ṛṣaya ūcuḥ
kathaṃ sanatkumārastu nāradāya mahātmane /
proktavānsakalāndharmānkathaṃ tau militāvubhau // NarP_1,2.1 //
kasminsthāne sthitau sūta tāvubhau brahmavādinau /
harigītasamudgāne cakratustadvadasva naḥ // NarP_1,2.2 //
sūta uvāca
sanakādyā mahātmāno brahmaṇo mānasāḥ sutāḥ /
nirmamā nirahaṃkārāḥ sarve te hyūdhvaretasaḥ // NarP_1,2.3 //
teṣāṃ nāmāni vakṣyāmi samakaśca sanandanaḥ /
sanasphumāraśca vibhuḥ sanātama iti smṛtaḥ // NarP_1,2.4 //
viṣṇubhaktā mahātmāno brahmadhyānaparāyaṇāḥ /
sahasrasūryasaṃkāśāḥ satyasandhā mumukṣavaḥ // NarP_1,2. 5//
ekadā meruśṛṅgaṃ te prasthitā brahmaṇaḥ sabhām /
iṣṭaṃ mārge 'tha dadṛśuḥ gaṅgāṃ viṣṇipadīṃ dvijāḥ // NarP_1,2.6 //
tāṃ nirīkṣya samudyuktāḥ strātuṃ sītājale 'bhavan /
etasminnantare tatra devarṣirnārado muniḥ // NarP_1,2.7 //
ājagāma dvijaśreṣṭhā dṛṣṭvā bhrāntṝnsvakāgrajān /
tāndṛṣṭvā strātumudyuktānnamaskṛtya kṛtāñjitiḥ // NarP_1,2.8 //
guṇannāmāni sapremabhaktiyukto madhudviṣaḥ /
nārāyaṇācyutānanta vāsudeva janārdana // NarP_1,2.9 //
yajñeśa yajñapuruṣa kṛṣṇa viṣṇo namo 'stu te /
padmākṣa kamalākānta gaṅgājanaka keśava /
kṣirodaśāyindeveśa dāmodara namo 'stu te // NarP_1,2.10 //
śrīrāma viṣṇo narasiṃha vāmana pradyumnasaṃkarpaṇa vātpadeva /
ajāniruddhāmalaruṅmurāraṃ tvaṃ pāhi naḥ sarvabhayādajastram // NarP_1,2.11 //
ityucca ranharernāma natvā tānsvāgrajānmunīn /
upāsīnaśca taiḥ sārddhaṃ sasnau prītisamanvitaḥ // NarP_1,2.12 //
te ṣāṃ cāpi tu sītāyā jale lokamalāpa he /
strātvā saṃtartya devarṣipitanvigatakalmaṣāḥ // NarP_1,2.13 //
uttīryya saṃdhyopāstyādi kṛtvācāraṃ svakaṃ dvijāḥ /
kathāṃ pracakrurvividhāḥ nārāyaṇa guṇāśritāḥ // NarP_1,2.14 //
kṛtatriyeṣu muniṣu gaṅgātīre manorame /
cakāranāradaḥ praśnaṃ nānākhyānakayāntare // NarP_1,2.15 //
nārada uvāca
sarvajñāḥ stha muniśreṣṭhāḥ bhagavadbhaktitatparāḥ /
yūyaṃ sarve jagannāthā bhagavantaḥ sanātanāḥ // NarP_1,2.16 //
lokoddhāraparānyuṣmāndīneṣu kṛtasauhṛdān /
pṛcche tato vadata me bhagavallakṣaṇaṃ budhāḥ // NarP_1,2.17 //
yenedamakhilaṃ jātaṃ jagatsthāvarajaṅgamam /
gaṅgāpādodakaṃ yasya sa kathaṃ jñāyate hariḥ // NarP_1,2.18 //

kathaṃ ca trividhaṃ karma saphalaṃ jāyate nṛṇām //

jñānasya lakṣaṇa brūta tapasaścāpi mānadāḥ // NarP_1,2.19 //
atitheḥ pūjanaṃ vāpi yena viṣṇuḥ prasīdati /
evamādīni guhyāni harituṣṭikarāṇi ca /
anugṛhya ca māṃ nāthāstattvato vaktumarhatha // NarP_1,2. 20 //
śaunaka uvāca
namaḥ parāya devāya parasmātparamātra ca /
parāvara nivāsāya saguṇāyāguṇāya ca // NarP_1,2.21 //
amāyāyātmasaṃjñāya mācine viśvarupiṇe /
yogīśvarāya yogāya yogagamyāya viṣṇave // NarP_1,2.22 //
jñānāya jñānagamyāya sarvajñānaikahetave /
jñāceśvarāya jñeyāya jñātre vijñānasaṃpade // NarP_1,2.23 //
dhyānāya dhyānagamyāya dhyātṛpātaharāya ca /
dhyāneśvarāya sudhiyedhyeyadhyātṛsvarupiṇe // NarP_1,2.24 //
ādityavacandrāgnividhātṛdevāḥ siddhāśca yakṣāsuranāgasaṅghāḥ /
yacchaktiyuktāstamajaṃ purāṇaṃ satyaṃ stutīśaṃ satataṃ nato 'smi // NarP_1,2.25 //
yo brahmarupī jagatāṃ vidhātā sa eva pātā dvijaviṣṇurupī /
kalpāntarudrākhyatamuḥ sa devaḥ śeteṃ'ghripānastamajaṃ bhajāmi // NarP_1,2.26 //
yannāmasaṃkīrttanato gajendro grāhograbandhānmumuce sa devaḥ /
virājamānaḥ svapade parākhye taṃ viṣṇumādyaṃ śaraṇaṃ prapadye // NarP_1,2.27 //
śivasvarupī śivabhakti bhājāṃ yo viṣṇurupī haribhāvitānām /
saṃkalpapūrvātmakadehahetustaṃstameva nityaṃ śaraṇaṃ prapadye // NarP_1,2.28 //
yaḥ keśihantā narakāntakaśca bālo bhujāgreṇa dadhāra gotram /
devaṃ ca bhūmāravinodaśīlaṃ taṃ vāsudevaṃ satataṃ nato 'smi // NarP_1,2.29 //
lebhe 'vatīryogranṛsiṃharupīyodaityavakṣaḥ kaṭhinaṃ śilāvat /
vidāryasaṃrākṣitavānsvabhaktaṃ prahlādamīśaṃ tamajaṃ manāmi // NarP_1,2.30 //
vyomādibhirmūṣitamātmasaṃjñaṃ nirañjanaṃ nityamameyatattvam /
jagadvidhātāramakarmakaṃ ca paraṃ purāṇaṃ puruṣama nato 'smi // NarP_1,2.31 //
brahmendrarudrānilavāyumartyagandharvayakṣāsuradevasaṃghaiḥ /
svamūrtibhedaiḥ sthita eka īśastamādimātmā namahaṃ bhajāmi // NarP_1,2.32 //
yato bhinnamidaṃ sarvaṃ samudbhūtaṃ sthitaṃ ca vai /
yasminneṣyati paścācca tamasti śaraṇaṃ gataḥ // NarP_1,2.33 //
yaḥ sthito viśvarupeṇa saṅgīvātra pratīyate /
asaṅgī paripūrṇaśca tamasmi śaraṇaṃ gataḥ // NarP_1,2.34 //
hṛdi sthito 'pi yo devo māyayā mohitātmanām /
na jñāyate paraḥ śuddhastamasmi śaraṇaṃ gataḥ // NarP_1,2.35 //
sarvasaṃganivṛttānāṃ dhyānayogaratātmanām /
sarvatra bhāti jñānātmā tamasmi śaraṇaṃ gataḥ // NarP_1,2.36 //
dadhāra mandāraṃ pṛṣṭe nirode 'mṛtamanthane /
devatānāṃ hitārthāya taṃ kūrmaṃ śaraṇaṃ gataḥ // NarP_1,2.37 //
draṣṭrāṅkureṇa yo 'nantaḥ samuddhṛtyārṇavāddharām /
tasthāvidaṃ jagatkṛtsnaṃ vārāhaṃ taṃ nato 'smyaham // NarP_1,2.38 //
prahlādaṃ gopayandaityaṃ śilātikaṭhinorasam /
vidārya hatavānyo hi taṃ nṛsiṃhaṃ nato 'smyaham // NarP_1,2.39 //
labdhvā vairocanerbhūmiṃ dvābhyāṃ padbhyāmatītya yaḥ /
ābrahmabhuvanaṃ pādātsurebhyastaṃ nato 'jitam // NarP_1,2.40 //
haihayasyāparādhena hyekaviṃśatisaṃkhyayā /
kṣatriyānvayabhettā yo jāmadagnyaṃ nato 'smi tam // NarP_1,2.41 //
āvirbhūtaścaturddhā yaḥ kapibhiḥ parivāritaḥ /
hatavānrākṣasānīkaṃ rāmacandraṃ nato 'smyaham // NarP_1,2.42 //
mūrtidvayaṃ samāśritya bhūbhāramapahṛtya ca /
saṃjahāra kulaṃ svaṃ yastaṃ śrīkṛṣṇapyahaṃ bhaje // NarP_1,2.43 //
bhūmyādilokatritayaṃ saṃtṛtpātmānamātmani /
paśyanti nirmalaṃ śuddhaṃ tamīśānaṃ bhajāmyaham // NarP_1,2.44 //
yugānte pāpino śuddhānbhittvā tīkṣṇasudhārayā /
sthāpayāmāsa yo dharmaṃ kṛtādau tannamāmyaham // NarP_1,2.45 //
evamādīnyanekāni yasya rupāṇi pāṇḍavāḥ /
na śakyaṃ tena saṃkhyātuṃ koṭyabdairapi taṃ bhaje // NarP_1,2.46 //
mahimānaṃ tu yannāmnaḥ paraṃ gantuṃ munīśvarāḥ /
devāsurāśca manavaḥ kathaṃ taṃ śrullako bhaje // NarP_1,2.47 //
yannāmaśravaṇenāpi mahāpātakino narāḥ /
pavitratāṃ prapadyante ta kathaṃ staumi cālpadhīḥ // NarP_1,2.48 //
yathākathañcidyannamni kīrtite vā śrute 'pi vā /
pāpinastu viśuddhāḥ syuḥ śaddhā mokṣamavānpuyuḥ // NarP_1,2.49 //
ātmanyātmānamādhāya yogino gatakalmaśāḥ /
paśyanti yaṃ jñānarupaṃ tamasmi śaraṇaṃ gataḥ // NarP_1,2.50 //
sāṅkhyāḥ sarveṣu paśyanti paripūraṇāntakaṃ harim /
tamādidevamajaraṃ jñānarupaṃ bhajāmyaham // NarP_1,2.51 //
sarvasattvamayaṃ śāntaṃ sarvadraṣṭāramīśvaram /
sahasraśīrṣakaṃ devaṃ vande bhāvātmakaṃ harim // NarP_1,2.52 //
yadbhūtaṃ yacca vai bhāvyaṃ sthāvaraṃ jaṅgamaṃ jagat /
daśāṅgulaṃ yo 'tsyatiṣṭattamīśamajaraṃ bhade // NarP_1,2.53 //
aṇoraṇīyāṃsamajaṃ mahataśca mahattaram /
guhyādguhyatamaṃ devaṃ praṇamāmi punaḥ punaḥ // NarP_1,2.54 //
dhyātaḥ smṛtaḥ pūjito vā śṛtaḥ praṇamito 'pi vā /
svapadaṃ yo dadātīśastaṃ vande puruṣottamam // NarP_1,2.55 //
iti stuvantaṃ paramaṃ pereśaṃ harṣāmbusaṃruddhavilocanāste /
munīśvarā nāradasaṃyutāstu sanandanādyāḥ prapudaṃ prajagmuḥ // NarP_1,2.56 //
ya idaṃ prātarutyāya pāṭhedvai paurupaṃ stavam /
sarvapāpaviśuddhātmā viṣṇulokaṃ sa gacchati // NarP_1,2.57 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde sanatkumāranāradasaṃvāde nāradakṛtaviṣṇustutirnāma dvitīyodhyāyaḥ

nārada uvāca
kathaṃ sasarja brahmādīnādidevaḥ purā vibhuḥ /
tanmamākhyāhi sanaka sarvajño 'sti yato bhavān // NarP_1,3.1 //
śrīsanaka uvācā
nārāyaṇo 'kṣaro 'nantaḥ sarvavyāpī nirañjanaḥ /
tenedamakhilaṃ vyātpaṃ jagatsthāvarajaṅgamam // NarP_1,3.2 //
ādisarge mahāviṣṇuḥ svaprakāśo jaganmayaḥ /
guṇabhedamadhiṣṭhāya mūrttitrikamavāsṛjat // NarP_1,3.3 //
sṛṣṭyarthaṃ tu purā devo dakṣiṇāṅgātprajāpatim /
madhyerudrākhyamīthānaṃ jagadantakaraṃ mune // NarP_1,3.4 //
pālanāyāsya jagato vāmāṅgādviṣṇumavyayam /
tamādidevamajaraṃ kecidāhuḥ śivābhidham /
kecidviṣṇuṃ sadā satyaṃ brahmāṇaṃ kecidūcire // NarP_1,3.5 //
tasya śaktiḥ parā viṣṇorjagatkāryapravartinī /
bhāvābhāvasvarupā sā vidyāvidyeti gīyate // NarP_1,3.6 //
yadā viśvaṃ mahāviṣṇorbhinnatvena pratīyate /
tadā hyavidyā saṃsiddhā bhavedduḥkhasya sādhanam // NarP_1,3.7 //
jñātṛjñeyādyupādhiste yadā naśyati nārada /
sarvaikabhāvanā buddhiḥ sā vidyetyabhidhīyate // NarP_1,3.8 //
eṣaṃ māyā mahāviṣṇorbhinnā saṃsāradāyinī /
abhedabuddhyā dṛṣṭā cetsaṃsārakṣayakāriṇī // NarP_1,3.9 //
viṣṇuśaktisamudbhūtametatsarvaṃ varācaṃm /
yasmādbhinnamidaṃ sarvaṃ yacceṅgedyaccaneṅgati // NarP_1,3.10 //
upādhibhiryathākāśo bhinnatvena pratīyate /
avidyopādhiyogenatathedamakhilaṃ jagat // NarP_1,3.11 //
yathā harirjagadyāpī tasya śaktistathā mune /
dāhaśaktiryathāṅgāre svāśrayaṃ vyāpya tiṣṭati // NarP_1,3.12 //
umeti kecidāhustāṃ śaktiṃ lakṣmīṃ tathā pare /
bhāratītyapare caināṃ girijetyambiketi ca // NarP_1,3.13 //
durgeti bhadrakālīti caṇḍī māheśvarītyapi /
kaumārī vaiṣṇavī ceti vārāhyendrī ca śāmbhavī // NarP_1,3.14 //
brāhmīti vidyāvidyeti māyeti ca tathā pare /
prakṛtiśca parā ceti vadanti paramarṣasyaḥ // NarP_1,3.15 //
śeṣaśaktiḥ parā viṣṇorjagatsargādikāriṇī /
vyaktāvyaktasvarupeṇa jagahyāpya vyavasthitā // NarP_1,3.16 //
prakṛtiścapumāṃścaiva kālaśceti vidhisthitiḥ /
sṛṣṭisthitivināśānāmekaḥ kāraṇatāṃ gataḥ // NarP_1,3.17 //
yenedamakhilaṃ jātaṃ brahmarupadhareṇa vai /
tasmātparataro devo nityaityabhidhīyate // NarP_1,3.18 //
rakṣāṃ karoti yo devo nitya ityabhidhīyate /
rakṣāṃ karoti yo devo jagatāṃ parataḥ pumān // NarP_1,3.19 //
tasmātparataraṃ yattadavyayaṃ paramaṃ padam // NarP_1,3.20 //
akṣaro nirguṇaḥ śuddhaḥ paripūrṇaḥ sanātanaḥ /
yaḥ paraḥ kālapupākhyo yogidhyeyaḥ parātparaḥ // NarP_1,3.21 //
paramātmā parānandaḥ sarvopādhivivarjitaḥ /
jñānaikavedyaḥ paramaḥ sañcidānandavigrahaḥ // NarP_1,3.22 //
yo 'sau śuddho 'pi paramo hyahṝṅkāreṇa saṃyutaḥ /
dehīti procyate mūḍhairaho 'jñānaviḍambanam // NarP_1,3.23 //
sa devaḥ paramaḥ śuddhaḥ sattvadiguṇabhedataḥ /
mūrtitrayaṃ samāpannaḥ sṛṣṭisthityantakāraṇam // NarP_1,3.24 //
yo 'sau brahmā jagatkartā yannābhikamalodbhavaḥ /
sa evānandarupātmā tasmānnāstyaparo mune // NarP_1,3.25 //
antaryāmī jagadyāpī sarvasākṣī nirañjanaḥ /
bhinnābhinnasvarupeṇa sthito vai parameśvaraḥ // NarP_1,3.26 //
yasya śaktirmahāmāyā jagadvistrambhadhāriṇī /
viśvotpatternidānatvātprakṛtiḥ procyate budhaiḥ // NarP_1,3.27 //
ādisarge mahāviṣṇorlokānkarttuṃ samudyataḥ /
prakṛtiḥ puruṣaśceti kālaśceti tridhā bhavet // NarP_1,3.28 //
paśyanti bhāvitātmāno yaṃ brahmatyabhisaṃjñitam /
śuddhaṃ yatparamaṃ dhāma tadviṣṇoḥ paramaṃ padam // NarP_1,3.29 //
evaṃ śuddho 'kṣaro 'nantaḥ kālarupī maheśvaraḥ /
guṇarupīguṇādhārojagatāmādikṛdvibhuḥ // NarP_1,3.30 //
pratṛtiḥ kṣobhamāpannā puruṣākhye jagadgurau /
mahānprādurabhūddhuddhistato 'haṃ samavarttata // NarP_1,3.31 //
ahṝṅkārāśca sūkṣmāṇi tanmātrāṇīndriyāṇi ca /
tanmātrebhyo hi jātāni bhūtāni jagataḥ kṛte // NarP_1,3.32 //
ākāśavāyyagrijalabhūmayo 'bjabhāvātmaja /
yathākramaṃ kāraṇatāmekaikasyopayānti ca // NarP_1,3.33 //
tato brahmā jagaddhātā tāmasānasṛjatprabhuḥ /
tiryagyonigatāñjantūnpaśupakṣimṛgādikān // NarP_1,3.34 //
tamapyasādhakaṃ matvā devasargaṃ sanātanāt /
tato vaimānuṣaṃ sargaṃ kalpayāmāsa pahmajaḥ // NarP_1,3.35 //
tato dakṣādikānputrānsṛṣṭisādhanatatparān /
ebhiḥ putrairidaṃ vyāptaṃ sadevāsuramānuṣam // NarP_1,3.36 //
bhurbhuvaśca tathā svaśca mahaśvaiva janastathā /
tapaśca satyamityevaṃ lokāḥ satyopari sthitāḥ // NarP_1,3.37 //
atalaṃ vitalaṃ caiva sutalaṃ ca talātalam /
mahātalaṃ ca viprendra tato 'dhacca rasātalam // NarP_1,3.38 //
pātālaṃ ceti saptaiva pātālāni kramādadhaḥ /
eṣa sarveṣu lokeṣu lokanāthāṃśca sṛṣṭavān // NarP_1,3.39 //
kulācalānnadīścāsau tattallokanivāsinām /
varttanādīni sarvāṇi yathāyogyaṃmakalpayat // NarP_1,3.40 //
bhūtale madhyago meruḥ sarvadevasamāśrayaḥ /
lokālokaśca bhūmyante tanmadhye satpa sāgarāḥ // NarP_1,3.41 //
dvīpāśca satpa viprendra dvīpe kulācalāḥ /
bāhyā nadyaśca vikhyātā janāścāmarasannibhāḥ // NarP_1,3.42 //
jambūplakṣābhidhānau ca śālmalaśca kuśastathā /
krauñcaśākau puṣkaraśca te sarve devabhūmayaḥ // NarP_1,3.43 //
ete dvīpāḥ samudraistu satpasatpabhirāvṛtāḥ /
lavaṇekṣusurāsarpirdadhikṣīrajalaiḥ samam // NarP_1,3.44 //
ete dvīpāḥ samudrāśca pūrvasmāduttarerāḥ /
jñeyā dviguṇavistarā lokālokāñca parvatāt // NarP_1,3.45 //
kṣārodadherupattaraṃ yaddhi mādreścaiva dakṣiṇām /
jñeyaṃ tadbhārataṃ varṣaṃ sarvakarmaphalapradam // NarP_1,3.46 //
atra karmāṇi kurvanti trividhāni tu nārada /
tatphalaṃ bhujyate caiva bhogabhūmidhanakramāt // NarP_1,3.47 //
bhārate tu kṛtaṃ karma śubhaṃ vāśubhameva ca /
tatphalaṃ kṣayi viprendra bhujyate 'nyatrajantubhiḥ // NarP_1,3.48 //
adyāpi devā icchanti janma bhāratabhūtale /
saṃcitaṃ sumahatpuṇyamakṣayyamamalaṃ śubham // NarP_1,3.49 //
kadā labhāmahe janma varṣabhāratabhūmiṣu /
kadā puṇyena mahatā yāsyāma paramaṃ padam // NarP_1,3.50 //
dānairvāvividhairyajñaistapobhirvāthavā harim /
jagadīśaṃsameṣyāmo nityānandamanāmayam // NarP_1,3.51 //
yo bhāratabhuvaṃ prāpya viṣṇupūjāparo bhavet /
na tasya sadṛśo 'nyo 'sti triṣu lokeṣu nāradā // NarP_1,3.52 //
harikīrtanaśīlo vā tadbhaktānāṃ piyo 'pi vā /
śukṣaṣurvāpi mahataḥ savedyo divijairapi // NarP_1,3.53 //
haripūjārato nityaṃ bhaktaḥ pūjāsto 'ṣi vā /
bhaktocchiṣṭānnasevī ca yāti viṣṇoḥ paraṃ padam // NarP_1,3.54 //
nārāyaṇeti kṛṣṇeti vāsudeveti yo vadet /
ahiṃsādiparaḥ śantiḥ so 'pi vandyaḥ surottamaiḥ // NarP_1,3.55 //
śiveti nīlakaṇṭheti śaṅkaretica yaḥ smaret /
sarvabhūtahito nityaṃ so 'bhyarcyo divijaiḥ smṛtaḥ // NarP_1,3.56 //
gurubhaktaḥ śivadhyānī svāśramācāratatparaḥ /
anasūyuḥśucirdakṣo yaḥ so 'pyarcyaḥsureśvaraiḥ // NarP_1,3.57 //
brāhmaṇānāṃ hitakaraḥ śradhdāvānvarṇadharmayoḥ /
vedavādarato nityaṃ sa jñeyaḥ paṅkipāvanaḥ // NarP_1,3.58 //
abhedadarśī deveśe nārāyaṇaśivātmake /
sarvaṃ yo brahmaṇa nityamasmadādiṣu kā kathā // NarP_1,3.59 //
goṣu kṣānto brahmacārī paranindāvivarjitaḥ /
aparigrahaśī laśca devapūjyaḥ sa nārada // NarP_1,3.60 //
steyādidoṣavimukhaḥ kṛtajñaḥ satyavāk śuciḥ /
paropakāranirataḥ pūjanīyaḥ surāsuraiḥ // NarP_1,3.61 //
vedārthaśravaṇe buddhiḥ purāṇaśravaṇe tathā /
satsaṃge 'pi ca yasyāsti so 'pi vandyaḥ surottamaiḥ // NarP_1,3.62 //
evamādīnyanekāni karmāṇi śraddhayānvitaḥ /
karoti bhārate varṣe saṃbandho 'smābhireva ca // NarP_1,3.63 //
eteṣvanyatamo vipramātmānaṃ nārabhettu yaḥ /
sa eva duṣkṛtirmūḍho nāstyanyo 'smādacetanaḥ // NarP_1,3.64 //
saṃprāpya bhārate janma satkarma suparāṅmukhaḥ /
pīyūṣakalaśaṃ suktvā viṣabhāṇḍamupāśritaḥ // NarP_1,3.65 //
śrutismṛtyuditairddharmairnātmānaṃ pāvayettu yaḥ /
sa evātmavidhātī syātpāpināmagraṇīrmune // NarP_1,3.66 //
karmabhūmiṃ samāsādya yo na dharmaṃ samācaret /
sa ca sarvādhamaḥ prokto vedavidbhirmunīśvara // NarP_1,3.67 //
śubhaṃ karma samutsṛjya duṣkarmāṇi karoti yaḥ /
kāmadhenuṃ parityajya arkakṣīraṃ saṃ mārgati // NarP_1,3.68 //
evaṃ bhāratabhūbhāgaṃ praśaṃsanti divaukasaḥ /
brahmādyā api viprendra svabhogakṣayabhīravaḥ // NarP_1,3.69 //
tasmātpuṇyatamaṃ jñeyaṃ bhārataṃ varṣamuttamam /
devānāṃ durlabhaṃ vāpi sarvakarmaphalapradam // NarP_1,3.70 //
asminpuṇye ca bhūbhāge yastu satkarmasūdyataḥ /
na tasya sadṛśaṃ kaścitriṣu vidyate // NarP_1,3.71 //
asmiñjāto naro yastu svaṅkarmakṣapaṇodyataḥ /
nararupaparicchannaḥ sa harirnātra saṃśayaḥ // NarP_1,3.72 //
paraṃ lokaphalaṃ prepsuḥ kiryātkarmāṇyatandritaḥ /
nivedya haraye bhaktyā tatphalaṃ hyakṣayaṃ smṛtam // NarP_1,3.73 //
virāgī cetkarmaphaleṣvapi kiñcitra kārayet /
arpayetsukṛtaṃ karma prīyatāmitiṃ me hariḥ // NarP_1,3.74 //
ābrahmabhuvanāllokāḥ punarutpattidāyakāḥ /
phalāgṛdhnuḥ karmaṇāṃ tatprātproti paramaṃ padam // NarP_1,3.75 //
vedoditāni karmāṇi kuryādīśvaratuṣṭaye /
yathāśramaṃ tyaktukāmaḥ prānpoti padamavyayam // NarP_1,3.76 //
niṣkāmo vā sakāmo vā kuryātkarma yathāvidhi /
svāśramācāraśūnyaśca patitaḥ procyate budhaiḥ // NarP_1,3.77 //
sadācāraparo vipro varddhate brahmatejasā /
tasya viṣṇuśca tuṣṭaḥ syādbhaktiyuktasya nārada // NarP_1,3.78 //
bhārate janma saṃprāpya nātmānaṃ tārayetu yaḥ /
pacyate niraye dhore sa tvācandrākratārakam // NarP_1,3.79 //
vāsadevaparo dharmo vāsudevaparaṃ tapaḥ /
vāsudevaparaṃ jñānaṃ vāsudevaparā gatiḥ // NarP_1,3.80 //
vāsudevātmakaṃ sarvaṃ jagatsthāvarajaṅgamam /
ābrahmastambaparyantaṃ tasmādanyatra vidyate // NarP_1,3.81 //
sa eva dhātā tripurāntakaśca sa eva devāsurayajñarupaḥ /
sa evabrahmāṇḍamidaṃ tato 'nyanna kiñcidasti vyatiriktarupam // NarP_1,3.82 //
asmātparaṃ nāparamasti kiñcidyasmādaṇīyānnatathā mahīyān /
vyātpaṃ hi tenedamidaṃ vicitraṃ taṃ devadevaṃ praṇametsamīṅyam // NarP_1,3.83 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde sṛṣṭibharatakhaṇḍaprāśastyabhūgolānāṃ varṇanaṃ nāma tṛtīyo 'dhyāyaḥ

sanaka uvāca
śraddhāpūrvāḥ sarvadharmā manorathaphalapradāḥ /
śraddhayāsādhyate sarvaṃ śraddhayā tuṣyate hariḥ // NarP_1,4.1 //
bhaktirbhaktyaiva karttavyātathā karmāṇi bhaktitaḥ /
karmaścaddhāvihīnāni na sidhyantiṃ dvijo tamāḥ // NarP_1,4.2 //
yathā'loko hi jantūnāṃ ceṣṭākāraṇatāṃ gataḥ /
tathaiva sarvasiddhīnāṃ bhaktiḥ paramakāraṇam // NarP_1,4.3 //
yathā samasta lokānāṃ jīvanaṃ salilaṃ smṛtam /
tathā samastasiddhīnāṃ jīvanaṃ bhaktiriṣyate // NarP_1,4.4 //
yathā bhūmiṃ samāśritya sarve jīvanti jantavaḥ /
tathā bhaktiṃ samāśritya sarvakāryyāṇi sādhayet // NarP_1,4.5 //
śraddhāvāṃllabhate dharṃmaṃ śraddhāvātarthamāpnuyāt /
śraddhayā sādhyate kāmaḥ śraddhāvānmokṣamānpuyāt // NarP_1,4.6 //
na dānairna tapobhirvā yajñairvā bahudakṣiṇaiḥ /
bhaktihīnermuniśceṣṭha tuṣyate bhagavānhariḥ // NarP_1,4.7 //
merumātrasuvarṇānāṃ koṭikoṭisahasraśaḥ /
dattā cāpyarthanāśāya yatobhaktivivarjitā // NarP_1,4.8 //
abhaktyā yattapastaptaiḥ kevalaṃ kāyaśoṣaṇam /
abhaktyā yaddhutaṃ havyaṃ bhasmani nyastahavyavat // NarP_1,4.9 //

yatkiñcitkurute karṃmaśraddhayāpyaṇumātrumātrakam /.

tannāma jāyate puṃsāṃ śāśvataṃ pratīdāyakam // NarP_1,4.10 //
aśvameghasahasraṃ vā karṃma vedoditaṃ kṛtam /
tatsarvaṃ niṣphalaṃ brahmanyadi bhaktivivarjitam // NarP_1,4.11 //
haribhaktiḥ parā nṝṇāṃ kāmadhenūpamā smṛtā /
tasyāṃ satyāṃ pibantyajñāḥ saṃsāragaralaṃ hyaho // NarP_1,4.12 //
asārabhūte saṃsāre sārametadajātmaja /
bhagavadbhaktasaṅgaśca haribhaktistitikṣutā // NarP_1,4.13 //
asūyopetamanasāṃ bhaktidānādikarṃma yat /
avehi niṣphalaṃ brahaṃsteṣāṃ dūrataro hariḥ // NarP_1,4.14 //
pariśriyābhitatpānāṃ dambhācāraratātmanām /
mṛṣā tu kurvatāṃ karma teṣāṃ dūrataro hariḥ // NarP_1,4.15 //
pṛcchatāṃ ca mahādharṃmānvadatāṃ vai mṛṣā ca tān /
dharmeṣvabhaktimanasāṃ teṣāṃ dūrataro hariḥ // NarP_1,4.16 //
vedapraṇihito dharṃmo dharṃmo vedo nārāyaṇaḥ paraḥ /
tatrāśraddhāparā ye tu teṣāṃ dūrataro hariḥ // NarP_1,4.17 //
yasya dharṃmavihīnāni dinānyāyānti yānti ca /
sa lohakārabhastreva śvasannapi na jīvati // NarP_1,4.18 //
dharmārthakāmamokṣākhyāḥ puruṣārthāḥ sanātanāḥ /
śraddhāvatāṃ hi sidhyanti nānyathā brahmanandanā // NarP_1,4.19 //
svācāramanatikramya haribhaktiparo hi yaḥ /
sa yāti viṣṇubhavanaṃ yadvai paśyanti sūrayaḥ // NarP_1,4.20 //
kurvanvedoditāndharṃmānmunīndra svāśramocitān /
haridhyānaparoyastu sa yāti paramaṃ padam // NarP_1,4.21 //
ācāraprabhavo dharmaḥ dharṃmasya prabhuracyutaḥ /
āśramācārayuktena pūjitaḥ sarvadā hariḥ // NarP_1,4.22 //
yaḥ svācāraparibhraṣṭaḥ sāṅgavedāntago 'pi vā /
sa eva patito jñeyo yataḥ karmabahiṣkṛtaḥ // NarP_1,4.23 //
haribhaktipari vāpi haridhyānaparo 'pi vā /
bhraṣṭo yaḥ svāśramācārātpatitaḥ so 'bhidhīyate // NarP_1,4.24 //
vedo vā haribhaktirvā bhaktirvāpi maheśvare /
ācārātpatitaṃ mūḍhaṃ na punāti dvijottama // NarP_1,4.25 //
puṇyakṣetrābhigamanaṃ puṇyatīrthaniṣevaṇam /
yajño vā vividho brahmaṃstyaktācāraṃna rakṣati // NarP_1,4.26 //
ācārātprāpyate svarga ācārātprāpyate sukham /
ācārātprāpyate mokṣa ācārātkiṃ na labhyate // NarP_1,4.27 //
ācārāṇāntu sarveṣāṃ yogānāṃ caiva sattam /
haribhaktepari tathā nidānaṃ bhaktiriṣyate // NarP_1,4.28 //
bhaktyaiva pūjyate viṣṇurvāñchitārthaphalapradaḥ /
tasmātsamastalokānāṃ bhaktirmāteti gīyate // NarP_1,4.29 //
jīvanti jantavaḥ sarve yathā mātarāśritāḥ /
tathā bhaktiṃ samāśritya sarve jīvanti dhārṃmikāḥ // NarP_1,4.30 //
svāśramācārayuktasya haribhaktiryadā bhavet /
na tasya triṣu lokeṣu sadṛśo 'styajanandana // NarP_1,4.31 //
bhaktyā sidhyanti karṃmāṇi karṃmāṇi karṃmābhistuṣyate hariḥ /
tasmiṃstuṣṭe bhavejjñānaṃ jñānānmokṣamavāpyate // NarP_1,4.32 //
bhaktistu bhagavadbhaktasaṅgena khalu jāyate /
tatsaṅgaṃ prāpyate pumbhiḥ sukṛtaiḥ pūrvasañcitaiḥ // NarP_1,4.33 //
varṇāśramācāraratā bhagavadbhaktilālasāḥ /
kāmādidoṣanir muktāste santo lokaśikṣakāḥ // NarP_1,4.34 //
sastaṅgaḥ paramo brahmanna labhyetākṛtātmanām /
yadi labhyeta vijñeyaṃ puṇyaṃ janmāntarārjitam // NarP_1,4.35 //
pūrvārjitāni pāpāni nāśamāyānti yasya vai /
satsaṅgatirbhavettasya nānyathā ghaṭate hi sā // NarP_1,4.36 //
ravirhi raśimajālena divā hantibahistamaḥ /
santaḥ sūktimarīcyoścāntardhvāntaṃ hi sarvadā // NarP_1,4.37 //
durlabhāḥ puruṣā loke bhagavadbhaktilālasāḥ /
teṣāṃ saṅgo bhavedyasya tasya śāntirhi śāśvatī // NarP_1,4.38 //
nārada uvāca
kiṃlakṣaṇā bhāgavatāste ca kiṃ karṃma kurvate /
teṣāṃ loko bhavetkīdṛktatsarvaṃ brūhi tattvataḥ // NarP_1,4.39 //
tvaṃ hi bhakto rameśasya devadevasya citriṇaḥ /
etānnigadituṃ śaktastvato nāstyadhiko 'paraḥ // NarP_1,4.40 //
sanaka uvāca
śṛṇu brahmanparaṃ guhyaṃ mārkaṇḍeyasya dhīmanaḥ ña /
yamuvāca jagannātho yoganidrāvimocitaḥ // NarP_1,4.41 //
yo 'sau viṣṇuḥ paraṃ jyotirdevadevaḥ sanātanaḥ /
jagatkarttā śivabrahma svarupavān // NarP_1,4.42 //
yugānte raudrarupeṇa brahmāṇḍagrāhitaḥ /
jagatyekārṇavībhūte naṣṭe sthāvarajaṅgame // NarP_1,4.43 //
bhagavāneva śeṣātmā śete vaṭadale hariḥ /
asaṃkhyātābjajanmādyairābhūṣitatanūrūhaḥ // NarP_1,4.44 //
pādāṅguṣṭāgraniryātagaṅgāśītāmbupāvanaḥ /
sūkṣmātsūkṣmataro devo brahmāṇḍagrāsaṃbṛṃhitaḥ // NarP_1,4.45 //
vaṭacchade śayāno 'bhūtsarvaśaktisamanvitaḥ /
tasminsthāne mahābhāgo nārāyaṇaparāyaṇaḥ /
mārkaṇḍeyaḥ sthinastasya līlāḥ paśyanmahe śituḥ // NarP_1,4.46 //
ṛṣaya ūcuḥ
tasminkāle mahāghore naṣṭe sthāvarajaṅgame /
harirekaḥ sthita iti mune pūrvaṃ hi śuśruma // NarP_1,4.47 //
jagatyekārṇavībhūte naṣṭe sthāvarañjagame /
sarvagrastena hariṇā kimarthaṃ so 'vaśeṣitaḥ // NarP_1,4.48 //
paraṃ kautūhalaṃ hyatraṃ varttate 'tīva sūta naḥ /
harikīrtisudhāpāne kasyālasyaṃ prajā yate // NarP_1,4.49 //
sūta uvāca
āsīnmunirmahābhāgo mṛkaṇḍuriti viśrutaḥ /
śālagrāme mahātīrthe so 'tapyata mahātapāḥ // NarP_1,4.50 //

yugānāma yutaṃ brahmangṛṇanbrahma sanātanam //ṭa

nirāhāraḥ kṣamāyuktaḥ satyasandho jitendriyaḥ // NarP_1,4.51 //
ātmavatsarvabhūtāni paśyanviṣayaniḥspṛhaḥ /
sarvabhūtahito dānta statāpa sumahattapaḥ // NarP_1,4.52 //
tattāpaḥśaṅkitāḥ sarve devā indrādayastadā /
pareśaṃ śaraṇaṃ jagmurnārāyaṇamanāmayam // NarP_1,4.53 //
kṣīrābdheruttaraṃ tīraṃ saṃprāpyatrivivaukasaḥ /
tuṣṭuvurdevadeveśaṃ pahmanābhaṃ jagadgurum // NarP_1,4.54 //
devā ūcuḥ
nārāyaṇākṣarānanta śaraṇāgatapālaka /
mṛkaṇḍutapasā trastānpāhi naḥ śaraṇāgatān // NarP_1,4.55 //
jaya devādhideveśa jaya śaṅkhagadādhara /
jayo lokasvarupāya jayo brahmāṇḍahetave // NarP_1,4.56 //
namaste devadeveśa namaste lokapāvana /
namaste lokanāthāya namaste lokasākṣiṇe // NarP_1,4.57 //
namaste dhyānagamyāya namaste dhyānahetave /
namaste dhyānarupāya namaste dhyānapākṣiṇe // NarP_1,4.58 //
keśihantre namastubhyaṃ madhuhantre parātmane /
namo bhūmyādirūpāya namaścaitanyarupiṇe // NarP_1,4.59 //
namo jyeṣṭāya śuddhāya nirguṇāya guṇātmane /
arupāya svarupāya bahurupāya te namaḥ // NarP_1,4.60 //
namo brahmaṇyadevāya gobrāhmaṇahitāya ca /
jagaddhitāya kṛṣṇāya govindāya namonamaḥ // NarP_1,4.61 //
namo hikṣamagarbhāya namo brahmādirupiṇe /
namaḥ sūryyādirupāya havyakavyabhuje namaḥ // NarP_1,4.62 //
namo nityāya vandyāya sadānandaikarupiṇe /
namaḥ smṛtārtināśāya bhūyo bhūyo namo namaḥ // NarP_1,4.63 //
evaṃ devastutiṃ śrutvā bhagavānkamalāpatiḥ /
pratyakṣatāmagātteṣāṃ śaṅkacatragadādharaḥ // NarP_1,4.64 //
vikacāmbujapatrākṣaṃ sūryyakoṭisamaprabham /
sarvālaṅkārasaṃyuktaṃ śrīvatsāṅkitavakṣasam // NarP_1,4.65 //
pītāmbaradharaṃ saumyaṃ svarṇayajñopavītinam /
stṛyamānaṃ munivaraiḥ pārṣadapravarāvṛttam // NarP_1,4.66 //
taṃ dṛṣyvā devasaṃghāste tattejohatatejasaḥ /
namaścakrurmudā yuktā aṣṭāṅgauravaniṃ gatāḥ // NarP_1,4.67 //
tataḥ prasanno bhagavānmeghagaṃbhīranisvanaḥ /
uvāca prīṇayandevānnatānindrapurogamān // NarP_1,4.68 //
śrībhagavānuvāca
jāne vo mānasaṃ duḥkhaṃ mṛkaṇḍutapasoṅgam /
yuṣmānna bādhate devāḥ sa ṛṣiḥ sajjanāgrāṇīḥ // NarP_1,4.69 //
saṃpadbhiḥ saṃyutā vāpi vipadbhiścāpi sajjanāḥ /
sarvathānyaṃ na bādhante svapne 'pi surasattamāḥ // NarP_1,4.70 //
satataṃ bādhyamāno 'pi viṣayākhyairarātibhiḥ /
avidhāyātmano rakṣāmanyāndveṣṭi kathaṃ sudhīḥ // NarP_1,4.71 //
tāpatrayābhidhānena bādhyamāno hi mānavaḥ /
anyaṃ krīḍayituṃ śaktaḥ kathaṃ bhavati sattamaḥ // NarP_1,4.72 //
karmaṇā manasā vācā bādhate yaḥ sadā parān /
nityaṃ kāmādibhiryukto mūḍhadhīḥ procyate tu saḥ // NarP_1,4.73 //
yo lokahitakṛnmartyo gatāsuryo vimatsaraḥ /
niḥśaṅgaḥ procyate sadbhirihāmātra ca sattamāḥ // NarP_1,4.74 //
saśaṅkaḥ sarvadā duḥkhī niḥśaṅkaḥ sukhamānpuyāt /
gacchadhvaṃ svālayaṃ svasthāḥ krīḍayiṣyati vo na saḥ // NarP_1,4.75 //
bhavatāṃ rakṣakaścāhaṃ viharadhvaṃ yathāsukham /
iti datvā varaṃ teṣāmatasīkusumaprabhaḥ // NarP_1,4.76 //
paśyatāmeva devānāṃ tatraivāntaradhīyata /
tuṣṭātmānaḥ suragaṇāṃ yayurnākaṃ yathāgatam // NarP_1,4.77 //
mṛkaṇḍorapi tuṣṭātmā hariḥ pratyakṣatāmagāt /
arupaṃ paramaṃ brahmasvaprakāśaṃ nirañjanam // NarP_1,4.78 //
atasīpuṣpasaṃkāśaṃ pītavāsasamacyacutam /
divyāyudhadharaṃ dṛṣṭvā mṛkaṇḍurvismito 'bhavat // NarP_1,4.79 //
dhyānādunmīlya nayanaṃ apaśyaddharimagrataḥ /
prasannavadanaṃ śāntaṃ dhātāraṃ viśvatejasam // NarP_1,4.80 //
romāñcitaśarīro 'sāvānandāśruvilocanaḥ /
nanāma daṇḍavadbhūmau devadeva sanātanam // NarP_1,4.81 //
aśrubhiḥ kṣālayaṃstasya caraṇau harṣasaṃbhavaiḥ /
śirasyañcalimādhāya stotuṃ samupacakrame // NarP_1,4.82 //
mṛkaṇḍuruvāca
namaḥ pareśāya parātmarupiṇe parātparasprātparataḥ parāya /
apārapārāya parānukartre namaḥ parebhyaḥ parapāraṇāya // NarP_1,4.83 //
yo nāmajātyādivikalpahīnaḥ śabdādidoṣavyatirekarupaḥ /
bahusvarupo 'pi nirañjano yastamīśamīḍhyaṃ paramaṃ bhajāmi // NarP_1,4.84 //
devāntavedyaṃ puruṣaṃ purāṇaṃ hiraṇyagarbhādijagatsvarupam /
anūpamaṃ bhakti janānukampinaṃ bhajāmi sarveśvaramādimīḍyam // NarP_1,4.85 //
paśyanti yaṃ vītasamastadoṣā dhyānaikaniṣṭhā vigataspṛhāśca /
nivṛttamohāḥ paramaṃ pavitraṃ nato 'smi saṃsāranirvarttakaṃ tam // NarP_1,4.86 //
smṛtārtināśanaṃ viṣṇuṃ śaraṇāgatapālakam /
jagatsevyaṃ jagāddhāma pareśaṃ karuṇākaram // NarP_1,4.87 //
evaṃ stutaḥ sa bhagavānviṣṇustena maharṣiṇā /
avāpa paramāṃ tuṣṭiṃ śaṅkhacakragadādharaḥ // NarP_1,4.88 //
ayāliṅgya muniṃ devaścaturbhirdīrghabāhubhiḥ /
uvāca paramaṃ prītyā varaṃ baraya suvrata // NarP_1,4.89 //
prīto 'smi tapasā tena stotreṇa ca tavānagha /
manasā yadabhipretaṃ varaṃ varaya suvrata // NarP_1,4.90 //
mṛkaṇḍurūvāca
devadeva jagannātha kṛtārtho 'smi na saṃśayaḥ /
tvaddarśanamapuṇyānāṃ durlabhaṃ ca yataḥ smṛtam // NarP_1,4.91 //
brahmādyā yaṃ na vaśyanti yoginaḥ saṃśitavratāḥ /
dharmiṣṭā dīkṣitāśvāpi vītarāgā vimatsarāḥ // NarP_1,4.92 //
taṃ paśyāmi paraṃ dhāma kimato 'nyaṃ varaṃ vṛṇe /
etenaiva kṛtārtho 'smi janārdana jagaddharo // NarP_1,4.93 //
yatrāmasmṛtimātreṇa mahāpātakino 'pi ye /
tatpade paramaṃ yānni te dṛṣṭvā kiṣunācyuta // NarP_1,4.94 //
śrībhagavānuvāca
satyatpruktaṃ tvayā brahmānprīno 'smi tava paṇḍita /
madṛrśanaṃ hi viphalaṃ na kadācidbhaviṣyati // NarP_1,4.95 //
viṣṇirbhaktakuṭumbīti vadanti vivudhāḥ sadā /
tadeva pālayiṣyāmi majjano nānṛtaṃ vadet // NarP_1,4.96 //
tasmāttvattapasātuṣṭo yāsyāmi tava putratām /
samastaguṇasaṃyukto dīrghajīvī svarupavān // NarP_1,4.97 //
mama janma kule yasya katatkulaṃ mokṣagāmi vai /
mayi tuṣṭe muniśreṣṭha kimasādhyaṃ jagatraye // NarP_1,4.98 //
ityuktvā devadevaśo muneratasya samīkṣataḥ /
antardadhe mṛkaṇḍuśca tapasaḥ samavartata // NarP_1,4.99 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde bhaktivarṇanaprasaṅgena mārkaṇḍeyacaritārambho nāma caturtho 'dhyāyaḥ

nārada uvāca
brahmankathaṃ sa bhagavānmṛkaṇḍoḥ putratāṃ gataḥ /
kiṃ cakāra ca tadbruhi harirbhārgavavaṃśajaḥ // NarP_1,5.1 //
śrūyate capurāṇeṣu mārkaṇḍeyo mahāmuniḥ /
apaśyadvaiṣṇavīṃ māyāṃ cirañjīvyasya saṃplave // NarP_1,5.2 //
sanaka uvāca
śruṇu nārada vakṣaayāmi kathāmetāṃ sanātanīm /
viṣṇubhaktisamāyuktāṃ mārkuṇḍeyamuniṃ prati // NarP_1,5.3 //
tapaso 'nte mṛkaṇḍuste mṛkaṇḍustu bhāryāmudūhya sattamaḥ /
gārhasthyamakaroddhṛṣṭaḥ śānto dāntaḥ kṛtārthakaḥ // NarP_1,5.4 //
tasya bhāryā śucirdakṣā nityaṃ patiparāyaṇā /
manasā vacasā cāpi dehena ca pativratā // NarP_1,5.5 //
kāle dadhāra sā garbhaṃ haritejoṃśasaṃbhavam /
ruṣuve daśamāsānte putraṃ tejasvināṃ param // NarP_1,5.6 //
sa ṛṣiḥ paramaprīto dṛṣṭvā putraṃ sulakṣaṇam /
jātakaṃ kārayāmāsa maṅgalaṃ vidhipūrvakam // NarP_1,5.7 //
sa bālo vavṛdhe tatra śuklapakṣa ivīḍupaḥ /
tatastu pañcame varṣe upanīya mudānvitaḥ // NarP_1,5.8 //
śikṣāṃ cakāra viprendra vaidikīṃ dharmasaṃhitām /
namaskāryā dvijāḥ putra sadādṛṣṭā vidhānataḥ // NarP_1,5.9 //
trikālaṃ sūryamabhyarcya salilāñcalidānataḥ /
vaidikaṃ karma tartavyaṃ vedādhyayanapūrvakam // NarP_1,5.10 //
brahmacaryeṇa tapasā pūjanīyo hariḥ sadā /
niṣiddhaṃ varjanīyaṃ syādṛṣṭasaṃbhāṣaṇādikam // NarP_1,5.11 //
sādhubhiḥ saha vastavyaṃ viṣṇubhaktiparaiḥ sadā /
na dveṣaḥ kasyacitkāryaḥ sarveṣāṃ hitamācaret // NarP_1,5.12 //
ijyādhyaṃyanadānāni sadā kāryāṇi te suta /
evaṃ pitrā samādiṣṭo mārkaṇḍeyo munīśvaraḥ // NarP_1,5.13 //
cacāra dharmaṃ satataṃ sadā saṃcintayanharim /
mārkaṇḍeyo mahābhāgo dayāvāndharmavatsalaḥ // NarP_1,5.14 //
ātmavānsatyasandhaśca mārtaṇḍasadṛśaprabhaḥ /
vaśīṃ śānto mahājñānī sarvatattvārthakovidaḥ // NarP_1,5.15 //
tapaścacāraṃ mahāmacyutaprītikāraṇam /
ārādhito jagannātho mākraṇḍeyena dhīmatā // NarP_1,5.16 //
purāṇasaṃhitāṃ karttudattavānvaramacyutaḥ /
mārkaṇḍeyo muni tapaścacāraṃ paramamacyutaprītikāraṇam /
mārkaṇḍeyo munistasmānnārāyaṇa iti smṛtaḥ // NarP_1,5.17 //
cirajīvī mahābhakto devadevasya cakriṇaḥ /
jagatyekārṇavībhūte svaprabhāvaṃ janārddanaḥ // NarP_1,5.18 //
tasya darśayituṃ vigrāstaṃ na saṃhṛtavānhariḥ /
mṛkaṇḍutanayo dhīmānviṣṇubhaktisamanvitaḥ // NarP_1,5.19 //
tasmiñjale mahāghore sthitavāñchīrṇapatravat /
mārkaṇḍeyaḥ sthitastāvadyāvacchete hariḥ svayam // NarP_1,5.20 //
tasya pramāṇaṃ vakṣyāmi kālasya vadataḥ śruṇu /
daśabhiḥ pañcabhiścaiva nimeṣaiḥ parikīrtitā // NarP_1,5.21 //
kāṣṭātatriṃśato jñeyā kalā pahmajanandana /
tatriṃśato kṣaṇo jñeyastaiḥ paṅbharghaṭikā smṛtā // NarP_1,5.22 //
tadvayena muhūrttaṃ syāddinaṃ tatriṃśatā bhavet /
triṃśaddinerbhavenyāsaḥ pakṣadvitayasaṃyutaḥ // NarP_1,5.23 //
ṛturmāsadvayena syāttatrayeṇāyanaṃ smṛtam /
taddayena bhavedabdaḥ sa devānāṃ dinaṃ bhavet // NarP_1,5.24 //
uttaraṃ divasaṃ prāhū rātrirvai dakṣiṇāyanam /
mānuṣeṇaiva māsena pitṝṇāṃ dinamucyate // NarP_1,5.25 //
tasmātsuryendusaṃyoge jñātavyaṃ kalpamuttamam /
divyairvarṣasahasrairdvādaśabhirdaivataṃ yugam // NarP_1,5.26 //
daive yugasahasre dve brāhmaḥ kalpau tu tau nṛṇām /
ekasatpatisaṃkhyātairdivyairmanvantaraṃ yugaiḥ // NarP_1,5.27 //
caturddaśabhiretaiśca brahmaṇo divasaṃmune /
yāvatpramāṇaṃ divasaṃ tāvadrātriḥ prakīrtitā // NarP_1,5.28 //
nāśamāyāti viprendra tasminkāle jagannayam /
manuṣeṇa sahasreṇa yatpramāṇaṃ bhavecchṛṇu // NarP_1,5.29 //
caturyugasahasrāṇi brahmaṇo divasaṃ mune /
tadvanmāso vatsaraśca jñeyastasyāpi vedhasaḥ // NarP_1,5.30 //
parārddhadvayakālastu tanmatena bhavedvijāḥ /
viṣṇorahastu vijñeyaṃ tāvadrātriḥ prakīrtitā // NarP_1,5.31 //
mṛkaṇḍutanayastāvatsthitaḥ saṃjīrṇaparṇavat /
tasminghore jalamaye viṣṇuśaktyupabṛṃhitaḥ /
ātmānaṃ paramaṃ dhyāyansthitavānharisānnidhau // NarP_1,5.32 //
atha kāle samāyāte yoganidrāvimocitaḥ /
sṛṣṭavānbrahmarupeṇa jagadetaccarācaram // NarP_1,5.33 //
saṃhṛtaṃ tu jalaṃ vīkṣya sṛṣṭaṃ viśvaṃ mṛkaṇḍujaḥ /
vismitaḥ paramaprīto vavande caraṇau hareḥ // NarP_1,5.34 //
śirasyañjalimādhāya mārkaṇḍeyo mahāmuniḥ /
tuṣṭāva vāgbhiriṣṭābhiḥ sadānandaikavigraham // NarP_1,5.35 //
mārkaṇḍeya uvāca
sahasraśirasaṃ devaṃ nārāyaṇamanāmayam /
vāsudevamanādhāraṃ praṇato 'smijanārdanam // NarP_1,5.36 //
ameyamajaraṃ nityaṃ sadānandaikavigraham /
apratarkyamanirdeśyaṃ praṇato 'smi janārddanam // NarP_1,5.37 //
akṣaraṃ paramaṃ nityaṃ viśākṣaṃ viśvasambhavam /
sarvatattvamayaṃ śāntaṃ praṇato 'smi janārddanam // NarP_1,5.38 //
purāṇaṃ puruṣaṃ siddhaṃ sarvajñānaikabhājanam /
parātparataraṃ rupaṃ praṇato 'smi janārddanam // NarP_1,5.39 //
parañjyotiḥ paraṃ dhāma pavitraṃ paramaṃ padam /
sarvaikarupaṃ paramaṃ praṇato 'smi janārddanamam // NarP_1,5.40 //
taṃ sadānandacinmātraṃ parāṇāṃ paramaṃ padam /
sarvaṃ sanātanaṃ śreṣṭhaṃ praṇato 'smi janārddanam // NarP_1,5.41 //
saguṇaṃ nirguṇaṃ śāntaṃ māyātītaṃ sumāyinam /
arupaṃ bahurupaṃ taṃ praṇato 'smi janārddanam // NarP_1,5.42 //
yatratadbhagavānviśvaṃ sṛjatyavatti hanti ca /
tamādidevamīśānaṃ praṇato 'smi janārddanam // NarP_1,5.43 //
pareśa paramānanda śaraṇāgatavatsala /
trāhi māṃ karuṇāsindho manotīti namo 'stute // NarP_1,5.44 //
evaṃ stavantaṃ viprendraṃ mārkaṇḍeyajagadgurum /
uvāca parayā prītyā śaṅkhacakragadādharaḥ // NarP_1,5.45 //
śrībhagavānuvāca
loke bhāgavatā ye ca bhagavadbhaktamānasāḥ /
teṣāṃ tuṣṭo na sandeho rakṣāmyetāṃśca sarvadā // NarP_1,5.46 //
ahameva dvijaśreṣṭha nityaṃ pracchannavigrahaḥ /
bhagavadbhaktarupeṇa lokākrakṣāmi sarvadā // NarP_1,5.47 //
mārkaṇḍeya uvāca
kiṃlakṣaṇā bhāgavatā jāyante kena karṃmaṇā /
etadicchāmyadaṃ śrotuṃ kautuhalaparo yataḥ // NarP_1,5.48 //
śrībhagavānuvācā
lakṣaṇaṃ bhāgavatānāṃ śruṇuṣva munisattam /
vaktuṃ teṣāṃ prabhāvaṃ hi śakyate nābdakoṭibhiḥ // NarP_1,5.49 //
yo hitāḥ sarvajantūnāṃ gatāsūyā aamatsarā /
viśino nispṛhāḥ śāntāste vai bhāgavatottamāḥ // NarP_1,5.50 //
karṃmaṇā manasā vācā parapīḍāṃ na kurvate /
aparigrahaśīlāśca te vai bhāgavatāḥ smṛtāḥ // NarP_1,5.51 //
satkathāśravaṇe yeṣāṃ vartate sāttvikī matiḥ /
tadbhaktaviṣṇubhaktāśca te vai bhāgavatottamāḥ // NarP_1,5.52 //
mātāpitrośca śuśruṣāṃ kurvanti ye narottamāḥ /
gaṅgāviśveśvaradhiyā te vai bhāgavatottamāḥ // NarP_1,5.53 //
ye tu devārccanaratā ye tu tatsādhakāḥ smṛtāḥ /
pūjāṃ dṛṣṭvānumodante te vai bhāgavatottamāḥ // NarP_1,5.54 //
vratināṃ ca yatīnāṃ ca paricaryāparāśaaca ye /
viyuktaparanindāśca te va bhāgavatottamāḥ // NarP_1,5.55 //
sarveṣāṃ hitavākyāni ye vadanti narottamāḥ /
ye guṇagrāhiṇo loke te vai bhāgavatāḥ smṛtāḥ // NarP_1,5.56 //
ātmavatsarvabhūtāni ye paśyanti narottamāḥ /
tulyāḥ śatruṣu mitreṣu te vai bhāgavatottamāḥ // NarP_1,5.57 //
dharṃmaśāstrapravaktāraḥ satyavākyaratāśca ye /
satāṃ śuśrūṣavo ye ca te vai bhāgavatottamāḥ // NarP_1,5.58 //
vyākurvate purāṇāni tāni śṛṇvanti ye tathā /
tadvaktari ca bhaktā ye te vai bhāgavatottamāḥ // NarP_1,5.59 //
ye gobrāhmaṇaśuśrūṣaāṃ kurvate satataṃ narāḥ /
tīrthayātrāparā ye ca te vai bhāgavatottamāḥ // NarP_1,5.60 //
anyeṣāmudayaṃ dṛṣṭvā ye 'bhinavandanti mānavāḥ /
harināmaparā ye ca te vai bhāgavatottamāḥ // NarP_1,5.61 //
ārāmāropaṇaratāstaḍāparirakṣakāḥ /
kāsārakūpakarttāraste vai bhāgavatottamāḥ // NarP_1,5.62 //
ye vai taḍāgakarttāro devasahmāni kurvate /
goyatrīniratā ye ca te vai bhāgavatottamāḥ // NarP_1,5.63 //
ye 'bhinandanti nāmāni hareḥ śrutvātiharṣitāḥ /
romāñcitaśarīrāśca te vai bhāgavatottamāḥ // NarP_1,5.64 //
tulasīkāvanaṃ dṛṣṭvā ye namaskurvate narāḥ /
tatkāṣṭāṅkitakarṇā ye te vai bhāgavatottamāḥ // NarP_1,5.65 //
tulasīgandhamāghrāya santoṣaṃ kurvate tu ye /
tanmūlamṛttikāṃ ye ca te vai bhāgavatottamāḥ // NarP_1,5.66 //
āśramācācaraniratāstathaivātithipūjakāḥ /
ye ca vedārthavaktāraste vai bhāgavatottamāḥ // NarP_1,5.67 //
śivāpriyāḥ śivāsaktāḥ śivapādārccane ratāḥ /
tripuṇḍradhāriṇo ye ca te vai bhāgavatottamāḥ // NarP_1,5.68 //
vyāharanti ca nāmāni hareḥ śambhormahātmanaḥ /
rudrākṣālaṅkṛtā ye ca te vai bhāgavatottamāḥ // NarP_1,5.69 //
ye yajanti mahādevaṃ ṛtubhirbahudakṣiṇaiḥ /
hariṃ vā parayā bhaktyā te vai bhāgavatottamāḥ // NarP_1,5.70 //
viditāni ca śāstrāṇi parārthaṃ gravadanti ye /
sarvatra guṇabhājo ye te vai bhāgavatāḥ smṛtāḥ // NarP_1,5.71 //
śive ca parameśe ca viṣṇau ca paramātmani /
samabuddhyā pravarttante te vai bhāgavatāḥ smṛtāḥ // NarP_1,5.72 //
śivāgrikāryaniratāḥ pañcākṣarajape ratāḥ /
śivadhyānaratā ye ca te vai bhāgavatottamāḥ // NarP_1,5.73 //
pānīyadānaniratā ye 'nnadānaratāstathā /
ekādarśīvrataratā vai bhāgavatottamāḥ // NarP_1,5.74 //
godānaniratā ye ca kanyādānaratāśca ye /
madarthaṃ karṃmakarttāraste vai bhāgavatottamāḥ // NarP_1,5.75 //
ete bhāgavatā vipra kecidatra prakīrtitāḥ /
mayāpi gadituṃ śakyā nābdakoṭiśatairapi // NarP_1,5.76 //
tasmāttvamapi viprendra suśīlo bhava sarvadā /
sarvabhūtāśrayo dānto metro dharṃmaparāyaṇaḥ // NarP_1,5.77 //
punaryugāntaparyyantaṃ dharṃmaṃ sarvaṃ samācaran /
manmūrttidhyānanirataḥ paraṃ nirvāṇamāpsyasi // NarP_1,5.78 //
evaṃ mṛkaṇḍuputrasya svabhaktasya kṛpānidhiḥ /
dattvā varaṃ sa deveśastatraivāntaradhīyata // NarP_1,5.79 //
mārkaṇḍeyo mahābhāgo haribhaktirataḥ sadā /
cacāra paramaṃ dharmamīje ca vidhivanmakhaiḥ // NarP_1,5.80 //
śālaprāme mahākṣetre tatāpa paramaṃ tapaḥ /
dhyānakṣapitakarmā tu paraṃ nirvāṇamātpavān // NarP_1,5.81 //
tasmājjantuṣu sarveṣu hitakṛddharipūjakaḥ /
īpsivaṃ manasā yadyanattadānprotyasaṃśayam // NarP_1,5.82 //
sanaka uvāca
etatsarvaṃ nigaditaṃ tvayā pṛṣṭaṃ dvijottama /
bhagavadbhakti māhātmyaṃ kimanyacchrotumicchasi // NarP_1,5.83 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde mārkaṇḍeyavarṇanaṃ nāma pañcamo 'dhyāyaḥ

sūta uvāca
bhagavadbhaktimāhātmyaṃ śrutvā prītastu nāradaḥ /
punaḥ papraccha sanakaṃ jñānavijñānapāragam // NarP_1,6.1 //
nārada uvāca
kṣetrāṇāmuttamaṃ kṣetraṃ tīrthānāṃ ca tathottamam /
parayā dayayā tathavaṃ brūhiṃ śāstrārthapāraga // NarP_1,6.2 //
sanaka uvāca
śuṇu brahmantaraṃ guhyaṃ sarvasaṃpatkaraṃ param /
duḥsvanpanāśanaṃ puṇyaṃ dharmyaṃ pāpaharaṃ śubham // NarP_1,6.3 //
śrotavyaṃ munibhirnityaṃ duṣṭagrahanivāraṇam /
sarvarogapraśamanamāyurvardhdanakāraṇam // NarP_1,6.4 //
kṣetrāṇāmuttamaṃ kṣetraṃ tīrthānāṃ ca tathottamam /
gaṅgāyamunayoryogaṃ vadanti paramarṣayaḥ // NarP_1,6.5 //
sitāsitodakaṃ tīrthaṃ brahmādyāḥ sarvadevatāḥ /
munayo manavaścaiva sevante puṇyakāṅkṣiṇaḥ // NarP_1,6.6 //
gaṅgā puṇyanadī jñeyā yato viṣṇupadodbhavā /
ravijā yamunā brahmaṃstayoryogaḥ śubhāvahaḥ // NarP_1,6.7 //
smṛtārtināśinī gaṅgā nadīnāṃ pravarā mune /
sarvapāpakṣayakarī sarvopadra vanāśinī // NarP_1,6.8 //
yāni kṣetrāṇi puṇyāni samudrānte mahītale /
teṣāṃ puṇyatamaṃ jñeyaṃ prayāgākhyaṃ mahāmune // NarP_1,6.9 //
iyāja vedhā yajñena yatra devaṃ ramāpatim /
tathaiva munayaḥ sarve cakraśca vividhānmakhān // NarP_1,6.10 //
sarvatīrthābhiṣekāṇi yāni puṇyāni tāni vai /
gaṅgābindvabhiṣekasya kalāṃ nārhanti ṣoḍaśīm // NarP_1,6.11 //
gaṅgā gaṅgeti yo brūyādyojanānāṃ śate sthitaḥ /
so 'pi mucyeta pāpebhyaḥ kimu gaṅgābhiṣekavān // NarP_1,6.12 //
viṣṇupādodbhavā devī viśveśvaraśiraḥ sthitā /
saṃsevyā munibhirdevaḥ kiṃ punaḥ pāmarairjanai // NarP_1,6.13 //
yatsaikataṃ lalāṭe tu dhriyate manujottamaiḥ /
tatraiva netraṃ vijñeyaṃ vidhyarddhādhaḥ samujjvalat // NarP_1,6.14 //
yanmajjana mahāpuṇyaṃ durlabhaṃ tridivaukasām /
sārupyadāyakaṃ viṣṇoḥ kimasmātkathyate parama // NarP_1,6.15 //
yatra strātāḥ pāpino 'pi sarvapāpavivarjitāḥ /
mahadvimānamāruḍhāḥ prayānti paramaṃ padam // NarP_1,6.16 //
yatra snātā mahātmānaḥ pitṛmātṛkulāni vai /
sahasrāṇi samuddhṛtya viṣṇuloke vrajanti vai // NarP_1,6.17 //
sa snātaḥ sarvatīrtheṣu yo gaṅgāṃ smarati dvica /
puṇyakṣetreṣu sarveṣau sthitavānnātra saṃśayaḥ // NarP_1,6.18 //
yatra snātaṃ naraṃ dṛṣṭvā pāpo 'pi svargabhūmibhāk /
madaṅgasparśemātreṇa devānāmādhapo bhavet // NarP_1,6.19 //
tulasīmūlasaṃbhūtā dvijapādodbhāvā tathā /
gaṅgodbhavā tu mṛllokānnayatyacyutarupatām // NarP_1,6.20 //
gaṅgā ca tulasī caiva haribhaktiracañcalā /
atyantadurllabhā nṝṇāṃ bhaktirddharmapravaktari // NarP_1,6.21 //
saddharmavaktuḥ padasaṃbhavāṃ mṛdaṃ gaṅgodbhavāṃ caiva tathā tulasyāḥ /
mūlodbhavāṃ bhaktiyuto manuṣyo dhṛtvā śirasyeti padaṃ ca viṣṇoḥ // NarP_1,6.22 //
kadā yāsyāmyahaṃ gaṅgāṃ kadā paśyāmi tāmaham /
vāñcchatyapi ca yo hyevaṃ so 'pi viṣṇupadaṃ vrajet // NarP_1,6.23 //
gaṅgāyā mahimā brahmanvaktuṃ varṣaśatairapi /
na śakyate viṣṇunāpi kimanyairbahubhāṣitaiḥ // NarP_1,6.24 //
aho māyā jagatsarvaṃ mohayatyetadadbhutam /
yato vai narakaṃ yānti gaṅgānātri sthite 'pi hi // NarP_1,6.25 //
saṃsāraduḥkha vicchedi gaṅgānāma prakīrtitam /
tathā tulasyā bhaktiśca harikīrtipravaktari // NarP_1,6.26 //
sakṛdapyuccaredyastu gaṅgetyevākṣaradvayam /
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati // NarP_1,6.27 //
yojanatritayaṃ yastu gaṅgāyāmadhigacchati /
sarvapāpavinirmuktaḥ sūryalokaṃ sameti hi // NarP_1,6.28 //
seyaṃ gaṅgā mahāpuṇyā nadī bhaktyā niṣevitā /
meṣataulimṛgākarṣu pāvayatyakhilaṃ jagat // NarP_1,6.29 //
godāvarī bhīmarathī kṛṣṇā revā sarasvatī /
tuṅgabhadrā ca kāverī kāliṃndī bāhudā tathā // NarP_1,6.30 //
vetravatī tāmraparṇī sarayūśca dvijottama /
evamādiṣu tīrtheṣu gaṅgā mukhyatamā smṛtā // NarP_1,6.31 //
yathā sarvagato viṣṇurjagavdyāpya pratiṣṭitaḥ /
tatheyaṃ vyāpinī gaṅgā sarvapāpapraṇāśinī // NarP_1,6.32 //
aho gaṅgā jagaddhātrī snānapānādibhirjagat /
punāti pāvanītyeṣā na kathaṃ sevyate nṛbhiḥ // NarP_1,6.33 //
tīrthānāmuttamaṃ tīrthaṃ kṣetrāṇāṃ kṣetramuttamam /
vārāṇasīti vikhyātaṃ sarvadevaniṣevitam // NarP_1,6.34 //
te eva śravaṇe dhanye saṃvidāte bahuśrutam /
iha śrutimatāṃ puṃsāṃ kāśī yābhyāṃ śrutāsakṛt // NarP_1,6.35 //
ye yaṃ smaranti saṃsthānamavimuktaṃ dvijottamam /
nirdhūtasarvapāpāste śivalokaṃ vrajanti vai // NarP_1,6.36 //
yojanānāṃ śatastho 'pi avimuktaṃ smaredyadi /
bahupātakapūrṇo 'pi padaṃ gacchatyanāmayam // NarP_1,6.37 //
prāṇaprayāṇasamaye yo 'vimuktaṃ smaredvūja /
so 'pi pāpavinirmuktaḥ śaivaṃ padamavānpuyāt // NarP_1,6.38 //
kāśīsmaraṇajaṃ puṇyaṃ bhuktvā svarge tadantataḥ /
pṛthivyāmekarāḍū bhūtvā kāśīṃ prāpya ca muktibhāk // NarP_1,6.39 //
bahunātra kimuktena vārāṇasyā guṇānprati /
nāmāpi gṛhṇātāṃ kāśyāścaturvargo na dūrataḥ // NarP_1,6.40 //
gaṅgāyamunayoryogo 'dhikaḥ kāśyā api dvijā /
yasya darśanamātreṇa narā yānti parāṃ gatim // NarP_1,6.41 //
makarasthe ravau gaṅgā yatra kutrāvagāhitā /
punāti strānapānādyairnayantīndrapuraṃ jagat // NarP_1,6.42 //
yo gaṅgāṃ bhajate nityaṃ śaṅkaro lokaśaṅkaraḥ /
liṅgarupīṃ kathaṃ tasyā mahimā parikīrtyate // NarP_1,6.43 //
harirupadharaṃ liṅgaṃ liṅgarupadharo hariḥ /
īṣadapyantaraṃ nāsti bhedakṛccānayoḥ kudhīḥ // NarP_1,6.44 //
anādinidhane deve hariśaṅkarasaṃjñite /
ajñānasāgare magnā bhedaṃ kurvanti pāpinaḥ // NarP_1,6.45 //
yo devo jagatāmaśaḥ kāraṇānāṃ ca kāraṇam /
yugānte nigadantyetadrudrarupadharo hariḥ // NarP_1,6.46 //
rudro vai viṣṇurupeṇa pālayatyakhilañjagat /
brahmarupeṇa sṛjati prānteḥ hayetatrayaṃ haraḥ // NarP_1,6.47 //
hariśaṅkarayormadhye brahmaṇaścāpi yo naraḥ /
bhedaṃ karoti so 'bhyeti narakaṃ bhṛśadāruṇam // NarP_1,6.48 //
haraṃ hariṃ vidhātāraṃ yaḥ paśyatyekarupiṇam /
sa yāti paraṃmānandaṃ śāstrāṇāmeṣa viṣvayaḥ // NarP_1,6.49 //
yo 'sāvanādiḥ sarvajño jagatāmādikṛdvibhuḥ /
nityaṃ saṃnihitastatra liṅgarupī janārdanaḥ // NarP_1,6.50 //
kāśīviśveśvaraṃ liṅgajyotirliṅgaṃ taducyate /
taṃ dṛṣṭvā paramaṃ jyotirāproti manujottamaḥ // NarP_1,6.51 //
kāśīpradakṣiṇā yena kṛtā trailokyapāvanī /
satpadvīpāsābdhiśailā bhūḥ parikramitāmunā // NarP_1,6.52 //
dhātumṛddārapāṣāṇalekhyādyā mūrtayo 'malāḥ /
śivasya vācyutasyāpi tāsu saṃnihito hariḥ // NarP_1,6.53 //
tulasīkānanaṃ yatra yatra pahmavanaṃ dvijā /
purāṇapaṭhanaṃ yatra yatra saṃnihito hariḥ // NarP_1,6.54 //
purāṇasaṃhitāvaktā harirityabhidhīyate /
tadbhaktiṃ kurvatāṃ nṝṇāṃ gaṅgāstrānāṃ dine dine // NarP_1,6.55 //
purāṇaśravaṇe bhaktirgaṅgāstrānasamā dvija /
tadvaktari ca yā bhaktiḥ sā prayāgopamā smṛtā // NarP_1,6.56 //
purāṇadharmakathanairyaḥ samuddharate jagat /
saṃsārasāgare magnaṃ sa hariḥ parikīrtitaḥ // NarP_1,6.57 //
nāsti gaṅgāsamaṃ tīrthaṃ nāsti mātṛsamo guruḥ /
nāsti viṣṇusamaṃ daivaṃ nāsti tattvaṃ guroḥ param // NarP_1,6.58 //
varṇānāṃ brāhmaṇaḥ śreṣṭhastārakāṇāṃ yathā śaśī /
yathā payodhiḥ sindhūnāṃ tathā gaṅgā parā smṛtā // NarP_1,6.59 //
nāsti śāntisamo bandhurnāsti satyātparaṃ tapaḥ /
nāsti mokṣātparo lābho nāsti gaṅgāsamā nadī // NarP_1,6.60 //
gaṅgāyāḥ paramaṃ nāma pāpāraṇyadavānalaḥ /
bhavavyādhiharā gaṅgā tasmātsevyā prayantataḥ // NarP_1,6.61 //
gāyatrī jāhnavī cobhe sarvapāpahare smṛte /
etayorbhaktihīno yastaṃ vidyātpatitaṃ dvija // NarP_1,6.62 //
gāyatrī chandasāṃ mātā mātā lokasya jāhnavī /
ubhe te sarvapāpānāṃ nāśakāraṇatāṃ gate // NarP_1,6.63 //
yasya prasannā gāyatrī tasya gaṅgā prasīdati /
viṣṇuśaktiyute te dve samakāmaprasiddhede // NarP_1,6.64 //
dharmārthakāmarupāṇāṃ phalarupe nirañjane /
sarvalokānugrahārthaṃ pravartete mahottame // NarP_1,6.65 //
atīva durllabhā nṝṇāṃ gāyatrī jāhnavī tathā /
tathaiva tulasībhaktirharibhaktiśca sāttvikī // NarP_1,6.66 //
aho gaṅgā mahābhāgā smṛtā pāpapraṇāśinī /
harilokapradā dṛṣṭā pītā sārupyadāyinī /
yatra strātā narā yānti viṣṇoḥ padamanuttamam // NarP_1,6.67 //
nārāyaṇo jagaddhātā vāsudevaḥ sanātanaḥ /
gaṅgāstrānaparāṇāṃ tu vāñchitārthaphalapradaḥ // NarP_1,6.68 //
gaṅgājalakaraṇenāpi yaḥ sikto manujottamaḥ /
sarvapāpavinirmuktaḥ prayāti paramaṃ padam // NarP_1,6.69 //
yadvindusevanādeva sagarānvayasambhavaḥ /
visṛjyarākṣasaṃ bhāvaṃ saṃprātpaḥ paramaṃ padam // NarP_1,6.70 //

iti śrīvṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgāmāhātmyaṃ nāma ṣaṣṭo 'dhyāyaḥ

nārada uvāca
ko 'sau rākṣasabhāvāddhi mocitaḥ sagarāvanvaye /
sagaraḥ ko muniśreṣṭha tanmramākhyātumarhasi // NarP_1,7.1 //
sanaka uvāca
śruṇuṣva muniśārdūla gaṅgāmāhātmyamuttamam /
yajjalasparśamātreṇa pāvitaṃ sāgaraṃ kulam /
gataṃ viṣṇupadaṃ vipra sarvalokottamottamam // NarP_1,7.2 //
āsīdravikule bāhurnāma vṛkātmajaḥ /
bubhuje pṛthivīṃ sarvāṃ dharmato dharmatatparaḥ // NarP_1,7.3 //
brahmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānye ca jantavaḥ /
sthāpitāḥ svasvadharmeṣu tena bāhurviśāṃpatiḥ // NarP_1,7.4 //
aśvamedhairiyājāsau satpadvīpeṣu satpabhiḥ /
atarppayadbhūmidevān gobhūsvarṇāśukādibhiḥ // NarP_1,7.5 //
aśāsannītiśāstreṇa yatheṣṭaṃ paripanthinaḥ /
mene kṛtārthamātmānamanyātapanivāraṇam // NarP_1,7.6 //
candanāni manojñāni baliṃ yatsarvadā janāḥ /
bhūṣitā bhūṣaṇaurdivyaistadrāṣṭre sukhino mune // NarP_1,7.7 //
akṛṣṭapacyā pṛthivī phalapuṣpasamanvitā // NarP_1,7.8 //
vavarṣa bhūmau devendraḥ kāle kāle muniśvaraḥ /
ādharmaniratāpāye prajā dharmeṇa rakṣitāḥ // NarP_1,7.9 //
ekadā tasya bhūpasya sarvasaṃpadvināśakṛt /
ahṝṅkāro mahāñjajñe sāsūyo lopahetukaḥ // NarP_1,7.10 //
ahaṃ rājā samastānāṃ lokānāṃ pālako balī /
karttā mahākratūnāṃ ca mattaḥ pūjyo 'sti ko 'paraḥ // NarP_1,7.11 //
ahaṃ vicakṣaṇaḥ śrīmāñjitāḥ sarve mayarayaḥ /
vedavedāṅgatattvajño nītiśāstra viśāradaḥ // NarP_1,7.12 //
ajeyo 'vyāhataiśvaryo mattaḥ ko 'nyo 'dhiko bhuvi /
ahṝṅkāraparasyaivaṃ jātāsūyā pareṣvapi // NarP_1,7.13 //
asūyāto 'bhavatkāmastasya rājño munīśvara /
eṣu sthiteṣu tu naro vināṣaṃ yatyasaṃśayam // NarP_1,7.14 //
yauvanaṃ dhanasaṃpattiḥ prabhutvamavivekitā /
ekaikamapyanarthāya kimu yatra catuṣṭayam // NarP_1,7.15 //
tasyāsūyā nu mahatī jātā lokavirodhinī /
svadehanāśinī vigra sarvasaṃpadvināśinī // NarP_1,7.16 //
asūyāviṣṭamanasi yadi saṃpatpravarttate /
tuṣāgniṃ vāyusaṃyogamiva jānīhi suvrata // NarP_1,7.17 //
asūyopetamanasāṃ dambhācāravatāṃ tathā /
paruṣoktiratānāṃ ca sukhaṃ neha paratra ca // NarP_1,7.18 //
asūyāviṣṭacittā nāṃ sadā niṣṭhurabhāṣiṇām /
priyāvā tanayā vāpi bāndhavā apyarātayaḥ // NarP_1,7.19 //
manobhilāṣaṃ kurute yaḥ samīkṣya parastriyam /
sa svasaṃpadvināśāya kuṭhāro nātra saṃśayaḥ // NarP_1,7.20 //
yaḥ svaśreyovināśāya kuryādyatnaṃ naro mune /
sarveṣāṃ śreyasaṃ dṛṣṭvā sa kuryānmatsūraṃ kudhīḥ // NarP_1,7.21 //
mitrāpatyagṛhakṣetra dhanadhānyapaṣuṣvapi /
hānimicchannaraḥ kuryādasūyāṃ satataṃ dvija // NarP_1,7.22 //
atha tasyāvinītasya hyasūyāviṣṭacetasaḥ /
haihayāstālalajaṅghāśca balino 'rātayo 'bhavan // NarP_1,7.23 //
yasyānukūlo lakṣmīśaḥ saubhāgyaṃ tasya varddhate /
sa eva vimukho yasya saubhāgyaṃ tasya hīyate // NarP_1,7.24 //
tāvatputrāśca pautrāśca dhanadhānyagṛhādayaḥ /
yāvadīkṣeta lakṣmīśaḥ kṛpāpāṅgena nārada // NarP_1,7.25 //
api mūrkhāndhabadhirajaḍāḥ śūrā vivekinaḥ /
ślādhyā bhavanti viprendra prekṣitā mādhavena ye // NarP_1,7.26 //
saubhāgyaṃ tasya hīyeta yasyāsūyādilāñchanam /
jāyate nātra saṃdeho jantudveṣo viśeṣataḥ // NarP_1,7.27 //
satataṃ yasya kasyāpi yo dveṣaṃ kurute naraḥ /
tasya sarvāṇi naśyanti śreyāṃsi munisatam // NarP_1,7.28 //
asūyā varddhate yasya tasya viṣṇuḥ parāṅmukhaḥ /
dhanaṃ dhānyaṃ mahī saṃpanadviśyati tato dhruvam // NarP_1,7.29 //
vivekaṃ hantyahṝṅkārastvavivekāttu jīvinām /
āpadaḥ saṃbhavantyevetyahṝṅkāraṃ tyajettataḥ // NarP_1,7.30 //
ahaṃ kāro bhavedyasya tasya nāśo 'tivegataḥ /
asūyāvisṛṣṭamanasastasya rājñaḥ paraiḥ saha // NarP_1,7.31 //
āyodhanamabhīddhoraṃ māsamekaṃ nirantaram /
haihayaistālajaṅghaiśca ripubhiḥ sa parājitaḥ // NarP_1,7.32 //
sa tu bāhustato duḥkhī antarvatnyā svabhāryayā /
avāpa paramāṃ tuṣṭiṃ tatra dṛṣṭvā mahatsaraḥ // NarP_1,7.33 //
asūyopetamanasastasya bhāvaṃ nirīkṣya ca /
sarogatavihaṅgāste līnāścitramidaṃ mahat // NarP_1,7.34 //
aho kaṣṭamaho rupaṃ ghoramatra samāgatam /
viśantastvarayā vāsamityūcuste vihaṅgamāḥ // NarP_1,7.35 //
so 'vagāhyasarobhūpaḥ patnībhyāṃ sahito mutā /
pītvā jalaṃ ca sukhadaṃ vṛkṣamūlamupāśritaḥ // NarP_1,7.36 //
tasminbāhau vanaṃ yāte tenaiva parirakṣitāḥ /
durguṇānvigaṇayyāsyadhigdhigityabruvanprajāḥ // NarP_1,7.37 //
yo vā ko vā guṇī martyaḥ sarvaśvādhyatarodvijaḥ /
sarvasaṃpatsamāyukto 'pyaguṇīnindito janaiḥ // NarP_1,7.38 //
apakīrtisamo mṛtyurlokeṣvanyo na vidyate /
yadā bāhurvanaṃ yātastadā tadrāgagā janāḥ /
saṃtuṣṭiṃ paramāṃ yātā davathau vigate yathā // NarP_1,7.39 //
nindāto bahuśo bāhurmṛtavatkānanesthitaḥ /
nihatya karma ca yaśo loke dvajavarottama // NarP_1,7.40 //
nāstyakīrtisamo mṛtyurmāsti krodhasamo ripuḥ /
nāsti nindāsamaṃ pāpaṃ nāsti mohasamāsavaḥ // NarP_1,7.41 //
nāstyasūyāsamā kīrtirnāsti kāmasamo 'nalaḥ /
nāsti rāgasamaḥ pāśo nāsti saṅgasamaṃ viṣam // NarP_1,7.42 //
evaṃ vilapyabahudhā bāhuratyantaduḥkhitaḥ /
jīrṇāṅgomanasastāpād vṛddhabhāvādabhūdasau // NarP_1,7.43 //
gate bahutithe kāle aurvāśramasamīpataḥ /
sa bāhurvyādhinā graste mamāra munisattama // NarP_1,7.44 //
tasya bhāryā ca duḥkhārtā kaniṣṭhā garbhiṇī tadā /
ciraṃ vilapya bahudhā sahagantuṃ mano dadhe // NarP_1,7.45 //
samānīya casaidhāṃsi citāṃ kṛtvātiduḥkhitā /
samāropya tanpūruḍhaṃ svayaṃ samupacakrame // NarP_1,7.46 //
etasminnantare dhīmanaurvastejonidhirmuniḥ /
etadvijñātavānsarvaṃ parameṇa samādhinā // NarP_1,7.47 //
bhūtaṃ bhavyaṃ varttamānaṃ trikālajñāmunīśvarāḥ /
gatāsūyā mahātnānaḥ paśyantijñāna cakṣuṣā // NarP_1,7.48 //
tapobhistejasāṃ rāśiraurvapuṇyasamo muniḥ /
saṃprātpastatra sādhvī ca yatra bāhupriyā sthitā // NarP_1,7.49 //
citāmāroḍhumudyuktāṃ tāṃ dṛṣṭvā munisattamaḥ /
provāca dharmamūlāni vākyāni munisattamaḥ // NarP_1,7.50 //
aurva uvāca
rājavaryapriye sādhvi mā kuruṣvātisāhasam /
tavodare cakravartī śanuhantā hi tiṣṭati // NarP_1,7.51 //

bālāpatyāśca garbhiṇyo hyadṛṣṭaṛtavastathā /

rajasvalā rājasutenārohati cintāśubho // NarP_1,7.52 //
brahmahatyādipāpānāṃ proktā niṣkṛtiruttamaiḥ /
dāmbhinonindakasyāpi bhrūṇaghrasya na niṣkṛtiḥ // NarP_1,7.53 //
nāstikasya kṛtanghasya dharmopekṣākarasya ca /
viśvāsaghātakasyāpi niṣkṛtirnāsti suvrate // NarP_1,7.54 //
tasmādetanmahatpāpaṃ karttuṃ nārhasi śobhane /
yadetadduḥkhamutpannaṃ tatsarvaṃ śāntimeṣyati // NarP_1,7.55//
ityuktā muninā sādhvī viśvasya tadanugraham /
vilalāpātiduḥkhārtā samuhyadhavapatkujau // NarP_1,7.56 //
aurvo 'pi tāṃ punaḥ prāha sarvaśāstrārthakoviduḥ /
mārodīrāja nanaye śriyamagrye gamiṣyasi // NarP_1,7.57 //
mā bhuṃ cāstramāhābhāgepreto dāhyo 'dya sajjanaiḥ /
tasmācchokaṃ parityajya kuru kālocitā kri pām // NarP_1,7.58 //
paṇḍite vāpimūrkhe vā daridre vāśriyānvite /
durvṛtte vā suvṛtte vā mṛtyoḥsarvatratulyatā // NarP_1,7.59 //
nagare vā tathāmanye dainyamatrātiricyate // NarP_1,7.60 //
yadyatpurātanaṃ karmatattaderviha yujyate /
kāraṇaṃ daivamevātra manye sopādhikā janāḥ // NarP_1,7.61 //
garbhe vā bālyabhāve vā yauvane vāpi vārddhake /
mṛtyorvaśaṃ prayātavyaṃ jantubhiḥ kamalānane // NarP_1,7.62 //
hanti pāti ca govindro jantūnkarmavaśe sthitān /
pravādaṃ ropayantyajñā hetumātreṣu jantuṣu // NarP_1,7.63 //
tasmāduḥkhaṃ parityajya sukhitī bhava suvrate /
kuru patyuśca karmāṇi vivekena sthirā bhava // NarP_1,7.64 //
etaccharīraṃ duḥkhānāṃ vyādhīnāmathutairgṛtam /
sukhābhāsaṃ bahukleśaṃ karmapāśena yantritam // NarP_1,7.65 //
ityāścāsya mahābuddhistayā kāryāṇyakārayat /
tyaktaśokā ca sā tanvī natā prāha munīśvaram // NarP_1,7.66 //
kimatra citraṃ yatsantaḥ parārthaphalakāṅkṣiṇaḥ /
nahi drumāśca bhogārthaṃ phalanti jagatītale // NarP_1,7.67 //
yo 'nyaduḥkhāni vijñāya sādhuvākyaiḥ prabodhayet /
sa eva viṣṇuḥsattvastho yataḥ parihite sthitaḥ // NarP_1,7.68 //
anya duḥkhena yo duḥkhī yo 'nyaharṣeṇa harṣitaḥ /
sa eva jagatāmīśo nararupadharo hariḥ // NarP_1,7.69 //
sadbhiḥ śrutāni śāstrāṇi paraduḥkhavimuktaye /
sarveṣāṃ duḥkhanāśāya iti santo vadanti hi // NarP_1,7.70 //
yatra santaḥ pravarttate tatra duḥkhaṃ na bādhate /
vartate yatra mārtāṇḍaḥ kathaṃ tatratamo bhavet // NarP_1,7.71 //
ityevaṃ vādinī sā tu svapatyuścāparāḥ kriyāḥ /
cakāra tatsarastīre muniproktavidhānataḥ // NarP_1,7.72 //
sthite tatra munau rājā devarāḍiva saṃjvalan /
citāmadhyādviniṣkramya vimānavaramāsthitaḥ /
prapede paramaṃ dhāma natvā caurvaṃ munīśvaram // NarP_1,7.73 //
mahāpātakayuktā vā yuktā vā copapātakaiḥ /
paraṃ padaṃ prayāntyeva mahadbhiravalokitāḥ // NarP_1,7.74 //
kalevaraṃ vā tadbhasma taddhūmaṃ vāpi sattama /
yadi paśyati puṇyātmā sa prayāti parāṃ gatim // NarP_1,7.75 //
patyuḥ kṛtakriyā sā tu gatvāśramapadaṃmuneḥ /
cakāra tasya śuśrūṣāṃ sapatnyā saha nārad // NarP_1,7.76 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgāmāhātmyaṃ nāma satpamo 'dhyāyaḥ

sanaka uvāca
evamaurvāśrame te dve bāhubhārye munīśvara /
cakrāte bhaktibhāvena śuśrūṣaāṃ prativāsararam // NarP_1,8.1 //
gate varṣārdhdake kāle jyeṣṭhā rājñī tu yā dvija /
tasyāḥ pāpamatirjātā sapatnyāḥ saṃpadaṃ prati // NarP_1,8.2 //
tatastayā garo dattaḥ kaniṣṭhāyai tu pāpayā /
na svaprabhāvaṃ cakre vai garo muniniṣevayā // NarP_1,8.3 //
bhūlepanādibhiḥ samyagyataḥ sāmudinaṃ muneḥ /
cakāra sevāṃ tenāsau jīrṇapuṇyena karmaṇā // NarP_1,8.4 //
tato māsa traye 'tīte gareṇa sahitaṃsutam /
suṣāva suśubhe kāle śuśrūṣānaṣṭakilbiṣā // NarP_1,8.5 //
aho satsaṃgatirloke kiṃ pāpaṃ na vināśayet /
na tadātisukhaṃ kiṃ vā narāṇāṃ puṇyakarmaṇām // NarP_1,8.6 //
jñānājñānakṛtaṃ pāpaṃ yaccānyatkārītaṃ paraiḥ /
tatsarvaṃ nāśayatyāśu paricaryā mahātmanām // NarP_1,8.7 //
jaḍo 'pi yāti pūjyatvaṃ satsaṃgājjagatītalaṃ /
kalāmātro 'pi śītāśuḥ śaṃbhunā svīkṛto yathā // NarP_1,8.8 //
satsaṃgatiḥ parāmṛddhiṃ dadāti hi nṛṇāṃ sadā /
ihāmutra ca vignendra santaḥ pūjyatamāstataḥ // NarP_1,8.9 //
aho mahagduṇānvaktuṃ kaḥ samartho munīśvarā /
garbhaṃ prātpo garo jīrṇo māsatrayamaho 'dbhutam // NarP_1,8.10 //
gareṇa sahitaṃ putraṃ dṛṣṭvā tejonidhirmuniḥ /
jātakarma cacakārāsau tannāma sagareti ca // NarP_1,8.11 //
pupoṣa sagaraṃ bālaṃ tanmātā prītipūrvakam /
caulopavītakarmāṇi tathā cakre munīśvaraḥ // NarP_1,8.12 //
śāstrāṇyadhyāpayāmāsa rājayogyāni mantravit /
samarthaṃ sagaraṃ dṛṣṭvā kiñcidudbhinnaśaiśavam // NarP_1,8.13 //
mantravatsarva śāstrāstraṃ dattavānsa munīśvaraḥ /
sagaraḥ śikṣitastena samyagaurvarṣiṇā mune // NarP_1,8.14 //
babhūva balavāndharmi kṛtajño guṇavānsudhīḥ /
dharmajñaḥ so 'pi sagaro muneramitatejasaḥ /
sabhitkuśāṃvupuṣpādi pratyahaṃ samupānayat // NarP_1,8.15 //
sa kadācidguṇinidhiḥ praṇipatya svamātaram /
uvāca prāñjalirbhūtvā sagaro vinayānvitaḥ // NarP_1,8.16 //
sagara uvāca
mātargataḥ pitā kutra kiṃnāmā kasya vaṃśajaḥ /
tatsarvaṃ mesamācakṣva śrotuṃ kautūhalaṃ mama // NarP_1,8.17 //
pitrā vihīnā ye loke jīvanto 'pi mṛtopamāḥ // NarP_1,8.18 //
darīdro 'pi pitā yasya hyāste sa dhanadopamaḥ /
yasya mātā pitā nāsti sukhaṃ tasya na vidyate // NarP_1,8.19 //
dharmahīno yathā mūrkhaḥ paratreha ca ninditaḥ /
mātāpitṛvihīnasya ajñasyāpyavivekinaḥ /
aputrasya vṛthāṃ janma ṛṇagrastasya caiva hi // NarP_1,8.20 //
candrahīnā yathā rātriḥ pahmahīnaṃ yathā saraḥ /
patihīnā yathā nārī pitṛhīnastathā śiśuḥ // NarP_1,8.21 //
dharmahīno yathā jantuḥ karmahīno yathā gṛhī /
paśuhīno yathā vaiśyastayā pitrā vinārbhaktaḥ // NarP_1,8.22 //
satyahīnaṃ yathā vākyaṃ sādhuhīnā yathā sabhā /
tapo yathā dayāhīnaṃ sathā pitrā vivārbhakaḥ // NarP_1,8.23 //
vṛkṣahīnaṃ yathāraṇyaṃ jalahīnā yathā nadī /
bedahīno yathā vājī tathā pitrā vinārbhaktaḥ // NarP_1,8.24 //
yathā lagutaro loke mātaryāvñāparo naraḥ /
tathā pitrā vihīnastu bahuduḥkhānvitaḥ sutaḥ // NarP_1,8.25 //
itītitaṃ sutenaiṣā śrutvā niḥśvāsya duḥkhitā /
saṃpṛṣṭaṃ tadyathāvṛttaṃ sarvaṃ tasmai nyavedayat // NarP_1,8.26 //
tacchutvā sagaraḥ kruddhaḥ kopasaṃrakta locanaḥ /
haniṣyāmītyarātīnsa pratijñāmakarottadā // NarP_1,8.27 //
pradakṣiṇīkṛtya muniṃ jananīṃ ca praṇamya saḥ /
prasthāpitaḥ pratasthe ca tenaiva muninā vadā // NarP_1,8.28 //
aurvāśramādriniṣkrāntaḥ sagaraḥ satyavāk śuciḥ /
vaśiṣṭaṃ svakulācāryaṃ prātpaḥ prītisamanvitaḥ // NarP_1,8.29 //
praṇamya gurave tasmai viśiṣṭāya mahātmane /
sarvaṃ vijñāpatrāmāsa jñānadṛṣṭyā vijānate // NarP_1,8.30 //
aindrāstraṃ vāruṇaṃ brāhmamāgreyaṃ sagaro nṛpaḥ /
tenaiva munināvāpa khaḍgaṃ vajropamaṃ dhanuḥ // NarP_1,8.31 //
tatastenābhyanujñātaḥ sagaraḥ saumanasyavān /
āśīrbhirarcitaḥ sadyaḥ pratasthe praṇipatya tam // NarP_1,8.32 //
ekenaiva tu cāpena sa śūraḥ paripanthinaḥ /
saputrapautrānsagaṇānakarotsvargāsinaḥ // NarP_1,8.33 //
taccāpamuktabāṇāgnisaṃtatāstadarātavaḥ /
kecidvinaṣṭā saṃtrastāstathā cānye pradudruvuḥ // NarP_1,8.34 //
kecidviśīrṇa keśāścavalmīkopari saṃsthitāḥ /
tṛṇānyabhakṣayankecinnagrāśca viviśurjanalam // NarP_1,8.35 //
śakāśca yavanāśvevatathā cānye mahībhṛtaḥ /
satvaraṃ śaraṇaṃ jagmurvaśiṣṭaṃ prāṇalolupāḥ // NarP_1,8.36 //
jitakṣitirbāhuputro ripūngurusamīpagān /
cārairvijñātavānsadyaḥ prātpa ścācāryasannidhim // NarP_1,8.37 //
tamāgataṃ bāhusutaṃ niśamya munirvaśiṣṭaḥ śaraṇāgatāṃstān /
trātuṃ ca śiṣyābhihitaṃ ca kartuṃ vivārayāmāsa tadā kṣaṇena // NarP_1,8.38 //
cakāra muṇḍāñśabarānyavanāṃllambamūrddhajān /
andhāṃśca śmaśrulānsarvānmuṇḍānvedavahiṣkṛtān // NarP_1,8.39 //
vasiṣṭamuninā tena hataprāyānnirīkṣya saḥ /
prahasanprāha sagaraḥ svaguruṃ tapaso nidhim // NarP_1,8.40 //

// sāgara uvāca

bho bho guro durācārānetānrakṣasi tānvṛthā /
sarvathāhaṃ haniṣyāmi matpiturdeśahārakān // NarP_1,8.41 //
upekṣeta samarthaḥ sandharmasya paripanthinaḥ /
sa eva sarvanāśāya hetubhūto na saṃśayaḥ // NarP_1,8.42 //
bāndhavaṃ prathamaṃ matvā durjatāḥ sakalaṃ jagat /
ta eva balahīnāścedbhajante 'tyantasādhutām // NarP_1,8.43 //
aho māyākṛtaṃ karma khalāḥ kaśmalacetasaḥ /
tāvatkurvanti kāryāṇi yāvatsyātprabalaṃ balam // NarP_1,8.44 //
dāsabhāvaṃ ca śatrūṇāṃ vārastrīṇāṃ ca sauhṛdam /
sādhubhāvaṃ ca sarpāṇāṃ śreyaskāmo na viśvaset // NarP_1,8.45 //
prahāsaṃ kurvate nityaṃ yāndantāndarśayankhalāḥ /
tāneva darśayantyāśu svasāmarthya viparyaye // NarP_1,8.46 //
piśunā jihvayā pūrvaṃ paruṣaṃ pravadanti ca /
atīva karuṇaṃ vākyaṃ vadantyeva tathābalāḥ // NarP_1,8.47 //
śreyaskāmo bhavedyastu nītiśāstrārthakovidaḥ /
sādhutvaṃ samabhāvaṃ ca khalānāṃ naiva viśvaset // NarP_1,8.48 //
durjanaṃ praṇatiṃ yānte mitraṃ kaitavaśīlitam /
duṣṭāṃ bhāryāṃ ca viśvasto mṛta eva na saṃśayaḥ // NarP_1,8.49 //
mā rakṣa tasmādetānvai gorupavyāghrakarmiṇaḥ /
hatvaitānakhilān duṣṭāṃstvatprasādānmahīṃ bhaje // NarP_1,8.50 //
vaśiṣṭastadvacaḥ śrutvā suprīto munisattamaḥ /
karābhyāṃ sagasyayāṅgaṃ spṛśannidamuvāca ha // NarP_1,8.51 //
vasiṣṭa uvāca
sādhu sādhu mahābhāga satyaṃ vadasi suvrata /
tathāpi madvacaṛ śrutvā parāṃ śāntiṃ labhiṣyasi // NarP_1,8.52 //
mayaite nihitāḥ pūrvaṃ tvatpratijñāvirodhinaḥ /
hātānāṃ hanave kīrtiḥ kā samutpadyate vada // NarP_1,8.53 //
bhūmīśa jantavaḥ sarve karmapāśena yantritāḥ /
tathāpi pāpairnihatāḥ kimarthaṃ haṃsi tānpunaḥ // NarP_1,8.54 //
dehastu pāpajanitaḥ pūrvapamevainasā hataḥ /
ātmā hyabhedyaḥ pūrṇatvācchāstrāṇāmeṣa niścayaḥ // NarP_1,8.55 //
svakarmaphalabhogānāṃ hetumātrā hi jantavaḥ /
karmāṇi daivamūlāni devādhīnamidaṃ jagat // NarP_1,8.56 //
ātmā hyabhedyaḥ rakṣitā duṣṭaśikṣitā /
tato narairasvatantraiḥ kiṃ kāryaṃ sādhyate vada // NarP_1,8.57 //
śarīraṃ pāpasaṃbhūtaṃ pāpenaiva pravartate /
pāpamūlamidaṃ jñātvā kathaṃ hantuṃ samudyataḥ // NarP_1,8.58 //
ātmā śuddho 'pi dehastho dehīti procyate budhaiḥ /
tasmādidaṃ vapurbhūpa pāpamūlaṃ na saṃśayaḥ // NarP_1,8.59 //
pāpamūlavapurhantuḥ kā kīrtistava bāhuja /
bhaviṣyatīti niścitya naitānhiṃsīstataḥ suta // NarP_1,8.60 //
iti śrutvā gurorvākyaṃ virarāma sa kopataḥ /
spṛśankareṇa sagaraṃ nandanaṃ munayastadā // NarP_1,8.61 //
athātharvanidhistasya sagarasya mahātmanaḥ /
rājyābhiṣekaṃ kṛtavānmunibhiḥ saha suvrataiḥ // NarP_1,8.62 //
bhāryādvayaṃ ca tasyāsītkeśinī sumati stathā /
kāśyapasya vidarbhasya tanaye munasattama // NarP_1,8.63 //
rājye pratiṣṭite dṛṣṭvā muniraurvastaponidhiḥ /
vanādāgatya rājānaṃ saṃbhāṣya svāśramaṃ yayau // NarP_1,8.64 //
kadācittasya bhūpasya bhāryābhyāṃ prārthitomuniḥ /
varaṃ dadāvapatyārthamaurvo bhārgavamantravit // NarP_1,8.65 //
kṣaṇaṃ dhyānasthito bhūtvā trikālajño munīśvaraḥ /
keśitīṃ sumatiṃ caiva idamāha praharṣayam // NarP_1,8.66 //
aurva uvāca
ekā vaṃśadharaṃ caikamanyā ṣaḍyutāni ca /
apatyārthaṃ mahābhāge vṛṇutāṃ ca yathepsitam // NarP_1,8.67 //
atha śrutvā vacastasya muneraurvasya nārada /
keśinyekaṃ sutaṃ vavre vaṃśasantānakāraṇam // NarP_1,8.68 //
ṣaṣṭisahasrāṇi sumatyā hyabhavansutāḥ /
nāmnāsamañjāḥ keśinyāstanayo munisattama // NarP_1,8.69 //
asamañjāstu karmāṇi cakāronmattaceṣṭitaḥ /
taṃ dṛṣṭvā sāgarāḥ sarve hyāsandurvṛttacetasaḥ // NarP_1,8.70 //
tadvālabhāvaṃ saṃduṣṭaṃ jñātvā bāhusuto nṛpaḥ /
cintayāmāsa vidhivatputrakarma vigarhinam // NarP_1,8.71 //
aho kaṣṭatarā loke durjanānāṃ hi saṃgatiḥ /
kārukaistāḍyate vahṇirayaḥsaṃyogamātrataḥ // NarP_1,8.72 //
aṃśumānnāma tanayo babhūva hyasamañjasaḥ /
śāstrajño guṇavāndharmī pitāmahahite rataḥ // NarP_1,8.73 //
durvṛttāḥ sāgarāḥ sarve lokopadrava kāriṇaḥ /
anuṣṭānavatāṃ nityamantarāyā bhavanti te // NarP_1,8.74 //
hutāni yāni yajñeṣu havīṃṣi vidhitraddijaiḥ /
bubhuje tāni sarvāṇi nirākṛtya divaukasaḥ // NarP_1,8.75 //
svargādāhṛtya savataṃ rambhādyā devayoṣitaḥ /
bhajanti sāgarāstā vai kacagrahabalātkṛtāḥ // NarP_1,8.76 //
pārijātādivṛkṣāṇāṃ puṣpāṇyāhṛtya te khalāḥ /
bhūṣayanti svadehāni madyapānaparāyaṇāḥ // NarP_1,8.77 //
sādhuvṛttīḥ samājahnuḥ sadācārānanāśayan /
mitraiśca yodrumārabdhā balino 'tyantapāpinaḥ // NarP_1,8.78 //
etaddṛṣṭvātiduḥkhārtā devā indrapurogamāḥ /
vicāraṃ paramaṃ cakrureteṣuṃ nāśahetave // NarP_1,8.79 //
niścitya vivudhāḥ sarve pātālāntaragocaram /
kapilaṃ devadeveśaṃ yayuḥ pracchannarupiṇaḥ // NarP_1,8.80 //
dhyāyantamātmanātmānaṃ parānaidaikavigraham /
prāṇamya daṇḍavadrūmau tuṣṭuvuvridaśāstataḥ // NarP_1,8.81 //
devā ūcuḥ
namaste yogine tubhyāṃ sāṅkhyayogaratāya ca /
nararupapraticchinnaviṣṇave jiṣṇave namaḥ // NarP_1,8.82 //
namaḥ pareśabhaktāya lokānugrahahetave /
saṃsārāraṇyadāvāgre dharmapālanasetave // NarP_1,8.83 //
mahate vītarāgāya tubhyaṃ bhūyo namo namaḥ /
sāgaraiḥ pīḍitānasmāṃstrāyasva śaraṇāgatān // NarP_1,8.84 //
kapila uvāca
ye tu nāśamihecchanti yaśobaladhanāyuṣām /
ta eva lokānbādhante nātrāśvāryaṃ sugetamāḥ // NarP_1,8.85 //
yastu bādhitumiccheta janānniraparādhinaḥ /
taṃ vidyātsarvalokeṣu pāpabhogarataṃ surāḥ // NarP_1,8.86 //
karmaṇā manasā vācā yastvanyānbādhate sadā /
taṃ hanti daivamevāśu nātra kāryā vicāraṇā // NarP_1,8.87 //
alpairahobhire vaite nāśameṣyanti sāgarāḥ /
ityuktaṃ muninā tena kapilena mahātmanā /
praṇamya taṃ yathānyāyaṃ gatā nākaṃ divaukasaḥ // NarP_1,8.88 //
atrāntare tu sagarovasiṣṭādyairmaharṣibhiḥ /
ārebhe hayamedhākhyaṃ yajñaṃ karttumanuttamam // NarP_1,8.89 //
tadyajñe yojitaṃ satpimapahṛtya sureśvaraḥ /
pātāle sthāpayāmāsa kapilo yatra tiṣṭati // NarP_1,8.90 //
gūḍhavigrahaśakreṇa hṛtamaśvaṃ tu sāgarāḥ /
anveṣṭuṃ babhrabhurlokān bhūrādīṃśca suvismitāḥ // NarP_1,8.91 //
ahaṣṭasatpayaste ca pātālaṃ gantu mudyatāḥ /
cakhnurmahītalaṃ sarvamekaiko yojanaṃ pṛthak // NarP_1,8.92 //
mṛttikāṃ khanitāṃ te caudadhitīre samākiran /
tadvāreṇa gatāḥ sarve pātālaṃ sagarātmajāḥ // NarP_1,8.93 //
vicinvanti hayaṃ tatra madonmattā vicetasaḥ // NarP_1,8.94 //
tatrāpaśyanmahātmānaṃ koṭisūryasamaprabham /
kapilaṃ dhyānanirataṃ vājinaṃ ca tadantike // NarP_1,8.95 //
tataḥ sarve tu saṃrabdhā muniṃ dṛṣṭvātivegataḥ /
hantumudyuktamanaso vidravantaḥ samāsadan // NarP_1,8.96 //
hanyatāṃ hanyatāmeṣa vadhyatāṃ vadhyatāmayam /
guhyatāṃ gṛhyatāmāśu ityūcuste parasparam // NarP_1,8.97 //
hṛtāśvaṃ sādhubhāvena bakavaddhyānatatparam /
santi cāro khalā loke kurvantyāḍambaraṃ mahat // NarP_1,8.98 //
ityuccaranto jahasuḥ kapilaṃ te munīśvaram /
samastendriyasaṃdohaṃ niyamyātmānamātmani // NarP_1,8.99 //
āsthitaḥ kapilasteṣāṃ tatkarma jñātavānnahi // NarP_1,8.100 //
āsannamṛtyavaste tu vinaṣṭamatayo munim /
padbhiḥ saṃtāḍayāmāsurbuhūṃ ca jagṛhuḥ pare // NarP_1,8.101 //
tatastyaktasamādhistu sa munirvismitastadā /
uvāca bhāvagambhīraṃ lokopadravakāriṇaḥ // NarP_1,8.102 //
aiśvaryamadamattānāṃ kṣudhitānāṃ ca kāminām /
ahṝṅkāravimūḍhānāṃ viveko naiva jāyate // NarP_1,8.103 //
nidherādhāramātreṇa mahī jvalati sarvadā /
tadeva mānavā bhuktvā jvalantīti kimadbhutam // NarP_1,8.104 //
kimatra citraṃ sujanaṃ bādhante yadi durjanāḥ /
mahīruhāṃ ścānutaṭe pātayanti nadīrayāḥ // NarP_1,8.105 //
yatra śrīryauṃvanaṃ vāpi śāradā vāpi tiṣṭati /
tatrāśrīrvṛddhatā nityaṃ murkhatvaṃ cāpi jāyate // NarP_1,8.106 //
aho kanakamāhātmyamākhyātuṃ kena śakyate /
nāmasāmyādaho citraṃ dhattūro 'pimadapradaḥ // NarP_1,8.107 //
bhavedyadi khalasya śrīḥ saiva lokavināśinī /
yathā sakhāgneḥ pavanaḥ pannagasya yathā viṣam // NarP_1,8.108 //
aho dhanamadāndastu paśyannapi na paśyati /
yadi paśyatyāmahitaṃ sa paśyati na saṃśayaḥ // NarP_1,8.109 //
ityuktvā kapilaḥ kruddho netrābhyāṃ sasṛje 'nalam /
sa vahniḥ sāgarānsarvānbhasmasādakarotkṣaṇāt // NarP_1,8.110 //
yannetrajānalaṃ dṛṣṭvā pātālatalavāsinaḥ /
akālapralayaṃ matvā cukruśuḥ śokalālasāḥ // NarP_1,8.111 //
tadagnitāpitāḥ sarve dandaśūkāśca rākṣasāḥ /
sāgaraṃ viviśuḥ śīghraṃ satāṃ kopo hi duḥsahaḥ // NarP_1,8.112 //
atha tasya mahīpasya samāgamyādhvaraṃ tadā /
devadūta uvācedaṃ sarvaṃ vṛttaṃ hi yakṣate // NarP_1,8.113 //
etatsamākarṇya vacaḥ sagaraḥ sarvavitprabhuḥ /
daivena śikṣitā duṣṭā ityuvācāti harṣitaḥ // NarP_1,8.114 //
mātā vā janako vāpi bhrātā vā tanayo 'pi vā /
adharmaṃ kurute yastu sa eva ripuriṣyate // NarP_1,8.115 //
yastvadharmeṣu nirataḥ sarvalokavirodhakṛt /
taṃ ripuṃ paramaṃ vidyācchāstrāṇāmeṣa nirṇayaḥ // NarP_1,8.116 //
sagaraḥ putranāśe 'pi na śuśoca munīśvaraḥ /
durvṛttanidhanaṃ yasmātsatāmutsāha kāraṇam // NarP_1,8.117 //
yajñeṣvanadhikāratvādaputrāṇāmiti smṛteḥ /
pautraṃ tamaṃśumantaṃ hi putratve katavānprabhuḥ // NarP_1,8.118 //
asamañjaḥsutaṃ tu sudhīyaṃ vāgvidāṃvaram /
yuyoja sāravidbhūyo hyaścānayanakarmaṇi // NarP_1,8.119 //
sa gatastadviladvāre dṛṣṭvā taṃ munipuṅgavam /
kapilaṃ tejasāṃrāśiṃ sāṣṭāṅgaṃpraṇanāmahā // NarP_1,8.120 //
kṛtāñjalipuṭo bhūtvā vinaye nāgrataḥ sthitaḥ /
uvāca śāntamanasaṃ devadevaṃ sanātanam // NarP_1,8.121 //
aṃśumānuvāca
dauḥśīlyaṃ yatkṛtaṃ brahmanmatpitṛvyaiḥ kṣamasvatat /
paropakāraniratāḥ kṣamāsārā hi sādhavaḥ // NarP_1,8.122 //
durjaneṣvapi sattveṣu dayāṃ kurvanti sādhavaḥ /
nahi saṃharatejyotsnāṃ candraścāṇḍālaveśmanaḥ // NarP_1,8.123 //
bādhyamāno 'pi sujanaḥ sarveṣāṃ sukhakṛdbhavet /
dadāti paramāṃ tuṣṭiṃ bhakṣyamāṇo 'maraiḥ śaśī // NarP_1,8.124 //
dāritaśchinna evāpi hyāmodenaiva candanaḥ /
saurabhaṃ kurute sarvaṃ tathaiva sujanojanaḥ // NarP_1,8.125 //
kṣāntyā ca tapasā cāraistadguṇajñā munīśvarāḥ /
saṃjātaṃ śāsituṃ lokāṃstvāṃ viduḥ puruṣottama // NarP_1,8.126 //
namo brahmanmune tubhyaṃ namaste brahmamūrttaye /
namo brahmaṇyaśīlāya brahmadhyānaparāya ca // NarP_1,8.127 //
iti stuto munistena prasannavadanastadā /
varaṃ varaya cetyāha prasanno 'smi tavānagha // NarP_1,8.128 //
evamukte tu muninā hyaṃśumānpraṇipatyatam /
prāpayāsmatpitṝnbrāhmaṃ lokamityabhyabhāṣata // NarP_1,8.129 //
tatastasyādisaṃtuṣṭo muniḥ provāca sādaram /
gaṅgāmānīya pautraste nayiṣyati pitṝndivam // NarP_1,8.130 //
tvatpautreṇa samānītā gaṅgā puṇyajalā nadī /
kṛtvaitāndhūtapāpānvai nayiṣyati paraṃ padam // NarP_1,8.131 //
prāpayainaṃ hayaṃ vatsa yataḥ syātpūrṇamadhvaram /
pitāmahāntikaṃ prāpya sāśvaṃ vṛttaṃ nyavedayat // NarP_1,8.132 //
sagarastena paśunā taṃ yajñaṃ brahmaṇaiḥ saha /
vidhāya tapasā viṣṇumārādhyāpapadaṃhareḥ // NarP_1,8.133 //
jajñe hyaṃśumataḥ putro dilīpa iti viśrutaḥ /
tasmādbhagīratho jāto yo gaṅgāmānayaddivaḥ // NarP_1,8.134 //
bhagīrathasya tapasā tuṣṭo brahmā dadau mune /
gaṅgāṃ bhagīrathāyāḥ cintayāmā sa dhāraṇe // NarP_1,8.135 //
tataśca śivamārādhya taddvārā svarṇadīṃ bhuvam /
ānīya tajjalaiḥ spṛṣṭvā pūtānninye divaṃ pitṝn // NarP_1,8.136 //
bhagīrathānvaye jātaḥ sudaso nāma bhūpatiḥ /
yasya putro mitrasahaḥ sarvalokeṣu viśrutaḥ // NarP_1,8.137 //
vaśiṣṭaśāpātprātpaḥ sa saudāso rākṣasīṃ tanum /
gaṅgābinduniṣeveṇaṃpunarmukto nṛpo 'bhavat // NarP_1,8.138 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgāmāhātmyaṃ nāma aṣṭamo 'dhyāyaḥ

nārada uvāca
śatpaḥ kathaṃ vasiṣṭena saundāso nṛpasattamaḥ /
gaṅgābindūbhiṣekeṇa punaḥ śuddho 'bayatkatham // NarP_1,9.1 //
sarvametadaśeṣeṇa bhrātarme vaktumahrasi /
śṛṇvatāṃ vadatāṃ caiva gaṅgākhyānaṃ śubhāvaham // NarP_1,9.2 //
sanaka uvāca
saudāsaḥ sarvadharmajñaḥ sarvajño guṇavāñchuciḥ /
bubhuje pṛthivīṃ sarvāṃ pitṛvadrañjayanprajāḥ // NarP_1,9.3 //
sageraṇa yathā pūrvaṃ mahīyaṃ satpasāgarā /
rakṣitā tadvadamunā sarvadharmāvirodhinā // NarP_1,9.4 //
putrapautrasamāyuktaḥ sarvaiśvaryasamanvitaḥ /
triṃśadaṣṭasahasrāṇi bubhuje pṛthivīṃ yuvā // NarP_1,9.5 //
saudāsastvekadā rājā mṛgayābhiratirvanam /
viveśva sabalaḥ samyak śodhitaṃ hyāsamantribhiḥ // NarP_1,9.6 //
niṣādaiḥ saditastatra vinighranmūgalañcayam /
āsasāda nadīṃ revāṃ dharmajñaḥ sa pipāsitaḥ // NarP_1,9.7 //
sudāsatanayastatra snātvā kṛtvāhnikaṃ mune /
bhuktvā ca mantribhiḥ sārdhdaṃ tāṃ niśāṃ tatra cāvasat // NarP_1,9.8 //
tataḥ prātaḥ samuthāya kṛtvā paurvāhnikīṃ kriyām /
babhrāma mantrisahito narmadātīraje vane // NarP_1,9.9 //
vanādvanāntaraṃ gacchanneka eva mahīpattiḥ /
ākarṇakṛṣṭabāṇaḥ sat kṛṣṇasāraṃ samanvagāt // NarP_1,9.10 //
dūrasainyo 'śvamārūḍhaḥ sa rājānuvrajanmṛgam /
vyāghradvayaṃ guhāsaṃsthamapaśthamapaśyatsurate ratam // NarP_1,9.11 //
mṛgapṛṣṭaṃ parityajya vyāghrayoḥ saṃmukhaṃ yayau /
dhanuḥsaṃhitabāṇena tenāsau śaraśāstravit // NarP_1,9.12 //
tāṃ vyāghrīṃ pātayāmāsa tīkṣṇāgranataparvaṇā /
patamānā tu sāvyāghrī ṣaṭratriṃśadyojanāyatā // NarP_1,9.13 //
taḍitvaddhoranirghoṣā rākṣasī vikṛtābhavat /
patitāṃ svapriyāṃ vīkṣya dviṣansa vyāghrarākṣasaḥ // NarP_1,9.14 //
pratikriyāṃ kariṣyāmītyuktavā cāntardadhe tadā /
rājā tu bhayasaṃvigno vanesainyaṃ sametya ca // NarP_1,9.15 //
tadrṛttaṃ kathayansarvānsvāṃ purīṃ sa nyavarttata /
śaṅkamānastu tadrakṣaḥkṛtyā drājā sudāsajaḥ // NarP_1,9.16 //
paritatyāja mṛgayāṃ tataḥ prabhṛti nārada /
gate bahutithe kāle hayamedhamakhaṃ nṛpaḥ // NarP_1,9.17 //
samārebhe prasannātmā vaśiṣṭādyamunīśvaraiḥ /
tatra brahmādidevebhyo havirdattvā yathāvidhi // NarP_1,9.18 //
samāpya yajñaniṣkrānto vaśiṣṭaḥ strātako 'pi ca /
atrāntare rākṣaso 'sau nṛpahisitabhāryakaḥ /
kartuṃ pratikriyāṃ rājñe samāyātoruṣānvitaḥ // NarP_1,9.19 //
sa rākṣasastasya gurau prayāte vaśiṣṭaveṣaṃ tu tadaiva dhṛtvā /
rājānamabhyetya jagāda bhokṣye māṃsaṃ samicchāmyahamityuvāca // NarP_1,9.20 //
bhūyaḥ samāsthāya sa sūdavaṣaṃ paktvāmiṣaṃ mānupamasya vādāt /
sthitaśca rājāpi hari yapātre dhṛtvā gurorāgamanaṃ pratīkṣan // NarP_1,9.21 //
tanmāṃsaṃ hemapātrasthaṃ saudāso vinayānvitaḥ /
samāgatāya guruve dadau tasmau sasādaram // NarP_1,9.22 //
taṃ dṛṣṭvā cintayāmāsa guruḥ kimiti vismitaḥ // NarP_1,9.23 //
apaśyanmānuṣaṃ māsaṃ parameṇa samādhinā /
aho 'sya rājño dauḥśīlyamabhakṣyaṃ dattavānmama // NarP_1,9.24 //
iti viramayamāpannaḥ pramanyurabhavanmuniḥ /
abho 'jyaṃ madvighātāya datta hi pṛthivīpate // NarP_1,9.25 //
tasmāttavāpi bhavatu hyetadeva hi bhojanam /
nṛmāṃsaṃ rakṣasāmeva bhojyaṃ dattaṃ mama tvayā // NarP_1,9.26 //
tadyāhi rākṣasatvaṃ tvaṃ tadāhārocitaṃ nṛpā /
iti śāpaṃ dadatyasminsaudāso bhayavihvūlaḥ // NarP_1,9.27 //
ājñatpo bhavataiveti sakaṃpo 'sma vyajijñapat /
bhūrāśṛ cintayāmāsa vaśiṣṭastena noditaḥ // NarP_1,9.28 //
rakṣasā vañcitaṃ bhūpaṃ jñātavān divyacakṣuṣā /
rājāpi jalamādāya vaśiṣṭaṃ śaptumudyataḥ // NarP_1,9.29 //
samudyataṃ guruṃ śaptaṃ dṛṣṭvā bhūyo ruṣānvitam /
madayantī priyātasya pratyuvācātha suvratā // NarP_1,9.30 //
madayantyuvāca
bho bho kṣatriyadāyāda kopa saṃhartumarhasi /
tvayā yatkarma bhoktavyaṃ tatprātpaṃ nātra saṃśayaḥ // NarP_1,9.31 //
guru tukṛtya huṅkṛtya yo vadenmṛḍhadhīrnaraḥ /
araṇye nirjale deśa sa bhaveddhahyarākṣasaḥ // NarP_1,9.32 //
jitendriyā jitakrodhā guru śuśrūṣaṇe ratāḥ /
prayānti brahmasadanamiti śāstreṣu niścayaḥ // NarP_1,9.33 //
tayokto bhūpatiḥ kopaṃ tyaktvā bhāryāṃ nananda ca /
jalaṃ kutra kṣipāmīti cintayāmāsa cātmanā // NarP_1,9.34 //
tajjalaṃ yatra saṃsiktaṃ tadbhavedbhasma niścitam /
iti matvā jalaṃ tattu pādayornyakṣipatsvayam // NarP_1,9.35 //
tajjalaspaśimātreṇa pādau kalmāṣatāṃ gatau /
kalmāṣapāda ityevaṃ tataḥ prabhṛti vistṛtaḥ // NarP_1,9.36 //
kalmāṣapādo matimān priyayāścāsitastadā /
manasā so 'tibhītastu vavande caraṇaṃ guroḥ // NarP_1,9.37 //
uvāca ca prapannastaṃ prāñjalirnayakovidaḥ /
kṣamasva bhagavansarvaṃ nāparādhaḥ kṛto mayā // NarP_1,9.38 //
tacchutvovāca bhūpālaṃ munirniḥśvasya duḥkhitaḥ /
ātmānaṃ garhayāmāsa hyavivekaparāyaṇam // NarP_1,9.39 //
avivero hi sarveṣāmāpadāṃ paramaṃ padam /
vivekarahito loke paśureva na saṃśayaḥ // NarP_1,9.40 //
rājñā tvajānatā nūnametatkarmocitaṃ kṛtam /
vivekarahito 'jño 'haṃ yataḥ pāpaṃ samācaret // NarP_1,9.41 //
vivekaniyato yāti yo vā ko vāpi nirvṛttim /
vivekahīnamānpoti ko vā yo vāpyanirvṛtim // NarP_1,9.42 //
ityuktavā cātmanātmānaṃ pratyuvāca munirnṛpam /
nātyantiṅkaṃ bhavedetaddādaśābdaṃ bhaviṣyati // NarP_1,9.43 //
gaṅgābindūbhiṣiktastu tyakttvā vai rākṣasīṃ tanum /
pūrvarupaṃ tvamāpanno bhokṣyase medinīmimām // NarP_1,9.44 //

tadvindusekasaṃbhūtajñānena gatakalmaṣaḥ //

harisevāparo bhūtvā parāṃ śāntiṃ gamiṣyasi // NarP_1,9.45//śubhāvaham

ityuktvātharvavidbhūpaṃ vaśiṣṭaḥ svāśramaṃ yayau /
rājāpi duḥkhasaṃpanno rākṣasīṃ tānumāśritaḥ // NarP_1,9.46 //
kṣutpapāsāviśeṣārto nityaṃ krodhaparāyaṇaḥ /
kṛṣṇakṣapādyutirbhīmo babhrāma vijane vane // NarP_1,9.47 //
mṛgāṃśca vividhāṃstatra mānuṣāṃśca sarīsṛpān /
vihaṅgamānplavaṅgāṃśca praśastāṃstānabhakṣayat // NarP_1,9.48 //
asthibhirbahubhirbhūyaḥ pītaraktakalevaraiḥ /
raktāntapretakeśaiśaaca citrāsīdbhūrbhayaṅkarī // NarP_1,9.49 //
ṛtutraye sa pṛthivīṃ śatayo janavistṛtām /
kṛtvātiduḥkhitāṃ paścādvanāntaramupāgamat // NarP_1,9.50 //
tatrāpi kṛtavānnityaṃ naramāṃsāśanaṃ sadā /
jagāma narmadātīraṃ munisiddhaniṣevitam // NarP_1,9.51 //
vicarannarmadātīre sarvalokabhayaṅkaraḥ /
apaśyatkañcana muniṃ ramantaṃ priyayā saha // NarP_1,9.52 //
kṣudhānalena saṃtatpastaṃ muniṃ samupādravat /
jāgrāha cātivegena vyādho mṛgaśiśaṃ yathā // NarP_1,9.53 //
brāhmaṇī svapatiṃ vīkṣya niśācarakarasthitam /
śirasyañjalimādhāya provāca bhayavihvālā // NarP_1,9.54 //
brāhmaṇyuvāca
bho bho nṛpatiśārdūla trāhi māṃ bhayavihvalām /
prāṇapriya pradānena kuru pūrṇaṃ manoratham // NarP_1,9.55 //
nānmā mitrasahastvaṃ hi sūryavaṃśasamudbhavaḥ /
na rākṣasastato 'nāthāṃ pāhi māṃ vijane vane // NarP_1,9.56 //
yā nārī bharttṛrahitā jīvatyapi mṛtopamā /
tathāpi bālavaidhavyaṃ kiṃ vakṣyāmyarimardana // NarP_1,9.57 //
na mātāpitarau jāne nāpi bandhuṃ ca kañcana /
patireva paro bandhuḥ paramaṃ jīvanaṃ mama // NarP_1,9.58 //
bhavānyettyakhilāndharmānyoṣitāṃ varttanaṃ yathā /
trāyasva bandhurahitāṃ bālāpatyāṃ janeśvara // NarP_1,9.59 //
kathaṃ jīvāmi patyāsminhīnā hi vijane vane /
duhitāhaṃ bhagavatastrāhi māṃ patidānataḥ // NarP_1,9.60 //
praṇadānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
vadantīti mahāprājñāḥ prāṇadānaṃ kuruṣva me // NarP_1,9.61 //
ityuktāvā sā papātāsya rākṣasasya padāgrataḥ /
evaṃ saṃprārthyamāno 'pi brāhmaṇyā rākṣaso dvijam // NarP_1,9.62 //
abhakṣayakṛṣṇasāraśiśuṃ vyāghro yathā balāt // NarP_1,9.62 //
tato vilapya bahudhā tasya patnī pativratā /
pūrvaśāpahataṃ bhūpamaśapatkrodhitā punaḥ // NarP_1,9.63 //
patiṃ me suratāsaktaṃ yasmāddhiṃsitavānbalāt /
tasmātstrīsaṅgamaṃ prātpastvamapi prāpsyase mṛtim // NarP_1,9.64 //
śatvaivaṃ brāhmaṇī kruddhā punaḥ śāpāntaraṃ dadau /
rākṣasatvaṃ dhruvaṃ te 'stu matpatirbhakṣito yataḥ // NarP_1,9.65 //
so 'pi śāpadvayaṃ śrutvā tayā dattaṃ niśācaraḥ /
pramanyuḥ prāhi visṛjankopādaṅgārasaṃcayam // NarP_1,9.66 //
duṣṭe kasmātpradattaṃ mevṛthā śāpadvayaṃ tvayā /
ekasyaivāparādhasya śāpastveko mamocitaḥ // NarP_1,9.67 //
yasmātkṣipasi duṣṭāgyemayi śāpantaraṃ tataḥ /
piśācayonimadyaiva yāhi putrasamanvitā // NarP_1,9.68 //
tenaivaṃ brahmaṇī śatpā piśācatvaṃ tadā gatā /
kṣudhārtā susvaraṃ bhīmārurodāpatyasaṃyutā // NarP_1,9.69 //
rākṣasaśca piśācī ca krośantau nirjane vane /
jagmaturnarmadātīre vanaṃ rākṣasasevitam // NarP_1,9.70 //
audāsīnyaṃ gurau kṛtvā rākṣasīṃ tanumā śritaḥ /
tatrāste duḥkhasaṃtatpaḥ kaścillokavirodhakṛt // NarP_1,9.71 //
rākṣasaṃ ca piśācīṃ ca dṛṣṭvā ravavaṭamāgatau /
uvāca krodhabahulo vaṭastho brahmarākṣasaḥ // NarP_1,9.72 //
kimarthamāgatau bhīmau yuvāṃ matsthānamīpsitam /
īdṛśau kena pāpena jātau me bruvatāṃ dhruvam // NarP_1,9.73 //
saudāsastadvacaḥ śrutvātayā yaccātmanā kṛtam /
sarvaṃ nivedayitvāsmai paścādetaduvāca ha // NarP_1,9.74 //
saudāsa uvāca
kastvaṃ vada mahābhāga tvayā vai kiṃ kṛtaṃ purā /
sakhyurmamāti snehena tatsarvaṃ vaktumarhasi // NarP_1,9.75 //
karoti vañcanaṃ mitre yo vā ko vāpi duṣṭadhīḥ /
sa hi pāpapālaṃ bhuṅkte yātanāstu yugāyutam // NarP_1,9.76 //
jantūnāṃ sarvaduḥkhāni kṣīyante mitradarśanāt /
tasmānmitreṣu matimānna kuryādvaṃyanaṃ kadā // NarP_1,9.77 //
kalmāṣapādenetyukto vaṭastho brahmarākṣasaḥ /
uvāca prītimāpanno dharmavākyāni nārada // NarP_1,9.78 //
brahmarākṣasa uvāca
ahamāsaṃ purā vipro māgadho vedapāragaḥ /
somadatta iti khyāto nānmā dharmaparāyaṇaḥ // NarP_1,9.79 //
pramatto 'haṃ mahābhāga vidyayā vayasā dhanaiḥ /
audāsīnyaṃ guroḥ kṛtvā prātpavānīdṛśīṃ gatim // NarP_1,9.80 //
nalabhe 'haṃ sukhaṃ kiṃ cijjitāhāro 'tiduḥkhitaḥ /
mayā tu bhakṣitā viprāḥ śataśo 'tha sahasraśaḥ // NarP_1,9.81 //
kṣutpipāsāparo nityamantastāpena pīḍitaḥ /
jagatrāsakaro nityaṃ māṃsāśanaparāyaṇaḥ // NarP_1,9.82 //
gurvavajñā manuṣyāṇāṃ rākṣasatvapradāyinī /
mayānubhūtametaddhi tataḥ śrīmānna cācaret // NarP_1,9.83 //
kalmāṣapāda uvāca
gurustu kīdṛśaḥ proktaḥ kastvayāślāghitaḥ purā /
tadvadasva sarave sarvaṃ paraṃ kautūhalaṃ hi me // NarP_1,9.84 //
brahmarākṣasa uvāca
guravaḥ santi bahavaḥ pūjyā vandyāśca sādaram /
yātānahaṃ kathayiṣyāmi śṛṇuṣvaikamanāḥ sarave // NarP_1,9.85 //
adhyāpakaśca vedānāṃ vedārthayutibaidhakaḥ /
śāstravaktā dharmavaktā nītiśāstropadeśakaḥ // NarP_1,9.86 //
mantropadeśavyākhyākhyākṛdvedasadaṃhṛttathā /
vratopadeśakaścaiva bhayatrātānnado hi ca // NarP_1,9.87 //
śvaśuro mātulaścaiva jyeṣṭhabhrātā pitā tathā /
upanetā niṣektā ca saṃskarttā mitrasattama // NarP_1,9.88 //
ete hi guravaḥ proktāḥ pūjyā vandyaśca sādaram // NarP_1,9.89 //
kalmāṣapāda uvāca
guravo bahavaḥ proktā eteṣāṃ katamo varaḥ /
tulyāḥ sarve 'pyuta sarave tadyathāvaddhi brūhi me // NarP_1,9.90 //
brahmarākṣasa uvāca
sādhu sādhu mahāprājña yatpṛṣṭaṃ tadvadāmi te /
gurumāhātmyakathanaṃ śravaṇaṃ cānumodanam // NarP_1,9.91 //
sarveṣāṃ śreya ādhatte tasmādvakṣyāmi sāṃpratam /
ete samānapūjārhāḥ sarvadā nātra saṃśayaḥ // NarP_1,9.92 //
tathāpi śruṇu vakṣyāmi śāstrāṇāṃ sāraniścayam /
adhyāpakāśca vedānāṃ mantravyākhyākṛtastathā // NarP_1,9.93 //
pitā ca dharmavaktā ca viśeṣaguravaḥ smṛtāḥ eteṣāmapi bhūpāla śṛṇuṣva pravaraṃ gurum // // NarP_1,9.94 //
sarvaśāstrārthatatvajñairbhāṣitaṃ pravadāmi te /
yaḥ purāṇāni vadati dharmayuktāni paṇaḍitaḥ // NarP_1,9.95 //
saṃsārapāśavicchedakaraṇāni sa uttamaḥ /
devapūjārhakarmāṇi devatāpūjane phalam // NarP_1,9.96 //
jāyate ca purāṇebhyastasmāttānīha devatāḥ /
sarvavedārthasārāṇi purāṇānīti bhūpate // NarP_1,9.97 //
vadanti munayaścaiva tadūktā paramo guruḥ /
yaḥ saṃsārārṇatvaṃ tarttumudyogaṃ kurute naraḥ // NarP_1,9.98 //
śruṇuyātsa purāṇāni iti śāstravibhāgakṛt /
proktavānsarvadharmāśca purāṇeṣu mahīpate // NarP_1,9.99 //
tarkastu vādahetuḥ syānnītistvaihikasādhanam /
purāṇāni mahābuddhe ihāmutra sukhāya hi // NarP_1,9.100 //
yaḥ śṛṇoti purāṇāni satataṃ bhaktisaṃyutaḥ /
tasya syānnirmalā buddhirbhūyo dharmaparāyaṇaḥ // NarP_1,9.101 //
purāṇaśravaṇādbhaktirjāyate śrīpatau śubhā /
viṣṇubhaktanṛṇāṃ bhūpa dharme buddhiḥ pravarttate // NarP_1,9.102 //
dharmātpāpāni naśyanti jñānaṃ śuddhaṃ ca jāyate /
dharmārthakāmamokṣāṇāṃ ye phalānyabhilipsavaḥ // NarP_1,9.103 //
śruṇuyuste purāṇāni prāhuritthaṃ purāvidaḥ /
ahaṃ tu gautamamuneḥ sarvajñādrūhyavādinaḥ // NarP_1,9.104 //
śrutavānsarvadharmārtha gaṅgātīre manorame /
kadācitparameśasya pūjāṃ karttumahaṃ gataḥ // NarP_1,9.105 //
upasthitāyāpi tasmai praṇāmaṃ na hyakāriṣam /
sa tu śānto mahābuddhirgauntamastejasāṃ nidhiḥ // NarP_1,9.106 //
mantroditāni karmaṇi karotītimudaṃ ya yau /
yastvarcito mayā devaḥ śivaḥ sarvajagadguruḥ // NarP_1,9.107 //
gurvavajñā kṛtāyena rākṣasaṃtve niyuktavān /
jñānato 'jñānato vāpi yo 'vajñāṃ kurute guroḥ // NarP_1,9.108 //
tasyaivāśu praṇaśyanti dhīvidyārthātmajakriyāḥ /
śuśrūṣāṃ kurute yastu guruṇāṃ sādaraṃ naraḥ // NarP_1,9.109 //
tasya saṃpadbhavedbhūpa iti prāhurvipaścitaḥ /
tena śāpena dagdho 'hamantaścaiva kṣadhāgninā // NarP_1,9.110 //
mokṣaṃ kadā prayāsyāmi na jāne nṛpasattama /
evaṃ vadati viprendra vaṭasthe 'sminniśācare // NarP_1,9.111 //
dharmaśāstraprasaṃgena tayoḥ pāpaṃ kṣayaṃ gatam /
etasminnantare prātpaḥ kaścidvipro 'tidhārmikaḥ // NarP_1,9.112 //
kaliṅgadeśasaṃbhūto nānmrā garga iti smṛtaḥ /
vahangaṅgājalaṃ skandhe stuvan viśveśvaraṃ prabhum // NarP_1,9.113 //
gāyannāmāni tasyaiva mudā hṛṣṭatan ruhaḥ /
tamāgataṃ muniṃ dṛṣṭvā piśācīrākṣasau ca tau // NarP_1,9.114 //
prātpā naḥ pāraṇetyuktvā prādvavannūrdhvabāhavaḥ /
tena kīrtitanāmāni śrutvā dūre vyavasthitāḥ /
aśaktāstaṃ dharṣayitumidamūcuśca rākṣasāḥ // NarP_1,9.115 //
aho vipra mahābhāga namastubhya mahātmane /
nāmakīrtanamāhātmyādrākṣasā dūragāvayam // NarP_1,9.116 //
asmābhirbhakṣitāḥ pūrvaṃ viprāḥ koṭisahasraḥ /
nāmaprāvaraṇaṃ vipra rakṣati tvāṃ mahābhayayāt // NarP_1,9.117 //
nāmaśravaṇamātreṇa rākṣasā api bho vayam /
parāṃ śāntiṃ samāpannā mahimnā hyacyutasya vai // NarP_1,9.118 //
sarvathā tvaṃ mahābhāga rāgādiruhitohyasi /
gaṅgājalābhiṣekeṇa pāhyasmātpātakoccayāt // NarP_1,9.119 //
harise vāparo bhūtvā yaścātmānaṃ tu tārayet /
sa tārayenagatsarvamiti śaṃsanti sūrayaḥ // NarP_1,9.120 //
avahāya harernāma ghorasaṃsārabheṣajam /
kenopāyena labhyeta muktiḥ sarvatra durlabhā // NarP_1,9.121 //
lohoḍupena pratarannimajatyudake yathā /
tayaivākṛtapuṇyāstu tārayanti kathaṃ parān // NarP_1,9.122 //
aho caritraṃ mahatāṃ sarvalokasukhā vaham /
yathā hi sarvalokānāmānandāya kalānidhiḥ // NarP_1,9.123 //
pṛthivyāṃ yāni tīrthāni pavitrāṇi dvijottam /
tāni sarvāṇi gaṅgāyāḥ kaṇasyāpi samānina // NarP_1,9.124 //
tulasīdalapradalasaṃmiśramapi sarṣapamātrakam /
gaṅgājalaṃ punātyeva kulānāmekaviṃśatim // NarP_1,9.125 //
tasmādvipra mahābhāga sarvaśāstrārthakovida /
gaṅgājalapradānena pāhmasmānpāpakarmiṇaḥ // NarP_1,9.126 //
ityākhyātaṃ rākṣasaistairgaṅgāmāhātmyamuttamam /
niśamya vismayā viṣṭo babhūva dvijasatamaḥ // NarP_1,9.127 //
eṣāmapīddaśī bhaktirgaṅgāyāṃ lokamātari /
kimu jñānaprabhāvāṇāṃ mahatāṃ puṇyaśālinām // NarP_1,9.128 //
athāsau manasā dharmaṃ viniścitya drijottamaḥ /
sarvapūtahito bhaktaḥ prāprotīti paraṃ padam // NarP_1,9.129 //
tato vipraḥ kṛpāviṣṭo gaṅgājalapranuttamamam /
tulasīdalasaṃmiśraṃ teṣu rakṣaḥsvasecayat // NarP_1,9.130 //
rākṣasāstena siktāstu sarṣapopamabindunā /
vimṛjya rākṣasaṃ bhāvamabhavandevatopamāḥ // NarP_1,9.131 //
brāhmaṇaṃ samyakte jagmurhastathaiva ca /
koṭisūryapratīkāśā babhūvurvivudharṣabhāḥ // NarP_1,9.132 //
śaṅkhacakragadācihnā harisārupyamāgatāḥ /
stuvanto brāhmaṇaṃ samyakte jagmurha rimāndiram // NarP_1,9.133 //
rājā kalmāṣapādastu nijarupaṃ samāsthitaḥ /
jagāma mahatīṃ cintāṃ dṛṣṭvā tānmuktigānadhān // NarP_1,9.134 //
tasmin rājñi suduḥkhārte gūḍharupā sarasvatī /
dharmamūlaṃ mahāvākyaṃ babhāṣe 'gādhayā girā // NarP_1,9.135 //
bho bho rājanmahābhāga na duḥkhaṃ gantumarhasi /
rājastavāpi bhāgānte mahacchreyo bhaviṣyati // NarP_1,9.136 //
satkarmadhūtapāpā ye haribhaktiparāyaṇāḥ /
prayānti nātra saṃdehastadviṣṇoḥ paramaṃ padam // NarP_1,9.137 //
sarvabhūtadayāyuktā dharmamārgapravartinaḥ /
prayānti paramaṃ sthānaṃ gurupūjāparāyaṇāḥ // NarP_1,9.138 //
itīritaṃ samākarṇya bhāratyā nṛpasatamaḥ /
manasā nirvṛttiṃ prāpyasasmāra ca gurorvacaḥ // NarP_1,9.139 //
stuvanguruṃ ca taṃ vignaṃ hariṃ caivātiharṣitaḥ /
pīrvavṛttaṃ ca viprāya sarvaṃ tasmai nyavedayat // NarP_1,9.140 //
tato nṛpastu kāliṅgaṃ praṇamya vidhirvamune /
nāmāni vyāharanviṣṇoḥ sadyo vārāṇasīṃ yayau // NarP_1,9.141 //
ṣaṇmāsaṃ tatra gaṅgāyāṃ snātvā dṛṣṭvā sadānivam /
brāhmaṇīdattaśa pāttu mukto mitrasaho 'bhavat // NarP_1,9.142 //
tatastu svapurīṃ prātpo vasiṣṭena mahātmanā /
abhiṣikto munuśreṣṭha svakaṃ rājyamapālayat // NarP_1,9.143 //
pālayitvā mahīṃ kṛtstrāṃ bhuktvā bhogānstriyaṃ vinā /
vaśiṣṭātprāpya santānaṃ gato mokṣaṃ nṛpottamaḥ // NarP_1,9.144 //
naitaccitraṃ dvijaśreṣṭha viṣṇorvārāṇasīguṇān /
gṛṇañchṛṇvansmarangaṅgāṃ pītvā mukto bhavennaraḥ // NarP_1,9.145 //
tasmānmāhimne viprendra gaṅgāyāḥ śakyate nahi /
pāraṃ gantuṃ surādhīśairbrahmaviṣṇuśivarapi // NarP_1,9.146 //
yannāmasmaraṇādeva mahāpātakakoṭibhiḥ /
vimukto brahmasadanaṃ naro yāti na saṃśayaḥ // NarP_1,9.147 //
gaṅgā gaṅgeti yannāma sakṛdapyucyate yadā /
tadaiva pāpanimukto brahmaloke mahīyate // NarP_1,9.148 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgā māhātmye navamo 'dhyāyaḥ

nārada uvāca
viṣṇupādāgrasaṃbhūtā yā gaṅgetyabhidhīyate /
tadutpattiṃ vada bhrātaranugrāhyo 'smi te yadi // NarP_1,10.1 //
sanaka uvāca
śṛṇu nārada vakṣyāmi gaṅgotpattiṃ tavānagha /
vadṛtāṃ śṛṇvatāṃ caiṃva puṇyadāṃ pāpanāśinīm // NarP_1,10.2 //
āsīdindrādidevānāṃ janakaḥ kaśyapo muniḥ /
dakṣātmaje tasya bhārye ditiścāditireva ca // NarP_1,10.3 //
agaditirdevamātāsti daityānāṃ jananī ditiḥ /
te tayorātmajā vipra parasparajayaiṣiṇaḥ // NarP_1,10.4 //
sadā sapūrvadevāstu yato daityāḥ prakīrtitāḥ /
ādir daityo diteḥ putro hiraṇyakaśipurbalī // NarP_1,10.5 //
prahlādastasya putro 'bhūtsumahāndaityasattamaḥ /
virocana stasya suto babhūva dvijabhaktimān // NarP_1,10.6 //
tasya putro 'titejasvī balirāsītpratāpavān /
sa eva vāhinīpālo daityānāmabhavanmuneḥ // NarP_1,10.7 //
balena mahatā yukto bubhuje medinīmimām /
vijitya vasudhāṃ sarvāṃ svargaṃ jetuṃ mano dadhe // NarP_1,10.8 //
gajāśca yasyāyutakoṭilakṣāstāvanta evāścarathā munīndra /
gajegaje pañcaśatī padāteḥ kiṃ varṇyate tasya camūrvariṣṭā // NarP_1,10.9 //
amātyakoṭyagrasarāvamātyau kumbhāṇḍanāmāpyatha kūpakarṇaḥ /
pitrā samaṃ śauryaparākramābhyāṃ bāṇo baleḥ putraśatagrajo 'bhūt // NarP_1,10.10 //
baliḥ surāñjetumanāḥ pravṛttaḥ sainyena yukto mahatā pratasthe /
dhvajātapartrairgaganāburāśestaraṅgavidyutsmaraṇaṃ prakurvan // NarP_1,10.11 //
avāpya vṛtrāripuraṃ surārī rurogha daityairmṛgarājagāḍhaiḥ /
suraśca yuddhāya purāttathaiva viniryayurvajrakarādayaśca // NarP_1,10.12 //
tataḥ pravavṛte yuddhaṃ ghoraṃ gīrvāṇadaityayo /
kalpāntameghānirdhoṣaṃ ḍiṇḍiṃmadhvanisaṃbhramam // NarP_1,10.13 //
mumucuḥ śarajālāni daḥtyāḥ sumanasāṃ bale /
devāśca daityasenāsu saṃgrāme 'tyantadāruṇe // NarP_1,10.14 //
jahi dāraya bhindhīte chindhi māraya tāḍaya /
ityevaṃ sumahānghoṣo vadatāṃ senayorabhūt // NarP_1,10.15 //
śaradundubhinidhvānaiḥ siṃhanādaiḥ siṃhanādaiḥ suradviṣām /
bhāṅkāraiḥ syandanānāṃ ca bāṇakreṅgāraniḥsvanaiḥ // NarP_1,10.16 //
aśvānāṃ heṣitaiścaiva gajānāṃ bṛṃhitaistathā /
ṭaṅgārairdhanuṣāṃ caiva lokaḥ śabdatmayo 'bhavat // NarP_1,10.17 //
surāsuravinirmuktabāṇaniṣpeṣajānale /
akālapralayaṃ mene nirīkṣya sakalaṃ jagat // NarP_1,10.18 //
babhau devadviṣāṃ senā sphuracchastraughadhāriṇī /
caladvidyunnibhā rātriśchāditā jaladairiva // NarP_1,10.19 //
tasminyuddhe mahādhorairgirīn kṣitpān surāribhiḥ /
nārācaiścūrṇayāmāsurvevāste laghuvikramāḥ // NarP_1,10.20 //
kecitsatāḍayāmāsurnāgairnāgānrathānrathaiḥ /
aśvairaśvāṃśca kecittu gadādaṇḍairathārddayan // NarP_1,10.21 //
paridhaistāḍitāḥ kecitpetuḥ śoṇitakarddame /
samuktrāntāsavaḥ kecidvimānāni samāśritāḥ // NarP_1,10.22 //
ye daityā nihatā devaiḥ prasahya saṅgare tadā /
te devabhāvamāpannā daiteyānsamupādravan // NarP_1,10.23 //
atha daityagaṇāḥ krudvāstaḍyamānāḥ survairbhṛśam /
śastrairbahuvidhairddevānnijadhnuratidāruṇāḥ // NarP_1,10.24 //
dṛṣadbhirbhidipālaiśca khaḍgaiḥ paraśutomaraiḥ /
paridhaiśchurikābhiśca kuntaiścakraiśca śaṅkubhiḥ // NarP_1,10.25 //
musalairaṅkuśeśvaiva lāṅgalaiḥ paṭṭiśaistathā /
śaktyopalaiḥ śataghrībhiḥ pāśaiśca talamuṣṭibhiḥ // NarP_1,10.26 //
śūlairnālīkanārācaiḥ kṣepaṇīyaiḥsamudraraiḥ /
rathāśvanāgapadagaiḥ saṅkulo vavṛdhe raṇaḥ // NarP_1,10.27 //
devāśca vividhāstrāṇi daiteyebhyaḥ samākṣipan /
evamaṣṭasahasrāṇi yuddhamāsītsudāruṇam // NarP_1,10.28 //
atha daityabale vṛddhe parābhūtā divaukasaḥ /
suralokaṃ parityatajya sarve bhītāḥ pradudruvuḥ // NarP_1,10.29 //
nararupaparicchannā viceru ravanītale /
vairocanistribhuvanaṃ nārāyaṇaparāyaṇaḥ // NarP_1,10.30 //
bubhuje 'vyāhataiścaryapravṛddhaśrīrmahābalaḥ /
ityāja cāśvameghaiḥ sa viṣṇuprīṇanatatparaḥ // NarP_1,10.31 //
indratvaṃ cākarotsvarge dikpālatvaṃ tathaiva ca /
devānāṃ prīṇanārthāya yaiḥ kriyante dvijairmakhāḥ // NarP_1,10.32 //
teṣu yajñeṣu sarveṣu havirbhuṅkte sa daityarāṭ /
aditiḥ svātmajānvīkṣya devamātātiduḥkhitā // NarP_1,10.33 //
vṛthātra nivasāmīti matvāgāddhimavadgiram /
śakrasyaiśvaryamicchantī daityānāṃ ca parājayam // NarP_1,10.24 //
haridhyānaparā bhūtvā tapastepe 'tiduṣkaram /
kiñcitkālaṃ samāsīnā tiṣṭantī ca tataḥ param // NarP_1,10.35 //
pādenaikena suciraṃ tataḥ pādāgramātrataḥ /
kañcitkālaṃ phalāhārā tataḥ śīrṇadalāśanā // NarP_1,10.36 //
tato jalāśamā vāyubhojanāhāravarjitā /
sañcidānandasandohaṃ dhyāyatyātmānamatmanā // NarP_1,10.37 //
divyābdānāṃ sahasraṃ sā tapo 'tapyata nārada /
durantaṃ tattapaḥ śrutvā daiteyā māyino 'ditim // NarP_1,10.38 //
devatārupamāsthāya saṃprocurbalinoditāḥ /
kimarthaṃ tapyate mātaḥ śarīrapariśoṣaṇam // NarP_1,10.39 //
yadi jananti daiteyā mahahukhaṃ tato bhavet /
tyajedaṃ duḥkhabahulaṃ kāyaśoṣaṇakāraṇam // NarP_1,10.40 //
prayāsasādhyaṃ sukṛtaṃ na praśaṃsanti paṇḍitāḥ /
śarīraṃ yantato rakṣyaṃ dharmasādhanatatparaiḥ // NarP_1,10.41 //
ye śarīramupekṣante te syurātmavighātinaḥ /
sukhaṃ tvaṃ tiṣṭa subhage putrānasmānna khedaya // NarP_1,10.42 //
mātrā hīnā janā mātarmṛtaprāyā na saṃśayaḥ /
gāvo vā paśavo vāpiyatra gāvo mahīruhāḥ // NarP_1,10.43 //
na labhante sukhaṃ kiñcinmātrā hīnā mṛtopamāḥ /
daridro vāpi rogī vā deśāntaragato 'pi vā // NarP_1,10.44 //
māturdarśanamātreṇa labhate paramāṃ mudam /
anne vā salile vāpi dhanādau vā priyāsu ca // NarP_1,10.45 //
kadācidvimukho yāti jano mātari ko 'pi na /
yasya mātā gṛhe nāsti yatra dharmaparāyaṇā /
sādhvī ca strī patiprāṇā gantavyaṃ tena vai vanam // NarP_1,10.46 //
dharmaśca nārāyaṇabhaktihīnāṃ dhanaṃ ca sadbhogavivarjitaṃ hi /
gṛhaṃ ca māryātanayervihīnaṃ yathā tathā mātṛvihīnamartyaḥ // NarP_1,10.47 //
tasmāddevi paritrāhi duḥkhārtānātmajāṃstavā /
ityuktāpyaditirdaipyairna cacāla samādhitaḥ // NarP_1,10.48 //
evamuktvāsurāḥ sarve haridhyānaparāyaṇām /
nirīkṣya krodhasaṃyuktā hantuṃ cakrurmanoratham // NarP_1,10.49 //
kalpāntameghanirghoṣāḥ krodhasaṃraktalocanāḥ /
daṃṣṭragrairasṛjanvahniṃ so 'dahatkānanaṃ kṣaṇāt // NarP_1,10.50 //
śatayojanavistīrṇaṃ nānājīvasamākulam /
tenaiva dagdhā daiteyā ye pradharṣayituṃ gatāḥ // NarP_1,10.51 //
saivāvaśiṣṭā jananī surāṇāmabdācchatādacyutasaktacitā /
saṃrakṣitā viṣṇusudarśanena daityāntakena svajanānukampinā // NarP_1,10.52 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgātpattau balikṛtadevaparājayavarṇanannāma daśamo 'dhyāyaḥ

nārada uvāca
aho hyatyadbhutaṃ proktaṃ tvayā bhrātaridaṃ mama /
sa vahniraditiṃ muktvā kathaṃ tānadahatkṣaṇāt // NarP_1,11.1 //
vadāditermahāsattvaṃ viśeṣāścaryakāraṇam /
paropadeśaniratāḥ sajjanā hi munīśvarāḥ // NarP_1,11.2 //
sanaka uvāca
śṛṇu nārada māhātmyaṃ haribhaktiratātmanām /
haridhyānaparānsādhūnkaḥ samarthaḥ prabādhitum // NarP_1,11.3 //
haribhaktiparo yatra tatra brahmā hariḥ śivaḥ /
devāḥ siddhā munīśvāśca nityaṃ tiṣṭanti sattamāḥ // NarP_1,11.4 //
harirāste mahābhāga hṛdaye śāntacetasām /
harināmaparāṇāṃ ca kimu dhyānaratātmanām // NarP_1,11.5 //
śivapūjārato vāpi viṣṇupūjāparo 'pi vā /
yatra tiṣṭati tatraiva lakṣmīḥ sarvāśca devatāḥ // NarP_1,11.6 //
yatra pūjāparo viṣṇorvahnistatra na bādhate /
rājā vā taskaro vāpi vyādhayaśca na santi hi // NarP_1,11.7 //
pretāḥ piśācāḥ kūṣmāṇḍagrahā bālagrahāstathā /
ḍākinyo rākṣasāścaiva na bādhante 'cyutārcakam // NarP_1,11.8 //

parapīḍāratā ye tu bhūtavetālakādayaḥ / naśyanti yatra sadbhakto harilakṣmyarcane rataḥ // NarP_1,11.9//ṭa

jitendriyaḥ sarvahito dharmakarmaparāyaṇaḥ /
yatra tiṣṭati tatraiva sarvatīrthāni devatāḥ // NarP_1,11.10 //
nimiṣaṃ nimiṣārddhaṃ vā yatra tiṣṭanti yoginaḥ /
tatraiva sarvaśreyāṃsi tattīrthaṃ tattapovanam // NarP_1,11.11 //
yannāmoccāraṇādeva sarve naśyantyupadravāḥ /
stotrairvāpyarhaṇābhirvā kimu dhyānena kathyate // NarP_1,11.12 //
evaṃ tenāgninā vipra dagdhaṃ sāsurakānanam /
sāditirnaiva dagdhābhūdviṣṇucakrābhira kṣitā // NarP_1,11.13 //
tataḥ prasannavadanaḥ pahmapatrāyatekṣaṇaḥ /
prādurāsītsamīpe 'syāḥ śaṅkhacakragadādharaḥ // NarP_1,11.14 //
īṣadvāsyasphuraddantaprabhābhāṣitadiṅmukhaḥ /
spṛśankareṇa puṇyena prāha kaśyapavallabhām // NarP_1,11.15 //
śrībhagavānanuvāca
devamātaḥ prasanno 'smi tapasārādhitastvayā /
ciraṃ śrāntāsi bhadraṃ te bhaviśaṣyati na saṃśayaḥ // NarP_1,11.16 //
varaṃ varaya dāsyāmi yatte manasi rocate /
mā bhairbhadre mahābhāge dhruvaṃ śreyo bhaviṣyati // NarP_1,11.17 //
ityuktādevamātā sā devadevena cakriṇā /
tuṣṭāva praṇipatyainaṃ sarvalokasukhāvaham // NarP_1,11.18 //
aditiruvāca
namaste devadeveśa sarvavyāpiñjanārdanā /
sattvādiguṇabhedena lokavyāpārakāraṇa // NarP_1,11.19 //
namaste bahuparupāyārupāya ca mahātmane /
sarvaikaruparupāya nirguṇāya guṇātmane // NarP_1,11.20 //
namaste lokanāthāya paramajñānarupiṇe /
sadbhaktajanavātsalyaśāline maṅgalātmane // NarP_1,11.21 //
yasyāvatārarupāṇi hyarcayanti munīśvarāḥ /
tamādipuruṣaṃ devaṃ namāmi hyarthasiddhaye // NarP_1,11.22 //
śrutayo yaṃ na jānanti na jānanti ca sūrayaḥ /
taṃ namāmi jagaddhetuṃ samāyaṃ cāpyamāyinam // NarP_1,11.23 //
yasyāvalokanaṃ citraṃ māyopadravakāraṇam /
jagadrūpaṃ jagaddhetuṃ taṃ vandeṃ sarvavanditam // NarP_1,11.24 //
yatpādāmbujakiñjalkasevārakṣitamastakāḥ /
avāpuḥ paramāṃ siddhiṃ taṃ vande kamalādhavam // NarP_1,11.25 //
yasya brahmādayo devā mahimānaṃ na vai viduḥ /
atyāsannaṃ ca bhaktānāṃ taṃ vande bhaktasaṃginam // NarP_1,11.26 //
yo devastyaktasaṅgānāṃ śāntānaṃ karuṇārṇavaḥ /
karoti hyātmanaḥ saṅgaṃ taṃ devaṃ saṅgavarjitam // NarP_1,11.27 //
yajñeśvaraṃ yajñakarmasu niṣṭitam /
namāmi yajñaphaladaṃ yajñakarmaprabodhakam // NarP_1,11.28 //
ajāmilo 'pi pāpātmā yannāmoccāraṇādanu /
prātpavānparamaṃ dhāma taṃ vande lokasākṣiṇam // NarP_1,11.29 //
harirupī mahādevaḥ śivarupī janārdanaḥ /
iti lokasya netā yastaṃ namāmi jagadgurum // NarP_1,11.30 //
brahmādyā api deveśā yanmāyāpāśayantritāḥ /
na jānanti paraṃ bhāvaṃ taṃ vande sarvanāyakam // NarP_1,11.31 //
hyatpahmastho 'piñyogyānāṃ dūrastha iva bhāsate /
pramāṇātītasadbhāvastaṃ vande jñānasākṣiṇam // NarP_1,11.32 //
yanmukhaḥ drvāhyaṇo jāto bāhubhyāṃ kṣatriyo 'jani /
ūrvorvaiśyaḥ samutpannaḥ padyāṃ śūdro 'bhyajāyata // NarP_1,11.33 //
manasaścandramā jāto jātaḥ sūryaśca cakṣuṣaḥ /
mukhādagnistarthendraśca prāṇādvāyurajāyata // NarP_1,11.34 //
ṛgyajuḥsāmarupāya satyasvaragatātmane /
ṣaḍaṅgarupiṇe tubhyaṃ bhūyobhūyo namo namaḥ // NarP_1,11.35 //
tvamindraḥ pavanaḥ somastvamīśānastvamantakaḥ /
tvamagnirnirṛtiścaiva varuṇastvaṃ divākaraḥ // NarP_1,11.36 //
devāśca sthāvarāścaiva piśācāścaiva rākṣasāḥ /
girayaḥ siddhagandharvānadyo bhūmiśca sāgarāḥ // NarP_1,11.37 //
tvameva jagatāmīśo yatrāsi tvaṃ parātparaḥ /
tvadrūpamakhilaṃ deva tasmānnityaṃ namo 'stu te // NarP_1,11.38 //
anāthānātha sarvajña bhūtadevendravigraha /
daiteyairbādhitānputrānmama pāhi janārdana // NarP_1,11.39 //
iti stutvā devamātā devaṃ natvā punaḥ punaḥ /
uvāca prāñjalirbhūtvā harṣāśrukṣālitastanī // NarP_1,11.40 //
anugrāhyāsmi deveṃśa tvayā sarvādikāraṇa /
akaṇṭakāṃ śriyāṃ dehi matsutānāṃ divaukasām // NarP_1,11.41 //
antaryyāmiñjagadrūpa sarvajñā parameśvara /
ajñātaṃ kiṃ tava śrīśa kiṃ māmīhayasi prabho // NarP_1,11.42 //
tathāpi tava vakṣyāmi yanme manasi rocate /
vṛthāputrāsmi deveśa daiteyaiḥ paripīḍitā // NarP_1,11.43 //
tānna hiṃsitumicchāmi yataste 'pi sutā mama /
tānahatvā śriyaṃ dehi matsutebhyaḥ sureśvara // NarP_1,11.44 //
ityukto devedeveśaḥ punaḥ prītimupāgataḥ /
uvāca harṣayanvipra devamātaramādarāt // NarP_1,11.45 //
śrībhagavānuvāca
prīto 'smi devi bhadraṃ te bhaviṣyāmi suto hyaham /
yataḥ sapantiputreṣu vātsalyaṃ devi durlabham // NarP_1,11.46 //
tvayā tu yatkṛtaṃ stotraṃ tatpaṭhānti narāstu ye /
teṣāṃ saṃpadvarā putrā na hīyante kadācana // NarP_1,11.47 //
tvātmaje vānyaputre vā yaḥ samatvena vartate /
na tasya putraśokaḥ syādeṣa dharmaḥ sanātanaḥ // NarP_1,11.48 //
aditiruvāca
tāha voḍhuṃ kṣamā deva tvāmādyapuruṣaṃ param /
asaṃkhyātāṇḍaromāṇaṃ sarveśaṃ sarvakāraṇam // NarP_1,11.49 //
yatprabhāvaṃ na jānanti śrutayaḥ sarvadevatāḥ /
tamahaṃ devadeveśaṃ dhārayāma kithaṃ prabho // NarP_1,11.50 //
aṇoraṇīyāṃsamajaṃ parātparataraṃ prabhum /
dhārayāmi kathaṃ deva tvāmahaṃ puruṣottamam // NarP_1,11.51 //
mahāyātakayukto 'pi yannāmasmṛtimātrataḥ /
mucyate sa kathaṃ devogrāmyeṣu janimarhati // NarP_1,11.52 //
yathā śūkaramatsyādyā avatārāstava prabho /
tathāyamapi ko veda tava viśveśa ceṣṭitam // NarP_1,11.53 //
tvatpādapahmapraṇatātvannāmasmṛtitatparā /
tvāmeva cintaye deva yathecchāsi tathā kuru // NarP_1,11.54 //
sanaka uvāca
tayoktaṃ vacanaṃ śrutvā devadevo janārdanaḥ /
dattvābhayaṃ devamāturidaṃ vacanamabravīt // NarP_1,11.55 //
śrībhagavānuvāca
satyamuktaṃ mahābhāge tvayā nāstyatra saṃśayaḥ /
tathāpi śṛṇu vakṣyāmi guhyādguhyataraṃ śubhe // NarP_1,11.56 //
rāgadveṣavihīnā ye madbhaktā matparāyaṇāḥ /
vaṃhati satataṃ teṃ māṃ gatāsūyā adāmbhikāḥ // NarP_1,11.57 //
paropatāpavimukhāḥ śivabhaktiparāyaṇaḥ /
matkathāśravaṇāsaktā vahanti satataṃ hi mām // NarP_1,11.58 //
pativratāḥ pariprāṇāḥ patibhaktiparāyaṇāḥ /
vahanti satataṃ devi striyo 'pi tyaktapratsarāḥ // NarP_1,11.59 //
mātāpitrośca śuśrūṣurgurubhakto 'tithipriyaḥ /
hitakṛdvāhyaṇānāṃ yaḥ sa māṃ vahati sarvadā // NarP_1,11.60 //
puṇyatīrtharatā nityaṃ satsaṅganiratāstathā /
lokānugrahaśīlāśca satataṃ te vahanti mām // NarP_1,11.61 //
paropakāraviratāḥ paradravyaparāṅmukhāḥ /
naṣuṃsakāḥ parastrīṣu te vahanti ca māṃ sadā // NarP_1,11.62 //
tulasyupāsanaratāḥ sadā nāmaparāyaṇāḥ /
gorakṣaṇaparā ye ca satataṃ māṃ vahanti te // NarP_1,11.63 //
pratigrahanivṛttā ye parānnavimukhāstathā /
annodakapradātāro vahṝnti satataṃ hi mām // NarP_1,11.64 //
tvaṃ tu devi patiprāṇā sādhvī bhūtahite ratā /
saṃprāpya putrabhāvaṃ te sādhayiṣye manoratham // NarP_1,11.65 //
ityuktvā devedevaśo hyaditiṃ devamātaram /
dattvā kaṇṭhagatāṃ mālāmabhayaṃ ca tirodadhe // NarP_1,11.66 //
sā tu saṃhṛṣṭamanasā devasīrdakṣanandinī /
praṇamya kamalākāntaṃ punaḥ svasthaānamāvrajat // NarP_1,11.67 //
tato 'ditirmahābhāgā suprītā lokavanditā /
asūta samaye putraṃ sarvalokanamaskṛtam // NarP_1,11.68 //
śaṅgacakradharaṃ śāntaṃ candramaṇḍalamadhyagam /
sudhākalaśadadhyannakaraṃ vāmanasaṃjñitam // NarP_1,11.69 //
sahasrādityasaṃkāśaṃ vyākośakamalekṣaṇam /
sarvābharaṇaṃsaṃyuktaṃ pītāmbaradharaṃ harim // NarP_1,11.70 //
stutyaṃ munigaṇairyuktaṃ sarvalokaikanāyakam /
āvirbhūtaṃ hariṃ jñātvā kaśyapo harṣavihvalaḥ /
praṇamya prañjalirbhūtva stotuṃ samupacakrame // NarP_1,11.71 //
kaśyapa uvāca
namonamaste 'khilakāraṇāya namonamaste 'khailapālakāya /
namonamaste 'maranāyakāya namonamo daiteyavināśanāya // NarP_1,11.72 //
namonamo bhaktajanapriyāya namonamaḥ sajjanarañjitāya /
namonamo durjananāśanāya namo 'stu tasmai jagadīśvarāya // NarP_1,11.73 //
namonamaḥ kāraṇavāmanāya nārāyaṇāyāmitavikramāya /
saśārṅgacakrāsigadādhārāya namo 'stu tasmai puruṣottamāya // NarP_1,11.74 //
namaḥ payorāśinivāsanāya namo 'stu saddhṛtkamalasthitāya /
namo 'stu sūryādyamitaprabhāya namonamaḥ puṇyakathāgatāya // NarP_1,11.75 //
namonamor'kenduvilocanāya namo 'stu te yajñaphalapradāya /
namo 'stu yajñāṅgavirājitāya namo 'stu te sajjanavallabhāya // NarP_1,11.76 //
namo jagatkāraṇakāraṇāya namo 'stu śabdādivivarjitāya /
namo 'stu te divyasukhapradāya namo namo bhaktamanogatāya // NarP_1,11.77 //
namo 'stu te dhvāntavināśakāya namo 'stu śabdādivivarjitāya /
namo 'stu te dhvāntavināśakāya mandaradhārakāya /
namo 'stu te yajñavarāhanāmne namo hiraṇyākṣavidārakāya // NarP_1,11.78 //
namo 'stu te vāmanarupabhāje namo 'stu te kṣatrakulāntakāya /
namo 'stu te rāvaṇamardanāya namo 'stu te nandasutāgrajāya // NarP_1,11.79 //
namaste kamalākānta namaste sukhadāyine /
smṛtārtināśine tubhyaṃ bhūyo bhūyo namonamaḥ // NarP_1,11.80 //
yajñeśa yajñavinyāsa yajñavinghavināśana /
yajñarupa yajadrūpa yajñāṅgaṃ tvāṃ yajāmyaham // NarP_1,11.81 //

iti stutaḥ sa deveśo vāmano lokapāvanaḥ //

uvāca prahasanharṣaṃ vardhdayankaśyapasya saḥ // NarP_1,11.82 //
śrībhagavānuvāca
tāta tuṣṭo 'smi bhadraṃ te bhaviṣyati surārcitā /
acirātsādhayiṣyāmi nikhilaṃ tvanmanoratham // NarP_1,11.83 //
ahaṃ janmadvaye tvevaṃ yuvayoḥ putraghatāṃ gataḥ /
asmiñjanmanyapi tathā sādayāmyuttamaṃ sukham // NarP_1,11.84 //
atrāntare balirdaityo dīrghasatraṃ mahāmakham /
ārebhe guruṇā yuktaḥ kāvyena ca munīśvaraiḥ // NarP_1,11.85 //
tasminmakhe samāhūto viṣṇurlakṣmīsamanvitaḥ /
haviḥ svīkaraṇārthāya ṛṣibhirbrahmavādibhiḥ // NarP_1,11.86 //
pravṛddhaiśvaryardaityasya varttamāne mahākratau /
āmantrya mātāpitarau sa baṭurvāmano yayau // NarP_1,11.87 //
smitena mohayaṃllokaṃ vāmano bhaktavatsalaḥ /
havirbhoktumivāyāto baleḥ pratyakṣato hariḥ // NarP_1,11.88 //
durvṛtto vā suvṛtto vā jaḍo vāyaṃ hito 'pi vā /
yo bhaktiyuktastasyāntaḥ sadā saṃnihito hariḥ // NarP_1,11.89 //
āyāntaṃ vāmanaṃ dṛṣṭvā ṛṣayo jñānacakṣauṣaḥ /
jñātvā nārāyaṇaṃ devamudyayuḥ sabhyasaṃyutāḥ // NarP_1,11.90 //
etajjñātvā daityagururekānte balimabravīt /
svasāramavicāryaiva khalāḥ kāryāṇi kurvate // NarP_1,11.91 //
śukra uvāca
bho bho daityapate saumya hyapahartā tava śriyam /
viṣṇurvāmanarupeṇa hyaditeḥ putrātāṃ gataḥ // NarP_1,11.92 //
tavādhvaraṃ sa āyāti tvayā tasyāsureśvara /
na kiñcidapi dātavyaṃ manmataṃ śṛṇu paṇḍita // NarP_1,11.93 //
ātmabuddhiḥ sukhakarī gurubuddhirviśeṣataḥ /
parabuddhirvināśāya strībudhdiḥ pralayaṅkarī // NarP_1,11.94 //
śatrūṇāṃ hitakṛtadyastu sa hantavyo viśeṣataḥ // NarP_1,11.95 //
baliruvāca
evaṃ guro na vaktavyaṃ dharmamārgavirodhataḥ /
yadādatte svayaṃ viṣṇuḥ kimasmādadhikaṃ varam // NarP_1,11.96 //
kurvanti viduṣo yajñānviṣṇuprīṇanakāraṇāt /
sa cetsākṣāddhavirbhogī mattaḥ ko 'bhyadhiko bhuvī // NarP_1,11.97 //
daridreṇāpi yatkiñciddīyate viṣṇave guro /
tadeva paramaṃ dānaṃ dattaṃ bhavati cākṣayam // NarP_1,11.98 //
smṛto 'pi parayā bhaktyā punāti puruṣottamaḥ /
yena kenāpyarcitaśveddadāti paramāṃ gatim // NarP_1,11.99 //
harirharati pāpāniduṣṭacittairapi smṛtaḥ /
anicchayāpi saṃspṛṣṭo dahatyeva hi pāvakaḥ // NarP_1,11.100 //
jihvāgre vasate yasya hari rityakṣaradvayam /
sa viṣṇulokamānpoti punarāvṛttidurlabham // NarP_1,11.101 //
govindeti sadā dhyāyedyastu rāgādivarjitaḥ /
sa yāti viṣṇubhavanamiti prāhurmanīṣiṇaḥ // NarP_1,11.102 //
agnau vā brahmaṇe vāpihūyate yadvavirguro /
haribhaktyā mahābhāga tena viṣṇuḥ prasīdati // NarP_1,11.103 //
ahaṃ tu harituṣyyarthaṃ karomyadhvaramuttamam /
svayamāyāti cedviṣṇuḥ kṛtārtho 'smi na saṃśayaḥ // NarP_1,11.104 //
evaṃ vadati daityandre viṣṇurvāmanarupadhṛk /
praviveśādhvarasthānaṃ hutavahnimanoramam // NarP_1,11.105 //
taṃ dṛṣṭvā koṭisūryābhaṃ yogyāvayavasundaram /
vāmanaṃ sahasotthāya pratyagṛhṇātkṛtāñjaliḥ // NarP_1,11.106 //
dattvāsanaṃ ca prakṣālya pādau vāmanarupiṇam /
sakuṭuṃbo vahanmūrdhnā paramāṃ mudamātpavān // NarP_1,11.107 //
viṣṇave 'smai jagaddhānme dattvārghyaṃ vidhivadūliḥ /
romāñcitatanurbhūtvā harṣāśrunayano 'bravīt // NarP_1,11.108 //
baliruvāca
adya me saphalaṃ janma adya me saphalo maravaḥ /
jīvitaṃ saphalaṃ me 'dya kṛtārtho 'smi na saṃśayaḥ // NarP_1,11.109 //
amoghāmṛtavṛṣṭirme samāyātātidurlabhā /
tvadāgamanamātreṇa hyanāyāso mahotsavaḥ // NarP_1,11.110 //
ete ca ṛṣayaḥ sarve kṛtārthāṃ nātra saṃśayaḥ /
yaiḥ pūrvaṃ hi tapastaptaṃ tadadya saphalaṃ prabho // NarP_1,11.111 //
kṛtārtho 'smi kṛtārtho 'smi kṛtārtho 'smi na saṃśayaḥ /
tasmāttubhyaṃ namastubhyaṃ namastubhyaṃ namastubhyaṃ namonamaḥ // NarP_1,11.112 //
tvadājñayā tvanniyogaṃ sādhayāmīti manmanaḥ /
atyutsāhasamāyuktaṃ samājñāpaya māṃ prabho // NarP_1,11.113 //
evamurke dīkṣitena prahasanvāmano 'bravīt /
dehi me tapasi sthātuṃ bhūmiṃ tripadasaṃmitām // NarP_1,11.114 //
etacchṛātvā baliḥ prāha rājyaṃ yācitavānnahi /
grāmaṃ vā nagaraṃ cāpi dhanaṃ vā kiṃ kṛtaṃ tvayā // NarP_1,11.115 //
tanniśamya baliṃ prāha viṣṇuḥ sarvaśarīrabhṛt /
āsannabhraṣṭarājyasya vairāgyaṃ janamannivā // NarP_1,11.116 //
śrībhagavānuvāca
śṛṇu daityandra vakṣyāmi guhyādguhyatamaṃ param /
sarvasaṃgavihīnānāṃ kimarthaiḥ sādhyatevada // NarP_1,11.117 //
ahaṃ tu sarvabhūtānāmantaryāmīti bhāvaya /
mayi sarvamidaṃ daitya kimanyaiḥ sādhyate vada // NarP_1,11.118 //
rāgadveṣavihīnānāṃ śāntānāṃ tyaktamāyinām /
nityānandasvarupāṇāṃ kimanyaiḥ sādhyate dhanaiḥ // NarP_1,11.119 //
ātmavatsarvabhūtāni paśyatāṃ śāntacetasām /
abhinnamātmanaḥ sarvaṃ ko dātā dīyate ca kim // NarP_1,11.120 //
pṛthvīyaṃ kṣatriyavaśā iti śāstreṣu niścitam /
tadājñāyāṃ sthitāḥ sarve labhante paramaṃ sukham // NarP_1,11.121 //
dātavyo munibhiścāpi ṣaṣṭāṃśo bhūbhuje bale /
mahīyaṃ brāhmaṇānāṃ tu dātavyā sarva yatnataḥ // NarP_1,11.122 //
bhūmidānasya māhātmyaṃ na bhūtaṃ na bhaviṣyati /
paraṃ nirvāṇamānpoti bhūmido nātra saṃśayaḥ // NarP_1,11.123 //
svalpāmapi mahīṃ dattvā śrotriyāyāhitāgnaye /
brahmalokamavāpnoti punarāvṛttidurlabham // NarP_1,11.124 //
bhūmidaḥ sarvadaḥ prokto bhūmido mokṣabhāgbhavet /
atidānaṃ tu tajjñeyaṃ sarvapāpaprāṇāśanam // NarP_1,11.125 //
mahāpātakayukto vā yukto vā sarvapātakaiḥ /
daśahastāṃ mahīṃ dattvā sarvapāpaiḥ pramucyate // NarP_1,11.126 //
satpātre bhūmidātā yaḥ sarvadānaphalaṃ labhet /
bhūmidānasamaṃ nānyatriṣu lokeṣu vidyate // NarP_1,11.127 //
dvijāya vṛttihīnāya yaḥ pradadyānmahīṃ bale /
tasya puṇyaphalaṃ vaktuṃ na kṣamo 'bdaśatairaham // NarP_1,11.128 //
saktāya devapūjāsu vṛttihīnāya daityapa /
svalpāmapi mahīṃ dadyādyaḥ sa viṣṇurna saṃśayaḥ // NarP_1,11.129 //
ikṣugodhūma tuvarīpūgavṛkṣādisaṃyutā /
pṛthvī pradīyate yena sa viṣṇurnātra saṃśayaḥ // NarP_1,11.130 //
vṛttihīnāya viprāya daridrāya kuṭumbine /
svalpāmapi mahīndattvā viṣṇusāyujyamānpuyāt // NarP_1,11.131 //
saktāya devapūjāsu viprāyāḍhakikāṃ mahīm /
dattvā labheta gaṅgāyāṃ trirātrasnānajaṃ phalam // NarP_1,11.132 //
viprāya vṛttihīnāya sadācāraratāya ca /
droṇikāṃ pṛthivīṃ dattvā yatphalaṃ labhate śṛṇu // NarP_1,11.133 //
gaṅgātīrthāśvamedhānāṃ śatāni vidhivannaraḥ /
kṛtvā yatphalamānpoti tadāpnoti sa puṣkalam // NarP_1,11.134 //
dadāti khārikāṃ bhūmiṃ daridrāya dvijāya yaḥ /
tasya puṇyaṃ pravakṣyāmi vadato me niśāmaya // NarP_1,11.135 //
aśvamedhasahasrāṇi vājapeyaśatāni ca /
vidhāya jāhnavītīre patphalaṃ tallabheddhuvam // NarP_1,11.136 //
bhūmidānaṃ mahādānamatidānaṃ prakīrttitam /
sarvapāpapraśamanamapavargaphalapradam // NarP_1,11.137 //
atrotihāsaṃ vakṣyāmi śṛṇu daityakuleśvara /
yacchutvā śraddhayā yukto bhūmidānaphalaṃ labhet // NarP_1,11.138 //
āsītpurā dvijavaro brāhmakalpe mahāmatiḥ /
daridro vṛttihīnaśca nāmnā bhadramatirbale // NarP_1,11.139 //
śrutāni sarvaśāstrāṇi tena vedadivāniśam /
śrutāni ca purāṇāni dharmaśāstrāṇi sarvaśaḥ // NarP_1,11.140 //
abhavaṃstasya ṣaṭpatnyaḥ śrutiḥ sindhuryaśovatī /
kāminī mālinī caiva śobhā ceti prakīrtitāḥ // NarP_1,11.141 //
āsu pantīṣu tasyāsañcatvariṃśacchatadvayam /
putrāṇāmasuraśreṣṭha sarve nityaṃ bubhukṣitāḥ // NarP_1,11.142 //
akiñcano bhadramatiḥ kṣudhārttānātmajānpriyāḥ /
paśyansvayaṃ kṣudhārttaśca vilalāpākulendriyaḥ // NarP_1,11.143 //
dhigjanma bhāgyarahitaṃ dhigjanma dhanavarjitam /
dhigjanma dharmarahitaṃ dhigjanma khyātivarjitam // NarP_1,11.144 //
narasya bahvapatyasya dhigjanmaiśvaryavārjitam /
aho guṇāḥ saumyatā ca vidvattā janma satkule // NarP_1,11.145 //
dāridyāmbudhimagnasya sarvametanna śobhate /
priyāḥ putrāścapautrāśca bāndhavā bhrātarastathā // NarP_1,11.146 //
śiṣyāśca sarvamanujāstyajantyaiśvaryavārjitam /
cāṇḍālo vā dvijo vāpi bhāgyavāneva pūjyate // NarP_1,11.147 //
daridraḥ puruṣo loke śavavallokaninditaḥ /
aho saṃpatsaṃmāyukto niṣṭuro vāpyaniṣṭhuraḥ // NarP_1,11.148 //
guṇahīno 'pi guṇavānmūrkho vāpyatha paṇḍitaḥ /
aiśvaryaguṇayuktaścetpūjya eva na saṃśayaḥ // NarP_1,11.149 //
aho daridratā duḥkhaṃ tatrāpyāśātiduḥkhadā /
āśābhibhūtāḥ puruṣā duḥkhamaśnuvate 'kṣayam // NarP_1,11.150 //
āśayādāsā ye dāsāste sarvalokasya /
āśā dāsī yeṣāṃ teṣāṃ dāsāyate lokaḥ // NarP_1,11.151 //
māno hi mahatāṃ loke dhanamakṣayamucyate /
tasminnāśākhyaripuṇā māne naṣṭe daridratā // NarP_1,11.152 //
sarvaśāstrārthavettāpi daridro bhāti mūrkhavat /
naiṣkiñcanyamahāgrāhagrastānāṃ ko vimocacakaḥ // NarP_1,11.153 //
aho duḥkhamaho duḥkhamaho duḥkhaṃ daridratā /
tatrāpi putrabhāryāṇāṃ bāhulyamatiduḥkhadam // NarP_1,11.154 //
evamuktvā bhadramatiḥ sarvaśāstrārthapāragaḥ /
anyamaiśvaryadaṃ dharmaṃ manasācintayattadā // NarP_1,11.155 //
bhūmidānaṃ viniścitya sarvadānottamottamam /
dānena yo 'numantāti sa eva kṛtavānpurā // NarP_1,11.156 //
prāpakaṃ paramaṃ dharmaṃ sarvakāmaphalapradam /
dānānāmuttamaṃ dānaṃ bhūdānaṃ parikīrtitam // NarP_1,11.157 //
yaddattvā samavānpoti yadyadiṣṭatamaṃ naraḥ /
iti niścatya matimāndhīro bhadramatirbale // NarP_1,11.158 //
kauśāmbīṃnāma nagarīṃ kalatrāpatyayugyayau /
sughoṣanāmaviprendraṃ sarvaiśvaryasamanvalitam // NarP_1,11.159 //
gatvā yācitavānbhūmiṃ pañcahastāyatāṃ bale /
sughoṣo dharmaniratastaṃ nirīkṣya kuṭumbikram // NarP_1,11.160 //
manasā prīyamāṇena samabhyarcyedamabravīt /
kṛtārtho 'haṃ bhadramate saphalaṃ mama janma ca // NarP_1,11.161 //
matkula pāvanaṃ jātaṃ tvadanugrahato dvija /
ityuktvā taṃ samabhyarcya sughoṣo dharmatatparaḥ // NarP_1,11.162 //
pañcahastamitāṃ bhūmiṃ dadau tasmai mahāmatiḥ /
pṛthivī vaiṣṇavī puṇyā pṛthivīṃ viṣṇupālitā // NarP_1,11.163 //
pṛthivyāstu pradānena prīyatāṃ me janārdanaḥ /
mantreṇānena daityendra sughoṣastaṃ dvijottamam // NarP_1,11.164 //
viṣṇubuddhyā samabhyarcya tāvatīṃ pṛthivīṃ dadau /
so 'pi bhadramatirvipro dhīmatā yācitāṃ bhuvam // NarP_1,11.165 //
dattavānharibhaktāya śrotriyāya kuṭumbine /
sughoṣo bhūmidānena koṭivaṃśasamanvitaḥ // NarP_1,11.166 //
prapede viṣṇubhavanaṃ yatra gatvā na śocati /
bale bhadramatiścāpi yataḥ prārthitavāñchriyam // NarP_1,11.167 //
sthitavānviṣṇubhavane sakuṭumbo yugāyutam /
tathaiva brahmasadane sthitvā koṭiyugāyutam // NarP_1,11.168 //
aindraṃ padaṃ samāsādya sthitavānkalpapañcakam /
tato bhuvaṃ samāsādya sarvaiśvaryasamanvitaḥ // NarP_1,11.169 //
jātismaro mahābhāgo bubhuje bhogamuttamam /
tato bhadramatirdaitya niṣkāmo viṣṇutatparaḥ // NarP_1,11.170 //
pṛthivīṃ vṛttihīnebhyo brahmaṇebhyaḥ pradattavān /
tasya viṣṇuḥ prasannātmā tattvaiśaavaryamanuttamam // NarP_1,11.171 //
koṭivaṃśasametasya dadau mokṣamanuttamam /
tasmāddaityapate mahyaṃ sarvadharmaparāyaṇa // NarP_1,11.172 //
tapaścariṣyemokṣāya dehi me tripadāṃ mahīm /
vairocanistato dṛṣṭaḥ kalaśaṃ jalapūritam // NarP_1,11.173 //
ādade pṛthivīṃ dātuṃ varṇine vāmanāya /
viṣṇuḥ sarvagatojñātvā jaladhārāvarodhinam // NarP_1,11.174 //
kāvyaṃ hastasthadarbhāgraṃ tacchare saṃnyaveśayat /
darbhāgre 'bhūnmahāśāstraṃ koṭisūryasamaprabham // NarP_1,11.175 //
amodhaṃ brahmamatyugraṃ kāvyākṣigrāsalolupam /
āyāya bhārgavasurānasurānekacakṣuṣā // NarP_1,11.176 //
paśyeti vāndideśe ca darbhāgraṃ śastrasannibham /
balirdadau mahāviṣṇormahīṃ tripadasaṃmitām // NarP_1,11.177 //
vavṛdhe so 'pi viśvātmā ābrahmabhuvanaṃ tadā /
amimīta mahīṃ dvābhyāṃ padbhyāṃ viśvatanurhariḥ // NarP_1,11.178 //
sa ābrahmakaṭāhāntapadānyetāni saprabhaḥ /
pādāṅkuṣṭāgranirbhinnaṃ brahmāṇḍaṃ vibhide dvidhā // NarP_1,11.179 //
taddārā bāhyasalilaṃ bahudhāraṃ samāgatam /
dhautaviṣṇupadaṃ toyaṃ nirmalaṃ lokapāvanam // NarP_1,11.180 //
ajāṇḍabāhyanilayaṃ dhārārupamavarttata /
tajjalaṃ pāvanaṃ śreṣṭhaṃ brahmādīnpāvayatsurān // NarP_1,11.181 //
satparṣisevitaṃ caiva nyapatanmerumūrddhani // NarP_1,11.182 //
etaddaṣṭvādbhutaṃ karma brahmādyā devatāgaṇāḥ /
ṛṣayo manavaścaiva hyastuvanharṣavihvalāḥ // NarP_1,11.183 //
devā ūcuḥ
namaḥ pareśāya parātmarupiṇe parātparāyāpararupadhāriṇe /
brahmātmane brahmaratātmabuddhaye namo 'stu te 'vyāhatakarmaśīline // NarP_1,11.184 //
pareśa paramānanda paramātmanparātpara /
sarvātmane jaganmūrtte pramāṇātīta te namaḥ // NarP_1,11.185 //
viśvataśvakṣuṣe tubhyaṃ viśvato bāhave namaḥ /
viśvataḥ śirase caiva viśvato gataye namaḥ // NarP_1,11.186 //
evaṃra stuto mahāviṣṇurbrahmādyaiḥ svarddavaukasām /
dattvābhayaṃ ca mumude devadevaḥ sanātanaḥ // NarP_1,11.187 //
virocanātmajaṃ daityaṃ padaikārthaṃ babandha ha /
tataḥ prapannaṃ tu baliṃ jñātvā cāsmai rasātalam /
dadau tadvārapālaśca bhaktavaśyo babhūva ha // NarP_1,11.188 //
nārada uvāca
rasātale mahāviṣṇurvirocanasutasya vai /
kiṃ bhojyaṃ kalpayāmāsa ghore sarpabhayākule // NarP_1,11.189 //
sanaka uvāca
amantritaṃ haviryattu hūyate jātavedasi /
apātre dīyate yacca taddhoraṃ bhogasādhanam // NarP_1,11.190 //
hutaṃ haviraśucinā dṛttaṃ satkarma yatkṛtam /
tatsarvaṃ tatra bhogārhamadhaḥ pātaphalapradam // NarP_1,11.191 //
evaṃ rasātalaṃ viṣṇurbalaye sāsurāya tu /
dattvābhayaṃ ca sarveṣāṃ surāṇāṃ tridivaṃ dadau // NarP_1,11.192 //
pūjyamāno 'maragaṇaiḥ stūyamāno maharṣibhiḥ /
gandharvairgīyamānaśca punarvāmanatāṃ gataḥ // NarP_1,11.193 //
etaddṛṣṭvā mahatkarmamuno brahmavādinaḥ /
paraspare smitamukhāḥ praṇebhuḥ puruṣottamam // NarP_1,11.194 //
sarvabhūtatmako viṣṇurvāmanatvamupāgataḥ /
mohayannikhilaṃ lokaṃ prapede tapase vanam // NarP_1,11.195 //
evaṃ prabhāvā sā devī gaṅgā viṣṇupadodbhavā /
yasyāḥ smaraṇamātreṇa mucyate sarvapātakaiḥ // NarP_1,11.196 //
idaṃ tu gaṅgāmāhātmyaṃ yaḥ paṭhe cchṛṇuyādapi /
devālaye nadītīre so 'śvamedhaphalaṃ labhet // NarP_1,11.197 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgotpattirgaṅgāmāhātmyaṃ nāmaikādaśo 'dhyāyaḥ

nātada uvāca
śrutaṃ tu gaṅgāmāhātmyaṃ vāñchitaṃ pāpanāśanam /
adhunā lakṣaṇaṃ brūhi bhrātarme dānapātraghayoḥ // NarP_1,12.1 //
sanaka uvāca
sarveṣāmeva varṇānāṃ brahmaṇaḥ paramo guruḥ /
tasmai tānāni deyāni dattasyānantyamicchatā // NarP_1,12.2 //
brāhmaṇaḥ pratigṛhṇīyātsarvato bhayavarjitaḥ /
na kadāpi kṣatraviśo gṛhṇīyātāṃ pratigraham // NarP_1,12.3 //
caṇḍasya putrahīnasya dambhācāraratasya ca /
svakarmatyāginaścāpi dattaṃ bhavati niṣphalam // NarP_1,12.4 //
paradāraratasyāpi paradravyābhiliṣiṇaḥ /
nakṣatrasūcakasyāpi dattaṃ bhavati niṣphalam // NarP_1,12.5 //
asūyāviṣṭamanasaḥ kṛtanghasya ca māyinaḥ /
ayājyayājakasyāpi dattaṃ bhavati niṣphalam // NarP_1,12.6 //

nityaṃ yācñāparasyāpi hiṃsakasya khalasya ca / rasavikrayiṇaśvaiva dattaṃ bhavati niṣphalam // NarP_1,12.7// nāmaikā da

vedavikrayiṇaścāpi smṛtivikrayiṇastathā /
dharmavikrayiṇo vipra dattaṃ bhavati niṣphalam // NarP_1,12.8 //
gānena jīvikā yasya yasya bhāryā ca puścalī /
paropatāpinaścāpi dattaṃ bhavati niṣphalam // NarP_1,12.9 //
asijīvī maṣījīvī devalo grāmayājakaḥ /
dhāvako vā bhavetteṣāṃ dattaṃ bhavati niṣphalam // NarP_1,12.10 //
pākakartuḥ parasyārthe kavaye gadahāriṇe /
abhakṣya bhakṣakasyāpi dattaṃ bhavati niṣphalam // NarP_1,12.11 //
śūdrānnabhojinaścaiva śūdrāṇāṃ śavadāhinaḥ /
paiṃśvalānnabhujaścāpi dattaṃ bhavati niṣphalam // NarP_1,12.12 //
nāmavikrayiṇo viṣṇoḥ saṃdhyākarṃmorjjhitasya ca /
duṣpratigrahadagdhasya dattaṃ bhavati niṣphalam // NarP_1,12.13 //
divāśayanaśīlasya tathā maithunakāriṇaḥ /
sadhyābhojina evāpidattaṃ bhavati niṣphalam // NarP_1,12.14 //
mahāpātakayuktasya tyaktasya jñātibāndhavaiḥ /
kuṇḍasya cāpi golasya dattaṃ bhavati niṣphalam // NarP_1,12.15 //
parivatteḥ śaṭhasyāpi parivattuḥ pramādinaḥ /
strījitasyātiduṣṭasya dattaṃ bhavita niṣphalam // NarP_1,12.16 //
madyamāṃsāśinaścāpi strīviṭasyātilobhinaḥ /
caurasya piśunasyāpi dattaṃ bhavati niṣphalam // NarP_1,12.17 //
ye kecitpāpaniratā ninditāḥ sujanaiḥ sadā /
na tebhyaḥ pratigṛhṇīyānna ca vadyāddijottama /
satkarmaniratāyāpi deyaṃ yatnena nārada // NarP_1,12.18 //
yaddānaṃ śraddhayā dattaṃ tathā viṣṇusamarpaṇam /
yācitaṃ vāpi pātreṇa bhavettaddānamuttamam // NarP_1,12.19 //
paralokaṃ samuddaśya hyaihikaṃ vāpi nārada /
yaddānaṃ dīyate pātre tatkāmyaṃ madhyamaṃ smṛtam // NarP_1,12.20 //
dagbhena cāpi hiṃsārthaṃ parasyāvidhināpi ca /
kruddhenāśraddhayāpātre taddānaṃ madhyamaṃ smṛtam // NarP_1,12.21 //
adhamaṃ balitoṣāyamadhyamaṃ svārthasiddhaye /
uttamaṃ hariprītyarthaṃ prāhurvedavidāṃ varāḥ // NarP_1,12.22 //
dānabhogavināśāśca rāyaḥ syurgatayastridhā // NarP_1,12.23 //
yo dadāti ca nobhukte taddhanaṃ nāśakāraṇam /
dhanaṃ dharmaphalaṃ vipra dharmo mādhavatuṣṭikṛt // NarP_1,12.24 //
taravaḥ kiṃ na jīvanti te 'pi loke parārthakāḥ /
yatra mūlaphalairvṛkṣāḥ parakāryaṃ prakurvate // NarP_1,12.25 //
manuṣyā yadi viprāgthra na parārthāstadā mṛtāḥ /
parakāryaṃ na ye martyāḥ kāyenāpi dhanena vā // NarP_1,12.26 //
manasā vacasā vāpi te jñeyāḥ pāpakṛttamāḥ /
atretihāsaṃ vakṣyāmi śṛṇu nārada tattvataḥ // NarP_1,12.27 //
yatra dānādikānāṃ tu lakṣaṇaṃ parikīrtitam /
gaṅgāmāhātmyasahitaṃ sarvapāpapraṇāśanam // NarP_1,12.28 //
bhagīrathasya dharmasya saṃvādaṃ puṇyakāraṇam /
āsīdbhagīratho rājā sagarānvayasaṃbhavaḥ // NarP_1,12.29 //
śaśāsa pṛthivīṃ metāṃ satpadvīpāṃ sasāgarām /
sarvadharmarato nityaṃ satyasaṃdhaḥ pratāpavān // NarP_1,12.30 //
kandarpasaddaśo rupe yāyajṛko vicakṣaṇaḥ /
prāleyādrisamo dhairye dharme dharmasamo nṛpaḥ // NarP_1,12.31 //
sarvalakṣaṇasaṃpannaḥ sarvaśāstrārthapāragaḥ /
sarvasaṃpatsamāyuktaḥ sarvānandakaro mune // NarP_1,12.32 //
ātithyaprayato nityaṃ vāsudevārcanerataḥ /
parākramī guṇanidhirmaitraḥ kāruṇikaḥ sadhīḥ // NarP_1,12.33 //
etādṛśaṃ taṃ rājānaṃ jñātvā dṛṣṭo bhagīratham /
dharmarājo dvijaśreṣṭha kadāciddraṣṭumāgataḥ // NarP_1,12.34 //
samāgataṃ dharmarājamarhayāmāsa bhūpatiḥ /
śāstradṛṣṭena vidhinā dharmaḥ prī uvāca tam // NarP_1,12.35 //
dharmarāja uvāca
rājandharmavidāṃ śreṣṭhaprasiddho 'si jagattraye /
dharmarājo 'tha kīrtiṃ te śrutvā tvāṃ draṣṭumāgataḥ // NarP_1,12.36 //
sanmārganirataṃ satyaṃ sarvabhūtahite ratam /
draṣṭumicchanti vibudhāratavo tkuṣṭaguṇapriyāḥ // NarP_1,12.37 //
kīrtirnītiśca saṃpattirvartate yatra bhūpate /
vasanti tatra niyataṃ guṇāḥsantaśca devatāḥ // NarP_1,12.38 //
aho rājanmahābhāga śobhanīcaritaṃ tava /
sarvabhūtahitatvādi mādṛśāmapi durlabham // NarP_1,12.39 //
ityuktavantaṃ taṃ dharmaṃ praṇipatya bhagīrathaḥ /
provāca vinayāviṣṭaḥ saṃhṛṣṭaḥ ślakṣṇayā gitaṃ // NarP_1,12.40 //
bhagīratha uvāca
bhagavansarvadharmajña samadarśit sureśvara /
kṛpayā parayāviṣṭo yatpṛcchāmi vadasva tat // NarP_1,12.41 //
dharmā kīdṛgvidhāḥ proktāḥ ke lokā dharmaśālinām /
kiyatyo yātanāḥ proktāḥ keṣāṃ tāḥ parikīrtitāḥ // NarP_1,12.42 //
tvayā saṃmānanīyā ye śāsanīyāśca ye yathā /
tatsarvaṃ me mahābhāga vistarādvaktumarhasi // NarP_1,12.43 //
dharmarāja uvāca
sādhu sādhu mahāvuddhe matiste vimalorjitā /
dharmādharmānpravakṣyāmitattvataḥ śṛṇu bhaktitaḥ // NarP_1,12.44 //
dharmā bahuvidhāḥ proktāḥ puṇyalokapradāyakāḥ /
tathaiva yātanāḥ proktā asaṃkhyā ghoradarśatāḥ // NarP_1,12.45 //
vistarādgadituṃ nālamapi varṣaśatāyutaiḥ /
tasmātaṃsamāsato vakṣye dharmādharmamidarśanam // NarP_1,12.46 //
tathaiva yātanāṃ vai mahāpuṇyaṃ prakīrtatam /
tathaivādhyātmaviduṣo dattaṃ bhavati cākṣayam // NarP_1,12.47 //
kuṭumbinaṃ yā śāstrajñaṃ śrotriyaṃ vā guṇānvitam /
yo dattvā syāpayedṛtiṃ tasya puṇyaphalaṃ śṛṇu // NarP_1,12.48 //
mātṛtāḥ pitṛtaścaiva dvijaḥ koṭikulanvitaḥ /
nirviśya viṣṇubhavanaṃ kalpaṃ tatraiva mādate // NarP_1,12.49 //
gaṇyante pāṃsavo bhūmergaṇyante vṛṣṭivindavaḥ /
na gaṇyante vidhātrāpi brahahmavṛttiphalāni vai // NarP_1,12.50 //
samastadevatārupo brāhmaṇaḥ parikīrtitaḥ /
jīvanaṃ dadatastasya kaḥ puṇyaṃ gadituṃ kṣamaḥ // NarP_1,12.51 //
yo viprahitakṛnnityaṃ sa sarvānkṛtavānmakhān /
sa strātaḥ sarvatīrtheṣu tatpaṃ tenākhilaṃ tapaḥ // NarP_1,12.52 //
yo dadasveti viprāṇāṃ jīvanaṃ prerayetparam /
so 'pi tatphalamāpnoti kimanyairbahubhāṣitaiḥ // NarP_1,12.53 //
taḍāgaṃ kārayedyastu svayamevāpareṇa vā /
vaktuṃ tatpuṇyasaṃkhyānaṃ nālaṃ varṣaśatāyuṣā // NarP_1,12.54 //
ekaścedadhvago rājaṃstaḍāgasya jalaṃ pibet /
katkartuḥ sarvapāpāni naśyantyeva na saṃśayaḥ // NarP_1,12.55 //
ekāhamaṣi yatkuryādbhūmisthamudakaṃ naraḥ /
sa muktaḥ sarvapāpebhyaḥ śatavarṣaṃ vaseddivi // NarP_1,12.56 //
kartuṃ taḍāgaṃ yo martyaḥ sāhyakaḥ śaktito bhavet /
so 'pi tatphalanāpnoti tuṣṭaḥ preraka eva ca // NarP_1,12.57 //
mṛdaṃ siddhārthamātrāṃ vā taḍāgādyo vahiḥ kṣipet /
tiṣṭatyabdaśataṃ svarge vimuktaḥ pāpakoṭibhiḥ // NarP_1,12.58 //
devatā yasya tuṣyanti guravo vā nṛpottama /
taḍāgapuṇyabhāksa syādityeṣā śāśvatī śrutiḥ // NarP_1,12.59 //
iti hāsaṃ pravakṣyāmi tavātra nṛpasattama /
yaṃ śṛtvā sarvapāyebhyo mucyate nātra saṃśayaḥ // NarP_1,12.60 //
gauḍadeśe 'tivikhyāto rājāsīdvīrabhadrakaḥ /
mahāpratīpī vidyāvānsadā vipraprapūjakaḥ // NarP_1,12.61 //
vedaśāstrakulācārayukto mitrakvirdhanaḥ /
tasya rājñī mahābhāgā nānmā campakamañjarī // NarP_1,12.62 //
tasya rājño mahāmātyāḥ kṛtmākṛsyavicāraṇāḥ /
dharmāṇāṃ dharmaśāstrestu sadā kurvanti niścayam // NarP_1,12.63 //
prāyaścittaṃ cikittsāṃ ca jyotiṣe dharmanirṇayam /
vināśāstreṇa yo brūyāttamāhurbrahmaghātakam // NarP_1,12.64 //
iti niścitya manasā manvādīritadharmkān /
ācāryebhyaḥ sadā bhūpaḥ śṛṇoti vidhipūrvakam // NarP_1,12.65 //
na ko 'pyanyāyavartī tasya rājye 'varo 'pi ca /
dharmeṇa pālyamānasya tasya deśasya bhūpateḥ // NarP_1,12.66 //
jātaṃ samatvaṃ svargasya saurājyasya śubhāvaham /
sa caikadā tu nṛpatirmṛgayāyāṃ mahāvane // NarP_1,12.67 //
mantryādibhiḥ parivṛto babhrāma madhyabhāskaram /
daivādākheṭaśūnyasya hyatiśrāntasya tatra vai // NarP_1,12.68 //
nṛparītasya saṃjātaṃ saraso darśanaṃ nṛpa /
tataḥ śuṣkāṃ tu sarasīṃ dṛṣṭvā tatra vyacintayat // NarP_1,12.69 //
kimayaṃ sarasīśṛṅgebhuvaḥ kena vinirmitā /
kathaṃ jalaṃ bhavedatra yena jīvedayaṃ nṛpaḥ // NarP_1,12.70 //
tato buddhiḥ samabhavatkhāte tasyā nṛpottama /
hastamātraṃ tato garttaṃ khātvā toyamavātpavān // NarP_1,12.71 //
tena toyena pītena rājñastṛtpirajāyata /
mantriṇaścāpi bhūmiśa buddhisāgarasaṃjñinaḥ // NarP_1,12.72 //
sa buddhisāgaro bhūpaṃ prāha dharmārthakovidaḥ /
rājanniyaṃ puṣkariṇī varṣājalavatī purā // NarP_1,12.73 //
adyaināṃ baddhavaprāṃ ca karttuṃ jātā matirmama /
tadbhavānmodatāṃ deva dattādājñāṃ ca me 'nagha // NarP_1,12.74 //
iti śrutvā vacastasya mantriṇo nṛpasattamaḥ /
mumude 'titarāṃ bhūpaḥ svayaṃ kartuṃ samudyataḥ // NarP_1,12.75 //
tameva mantriṇāṃ tatra yuyoja śubhakarmaṇi /
tato rājājñayā so 'pi buddhisāgarako mudā // NarP_1,12.76 //
sarasīṃ sāgaraṃ karttumudyataḥ puṇyakṛttamaḥ /
dhanuṣāṃ caiva pañcāśatsarvato vistṛtāyatām // NarP_1,12.77 //
sarasīṃ baddhasu śilāṃ cakārāgādhaśambarām /
tāṃ vinirmāya sarasīṃ rājñe sarvaṃ nyavedayat // NarP_1,12.78 //
tasyāṃ tataḥ prabhṛti vai sarve 'pi vanacāriṇaḥ /
pānthāḥ pipāsitā bhūpa labhante sma jalaṃ śubham // NarP_1,12.79 //
kadācitsvāyuṣaścānte sa mantrī buddhisāgaraḥ /
pramṛto gatavāṃllokaṃ lokaśāsturmama prabho // NarP_1,12.80 //
tadarthaṃ tu mayā pṛṣṭo dharmo dharmalipiṅkaraḥ /
citragutpastu tatkarma mahyaṃ sarvaṃ nyavedayat // NarP_1,12.81 //
upadeṣṭā svayaṃ cāsau dharmakāryasya bhūpateḥ /
tasmāddharmavimānaṃ tu samāroḍhumihārhati // NarP_1,12.82 //
ityukte citragutpena samājñatpo mayā nṛpa /
vimānaṃ dharmasaṃjñaṃ tu āroḍhuṃ buddhisāgaraḥ // NarP_1,12.83 //
atha kālāntare rājansarājā vīrabhadrakaḥ /
mṛto gato mama sthānaṃ namaścakre mudānvitaḥ // NarP_1,12.84 //
mayā tu tatra tasyāpi pṛṣṭaṃ karmākhilaṃ nṛpa /
kathitaṃ citragutpena dharmaṃ sarasisaṃbhavam // NarP_1,12.85 //
tadā samyaṅmayā rājā bodhito 'bhūdyathāśṛṇu /
adhityakāyāṃ bhūpāla saikatasya gireḥ parā // NarP_1,12.86 //
lāvakenāmunācañcvā khātaṃ dvyaṃṅguprambuni /
tataḥ kālāntare tena vārāheṇa nṛpottama // NarP_1,12.87 //
khanitaṃ hastamātraṃ tu jalaṃ tuṇḍena cātmanaḥ /
tato 'nyadāmuyā kālyāhasta yugmamitaḥ kṛtaḥ // NarP_1,12.88 //
khāto jale mahārāja toyaṃ māsadvayaṃ sthitam /
pītaṃ kṣudrairvanacaraiḥ sattvaistṛṣṇāsamākulaiḥ // NarP_1,12.89 //
tato varṣatrāyānte tu gajatānena suvrata /
hastatrayamitaḥ khātaḥ kṛtastatrādhikaṃ jalam // NarP_1,12.90 //
māsatraye sthitaṃ tacca payo jīvairvanecaraiḥ /
bhavāṃstatra samāyāto jalaśoṣāda nantaram // NarP_1,12.91 //
māse tatra tu saṃprātpaṃ hastaṃ khātvā jalaṃ nṛpa /
tatastasyopadeśena mantriṇo nṛpate tvayā // NarP_1,12.92 //
pañcāśaddhanurutkhātaṃ jātaṃ tatatra mahājalam /
punaḥ śilābhiḥ sudṛḍhaṃ baddhaṃ jātaṃ mahatsaraḥ /
vṛkṣāśca ropitāstatra sarvalokopakāriṇaḥ // NarP_1,12.93 //
tena svasvena puṇyena pañcaite jagatīpate /
vimānaṃ dharmyamāruḍhāstvamāṇyenaṃ samāruha // NarP_1,12.94 //
iti vākyaṃ samākarṇya mama rājā sa bhūmipa /
āruroha vimānaṃ tatṣaṣṭho rājā samāṃśabhāk // NarP_1,12.95 //
iti te sarvamākhyātaṃ taḍāgajanitaṃ phalam /
śrutvaitanmucyate pāpādājanmamaraṇāntikāt // NarP_1,12.96 //
yo naraḥ śraddhayo yukto vyākhyātaṃ śruṇuyātpaṭhet /
so 'pyāpnotyakhilaṃ puṇyaṃ saronirmāṇasaṃbhavam // NarP_1,12.97 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde dharmākhyāne dvādaśo 'dhyāyaḥ

dharmarāja uvāca
devatāyatanaṃ yastu kurute kārayatyapi /
śivasyāpi harervāpi tasya puṇyaphalaṃ śṛṇu // NarP_1,13.1 //
mātṛtaḥ pitṛtaścaiva lakṣakoṭikulānvitaḥ /
kalpatrayaṃ viṣṇupade tiṣṭatyeva na saṃśayaḥ // NarP_1,13.2 //
mṛdaiva kurute yastu devatāyatanaṃ niraḥ /
mṛdaiva kurute yastu devatāyatanaṃ naraḥ /
yāvatpuṇyaṃ bhavettasya tanme nigadataḥ śṛṇu // NarP_1,13.3 //
divyadehadharo bhūtvā vimānavaramāsthitaḥ /
kalpatrayaṃ viṣṇupade tiṣṭatyeva na saṃśayaḥ // NarP_1,13.4 //
mṛdaiva kurute yastu devatāyatanaṃ naraḥ /
yāvatpuṇyaṃ bhavettasya tanme nigadataḥ śṛṇu // NarP_1,13.5 //
divyadehadharo bhūtvā vimānavaramāsthitaḥ /
kalpatrayaṃ viṣṇupade sthitvā brahmapuraṃ vrajet // NarP_1,13.6 //
kalpavadvayaṃ sthitastatra punaḥ kalpaṃ vaseddivi /
tatastu yogināmeva kule jāto dayonvitāḥ // NarP_1,13.7 //
vaiṣṇavaṃ yogamāsthāya muktiṃ vrajati śāśvatīm /
dārubhiḥ kurute yastu tasya syāddiguṇaṃ phalam // NarP_1,13.8 //
triguṇaṃ ceṣṭakābhistu śilābhistaccaturgaṇam /
sphuṭikābhiḥ śilābhistu jñeyaṃ daśaguṇottaram // NarP_1,13.9 //
tānmībhistacchataguṇaṃ hemnā koṭiguṇaṃ bhavet /
devālayaṃ taḍāgaṃ vā grāmaṃ vā pālayettu yaḥ // NarP_1,13.10 //
kartuḥ śataguṇaṃ tasya puṇyaṃ bhavati bhūpate /
devālayasya śuśrūṣāṃ lepasecanamaṇḍanaiḥ // NarP_1,13.11 //
kuryādyatsatataṃ bhaktyā tasya puṇyamanantakam /
vetanādviṣṭito vāpi puṇyakarmapravarttitāḥ // NarP_1,13.12 //
te gacchanti dharādhārāḥ śāścataṃ vaiṣṇavaṃ padam /
tāḍāgārddhaphalaṃ rājankāsāre parikīrtitam // NarP_1,13.13 //
kūpe pādaphalaṃ jñeyaṃ vāpyāṃ padmākaronmitam /
vāpīśataguṇaṃ proktaṃ kulyāyāṃ bhūpateḥ phalam // NarP_1,13.14 //
dṛṣadbhistudhanīḥkuryānmṛdā niṣkiñcano janaḥ /
tayoḥ phalaṃ samānaṃ syādityāha kamalodbhavaḥ // NarP_1,13.15 //
dadyādāḍhyāstu nagaraṃ hastamātramakiñcanaḥ /
bhuvaṃ tayoḥ samaphalaṃ prāhurvedavido janāḥ // NarP_1,13.16 //
dhanāḍhyaḥ kurute yastu taḍāgaṃ phalasādhanam /
daridraḥ kurute kūpaṃ samaṃ puṇyaṃ prakīrtitam // NarP_1,13.17 //
āśramaṃ kārayedyastu bahujantūpakārakam /
sa yāti brahmabhuvanaṃ kulatrayasamanvitaḥ // NarP_1,13.18 //
dhenurvā brahmaṇo vāpi yo vā ko vāpi bhūpate /
kṣaṇārddhaṃ tasya chāyāyāṃ tiṣṭansvargaṃ nayatyamum // NarP_1,13.19 //
ārāmakārakā rājandevatāgṛhakāriṇaḥ /
taḍāgagrāmakarttāraḥ pūjyante hariṇā saha // NarP_1,13.20 //
sarvalokopakārārthaṃ puṣpārāmaṃ janeśvarā /
kurvate devatārthaṃ vā teṣāṃ puṇyaphalaṃ śṛṇu // NarP_1,13.21 //
tatra yāvanti parṇāni kusumāni bhavanti ca /
tāvadvarṣāṇi nākastho modate kulakoṭibhiḥ // NarP_1,13.22 //
prākārakāriṇastasya kaṇṭakāvaraṇapradāḥ /
prayānti brahmaṇaḥ sthānaṃ yugānāmekasatpatim // NarP_1,13.23 //
tulasīropaṇaṃ ye tu kurtate manuje śvara /
teṣāṃ puṇyaphalaṃ rājanvadato me niśāmaya // NarP_1,13.24 //
satpakoṭikulairyukto mātṛtaḥ pitṛtastathā /
vasetkalpaśataṃ sāgraṃ nārāyaṇapadaṃ nṛpa // NarP_1,13.25 //
ūrddhapuṇḍradharo yastu tulasīmūlamṛtstrayā /
gopikācandanenāpi citrakūṭamṛdāpi vā /
gaṅgāmṛtikayā caiva tasya puṇyaphalaṃ śṛṇu // NarP_1,13.26 //
vimānavaramāruḍho gandharvāpsarasāṃ gaṇaiḥ /
saṃgīyamānacarito modate viṣṇuṃmadire // NarP_1,13.27 //
patrāṇi tulasīmūlādyāvanti patitāni vai /
tāvanti brahmahatyādipātakāni hatāni ca // NarP_1,13.28 //
tulasyāṃ secayedyastu jalaṃ culukamātrakam /
kṣīrodavāsinā sārddhaṃ vasedācandratārakam // NarP_1,13.29 //
dadāti brāhmaṇānāṃ yaḥ komalaṃ tulasīdalam /
sa yāti brahmasadane kulatritayatasaṃyutaḥ // NarP_1,13.30 //
śālaprāmer'payedyastu tulasyāstu dalāni ca /
sa vasedviṣṇubhavane yāvadābhūtasaṃplavam // NarP_1,13.31 //
kaṇṭakāvaraṇaṃ yastu prākāraṃ vāpi kārayet /
so 'pyekaviṃśatikulairmodate viṣṇumandire // NarP_1,13.32 //
yo 'rccayeddharipādābjaṃ tulasyāḥ komalairdalaiḥ /
na tasya punarāvṛttirviṣṇulokānnareśvara // NarP_1,13.33 //
dvādaśyāṃ paurṇamāsyāṃ yaḥ kṣīreṇa snāpayeddharim /
kulāyutayutaḥ so 'pi modate vaiṣṇave pade // NarP_1,13.34 //
prasthamātreṇa payasā yaḥ snāpayati keśavam /
kulāyutāyutayutaḥ so 'pi viṣṇupure vaset // NarP_1,13.35 //
ghṛtaprasthena yo viṣṇuṃ dvādaśyāṃ snāpayennaraḥ /
kulakoṭiyuto rājansāyujyaṃ labhate hareḥ // NarP_1,13.36 //
pañcāmṛtena yaḥ snānamekādaśyāṃ tu kārayet /
viṣṇoḥ sāyujyakaṃ tasya bhavetyulaśatāyutaiḥ // NarP_1,13.37 //
ekādaśyāṃ paurṇamāsyāṃ dvādaśyāṃ vā nṛpottama /
nālikerodakairviṣṇuṃ snāpayettatphalaṃ śṛṇu // NarP_1,13.38 //
daśajanmārjitaiḥ pāpairvimukto nṛpasattama /
śatadvayakulairyukto modate viṣṇunā saha // NarP_1,13.39 //
ikṣutoyena deveśaṃ yaḥ snāpayati bhūpate /
keśavaṃ lakṣapitṛbhiḥ sārddhaṃ viṣṇupadaṃ vrajet // NarP_1,13.40 //
puṣpodakena govindaṃ tathā gandhodakena ca /
snāpayitvā hariṃ bhaktyā vaiṣṇavaṃ padamānpuyāt // NarP_1,13.41 //
jalena vastrapūtena yaḥ snāpayati mādhavam /
sarvapāpavinirmukto viṣṇunā saha modate // NarP_1,13.42 //
kṣīrādyaiḥ snāpayedyastu ravisaṃkramaṇe harim /
sa vasedviṣṇusadane trisatpapuruṣaiḥ saha // NarP_1,13.43 //
śuklapakṣe caturddaśyāmaṣṭamyāṃ pūrṇimādine // NarP_1,13.44 //
ekādaśyāṃ bhānuvāre dvādaśyāṃ pañcamītithau /
somasūryoparāge ca manvādiṣuyugādiṣu // NarP_1,13.45 //
arddhodaye ca sūryasya puṣyārke rohiṇībudhe /
tathaiva śaniro hiṇyāṃ bhaumāśvinyāṃ tathaiva ca // NarP_1,13.46 //
śanyāṃ bhṛvabhṛge caivabhṛgurevurevatisaṅgame /
tathā budhānurādhāyāṃ śravaṇārke tathaiva ca // NarP_1,13.47 //
tathā ca somaśravaṇe hastayukte bṛhaspatau /
budhāṣṭamyāṃ budhāṣāḍhe puṇye vine tathā // NarP_1,13.48 //
strāpaye tpayasā viṣṇuṃ śāntimān vāgyataḥ śuciḥ /
ghṛtena madhunā vāpi dadhnā vā tatphalaṃ śṛṇu // NarP_1,13.49 //
sarvayajñaphalaṃ prāpye sarvapāpavivaparjitaḥ /
vaseṣṭiṣṇupure sārdaṃ trisatpapuruṣairmṛpa // NarP_1,13.50 //
tatraiva jñānamāsādya yogināmapi durlabham /
mokṣamāproti nṛpate punarāvṛttidurlabham // NarP_1,13.51 //
kṛṣṇapakṣe caturdaśaayāṃ somavāre ca bhūpate /
śivaṃ saṃstrāpya dugdhena śivasāyujyamānpuyāt // NarP_1,13.52 //
nālikerodakenāpi śivaṃ saṃstrāpya bhaktitaḥ /
aṣṭamyāminduvāre vā śivasāyujyamaśnute // NarP_1,13.53 //
śuklapakṣe caturdaśyāmaṣyamyāṃ vāpi bhūpate /
ghṛtena madhunā strāpya śivāṃ tatsāmyatāṃ vrajet // NarP_1,13.54 //
tilatailena saṃstrāpya viṣṇuṃ vā śivamevaṃ ca /
sa yāti tattatsārupyaṃ pitṛbhiḥ saha satpabhiḥ // NarP_1,13.55 //
śivamiśrurasenāpi yaḥ snāpayati bhaghaktitaḥ /
śivaloke vasetkalpaṃ sasatpapuruṣaiḥ saha // NarP_1,13.56 //
ghṛtena snāpayelliṅgamutthāne dvādaśīdine /
kṣīreṇa vā mahābhāga tatphalaṃ śṛṇu madgirā // NarP_1,13.57 //
janmāyutakṛtakaiḥ pāpairdarmukto manujo nṛpa /
koṭi saṃkhyaṃ samuddhṛkatya svakulaṃ śivatāṃ vrajet // NarP_1,13.58 //
sampūjya gandhakusumairviṣṇuṃ viṣṇutithau nṛpa /
janmāyutārjitaiḥ pāpairmukto vrajati tatpadam // NarP_1,13.59 //
padmapuṣpeṇa yo viṣṇuṃ śivāṃ vā pūjayennaraḥ /
sa yāti viṣṇubhavanaṃ kulakoṭisamanvitaḥ // NarP_1,13.60 //
hariṃ ca ketakīpuṣpaiḥ śivaṃ dhattūrajairniśi /
saṃpūjya pāpanirmukto vasedbhiṣṇupure yugam // NarP_1,13.61 //
hariṃ tu cāmpakaiḥ purṣperarkaṣpaiśca śaṅkaram /
samabhyarcya mahārāja tattatsālokyamānpuyāt // NarP_1,13.62 //
śaṅkara syāthavā viṣṇorghṛtayuktaṃ ca gugagulum /
dattvā dhūpe naro bhaktyā sarvapāpaiḥ pramucyate // NarP_1,13.63 //
tilatailānvitaṃ dīpaṃ viṣṇorvā śaṅkarasya vā /
dattvā naraḥ sarvakāmānmaṃprāpnoti nṛpottama // NarP_1,13.64 //
ghṛtena dīpaṃ yo dadyācchaṅkarāyātha viṣṇave /
sa muktaḥ sarvapāpebhyo gaṅgāsnānaphalaṃ labhet // NarP_1,13.65 //
grāmayena vāpi tailena rājannanyena vā punaḥ /
dīpaṃ tattvā mahāviṣṇoḥ śivasyāpi phalaṃ śṛṇu // NarP_1,13.66 //
sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ /
tattatsālokyamāpnoti triḥbhatpapuruṣānvitaḥ // NarP_1,13.67 //
yadyadiṣṭatamaṃ bhojyaṃ tattadīśāya viṣṇave /
dattvā tattatpadaṃ yāti catvāriśatkulānvitaḥ // NarP_1,13.68 //
yadyadiṣṭatamaṃ vastu natadviprāya dāpayet /
sa yāti viṣṇubhavanaṃ punarāvṛttidurlabham // NarP_1,13.69 //
bhrūṇahāsvarṇadānena śuddho bhavati bhūpate /
annatoyasamandānaṃ na bhūtaṃ na bhaviṣyati // NarP_1,13.70 //
annadaḥ prāṇadaḥ proktaḥ prāṇadaścāpi sarvadaḥ /
sarvadānaphalaṃ yasmādannadasya nṛpottama // NarP_1,13.71 //
annado brahmasadanaṃ yātivaṃśāyutānvitaḥ /
na tasya punarāvṛttiriti śāstreṣu niścitam // NarP_1,13.72 //
sadyastuṣṭikaraṃ jñeyaṃ jaladānaṃ yato 'dhikam /
annadānānnṛpaśreṣṭha nirdiṣṭaṃ śrahmavādibhiḥ // NarP_1,13.73 //
mahāpātakayukto vā yukto vāpyupapātakaiḥ /
jalado mucyate tebhya ityāha kamalodbhavaḥ // NarP_1,13.74 //
śarīramannājaṃ prāhuḥ prāṇāmapyannajānviduḥ /
tasmādannaprado jñeyaḥ prāṇadaḥ pṛthivīpate // NarP_1,13.75 //
yadyatuṣṭikaraṃ dānaṃ sarvakāmaphalapradam /
tasmādannasamaṃ dānaṃ nāsti bhūpāla bhūpale // NarP_1,13.76 //
annadasya kule jātā āsahaṃstra nṛpotma /
napakaṃ te na paśaayanti tasmādannaprado varaḥ // NarP_1,13.77 //
pādābhyaṅgaṃbhaktiyukto yo 'titheḥ kurute naraḥ /
sa snātaḥ sarvatīrtheṣu gaṅgāsnānapuraḥsaram // NarP_1,13.78 //
tailābhyaṅgaṃ mahārāja brāhmaṇānāṃ karoti yaḥ /
sa strāto 'ṣṭaśataṃ sāgraṃ gaṅgāyāṃ nātra saṃśayaḥ // NarP_1,13.79 //
rogitānbrahmāṇānyastu premṇā rakṣati rakṣakaḥ /
sa koṭikulasaṃyukto vasedvūhyapure yugam // NarP_1,13.80 //
yo rakṣetpṛthivīpāla raṅgaṃ vā rogiṇaṃ naram /
tasya viṣṇuḥ prasannātmā sarvānkāmānprayacchati // NarP_1,13.81 //
manasā karmaṇā vācā yo rakṣedāmayānvitam /
sarvānkāmānavānpoti sarvepāpavivārjitaḥ // NarP_1,13.82 //
yo dadāti mahīpāla nivāsaṃ brāhmaṇāya vai /
tasya prasanno deveśaḥ svalokaṃ saṃprayacchati // NarP_1,13.83 //
brāhmaṇāyaṃ brahmavide yo dadyādgāṃ payasvinīm /
sa yātibrahmasadanamanyeṣāmatidurlabham // NarP_1,13.84 //
anyebhyaḥ pratigṛhyāpi yo ddyādgāṃ payasvinīm /
tasya puṇyaphalaṃ vaktuṃ nāhaṃ śakto 'smi paṇḍita // NarP_1,13.85 //
kapilāṃ vedaviduṣe yo dadāti payasvinīm /
sa eva rudro bhūpāla sarvapāpavivarjitaḥ // NarP_1,13.86 //
viprāya vedaviduṣe dadyādubhayatomukhīm /
yastasya puṇyaṃ saṃkhyātu na śakto 'bdaśatairapi // NarP_1,13.87 //
tasya puṇyaphalaṃ rājañśṛṇu vakṣyāmi tattvataḥ /
ekataḥ kratavaḥ sarve samagravaradakṣiṇāḥ // NarP_1,13.88 //
ekato bhayabhītasyata prāṇinaḥ prāṇarakṣaṇam /
saṃrakṣati mahīpāla yo vipraṃ bhayavihvalam // NarP_1,13.89 //
sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ /
vastrado rudrabhavanaṃ kanyādo brahmaṇaḥ padam // NarP_1,13.90 //
hemado viṣṇu bhavanaṃ prayāti svakulānvitaḥ /
yastu kanyāmalaṅkṛtya dadātyadhyātmavedine // NarP_1,13.91 //
śatavaṃśasamāyuktaḥ sa vrajedrūhyaṇaḥ padam /
kārtikyāṃ paurṇamāsyāṃ vā āṣāḍhyāṃ vāpi bhūpate // NarP_1,13.92 //
vṛṣabhaṃ śivatuṣṭyarthamutsṛjettatphalaṃ śṛṇu /
satpajanmārjitaiḥ pāpairvimukto rudrarupabhāk // NarP_1,13.93 //
kulasatpatisaṃyukto rudreṇa saha modate /
śivaliṅgāṅkitaṃ kṛtvā mahiṣaṃ yaḥ samutsṛjet // NarP_1,13.94 //
na tasya yātanāloko bhavennṛpatisattam /
tāmbūladānaṃ yaḥ kuryācchaktito nṛpasattama // NarP_1,13.95 //

tasya viṣṇuḥ prasannātmā dadātyāyuryaśaḥ śriyam / kṣīrodo ghṛtadaścaiva madhudo dadhidastathā // NarP_1,13.96/.

divyābdāyutaparyantaṃsvargaloke mahīyate /
prayāti brahmasadanamikṣudātā nṛpottama // NarP_1,13.97 //
gandhadaḥ puṇyaphaladaḥ prayāti brahmaṇaḥ padam /
guḍekṣurasadaścaiva prayāti kṣīrasāgaram // NarP_1,13.98 //
bhaṭānāṃ jalado yāti sūryalokamanuttamam /
vidyādānena sāyujyaṃ mādhavasya vrajennaraḥ // NarP_1,13.99 //
vidyādānaṃ mahīdānaṃ godānaṃ cottamottamam /
narakāduddharantyeva japavāhanadohanāt // NarP_1,13.100 //
sarveṣāmapi dānānāṃ vidyādānaṃ viśiṣyate /
vidyādānena sāyujyaṃ viṣṇoryāti nṛpottama // NarP_1,13.101 //
narastviṃndhanadānena mucyate hyupapātakaiḥ /
śālagrāmaśilādānaṃ mahādānaṃ prakīrtitam // NarP_1,13.102 //
yaddattvā mokṣamānpoti liṅgadānaṃ tathā smṛtam /
brahmāṇḍa koṭidānena yatphalaṃ labhate naraḥ // NarP_1,13.103 //
tatphalaṃ samavānpoti liṅgadānānna saṃśayaḥ /
śālagrāmaśilādāne tato 'pi dviguṇaṃ phalam // NarP_1,13.104 //
śāla grāmaśilārūpī viṣṇureveti viśrutaḥ /
yo dadāti naro dānaṃ gṛhatāṃ prabho // NarP_1,13.105 //
gaṅgāstrānaphalaṃ tasya niścitaṃ nṛpa jāyate /
ratnānvitasavarṇasya pradānena nṛpottama // NarP_1,13.106 //
bhuktimuktimavānpoti mahādānaṃ yataḥ smṛtam /
naro māṇikyadānena paraṃ mokṣamavānpuyāt // NarP_1,13.107 //
ghruvalokamavānpoti vajradānena mānavaḥ /
svargaṃ vidrumadānena rudralokamavānpuyāt // NarP_1,13.108 //
prayāti yānadānena muktādānena caindavam /
vaiḍūryado rudralokaṃ puṣparāgapradastathā // NarP_1,13.109 //
puṣparāgapradānena sarvatra sukhamaśnute /
aśvasāṃnidhyaṃ ciraṃ vrajati bhūmipa // NarP_1,13.110 //
gajadānena mahatā sarvānkāmānavānpuyāt /
prayāti yānadānena svargaṃ svaryānamāsthitaḥ // NarP_1,13.111 //
mahiṣīdo jayatyeva hyapamṛkatyuṃ na saṃśayaḥ /
gavāṃ tṛṇapradānena rudralokamavānpuyāt // NarP_1,13.112 //
vāruṇaṃ lokamānpoti mahīśa lavaṇapradaḥ /
svaśramācāraniratāḥ sarvabhūtahiteratāḥ // NarP_1,13.113 //
adāmbhikā gatāsūyāḥ prayānti bagrahmaṇaḥ padam /
paropadeśa niratā vītarāgā vimatsārāḥ // NarP_1,13.114 //
haripādārcanaratāḥ prayānti sadanaṃ hareḥ /
satsaṅgāhlādaniratāḥ satkarmasu sadodyatāḥ // NarP_1,13.115 //
parāpavādavimukhāḥ prāyānti harimandiram /
nityaṃ hitakarā ye tu brāhmaṇeṣu ca goṣu ca // NarP_1,13.116 //
parastrīsaṅgavimukhā na paśyanti yamālayam /
jitendriyā jitāhārā goṣu kṣāntāḥ suśīlinaḥ // NarP_1,13.117 //
brāhmaṇeṣu kṣamāśīlāḥ prayānti bhavanaṃ hareḥ /
agniśuśrūṣavaścaiva guruśuśrūṣakāstathā // NarP_1,13.118 //
patiśuśrūṣaṇaratā na vai saṃsṛtibhāginaḥ /
sadā devārcanaratā harinamaparāyaṇāḥ // NarP_1,13.119 //
pratigrahanivṛttāśca prayānti paramaṃ padam /
anāthaṃ viprakuṇapaṃ ye daheyurnṛpottama // NarP_1,13.120 //
aśvamedhasahasrāṇāṃ phalamaśnuvate sadā /
patraiḥ purṣpeḥ phalairvāpi jalairvā manujeśvara // NarP_1,13.121 //
pūjayā rahitaṃ liṅgamacaryattetphalaṃ śṛṇu /
apsarogaṇagandharvaiḥ stūyamāno vimānagaḥ // NarP_1,13.122 //
prayāti śivasānnidhyamityāha kamalodbhavaḥ /
culukodakamātreṇa liṅgaṃ saṃsnāpya bhūmipa // NarP_1,13.123 //
lakṣāśvamedhajaṃ puṇyaṃ saṃprānpoti na saṃśayaḥ /
pūjayā rahitaṃ liṅgaṃ kusumairyor'cayetsudhīḥ // NarP_1,13.124 //
aśvamedhāyutaphalaṃ bhavettasya janeśvara /
bhakṣyairbhojyaiḥ phalairvāpi śūnyaṃ liṅgaṃ prapūjya ca // NarP_1,13.125 //
śivasāyujyamānpoti punarāvṛttivarjitam /
pūjayā rahitaṃ viṣṇuṃ yor'cayedakarvaṃśaja // NarP_1,13.126 //
jalenāpi sa sālokyaṃ viṣṇoryāti narottama /
devatāyatane yastu kuryātsaṃmārjanaṃ sudhīḥ // NarP_1,13.127 //
yāvatpāṃsu yugāvāsaṃ vaiṣṇave mandirelabhet /
śīrṇaṃ sphaṭikaliṅgantu yaḥ saṃdadhyānnṛpottama // NarP_1,13.128 //
śatajanmārjitaiḥ pāpairmucyate sa tu mānavaḥ /
yastu devālaye rājannapi gocarmamātrakam // NarP_1,13.129 //
jalena siñcidbhūbhāgaṃ so 'pi svargaṃ labhennaraḥ /
gandhodakena yaḥ siñceddevatāyatane bhuvam // NarP_1,13.130 //
yāvatkaṇānukalpaṃ tu tiṣṭheta devasannidhau /
mṛdā dhātuvikārairvā yo limpeddevatāgṛham // NarP_1,13.131 //
sa koṭikulamuddhṛtya yāti sāmyaṃ madhudviṣaḥ /
śilācūrṇena yo martyo devāgāraṃ tu lopayet // NarP_1,13.132 //
svastikādīni vā kuryāttasya puṇyamanantakam /
yaḥ kuryāddīparacanāṃ devatāyatane nṛpa // NarP_1,13.133 //
tasya puṇyaṃ prasaṃkhyātuṃ notsahe 'bdaśatairapi /
akhaṇḍadīpaṃ yaḥ kuryādviṣṇorvā śaṅkarasya ca // NarP_1,13.134 //
kṣaṇe kṣaṇe 'śvamedhasya phalaṃ tasya na durlabham /
arcitaṃ śaṅkaraṃ dṛṣṭvā viṣṇuṃ vāpi namettu yaḥ // NarP_1,13.135 //
sa viṣṇubhavanaṃ prāpya modate ca yugāyutam /
devyāḥ pradakṣiṇāmekāṃ satpa sūryasya bhūmipa // NarP_1,13.136 //
tistro vināyakasyāpi catastro viṣṇumandire /
kṛtvā tattadgṛhaṃ prāpya modate yugalakṣakam // NarP_1,13.137 //
yo viṣṇorbhaktibhāvena tathaiva godvijasya ca /
pradakṣiṇāṃ cararettasya hyaśvamedhaḥ pade pade // NarP_1,13.138 //
kāśyāṃ maheśvaraṃ māheśvaraṃ liṅgaṃ saṃpūjya praṇamettu yaḥ /
na tasya vidyate kṛtyaṃ saṃsṛtirnaiva jāyate // NarP_1,13.139 //
śivaṃ pradakṣiṇaṃ kṛtvā savyenaiva vidhānataḥ /
naro na cyavate svargācchaṅkarasya prasādataḥ // NarP_1,13.140 //
stutvā stotrairjagannāthaṃ nārāyaṇamanāmayam /
sarvānkāmānavānpoti manasā yadyadicchati // NarP_1,13.141 //
devatāyatane yastu bhaktiyuktaḥ pranṛtyati /
gāyate vā sa bhūpāla rudraloke ca muktibhāk // NarP_1,13.142 //
ye tu vādyaṃ prakurvanti devatāyatane narāḥ /
te haṃsayānamāruḍhā vrajanti brahmaṇaḥ padam // NarP_1,13.143 //
karatālaṃ prakurvanti devatāyatane tu yete /
sarvapāpanirmuktā vimānasthā yugāyutam // NarP_1,13.144 //
devatāyatane ye tu ghaṇṭānādaṃ prakurvate /
teṣāṃ puṇyaṃ nigadituṃ na samarthaḥ śivaḥ svayam // NarP_1,13.145 //
bherīmṛdaṅgapaṭahamurajaiśva saḍiṇḍimaiḥ /
saṃprīṇayanti deveśaṃ teṣāṃ puṇyaphalaṃ śṛṇu // NarP_1,13.146 //
devastrīgaṇasaṃyuktāḥ sarvakāmaiḥ samarcitāḥ /
svargalokamanuprāpya modante kalpapañcakam // NarP_1,13.147 //
devatāmandire kurvannaraḥ śaṅkharavaṃ nṛpa /
sarvapāpavinirmukto viṣṇunā saha modate // NarP_1,13.148 //
tālakāṃsyādininadaṃ kurvan viṣṇugṛhe naraḥ /
sarvapāpavinirmukto viṣṇulokamavānpuyāt // NarP_1,13.149 //
yo devaḥ sarvadṛgviṣṇurjñānarupī nirañjanaḥ /
sarvadharmaphalaṃ pūrṇaṃ saṃtuṣṭaḥ pradadāti ca // NarP_1,13.150 //
yasya smaraṇamātreṇa devadevasya cakriṇaḥ /
saphalāni bhavantyeva sarvakarmāṇi bhūpate // NarP_1,13.151 //

paramātmā jagannāthaḥ sarvakarṃmaphalapradaḥ / satkarmakartṛbhirnityaṃ smṛtaḥ sarvārtināśanaḥ /

tamuddiśya kṛtaṃ yacca tadānantyāya kalpate // NarP_1,13.152 //
dharmāṇi viṣṇuśca phalāni viṣṇuḥ karmāṇi viṣṇuśca phalāni bhoktā /
kāryaṃ ca viṣṇuḥ karaṇāni viṣṇurasmānna kiñcivdyatiriktamasti // NarP_1,13.153 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde dharmānukathanaṃ nāma trayodaśo 'dhyāyaḥ

dharmarāja uvāca
śrutismṛtyuditaṃ dharmaṃ varṇānāmanupūrvaśaḥ /
prabravīmi nṛpaśreṣṭha taṃ śṛṇuṣva samāhitaḥ // NarP_1,14.1 //
yo bhuñjāno 'śuciṃ vāpi cāṇḍālaṃ patitaṃ spṛśet /
krodhādajñānato vāpiṃ tasya vakṣyāmi niṣkṛtim // NarP_1,14.2 //
trirātraṃ vātha ṣaḍrātraṃ yathāsaṃkhyaṃ samācaret /
snānaṃ triṣavaṇaṃ viprapañcagavyena śudhyati // NarP_1,14.3 //
bhuñjānasya tu viprasya kadācajitstravate gudam /
ucchiṣṭatve 'śucitve ca tasya śuddhiṃ vadāmi te // NarP_1,14.4 //
pūrvaṃ kṛtvā dvijaḥ śaucaṃ paścādapa upaspṛśet /
ahorātroṣito bhūtvā pañcagavyena śudhyati // NarP_1,14.5 //
nigiranyadi meheta bhuktvā vā mehane kṛte /
ahorātroṣito bhūtvā juhuyātsarpiṣānalam // NarP_1,14.6 //
yadā bhojanakāle syādaśucirbrāhmaṇaḥ kvacit /
bhūmau nidhāya taṃ grāsaṃ strātvā śuddhimavānpuyāt // NarP_1,14.7 //
bhakṣayitvā tu tad āsamupavālena śuddhyati /
aśitvā caiva tatsarvaṃ trirātramaśucirbhavet // NarP_1,14.8 //
aśrataścedvamiḥ syādvai hyasvasthastriśrataṃ japet /
svasthastrīṇi sahasrāṇi gāyatryāḥ śodhanaṃ param // NarP_1,14.9 //
cāṇḍālaiḥ śvaparcaiḥ spṛṣṭo viṇmūtre ca kṛte dvijaḥ // NarP_1,14.10 //
trirātraṃ tu prakurvīta bhuktocchiṣṭaḥ ṣahācaret /
udakyāṃ sūtikāṃvāpi saṃspṛśedantyajo yadi // NarP_1,14.11 //
trirātreṇa viśuddhiḥ syāditi śātātapo 'bravīt /
rajasvalā tu saṃspṛṣṭā śvabhirmātaṅgavāyasaiḥ // NarP_1,14.12 //
nirāhārā śucistiṣṭetkāle snānena śuddhyati /
rajasvale yadā nāryāvanyonyaṃ spṛśataḥ kvacit // NarP_1,14.13 //
śuddhete brahmakūrcena brahmakūrcena copari /
ucchiṣṭena ca saṃspṛṣṭo yo na snānaṃ samācaret // NarP_1,14.14 //
ṛtau tu garbhaṃ śaṅkitvā snānaṃ maithuninaḥ smṛtam /
anṝtau tu striyaṃ gatvā śaucaṃ mūtrapurūṣavat // NarP_1,14.15 //
ubhāvapyaśucī syātāṃ dampatī yābhasaṃgatau /
śayanādutthitā nārī śuciḥ syādaśuciḥ pumān // NarP_1,14.16 //
bharttuḥ śarīraśuśrūṣāṃ daurātmyādaprakurvatī /
daṇḍyā dvādaśakaṃ nārī varṣaṃ tyājyā dhanaṃ vinā // NarP_1,14.17 //
tyajanto patitānbagandhūndaṇḍyānuttamasāhasam /
pitā hi patitaḥ kāmaṃ na tu mātā kadācana // NarP_1,14.18 //
ātmānaṃ ghātayedyastu rajjvādibhirupakramaiḥ /
mṛte medhyena letpavyo jīvato dviśataṃ damaḥ // NarP_1,14.19 //
daṇḍyāstatputramitrāṇi pratyekaṃ pāṇikaṃ damam /
prāyaścittaṃ tataḥ kuryuryathāśāstrapracoditam // NarP_1,14.20 //
jalāgnyudvandhanabhraṣṭāḥ pravrajyānāśakacyutāḥ /
viṣaprapatanadhvastāḥ śastraghātahatāśca ye // NarP_1,14.21 //
na caite pravratyavasitāḥ sarvalokabahiṣkṛtāḥ /
cāndrāyaṇena śuddhyaṃnti tatpakṛcchradvayena vā // NarP_1,14.22 //
ubhayāvasitaḥ pāpaśyāmacchabalakāccyutaḥ /
cāndrāyaṇābhyāṃ śuddhyeta dattvā dhenuṃ tathā vṛṣam // NarP_1,14.23 //
svaśṛgālaplavaṅgādyairmānuṣaiśca ratiṃ vinā /
spṛṣṭaḥ strātvā śuciḥ sadyo divā saṃdhyāsu rātriṣu // NarP_1,14.24 //
ajñānādvā tu yo bhuktvā cāṇḍālānnaṃ kathañcana /
gomūtrayāvakāhāro māsārddhena viśuddhyati // NarP_1,14.25 //
gobrāhmaṇagṛhaṃ dagdhvā mṛtaṃ codvandhanādinā /
pāśaṃ chitvā tathā tasya kṛcchramekaṃ careddijaḥ // NarP_1,14.26 //
cāṇḍālapulpasānāṃ ca bhuktvā hatvā ca yoṣitam /
kṛcchrārdhdamācarejjñānādajñānādaindavadvayam // NarP_1,14.27 //
kopālikānnabhoktṛāṇāṃ tannārīgāmināṃ tathā /
agamyāgamane vipro madyago māṃsabhakṣaṇe // NarP_1,14.28 //
tatpakṛcchraparikṣitpo maurvīhomena śuddhyati /
mahāpātakakarttāraścatvāro 'tha viśeṣataḥ // NarP_1,14.29 //
agniṃ praviśya śuddhyantisthitvāvā mahati kratau /
rahasyakaraṇo 'pyevaṃ māsamabhyasya puruṣaḥ // NarP_1,14.30 //
aghamarṣaṇasūktaṃ vā śuddhyedantarjale japan /
rajakaścarmakāraśca naṭo buruḍa eva ca // NarP_1,14.31 //
kaivarttamedabhillāśva satpaite hyantyajāḥ smṛtāḥ /
bhuktvā caiṣāṃ striyo gatvā pītvā yaḥpratigṛhyate // NarP_1,14.32 //
kṛcchrārddhamācarejjñānādaindavadvayam /
mātaraṃ gurupatnīṃ ca duhitṛbhaginīsnuṣāḥ // NarP_1,14.33 //
saṃgamya praviśedagniṃ nānyāśuddhirvidhīyate /
rājñīṃ pravrajitāṃ dhātrīṃ tathāvarṇottamāmapi // NarP_1,14.34 //
gatvākṛcchradvayaṃ kuryātsagotrāmabhigamya ca /
amūṣu pitṛgotrāsu mātṛgotragatāsu ca // NarP_1,14.35 //
padadāreṣu sarveṣu kṛcchrārddhaṃ tapanaṃ caret /
veśyābhigamane pāpaṃ vyapohanti dvijā stathā // NarP_1,14.36 //
pītvā sakṛtsutatpaṃ ca pañcarātraṃ kuśodakam /
gurutalpagato kuryārdbāhmaṇo vidhivadrūtam // NarP_1,14.37 //
gonghasya kecidicchanti keciccaivāvakīrṇinaḥ /
daṇḍādūrdhvaṃ prahāreṇa yastu gāṃ vinipātayet // NarP_1,14.38 //
dviguṇaṃ govrataṃ tasya prāyaścitaṃ viśodhayet /
aṅguṣṭhamātrasthūlastu bāhumātraghapramāṇakaḥ // NarP_1,14.39 //
sārdrakaḥsapālāśca godaṇḍaḥ parikīrttitaḥ /
gavāṃ nipātane caiva garbho 'pi saṃbhavedyadi // NarP_1,14.40 //
ekaikaśaśvaretkṛcchraṃ eṣā gonghasya niṣkṛtiḥ /
bandhane rodhane caiva poṣaṇe vā gavāṃ rujām // NarP_1,14.41 //
saṃpadyate cenmaraṇaṃ nimittenaiva lipyate /
mūrcchitaḥ patito vāpi daṇḍenābhihatastataḥ // NarP_1,14.42 //
utthāya ṣaṭpadaṃ gacchetsatpa pañcadaśāpi vā /
grāsaṃ vā yadi gṛhṇīyāttoyaṃ vāpi pibedyadi // NarP_1,14.43 //
sarvavyādhipranaṣṭānāṃ prāyaścittaṃ na vidyate /
kaṣṭaloṣṭāśmabhirgāvaḥ śastrairvā nihatā yadi // NarP_1,14.44 //
prāyaścittaṃ smṛtaṃ tatra śastre nigadyate /
kāṣṭe sāntapanaṃ proktaṃ prājāpatyaṃ tu loṣṭake // NarP_1,14.45 //
tatpakṛcchraṃ tu pāṣāṇe śastre cāpyatikṛcchrakam /
auṣadhaṃ snehamāhāraṃ dadyādgobrāhmaṇeṣu ca // NarP_1,14.46 //
dīyamāne vipattiḥ syātprāyaścittaṃ tadā nahi /
tailabheṣajapāne ca bheṣajānāṃ ca bhakṣaṇe // NarP_1,14.47 //
niśalyakaraṇe caiva prāyaścittaṃ na vidyate /
vatsānāṃ kaṇṭhabandhena kriyayābheṣajena tu // NarP_1,14.48 //
sāyaṃ saṃgopanārthaṃ ca tvadoṣo roṣabandhayoḥ /
pāde caivāsya romāṇi dvipāde śmaśru kevalam // NarP_1,14.49 //
tripāde tu śikhāvartaṃ mūle sarvaṃ samācaret /
sarvānkeśānsamuddhṛtya chedayedaṅguladvayam // NarP_1,14.50 //
evameva tu nārīṇāṃ muṇḍanaṃ śirasaḥ smṛtam /
na stiyā vapanaṃ kāryaṃ na ca vīrāsanaṃ smṛtam // NarP_1,14.51 //
na ca goṣṭe nivāso 'sti na gacchantīmanuvrajet /
rājā vā rājaputragho vā brāhmaṇo vā bahuśrutaḥ // NarP_1,14.52 //
akṛtvā vapanaṃ teṣāṃ prāyaścittaṃ vinirddiśet /
keśānāṃ rakṣaghaṇārthaṃ ca dviguṇaṃ vratamādiśet // NarP_1,14.53 //
dviguṇe gatu vrate cīrṇe dviguṇā vratadakṣiṇā // NarP_1,14.54 //
pāpaṃ na kṣīyate hanturdātā ca narakaṃ vrajet /
aśrautasmārtavihitaṃ prāyaścittaṃ vadanti ye // NarP_1,14.55 //
tāndharmavinghakartṝṃśca rājā daṇḍena pīḍayet /
na caitānpīḍayedrājā kathañcitkāmamohitaḥ // NarP_1,14.56 //
tatpāpaṃ śatadhābhūtvā tameva parisarpati /
prāyaścitte tataścīrṇe kuryādbrāhmaṇabhojanam // NarP_1,14.57 //
viṃśatirgā vṛṣaṃ caikaṃ dadyātteṣāṃ ca dakṣiṇām /
krimibhistṛṇa saṃbhūtairmakṣikādinipātitaiḥ // NarP_1,14.58 //
kṛcchrārddhaṃ sa prakurvīta śaktyā dadyāñca dakṣiṇām /
prāyaścittaṃ ca kṛtvā vai bhojayitvā dvijottamān // NarP_1,14.59 //
suvarṇamānikaṃ dadyāttataḥ śuddhirvidhīyate /
cāṇḍālaśvapacaiḥ spṛṣṭe niśi snānaṃ vidhīyate // NarP_1,14.60 //
na vasettatra rātrau tu sadyaḥ snānena śuddhyati /
vasedatha yadā rātrāvajñānādavicakṣaṇaḥ // NarP_1,14.61 //
tadā tasya tu tatpāpaṃ śatadhā parivartate /
udgacchanti ca nakṣatrāṇyupariṣṭācca ye grahāḥ // NarP_1,14.62 //
saṃspṛṣṭe raśmibhisteṣāmudakasnānamācaret /
yāścāntarjalavalmīkamūṣikoṣaravartmasu // NarP_1,14.63 //
śmaśāne śaucaśeṣe ca na grāhyāḥ satpa mṛttikāḥ /
iṣṭāpūrtaṃ tu karttavyaṃ brāhmaṇena prayatnataḥ // NarP_1,14.64 //
iṣṭena labhate svargaṃ mokṣaṃ pūrttena cānpuyāt /
vittakṣepo bhavediṣṭaṃ taḍāgaṃ pūrttamucyate // NarP_1,14.65 //
ārāmaśca viśeṣeṇa devadroṇyastathaiva ca /
vāpīkūpataḍāgāni devatāyatanāni ca // NarP_1,14.66 //
patitānyuddharedyastu sa pūrvaphalamaśnute /
śuklāyā āharenmūtraṃ kṛṣṇāyā goḥ śakṛttathā // NarP_1,14.67 //
tāmrāyāśca payo grāhyaṃ śvetāyāśca dadhi smṛtam /
kapilāyā ghṛtaṃ grāhyaṃ mahāpātakanāśanam // NarP_1,14.68 //
kuśaistīrthanadītauyaiḥ sarvadravyaṃ pṛthak pṛthak /
āhṛtya praṇavenaiva utthāpya praṇavena ca // NarP_1,14.69 //
praṇavena samāloḍya praṇavenaiva saṃpibet /
pālāśe madhyame parṇe bhāṇḍe tāmramaye śubhe // NarP_1,14.70 //

pibetpuṣkaraparṇe vā mṛnmaye vā kuśodakam /

sūtake tu samutpanne dvitīye samupasthite // NarP_1,14.71 //
dvitīye nāsti doṣastu prathamenaiva śudhyati /
jātena śudhyate jātaṃ mṛtena mṛtakaṃ tathā // NarP_1,14.72 //
garbhasaṃstravaṇe māse trīṇyahāni vinirdiśet // NarP_1,14.73 //
rātribhirmāsatulyābhirgarbhastrāve viśuddhyati /
rajasyuparate sādhvī snanena strī rajasvalā // NarP_1,14.74 //
svagotrādbhṛśyate nārī vivāhātsatpame pade /
svāmigotreṇa karttavyāstasyāḥ piṇḍodakakriyāḥ // NarP_1,14.75 //
uddeśyaṃ piṇḍadāne syātpiṇḍe piṇḍe dvināmataḥ /
ṣaṇṇāṃ deyāstrayaḥ piṇḍā evaṃ dātā na muhyati // NarP_1,14.76 //
svena bhartrā sahasrābdaṃ mātābhuktā sudaivatam /
pitāmahyapi svenaiva svenaiva prapitāmahī // NarP_1,14.77 //
varṣe tu kurvīta mātāpitrostu satkṛtim /
adaivaṃ bhojayecchrāddhaṃ piṇḍamekaṃ tu nirvapet // NarP_1,14.78 //
nityaṃ naimittikaṃ kāmyaṃ vṛddhiśrāddhamathāparam /
pārvaṇaṃ ceti vijñeyaṃ śrāddhaṃ pañcavidhaṃ budhaiḥ // NarP_1,14.79 //
grahoparāge saṃkrāntau parvotsa vamalālaye /
nirvapertrīnnaraḥ piṇḍānekameva mṛte 'hani // NarP_1,14.80 //
anūḍha na pṛthakkanyā piṇḍe gotre ca sūtake /
pāṇigrahaṇamantrābhyāṃ svagotrādbhraśyate tataḥ // NarP_1,14.81 //
yena yena tu varṇena yā kānyā pariṇīyate /
tatsamaṃ sūtakaṃ yāti tathāpiṇḍodake 'pi ca // NarP_1,14.82 //
vivāhe caiva saṃvṛtte caturthe 'hanirātriṣu /
ekatvaṃ sā vrajedbhartuḥ piṇḍe gotre ca sūtake // NarP_1,14.83 //

prathame 'ṅni dvitīye vā tṛtīye vā caturthake /

asthisaṃcayanaṃ kāryaṃ bandhubhirhitabuddhibhiḥ // NarP_1,14.84 //
caturthe pañcame caiva satpame navame tathā /
asthisaṃcayanaṃ proktaṃ varṇānāmanupūrvaśaḥ // NarP_1,14.85 //
ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ /
mucyate pretalokātsa svargaloke mahīyate // NarP_1,14.86 //
nābhimātre jale sthitvā hṛdayena tu cintayet /
āgacchantu me pitaro gṛhṇantvetāājāñjalīn // NarP_1,14.87 //
hastau kṛtvā tu saṃyuktau pūracitvā jalena ca /
gośṛṅgamātramuddhṛtya jalamadhye viniḥ kṣipet // NarP_1,14.88 //
ākāśe ca kṣipedvāri vāristho dakṣaghiṇāmukhaḥ /
pitṝṇāṃ sthānamākāśaṃ dakṣiṇādik tathaiva ca // NarP_1,14.89 //
āpo devagaṇāḥ proktā āpaḥ pitṛgaṇāstathā /
tasmādasya jalaṃ deyaṃ pitṝṇāṃ hitamicchatā // NarP_1,14.90 //
divāsūryāṃśusaṃtatpaṃ rātrau nakṣatramārutaiḥ /
madhyayorapyubhābhyāṃ ca pavitraṃ sarvadā jalam // NarP_1,14.91 //
svabhāvayuktamavyaktamamedhyena sadā śuciḥ /
bhāṇḍasthaṃ dharaṇīsthaṃ vā pavitraṃ sarvadā jalam // NarP_1,14.92 //
devatānāṃ pitṝṇāṃ ca jalaṃ dadyājjalāñjalīn /
asaṃskṛtapramītānāṃ sthale dadyādvicakṣaṇaḥ // NarP_1,14.93 //
śraddhe havanakāle ca dadyādekena pāṇinā /
ubhābhyāṃ tarpaṇe dadyādeṣa dharmo vyavasthitaḥ // NarP_1,14.94 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde dharmaśāntinirdeśo nāma caturdaśo 'dhyāyaḥ

dharmarāja uvāca
pāpa bhedānpravakṣyāmi yathā sthūlāśca yātanāḥ /
śṛṇuṣva dhairyamāsthāya raudrā ye narakā yataḥ // NarP_1,15.1 //
pāpino ye durātmāno narakāgniṣu santatam /
pacyante yeṣu tānvakṣye bhayaṅkaraphalapradān // NarP_1,15.2 //
tapanovālukākumbhaumahārauravarauravau /
kumbhaghīpāko nirucchvāsaḥ kālasūtraḥ pramardanaḥ // NarP_1,15.3 //
asipatravanaṃ ghoraṃ lālābhakṣohimotkaṭaḥ /
mūṣāvasthā vasākūpastathā vaitaraṇī nadī // NarP_1,15.4 //
bhakṣyante mūtrapānaṃ ca purīṣahlada eva ca /
tatpaśūlaṃ tatpaśilā śālmalīdruma eva ca // NarP_1,15.5 //
tathā śoṇitakūpaśca ghoraḥ śoṇitabhojanaḥ /
svamāṃsabhojanaṃ caiva vahnijvālāniveśanam // NarP_1,15.6 //
śilāvṛṣṭiḥ śastravṛṣṭirvahnivṛṣṭistathaiva ca /
kṣārodakaṃ coṣṇatoyaṃ tatpāyaḥ piṇḍabhabhaṇam // NarP_1,15.7 //
atha śiraḥśoṣaṇaṃ ca marutprapatanaṃ tathā /
tathā pāśāṇavarṇaṃ ca kṛmibhojanameva ca // NarP_1,15.8 //
kṣāro dapānaṃ bhramaṇaṃ tathā krakacadāraṇam /
purīṣalepanaṃ caiva purīṣasya ca bhojanam // NarP_1,15.9 //
retaḥ pānaṃ mahāghoraṃ sarvasandhiṣudāhanam /
dhūmapānaṃ pāśabandhaṃ nānāśūlānulepanam // NarP_1,15.10 //
aṅgāraśayanaṃ caiva tathā musalamarddanam /
bahūni kāṣṭhayantrāṇi kaṣaṇaṃ chedanaṃ tathā // NarP_1,15.11 //
patanotpatanaṃ caiva gadādaṇḍādipīhanam /
gajadantapraharaṇaṃ nānāsarpaiśca daṃśanam // NarP_1,15.12 //
śītāmbusecanaṃ caiva nāsāyāṃ ca mukhe tathā /
ghorakṣārāmbupānaṃ ca tathā lavaṇabhakṣaṇam // NarP_1,15.13 //
strāyucchedaṃ snāyubandhamasthicchedaṃ tathaiva ca /
kṣārāmbupūrṇarandhrāṇāṃ praveśaṃ māṃsabhojanam // NarP_1,15.14 //
pittapānaṃ mahāghoraṃ tathaivaḥśleṣmabhojanam /
vṛkṣāgrātpātanañcaiva jalāntarmajjanaṃ tathā // NarP_1,15.15 //
pāṣāṇadhāraṇaṃ caiva śayanaṃ kaṇṭakopari /
pipīlikādaṃśanaṃ ca vṛścikaiścāpi pīḍanam // NarP_1,15.16 //
vyāghrapīḍā śivāpīḍā tathā mahiṣamīḍanam /
karddame śayanaṃ caiva durgandhaparipūraṇam // NarP_1,15.17 //
bahuśaścārdhaśayanaṃ mahātiktaniṣevaṇam /
atyuṣṇatailapānaṃ ca mahākaṭuniṣevaṇam // NarP_1,15.18 //
kaṣāyodakapānaṃ ca tatpapāṣāṇatakṣaṇam /
atyuṣṇaśītasnānaṃ ca tathā daśanaśīrṇanam // NarP_1,15.19 //
tatpāyaḥ śayanaṃ caiva hyayobhārasya bandhanam /
evamādyāmahābhāga yātanāḥ koṭikoṭiśaḥ // NarP_1,15.20 //
api varṣasahasreṇa nāhaṃ nigadituṃ kṣamaḥ /
eteṣu yasya yatprātpaṃ pāpinaḥ kṣitirakṣaka // NarP_1,15.21 //
tatsarvaṃ saṃprapakṣyāmi tanme nigadataḥ śṛṇu /
brahmahā ca surāpī ca steyī ca gurutalpagaḥ // NarP_1,15.22 //
mahāpātakinastvete tatsaṃsargī ca pañcamaḥ /
pantibhedīvṛthāpākī nityaṃ brahmaṇadūṣakaḥ // NarP_1,15.23 //
ādeśī vedavikretā pañcaite brahmadhātakāḥ /
brahmaṇaṃ yaḥ samāhūya dāsyāmīti dhanādikam /
eścānnāstīti yo bruyāttamāhurbrahmaghātinam // NarP_1,15.24 //
snānārthaṃ pūjanārthaṃ vā gacchato brāhmaṇasya yaḥ /
samāyātyantarāyatvaṃ tamāhurbrahmadhātinam // NarP_1,15.25 //
pasnindāsu nirataścātmotkarṣarataśva yaḥ /
asatyanirataśvacaiva brahmahā parikīrtitaḥ // NarP_1,15.26 //
adharmasyānumantā ca brahmahā parikīrtitaḥ /
anyodvegarataścaiva anyeṣāṃ doṣasūvakaḥ // NarP_1,15.27 //
dambhācārarataśvaiva brahmahetyabhidhīyate /
nityaṃ pratigraharatastathā prāṇivadhe rataḥ // NarP_1,15.28 //
adharmasyānumamantā ca brahmahā parikīrtitaḥ /
brahmahatyā samaṃ pāpameva bahuvidhaṃ nṛpa // NarP_1,15.29 //
surāpānasamaṃ pāpaṃ pravakṣyāmi samāsataḥ /
gaṇānnabhojanaṃ caiva gaṇikānāṃ niṣevaṇam // NarP_1,15.30 //
patitānnādanaṃ caiva surāpānasamaṃ smṛtam /
upāsamāparityāgo devalānāṃ ca bhojanam // NarP_1,15.31 //
surāpayoṣitsaṃyogaḥ surāpānasamaḥ smṛtaḥ /
yaḥ śūdreṇa samāhato bhojanaṃ kurute dvijaḥ // NarP_1,15.32 //
surāpī sa hi vijñeyaḥ sarvadharmabahiṣkṛtaḥ /
yaḥ śūdreṇābhyanujñātaḥ preṣyakarma kariti ca // NarP_1,15.33 //
surāpāna samaṃ pāpaṃ labhate sa narādhamaḥ /
evaṃ bahuvidhaṃ pāpaṃ surāpānasamaṃ smṛtam // NarP_1,15.34 //
hemasteyasamaṃ pāpaṃ pravakṣyāmi niśāmaya /
kandamūlaphalānāṃ ca kastūrī paṭavāsasām // NarP_1,15.35 //
sadā steyaṃ ca ratnānāṃ svarṇasteyasamaṃ smṛtam /
tāmrāyastrapukāṃsyānāmājyasya madhunastathā // NarP_1,15.36 //
steyaṃ sugandhadravyāṇṇāṃ svarṇasteyasamaṃ smṛtam /
kramukasyāpiharaṇamambhasāṃ candanasya ca // NarP_1,15.37 //

parṇarasāpaharaṇaṃ svarṇasteyasamaṃ smṛtam /

pitṛyajñaparityāgo dharmakāryavilopanam // NarP_1,15.38 //
yatīrnāṃ nindataṃ caiva svarṇasteyasamaṃ smṛtam /
bhakṣyāṇāṃ cāpaharaṇaṃ dhānyānāṃ haraṇaṃ tathā // NarP_1,15.39 //
rudrākṣaharaṇaṃ caiva svarṇasteyasamaṃ smṛtam /
bhāgīnīgamanaṃ caiva putrastrīgamanaṃ tathā // NarP_1,15.40 //
rajasvalādigamanaṃ gurutalpasamaṃ smṛtam /
hīnajātyābhigamanaṃ madyapastrīniṣevaṇam // NarP_1,15.41 //
parastrīgamanaṃ caiva gurutalpasamaṃ smṛtam /
bhrātṛstrīgamanaṃ caiva vayasyastrīniṣevaṇam // NarP_1,15.42 //

viśvastāgamanaṃ caiva gurutalpasamaṃ smṛtam /

akāle karmakaraṇaṃ putrīgamana meva ca // NarP_1,15.43 //
dharmalopaḥ śāstranindā gurutalpasamaṃ smṛtam /
ityevamādayo rājanmahāpātakasaṃjñitāḥ // NarP_1,15.44 //
eteṣvekatamenāpi saṅgakṛttatsamo bhavet /
yathākathañcitpāpānāmeteṣāṃ paramarṣibhiḥ // NarP_1,15.45 //
śāntaistu niṣkṛtirdṛṣṭā prāyaścitādikalpanaiḥ /
prāyaścittavihīnāni pāpāni śṛṇu bhūpate // NarP_1,15.46 //
samastapāpatulyāni mahānarakadāni ca /
brahmahatyādipāpānāṃ kathañcinniṣkṛtirbhavet // NarP_1,15.47 //
brahmaṇaṃ dveṣṭi yastasya niṣkṛtirnāsti kutracit /
viśvastaghātinaṃ caiva kṛtanghānāṃ nareśvara // NarP_1,15.48 //
śūdrastrīsaṅgināṃ caiva niṣkṛtirnāsti kutracit /
śūdrānnapuṣṭadehānāṃ vedanindāratātmanām // NarP_1,15.49 //
satkathānindakānāñca nehāmutracaniṣkṛtiḥ // NarP_1,15.50 //

bauddhālayaṃ viśedyastu mahāpadyapi vaidvijaḥ /

natasyaniṣkṛtirdṛṣṭāprāyaścitaśatairapi // NarP_1,15.51 //
bauddhāḥ pāṣaṃṇḍinaḥ proktā yato vedavinindakāḥ /
tasmādvijastānnekṣeta yato dharmabahiṣkṛtāḥ // NarP_1,15.52 //
jñānato 'jñānato vāpi dvijo boddhālayaṃ viśet /
jñātvā cenniṣkṛtirnāsti śāstrāṇāmiti niśvayaḥ // NarP_1,15.53 //
eteṣāṃ pāpabāhulyānnarakaṃ koṭikalpakam /
prāyaścittavihīnāni proktānyanyāni ca prabho // NarP_1,15.54 //
pāpāni teṣāṃ narakāngadato me niśāmaya // NarP_1,15.55 //
mahāpātakinasteṣu pratyekaṃ yugavāsinaḥ /
tadante pṛthivīmetya satpajanmasu gardabhāḥ // NarP_1,15.56 //
tataḥ śvāno viddhadehā bhaveyurdaśajanmasu /
āśatābdaṃ viṭkṛmayaḥ sarpā dvādaśajanmasu // NarP_1,15.57 //
tataḥ sahasrajanmāni mṛgādyāḥ paśavo nṛpa /
śatābdaṃ sthāvarāścaiva tato godhāśarīriṇaḥ // NarP_1,15.58 //
tatastu satpajanmāni caṇḍālāḥ pāpakāriṇaḥ /
tataḥ ṣoḍaśa janmāni śūdrādyā hīnajātayaḥ // NarP_1,15.59 //
tatastu janmadvitaye daridrāvyādhipīḍitāḥ /
pratigrahaparā nityaṃ tato nirayagāḥ punaḥ // NarP_1,15.60 //
asūyāviṣṭamanaso raurave narake smṛtam /
tatra kalpadvayaṃ sthitvā cāṇḍālāḥ śatajanmasu // NarP_1,15.61 //
mā dadasveti yo brūyādgavāngibrāhmaṇeṣu ca /
śunāṃ yoniśataṃ gatvā cāṇḍāleṣūpajāyate // NarP_1,15.62 //
tato viṣṭhākṛtimiścaiva tato vyāghrastrijanmasu /
tadante narakaṃ yāti yugānāmekaviṃśatim // NarP_1,15.63 //
paranindāparā ye ca ye ca niṣṭhurabhāṣiṇaḥ /
dānānāṃ vinghakarttārasteṣāṃ pāpaphalaṃ śṛṇu // NarP_1,15.64 //
muśalolū khalābhyāṃ tu cūrṇyante taskarā bhṛśam /
tadante tatpapāṣāṇagrahaṇaṃ vatsaratraghayam // NarP_1,15.65 //
tataśca kālasūtreṇa bhidyante satpa vatsarān /
śocantaḥ svṛnikarmāṇi paradravyāpahārakāḥ // NarP_1,15.66 //
karmaṇā tatra pacyante narakāngiṣu santatam // NarP_1,15.67 //
parasvasūcakānāṃ ca narakaṃ śṛṇu dāruṇam /
yāvadyugasahasraṃ tu tatpāyaḥ piṇḍabhakṣaṇam // NarP_1,15.68 //
saṃpīḍyate ca rasanā saṃdaṃśairbhṛśadāruṇaiḥ /
nirucchvāsaṃ mahāghore kalpārddhaṃ nivasanti te // NarP_1,15.69 //
parastrīlolupānāṃ ca narakaṃ kathayāmi te /
tatpatāmrastriyastena surupābharaṇairyutāḥ // NarP_1,15.70 //
yādṛśīstādṛśīstāśca ramante prasabhaṃ bahu /
vidvavantaṃ bhayenāsāṃ gṛhṇanti prasabhaṃ ca tam // NarP_1,15.71 //
kathayantaśca tatkarma nayante narakānkramāt /
anyaṃ bhajante bhūpāla patiṃ tyaktvā ca yāḥ striyaḥ // NarP_1,15.72 //
tatpāyaḥpuruśāstāstu tatpāyaḥśayanebalāt /
pātayitvā ramante ca bahukālaṃ balānvitāḥ // NarP_1,15.73 //
tatastairyoṣito muktā hutāśanasamojjvalam /
a yaḥ stambhaṃ samāśsiṣya tiṣṭhantyabdasahasrakam // NarP_1,15.74 //
tataḥ kṣārodakasnānaṃ kṣārodakaniṣevaṇam /
tadante narakān sarvān bhuñjate 'bdaśataṃ śatam // NarP_1,15.75 //
yo hanti brāhmaṇaṃ gāṃ ca kṣatriyaṃ ca nṛpottamam /
sa cāpi yātanāḥ sarvā bhuṅkte kalpeṣu pañcasu // NarP_1,15.76 //
yaḥ śṛṇoti mahannindāṃ sādaraṃ tatphalaṃ śṛṇu /
teṣāṃ karṇeṣu dāpyante tatpāyaḥ kīlasaṃcayāḥ // NarP_1,15.77 //
tataśca teṣu chidreṣu tailamatyuṣṇamulbaṇam /
pūryate ca tataścāpiṃ kumbhīpākaṃ prapadyate // NarP_1,15.78 //
nāstikānāṃ pravakṣyāmi vimukhānāṃ hare harau /
abdānāṃ koṭiparyantaṃ lavaṇaṃ bhuñjate hi te // NarP_1,15.79 //
tataśca kalpaparyantaṃ raurave tatpasaikate /
bhajyante pāpakarmaṇo 'nyepyevaṃ narādhipa // NarP_1,15.80 //
brāhmaṇanye nirīkṣante kopadṛṣṭyā narādhamāḥ /
tatpasūcīsahasreṇa cakṣusteṣāṃ prasūryate // NarP_1,15.81 //
tataḥ kṣārāmbudhārābhiḥ secyante nṛpasattama /
tataśca krakarcerghorairbhidyante pāpakarṃmaṇaḥ // NarP_1,15.82 //
viśvāsaghātināṃ caiva maryādābhedināṃ tathā /
parānnalollupānāṃ ca narakaṃ śṛṇu dāruṇam // NarP_1,15.83 //
svamāṃsabhojino nityaṃ bhakṣamāṇāḥ śvabhistu te /
narakeṣu samasteṣu pratyekaṃ hyabdavāsinaḥ // NarP_1,15.84 //
pratigraharatā ye ca ye vai nakṣatrapāṭhakāḥ /
ye ca devalakānnānāṃ bhojinastāñśṛṇuṣva me // NarP_1,15.85 //
rājannākalpaparyantaṃ yātanāsvāsu duḥkhitāḥ /
pacyante satataṃ pāpāviṣṭā bhogaratāḥ sadā // NarP_1,15.86 //
tatastailena pūryante kālasūtraprapīḍitāḥ /
tataḥ kṣārodakasnānaṃ mūtraviṣṭāniṣevaṇam // NarP_1,15.87 //
tadante bhuvamāsādya bhavanti mlecchajātayaḥ /
anyodvegaratā ye tu yānti vaitaraṇīṃ nadīm // NarP_1,15.88 //
tyaktapañcamahāyajñā lālābhakṣaṃ vrajanti hi /
upāsanāparityāgī rauravaṃ narakaṃ vrajet // NarP_1,15.89 //
vipragrāmakarādānaṃ kurvatāṃ śṛṇu bhūpate /
yātanāsvāsu pacyante vāvadācandratārakam // NarP_1,15.90 //
grāmeṣu bhūpālavaro yaḥ kuryādadhikaṃ karam /
sa sahasrakulo bhuṅktenarakaṃ kalpapañcasu // NarP_1,15.91 //
vipragrāmakarādāne yo 'numantātu pāpakṛt /
sa eva kṛtavān rājanbrahmahatyāsahasrakam // NarP_1,15.92 //
kālasūtre mahāghore sa vaseddicaturyugam /
ayonau ca viyonau ca paśuyonau ca yo naraḥ // NarP_1,15.93 //
tyajedreto mahāpāpī saretobhojanaṃ labhet /
vasākūpaṃ tataḥ prāpya sthitvā divyābdasatpakam // NarP_1,15.94 //
retobhojī bhavenmartyaḥ sarvalokeṣu ninditaḥ /
upavāsadine rājandantadhāvanakṛnnaraḥ // NarP_1,15.95 //
sa ghoraṃ narakaṃ yātivyāghrapakṣaṃ caturyugam /
yaḥ svakarmaparityāgī pāṣaṇḍītyucyate budhaiḥ // NarP_1,15.96 //
tatsaṃgakṛtamoghaḥ syāttāvubhāvatipāpinau /
kalpakoṭisahasreṣu prānputo narakānkramāt // NarP_1,15.97 //
devadravyāpaharttāro gurudravyāpahārakāḥ /
brahmahatyāvratasamaṃ duṣkṛtaṃ bhuñjate nṛpa // NarP_1,15.98 //
anāthadhanaharttāro hyanāthaṃ ye dviṣanti ca /
kalpakoṭisahasrāṇi narake te vasanti ca // NarP_1,15.99 //
strīśūdrāṇāṃ samīpe tu ye vedādhyayane ratāḥ /
teṣāṃ pāpaphalaṃ vakṣye śṛṇuṣva susamāhitaḥ // NarP_1,15.100 //
adhaḥśīrṣordhvapādāśca kīlitāḥ stambhaghakadvaye /
dhrūmrapānaratā nityaṃ tiṣṭhantyābrahmavatsaram // NarP_1,15.101 //
jale devālaye vāpi yastyajeddehajaṃ malam /
bhrūṇahatyāsamaṃ pāpaṃ saṃprānpotyatidāruṇam // NarP_1,15.102 //
dantāsthikeśanakharānye tyajyantyamarālaye /
jale vā bhuktaśeṣaṃ ca teṣāṃ pāpaphalaṃ śṛṇu // NarP_1,15.103 //
prāsaprotā halairbhinnā ārttarāvavirāviṇaḥ /
atyuṣṇatailapāke 'titapyante bhṛśadāruṇe // NarP_1,15.104 //
kurvanti duḥkhasaṃtatpāstato 'nyeṣu vrajanti ca /
brahmasaṃharate yastu gandhakāṣṭaṃ tathaiva ca // NarP_1,15.105 //
sa yāti narakaṃ ghoraṃ yāvadācandratārakam /
brahmasvaharaṇaṃ rājannihāmātra ca duḥkhadam // NarP_1,15.106 //

ihasaṃpadvināśāyaparatranarakāya ca /

kūṭasākṣyaṃvadedyastu tasya pāpaphalaṃśṛṇu // NarP_1,15.107 //
sa yāti yātanāḥ sarvā yāvadindrāścaturdaśa /
ihaputrāśca vinaśyanti paraghatra ca // NarP_1,15.108 //
rauravaṃ narakaṃ bhuṅkte tato 'nyānapi ca kramāt /
ye cātikāmino martyā ye ca mithyāpravādinaḥ // NarP_1,15.109 //
teṣāṃ sukhe jalaukā stu pūryyante pannagopamāḥ /
evaṃ ṣaṣṭisahasrābde tataḥ kṣārāmbagusecanam // NarP_1,15.110 //
ye vṛthāmāṃsaniratatāste yānti kṣārakardamam /
tato gajairnipātatyante marutprapatanaṃ yathā // NarP_1,15.111 //
tadante bhavamāsādya hīnāṅgāḥ prabhavanti ca /
yastvṛtau nābhigaccheta svastriṃya manujeśvara // NarP_1,15.112 //
sa yāti rauravaṃ ghoraṃ brahmahakatyāṃ ca vindati /
anyācārarataṃ dṛṣṭvā yaḥ śakto na nivārayet // NarP_1,15.113 //
tatpāpaṃ samavānpoti narakaṃ tāvubhāvapi /
pāpināṃ pāpagaṇanāṃ kṛtvānyebhyo diśanti vindati // NarP_1,15.114 //
astitve tulyapāpāste mithyātve dviguṇā nṛpa /
apāpe pātakaṃ yastu samaropya vinindati // NarP_1,15.115 //
sa yāti narakaṃ ghoraṃ yāvañcardrārkatārakam /
pāpināṃ nindyamānānāṃ pāpārddhaṃ kṣayameti ca // NarP_1,15.116 //
yastu vratāni saṃgṛhya asamāpya parityajyet /
so 'sipatre 'nubhūyārtiṃ hīnāṅgojāyate bhuvi // NarP_1,15.117 //
anyaiḥ saṃgṛhyamāṇānāṃvratānāṃ vinghakṛnnaraḥ /
atīva duḥkhadaṃraudraṃ sa yāti śloṣmabhojanam // NarP_1,15.118 //
nyāye ca dharmaśikṣāyāṃ pakṣapātaṃ karoti yaḥ /
na tasya niṣkṛtirbhūyaḥ prāyaścittāyutairapi // NarP_1,15.119 //
abhojyabhojī saṃprāpyaṃ viṅbhojyaṃ tu samāyutam /
tataścaṇḍālayonau tu gomāṃsāśī sadā bhavet // NarP_1,15.120 //
avamānya dvijānvāgbhirbrahmahatyāṃ ca vindati /
sarvāścayātanā bhuktvā cāṇḍālo daśajanmasu // NarP_1,15.121 //
vigrāya dīyamāne tu yastu vinghaṃ samācaret /
brahmahatyāsamaṃ tena karttavyaṃ vratameva ca // NarP_1,15.122 //
apahṛtya paḥsyārthaṃ yaḥ parebhyaḥ prayacchati /
apaharttā tu nirayī yasyārthastasya tatphalam // NarP_1,15.123 //
pratiśrutyāpradānena lālābhakṣaṃ vrajennaraḥ /
yatinindāparo rājan śilānamātre prayāti hi // NarP_1,15.124 //
ārāmacchedino yānti yugānāmekaviṃśatim /
śvabhojanaṃ tataḥ sarvā bhuñjate yātanāḥ kramāt // NarP_1,15.125 //
devatāgṛhabhettārastaḍāgānāṃ ca bhūpate /
puṣpārāmabhidaścaiva yāṃ gatiṃ yānti tacchṛṇu // NarP_1,15.126 //
yātanāsvāsu sarvāsu pacyante vai pṛthak pṛthak /
tataśca viṣṭākṛmayaḥ kalpānāmekaviṃśatim // NarP_1,15.127 //
tataścāṇḍālayonau tu śatajanmāni bhūpate /
grāmavidhvaṃ sakānāṃ tu dāhakānāṃ ca lumpatām // NarP_1,15.128 //
mahatpāpaṃ tadādeṣṭuṃ na kṣamo 'haṃ nijāyuṣā /
ucchiṣṭabhojino ye ca mitradrohaparāśva ye // NarP_1,15.129 //
eteṣāṃ yātanāstīvrā bhavantyācandratārakam /
ucchinnapitṝdevejyā vendamārgabahiḥsthitāḥ // NarP_1,15.130 //
pāpānāṃ yātānānāṃ ca dharmāṇāṃ cāpi bhūpate /
evaṃ bahuvidhā bhūpa yātanāḥ pāpakāriṇaṇām // NarP_1,15.131 //
teṣāṃ tāsāṃ ca saṃkhyānaṃ karttuṃ nāsamahaṃ prabho /
pāpānāṃ yātanānāṃ ca dharmāṇāṃ cāpi bhūpate // NarP_1,15.132 //
saṃkhyāṃ nigadituṃ loke kaḥ kṣamo viṣṇunā vinā /
eteṣāṃ sarvapāpānāṃ dharmaśāstravidhānataḥ // NarP_1,15.133 //
prāyaścitteṣu cīrṇeṣu pāparāśiḥ praṇaśyati /
prāyaścittāni kāryāṇi samīpe kamalāpateḥ // NarP_1,15.134 //
nyūnātiriktakṛtyānāṃ saṃpūrtikaraṇāya ca /
gaṅgā catulasī caiva satsaṅgo harikīrttanam // NarP_1,15.135 //
anasūyā hyahiṃsā ca sarvepyete hi pāpahāḥ /
viṣṇvarpitāni karmāṇi saphalāni bhavanti hi // NarP_1,15.136 //
anarppitāni karmāṇi bhasmavinyastadravyavat /
nityaṃ naimittikaṃ kāmyaṃ yaccānyanmokṣamādhanam // NarP_1,15.137 //
viṣṇau samārpitaṃ sarvaṃ sāttvikaṃ saphalaṃ bhavet /
haribhaktiḥ parā nṛṇāṃ sarvaṃ pāpaprāṇāśinī // NarP_1,15.138 //
sā bhaktidraśadhā jñeyā pāpāraṇyadavopamā /
tāmasai rājasaiśvaiva sāttvikaiśca nṛpottama // NarP_1,15.139 //
yaccānyasya vināśārthaṃ bhajanaṃ śrīpaternṛpa /
sā tāmasyadhamā bhaktiḥ khalabhāvadharā yataḥ // NarP_1,15.140 //
yor'cayetkaitavadhiyā svairiṇī svapatiṃ yathā /
nārāyaṇaṃ jagannāthaṃ tāmasī madhyamā tu sā // NarP_1,15.141 //
devāpūjāparāndṛṣṭvā mātsaryādyor'cayeddhīram /
sā bhaktiḥ pṛthivīpāla tāmasī cottamā smṛtā // NarP_1,15.142 //
dhanadhānyādikaṃ yastu prārthayannarcayedvarim /
śraddhayā parayā yuktaḥ sā rājasyadhamā smṛtā // NarP_1,15.143 //
yaḥ sarvalokavikhyātakīrtimuddiśya mādhavam /
arcayetparayā bhaktyā sā madhyā rājasī matā // NarP_1,15.144 //
sālokyādi padaṃ yastu samuddiśyārcayeddharim /
sā rājasyuttamā bhaktiḥ kīrtitā pṛthivīpate // NarP_1,15.145 //
yastu svakṛtapāpānāṃ kṣayārthaṃ prārcayedvarim /
śraddhayā parayopetaḥ sā sāttvikyadhamā smṛtā // NarP_1,15.146 //
hareridaṃ priyamiti śuśrūṣāṃ kurute tu yaḥ /
śraddhayā saṃyuto bhūyaḥ sāttvikī madhyamā tu sā // NarP_1,15.147 //
vidhibuddhyārcayedyastu dāsavacchrīpatiṃ nṛpa /
bhaktīnāṃ pravarā sā tu uttamā sāttvikī smṛtā // NarP_1,15.148 //
mahīmānaṃ hareryastu kiñcitkṛtvā priyo naraḥ /
tanmayatvena saṃtuṣṭaḥ sā bhaktiruttamottamā // NarP_1,15.149 //
ahameva paro viṣṇurmayisarvamidaṃ jagat /
iti yaḥ satataṃ paśyettaṃ vidyāduttamottamam // NarP_1,15.150 //
evaṃ daśavidhā bhaktiḥ saṃsāracchedakāriṇī /
tatrāpi sāttvikī bhaktiḥ sarvakāmaphala pradā // NarP_1,15.151 //
tasmācchṛṇuṣva bhūpāla saṃsāravijigīṣathuṇā /
svakarmaṇo virodhena bhaktiḥ kāryā janārdane // NarP_1,15.152 //
yaḥ svadharmaṃ parityajya bhaktimātreṇa jīvati /
na tasya tuṣyate viṣṇurācāreṇaiva tuṣyate // NarP_1,15.153 //
sarvāgamānāmācāraḥ prathamaṃ parikalpate /
ācāraprabhavo dharmo dharmasya prabhuracyutaḥ // NarP_1,15.154 //
tasmātkāryā harerbhaktiḥ svardhamasyāvirodhinī /
sadācāravihīnānāṃ dharmā apyasukhapradāḥ // NarP_1,15.155 //
svadharmahīnā bhaktiśvāpyakṛtaiva prakīrtitā /
yattu pṛṣṭaṃ tvayā bhūyastatsarvaṃ gaditaṃ mayā // NarP_1,15.156 //
tasmāddharmaparo bhūtvā pūjayasva janārdanam /
nārāyaṇamaṇīyāṃsaṃ sukhameṣyasi śāśvakatam // NarP_1,15.157 //
śiva eva hariḥ sākṣāddharireva śivaḥ svayam /
dvayorantaradṛgyāti narakārankoṭiśaḥ khalaḥ // NarP_1,15.158 //
tasmādviṣṇuṃ śivaṃ vāpi samaṃ buddhā samarcaya /
bhedakṛdduḥkhamāpnoti iha loke paratragha ca // NarP_1,15.159 //
yadarthamahamāyātastvatsamīpaṃ janādhipa /
tatte vakṣyāmi sumate sāvadhānaṃ niśāmaya // NarP_1,15.150 //
ātmaghātakapāpmāno dagdhāḥ kapilakopataḥ /
vasanti narake te tu rājaṃstava pitāmahāḥ // NarP_1,15.161 //
tānuddhara mahābhāga gaṅgānayanakarmaṇā /
gaṅgā sarvāṇi pāpāni nāśayatyeva bhūpate // NarP_1,15.162 //
keśāsthinakhadandāśca bhasmāpira nṛpasattama /
nayati viṣṇusadanaṃ spṛṣṭā gāṅgenara vāriṇā // NarP_1,15.163 //
yasyāsthi bhasma vā rājan gaṅgāyāṃ kṣipyate naraiḥ /
sa sarvapāpanirmuktaḥ prayāti bhavanaṃ hareḥ // NarP_1,15.164 //
yāni kāni ca pāpāni proktāni tava bhūpate /
tāni karmāṇira naśyanti gaṅgābindvabhiṣecanāt // NarP_1,15.165 //
sanaka uvāca
ityuktvā muniśārdūla mahārājaṃ bhagīratham /
dharmātmānaṃ dharmarājaḥ sadyaśvāntardadhetadā // NarP_1,15.166 //
sa tu rājā mahāprājñaḥ sarvaśāstrārthapāragāḥ /
nikṣipya pṛthivīṃ sarvāṃ saciveṣu yayau vanam // NarP_1,15.167 //
tuhinādrau tato gatvā naranārāyaṇāśramāt /
paścime tuhinākrānte śṛṅgeṣoḍaśayojane // NarP_1,15.168 //
tapastaptvānayāmāsa gaṅgāṃ trailokyapāvanīm // NarP_1,15.169 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde dharmākhyāne dharmarājopadeśena bhagīrathasya gaṅgānayanodyamavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ

nārada uvāca
himavadgirimāsādya kiṃ cakāra mahīpatiḥ /
kathamānītavāngaṅgāmetanme vaktumarhasi // NarP_1,16.1 //
sanaka uvāca
bhagīratho mahārājo jaṭācīradharo mune /
gacchanhimādriṃ tapase prāpto godāvarī taṭam // NarP_1,16.2 //
tatrāpaśyanmahāraṇye bhṛgorāśramamuttamam /
kṛṣṇasārasamākīrṇaṃ mātaṅgagaṇasevitam // NarP_1,16.3 //
bhramadbhūmarasaṃghuṣṭaṃ kūjadvihagasaṃkulam /
vrajadvarāhanikaraṃ camarīpucchavīcitam // NarP_1,16.4 //
nṛtyanmayūranikaraṃ sāraṅgādiniṣevitam /
pravarddhitamahāvṛkṣaṃ munikanyābhirādarāt // NarP_1,16.5 //
śālatālatamālāḍhyaṃ nūnahintālamaṇḍitam /
mālatīyūthikākundacampakāśaavatthabhūṣitam // NarP_1,16.6 //
utpullakusumopeta mṛṣisaṅghaniṣevitam /
vedaśāstramahāghoṣamāśramaṃ prāviśadbhugoḥ // NarP_1,16.7 //
gṛṇantaṃ parama brahma vṛttaṃ śiṣyagaṇairmunim /
tejasā sūryasadṛśaṃ bhṛguṃ tatra dadarśa saḥ // NarP_1,16.8 //
praṇanāmātha viprendraṃ pādasaṃgrahaṇādinā /
ātithyaṃ bhṛgurapyasya cakre sanmānapūrvakam // NarP_1,16.9 //
kṛtātithyakriyo rājā bhṛguṇā paramarṣiṇā /
uvāca prāñjalirbhūtvā vinayānmunipuṅgavam // NarP_1,16.10 //
bhagīratha uvāca
bhagavansarvadharmajña sarvaśāstraviśārada /
pṛcchāmi bhavabhīto 'haṃ nṛṇāmuddhārakāraṇam // NarP_1,16.11 //
bhagavāṃstuṣyate yena karmaṇā munisattama /
tanmamākhyāhi sarvajña anugrāhyo 'smi te yati // NarP_1,16.12 //
bhṛguruvāca
rājaṃstavepsitaṃ jñātaṃ tvaṃ hi puṇyavatāṃ varaḥ /
anyathā svakulaṃ sarvaṃ kathamuddharttumarhasi // NarP_1,16.13 //
yo vā ko vāpi bhūpāla svakulaṃ śubhakarmaṇā /
uddharttakāmastaṃ vidyānnararupadharaṃ harim // NarP_1,16.14 //
karmaṇā yena deveśo nṛṇāmiṣṭaphalapradaḥ /
tatpravakṣyāmi rājendra śṛṇuṣva susamāhitaḥ // NarP_1,16.15 //
bhava satyaparo rājanna hiṃsāniratastathā /
sarvabhūtahito nityaṃ mānṛtaṃ vada vai kvacit // NarP_1,16.16 //
tyaja durjanasaṃsargaṃ bhaja sādhusamāgamam /
kuru puṇyamahorātraṃ smara viṣṇuṃ sanātanam // NarP_1,16.17 //
kuru pūjāṃ mahāviṣṇoryāhi śānti manuttamām /
dvādaśāṣṭākṣaraṃ mantraṃ jaya śreyo bhaviṣyati // NarP_1,16.18 //
bhagīrathā uvāca
satyaṃ tu kīdṛśaṃ proktaṃ sarvabhūtahitaṃ mune /
anṛtaṃ kīdṛśaṃ proktaṃ durjanāścāpi kīdṛśāḥ // NarP_1,16.19 //
sādhavaḥ kīdṛśāḥ proktāstathā puṇyaṃ ca kīdṛśam /
smartavyaśca kathaṃ viṣṇustasya pūjā ca kīdṛśī // NarP_1,16.20 //
śāntiśca kīdṛśī proktā ko mantro 'ṣṭākṣaro mune /
ko vā dvādaśavarṇaśca mune tattvārthakovida // NarP_1,16.21 //
kṛpāṃ kṛtvā mayi parāṃ sarvaṃ vyākhyātamarhasi /
bhṛguruvāca
sādhu sādhumahāprājña tava buddhiranuttamā // NarP_1,16.22 //
yatpṛṣṭo 'haṃ tvayā bhūpa tatsarvaṃ pravadāmi te /
yathārthakathanaṃ yattatsatyamāhurvipaścitaḥ // NarP_1,16.23 //
dharmāvirodhato vācyaṃ taddhi dharmaparāyaṇaiḥ /
deśakālādi vijñāya svayamasyāvirodhataḥ // NarP_1,16.24 //
yadvacaḥ procyate sadbhistastatyamabhidhīyate /
sarveṣāmeva jantūnāmakleṣajananaṃ hi tat // NarP_1,16.25 //
ahiṃsā sā nṛpa proktā sarvakāmapradāyinī /
karmakāryasahāyatvamakāryaparipanthitā // NarP_1,16.26 //
sarvalokahitatvaṃ vai procyate dharmakovidaiḥ /
icchānuvṛttakathanaṃ dharmādharmavivekinaḥ // NarP_1,16.27 //
anṛtaṃ taddhi vijñeya sarvaśreyovirodhi tat /
ye loke dveṣiṇo mūrkhāḥ kumārgaratabuddhayaḥ // NarP_1,16.28 //
te rājandurjjanā jñeyāḥ sarvadharmabahiṣkṛtāḥ /
dharmādharmavivekena vedamārgānusāriṇaḥ // NarP_1,16.29 //
sarvalokahitāsaktāḥ sādhavaḥ parikīrttitāḥ /
hari bhaktikaraṃ yattatsadbhiśca parirañcitam // NarP_1,16.30 //
ātmanaḥ prītijanakaṃ tatpuṇyaṃ parikīrttitam /
sarvaṃ jagadidaṃ viṣṇurvaṣṇuḥ sarvasya kāraṇam // NarP_1,16.31 //
ahaṃ ca viṣṇuryajjñānaṃ tadviṣṇusma raṇaṃ viduḥ /
sarvadevamayo viṣṇurvidhinā pūjayāmi tam // NarP_1,16.32 //
iti yā bhavati śraddhā sā tadbhaktiḥ prakīrtitāḥ /
sarvabhūtamayo viṣṇuḥ paripūrṇaḥ sanātanaḥ // NarP_1,16.33 //
ityabhedena yā buddhiḥ samatā sā prakīrttitā /
samatā śatrumitreṣu vaśitvaṃ ca tathā nṛpa // NarP_1,16.34 //
yadṛcchālābhasaṃtuṣṭiḥ sā śāntiḥ parikīrtitā /
ete sarve samākhyātāstapaḥ siddhipradā nṛṇām // NarP_1,16.35 //
samastapāparāśīnāṃ tarasā nāśahetavaḥ /
aṣṭākṣaraṃ mahāmantraṃ sarvapāpapraṇāśanam // NarP_1,16.36 //
vakṣyāmi tava rājendra puruṣārthaikasādhanam /
viṣṇoḥ priyakaraṃ caiva sarvasiddhipradāyakam // NarP_1,16.37 //
namo nārāyaṇāyeti japetpraṇakpūrvakam /
namo bhagavate procya vāsudevāya tatparam // NarP_1,16.38 //
praṇavādyaṃ mahārāja dvādaśārṇamudāhṛtam /
dvayoḥ samaṃ phalaṃ rājannaṣṭadvādaśavarṇayoḥ // NarP_1,16.39 //
pravṛttau ca nivṛttau ca sāmyamuddiṣṭametayoḥ /
śaṅkhacacakradharaṃ śāntaṃ nārāyaṇamanāmayam // NarP_1,16.40 //
lakṣmīsaṃśritavāmāṅkaṃ tathābhayakaraṃ prabhum /
kirīṭakuṇḍaladharaṃ nānāmaṇḍanaśobhitam // NarP_1,16.41 //
bhrājatkaustubhamālāḍhyaṃ śrīvatsāṅkitavakṣasam /
pītāmbaradharaṃ devaṃ surāsuranamaskṛtam // NarP_1,16.42 //
dhyāyedanādinidhanaṃ sarvakāmaphalapradam /
antaryāmī jñānarupī paripūrṇaḥ sanātanaḥ // NarP_1,16.43 //
etatsarvaṃ samākhyātaṃ yattu puṣṭaṃ tvayā nṛpa /
svasti te 'stu tapaḥ siddhiṃ gaccha labdhuṃ yathāsukham // NarP_1,16.44 //
evamukto mahīpālo bhṛguṇā paramarṣiṇā /
paramāṃ prītimāpannaḥ prapedetapase vanam // NarP_1,16.45 //
himavadgirimāsādya puṇyadeśe manohare /
nādeśvare mahākṣetre tapastepe 'tiduścaram // NarP_1,16.46 //
rājā triṣavaṇasnāyī kandamūlaphalāśanaḥ /
kṛtātithyarhaṇaścāpi nityaṃ homaparāyaṇaḥ // NarP_1,16.47 //
sarvabhūtahitaḥ śānto nārāyaṇaparāyaṇaḥ /
patraiḥ puṣpaiḥ phalaistoyaistrikālaṃ haripūjakaḥ // NarP_1,16.48 //
evaṃ bahutithaṃ kālaṃ nītvā cātyantadhairyavān /
dhyāyannārāyaṇaṃ devaṃ śīrṇaparṇāśano 'bhavat // NarP_1,16.49 //
prāṇāyāmaparo bhūtvā rājā paramadhārmikaḥ /
nirucchvāsa stapastaptuṃ tataḥ samupacakrame // NarP_1,16.50 //
dhyāyannārāyaṇaṃ devamanaṃ tamaparājitam /
ṣaṣṭivarṣasahastāṇi nirucchvāsaparo 'bhavat // NarP_1,16.51 //
tasya nānmāpuṭādrājño vahnirjajñaṃ bhayaṅkaraḥ /
taṃ dṛṣṭvā devatāḥ sarve vitrastā vahnitā pitāḥ // NarP_1,16.52 //
abhijagmurmahāviṣṇuṃ yatrāste jagatāṃ patiḥ /
kṣīrodasyottaraṃ tīra saṃprāpya tridaśeśvarāḥ /
astuvandevadeveśaṃ śaraṇāgatapālakam // NarP_1,16.53 //
devā ūcuḥ
natāḥ sma viṣṇuṃ jagadekanāthaṃ smaratsamastārtiharaṃ pareśam /
svabhāvaśuddhaṃ paripūrṇabhāvaṃ vadanti yajjñānatanuṃ ca tajjñāḥ // NarP_1,16.54 //
dhyeyaḥ sadā yogivarairmahātmā svecchāśarīraiḥ kutadevakāryaḥ /
jagatsvarupo jagadādināthastasmai natāḥ smaḥ puruṣottamāya // NarP_1,16.55 //
yanannāmasaṃkīrttanato khalānāṃ samasta pāpāni layaṃ prayānti /
tamīśamīḍyaṃ puruṣaṃ purāṇaṃ natāḥ sma viṣṇuṃ puruṣāthasiddhyai // NarP_1,16.56 //
yattejasā bhānti divākarādyā nātikramaṃ tyasya kadāpi śikṣāḥ /
kālātmakaṃ taṃ tridaśādhināthaṃ namāmahe vai puruṣārtharupam // NarP_1,16.57 //
jagatkaro 'tyabjabhavo 'tti rudraḥ punāti lokāñśrutibhiśca viprāḥ /
tamādidevaṃ guṇasannidhānaṃ sarvopadeṣṭāramitāḥ śaraṇyam // NarP_1,16.58 //

varaṃ vareṇyaṃ madhukaiṭabhāriṃ surāsurābhyarcitapādapīṭham / // sadbhaktisaṃkalpitāsiddhihetuṃ jñānaikavedyaṃ praṇatāḥ sma devam // NarP_1,16.59 //

anādimadhyāntamajaṃ pareśamanādyavidyākhyatamovināśam /
saccitparānandaghanasvarupaṃ rupādihīnaṃ praṇatāḥ sma devam // NarP_1,16.60 //
nārāyaṇaṃ viṣṇumanantamīśaṃ pītāmbaraṃ padmabhavādisevyam /
yajñāpriyaṃ yajñakaraṃ viśuddhaṃ natāḥ sma sarvottamamavyayaṃ tam // NarP_1,16.61 //
iti stuto mahāviṣṇurdevairindrādibhistadā /
caritaṃ tasya rājarṣerdevānāṃ saṃnyavedayat // NarP_1,16.62 //
tato devānsamāśvāsya dattvābhayamanañjanaḥ /
jagāma yatra rājarṣistapastapati nārada // NarP_1,16.63 //
śaṅkhacakradharo devaḥ saccidānandavigrahaḥ /
pratyakṣatāmagāttasya rājñaḥ sarvajagadguruḥ // NarP_1,16.64 //
taṃ duṣṭvā puṇḍarīkākṣaṃ bhābhāsitadigantaram /
atisīpuṣpaṃsaṃkāśaṃ sphuratkuṇḍalamaṇḍitam // NarP_1,16.65 //
snigdha kuntalavakrābjaṃ vibhrājanmukuṭojjvalam /
śrīvatsakaustumadharaṃ vanamālāvibhūṣitam // NarP_1,16.66 //
dīrghabāhumudārāṅgaṃ lokeśārcitapantkajam /
nanāma daṇḍavadbhūmau bhūpatirnamrakandharaḥ // NarP_1,16.67 //
atyantaharṣasaṃpūrṇaḥ saromāñcaḥ sagadgadaḥ /
kṛṣṇa kṛṣṇeti śrīkṛṣṇeti samuccaran // NarP_1,16.68 //
tasya viṣṇuḥ prasannātmā hyantaryāmī jagadguruḥ /
uvāca kṛpayāviṣṭo bhagavānbhūtabhāvanaḥ // NarP_1,16.69 //
śrībhagavānuvāca
bhagīratha mahābhāga tavābhīṣṭaṃ bhaviṣyati /
āgamiṣyanti mallokaṃ tava pūrvapitāmahāḥ // NarP_1,16.70 //
mama mūrtyantaraṃ śambhuṃ rājanstotraiḥ svaśaktivaḥ /
stuhi te sakalaṃ kāmaṃ savai sadyaḥ kariṣyanti // NarP_1,16.71 //
yastu jagrāha śaśinaṃ śūraṇaṃ samupāgatam /
tasmādārādhayeśānaṃ stotraiḥ stutyaṃ sukhapradam // NarP_1,16.72 //
anādinidhano devaḥ sarvakāma phalapradaḥ /
tvayā saṃpujito rājansadyaḥ śreyo vidhāsyati // NarP_1,16.73 //
ityuktvā devadeveśo jagatāṃ patiracyutaḥ /
antardadhe muniśreṣṭha uttasthauso 'pi bhūpatiḥ // NarP_1,16.74 //
kimidaṃ smama āhosvitsatyaṃ sākṣādvijottam /
bhūpatirvismayaṃ prātpaḥ kiṃ karomīti vismitaḥ // NarP_1,16.75 //
athāntarikṣe vāgujcaiḥ prāha taṃ bhrāntacetasam /
satyametaditi vyaktaṃ na cintāṃ kartumarhasi // NarP_1,16.76 //
tanniśamyāvanīpāla īśānaṃ sarvakāraṇam /
samastadevatārājamastauṣīdbhaktitatparaḥ // NarP_1,16.77 //
bhagīratha uvāca
praṇamāmi jagannāthaṃ praṇatārtipraṇāśanam /
pramāṇāgocaraṃ devamīśānaṃ praṇavātmakam // NarP_1,16.78 //
jagadrūpamajaṃ nityaṃ sargasthityantakāraṇam /
viśvarupaṃ virupākṣa praṇato 'smyugraretasam // NarP_1,16.79 //
ādimadhyāntarahitamanantamajamavyayam /
samāmananti yogīndrā staṃ vande puṣṭivardhanam // NarP_1,16.80 //
namo lokādhināthāpa vañcate parivañcate /
namo 'stu nīlagrīvāya pasūnāṃ pataye namaḥ // NarP_1,16.81 //
namaḥ kapālahastāya pāśapataye namaḥ /
namo 'kalpaprakalpāya bhūtānāṃ pataye namaḥ // NarP_1,16.82 //
namaḥ pinākahastāya śūlahastāya te namaḥ /
namaḥ kapālahastāya pāśamudgaradhāriṇe // NarP_1,16.83 //
namaste sarvabhūtāya ghaṇṭāhastāya te namaḥ /
namaḥ pañcāsyadevāya kṣetrāṇāṃ pataye namaḥ // NarP_1,16.84 //
namaḥ samastabhūtānāmādibhṛtāya bhūbhṛte /
anekaruparupāya nirguṇāya parātmane // NarP_1,16.85 //
namo daṇādhidevāya gaṇānāṃ pataye namaḥ /
namo hiraṇyagarbhāya hiraṇyapataye namaḥ // NarP_1,16.86 //
hiraṇyaretase tubhyaṃnamo hiraṇyabāhave /
namo dhyānasvarupāya namaste dhyānasākṣiṇe // NarP_1,16.87 //
namaste dhyānasaṃsthāya dhyānagamyāya te namaḥ /
yenedaṃ viśvamakhilaṃ carācaravirājitam // NarP_1,16.88 //
varṣevābhreṇa janitaṃ pradhānapuruṣātmanā // NarP_1,16.89 //
svaprakāśaṃ mahātmānaṃ paraṃ jyotiḥ sanātanam /
yamāmananti tattvajñāḥ savitāraṃ nṛcakṣuṣām // NarP_1,16.90 //
umākāntanandikeśantaṃ nīlakaṇṭhaṃ sadāśivam /
mṛtyuñjayaṃ mahādevaṃ parātparataraṃ vibhum // NarP_1,16.91 //
paraṃ śabdabrahmarupaṃ taṃ vande 'khilakāraṇam /
kaparddine namastubhyaṃ sadyo jātāya vai namaḥ // NarP_1,16.92 //
bhavodbhavāya śuddhāya jyeṣṭhāya ca kanīyase /
manyave ta iṣe traghayyāḥ pataye yajñatantave // NarP_1,16.93 //
ūrje diśāṃ ca pataye kālāyāghorarupiṇe /
kṛśānuretase tubhyaṃ namo 'stu sumāhātmane // NarP_1,16.94 //
yataḥ samudrāḥ sarito 'drayaśca gandharvayakṣāsurasiddhasaṅghāḥ /
sthāṇu ścariṣṇurmahadalpakaṃ ca asañca sajjīvamajīmāsa // NarP_1,16.95 //
nato 'smi taṃ yoginatāṅghripadmaṃ sarvāntarātmānamarupamīśam /
svatantramekaṃ guṇunāṃ guṇaṃ ca namāmi bhūyaḥ praṇamāmi bhūyaḥ // NarP_1,16.96 //
itthaṃ stuto mahādevaḥ śaṅkaro lokaśaṅkaraḥ /
āvirbabhūva bhṛpasya saṃtatpatapasogrataḥ // NarP_1,16.97 //
pañcavakraṃ daśabhujaṃ candrārdhdakṛtaśaekharam /
trilocanamudārāṅgaṃ nāgayajñopavītinam // NarP_1,16.98 //
viśālavakṣasaṃ devaṃ tuhinādrisamaprabham /
gajacarmāmbaradharaṃ surārcitapadāmbujam // NarP_1,16.99 //
dṛṣṭvā papāta pādāgre daṇḍavadbhuvi nārada /
tata utthāya sahasā śivāgre vihitāñjaliḥ // NarP_1,16.100 //
praṇanāma mahādevaṃ kīrtayañśaṅkarāhvayam /
vijñāya bhaktiṃ bhūpasya śaṅkaraḥ śaśiśekharaḥ // NarP_1,16.101 //
uvāca rājñe tuṣṭo 'smi varaṃ varaya vāñchitam /
toṣito 'smi tvayā samyak stotreṇa tapasā tathā // NarP_1,16.102 //
evamuktaḥ sa devena rājā saṃtuṣṭamānasaḥ /
uvāca prāñjalirbhūtvā jagatāmīśvareśvareśvaram // NarP_1,16.103 //
bhagīratha uvāca
anugrāhyo 'smi yadi te varadānānmaheśvara /
tadā gaṅgāṃ prayacchāsmatpitṝṇāṃ muktihetave // NarP_1,16.104 //
śrīśiva uvāca
dattā gaṅgā mayā tubhyaṃ pitṝṇāṃ te gatiḥ parā /
tubhyaṃ mokṣaṃ paraśceti tamuktvāntardadhe śivaḥ // NarP_1,16.105 //
parardino jaṭāstrastā gaṅgā lokaikapāvirnī /
pāvayantī jagatsarvamanvagacchadbhagīratham // NarP_1,16.106 //
tataḥ prabhṛti sā devī nirmalā malahāriṇī /
bhāgīrathīti vikhyātā triṣu lokeṣvabhūnmune // NarP_1,16.107 //
sagarasyātmajāḥ pūrvaṃ yatra dagdhāḥ svapāpmanā /
taṃ deśaṃ plāvayāmāsa gaṅgā sarvasaridvarā // NarP_1,16.108 //
yadā saṃplāvitaṃ bhasma sāgarāṇāṃ tu gaṅgāyā /
tadaiva narake magnā uddhṛtāśca gatainasaḥ // NarP_1,16.109 //
purā saṃkruśyamānena ye yamenātipūḍitāḥ /
ta eva pūcitāstena gaṅgājalapariplutāḥ // NarP_1,16.110 //
gatapāpānya vijñāya yamaḥ sagarasaṃbhavān /
praṇamyābhyarcya vidhivatprāha tānprītamānasaḥ // NarP_1,16.111 //
bho bho rājasutā yūyaṃ narakād bhṛśadāruṇāt /
muktā vimānamāruhya gacchadhvaṃ viṣṇumandiram // NarP_1,16.112 //
ityuktāste mahātmāno yamena gatakalmaṣāḥ /
divyadehadharā bhūtvā viṣṇulokaṃ prapedire // NarP_1,16.113 //
evaṃprabhāvā sā gaṅgā viṣṇupādāgrasaṃbhavā /
sarvalokeṣu vikhyātā mahāpātakanāśinī // NarP_1,16.114 //
ya idaṃ puṇyamākhyānaṃ mahāpātakanāśanam /
paṭhecca śṛṇuyādvāpi gaṅgāsnānaphalaṃ labhet // NarP_1,16.115 //
yastve tatpuṇyamākhyānaṃ kathayedrvāhyaṇāgrataḥ /
sa yāti viṣṇubhavanaṃ punarāvṛttivarjitam // NarP_1,16.116 //

iti śrūbṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgāmāhātmye bhagīrathagaṅgānayanaṃ nāma ṣoḍaṣo 'dhyāyaḥ

ṛṣaya ūcuḥ
sādhu sūta mahābhāga tvayātikaruṇātmanā /
śrāvitaṃ sarvapāpanghaṃ gaṅgāmāhātmya muttamam // NarP_1,17.1 //
śrutvā tu gaṅgāmāhātmyaṃ nārado devadarśanaḥ /
kiṃ papraccha punaḥ sūta sanakaṃ munisattamam // NarP_1,17.2 //
sūta uvāca
śṛṇudhvamṛṣayaḥ sarve nāradena surarṣiṇā /
pṛṣṭaṃ punaryathā prāha pravakṣyāmi tathaiva tat // NarP_1,17.3 //
nānākhyānetihāsāḍyaṃ gaṅgāmāhātmyamuttamam /
śrutvā brahmasuto bhūyaḥ pṛṣṭavānidamādarāt // NarP_1,17.4 //
nārada uvāca
aho 'tidhanyaṃ sukṛtaikasāraṃ śrutaṃ mayā puṇyamasaṃvṛtārtham /
gāṅgeyamāhātmyamaghapraṇāśi tvatto mune kāruṇikādabhīṣṭam // NarP_1,17.5 //
ye sādhavaḥ sādhu bhajanti viṣṇuṃ svārthaṃ parārthaṃ ca yatanta eva /
nānopadeśaiḥ suvimugdhacittaṃ prabodhayanti prasabhaṃ prasannam // NarP_1,17.6 //
tataḥ samākhyāhi harervratāni kṛtaiśca yaiḥ prītimupaiti viṣṇuḥ /
dadāti bhaktiṃ bhajatāṃ dayālurmuktistu tasyā viditā hi dāsī // NarP_1,17.7 //
dadāti muktiṃ bhajatāṃ mukundo vratārcanadhyānaparāyaṇānām /
bhaktānusevāsu mahāprayāsaṃ vimṛśya kasyāpi na bhaktiyogam // NarP_1,17.8 //
pravṛttaṃ ca nivṛttaṃ ca yatkarma harito ṣaṇam /
tadā khyāhi muniśreṣṭha viṣṇubhakto 'si mānada // NarP_1,17.9 //
sanaka uvāca
sādhu sādhu muniśreṣṭha bhaktastvaṃ puruṣottameḥ /
bhūyo bhūyo yataḥ puccheścaritraṃ śārṅgadhanvanaḥ // NarP_1,17.10 //
vratāni te pravakṣyāmi lokopakṛtimanti ca /
prasīdati hariryaistu prayacchatyabhayaṃ tathā // NarP_1,17.11 //
yasya prasanno bhagavānyajñaliṅgo janārdanaḥ /
ihāmutra sukhaṃ tasya tapovṛddhiśca jāyate // NarP_1,17.12 //
yena kenāpyupāyena haripūjāparāyaṇāḥ /
prayānti paramaṃ sthānamiti prāhurmaharṣayaḥ // NarP_1,17.13 //
mārga śīrṣe site pakṣe dvādaśyāṃ jalaśāyinam /
upoṣito 'ḍarcayetsamyaṅ naraḥ śraddhāsamanvitaḥ // NarP_1,17.14 //
snātvā śuklāmbaradharo dantadhāvanapūrvakam /
gandhapuṣpākṣatairdhūpair dīpairnaivedyapūrvakaiḥ // NarP_1,17.15 //
vāgyato bhaktibhāvena muniśreṣṭhārcayeddharim /
keśavāya namastubhyamiti viṣṇuṃ ca pūjayet // NarP_1,17.16 //
aṣṭottaraśataṃ hutvā vanhau ghṛtatilāhutīḥ /
rātrau jāgaraṇaṃ kuryācchālagrāmasamīpataḥ // NarP_1,17.17 //
snāpayetprasthapayasā nārāyaṇamanāmayam /
gītairvādyaiśca naivedyairbhakṣyairbhojyaiśca keśavam // NarP_1,17.18 //
trikālaṃ pūjayedbhaktyā mahālakṣmyā samanvitam /
punaḥ kalye samutthāya kṛtvā karma yathocitam // NarP_1,17.19 //
pūrvavatpūjayedvevaṃ vāgyato niyataḥ śuciḥ /
pāyasaṃ ghṛtasaṃmiśraṃ nālikeraphalānvitam // NarP_1,17.20 //
mantreṇānena viprāya dadyādbhaktyā sadakṣiṇam /
keśavaḥ keśihā devaḥ sarvasaṃpatpradāyakaḥ // NarP_1,17.21 //
paramānnapradānena mama syādiṣṭadāyakaḥ /
brahmaṇānbhojayetpaścācchaktito bandhubhiḥ saha // NarP_1,17.22 //
nārāyaṇa paro bhūtvā svayaṃ bhuñjīta vāgyataḥ /
iti yaḥ kurute bhaktyā keśavārcanamuttamam // NarP_1,17.23 //
sa paiṇḍarīkayajñasya phalamaṣṭaguṇaṃ labhet /
pauṣamāse site pakṣe dvādaśyāṃ samupoṣitaḥ // NarP_1,17.24 //
namo nārāyaṇāyeti pūjayetprayato harim /
payasā snāpya naivedyaṃ pāyasaṃ ca samarpayet // NarP_1,17.25 //
rātrau jāgaraṇaṃ kuryātrrikālārcanatatparaḥ /
dhūpairdīpaiśca naivedyairgandhaiḥ puṣpairmanoramaiḥ // NarP_1,17.26 //
tṛṇaiśca gītavādyādyaiḥ stotraiścāpyaryayeddharim /
kṛśarānnaṃ ca viprāya dadyātsaghṛtadakṣiṇam // NarP_1,17.27 //
sarvātmā sarvalokeśaḥ sarvavyāpī sanātanaḥ /
nārāyaṇaḥ prasannaḥ syātkṛśarānnapradānataḥ // NarP_1,17.28 //
mantreṇānena viprāya dattvā vai dānamuttamam /
dvijāṃśca bhojeyacchaktyā svayamadyātsabāndhavaḥ // NarP_1,17.29 //
evaṃ saṃpūjayedbhaktyā devaṃ nārāyaṇaṃ prabhum /
agniṣṭomāṣṭakaphalaṃ sa saṃpūrṇamavāpnuyāt // NarP_1,17.30 //
māghasya śukladvādaśyāṃ pūrvavatsamupoṣitaḥ /
namaste mādhavāyeti hutvāṣṭau ca ghṛtāhutīḥ // NarP_1,17.31 //
pūrvamānena payasā snāpayenmādhavaṃ tadā /
puṣpagandhākṣatairarcetsāvadhānena cetasā // NarP_1,17.32 //
rātrau jāgaraṇaṃ kuryātpūrvavadbhaghaktisaṃyutaḥ /
kalyakarma ca nirvartya mādhavaṃ punararcayet // NarP_1,17.33 //
prasthaṃ tilānāṃ viprāya dadyādvai mantrapūrvakam /
sadakṣiṇaṃ savāstrañca sarvapāpavimuktaye // NarP_1,17.34 //
mādhavaḥ sarvabhūtātmā sarvakarmaphalapradaḥ /
tiladānena mahatā sarvānkāmānprayacchatu // NarP_1,17.35 //
mantreṇānena viprāya dattvā bhaktisamanvitaḥ /
brahmaṇānbhojayecchaktyā saṃsmaranmādhavaṃ prabhum // NarP_1,17.36 //
evaṃ yaḥ kurute bhaktyā tiladāne vrataṃ mune /
vājapeya śatasyāsau saṃpūrṇaṃ phalamāpnuyāt // NarP_1,17.37 //
phaālgunasya site pakṣe dvādaśyāṃ samupoṣitaḥ /
govindāya namastubhyamiti saṃpūjayedvratī // NarP_1,17.38 //
aṣṭottagaraśataṃ dṛtvā ghṛtamiśratilāhutīḥ /
pūrvamānena payasā govindaṃ snāpayecchuciḥ // NarP_1,17.39 //
rātrau jāgaraṇaṃ kuryātrrikālaṃ pūjayaittathā /
prātaḥ kṛtyaṃ samāpyātha govindaṃ pūjayetpunaḥ // NarP_1,17.40 //
vrīhyāḍhakaṃ ca viprāya dadyādvastraṃ sadakṣiṇam /
namo govinda sarveśa gopikājanavallabha // NarP_1,17.41 //
anena dhānya dānena prīto bhava jagadguro /
evaṃ kṛtvā vrataṃ samyak sarvapāpavivarjitaḥ // NarP_1,17.42 //
gomedhamakhajaṃ puṇyaṃ sampūrṇaṃ labhate naraḥ /
caitramāse site pakṣe dvādaśyāṃ samupoṣitaḥ // NarP_1,17.43 //
namo 'stu viṣṇave tubhyamiti pūrvavadarcayet /
kṣīreṇa snāpayedviṣṇuṃ pūrvamānena śaktitaḥ // NarP_1,17.44 //
tathaiva snāpayedvipra ghṛtaprasthena sādanam /
kṛtvā jāgaraṇaṃ rātrau pūjayetpūrvavadrūtī // NarP_1,17.45 //
tatakaḥ kalye samutthāya prātaḥ kṛtyaṃ samāpya ca /
aṣṭottaraśataṃ hutvā madhaavājyatilamiśritam // NarP_1,17.46 //
sadakṣiṇaṃ ca viprāya dadyādvai taṇḍulāḍhakam /
prāṇarupī mahāviṣṇuḥ prāṇadaḥ sarvavallabhaḥ // NarP_1,17.47 //
taṇḍulāḍhakadānena prīyatāṃ me janārdanaḥ /
evaṃ kṛtvā naro bhaktyā sarvapāpavivarjitaḥ // NarP_1,17.48 //
atyangiṣṭomayajñasya phalamaṣṭaguṇaṃ labhet /
vaiśākhaśukladvādaśyāmupoṣya madhusūdanam // NarP_1,17.49 //
droṇakṣīreṇa deveśaṃ snāpayedbhaktiṃsaṃyutaḥ /
jāgaraṃ tatragha karttavyaṃ trikālārcanasaṃyutam // NarP_1,17.50 //
namaste madhuhantre ca juhuyācchaktito ghṛtam /
aṣṭottaraśataṃ prorcya vidhivanmadhusūdanam // NarP_1,17.51 //
vipāpo hyaśvamedhānāmaṣṭānāṃ phalamānpuyāt /
jyeṣṭamāse site pakṣe dvādaśyāmupavāsakṛt // NarP_1,17.52 //
kṣīreṇāḍhakamānena snāpayedyastriviktamam /
namastriviktamāyeti pūjayedbhaktisaṃyutaḥ // NarP_1,17.53 //
juhuyātpāyasenaiva hyaṣṭottaraśatāhutīḥ /
kṛtvā jāgaraṇaṃ rātrau punaḥ pūjāṃ prakalpayet // NarP_1,17.54 //
apūpaviṃśatiṃ dattvā brāhmaṇāya sadakṣiṇam /
devadeva jagannāta prasīda parameśvara // NarP_1,17.55 //
upāyanaṃ ca saṃgṛhya mamābhīṣṭaprado bhava /
brāhmaṇānbhojayecchaktyā svayaṃ bhuñjīta vāgyataḥ // NarP_1,17.56 //
evaṃ yaḥ kurute vipra vrataṃ traivikramaṃ param /
so 'ṣṭānāṃ naramedhānāṃ vipāpaḥ phalamānpuyāt // NarP_1,17.57 //
āṣāḍhaśukladvādaśyāmupavāsī jitendriyaḥ /
vāmanaṃ pūrvamānena snāpayetpayasā vratī // NarP_1,17.58 //
namaste vāmanāyeti dūrvājyāṣṭottaraṃ śatam /
hutvā ca jāgaraṃ kuryādvāmanaṃ cārcayetpunaḥ // NarP_1,17.59 //
sadākṣiṇaṃ ca dadhyannaṃ nālikeraphalānvitam /
bhaktyā pradadyādviprāya vāmanārcanaśīline // NarP_1,17.60 //
vāmano vuddhido hotā dravyastho vāmanaḥ sadā /
vāmanastārako 'smācca vāmanāya namo namaḥ // NarP_1,17.61 //
anena dattvā dadhyannaṃ śaktito bhojayeddijān /
kṛtvai vamagriṣṭomānāṃ śatasya phalamāpnuyāt // NarP_1,17.62 //
śrāvaṇasya site pakṣe dvādaśyāmupavāsakṛt /
kṣīreṇa madhumiśreṇa snāpayecchrīdharaṃ vratī // NarP_1,17.63 //
namo 'stu śrīdharāyeti gandhādyaiḥ pūjayetkramāt /
juhuyātpṛṣadājyena śatamaṣṭottaraṃ mune // NarP_1,17.64 //
kṛtvā ca jāgaraṃ rātrau punaḥ pūjāṃ prakalpayet /
dātavyaṃ caiva viprāya kṣīrāḍhakamanuttamam // NarP_1,17.65 //
dakṣiṇāṃ ca savastrāṃ vai pradadyāddhemakuṇḍale /
mantreṇānena viprendru sarvakāmāśrasiddhaye // NarP_1,17.66 //
kṣīrābdhiśāyindeveśa ramākānta jagatpate /
kṣīradānena suprīto bhava sarvasukhapradaḥ // NarP_1,17.67 //
sukhapradattvādviprāṃśca bhojayecchaktito vratī /
eva kṛtvā śvamedhānāṃ sahasrasya phalaṃ labhet // NarP_1,17.68 //
māsi bhādrapade śukle dvādaśyāṃ samupoṣitaḥ /
snāpayeddroṇapayasā hṛṣīkeśaṃ jagadgurum // NarP_1,17.69 //
hṛṣīkeśa namastubhyamiti saṃpūjayennaraḥ /
caruṇā madhuyuktena śatamaṣṭottaraṃ hunet // NarP_1,17.70 //
jāgarādīnini nirvartya dadyādātmavide tataḥ /
sārdhāḍhakaṃ ca godhūmāndakṣiṇāṃ hema śaktitaḥ // NarP_1,17.71 //
hṛṣīkeśa namastubhyaṃ sarvalokaikahetave /
mahyaṃ sarvasukhaṃ dehi godhūmasya pradānataḥ // NarP_1,17.72 //
bhojayedvrāhmāñśaktyā svayaṃ cāśrītavāgyataḥ /
sarvapāpavinirmukto brahmamedhaphalaṃ labhet // NarP_1,17.73 //
āśvine māsiśuklāyāṃ dvādaśyāṃsamupoṣitaḥ /
padmanābhaṃ capayasā snāpayedbhaktitaḥ śuciḥ // NarP_1,17.74 //
namaste padmanābhāya homaṃ kuyārtsvaśaktitaḥ /
tilabrīhiyavājyaiśca pūjayecca vidhānataḥ // NarP_1,17.75 //
jāmaraṃ niśi nirvartya punaḥ pūjāṃ samācaret /
dadyādviprāya kuḍavaṃ madhunastu sadakṣiṇam // NarP_1,17.76 //
padmanābhagha namastubhyaṃ sarvalokapitāmaha /
madhudānena suprīto bhavasarvasukhapradaḥ // NarP_1,17.77 //
evaṃ yaḥ kurute bhaktyā padmanābhavrataṃ sudhīḥ /
brahmamedhasahasrasya phalamānpoti niścitam // NarP_1,17.78 //
dvādaśyāṃ kārtike śukle upavāsī jitendriyaḥ /
kṣīreṇākaḍhakamānena dandhā vājyena tāvatā // NarP_1,17.79 //
namo dāmodarāyeti snāpayedbhaktibhāvataḥ /
aṣṭottaraśataṃ hutvā maghvājyāktatilāhutīḥ // NarP_1,17.80 //
jāgaraṃ niyataḥ kuryāttrikālārcanatatparaḥ /
prātaḥ saṃpūjayeddevaṃ padmapuṣpairmanoramaiḥ // NarP_1,17.81 //
punaraṣṭottaraśataṃ juhuyātsaghṛtai stilaiḥ /
pañcabhakṣyayutaṃ cānnaṃ dadyādviprāya bhaktitaḥ // NarP_1,17.82 //
dāmodara jagannātha sarvakāraṇakāraṇa /
trāhimāṃ kṛpayā deva śāraṇāgatapālakaḥ // NarP_1,17.83 //
anena dattvā dānaṃ ca śrotriyāya kuṭumbine /
dakṣiṇāñca yathāśaktyā brāhmaṇāṃśvāpi bhojayet // NarP_1,17.84 //
evaṅkṛtvā vrataṃ samyagaśrīyādvūndhubhiḥ saha /
aśvamegha sahasrāṇāṃ dviguṇaṃ phalamaśnute // NarP_1,17.85 //
evaṃ kuryādvratī yastu dvādaśīvratamuttamam /
saṃvatsaraṃ muniśreṣṭha sa yāti parama padam // NarP_1,17.86 //
ekamāse dvimāse vāyaḥ kuryādbhaktitatparaḥ /
tattatphalamavānpoti prānpoti ca hareḥ padam // NarP_1,17.87 //
pūrṇaṃ saṃvatsaraṃ kṛtvā kuryādudyāpanaṃ vratī /
mārgaśīrṣāsite pakṣe dvādaśyāṃ ca munīśvara // NarP_1,17.88 //
snātvā prātaryathācāraṃ dantadhāvanapūrvakam /
śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ // NarP_1,17.89 //
maṇḍapaṃ kārayeddivyaṃ caturastraṃ suśībhanam /
ghaṇṭācāmarasaṃyuktaṃ kiṅkiṇīravaśobhitam // NarP_1,17.90 //
alaṅkṛtaṃ puṣpamālyairvitānaghvajarājitān /
chāditaṃ śuklavastreṇa dīpamālāvibhūṣitam // NarP_1,17.91 //
tanmadhye sarvatobhadraṃ kuryātsamyagalaṅkṛtam /
tasyoparinyasetkumbhāndvādaśāmbuprapūritān // NarP_1,17.92 //
ekena śulkavanastreṇa samyaksaṃśodhitena ca /
sarvānācchādayetkumbhānpañcaratnasamanvitān // NarP_1,17.93 //
lakṣmīnārāyaṇaṃ devaṃ kārayedbhaktimānvratī /
henmā vā rājatenāpi tathā tāmreṇa vā dvijā // NarP_1,17.94 //
sthāpayetpratimāṃ tāṃ ca kumbhopari susaṃyamī /
tanmūlyaṃ vā dvijaśreṣṭha kāñcanaṃ ca svaśaktitaḥ // NarP_1,17.95 //
sarvavrateṣu matimānvittaśāṭhyaṃ vivarja yet /
yadi kuryātkṣayaṃ yānti tasyāyurddhanasaṃpadaḥ // NarP_1,17.96 //
anantaśāyinaṃ devaṃ nārāyaṇamanāmayaṭam /
pañcāmṛtena prathamaṃ snāpayedbhaktisaṃyutaḥ // NarP_1,17.97 //
nāṃmabhiḥ keśavādyaiśca hyupacārānmakalpayet /
rātrau jāgaraṇaṃ kuryātpurāṇaśravaṇādibhaghiḥ // NarP_1,17.98 //
jitanidro bhavetsamyaksopavāso jitendriyaḥ /
trikālamarcayeddevaṃ yathāvibhavavistaram // NarP_1,17.99 //
tataḥ prātaḥ samutthāya prātaḥ kṛtyaṃ samāpya ca /
tilahomānvyāhṛtibhiḥ sahasraṃra kāvyeddvijaiḥ // NarP_1,17.100 //
tataḥ saṃpūjayeddevaṃ gandhapuṣpādibhiḥ kramāt /
devasya purataḥ kuryātpurāṇaśravaṇaṃ tataḥ // NarP_1,17.101 //
dadyāddvādaśaviprebhyo dadhyannaṃ pāyasaṃ pāyasaṃ tathā /
apūpairdaśa bhiryuktaṃ saghṛtaṃ ca sadakṣiṇam // NarP_1,17.102 //
devadevajagannātha bhaktānugrahavigraha /
gṛhāṇopāyanaṃ kṛṣṇa sarvābhīṣṭaprado bhava // NarP_1,17.103 //
anenopāyanaṃ dattvā prārthaye māñjaliḥ sthitaḥ /
ādhāya jānunī bhūmau vinayāvananato vratī // NarP_1,17.104 //
namo namaste surarājarāja namo 'stute devaṃ jagannivāsa /
kuruṣva saṃpṛrṇaphalaṃ mamādya namo 'stu tubhyaṃ puruṣottamāya // NarP_1,17.105 //
iti saṃprārthayedviprāndevaṃ ca puruṣottamam /
dadyādarghyaṃ ca devāya mahālakṣmīyutāya vai // NarP_1,17.106 //
lakṣmīpate namastubhyaṃ kṣīrārṇavanivāsine /
arghyaṃ gṛhāṇa deveśa lakṣmyā ca sahitaḥ prakṣo // NarP_1,17.107 //
yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu /
nyūnaṃ saṃpūrṇatāṃ yāti sadyo vande tamacyutam // NarP_1,17.108 //
iti vijñāpya deveśaṃ tatsarvaṃ saṃyamī vrate /
pratimāṃ dakṣiṇāyuktāmācāryāya nivedayet // NarP_1,17.109 //
brāhmaṇānbhojayetpaścīcchaktyā dadyāja dakṣiṇām /
bhuñjīta vāgyataḥ paścātsvayaṃ bevṛjanairvṛtaḥ // NarP_1,17.110 //
āsāyaṃ śṛduyādviṣṇoḥ kathāṃ vidvajjanaiḥ saha /
ityevaṃ kurute yastu manujo dvādaśīvratam // NarP_1,17.111 //
sarvānkāmānsa ānpoti paraghatreha ca nārada /
trisatakulasaṃyuktaḥ sarvapāpavivarjitaḥ /
tapāti viṣṇubhavanaṃ yatra yattvā na śocati // NarP_1,17.112 //
ya idaṃ śṛṇuyādvipra dvādaśīvratamuttamam /
vācayedvāpi sa naro vājapeyaphalaṃ labhet // NarP_1,17.113 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde vratākhyāne mārgaśīrṣaśukladvādaśīvratakathanaṃ nāma satpadaśo 'dhyāyaḥ

sanaka uvāca
anyadvratavaraṃ vakṣya śṛṇuṣva munisattama /
sarvapāpaharaṃ puṇyaṃ sarvaduḥkhanibarhaṇam // NarP_1,18.1 //
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ yoṣitāṃ tathā /
samastakāmaphaladaṃ sarvavratamyaphalapradam // NarP_1,18.2 //
duḥsvanpanāśane dharmyaṃ duṣṭagrahanivāraṇam /
sarvalokeṣu vikhyātaṃ pūrṇimāvratamam /
yena cīrṇena pāpānāṃ rāśikoṭiḥra praśāmyati // NarP_1,18.3 //
mārgaśīrṣe sitepakṣe pūrṇāyāṃ niyataḥ śuciḥ /
snānaṃ kuryādyathācāraṃ dantadhāvanapūrvakam // NarP_1,18.4 //
śuklāmbaradharaḥ śuddho gṛhamāgagatya vāgyataḥ /
prakṣālya pādāvācamya smaratrārāyaṇaṃ prabhum // NarP_1,18.5 //
nityaṃ devārcanaṃ kṛtvā paśvātsaṃkalpapūrvakam /
lakṣmī nārāyaṇaṃ devamarcayedbhaktibhāvataḥ // NarP_1,18.6 //
āvāhanāsanādyaiśca gandhapuṣpādibhirvratī /
namo nārāyaṇāyeti pūjayedbhaktitatparaḥ // NarP_1,18.7 //
gītairvādyaiśca nṛtyaiśca purāṇapaṭhanādibhiḥ /
stotrairvārādhayeddevaṃ vratakṛtsusamāhitaḥ // NarP_1,18.8 //
devasya purataḥ kṛtvā sthaṇḍilaṃ caturastrakam /
aratnimātraṃ tatrāngiṃ sthāpayedgṛhyamārgataḥ /
ājyabhāgāntarpayantaṃ kṛtvā puruṣasūktataḥ /
caraṇā ca tilaiśvāpi ghṛtena juhuyāttathā // NarP_1,18.9 //
ekavāraṃ dvivāraṃ vātrivāraṃ vāpi śaktitaḥ /
homaṃ kuryātprayatnena sarvapāpanivṛttaye // NarP_1,18.10 //
prāyaścittā dikaṃ sarvaṃ svagṛhyoktavidhānataḥ /
samāpya homaṃ vidhivacchāntisūktaṃ japedrudhaḥ // NarP_1,18.11 //
paścāddevaṃ samāgatya punaḥ pūjāṃ prakalpayet /
tathopavāsaṃ devāya hyarpayedbhaktisaṃyutaḥ // NarP_1,18.12 //
paurṇamāsyāṃ nirāhāraḥ sthitvā deva tavājñayā /
bhokṣyāmi puṇḍarīkākṣa pare 'hli śaraṇaṃ bhava // NarP_1,18.13 //
iti vijñāpya devāyahyarghyaṃ dadyāttathaindave /
jānubhyāmavanīṃ gagatvā śuklapuṣpākṣatānvitaḥ // NarP_1,18.14 //
kṣīrodārṇavasaṃbhūta aghatrigotrasamudbhaghava /
grahāṇārghyaṃ mayā dattaṃ rohiṇīnāyaka prabho /
evamarghyaṃ pradāyendoḥ prārthayetprāñjalistataḥ // NarP_1,18.15 //
tiṣṭanpūrvamukho bhūtvā paśyanninduṃ ca nārada // NarP_1,18.16 //
namaḥ śuklāṃśave tubhyaṃ dvijarājāya te namaḥ /
rohiṇīpataye tubhyaṃ lakṣmībhrātre namo 'stu te // NarP_1,18.17 //
tataśca jāgaraṃ kuryātpurāṇaśravaṇādibhiḥ /
jitendriyaśca saṃśuddhaḥ pāṣaṇḍālokavarjitaḥ // NarP_1,18.18 //
tataḥ prātaḥ prakurvīta svācāraṃ ca yathāvidhi /
punaḥ saṃpūjayeddevaṃ yathāvibhavavistaram // NarP_1,18.19 //
brāhmaṇānbhojayecchaktyā tataśca prayato naraḥ /
bandhubhṛtyādibhiḥ sārdhaṃ svayaṃ bhuñjīta vāgyataḥ // NarP_1,18.20 //
evaṃ pauṣādimāseṣu pūrṇamāsyāmupoṣitaḥ /
arcayedbhaktisaṃyukto nārāyaṇamanāyamam // NarP_1,18.21 //
evaṃ saṃvatsaraṃ kṛtvā kārtikyāṃ pūrṇimādine /
udyāpanaṃ prakurvīta tadvidhānaṃ vadāmi te // NarP_1,18.22 //
maṇḍapaṃ kārayeddivyaṃ caturastraṃ sumaṅgalam /
śobhitaṃ puṣpamālābhirvitānadhvajarājitam // NarP_1,18.23 //
bahudāpasamākīrṇaṃ kiṅkiṇījālaśobhitam /
darpaṃṇaiścāmaraiścaiva kalaśaiśca samāvṛtam // NarP_1,18.24 //
tanmadhye sarvatobhadraṃ pañcavarṇavirājitam /
jalapūrṇaṃ tataḥ kumbhaṃ nyasettasyopari dvija // NarP_1,18.25 //
pidhāya kumbhaṃ vastreṇa susūkṣmeṇāti śobhitam /
henmā vā rajatenāpi tathā tānmeṇa vā dvija /
lakṣmīnārāyaṇaṃ devaṃ kṛtvā tasyopari nyaset // NarP_1,18.26 //
pañcāmṛtena saṃsnāpyābhyarcyagandhādibhiḥ kramāt /
bhakṣmairbhojyādinaivedyairbhaktitaḥ saṃyatendriyaḥ // NarP_1,18.27 //
jāgaraṃ ca tathā kuryārtsamyakchraraddhāsamanvitaḥ /
pare 'hni prātarvidhiva tpūrvavadviṣṇumarcayet // NarP_1,18.28 //
ācāryāya pradātavyā pratimā dakṣaghiṇānvitā /
brāhmaṇānbhojayecchaktyā vibhave satyavāritam // NarP_1,18.29 //
tiladānaṃ prakurvīta yathāśaktyā samāhitaḥ /
kuryādrangau ca vidhivatilahomaṃ vicakṣiṇaḥ // NarP_1,18.30 //
evaṃ kṛtvā naraḥ samyak lakṣmīnārāyaṇavratam /
iha bhuktvā mahābhogānputraghapautraghasamanvitaḥ // NarP_1,18.31 //
sarvapāpavinirmuktaḥ kulāyutasamanvitaḥ /
prayāti viṣṇubhavanaṃ yogināmapi durlabham // NarP_1,18.32 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde vratākhyāne māgaśīrṣapaurṇimāyāṃ lakṣaghmīnārāyaṇavrataṃ nāmāṣṭādaśo 'dhyāyaḥ

sanaka uvāca
anyadvūtaṃ pravakṣyāmi dhvajāropaṇasaṃjñitam /
sarvapāpaharaṃ puṇyaṃ viṣṇuprīṇanakāraṇam // NarP_1,19.1 //
yaḥ kuryādviṣṇubhavane dhvajāropaṇamuttamam /
saṃpūjyate vigniñcyādyaiḥ kimanyairbahubhāṣitaiḥ // NarP_1,19.2 //
hemabhārasahasraṃ tu yo dadāti kuṭumbine /
tatphalaṃ tulyamātraṃ syāddhūjāropaṇakarmaṇaḥ // NarP_1,19.3 //
dhvajāropaṇatulyaṃ syādgaṅgāsnānamanuttamam /
athavā tulasūsevā śivaliṅgaprapūjanam // NarP_1,19.4 //
aho 'pūrvamaho 'pūrvamaho 'pūrvamidaṃ dvija /
sarvapāpa haraṃ karma dhvajāgopaṇasaṃjñitam // NarP_1,19.5 //
santi vai yāni kāryāṇi dhvajāropaṇakarmaṇi /
tāni sarvāṇi vakṣyāmi śṛṇuṣva gadato mama // NarP_1,19.6 //
kārtikasya site pakṣaghe daśamyāṃ prayato naraḥ /
snānaṃ kuryātprayatnena dantadhāvanapūrvakam // NarP_1,19.7 //
ekāśī brahmacārī ca svapennārāyaṇaṃ smaran /
dhautāmbaradharaḥ śuddho vipro nārāyaṇāgrataḥ // NarP_1,19.8 //
tataḥ prātaḥ samutthāya snātvācamya yathāvidhi /
nityakarmāṇi nirvartya paścādviṣṇuṃ samarcayet // NarP_1,19.9 //
caturbhirbrāhmaṇaiḥ sārdhdaṃ kṛtvā ca svastivācanam /
nāndīśrāddhaṃ prakurvīta dhvajāropaṇakarmaṇi // NarP_1,19.10 //
dhvajastambho ca gāyatryā prokṣaghayedvastrasaṃyutau /
sūryaṃ ca vainateyaṃ ca himāṃśuṃ tatparor'cayet // NarP_1,19.11 //
dhātāraṃ ca vidhātāraṃ pūjayeddhajadaṇḍake /
haridrākṣaghatagandhādyaiḥ śuklapuṣpairviśeṣataḥ // NarP_1,19.12 //
tato gocarmamātraghaṃ tu sthaṇḍilaṃ copalipya vai /
ādhāyāngiṃ svagṛhyottyā hyājyabhāgādikaṃ kramāt // NarP_1,19.13 //
juhuyātpāyasaṃ caiva sājyamaṣṭottaraṃ śatam /
prathamaṃ pauruṣaṃ sūktaṃ viṣṇornukamirāvatīm // NarP_1,19.14 //
tataśca vainateyāya svāhe tyaṣṭāhutīstathā /
somo dhenumudutyaṃ ca juhuyācca tato dvija // NarP_1,19.15 //
sauramantrāñjapettaghatra śāntisūtkāni śaktitaḥ /
rātraghau jāgaraṇaṃ kuryādupakaṇṭhaṃ hareḥ śucuḥ // NarP_1,19.16 //
tataḥ prātaḥ samutthāya nityakarma samāpya ca /
gandhapuṣpādibhirdevamarcayetpūrvavatkramāt // NarP_1,19.17 //
tato maṅgalavādyaiśca sūktapāṭhaiśca śaubhanam /
nṛtyaiśca ratotraghapaṭhanairnayedviṣṇavālaye dhvajam // NarP_1,19.18 //
devasya dvāradeśe vā śikhare vā mudānvitaḥ /
susthuraḥ sthāpayedvipra dhvajaṃ sastambhasaṃyutam // NarP_1,19.19 //
gandhapuṣpāghakṣatairddevaṃ dhūpadīparmanoharaiḥ /
bhakṣaghyabhojyādisaṃyuktairnaivedyaiśca hariṃ yajet // NarP_1,19.20 //
evaṃ devālaye sthāpya śobhanaṃ dhvajamuttamam /
pradakṣaghiṇamanuvrajya stotraghametadudūrayet // NarP_1,19.21 //
namaste puṇḍarīkākṣa namaste viśvabhāvana /
namaste 'stu hṛṣīkeśa mahāpuruṣa pūrvaja // NarP_1,19.22 //
yenedamakhilaṃ jātaṃ yatra sarvaṃ pratiṣṭitam /
layameṣyati yatraivaṃ taṃ prapanno 'smi keśavam // NarP_1,19.23 //
na jānanti paraṃ bhāvaṃ yasya brahmādayaḥ surāḥ /
yoginoyaṃ na paśyanti taṃ vandaṃ jñānarupuṇam // NarP_1,19.24 //
antarikṣantu yannābhirdyairmūrddhā yasya caiva hi /
pādo 'bhūdyasya pṛthivī taṃ vande viśvarupiṇam // NarP_1,19.25 //
yasya śrotre diśaḥ sarvā yaccakṣurdinakṛcajchaśī /
ṛksāmayajupī yena taṃ vande brahrarupiṇam // NarP_1,19.26 //
yanmukhādvāhmaṇā jātā yadvāhorabhavannṛpāḥ /
vaiśyā yasyo ruto jātāḥ padbhaghyāṃ śūdro vyajāyata // NarP_1,19.27 //
māyāsaṅgamamātragheṇa vadanti puruṣaṃ tvajam /
svabhāvavimalaṃ śuddhaṃ nirvikāraṃ nirañjanam // NarP_1,19.28 //
kṣīrabdhi śāyinaṃ devamanantamaparājitam /
sadbhaktavatsalaṃ viṣṇuṃ bhaktigamyaṃ namāmyaham // NarP_1,19.29 //
pṛthivyādīni bhūtāni tanmātrāṇīṃndriyāṇi ca /
sūkṣmāsūkṣyāṇi yenāsaṃstaṃ vande sarvatomukham // NarP_1,19.30 //
yadvahya paramaṃ dhāma sarvalokottamottamam /
nirguṇaṃ paramaṃ sūkṣmaṃ praṇato 'sti punaḥ punaḥ // NarP_1,19.31 //

avikāramajaṃ śuddhaṃ sarvatobāhumīśvaram /.

yamāmananti yogāndrāḥ sarvakāraṇakāraṇam // NarP_1,19.32 //
yo devaḥ sarvabhūtānāmantarātmā jaganmayaḥ /
nirguṇaḥ paramātmā ca sa me viṣṇuḥ prasīdatu // NarP_1,19.33 //
hṛdayastho 'pi dūrastho māyayā mohitātmanām /
jñānināṃ sarvago yastu sa me viṣṇuḥ prasīdatu // NarP_1,19.34 //
caturbhiśca caturbhiśca dvābhyāṃ pañcabhireva ca /
hūyate ca punardvātārthaṃbhyāṃ sa me viṣṇuḥ pratīdatu // NarP_1,19.35 //
jñānināṃ karmiṇāṃ caiva tathā bhaktimatāṃ nṛṇām /
gatidātā viśvamṛgyaḥ sa me viṣṇuḥ prasūdatu // NarP_1,19.36 //
jagaddhitārthaṃ ye dehā dhriyante līlayā hareḥ /
tānarcayanti vibudhāḥ sa me viṣṇuḥ prasīdatu // NarP_1,19.37 //
yamāmanantive santaḥ saccidānandavigraham /
nirguṇaṃ ca guṇādhāraṃ sa me viṣṇuḥ prasīdatu // NarP_1,19.38 //
iti stutvā namedviṣṇuṃ brāhmaṇāṃśca prapūjayet /
ācāryaṃ pūjayetpaścāddakṣiṇācchādanādibhiḥ // NarP_1,19.39 //
brāhmaṇānbhojayecchaktyā bhakti bhāvasamanvitaḥ /
putramatrikalatrādyaiḥ svayaṃ ca saha bandhubhiḥ // NarP_1,19.40 //
kurvīta pāraṇaṃ vipra nārāyaṇaparāyaṇaḥ /
yastvetatkarma kurvīta dhvajāropaṇamuttamam /
tasya puṇyaphalaṃ vakṣye śṛṇuṣva susamāhitaḥ // NarP_1,19.41 //
paṭo dhvajasya viprendra yāvaccalati vāyunā /
tāvanti pāpajālāni naśyantyeva na saṃśayaḥ // NarP_1,19.42 //
mahāpātakayukto vā yukto vā sarvapātakaiḥ /
dhvajaṃ viṣṇugṛhe kṛtvā mucyate sarvapātakaiḥ // NarP_1,19.43 //
yāvaddināni tiṣṭeta dhvajo viṣṇugṛhe dvija /
tāvadyugasahasrāṇi harisārupyamaśnute // NarP_1,19.44 //
āropitaṃ dhvajaṃ dṛṣṭvā ye 'bhinandanti dhārmikāḥ /
te 'pi sarve pramucyante mahāpātakakoṭibhiḥ // NarP_1,19.45 //
āropito dhvajo viṣṇugṛhe dhunvanpaṭaṃ svakam /
kartuḥ sarvāṇi pāpāni dhunoti nimiṣārddhataḥ // NarP_1,19.46 //
yastvā ropya gṛhe viṣṇordhvajaṃ nityamupācaret /
sa devayānena divaṃ yātīva sumatirnṛpaḥ // NarP_1,19.47 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde vratākhyāne dhvajāropaṇannāmaikonaviṃśo 'dhyāyaḥ

nārada uvāca
bhagavansarvadharmajña sarvaśāstrārthapāraga /
sarvakarmavariṣṭaṃ ca tvayoktaṃ dhvajadhāraṇam // NarP_1,20.1 //
yastu vai sumatirnāma dhvajāropaparo mune /
tvayoktastasya caritaṃ vistareṇa mamādiśa // NarP_1,20.2 //
sanaka uvāca
śṛṇuṣvaikamanāḥ puṇyamitihāsaṃ purātanamam /
brahmaṇā kathitaṃ mahyaṃ sarvapāpapraṇāśanam // NarP_1,20.3 //
āsītpurā kṛtayuge sumatirnāma bhūpatiḥ /
somavaṃśodbhavaḥ śrīmānsatpadvīpaikanāyakaḥ // NarP_1,20.4 //
dharmātmā satyasaṃpannaḥ śucivaṃśyo 'tithipriyaḥ /
sarvalakṣaṇasaṃpannaḥ sarvasaṃpadvibhūṣitaḥ // NarP_1,20.5 //
sadā harikathāsevī haripūjāparāyaṇaḥ /
haribhaktiparāṇāṃ ca śuśrūṣurnirahṝṅkṛtiḥ // NarP_1,20.6 //
pūjyapūjārato nityaṃ samadarśī guṇānvitaḥ /
sarvabhūtahitaḥ śāntaḥ kṛtajñaḥ kīrtimāṃstathā // NarP_1,20.7 //
tasya bhāryā mahābhāgā sarvalakṣaṇasaṃyutā /
pativratā patiprāṇā nāmrā satyamatirmune // NarP_1,20.8 //
tādubhau dampatū nityaṃ haripūjāparāyaṇau /
jātismarau mahābhāgau satyajñau satparāyaṇau // NarP_1,20.9 //
annadānaratau nityaṃ jaladānaparāyaṇau /
taḍāgārāmavaprādau nasaṃkhyātānvitenatuḥ // NarP_1,20.10 //
sā tu satyamatirnityaṃ śucirviṣṇugṛhe satī /
nṛtyatyatyantasantuṣṭā manojñā sañjuvādinī // NarP_1,20.11 //
so 'pi rājā mahābhāgo dvādaśīddhādaśīdine /
dhvajamāropayatyeva manojñaṃ bahuvistaram // NarP_1,20.12 //
evaṃ hariparaṃ nityaṃ rājānaṃ dharmakovidam /
primāṃ matyamatiṃ cāmya devā api sadāstuvan // NarP_1,20.13 //
triloke viśrutau jñātvā dampatī dharmako vidau /
āyayau bahubhiḥ śipyairdraṣṭukāmo vibhāṇḍakaḥ // NarP_1,20.14 //
tamāyāntaṃ muniṃ śrutvā sa tu rājā vibhāṇḍakam /
pratyudyayau sapatnīkaḥ prajā bhirbahuvistaram // NarP_1,20.15 //
kṛtātithyakriyaṃ śāntaṃ kṛtāsanaparigraham /
nīcāsanasthito bhūyaḥ prāñjalirmunimabravīt // NarP_1,20.16 //
rājovāca
bhagavankṛtakṛtyo 'smiṃ tvadabhyāgamanena veṃ /
satāmāyamanaṃ santaṃ praśaṃsanti suravāvaham // NarP_1,20.17 //
yatra syānmahatāṃ prema tatra syuḥ sarvasampadaḥ /
tejaḥ kīrtirdhanaṃ putrā iti prahurvipaścitaḥ // NarP_1,20.18 //
tatra vṛddhimupāyānti theyāṃsyanudinaṃ mune /
yatra santaḥ prakurvanti mahatīṃ karuṇāṃ prabho // NarP_1,20.19 //
yo mṛrdhni dhāgyedūhyanmahatpādajalaṃ rajaḥ /
sa snātaḥ sarvatīrtheṣu puṇyātmā nātra saṃśayaḥ // NarP_1,20.20 //
mama putrāśca dārāśca saṃpattvayi samarpitāḥ /
māmājñāpaya viprendra kiṃ priyaṃ karavāṇi te // NarP_1,20.21 //
vinañcavanataṃ bhūpaṃ sa nirīkṣya munīśaavaraḥ /
spṛśaṣankareṇa taṃ prītyuvācātiharṣitaḥ // NarP_1,20.22 //
ṛṣiruvāca
gajanyaduktaṃ bhavatā tatsarvaṃ tvatkulocitam /
vinayāvanataḥ sarvo bahuśreyo labhediha // NarP_1,20.23 //
dharmaścārthaśca kāmaśca mokṣaśca nṛpasattama /
vinayāllabhate martyo durlabhaṃ kiṃ mahātmanām // NarP_1,20.24 //
prīto 'smi tava bhāpāla sanmārgaparivarttinaḥ /
svasti te satataṃ bhūyādyatpṛcchāmi taducyatām // NarP_1,20.25 //
pūjā bahuvidhāḥ santi hastuṣṭividhāyikāḥ /
tāsu nityaṃ dhvajārope varttse tvaṃ sadodyataḥ // NarP_1,20.26 //
bhāryāpi tava sādhvīyaṃ nityaṃ nṛtyaparāyaṇā /
kimarthametadvṛttāntaṃ yathāvadvaktumarhasi // NarP_1,20.27 //
rājovāca
śṛṇuṣva bhagavansarvaṃ yatpṛcchasi vadāmi tat /
āścaryabhūtaṃ lokānāmāvayoścaritaṃ tviha // NarP_1,20.28 //
ahamāsaṃ purā śūdro mālinirnāma sattama /
kumārgaganirato nityaṃ sarvalokāhike rataḥ // NarP_1,20.29 //
piśuno dharmavidveṣī devadravyāpahārakaḥ /
godhnaśca brahmahā cauraḥ sarvaprāṇivadhe rataḥ // NarP_1,20.30 //
nityaṃ niṣṭhuravaktā ca pāpī veśyāparāyaṇaḥ /
evaṃ sthitaḥ kiyatkālamanāhatyaṃ mahadṛcaḥ // NarP_1,20.31 //
sarvabandhuparityakto duḥkhī vanamupāgataḥ /
mṛgamāṃsāśano nityaṃ tathā pānthāvillampakaḥ // NarP_1,20.32 //
ekākī duḥkhabahulo nyavasannirjane vane /
ekadā kṣutpariśrānto nidāghārttaḥ pipāsitaḥ // NarP_1,20.33 //
jīrṇaṃ devālayaṃ viṣṇorapaśyaṃ vijane vane /
haṃsakāraṇḍavākīrṇaṃ tatsamīpe mahatsaraḥ // NarP_1,20.34 //
paryantavanapuṣpaughacchāditaṃ tanmunīśvara /
apibaṃ tatra pānīyaṃ tattīre vigataśramaḥ // NarP_1,20.35 //
phalāni jagdhvā śīrṇāni svayaṃ kṣucca nivāritā /
tasmiñjīrṇīlaye viṣṇonarnivāsaṃ kṛtakavānaham // NarP_1,20.36 //
jīrṇasphuṭitasaṃdhānaṃ tasya nityamakāriṣam /
parṇaistṛṇaiśca kāṣṭhaighair gṛhaṃ samyak prakalpitam // NarP_1,20.37 //
svasurārāthaṃ tu tadbhamirmayā litpā munīśvara /
tatrāhaṃ vyādhavṛttistho hatvā bahuvidhānmṛgān // NarP_1,20.38 //
ājīvaṃ vartaya nnityaṃ varṣāṇāṃ viṃśatiḥ sthitaḥ /
atheyamāgatā sādhvī vindhyadeśasamudbhavā // NarP_1,20.39 //

niṣādakulajā viprā nānmā khyātā/ñavakokilā /

bandhuvargaparityaktā duḥkhitā jīrṇavigrahā // NarP_1,20.40 //
kṣuttṛḍgharmapariśrāntā śocantī svakṛtaṃ hyagham /
daivayogākatsamāyātābhramantī vijane vane // NarP_1,20.41 //
grīṣmatāpārdditā bāhye svānte cādhinipūḍitā /
imāṃ duḥkhārditāṃ dṛṣṭvā jātā me vipulā dayā // NarP_1,20.42 //
dattaṃ mayā jalaṃ cāsyai māṃsaṃ vanyaphalāni ca /
gataśramātviyaṃ brahmanmayā pṛṣṭā yathā tayam // NarP_1,20.43 //
avedayatsvavṛttāntaṃ tacchṛṇuṣva mahāmune /
nānmāvakokilā cāhaṃ niṣādakulasabhbhavā // NarP_1,20.44 //
dārukasya sutā cāhaṃ vindhyaparvatavāsinī /
parasvahāriṇī nityaṃ sadā paiśunyavādinī // NarP_1,20.45 //
puṃścalūtyevamuktvā tu bandhuvargaiḥ samujjhitā /
kiyatkālaṃ tataḥ patyā bhṛtāhaṃ lokaninditā // NarP_1,20.46 //
daivātso 'pi gato lokaṃ yamasyātra vihāya mām /
kāntāre vijane caikā bhramantī duḥkhapīḍitā // NarP_1,20.47 //
daivāttvatsavidhaṃ prātpā jīvitāhaṃ tvayādhunā /
ityevaṃ svakṛtaṃ karma mahyaṃ sarvaṃ nyavedayat // NarP_1,20.48 //
tato devālaye tasmindamapatībhāvamāśritau /
sthitau varṣāṇi daśa ca āvāṃ māṃsaphalāśinau // NarP_1,20.49 //
ekadā madyapānena pramattau nirbharaimune /
tatra devālaye rāghatrau muditau māṃsabhojanāt // NarP_1,20.50 //
tanuvastrāparijñānau nṛtyaṃ cakṛva mohitau /
prārabdhakarma bhogāntamāvāṃ yugapadāgatau // NarP_1,20.51 //
yamadūtāstadāyātāḥ pāśahastā bhayaṅkarāḥ /
netumāvāṃ nṛtyaratau sudhorāṃ yamayātanām // NarP_1,20.52 //
tataḥ prasanno bhagavānkarmaṇā mama mānada /
devāvasathasaṃskārasaṃjñitena kṛtena naḥ // NarP_1,20.53 //
svadūtānprepayāmāsa svabhaktāvanatatparaḥ /
te dūtā devadevasya śaṅkhacakra gadādharāḥ // NarP_1,20.54 //
sahasrasūryāsaṃkāśāḥ sarve cārucaturbhujāḥ /
kirīṭakuṇḍaladharā hāriṇo vanamālinaḥ // NarP_1,20.55 //
diśo vitimirā vipra kurvantaḥ svena tejasā /
bhayaṅkarānyāśahastāndaṃṣṭriṇo yamakiṅkarān // NarP_1,20.56 //
āvayogrāhaṇe yattānṛcuḥ kṛṣṇaparāyaṇāḥ // NarP_1,20.57 //
viṣṇudūtā ūcuḥ
bho bho krūrā dūrācārā vivekaparivarjitāḥ /
muñcadhvametau niṣpāpau dampatī harivallabhau // NarP_1,20.58 //
vivekastriṣu lokeṣu saṃpadāmādikāraṇam /
apāpe pāpadhīryastu taṃ vidyātpuruṣādhamam // NarP_1,20.59 //
pāpe tvapāpadhīryastu taṃ vidyādadhamādhamam // NarP_1,20.60 //
yamadūtā ūcuḥ
yuṣmābhiḥ satyamevoktaṃ kiṃ tvetau pāpisattamau /
yamena pāpino daṇḍyāstanneṣyāmo vayaṃ tvimau // NarP_1,20.61 //
śrutipraṇihito dharmo hyadharmastadviparyayaḥ /
dharmādharmaviveko 'yaṃ tanneṣyāmo yamāntikam // NarP_1,20.62 //
etactchuvātikupitā viṣṇudūtā mahaujasaḥ /
pratyūcūstānyamabhaṭānadharme dharmamāninaḥ // NarP_1,20.63 //
viṣṇadūtā ūcuḥ
aho kaṣṭaṃ dharmadṛśāmadharmaḥ spṛśate sabhām /
samyagvivekaśūnyānāṃ nidānaṃ hyāpadāṃ mahat // NarP_1,20.64 //
tarkāṇādyaviśeṣeṇa narakādhyakṣatāṃ gatāḥ /
yūyaṃ kimarthamadyāpi karttuṃ pāpāni sodyamāḥ // NarP_1,20.65 //
svakarmakṣayaparyantaṃ mahāpātakino 'pi ca /
tiṣṭanti narake ghore yāvaccandrārkatārakam // NarP_1,20.66 //
pūrvasaṃcitapāpānāmadṛṣṭvā niṣkṛtiṃ vṛthā /
kimarthaṃ pāpakarmāṇi kariṣye 'tha punaḥ punaḥ // NarP_1,20.67 //
śrutipraṇihito dharmaḥ satyaṃ satyaṃ na saṃśayaḥ /
kintvābhyāṃ caritāndharmānpravakṣyāmo yathātatham // NarP_1,20.68 //
etau pāpavinirmuktau hariśuśrūṣaṇe ratau /
hariṇā trāyamāṇau ca muñcadhvamavilambitam // NarP_1,20.69 //
eṣā ca nartanaṃ cakre tathaiva dhvajaroṣaṇam /
antakāle viṣṇugṛhe tena niṣpāpatāṃ gatau // NarP_1,20.70 //
antakāle tu yannāma śrutvoktvāpi ca vai sakṛt /
labhate paramaṃ sthānaṃ kimu śūśrūṣaṇe ratāḥ // NarP_1,20.71 //

mahāpātakayukto vā yukto vāpyupapātakaiḥ /./

kṛṣṇasevī naro 'nte 'pi labhate paramāṃ gatim // NarP_1,20.72 //
yatīnāṃ viṣṇubhaktānāṃ paricaryā parāyaṇāḥ /
te dūtāḥ sahasā yānti pāpino 'pi parāṃ gatim // NarP_1,20.73 //
muhurtaṃ vā muhurtārddhaṃ yastiṣṭoddharimandire /
so 'pi yāti paraṃ sthānaṃ kimudvātraghiṃśavatsarān // NarP_1,20.74 //
upalepanakarttārau saṃmārjanaparāyaṇau /
etau harigṛhe nityaṃ jīrṇaśīrṇādhiropakau // NarP_1,20.75 //
jalasecanakarttārau dīpadau harimandire /
kathametau mahābhāgau yātanābhogamarhatha // NarP_1,20.76 //
ityuktā viṣṇudūtāste cchitvā pāśāṃstadaiva hi /
āropyāvāṃ vimānāgrayaṃ yayurviṣṇoḥ paraṃ padam // NarP_1,20.77 //
tatra sāmīpyamāpannau devadevasya cakriṇaḥ /
divyānbhogānbhuktavantau tāvatkālaṃ munīśvara // NarP_1,20.78 //
divyānbhogāṃstu tatrāpi bhuktvā yātau mahīmimām /
atrāpi saṃpadatulā harisevāprasādataḥ // NarP_1,20.79 //
anicchayā kṛtenāpi sevanena harermune /
prātpamīdṛk phalaṃ vipra devānāmapi durlabham // NarP_1,20.80 //
icchayārādhya viśveśaṃ bhaktibhāvena mādhavam /
prāpsyāvaḥ paramaṃ śreya iti heturnirupitaḥ // NarP_1,20.81 //
avaśenāpi yatkarma kṛtaṃ syātsumahatphalam /
jāyate bhūmidevendra kiṃ punaḥ śraddhayā kṛtam // NarP_1,20.82 //
etaduktaṃ niśamyāsau sa munīndro vibhaṇḍakaḥ /
praśasya dampatī tau tu prayayau svatapevanam // NarP_1,20.83 //
tasmājjānīhi devarṣe devadevasya cakriṇaḥ /
paricaryā tu sarveṣāṃ kāmadhenūpamā smṛtā // NarP_1,20.84 //
haripūjāparāṇāṃ tu harireva sanātanaḥ /
dadāti paramaṃ śreyaḥ sarvakāmaphalamapradaḥ // NarP_1,20.85 //
ya idaṃ puṇyamākhyānaṃ sarvapāpapraṇāśanam /
paṭhecca śṛṇuyādvāpi so 'pi yāti parāṃ rātim // NarP_1,20.86 //

iti śrabṛhannāradīyaparāṇe pūrvabhāge prathamapāde sumatibhūpakathāvarṇanaṃ nāma viṃśa'dhyāyaḥ

sanaka uvāca
anyadvūtaṃ pravakṣyāmi śṛṇu nārada tattvataḥ /
durlabhaṃ sarvalokeṣu vikhyātaṃ haripañcakam // NarP_1,21.1 //
nārīṇāṃ ca narāṇāṃ ca sarvaduḥkhanivāraṇam /
dharmakāmārthamokṣāṇāṃ nidānaṃ munisattama // NarP_1,21.2 //
sarvābhīṣṭapradaṃ caiva sarvavrataphalapradam /
mārgaśīrṣe site pakṣe daśamyāṃ niyatendriyaḥ // NarP_1,21.3 //
kuryātsnānādikaṃ karma dantadhāvanapūrvakama /
kṛtvā devārcanaṃ samyaktathā pañca mahādhvarān // NarP_1,21.4 //
ekāśī ca bhavettasmin dine niyamamāsthitāḥ /
tataḥ prātaḥ samutthāya hyekādaśyāṃ munīśvaraḥ // NarP_1,21.5 //
snānaṃ kṛtvā yathācāraṃ hariṃ caivāryadṛhe /
snāpayeddevadeveśaṃ pañcāmṛtavidhānataḥ // NarP_1,21.6 //
arcayetparayā bhaktyā gandhapuṣpādibhiḥ ṛmāt /
dhūpairdīpeśca naivaidyaistāmbūlaiśca pradakṣiṇaiḥ // NarP_1,21.7 //

saṃpūjya devadeveśamimaṃ mantramudīrayet /.

namaste ghajñānarupāya jñānadāya namo 'stute // NarP_1,21.8 //
namaste sravaparupāya sarvasiddhipradāyine /
evaṃ praṇamya deveśaṃ vāsudevaṃ janārjanam // NarP_1,21.9 //
vakṣyamāṇena mantreṇa hyupavāsaṃ samarpayet /
pañcarātraṃ nirāhāro hyadyaprabhṛti keśava // NarP_1,21.10 //
tvadajñayā jagatsvāminmamābhīṣṭaprado bhava /
evaṃ samapya devasya upavāsaṃ jitendriyaḥ // NarP_1,21.11 //
rātrau jāgaraṇaṃ kuryādekādaśyāmatho dvija /
dvādaśyāṃ ca trayodaśyāṃ caturdaśyāṃ jitendriyaḥ // NarP_1,21.12 //
paurṇanamāsyāṃ ca karttavyamevaṃ viṣṇvarcanaṃ mune /
ekādaśyāṃ paurṇamāsyāṃ karttavyaṃ jāgaraṃ tathā // NarP_1,21.13 //
pañcāmṛtādipūjā tu sāmānyā dinapañcasu /
kṣīreṇa snāpayedviṣṇuṃ paurṇamāsyāṃ tu śaktitaḥ /
tilahomaśca karttavyastiladānaṃ tathaiva ca // NarP_1,21.14 //
tataḥ ṣaṣṭe dine prātpe nirvatyaṃ svāśramakriyām /
saṃprāśya pañcagavyaṃ ca pūjayedvidhibaddharim // NarP_1,21.15 //
brāhmaṇānbhojayetpaścādvibhave satyavāritam /
tataḥ svabandhubhiḥ sārddhaṃ svayaṃ bhuñjīta vāgyataḥ // NarP_1,21.16 //
evaṃ paupādimāseṣu kārttikānteṣu nārada /
śuklapakṣe vrataṃ kuryātpūrvamivavidhinā naraḥ // NarP_1,21.17 //

evaṃ saṃvatsaraṃ kāryaṃ vrataṃ pāpapraṇāśanam / punaḥ prātpe mārgaśīrṣe kuryādudyapanaṃ vratī // NarP_1,21.18// dvija /

ekādaśyāṃ nirāhāro bhavetpūrvamiva dvija /
dvādaśyāṃ pañcagavyaṃ ca prāśayetsusamāhitaḥ // NarP_1,21.19 //
gandhapuṣpā dibhiḥ samyagdevadevaṃ janārdanam /
abhyarcyopāyanaṃ dadyādrūhyaṇāya jitendriyaḥ // NarP_1,21.20 //
pāyasaṃ madhusaṃmiśraṃ ghṛtayuktaṃ phalānvitam /
sugandhaja lasaṃyuktaṃ pūrṇakumbhaṃ sadakṣiṇam // NarP_1,21.21 //
vastreṇācchāditaṃ kumbhaṃ pañcarantasamanvitam /
dadyādadhyātmaviduṣe brāhmaṇāya munīśvara // NarP_1,21.22 //
sarvātman sarvabhūteśa sarvavyāpinsanātana /
paramānnapradānena suprīto bhava mādhava // NarP_1,21.23 //
anena pāyasaṃ dattvā brāhmaṇānbhojayettataḥ /
śaktito bandhubhiḥ sārddhaṃ svayaṃ bhuñjīta vāgyataḥ // NarP_1,21.24 //
vratametattu yaḥ kuryāddharipañcakasaṃjñitam /
na tasya punarāvṛttirbrahmalokātkadācana // NarP_1,21.25 //
vratametatprakarttavya micchadbhirmokṣamuttam /
samastapāpakāntāradāvānalasamaṃ dvija // NarP_1,21.26 //
gavāṃ koṭisahasrāṇi dattvā yatphalamāpnuyāt /
tatphalaṃ labhyate pumbhiretasmā dupavāsataḥ // NarP_1,21.27 //
yastvetacchṛṇuyādbhaktyā nārāyaṇaparāyaṇaḥ /
sa mucyate mahāghoraiḥ tāpakānāṃ ca koṭibhiḥ // NarP_1,21.28 //

iti śrībṛhannāṃradīyapurāṇaṃ pūrvabhāge prathamapāde vratākhyāne mārgaśīrṣaśulkaikādaśīmāsabhya paurṇimāparyantaṃ pañcarātrivrataṃ nāmaikaviṃśo 'dhyāyaḥ

sanaka uvāca
anyad vratavaraṃ vakṣye tacchṛṇuṣva samāhitaḥ /
sarvāpāpaharaṃ puṇyaṃ sarvalokopakārakam // NarP_1,22.1 //
āṣāḍhre śrāvaṇe vāpi tathā bhādrapade 'pi ca /
tathaivāśvinake māse kuryādetadvataṃ dvija // NarP_1,22.2 //
eteṣvanyatame māse śulkapakṣe jitendriyaḥ /
prāśayetpañcagavyaṃ ca svapedviṣṇusamīpataḥ // NarP_1,22.3 //
tataḥ prātaḥ samutthāya nityakarma samāpya ca /
śraddhayā pūjayedviṣṇuṃ vaśī krodhavivārjitaḥ // NarP_1,22.4 //
vidvadbhiḥ sahito viṣṇumarcayitvā yathocitam /
saṃkalpaṃ tu tataḥ kuryāstvasti vācanapūrvakam // NarP_1,22.5 //
māsamekaṃ nirāhāro hyadyaprabhṛti keśava /
māsāntaṃ pāraṇaṃ kurve devadeva tavājñayā // NarP_1,22.6 //
taporupa namastubhyaṃ tapasāṃ phala dāyaka /
mamābhūṣṭapradaṃ dehi sarvavinghānnivāraya // NarP_1,22.7 //
evaṃ samarpya devasya viṣṇormāsavrataṃ śubham /
tataḥ prabhṛti māsāntaṃ nivaseddharimandire // NarP_1,22.8 //
pratyahaṃ snāpayeddevaṃ pañcāmṛtavidhānataḥ /
dīpaṃ nirantaraṃ kuryāttasminmāse harergṛhe // NarP_1,22.9 //
pratyahaṃ khādayetkāṣṭhaṃ hyapāmārga samudbhavam /
tataḥ snāyīta vidhinnārāyaṇaparāyaṇaḥ // NarP_1,22.10 //
tataḥ saṃsnāpayedviṣṇuṃ pūrvavatprayator'cayet /
brāhmaṇānbhojayecchaktyā bhaktiyuktaḥ sada kṣiṇam // NarP_1,22.11 //
svayaṃ ca bandhubhiḥ sārddhaṃ bhuñjīta prayatendriyaḥ /
evaṃ māsopavāsāṃśca vratī kuryāt trayodaśa // NarP_1,22.12 //
varṣānte vedaviduṣe gāṃ pradadyātsa dakṣiṇām /
bhojayedvrāhmāṇāṃstatra dvādaśaiva vidhānataḥ /
śaktyā ca dakṣiṇāṃ dadyādrūhyaṇyābharaṇāni ca // NarP_1,22.13 //
māsopavāsatritayaṃ yaḥ kuryātsaṃyate ndriyaḥ /
ātporyāmasya yajñatya dviguṇaṃ phalamaśnute // NarP_1,22.14 //
catuḥ kṛtvaḥ kṛtaṃ yena pārākaṃ munisattama /
sa labhetparamaṃ puṇyamaṣṭāngiṣṭomasaṃbhavam // NarP_1,22.15 //
pañcakṛtvo vratamidaṃ kṛtaṃ yena mahātmanā /
atyangiṣṭomajaṃ puṇyaṃ dviguṇaṃ prāpnuyānnaraḥ // NarP_1,22.16 //
māsopavāṣaṭkaṃ yaḥ karoti susamāhitaḥ /
jyotiṣṭo syanga yajñasya phalaṃ so 'ṣṭaguṇaṃ labhet // NarP_1,22.17 //
nirāhāraḥ satpakṛtvo naro māsopavāsakān /
aśvamedhasya yajñasya phalamaṣṭaguṇaṃ labhet // NarP_1,22.18 //
māso pāvāsānyaḥ kuryādaṣṭakṛtvo munīśvara /
naramedhākhyayajñasya phalaṃ pañcaguṇaṃ labhet // NarP_1,22.19 //
yastu māsopavāsāṃśca navakṛtvaḥ samācaret /
gomedhamakhajaṃ puṇyaṃ labhate triguṇaṃ naraḥ // NarP_1,22.20 //
daśakṛtvastu yaḥ kuryātparākaṃ munisattama /
sa brahmamedhayajñasya triguṇaṃ phalamaśnute // NarP_1,22.21 //
ekādaśa parākāṃśca yaḥ kuryātsaṃyatendriyaḥ /
sa yāti harisārupyaṃ sarvabhogasamanvitam // NarP_1,22.22 //
trayodaśa parākāṃśca yaḥ kuryātprayato naraḥ /
sa yāti paramānandaṃ yatra gatvā na śocati // NarP_1,22.23 //
māsopavāsaniratā gaṅgāsnānaparāyaṇāḥ /
dhamamāgapravaktāro muktā eva na saśaṃyaḥ // NarP_1,22.24 //
avīrābhiryatibhirbrahyacāribhiḥ /
māsopavāsaḥ karttavyo vanasthaiśca viśeṣataḥ // NarP_1,22.25 //
nārī vā puruṣo vāpi vratametatsudurlabham /
kṛtvā mokṣamavānpoti yogināmapi durlabham // NarP_1,22.26 //
gṛhastho vānaprastho vā vratī vā bhikṣureva vā /
mūrkho vā paṇḍito vāpi śrutvaitanmokṣabhāgbhavet // NarP_1,22.27 //
idaṃ puṇyaṃ vratākhyānaṃ nārāyaṇa parāyaṇaḥ /
śṛṇuyādvācayedvāpi sarvapāpaiḥ pramucyate // NarP_1,22.28 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde vratākhyāne māsopavāsavarṇanaṃ nāma dvādaśo 'dhyāyaḥ

sanaka uvāca
idamanyatpravakṣyāmi vrataṃ trailokyaviśrutam /
sarvapāpapraśamanaṃ sarvakāmaphalapradam // NarP_1,23.1 //
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ caiva yopitām /
mokṣadaṃ kurvatāṃ bhaktyā viṣṇoḥ priyataraṃ dvija // NarP_1,23.2 //

ekādaśīvrataṃ nāma sarvābhīṣṭapradaṃ nṛṇām /.

karttavyaṃ sarvathā vipraviṣṇuprītikaraṃ yataḥ // NarP_1,23.3 //
ekādaśyāṃ na bhuñjīta pakṣayorubhayopari /
yo bhuṅkte so 'tra pāpīyānparatra narakaṃ vrajet // NarP_1,23.4 //
upavāsaphalaṃ lipsurjahyādbhukticatuṣṭayam /
pūrvāparadine gatrāvahorātraṃ tu madhyame // NarP_1,23.5 //
ekādaśīdine yastu bhoktumicchati mānavaḥ /
sa bhoktuṃ sarvalapāpāni spṛhayālurnasaṃśayaḥ // NarP_1,23.6 //
bhaveddaśamyāmekāśīdvādaśyāṃ ca munīśvara /
ekādaśyāṃ nirāhāro yadi muktimabhīpsati // NarP_1,23.7 //
yāni kāni ca pāpāni brahmahatyādikāni ca /
annamāśritya tiṣṭhanti tāni vipra hareśvara /
ekādaśyāṃ nirāhāro yadi muktimabhīpsati // NarP_1,23.8 //
yāni kāni ca pāpāni brahmahakatyādikāni ca /
annamāśritya tiṣṭhanti tāni ca munīśvara /
ekādaśyāṃ nirāhāro yadi muktimabhīpsati // NarP_1,23.8 //

yāni kāni ca pāpāni brahmahatyādikāni ca ca //

annamāśritya tiṣṭanti tāni vipra harerdine // NarP_1,23.9 //
brahmahatyādipāpānāṃ kathañcinniṣkṛtirbhavet /
ekādaśyāṃ tu yo bhuṅkte tasya naivāsti niṣkṛtiḥ // NarP_1,23.9 //
mahāpātakayukto vāyukto vā sarva pānakaiḥ /
ekādaśyāṃ nirāhāraḥ sthitvā yāti parāṃ gatim // NarP_1,23.10 //
ekādaśī mahāpuṇyā viṣṇoḥ priyatamā tithiḥ /
saṃsevyā sarvathā vipraiḥ saṃsāracche dalipsubhiḥ // NarP_1,23.11 //
daśamyāṃ prātarutthāya dantadhāvanapūrvakam /
snāpayedvidhivadviṣṇuṃ pūjayetprayatendriyaḥ // NarP_1,23.12 //
ekādaśyāṃ nirāhāro nigṛhītendriyo bhavet /
śayīta sannidhau viṣṇornārāyaṇaparāyaṇaḥ // NarP_1,23.13 //
ekādaśyāṃ tathā snātvā saṃpūjyaca ca janārdanam /
gandhapuṣpādibhiḥ samyak tatastve vasudīrayet // NarP_1,23.14 //
ekādaśyāṃ nirāhāraḥ sthitvādyāhaṃ pare 'hani /
bhokṣyāmi puṇḍarīkākṣa śaraṇaṃ me bhavācyuta // NarP_1,23.15 //
imaṃ mantraṃ samuccārthaṃ deva devasya cakriṇaḥ /
bhaktibhāvena tuṣṭātmā upavāsaṃ samarpayet // NarP_1,23.16 //
devasya purataḥ kuryājjāgaraṃ niyato vratī /
gītairvādyaiśaaca nṛtyaiśca purāṇaśravaṇādibhiḥ // NarP_1,23.17 //
tataḥ prātaḥ samutthāya dvādaśīdivase vratī /
snātvā ca vidhivadviṣṇuṃ pūjayatprayatendriyaḥ // NarP_1,23.18 //
pañcāmṛtena saṃsnāpya ekādaśyāṃ janārddanam /
dvādaśyāṃ payasā vipra harisārupapyamaṣaśnute // NarP_1,23.19 //
ajñānatimirāndhasya vratenānena keśava /
prasīda sumukho bhūtvā jñānadṛṣṭiprado bhava // NarP_1,23.20 //
evaṃ vijñāpya viprendra mādhavaṃ susamāhitaḥ /
brahmaṇānbhojayecchaktyā dadyādvai dakṣiṇāṃ tathā // NarP_1,23.21 //
tataḥ svabandhubhiḥ sārddhaṃ nārāyaṇaparāyaṇaḥ /
kṛtapañcamahāyajñaḥ svayaṃ bhuñjīta vāgyataḥ // NarP_1,23.22 //
evaṃ yaḥ prayataḥ kuryātpuṇyamekādaśīvratam /
sa yāti viṣṇubhavanaṃ punarāvṛttidurlabham // NarP_1,23.23 //
upavāsavrataparo dharmakāryacaparāyaṇaḥ /
cāṇḍālānpatakitāṃścaiva nekṣedapi kadācana // NarP_1,23.24 //
nāstikānbhinnamaryodānnindakānpiśunāṃstathā /
upavāsa vrataparo nālapecca kadācana // NarP_1,23.25 //
vṛṣalīsūtipoṣṭāraṃ vṛṣalīpatimeva ca /
ayājyayājakaṃ caiva nālapetsarvadā vratī // NarP_1,23.26 //
kuṇḍaśinaṃ gāyakaṃ ca tathā devalakāśinam /
bhiṣajaṃ kāvyakarttāraṃ devadvijavirodhinam // NarP_1,23.27 //
parānnalolupaṃ caiva parastrīnirataṃ tathā /
vratopavāsanirato vāṅmātreṇāpi nārcayet // NarP_1,23.28 //
ityevamādibhiḥ śuddho vaśī sarvahite rataḥ /
upavāsaparo bhūtvā parāṃ siddhimavānpuyāt // NarP_1,23.29 //
nāsti gaṅgāsamaṃ tīrthaṃ nāsti mātṛsamoguruḥ /
nāstu viṣṇusamaṃ daivaṃ tapo nānaśanātparam // NarP_1,23.30 //
nāsti kṣamāsamā mātā nāsti kīrtisamaṃ dhanam /
nāsti jñānasamo lābho lābho na ca dharma samaḥ pitā // NarP_1,23.31 //
na vivekasamo bandhurmaikādaśyāḥ paraṃ vratam /
atrāpyudāharantīmamitihāsaṃ purātanam // NarP_1,23.32 //
saṃvādaṃ bhadraśīlasya tatpiturgulavasya ca /
purā higālavo nāma muniḥ satyaparāyaṇaḥ // NarP_1,23.33 //
uvā casa narmadātīrere śānto dāntastaponidhiḥ /
bahuvṛkṣasamākīrṇe gajabhalluniṣevite // NarP_1,23.34 //
siddhacāraṇagandharva yakṣavidyādharānvite /
kandamūlaphalaiḥ pūrṇe munivṛndaniṣedite // NarP_1,23.35 //
gālavo nāma viprendro nivāsamakasecciram /
tasyābhavadbhadraśīla iti khyātaḥ suto vaśī // NarP_1,23.36 //
jāntismaro mahābhāgo nārāyaṇaparāyaṇaḥ /
bālakrāḍanakāle 'pi bhadraśīlo mahāmatiḥ // NarP_1,23.37 //
mṛdā ca viṣṇoḥ pratimāṃ kṛtvā pūjayate kṣaṇam /
vayasyānbodhayeccāpi viṣṇuḥ pūjyo naraiḥ sadā // NarP_1,23.38 //
ekādaśīvrataṃ caiva karttavyamapi paṇḍitaiḥ /
evaṃ te bodhitāstena śiśavo 'pi munīśvara // NarP_1,23.39 //
hariṃ mṛdaiva nirmāya pṛthaksaṃbhūya vā mudā /
arcayanti mahābhāgā viṣṇubhaktiparāyaṇāḥ // NarP_1,23.40 //
namaskurvanbhadramati rviṣṇave sarvaviṣṇave /
sarveṣāṃ jagatāṃ svasti bhūyādityabravīdidam // NarP_1,23.41 //
krīḍākāle muhūrtaṃ vā muhūrtārddhamathāpi vā /
ekādaśīti saṃkalpyavrataṃ yacchati keśave // NarP_1,23.42 //
evaṃ sucaritaṃ dṛṣṭvā tanayaṃ gālavo muniḥ /
apṛcchadvismayāviṣṭaḥ samāliṅgya taponidhiḥ // NarP_1,23.43 //
gālava uvāca
bhadraśīla mahābhāga bhadraśīlo 'si suvrata /
caritaṃ maṅgalaṃ yatte yogināmapi durlabham // NarP_1,23.44 //
haripūjāparo nityaṃ sarvabhūtahiterataḥ /
ekādaśīvrataparo niṣiddhācāravarjitaḥ /
nirddhandvo nirmamaḥ śānto haridhyānaparāyāṇaḥ // NarP_1,23.45 //
evametādṛśī buddhiḥ kathaṃ jātārbhakasyate /
vināpi mahatāṃ sevāṃ haribhaktirhi durlabhā // NarP_1,23.46 //
svabhāvato janasyāsya hyavidyākāmakarmasu /
pravarttate matirvatsa kathaṃ te 'laukikī kṛtiḥ // NarP_1,23.47 //
satsaṅge 'pi manuṣyāṇāṃ pūrvapuṇyātirekataḥ /
jāyate bhagavadbhaktistadahaṃ vismayaṃ gataḥ // NarP_1,23.48 //
pṛcchāmi prītimāpannastadbhavānvaktumarhati /
bhadraśīlo muniśreṣṭhaḥ pitraivaṃ suvikalpitaiḥ // NarP_1,23.49 //
jātismaraḥ sukṛtātmā hṛṣathṭaprahasitānanaḥ /
svānabhrutaṃ yathāvrataṃ sarvaṃ pitre nyavedayat // NarP_1,23.50 //
bhadraśīla uvāca
śṛṇu tāta muniśreṣṭha hyanubhūtaṃ mayā purā /
jātismaratvājjānāmi yamena paribhāṣitam // NarP_1,23.51 //
etacchatvā mahābhāgo gālavo vismayonvitaḥ /
uvāca prītimāpanno bhadraśīlaṃ mahāmatim // NarP_1,23.52 //
gālava uvāca
kastvaṃ pūrvaṃ mahābhāga kimuktaṃ ca yamena te /
kasya vā kena vā hetostatsarvaṃ vaktumarhasi // NarP_1,23.53 //
bhadraśīla uvāca
ahamāsaṃ purā tāta rājā somakulodbhavaḥ /
dharmakīrtiriti khyāto dattātragheyeṇa śāsitaḥ // NarP_1,23.54 //
nava varṣasahasrāṇi mahīṃ kṛtstramapālayam /
adharmāśca tathā dharmā mayā tu bahavaḥ kṛtāḥ // NarP_1,23.55 //
tataḥ śriyā pramatto 'haṃ bahvadharmama kāripam /
pāpaṇḍajanasaṃsargātpāpaṇḍacarito 'bhavam // NarP_1,23.56 //
purārjitāni puṇyāni mayā tu subahūnyapi /
pāpaṇḍairbādhito 'haṃ tu vedamārgaṃ samatyajam // NarP_1,23.57 //
makhāśca sarve vidhvastā kūṭayuktividā mayā /
adharmanirataṃ māṃ tu dṛṣṭvā maheśajāḥ // NarP_1,23.58 //
sadaiva duṣkṛtaṃ cakruḥ ṣaṣṭāṃśastatrame 'bhavat /
evaṃ pāpasamācāro vyasanābhirataḥ sadā // NarP_1,23.59 //
mṛgayābhirarato bhūtvā hyakadā prāviśaṃ vanam /
sasainyo 'haṃ vane tatra hatvā bahuvidhānmṛgān // NarP_1,23.60 //
kṣuttṛṭparivṛtaḥ śrānto revātīramupāgamam /
ravitīkṣṇātapalkānto revāyāṃ snānamācaram // NarP_1,23.61 //
ahaṣṭasainya ekākī pīḍyamānaḥ kṣudhā bhṛśam // NarP_1,23.62 //
sametāstatragha ye kecidrevātīranivāsinaḥ /
ekādaśīvrataparā mayā dṛṣṭvā niśāmukhe // NarP_1,23.63 //
nirāhāraśca tatrāhame kākī katajjanaiḥ saha /
jāgaraṃ kṛtavāṃśvāpi senayā rahito niśi // NarP_1,23.64 //
adhvaśramapariśrāntaḥ kṣutpipāsāprapīḍitaḥ /
tatraiva jāgarānte 'haṃ tātapañcatvamāgataḥ // NarP_1,23.65 //
tato yamabhaṭairbaddho mahādaṃṣṭrābhayaṅkaraiḥ /
anekalkeśasaṃpannamārgeṇātpo yamāntikam /
daṃṣṭrākarālavadanamapaśyaṃ samavartinam // NarP_1,23.66 //
atha kāliścitragutpamāhūyedamabhāṣata /
asya śikṣāvidhānaṃ ca yathāvadvada paṇḍitaṃ // NarP_1,23.67 //
evamuktaścitragutpo dharmarājena sattama /
ciraṃ vicārayāmāsa punaścedamabhāpata // NarP_1,23.68 //
asau pāparataḥ satyaṃ tathāpi śṛṇu dharmapa /
ekādaśyāṃ nirāhāraḥ sarvapāpaiḥ pramucyate // NarP_1,23.69 //
eṣa revātaṭe ramye nirāhāro harerdine /
jāgaraṃ copavāsaṃ ca kṛtvā niṣaapāpatāṃ gataḥ // NarP_1,23.70 //
yāni kāni ca pāpāni kṛtāni subahūni ca /
tāni sarvāṇi naṣṭāni hyupavāsaprabhāvataḥ // NarP_1,23.71 //

evamukto dharmarājaścitragutpena dhīmatā /'

nānāma daṇḍavadbhūmau mamāgre so 'nukaṃpitaḥ // NarP_1,23.72 //
pūjayāmāsa māṃ tatra bhaktibhāvena dhairmarāṭ /
tataśca svabhaṭānsarvānāhūyedamuvāca ha // NarP_1,23.73 //
dharmarāja uvāca
śṛṇudhvaṃ madvaco dūtā hitaṃ vakṣyāmyanuttamamam /
dharmamārgaratā nmartyānmānayadhvaṃ mamāntikam // NarP_1,23.74 //
ye viṣṇupūjanaratāḥ prayatāḥ kṛtajñāścaikādaśīvrataparā vijitendriyāśca /
nārāyaṇācyutahare śaraṇaṃ bhaveti śāntā vadanti satataṃ tarasātyajadhvam // NarP_1,23.75 //
nārāyaṇācyuta janārdana kṛṣṇa viṣṇo padmeśa padmajapitaḥ śiva śaṅkareti /
nityaṃ vadantyakhilaloka hitāḥ praśāntā dūradbhaṭāstyajatā tānna mamaiṣu śikṣā // NarP_1,23.76 //
nārāyaṇārpitakṛtānharibhaktibhajaḥ svācāramārganiratān gurusevakāṃśca /
satpātradāna niratāṃśca sudīnapāllāndūtāstyajadhvamaniśaṃ harināmasaktān // NarP_1,23.77 //
pāṣaṇḍasaṅgarahitāndvijabhaktiniṣṭhānsatsaṃgalollupatarāṃśca tathātitheyān /
śaṃbhau harau ca samabuddhimatastathaiva dūtāstyajadhvamupakāraparāñjanānām // NarP_1,23.78 //

ye varjitā harikathāmṛtasevanaiśca nārāyaṇasmṛtiparāyaṇamānasaiśca //

virpandrapādajalasecanato 'prahṛṣṭāṃstānpāpino mama bhaṭā gṛhamānayadhvam // NarP_1,23.79 //
ye mātṛtātaparibhartsanaśīlinaśca lokadviṣo hitajanāhitakarmaṇaśca /
devasvalobhaniratāñjananāśakartṛānatrānayadhvamaparādhaparāṃśca dūtāḥ // NarP_1,23.80 //
ekādaśīvrataparāṅmukhamugraśīlaṃ lokāpavādanirataṃ paranindakaṃ ca /
grāmasya nāśakaramuttamavairayuktaṃ dūtāḥ samānayata vipradhaneṣu lubdham // NarP_1,23.81 //
ye viṣṇubhaktivimukhāḥ praṇamanti naiva nārāyaṇaṃ hi śaraṇāgatapālakaṃ ca /
viṣṇavālayaṃ ca nahi yānti narāḥ sumūrkhāstānānayadhvamatipāparatānprasāhya // NarP_1,23.82 //
evaṃ śrutaṃ yadā tatra yamena paribhāṣitam /
mayānutāpadagdhena smṛtaṃ tatkarma ninditam // NarP_1,23.83 //
asatkarmānutāpena saddharmaśravaṇena ca /
tatraiva sarvapāpāni niḥśeṣāṇi gatāni me // NarP_1,23.84 //
pāpaśeṣādvinirmuktaṃ harisārupyatāṃ gatam /
sahasrasūryasaṃkāśaṃ praṇanāma yamaśca tam // NarP_1,23.85 //
evaṃ dṛṣṭvā vismitāste yamadūtā bhayotkaṭāḥ /
viśvāsaṃ paramaṃ cakruryamena paribhāṣite // NarP_1,23.86 //
tataḥ saṃpūjya māṃ kālo vimānaśatasaṃkulam /
sadyaḥ saṃpreṣayāmāsa tadviṣṇoḥ paramaṃ padam // NarP_1,23.87 //
vimānakoṭibhiḥ sārddhaṃ sarvabhogasamanvitaiḥ /
karmaṇā tena viprarṣe viṣṇuloke mayoṣitam // NarP_1,23.88 //
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca /
sthitvā viṣṇupadaṃ paścādindralokamupagamam // NarP_1,23.89 //
tatrāpi sarvabhogāḍhyaḥ sarvadevanamaskṛtaḥ /
tāvatkālaṃ divisthitvā tato bhūmimupāgataḥ // NarP_1,23.90 //
atrāpi viṣṇubhaktānāṃ jāto 'haṃ bhavatāṃ kule /
jātismaratvāḍajjānāmi sarvametanmunīśaavara // NarP_1,23.91 //
tasmādviṣṇvarcanodyogaṃ karomi saha bālakaiḥ /
ekādaśīvratamidamiti na jñātavānpurā // NarP_1,23.92 //
jātismṛtiprabhāveṇa tajjñātaṃ sāṃprataṃ mayā /
atra svenāpi yatkarma kṛtaṃ tasya phalaṃ tvidam // NarP_1,23.93 //
ekādaśīvrataṃ bhaktyā kurvatāṃ kimuta prabho /
tasmāccariṣye viprendra śubhamekādaśīvratam // NarP_1,23.94 //
viṣṇupūjāṃ cāharahaḥ paramasthānakāṅkṣayā /
ekādaśīvrataṃ yattu kurvanti śraddhayā narāḥ // NarP_1,23.95 //
teṣāṃ tu viṣṇubhavanaṃ paramānandadāyakam /
evaṃ putravacaḥ śrutvā saṃtuṣṭo gālavo muniḥ // NarP_1,23.96 //
avāpa paramāṃ tuṣṭiṃ manasā cātiharṣitaḥ /
majjanma saphalaṃ jātaṃ maddhaṃśaḥ pāvanīkṛtaḥ // NarP_1,23.97 //
yatastvaṃ madagṛhe jāto viṣṇubhaktiparāyaṇaḥ /
iti saṃtuṣṭacittastu tasya putrasya karmaṇā // NarP_1,23.98 //
haripūjāvidhānaṃ ca yathāvatsamabodhayat /
ityetatte muniśreṣṭha yathāvatkathitaṃ mayā /
saṃkocavistarābhyāṃ ca kimanyacchrotumicchasi // NarP_1,23.99 //

iti śrībṛhannāradīye purāṇe pūrvabhāge prathamapāde vratākhyāne ekādaśīvratamahimānuvarṇanaṃ nāma trayoviṃśo 'yāyaḥ

sūta uvāca
etanniśamya sanakoditamaprameyaṃ puṇyaṃ harerdinabhavaṃ nikhilottamaṃ ca /
pāpaughaśāntikaraṇaṃ vratasāramevaṃ brahmātmajaḥ punarabhāṣata harṣayuktaḥ // NarP_1,24.1 //
nārada uvāca
kathitaṃ bhavatā sarvaṃ mune tattvārthakovida /
vratākhyānaṃ mahāpuṇyaṃ yathāvaddharibhaktidam // NarP_1,24.2 //
idānīṃ śrotumicchāmi varṇācacāravidhiṃ mune /
tathā sarvāśramācāraṃ prāyaścittavidhiṃ tathā // NarP_1,24.3 //
etatsarvaṃ mahābhāga sarvatattvārthakovida /
kṛpayā parayā mahyaṃ yathāvadvaktumarhasi // NarP_1,24.4 //
sanaka uvāca
śṛṇuṣva muniśārdūla yathā bhaktapriyaṅkaraḥ /
varṇāśramācāraparaiḥ pūjyate hariravyayaḥ // NarP_1,24.5 //
manvādyairuditaṃ yacca varṇāśramanibandhanam /
tatte vakṣyāmi vidhivadbhakto 'si tvamadhokṣaje // NarP_1,24.6 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścatvāra eva te /
varṇā iti samākhyātā eteṣu brāhmaṇo 'dhikaḥ // NarP_1,24.7 //
brāhmaṇāḥ kṣatriyā vaiśyā dvijāḥ proktāstrayastāthā /
mātṛtaścopanayanāddi jatvaṃ prāpyate tribhiḥ // NarP_1,24.8 //
etairvarṇaiḥ sarvadharmāḥ kāryā varṇānurupataḥ /
svavarṇadharmatyagena pāṣaṇḍaḥ procyate budhaiḥ // NarP_1,24.9 //
svagṛhyacoditaṃ karmadvijaḥ kurvankṛtī bhavet /
anyathā patito bhūyātsarvadharmabahiṣkṛtaḥ // NarP_1,24.10 //
yugadharmaḥ parigāryā verṇairetairyathocitam /
deśācārāstathāgrāhyāḥ smṛtidharmāvirodhataḥ // NarP_1,24.11 //
karmaṇā manasā vācā yatnāddharṃmaṃ samācaret /
asvargyaṃ lokavidviṣṭaṃ dharmyamapyācarennatu // NarP_1,24.12 //
samudrayātrāsvīkāraḥ kamaṇḍaluvidhāraṇam /
dvijānāmasavarṇāsu kanyā sūpayamastathā // NarP_1,24.13 //
devarācca sutotpattirmadhuparke paśorvadhaḥ /
māṃsādanaṃ tathā śrāddhe vānaprasthaāśramastathā // NarP_1,24.14 //
dattākṣatāyāḥ kanyāyāḥ punardānaṃ varāya ca /
naiṣṭikaṃ brahmacaryaṃ ca naramedhāścamedhakau // NarP_1,24.15 //
mahāprasthānagamanaṃ gomedhaśca tathā makhaḥ /
etāndharmānkaliyuke varjyānāhurmanīṣiṇaḥ // NarP_1,24.16 //
deśācārāḥ parigrāhyāstattaddeśagatairnaraiḥ /
anyathā patito jñeyaḥ sarvadharmabahiṣkṛtaḥ // NarP_1,24.17 //
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca dvijottamā /
kriyāḥ sāmānyato vakṣye tacchṛṇuṣva samāhitaḥ // NarP_1,24.18 //
dānaṃ dadyārdvahmaṇebhyastathā yajñairyajetsurān /
vṛttyarthaṃ yācayeccaiva anyānadhyāpayettathā // NarP_1,24.19 //
yājayedyajane yogyānvipro nityodakī bhavet /
kuryyācca vedagrahaṇaṃ tathāgreśca parigraham // NarP_1,24.20 //
grāhyer dvye ca pārakye samabuddhirbhavettathā /
sarvalokahitaṃ kṛryānmṛduvākyamudīrayet // NarP_1,24.21 //
ṛtāvabhigamaḥ patnyāṃ śasyate brāhmaṇasya vai /
na kasyāpyahitaṃ brūyādviṣṇupūjāparo bhavet // NarP_1,24.22 //
dadyāddānāni viprebhyaḥ kṣatriyo 'pi dvijottama /
kuryyācca vedagrahaṇaṃ yajñairddevānyajettathā // NarP_1,24.23 //
śastrājīvī bhaveccaiva pālayeddharmato mahīm /
duṣṭānāṃ śāsanaṃ kuryyācchiṣṭānāṃ pālanaṃ tathā // NarP_1,24.24 //
pāśupālyaṃ ca vāṇijyaṃ kṛṃṣiśca dvijasattama /
vedasyādhyayanaṃ caiva vaiśyasyāpi prakīrttitam // NarP_1,24.25 //
kuryācca dāragrahaṇaṃ dharmāścaiva samācaret /
krayavikrayajarvāpi dhanaiḥ kārukriyodbhavaiḥ // NarP_1,24.26 //
dadyāddānāni śūdro 'pi pākayajñairyajenna ca /
brāhmaṇakṣatriyaviśāṃ śuśrūṣāni rato bhavet // NarP_1,24.27 //
ṛtukālābhigāmīca svadāreṣu bhavettathā /
sarvalokahitoṣitvaṃ maṅgalaṃ priyavāditā // NarP_1,24.28 //
anāyāso manoharṣastitikṣā nātimānitā /
sāmānyaṃ sarvavarṇānāṃ munibhiḥ parikīrtitam // NarP_1,24.29 //
sarve ca munitāṃ yānti svāśramocitakarmaṇā /
brāhmaṇaḥ kṣatriyācāramāśrayedāpadi dvija // NarP_1,24.30 //
kṣatriyo 'pi ca viḍvṛttimatyāpadi samāśrayet /
nāśrayecchūdravṛttiṃ tu atyāpadyapi vai dvijaḥ // NarP_1,24.31 //
yadyāśrayeddijo mūḍhastadā cāṇḍāsatāṃ vrajet /
brāhmaṇakṣatriyaviśāṃ trayāṇāṃ munisattama // NarP_1,24.32 //
catvāra āśramāḥ proktāḥ pañcamo nopapadyate /
brahmacārī gṛhī vānaprastho bhikṣuśca sattama // NarP_1,24.33 //
caturbhirāśramairebhiḥ sādhyate dharma uttamaḥ /
viṣṇustuṣyati viprendra karmayogaratātmanaḥ // NarP_1,24.34 //
niḥspṛhāśāntamanasaḥ svakarmaniratasya ca /
tato yāti paraṃ sthānaṃ yato nāvarttate punaḥ // NarP_1,24.35 //

iti śrībṛhannārāyaṇapurāṇe pūrvabhāge prathamapāde sadācāro nāma caturviśo 'dhyāyaḥ

sanaka uvāca
varṇāśramācāravidhiṃ pravakṣyāmi viśeṣataḥ /
śṛṇuṣva tanmuniśreṣṭha sāvadhānena cetasā // NarP_1,25.1 //
yaḥ svadharmaṃ parityajya paradharmaṃ samācaret /
pāṣaṇḍaḥ sa hi vijñeyaḥ sarvadharmabahiṣkṛtaḥ // NarP_1,25.2 //
garbhādhānādisaṃskārāḥ kāryā mantravidhānataḥ /
strīṇāmamantrataḥ kāryā yathākālaṃ yathāvidhi // NarP_1,25.3 //
sīmantakarma prathamaṃ caturthe māsi śasyate /
ṣaṣṭe vā satpame vāpi aṣṭame vāpi kārayet // NarP_1,25.4 //
jāte putre pitā snātvā sacailaṃ jātakarma ca /
kuryyācca nāndīśrāddhaṃ ca svastivācanapūrvakam // NarP_1,25.5 //
hemnā vā rajatenāpi vṛddhiśrāddhaṃ prakalpayet /
annena kārayedyastu sa caṇḍāla samo bhavet // NarP_1,25.6 //
kṛtvābhyudayikaṃ śrāddhaṃ pitā putraghasya vāgyataḥ /
kurvīta nāmanirddeśaṃ sūtakānte yathāvidhi // NarP_1,25.7 //
aspaṣṭamarthahīnaṃ ca hyatigurva kṣarānvitam /
na dadyānnāma viprenda tathā ca viṣathamākṣaram // NarP_1,25.8 //
tṛtīyavarṣe caulaṃ ca pañcame ṣaṣṭasaṃmite /
satpame cāṣṭame vāpi kuryād gṛhyoktamārgataḥ // NarP_1,25.9 //
daivayogādatikrānte garbhādhānādikarmaṇi /
kartavyaḥ pādakṛcchro vai caule tvarddhaṃ prakalpayet // NarP_1,25.10 //
garbhāṣṭame 'ṣṭame vābde baṭukasyopanāyanam /
āṣoḍaśābdaparyantaṃ gauṇaṃ kālamuśanti ca // NarP_1,25.11 //
garbhaikādaśame 'bde tu rājanyasyopanāyanam /
ādvāviṃśābdaparyantaṃ kālamāhurvipaścitaḥ // NarP_1,25.12 //
vaiśvopanayanaṃ proktaṃ garbhāddvādaśame tathā /
caturviṃśābdaparyantaṃ gauṇamāhurmanīṣiṇaḥ // NarP_1,25.13 //
etatkālāvadheryasya dvijasyātikramo bhavet /
sāvitrīpatitaṃ vidyāttaṃ tu naivālapetkadā // NarP_1,25.14 //
dvijopanayane vipra mukhyakālavyatikrame /
dvādaśābdaṃ caretkṛcchraṃ paścājcāndrāyaṇaṃ tathā /
sāṃtapanadvayaṃ caiva kṛtvā karma samācaret // NarP_1,25.15 //
anyathaā patitaṃ vidyātkarttāpi brahmahā bhavet /
rmauñjī viprasya vijñeyā dhanurjyā kṣattriyasya tu // NarP_1,25.16 //
āvī vaiśyasya vijñeyā śrūyatāmajine tathā /
viprasya coktamaiṇeyaṃ rauravaṃ kṣatriyasya tu // NarP_1,25.17 //
ājaṃ veśyasya vijñeyaṃ daṇḍānvakṣye yathākramam /
pālāśaṃ brāhmaṇasyoktaṃ nṛpasyaudumbaraṃ tathā // NarP_1,25.18 //
bailvaṃ vaiśyasya vijñeya tatpramāṇaṃ śṛṇuṣva me /
viprasya keśamānaṃ syādālalāṭaṃ nṛpasya ca // NarP_1,25.19 //
nāsāgrasaṃmitaṃ daṇḍaṃ vaiśyasyāhurvipaścitaḥ /
tathā vāsāṃsi vakṣaghyāmi viprādīnāṃ yathākramam // NarP_1,25.20 //
kaṣāyaṃ caiva māñjiṣṭaṃ hāridraṃ ca prakīrtitam /
upanīto dvijo vipra paricaryāparo guroḥ // NarP_1,25.21 //
vedagrahaṇaparyantaṃ nivasedguruveśmani /
prātaḥ snāyī bhavedvarṇī samitkuśaphalādikān // NarP_1,25.22 //
gurvarthamāharennityaṃ kalye kalye munīśvara /
yajñopavītamajinaṃ daṇḍaṃ ca munisattama // NarP_1,25.23 //
naṣṭe bhraṣṭe navaṃ mantrāddhṛtvā bhraṣṭaṃ jale kṣipet /
varṇino varttanaṃ prāhurbhikṣānnenaiva kevalam // NarP_1,25.24 //
bhikṣā ca śrotriyāgārādāharetprayatendriyaḥ /
bhavatpūrvaṃ brāhmaṇasya bhavanmadhyaṃ nṛpasya ca // NarP_1,25.25 //
bhavadatyaṃ viśaḥ proktaṃ bhikṣāharaṇakaṃ vacaḥ /
sāṃyaprātarvahnikāryaṃ yathācāraṃ jitendriyaḥ // NarP_1,25.26 //
kuryātpratidinaṃ varṇīṃ brahmayajñaṃ ca tarpaṇam /
agnikāryaparityāgī patitaḥ procyate budhaiḥ // NarP_1,25.27 //
brahmayajñavihīnaśca brahmahā parikīrtitaḥ /
devatābhyarccanaṃ kuryācchuśrūṣānupadaṃ guroḥ // NarP_1,25.28 //
bhikṣānnaṃ bhojayennityaṃ naikānnāśī kadācana /
ānīyānindyaviprāṇāṃ gṛhādbhikṣāṃ jitendriyaḥ // NarP_1,25.29 //
nivedya gurave 'śrīyādvāgyatastadanughajñayā /
madhustrīmāṃsalavaṇaṃ tāmbūlaṃ dantadhāvanam // NarP_1,25.30 //
ucchiṣṭabhojanaṃ caiva divāsvāpaṃ ca varjayet /
chātraghapāduka gandhāṃśca tathā mālyānulepanam // NarP_1,25.31 //
jalakeliṃ nṛtyagītavādyaṃ tu parivarjayet /
parivādaṃ copatāpaṃ vipralāpaṃ tathāñjanam // NarP_1,25.32 //
pāṣaṇḍa janasaṃyogaṃ śūdrasaṃgaṃ ca varjayet /
abhivādanaśīlaḥ syād vṛddheṣu ca yathākramam // NarP_1,25.33 //
jñānavṛddhāstapovṛddhā vayovṛddhā iti trayaḥ /
ādhyātmikā diduḥkhāni nivārayati yo guruḥ // NarP_1,25.34 //
vedaśāstropadeśena taṃ pūrvamabhivādayet /
asāvahamiti brūyāddijo vai hyabhivādane // NarP_1,25.35 //
nābhivādyāśca vipreṇa kṣaghatriyādyāḥ kathañcana /
nāstikaṃ bhinnamaryādaṃ kṛtanghaṃ grāmayājakam // NarP_1,25.36 //
stenaṃ ca kitavaṃ caiva kadācinnābhivādayet /
pāṣaṇḍaṃ patitaṃ vrātyaṃ tathā nakṣaghatrajīvinam // NarP_1,25.37 //
tathā pātakinaṃ caiva kadācinnābhivādayet /
unmattaṃ ca śaṭhaṃ dhūrttaṃ dhāvantamaśuciṃ tathā // NarP_1,25.38 //
abhyaktaśirasaṃ caiva japantaṃ nābhivādayet /
vivādaśīlinaṃ cañjaṃ vamantaṃ jalamadhyagam // NarP_1,25.39 //
bhikṣānnadhāriṇaṃ caiva śayānaṃ nābhivādayet /
bhartṛnghīṃ puṣpiṇīṃ jārāṃ sūtikāṃ garbhapātinīm // NarP_1,25.40 //
kṛtanghīṃ ca tathā caṇḍīṃ kadācinnābhivādayet /
sabhāyāṃ yajñaśālāyāṃ devatāyataneṣvapi // NarP_1,25.41 //
pratyekaṃ tu namaskāro hṝnti puṇyaṃ purākṛtam /
śrāddhaṃ vrataṃ tathā dānaṃ devatābhyārcanaṃ tathā // NarP_1,25.42 //
yajñaṃ ca tarpaṇaṃ caiva kurvantaṃ nābhivādayet /
kṛte 'bhivādane yastu na kuryā tprativādanam // NarP_1,25.43 //
nābhivādyaḥ sa vijñeyo yayā śūdrastathaiva saḥ /
prakṣālya pādāvācamya gurorabhimukhaḥ sadā // NarP_1,25.44 //
tasya pādau ca saṃgṛhya adhīyīta vicakṣaṇaḥ /
aṣṭakāsu caturdaśyāṃ pratipatparvaṇostathā // NarP_1,25.45 //
mahābharaṇyāṃ vipredraṃ śravaṇadvādaśīdine /
bhādrapadāparapakṣe dvitīyāyāṃ tathaiva ca // NarP_1,25.46 //
māghasya śuklasatpamyāṃ navamyāmāśrinasya ca /
pariveṣaṃ gate sūrye śrotriye gṛhamāgate // NarP_1,25.47 //
bandhite brahmaṇe caiva pravṛddhakalahe tathā /
saṃdhyāyāṃ garjite meghe hyakāle parivarṣaṇe // NarP_1,25.48 //
ulkāśaniprapāte ca tathā vipre 'vamānite /
manvādiṣu ca devarṣe yugādiṣu caturṣvapi // NarP_1,25.49 //
nādhīyīta dvijaḥ kaścitsarvakarmaphalotsukaḥ /
tṛtīyā prādhave śuklā bhādre kṛṣṇā traghayodaśī // NarP_1,25.50 //
kārttike navamī śuddhā māghe pañcadaśī tithiḥ /
etā yugādyāḥ kathitā dattasyākṣayakārikāḥ // NarP_1,25.51 //
manvādīṃśca pravakṣyāmi śṛṇuṣva susamāhitaḥ /
akṣayukchuklanavamī kārtike dvādaśī sitā // NarP_1,25.52 //
tṛtīyā caighatramāsasya tathā bhādrapadasya ca /
āṣāḍhaśukladaśamī sitā māghasya satpamī // NarP_1,25.53 //
śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇamā /
phaālgunasya tvamāvāsyā pauṣasyaikādaśī sitā // NarP_1,25.54 //
kārtikī phaālgunī caighatrīṃ jyaiṣṭhī pañcadaśī sitā /
manvādayaḥ samākhyātā dattasyākṣayakārikāḥ // NarP_1,25.55 //
dvijaiḥ śraddhaṃ cakarttavyaṃ manvādiṣu yugādiṣu /
śrāddhe nimantrite caivagrahaṇe candrasūryayoḥ // NarP_1,25.56 //
ayanadvitaye caiva tathā bhūkaṃpane mune /
galagrahe durddine ca nādhīyīta kadācanā // NarP_1,25.57 //
evamādiṣu sarveṣu anadhyāyeṣu nārada /
adhīyatāṃ sumūḍhānāṃprajāṃprajñāṃyaśaḥ śriyam // NarP_1,25.58 //
āyuṣyaṃ balamārogyaṃ nikṛntati yamaḥ svayam /
anadhyāye tu yo 'dhīte taṃ vidyādvrahmaghātakam // NarP_1,25.59 //
na taṃ saṃbhāṣayedviprana tena saha saṃvaset /
kuṇḍagolakayoḥ kecijjaḍādīnāṃ ca nārada // NarP_1,25.60 //
vadanti copanayanaṃ tatputrādiṣu kecana /
anadhītya tu yo vedamanyatra kurute śramam // NarP_1,25.61 //
śūdratulyaḥ sa vijñeyo narakasya priyo 'tithiḥ /
anadhītaśrutirvipra ācāra pratipadyate // NarP_1,25.62 //
nācāraphalamānpoti yathā śūdrastathaiva saḥ /
nityaṃ naimittikaṃ kāmyaṃ yaccānyatkarma vaidikam // NarP_1,25.63 //
anadhītasya viprasya sarvaṃ bhavati niṣphalam /
śabdabrahmamayo viṣṇurvedaḥ sākṣāddhāri smṛkataḥ // NarP_1,25.64 //
vedādhyāyī tato vipraḥ sarvānkāmānavānpuyāt // NarP_1,25.65 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde smārtācāreṣu varṇāśramadharmeṣvadhyayanādidharmanirupaṇaṃ nāma pañcaviṃśo 'dhyāyaḥ

sanaka uvāca
vedagrahaṇaparyantaṃ śuśrūṣāniyato guroḥ /
anujñātastatastena kuryādagniparigraham // NarP_1,26.1 //
vedāśca dharmaśāstrāṇi vedāṅgānyapi ca dvijaḥ /
adhītya gurave dattvā dakṣiṇāṃ saṃviśedvṛham // NarP_1,26.2 //
rupalāvaṇyasaṃpannāṃ saguṇāṃ sukulodbhavām /
dvijaḥ samudvahetkanyāṃ suśīlāṃ dharma cāriṇīm // NarP_1,26.3 //
mātṛtaḥ pañcamīṃ dhīmānpitataḥ satpamīṃ tathā /
dvijaḥ samudvahetkanyathā gurutalparāḥ // NarP_1,26.4 //
rogiṇīṃ caiva vṛttākṣīṃ sarogakulasaṃbhavām /
atikeśāmakeśāmakeśāṃ ca vācālāṃ nodvahedvudhaḥ // NarP_1,26.5 //
kopānāṃ vāmanāṃ caiva dīrghadehāṃ virupiṇīm /
nyānādhikāṅgīmunmattāṃ piśunāṃ nodvahed budhaḥ // NarP_1,26.6 //
sthūlagulphaāṃ dīrghajaṅghāṃ tathaiva puruṣākṛtim /
śmaśruvyañjanasaṃyuktāṃ kubjāṃ caivādvahenna ca // NarP_1,26.7 //
vṛthāhāsyamukhīṃ caiva sadānyagṛha vāsinīm /
vivādaśīlāṃ bhramitāṃ niṣṭhurāṃ nodvahedrudhaḥ // NarP_1,26.8 //
bahvaśinīṃ sthīladantāṃ sthūloṣṭhīṃ ghurghurasvanām /
atikṛṣṇāṃ raktavarṇāṃ dhūrtāṃ naivodvahe dvudhaḥ // NarP_1,26.9 //
sadā rodanaśīlāṃ ca pāṇḍurābhāṃ ca kutsitām /
tāsaśvāsādisaṃyuktāṃ nidrāśīlāṃ ca nodvahet // NarP_1,26.10 //
anarthabhāṣiṇīṃ caiva lokadveṣa parāyaṇām /
parāpavādaniratāṃ taskārāṃ nodvahedvudhaḥ // NarP_1,26.11 //
dīrghanāsāṃ ca kitavāṃ tanūruhavibhūṣigatām /
garvitāṃ bakavṛttiṃ ca sarvathā nodvahedvudhaḥ // NarP_1,26.12 //
bālabhāvādavijñātasvabhāvāmudvahedyadi /
pragalbhāṃ vāguṇāṃ jñātvā sarvathā tāṃ parityajet // NarP_1,26.13 //
bharttṛputreṣu yā nārī sarvadā niṣṭhurā bhavet /
parānukūlinī yā ca sarvathā tāṃ parityajet // NarP_1,26.14 //
vivāhāścāṣṭadhā jñeyā brāhmādyā munisattama /
pūrvaḥ pūrvo varo jñeyaḥ pūrvābhāve paraḥ paraḥ // NarP_1,26.15 //
brāhno daivastathaivārṣaḥ prājāpatyastathāsuraḥ /
gāndharvo rākṣasaścaiva paiśācaścāṣṭamo mataḥ // NarP_1,26.16 //
brāhmeṇa ca vivāhena vaivāhyo vai dvijottamaḥ /
daivenāpyathavā vipra kecidārṣaṃ pracakṣate // NarP_1,26.17 //
prājāpatyādayo vipra vivāhāḥ pañcaja garhitāḥ /
abhāveṣu tu pūrveṣāṃ kuryādeva parānbudhaḥ // NarP_1,26.18 //
yajñopavītadvitayaṃ sottarīyaṃ ca dhārayet /
suvarṇakuṇḍale caiva dhautavastradvayaṃ tathā // NarP_1,26.19 //
anulepanalitpāṅgaḥ kṛttakeśanakhaḥ śuciḥ /
dhārayedvaiṇavaṃ daṇḍaṃ sodakaṃ ca kamaṇḍalum // NarP_1,26.20 //
uṣṇīṣamamalaṃ chatraṃ pāduke cāpyupānahau /
dhārayetpuṣpamālye ca sugandhaṃ priyadarśanaḥ // NarP_1,26.21 //
nityaṃ svādhyāyaśīlaḥ syādyathācāraṃ samācaret /
parānnaṃ naiva bhuñjīta paravādaṃ ca varjayet // NarP_1,26.22 //
pādena nākrametpādamucchiṣṭaṃ naiva laṅghayet /
na saṃhatābhyāṃ hastābhyāṃ kaṇḍūyedātmanaḥ śiraḥ // NarP_1,26.23 //
pūjyaṃ devālayaṃ caiva nāpasavyaṃ vrajeddijaḥ /
devārcācamanasnānavrataśrāddhakriyādiṣu // NarP_1,26.24 //
na bhavenmuktakeśaśca naikavastradharastathā /
nāroheduṣṭrayānaṃ ca śuṣkavādaṃ ca varjayet // NarP_1,26.25 //
anya striyaṃ na gacchecca paiśunyaṃ parivarjayet /
nāpasavyaṃ vrajedvipra goścatthānalaparvatān // NarP_1,26.26 //
catuṣpathaṃ caityavṛkṣarṃ devakhātaṃ nṛpaṃ tathā /
asūyāṃ matsaratvaṃ ca divāsvāpaṃ ca varjayet // NarP_1,26.27 //
na vadetparapāpāni svapuṇyaṃ na prakāśayet /
svakaṃ nāma svanakṣatraṃ mānaṃ caivātigopayet // NarP_1,26.28 //
na durjanaiḥ saha vase nnāśāstraṃ śṛṇuyāttathā /
āsavadyūtagīteṣu dvijastu na rartiṃ caret // NarP_1,26.29 //
ārdrāsthi ca tathocchiṣṭaṃ śūdraṃ ca patitaṃ tathā /
sarpaṃ ca bhaṣaṇaṃ spṛṣṭvā sacailaṃ snānamācaret // NarP_1,26.30 //
citiṃ ca citikāṣṭaṃ ca yūpaṃ cāṇḍālameva ca /
spṛṣṭvā devalakaṃ caiva savāsā jalamāviśet // NarP_1,26.31 //
dīpakhaṭvātanucchāyākeśavas trakaṭodakam /
ajāmārjaṃnimārjārareṇurddaivaṃ śubhaṃ haret // NarP_1,26.32 //
śūrppavātaṃ pretadhūmaṃ tathā śūdrānnabhojanam /
vṛṣalīpatisaṅgaṃ ca dūrataḥ parivarjayet // NarP_1,26.33 //
asacchārstrārthamananaṃ khādanaṃ nakhakeśayoḥ /
tathaiva nagnaśayanaṃ sarvadā parivarjayet // NarP_1,26.34 //
śirobhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet /
tāṃbūlamaśuciṃ nādyāttathā suptaṃ na bodhayet // NarP_1,26.35 //
nāśuddho 'gniṃ paricaretpūjayedgurudevatāḥ /
na vāmahastenaikena pibedvakreṇa vā jalam // NarP_1,26.36 //
na cākramedgurośchāyāṃ tadājñāṃ ca munīśvara /
na nindedyogino viprānvratino 'pi yatīṃstathā // NarP_1,26.37 //
parasparasya marmāṇi na kadāpi vadeddvijaḥ /
darśe ca paurṇamāsyāṃ ca yāgaṃ kuryādyathāvidhi // NarP_1,26.38 //
upasanaṃ ca hotavyaṃ sāyaṃ prātardvijātibhiḥ /
upāsanaparityāgī surāpītyucyate budhaiḥ // NarP_1,26.39 //
ayane viṣuve caiva yugādiṣu caturṣvapi /
darśe ca pretapakṣe ca śrāddhaṃ kuryādgṛhī dvijaḥ // NarP_1,26.40 //
manvādiṣu mṛdāhe ca aṣṭakāsu ca nārada /
nāvadhānye samāyāte gṛhī śrāddhaṃ samācaret // NarP_1,26.41 //
śrotriye gṛhamāyāte grahaṇe candrasūryoḥ /
puṇyakṣetreṣu tīrtheṣu gṛhī śrāddhaṃ samācaret // NarP_1,26.42 //
yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam /
vṛthā bhavati tatsarvamūrddhapuṇḍraṃ vinā kṛtam // NarP_1,26.43 //
urddhapuṇḍraṃ ca tulasīṃ śrāddhe necchanti kecana /
vṛthācāraḥ parityājyastasmācchreyo 'rthibhirdvijaiḥ // NarP_1,26.44 //
ityevamādayo dharmāḥ smṛtimārgapracoditāḥ /
kāryā dvijātibhiḥ samyaksarvakarmaphalapradāḥ // NarP_1,26.45 //
sadā cāraparā ye tu teṣāṃ viṣṇuḥ prasīdati /
viṣṇau prasannatāṃ yāte kimasādhyaṃ dvijottama // NarP_1,26.46 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde smārttadhermaṣu vedādhyayanādikasya gṛhasthadharmasya ca nirupaṇaṃ nāma ṣaḍviṃśo 'dhyāyaḥ

sanaka uvāca
gṛhasthasya sadācāraṃ vakṣyāmi munisattama /
yadrūtāṃ sarvapāpāni naśyantyeva na saṃśayaḥ // NarP_1,27.1 //
brāhne muhūrte cotthāya puruṣārthāvirodhinīm /
vṛttiṃ saṃcintayedvipra kṛtakeśaprasādhanaḥ // NarP_1,27.2 //
divāsaṃdhyāsu karṇasthabrahmasūtra udaḍmukhaḥ /
kuryānmūtrapurīṣe tu rātrau ceddakṣiṇāmukhaḥ // NarP_1,27.3 //
śiraḥ prāvṛtya vastreṇa hyantarddhāya tṛṇairmahīm /
vahankāṣṭaṃ kareṇaikaṃ tāvanmaunī bhaveddvijaḥ // NarP_1,27.4 //
pathi goṣṭe nadītīre taḍāgagṛhasannidhau /
tathā vṛkṣasya cchāyāyāṃ kāntāre vahnisannidhau // NarP_1,27.5 //
devālaye tathodyāne kṛṣṭabhūmau catuṣpathe /
brāhmaṇānāṃ samīpe ca tathā goguruyoṣitām // NarP_1,27.6 //
tuṣāṅgārakapāleṣu jalamadhye tathaiva ca /
evamādiṣu deśeṣu malamūtraṃ na kārayet // NarP_1,27.7 //
śauce yatnaḥ sadā kāryaḥ śaucamūlo dvijaḥ smṛtaḥ /
śaucācāravihīnasya samastaṃ karma niṣphalam // NarP_1,27.8 //
śaucaṃ tu dvividhaṃ proktaṃ brāhmamābhyāntaraṃ tathā /
mṛjjalābhyāṃ bahiḥ śuddhirbhāvaśuddhistathāntaram // NarP_1,27.9 //

gṛhītaśiśraścotthāya śaucārthaṃ mṛdamāharet /.

na mūṣakādikhanitāṃ phaālotkṛṣṭāṃ tathaiva ca // NarP_1,27.10 //
vāpīkūpataḍāgebhyo nāharedapi mṛttikām /
śaucaṃ kuryātprayatnena samādāya śubhāṃ mṛdam // NarP_1,27.11 //
liṅge mṛdekā dātavyā tisro vā meḍhrayordvayoḥ /
etanmūtramutsarge śaucamāhūrmanīṣiṇaḥ // NarP_1,27.12 //
ekā liṅge gude pañca daśa vāme tathobhayoḥ /
satpa tisraḥ pradātavyāḥ pādayormṛttikāḥ pṛthak // NarP_1,27.13 //
etacchaucaṃ viḍutsarge gandhalepāpanuttaye /
etacchaucaṃ gṛhasthasya dviguṇaṃ brahmacāriṇām // NarP_1,27.14 //
triguṇāṃ tu vanasthānāṃ yatīnāṃ taccarguṇam /
svasthāne pūrṇaśaucaṃ syātpathyarddhaṃ munisattama // NarP_1,27.15 //
āture niyamo nāsti mahāpadi tathaiva ca /
gandhalepakṣayakaraṃ śaurcaṃ kuryādvicakṣaṇaḥ // NarP_1,27.16 //
strīṇāmanupanītānāṃ gandhalepakṣayāvadhi /
vratasthānāṃ tu sarveṣāṃ yativacchaucamiṣyate // NarP_1,27.17 //
vidhavānāṃ ca virpendra etadeva nigadyate /
evaṃ śaucaṃ tu nirvartya paścādvai susamāhitaḥ // NarP_1,27.18 //
prāgāsya udagāsyo vāpyācāmetprayartendriyaḥ /
triścaturdhā pibedāpo gandhaphenādivarjitāḥ // NarP_1,27.19 //
dvirmārjayetkapolaṃ ca talenoṣṭhau ca sattama /
tarjanyaṅguṣṭhayogena nāsārandhradvayaṃ spṛśet // NarP_1,27.20 //
aguṃṣṭānāmikābhyāṃ ca cakṣuḥ śrotre yathākramam /
kaniṣṭāṅguṣṭayogena nābhideśe spṛśeddvijaḥ // NarP_1,27.21 //
talenoraḥsthalaṃ caiva aṅgulyagraiḥ śiraḥ spṛśet /
talena cāṅgulāgrairvā spṛśedaṃsau vicakṣaṇaḥ // NarP_1,27.22 //
evamācamya vipredra śuddhimānpotyanuttamām /
dantakāṣṭaṃ tataḥ khādetsatvacaṃ śastavṛkṣajam // NarP_1,27.23 //
bilvāsanāpāmārgaṇāṃ nimbānmārkādiśākhinām /
prakṣālya vāriṇā caiva mantreṇāpyabhimantritam // NarP_1,27.24 //
āyurbalaṃ yaśo varcaḥ prajāḥ paśuvasūni ca /
brahma prajñāṃ ca medhāṃ ca tvanno dhehi vanaspate // NarP_1,27.25 //
kaniṣṭāgrasamaṃ sthaulye vipraḥ khādeddaśāṅgulam /
navāṅgulaṃ kṣatriyaśca vaiśyaścāṣṭāṅgulonmitam // NarP_1,27.26 //
śūdro vedāṅgulamitaṃ vanitā ca munīśvara /
alābhe daitakāṣṭānāṃ gaṇḍūṣairbhānusaṃmitaiḥ // NarP_1,27.27 //
muthaśuddhirvidhīyeta tṛṇapatrasamanvitaiḥ /
kareṇādāya vāmena saṃcarvedvāmadaṃṣṭrayā // NarP_1,27.28 //
dvijānsaṃgharṣya godohaṃ tataḥ prakṣālya pāṭayet /
jihvāmullikhya tābhyāṃ tu dalubhyāṃ niyatendriyaḥ // NarP_1,27.29 //
prakṣālya prakṣipedū dūre bhūyaścācamya pūrvavat /
tataḥ snānaṃ prakurvīta nadyādau vimale jale // NarP_1,27.30 //
taṭaṃ prakṣālya darbhāśca vinyasya praviśejjalam /
praṇamya tatra tīrthāni āvāhya ravimaṇḍalāt // NarP_1,27.31 //
gandhādyairmaṇḍalaṃ kṛtvā dhyātvā devaṃ janārdanam /
snāyānmantrānsmaranpuṇyāṃstīrthāni ca viriñcija // NarP_1,27.32 //
gaṅge ca yamune caiva godāvari sarasvati /
narmade siṃdhukāveri jale 'sminsannidhiṃ kuru // NarP_1,27.33 //
puṣkarādyāni tīrthāni gaṅgādyāḥ saritastathā /
āgacchantu mahābhāgāḥ snānakāle sadā mama // NarP_1,27.34 //
ayodhyā mathurā māyā kāśīṃ kāñcī hyavantikā /
purī dvārāvatī jñeyā satpaitā mokṣadāyikāḥ // NarP_1,27.35 //
tato 'dhamarṣaṇa japtvā yatāsurvārisaṃplutaḥ /
snānāṅgaṃ tarpaṇaṃ kṛtvācamyārdhyaṃ bhānaver'payet // NarP_1,27.36 //
tato dhyātvā vivasvantaṃ jalānnirgatya nārada /
paridhāyāhataṃ dhautaṃ dvitīyaṃ parivīya ca // NarP_1,27.37 //
kuśāsane samāviśya saṃdhyākarma samārabhet /
īśānābhimukho vipra gāyatryācamya vai dvija // NarP_1,27.38 //
ṛtamityabhimantryārtha punarevāmed budhaḥ /
tatastu vāriṇātmānaṃ veṣṭayitvā samukṣya ca // NarP_1,27.39 //
saṃkalpya praṇavānte tu ṛṣicchandaḥ surānsmaran /
bhūrādibhirvyāhṛtibhiḥ satpabhiḥ prokṣya mastakam // NarP_1,27.40 //
nyāsaṃ samācarenmantrī pṛthageva karāṅgayoḥ /
vinyasya hṛdaye tāraṃ bhūḥ śirasyatha vinyaset // NarP_1,27.41 //
bhuvaḥ śikhāyāṃ svaścaiva kavaye bhūrbhuvo 'kṣiṣu /
bhūrbhuvaḥ svastathātrāstraṃ dikṣu tālatrayaṃ nyaset // NarP_1,27.42 //
tata āvāhayetsaṃdhyāṃ prātaḥ kokanasthitām /
āgaccha varade devi tryakṣare brahmavādini // NarP_1,27.43 //
gāyatri cchandasāṃ mātarbrahmayone namo 'stu te /
madhyāhne vṛṣabhāruḍhāṃ śuklāṃbarasamāvṛtām // NarP_1,27.44 //
sāvitrīṃ rudrayoniṃ cāvāhayedrudravādinīm /
sāyaṃ tu garuḍāruḍhāṃ pītāṃbarasamāvṛttām // NarP_1,27.45 //
sarasvatīṃ viṣṇuyonimāhvayedviṣṇuvādinīm /
tāraṃ ca vyāhṛtīḥ satpa tripadāṃ ca samuccaran // NarP_1,27.46 //
śiraḥ śikhāṃ ca saṃpūrya kubhayitvā virecayet /
vāmamadhyātparairvāyuṃ krameṇa prāṇasaṃyame // NarP_1,27.47 //
dvirācāmettataḥ paścātprātaḥ sūryaścameti ca /
āpaḥ punantu madhyāhne sāyamagniścameti ca // NarP_1,27.48 //
āpo hiṣṭheti tisṛbhirmārjanaṃ ca tataścaret /
sumutriyā na ityuktvā nāsāspṛṣṭajalena ca // NarP_1,27.49 //
dviṣadvargaṃ samutsārya drupadāṃ śirasi kṣipet /
ṛtaṃ ca satyametena kṛtvā caivādhamarṣaṇam // NarP_1,27.50 //
antaścarasi mantreṇa sakṛdeva pibedapaḥ /
tataḥ sūryāya vidhivadgandhaṃ puṣpaṃ jalāñjalim // NarP_1,27.51 //
kṣiptvopatiṣṭheddevarṣe bhāskaraṃ svastikāñjalim /
ūrddhūbāhuradhobāhuḥ kramātkalyādike trike // NarP_1,27.52 //
uhutyaṃ citraṃ taccakṣurityetattritayaṃ japet /
saurāñchaivānvaiṣṇavāṃśca mantrānanyāṃśca nārada // NarP_1,27.53 //
tejo 'si gāyatryasīti prārthayetsaviturmahaḥ /
tato 'ṅgāni trirāvartya dhyāyecchaktīstadātmikāḥ // NarP_1,27.54 //
brahmaṇī caturānanākṣavalayā kumbhaṃ karaiḥ srukstravau bibhrāṇā tvaruṇendukāntivadanā ṛgrūpiṇī bālikā /
haṃsārohaṇakelikhaṇkhaṇmaṇerbibārcitā bhūṣitā gāyatrī paribhāvitā bhavatu naḥ saṃpatsamṛddhyai sadā // NarP_1,27.55 //
rudrāṇī navayauvanā trinayanā vaiyāghnacarmāṃbarā khaṭvāṅgatraghiśikhākṣasūtravalayābhītiśriyai cāstu naḥ /
vidyuddāmajaṭākalāpavilasadvārledumaulirmudā sāvitrī vṛṣavāhanā sitatanurdhyeyā yajūrūpiṇī // NarP_1,27.56 //
dhyeyā sā ca sarasvatī bhagavatī pītāṃbarālaṅkṛtā śyāmā śyāmatanurjaroparilasadgātrāñcitā vaiṣṇavī /
tārkṣyasthā maṇinūpurāṅgadalasadgraiveyabhūṣojjvalā hastālaṅkṛtaśaṅkhacakrasugadāpahmāśriyai cāstu naḥ // NarP_1,27.57 //
evaṃ dhyātvā japettiṣṭhanprātarmadhyāhnake tathā /
sāyaṅkāle samāsīno bhaktyā tadgatamānasaḥ // NarP_1,27.58 //
sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām /
tripadāṃ praṇavopetāṃ bhūrbhuvaḥ svarupakramām // NarP_1,27.59 //
ṣaṭtāraḥ saṃpuṭo vāpi vratinaśca yaterjapaḥ /
gṛhasthasya sattāraḥ syājjapya evaṃvidho mune // NarP_1,27.60 //
tato japtvā yathāśakti savitre vinivedya ca /
gāyatryai ca savitre ca prakṣipedañjalidrūyam // NarP_1,27.61 //
tato visṛjya tāṃ vipra uttare iti mantrataḥ /
brahmaṇeśena hariṇānujñātā gaccha sādaram // NarP_1,27.62 //
dirabhyo digdevatābhyaśca namaskṛtya kṛtāñjaliḥ /
prātarādeḥ paraṃ karma kuryādapi vidhānataḥ // NarP_1,27.63 //
prātarmadhyandine caiva gṛhasthaḥ snānamācaret /
vānaprasthaśca devarṣe snāyātrniṣavaṇaṃ yatiḥ // NarP_1,27.64 //
āturāṇāṃ tu rogadyaiḥ pānthānāṃ ca sakṛnmatam /
brahmayajñaṃ tataḥ kuryāddarbhapāṇirmunīśvara // NarP_1,27.65 //
divoditāni karmāṇi pramādādakṛtāni cet /
śarvaryāḥ prathame yāme tāni kuryādyathākramam // NarP_1,27.66 //
nopāste yo dvijaḥ saṃdhyāṃ dhūrtabuddhiranāpadi /
pāṣaṇḍaḥ sa hi vijñeyaḥ sarvadharmabahiṣkṛtaḥ // NarP_1,27.67 //
yastu saṃdhyādikarmāṇi kūṭayuktiviśāradaḥ /
parityajati taṃ vidyānmahāpātakināṃ varam // NarP_1,27.68 //
ye dvijā abhibhāṣante tyaktasaṃdhyādikarmaṇaḥ /
te yānti narakānghorānyāvaccandrārkatārakam // NarP_1,27.69 //
devārcanaṃ tataḥ kuryādvaiśvadevaṃ yathāvidhi /
tatrātyamatithiṃ samyagannādyaiśca prapūjayet // NarP_1,27.70 //
vaktavyā madhurā vāṇī teṣvapyabhyāgateṣu tu /
jalānnakandamūlairvā gṛhadānena cārcayet // NarP_1,27.71 //
atithiryasya bhagnāśo gṛhatpratinivartite /
satasmaiduṣkṛtaṃ dattvā puṇyamādāya gacchati // NarP_1,27.72 //
ajñātagotranāmānamanyagrāmādupāgatam /
vipaścito 'tithiṃ prāhurviṣṇuvattaṃ prapūjayet // NarP_1,27.73 //
svagrāmavāsinaṃ tvekaṃ śrotriyaṃ viṣṇutatparam /
annādyaiḥ pratyahaṃ viprapitṝnuddiśya tarpayet // NarP_1,27.74 //
pañcayajñaparityāgī brahmāhetyucyate budhaiḥ /
kuryādaharahastasmātpañcayajñānprayantataḥ // NarP_1,27.75 //
devayajño bhūtayajñaḥ titṛyajñastathaiva ca /
nṛpajño brahmayajñaśca pañcayajñānpracakṣate // NarP_1,27.76 //
bhṛtyamitrādisaṃyuktaḥ svayaṃ bhuñjīta vāgyataḥ /
dvijānāṃ bhojyamaśrī yātpātraṃ naiva parityajet // NarP_1,27.77 //
saṃsthāpya svāsame pādau vastrārddhaṃ paridhāya ca /
mukhena vamitaṃ bhuktvā surāpītyucyate budhaiḥ // NarP_1,27.78 //
khāditārddhaṃ punaḥ khādenmodakāṃśca phalāni ca /
pratyakṣaṃ lavaṇaṃ caiva gomāṃsaśīti gadyate // NarP_1,27.79 //
apośāne vācamane adyadravyeṣu ca dvijaḥ /
śabda na kārayedviprastaṃ kurvannārakī bhavet // NarP_1,27.80 //
pathyamannaṃ prabhuñjīta vāgyato 'nnamasutsayanam /
amṛtopastaraṇamasi apośānaṃ bhujeḥ puraḥ // NarP_1,27.81 //
amṛtāpidhānamasi bhojyānte 'paḥ sakṛtpibet /
prāṇādyā āhutīrdattvācamya bhojanamācaret // NarP_1,27.82 //
tataścācamya viprendra śāstracintāparo bhavet /
rātrāvapi yathāśakti śayanāsanabhojanaiḥ // NarP_1,27.83 //
evaṃ gṛhī sadācāraṃ kuryātpratidinaṃ mune /
yadā'cāraparityāgī prāyaścittī tadā bhavet // NarP_1,27.84 //
dūṣitāṃ svatanuṃ dṛṣṭvā pālitādyaiśca sattama /
putreṣu bhāryāṃ niḥkṣipya vanaṃ gacchetsahaiva vā // NarP_1,27.85 //
bhavetriṣavaṇasnāyī nakhaśmaśrujaṭādharaḥ /
adhaḥ śāyī brahmacārī pañcayajñaparāyaṇaḥ // NarP_1,27.86 //
phalamūlāśano nityaṃ svādhyāyaniratāstathā /
dayāvānsarvabhūteṣu nārāyaṇaparāyaṇaḥ // NarP_1,27.87 //
varjaye dgrāmajātāni puṣpāṇi ca phalāni ca /
aṣṭau grāsāṃśca bhuñjīta na kuryādrātribhojanam // NarP_1,27.88 //
atyantaṃ varjayettailaṃ vānaprasthasamāśramī /
vyavāyaṃ varjayeccaiva nidrālasye tathaiva ca // NarP_1,27.89 //
śaṅkhacakragadāpāṇiṃ nityaṃ nārāyaṇaṃ smaret /
vānaprasthaḥ prakurvīta tapaścāndrāyaṇādikam // NarP_1,27.90 //
saheta śītatāpādivahniṃ paricaretsadā /
yadā manasi vairāgyaṃ jātaṃ sarveṣu vastuṣu // NarP_1,27.91 //
tadaiva saṃnyasedvipra patitastvanyathā bhavet /
vedāntābhyāsanirataḥ śānto dānto jitendriyaḥ // NarP_1,27.92 //
nirdvedvo nirahṝṅkāro nirmamaḥ sarvadā bhavet /
śamādiguṇasaṃyuktaḥ kāmakrodhavivarjitaḥ // NarP_1,27.93 //
nagno vā jīrṇakaupīnau bhavenmuṇḍo yatirdvijaḥ /
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ // NarP_1,27.94 //
ekarātraṃ vasedgrāme trirātraṃ nagare tathā /
bhaikṣeṇa varttayennityaṃ naikānnādībhavedyatiḥ // NarP_1,27.95 //
aninditadvijagṛhe vyaṅgāre bhuktivarjite /
vivādarahite caiva bhikṣārthaṃ paryaṭedyatiḥ // NarP_1,27.96 //
bhavetriṣavaṇasnāyī nārāyaṇaparāyaṇaḥ /
japecca praṇavaṃ nityaṃ jitātmā vijitendriyaḥ // NarP_1,27.97 //
ekānnādī bhavedyastu kadācillaṃpaṭo yatiḥ /
na tasya niṣkṛtirddaṣṭā prāyaścittāyutairapi // NarP_1,27.98 //
lobhādyadi yatirvipra tanupoṣaparo bhavet /
sa caṇḍālasamo jñeyo varṇāśramavigarhitaḥ // NarP_1,27.99 //
ātmānāṃ cintayeddrevaṃ nārāyaṇamanāmayam /
nirdvandraṃ nirmamaṃśāntaṃ māyātītamamatsaram // NarP_1,27.100 //
avyayaṃ paripūrṇaṃ ca sadānandaikavigraham /
jñānasvarupamamalaṃ paraṃ jyotiḥ sanātanam // NarP_1,27.101 //
avikāramanādyantaṃ jagaccaitanyakāraṇam /
nirguṇaṃ paramaṃ dhyāyedātmānaṃ parataḥ param // NarP_1,27.102 //
paṭhedupaniṣadvākyaṃ vedāntārthāṃśca cintayet /
sahasraśīrṣaṃ devaṃ ca sadā dhyāyejjitendriyaḥ // NarP_1,27.103 //
evaṃ dhyānaparo yastu yatirvigatamatsaraḥ /
sa yāti paramānandaṃ paraṃ jyotiḥ sanātanam // NarP_1,27.104 //
ityevamāśramācārānyaḥ karoti dvijaḥ kramāt /
sa yāti paramaṃ sthānaṃ yatra gatvā na śocayati // NarP_1,27.105 //
varṇāśramācāraratāḥ sarvapāpavivarjitāḥ /
nārāyaṇaparā yānti tadviṣṇaḥ paramaṃ padam // NarP_1,27.106 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde sadācāreṣu gṛhasthaāvānaprasthayatidharmnirupaṇaṃ nāma satpaviṃśo 'dhyāyaḥ

sanaka uvāca
śṛṇuṣva muniśārdūla śrāddhasya vidhimuttamam /
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // NarP_1,28.1 //
kṣayāhapūrvadivase snātvā caikāśano bhavet /
adhaḥ śāyī brahmacārī niśi viprānnimantrayet // NarP_1,28.2 //
dantadhāvanatāṃbūle tailābhyaṅgaṃ tathaiva ca /
ratyoṣadhiparānnāni śrāddhakarttāvivarjayet // NarP_1,28.3 //
adhvānaṃ kalahaṃ krodhaṃ vyavāyaṃ ca dhuraṃ tathā /
śrāddhakarttā ca bhoktā ca divāsvāpaṃ ca varjayet // NarP_1,28.4 //
śrāddhe nimantrito yastu vyavāyaṃ kurute yadi /
brahmahatyāmavānpoti narakaṃ cāpi gacchati // NarP_1,28.5 //
śrāddhe niyojayedvipraṃ śrotriya viṣṇutatparam /
yathāsvācāranirataṃ praśāntaṃ satkulodbagavam // NarP_1,28.6 //
rāgadveṣavihīnaṃ ca purāṇārthaviśāradam /
trimadhutrisuparṇajñaṃ sarvabhūtadayāparam // NarP_1,28.7 //
devapūjārataṃ caiva smṛtitattvaviśāradam /
vedāntatattvasaṃpannaṃ sarvalokahite ratam // NarP_1,28.8 //
kṛtajñaṃ guṇasaṃpannaṃ guruśuśrūṣaṇe ratam /
paropadeśanirataṃ sacchāstrakathanaistathā // NarP_1,28.9 //
ete niyojitavyā vai śrāddhe viprā munīśvara /
śrāddhe varjyānmavakṣyāmi śṛṇu tānmusamāhitaḥ // NarP_1,28.10 //
npūnāṅgaścādhikāṅgaśca kadaryo rogitastathā /
kuṣṭī ca kunakhī caiva laṃbakarṇaḥ kṣatavrataḥ // NarP_1,28.11 //
nakṣatrapāṭhajīvī ca tathā ca śavadāhakaḥ /
kuvādī parirvattā ca tathā devalakaḥ khalaḥ // NarP_1,28.12 //
nindako 'marṣaṇo dhūrtastathaiva grāmayājakaḥ /
asacchāstrābhinirataḥ parānnanigatastathā // NarP_1,28.13 //
vṛṣalīsūti poṣṭā ca vṛṣalīpatireva ca /
kuṇḍaśca golakaścaiva hyayājyānāṃ ca yājakaḥ // NarP_1,28.14 //
daṃbhācāro vṛthāmuṇḍī hyanyastrīdhanatatparaḥ /
viṣṇubhaktivihīnaśca śivabhaktiparāḍmukhaḥ // NarP_1,28.15 //
vedavikrayiṇaścaiva vratavikrayiṇastathā /
smṛtivikrayiṇaścaiva mantravikrayiṇastathā // NarP_1,28.16 //
gāyakāḥ kāvyakarttāro bhiṣakchāstropajīvinaḥ /
vedanindāparaścaiva grāmāpaṇyapradāhakaḥ // NarP_1,28.17 //
tathātikāmukaścaiva rasavikrayakārakaḥ /
kūṭayuktirataścaiva śrāddhe varjyāḥ prayatnataḥ // NarP_1,28.18 //
niṃmatrayīta pūrvedyustasminneva dine 'thavā /
nimantrito bhavedvipro brahmacārī jitendriyaḥ // NarP_1,28.19 //
śrāddhe kṣaṇastu karttavyaḥ prasādaśceti sattama /
nimantrayeddvijaṃ prājñaṃ darbhapāṇirjitendriyaḥ // NarP_1,28.20 //
tataḥ prātaḥ samutthāya prātaḥ kṛtyaṃ samāpya ca /
śrāddhaṃ samācaredvidvānkāle kutapasaṃjñite // NarP_1,28.21 //
divasasyāṣṭame kāle yadā mandāyate raviḥ /
sa kālaḥ kutapastatra pitṝṇāṃ dattamakṣayam // NarP_1,28.22 //
aparāhnaḥ pitṝṇāṃ tu dattaḥ kālaḥ svayaṃbhuvā /
tatkāla eva dātavyaṃ kavyaṃ tasmāddvijottamaiḥ // NarP_1,28.23 //
yatkāvyaṃ dīyate dvavyairakāle munisattama /
rākṣasaṃ taddhi vijñeyaṃ pitṝṇāṃ nopatiṣṭati // NarP_1,28.24 //
kāvyaṃ prattaṃ tu sāyāhne rākṣasaṃ tadbhavedapi /
dātā narakamānpoti bhoktā ca narakaṃ vrajet // NarP_1,28.25 //
kṣayāhasya tithairvipra yadi daṇḍamitirbhavet /
viddhāparāhni kāyāṃ tu śrāddhaṃ kāryaṃ vijānatā // NarP_1,28.26 //
kṣayāhasya tithiryā tu hyaparāhnadvaye yadi /
pūrvā kṣaye tu karttavyā vṛdvau kāryā tathottarā // NarP_1,28.27 //
muhūrtta dvitaye pūrvadine syādapare 'hani /
tithiḥ sāyāhnagā yatra parā kāvyasya viśrutā // NarP_1,28.28 //
kiñcitpūrvadine prāhurmuhūrttadvitaye sati /
naitanmataṃ hi sarveṣāṃ kāvyadāne munīśvara // NarP_1,28.29 //
nimantriteṣau vipreṣu militeṣu dvijottama /
prāyaścittaviśuddhātmā tebhyo 'nujñāṃ samāharet // NarP_1,28.30 //

śrāddhārthaṃ samanujñāto viprānbhūyo nimantrayet //u

ubhau ca viśvedevārthaṃ pighatrarthaṃ trīnyathāvidhi // NarP_1,28.31 //
devatārthaṃ ca pitrarthamekaikaṃ vā nimantrayet /
śrāddhārthaṃ samanujñātaḥ kārayenmaṇḍaladvayam // NarP_1,28.32 //
caturastraṃ brāhmaṇasya trikoṇaṃ kṣatriyasya vai /
vaiśyasya vartulaṃ jñeyaṃ śūdrasyābhyābhyukṣaṇaṃ bhavet // NarP_1,28.33 //
brāhmaṇānāmabhāve tu bhrātaraṃ putrameva ca /
ātmānaṃ vā niyuñjīta na vipraṃ vedavarjitam // NarP_1,28.34 //
prakṣālya viprapādāṃśaaca hyācāṃnānupaveśya ca /
yathāvadarcanaṃ kuryātsmarannārāyaṇaṃ prabhum // NarP_1,28.35 //
brāhmaṇānāṃ tu madhye ca dvāradeśe tathaiva ca /
apahatā ityṛcā vai karttā tu vikirettilān // NarP_1,28.36 //
yavairdarbhaghaiśca viśveṣāṃ devānāmidamāsanam /
dattveti bhūyo dadyacca daive kṣaṇapratīkṣaṇam // NarP_1,28.37 //
akṣayyāsanayoḥ ṣaṣṭī dvitīyāvāhane smṛtā /
annadāne caturthī syāccheṣāḥ saṃpuddhayaḥ smṛtāḥ // NarP_1,28.38 //
āsādya pātradvitayaṃ darbhaśākhāsamanvitam /
tatpātre secayettoyaṃ śannodevītyṛcā tataḥ // NarP_1,28.39 //
yavosīti ti yavān kṣitpvā gandhapuṣpe ca vāgyataḥ /
āvāhayettato devānviśve devāḥsa ityṛcā // NarP_1,28.40 //
yā divyā iti mantreṇa dadyādarghyaṃ samāhitaḥ /
gandhaiśca patrapuṣpaiśca dhūpairdīpairyajettataḥ // NarP_1,28.41 //
devaiśca samanujñāto yajetpitṛgaṇāṃstathā /
tilasaṃyuktadarbhaiśca dadyātteṣāṃ sadāsanam // NarP_1,28.42 //
pātrāṇyāsādayettrīṇi hyarghātha pūrvavaddvijaḥ /
śannodevyā jalaṃ kṣiptvā tilosīti tilānkṣaghipet // NarP_1,28.43 //
uśanta ityṛcāvāhya pitṝnvipraḥ samāhitaḥ /
yā divyā iti mantreṇa dadyādarghyaṃ ca pūrvavat // NarP_1,28.44 //
gandhaiśca patrapuṣpaiśca dhūpairdīpaiśaaca sattama /
vāsorbhibhūṣaṇaiśvaiva yathāvibhavamarcayet // NarP_1,28.45 //
tato 'nnāgraṃ samādāya ghṛtayuktaṃ vicakṣaṇaḥ /
agnau kariṣya ityuktvā tebhyo 'nujñāṃ samāharet // NarP_1,28.46 //
karavai karavāṇīti cāpṛṣṭā brāhmaṇā mune /
kuruṣva kriyatāṃ veti kurviti brūyureva ca // NarP_1,28.47 //
upāsanāgnimādhāya svagṛhyoktavidhānataḥ /
sāmāya ca pitṛmate svadhā nama itīrayet // NarP_1,28.48 //
agnaye kavyavāhanāya svadhā nama itīha vā /
svāhāntenāpi vā prājño juhuyātpitṛyajñavat // NarP_1,28.49 //
ābhyāmevāhutibhyāṃ tu pitṝṇāṃ tṛtpirakṣayā /
agnyabhāve tu viprasya pāṇau homo vidhīyate // NarP_1,28.50 //
yathācāraṃ prakurvīta pāṇāvagnau ca vā dvija /
nahyagnirdūragaḥ kāryaḥ pārvaṇe samupasthaite // NarP_1,28.51 //
saṃdhāyāgniṃ tataḥ kāryaṃ kṛtvā taṃ visṛjetkṛtī /
yadyāgnirdūrago vipra pārvaṇe samupasthite // NarP_1,28.52 //
bhrātṛbhiḥ kārayecchrāddhaṃ sāgnikairvidhivaddvijaiḥ /
kṣayāhe caiva saṃprātpe svasyāgnirdūrago yadi // NarP_1,28.53 //
tathaiva bhrātarastatra laukikāgnāvapi sthitāḥ /
upāsanāngau dūrasthe samīpebhrātari sthaite // NarP_1,28.54 //
yadyagnau juhuyādvāpi pāṇau vā sa hi pātakī /
upāsanāgnā dūrasthe kecidicchanti vai dvijāḥ // NarP_1,28.55 //
tacchaṣa viprapātreṣu vikiretsaṃsmaranharim /
bhakṣyairbhojyaiśaaca lehyaiśca svādyairviprānprapūjayat // NarP_1,28.56 //
annatyāgaṃ tataḥ kuryyādubhayatra samāhitaḥ /
āgacchantu mahābhāgāviśvedevā mahābalāḥ // NarP_1,28.57 //
ye yatra vihitāḥ śrāddhe sāvadhānāṃ bhavantu te /
iti saṃprārthayeddevānye devāsa ṛcā nu vai // NarP_1,28.58 //
tathāsaṃprārthayadviprānye ca heti ṛcā pitṝn /
amūrtānāṃ mūrtānāṃ ca pitṝṇāṃ dītpatejasām // NarP_1,28.59 //
namasyāmi sadā teṣāṃ dhvānināṃ yogacajakṣuṣām /
evaṃ pitṝnnamaskṛtya nārāyaṇa parāyaṇaḥ // NarP_1,28.60 //
dattaṃ haviśca tatkarṇa viṣṇave vinivedayet /
tataste brāhmaṇāḥ sarve bhuñjīranvāgyatā dvijāḥ // NarP_1,28.61 //
hasato vadate ko 'pi rākṣaghasaṃ tadbhaveddhaviḥ /
yathaācāra pradeyaṃ ca madhunāṃsādikaṃ tathā // NarP_1,28.62 //
pākādiṃ ca praśaṃseran vāgyatā dhṛtabhaghājanāḥ /
yadi pātraṃ tyajetko 'pi brāhmaṇaḥ śrāddhayojitaḥ // NarP_1,28.63 //
śrāddhahṝntā sa vijñeyo narakāyopapadyate /
bhañjāneṣu ca vipreṣu hyanyonyaṃ saṃspuśedyadi // NarP_1,28.64 //
tadannamatyajanbhuktvā gāyatryaṣṭaśataṃ japet /
bhujyamāneṣu vipreṣu karttā śraddhāparāyaṇaḥ // NarP_1,28.65 //
smarennārāyaṇaṃ devamanantamaparājitam /
rakṣoghnānvaiṣṇavāṃścaiva paitṛkāṃścaviśeṣataḥ // NarP_1,28.66 //
japecca pauruṣaṃ sūktaṃ nāciketatrayaṃ tathā /
trimadhu trisuparṇaṃ ca pāvamānaṃ yajūṃṣi ca // NarP_1,28.67 //
sāmānyapitathoktāni vadetpuṇyapradāṃ stathā /
itihāsapurāṇāni dharmaśāstrāṇi caiva hi // NarP_1,28.68 //
bhuñjīranbrahmaṇā yāvattāvadetāñjapeddvija /
brāhmaṇeṣu ca bhukteṣu vikiraṃ vikṣipettathā // NarP_1,28.69 //
śeṣamannaṃ vadeccaiva madhusūktaṃ ca vai japet /
svayaṃ ca pādau prakṣaghālya samyagācamya nārada // NarP_1,28.70 //
ācānteṣu ca vipreṣu piṇḍaṃ nirvāpayettataḥ /
svastivā canakaṃ kuryādakṣayyodakameva ca // NarP_1,28.71 //
dattvā samāhitaḥ kuryāttathā viprābhivādanam /
acālayitvā pātraṃ tu svasti kurvanti ye dvijāḥ // NarP_1,28.72 //
vatsaraṃ pitarasteṣāṃ bhavantyucchiṣṭabhojinaḥ /
dātāro no 'bhivarddhantāmityādyaiḥ smṛtibhāṣitaiḥ // NarP_1,28.73 //
āśīrvaco labhettebhyo namaskāraṃ carettataḥ /
dadyācca dakṣiṇāṃ śaktyā tāṃbūlaṃ gandhasaṃyutam // NarP_1,28.74 //
nyubjapātramathānīya svadhākāramudīrayet /
vājevāje iti ṛcā pitṝndevānvisarjayet // NarP_1,28.75 //
bhoktā ca śrāddhakṛttasyāṃ rajanyāṃ maithunaṃ tyajet /
tathā svādhyāyamadhvānaṃ prayatnena parityajet // NarP_1,28.76 //
adhvagaścāturaścaiva vihīnaśca dhanaistathā /
āmaśrāddhaṃ prakurvīta hemnā vāstṛśyabhāryakaḥ // NarP_1,28.77 //
dravyābhāve dvijābhāve hyannamātraṃ ca pācayet /
paitṛkena tu sūktena homaṃ kuryādvicakṣaṇaḥ // NarP_1,28.78 //
atyanta havyaśūnyaścaitsvaśaktyā tu tṛṇaṃ gavām /
snātvā ca vidhivadvipra kuryādvā tilataparṇam // NarP_1,28.79 //
athavā rodanaṃ kuryādatyuccairvijane vane /
daridro 'haṃ mahāpāpī vadanniti vicakṣaṇaḥ // NarP_1,28.80 //
paredyuḥ śrāddhakṛnmartyo yo na tarpayate pitṝn /
tatkulaṃ nāśamāyāti brahmahatyāṃ ca vindati // NarP_1,28.81 //
śrāddhaṃ kurvanti ye martyāḥ śraddhāvanto munīśvara /
na teṣāṃ saṃtaticchedaḥ saṃpannāste bhavanti ca // NarP_1,28.82 //
pitṝnyañjati yeṃ śrāddhe taistu viṣṇuḥ prapūjitaḥ /
tasmiṃstuṣṭe jagannāthe sarvāstuṣyanti devatāḥ // NarP_1,28.83 //
pitaro devatāścaiva gandharvāpsarasastathā /
yakṣāśca siddhā manujā harireva sanātanaḥ // NarP_1,28.84 //
yenedamakhilaṃ jātaṃ jagatsthāvarajaṅgamam /
tasmāddātā ca bhoktā ca sarvaṃ viṣṇuḥ sanātanaḥ // NarP_1,28.85 //
yadasti vipra yannāsti dṛśyaṃ cādṛśyameva ca /
sarvaṃ viṣṇumayaṃ jñeyaṃ tasmādanyanna vidyate // NarP_1,28.86 //
ādhārabhūto viśvasya sarvabhūtātmako 'vyayaḥ /
anaupamyasvabhāvaśca bhagavānhavyakavyabhuk // NarP_1,28.87 //
parabrahmābhidheyo ya eka eva janārdanaḥ /
karttā kārayitā caiva sarvaṃ viṣṇuḥ sanātanaḥ // NarP_1,28.88 //
ityevaṃ te muniśreṣṭha śrāddhāsya vidhiruttamaḥ /
kathitaḥ kurvatāmevaṃ pāpaṃ sadyo vilīyate // NarP_1,28.89 //
ya idaṃ paṭhate bhaktyā śrāddhakāle dvijottamaḥ /
pitarastasya tuṣyanti saṃtatiścaiva varddhate // NarP_1,28.90 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde śrāddhakriyāvarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ

sanaka uvāca
tithīnāṃ nirṇayaṃ vakṣye prācaścittavidhiṃ tathā /
śṛṇuṣva tanmuniśreṣṭha karmasiddhiryato bhavet // NarP_1,29.1 //
śrautaṃ smārttaṃ vrataṃ dānaṃ yaccānyatkarma vaidikam /
anirṇītāsu tithiṣu na kiñcitphalati dvija // NarP_1,29.2 //
ekādaśyaṣṭamī ṣaṣṭī paurṇamāsī caturddaśī /
amāvāsyā tṛtīyā ca hyupavāsavratādiṣu // NarP_1,29.3 //
paraviddhāḥ praśastāḥ syurna grāhyāḥ pūrvasaṃyutāḥ /
nāgaviddhā tu yā ṣaṣṭī śivaviddhā tu satpamī // NarP_1,29.4 //
daśamyekādaśīviddhā nopoṣyāḥ syuḥ kadācana /
darśaṃ ca paurṇamāsīṃ ca satpamīṃ pitṛvāsaram // NarP_1,29.5 //
pūrvaviddhaṃ prakurvāṇo narakāyopadyate /
kṛṣṇapakṣe pūrvaviddhāṃ satpamīṃ ca caturdaśīm // NarP_1,29.6 //
praśastāṃ kecidāhuśca tṛtīyāṃ navamīṃ tathā /
vratādīnāṃ tu sarveṣāṃ śuklapakṣo viśiṣyate // NarP_1,29.7 //
aparāhnācca pūrvohṇaṃ grāhyaṃ śreṣṭhattaraṃ yataḥ /
asaṃbhave vratādīnāṃ yadi paurvāhnikī tithiḥ // NarP_1,29.8 //
muhūrtadvitayaṃ grāhyaṃ bhagavatyudite ravau /
pradoṣavyāpinī grāhyā tithirnaktavrate sadā // NarP_1,29.9 //
upoṣitavyaṃ nakṣatraṃ yenāstaṃ yāti bhāskaraḥ /
tithinakṣatrasaṃyogavihitavratakarmaṇi // NarP_1,29.10 //
pradoṣavyāpinī grāhyā tvanyathā niṣphalaṃ bhavet /
arddharātrādadho yā tu nakṣatravyāpinī tithiḥ // NarP_1,29.11 //
saiva grāhyā muniśreṣṭha nakṣatravihitavrate /
yadyarddharātraghagayorvyātpaṃ nakṣatraṃ tu dinadvaye // NarP_1,29.12 //
tatpuṇyaṃ tithisaṃyuktaṃ nakṣatraṃ grāhyamucyate /
arddharātradvaye syātāṃ nakṣatraṃ ca tithiryadi // NarP_1,29.13 //
kṣaye pūrvā praśastā syādrṛddhau kāryā tathottarā /
ardhdarātradvayavyātpā tithirnakṣatraghasaṃyutā // NarP_1,29.14 //
hnāsavṛddhiviśūnyā cet grāhyāpūrvā tathā parā /
jyeṣṭhāsaṃmiśritaṃ mūlaṃ rohiṇī vahniṃsaṃyutā // NarP_1,29.15 //
maitreṇa saṃyutā jyeṣṭā saṃtānādivināśainī /
tataḥ syustithayaḥ puṇyāḥ karmānuṣṭānato divā // NarP_1,29.16 //
rātrivrateṣu sarveṣu rātriyogo viśiṣyate /
tithirnakṣaghatrayogena yā puṇyā parikīrtitā // NarP_1,29.17 //
tasyāṃ tu tadvataṃ kāryaṃ saiva kāryā vicakṣaṇaiḥ /
udayavyāpinī grāhyā śravaṇadvādaśī vrate // NarP_1,29.18 //
sūryendugrahaṇe yāvattāvad grāhyā japādiṣu /
saṃkrāntiṣu tu sarvāsu puṇyakālonigadyate // NarP_1,29.19 //
snānadānajapādīnāṃ kurvatāmakṣaya phalam /
tatra karkaṭako jñeyo dakṣiṇāyanasaṃkramaḥ // NarP_1,29.20 //
pūrvato ghaṭikāstriṃśatpuṇyakālaṃ vidurbudhāḥ /
vṛṣabhe vṛścike caiva siṃhe kumbhe tathaiva ca // NarP_1,29.21 //
pūrvamaṣṭamuhūrtāstu grāhyāḥ snānajapādiṣu /
tulāyāṃ caiva meṣe ca pūrvataḥ paratastathā // NarP_1,29.22 //
jñeyā daśaiva ghaṭikā dattasyākṣayatāvahāḥ /
kanyāyāṃ mithune caiva mīne dhanuṣi ca dvija // NarP_1,29.23 //
ghaṭikāḥ ṣoḍaśa jñeyā parataḥ puṇyadāyikāḥ /
mākaraṃ saṃkramaṃ prāhuruttarāyaṇasaṃjñakam // NarP_1,29.24 //
parāstriṃśaśca ghaṭikāścatvāriṃśacca pūrvavat /
ādityaśītakiraṇau grāhyāvastaṅgatau yadi // NarP_1,29.25 //
snātvā bhuñjīta viprendra paredyuḥ śuddhamaṇḍalam /
dṛṣṭacandrā sinīvālī naṣṭacandrā kuhūḥ smṛtā // NarP_1,29.26 //
amāvāsyā dvidhā proktā vidvadbhirdharmālipsubhiḥ /
sinīvālīṃ dvijairgrāhyā sāgnikaiḥ śrāddhakarmaṇi // NarP_1,29.27 //
kahūḥ strībhistathā śūdraipari vānagrikaistathā /
aparāhnadvayavyāpinyamāvāsyātithiryadi // NarP_1,29.28 //
kṣaye pūrvā tu karttavyā vṛddhau kāryā tathottarā /
amāvāsyā pratītā cenmadhyāhnātparato yadi // NarP_1,29.29 //
bhūtaviddheti vikhyātāsradbhiḥ śāstraviśāradaiḥ /
atyantakṣayapakṣe tu paredyurnāparāhnagā // NarP_1,29.30 //
tatra grāhyā sinīvālī sāyāhnavyāpinī tithiḥ /
arvācīnakṣaye cacaiva sāyāhnavyāpinī tathā // NarP_1,29.31 //
sinīvālī parā grāhyā sarvathā śrāddhakarmaṇi /
atyantatithivṛddhau tu bhūtaviddhāṃ parityajet // NarP_1,29.32 //
grāhyā syādaparāhnasthā kuhūḥ paitṛkakarmaṇi /
yathārvācīnavṛddhau tu saṃtyājyā bhūtasaṃyutāḥ // NarP_1,29.33 //
paredyurvibudhaśreṣṭhaiḥ kuhūrgrāhyā parāhnagā /
madhyāhnadvitaye vyātpā hyamāvāsyā tithiryadi // NarP_1,29.34 //
tatrecchayā ca saṃgrāhyā pūrvā vātha parāthavā /
anvādhānaṃ pravakṣyāmi saṃtaḥ saṃpūrṇavarvaṇi // NarP_1,29.35 //
pratipaddivase kuryādyāgaṃ ca munisattama /
parvaṇo yaścaturthāṃśa ādyāḥ pratipadastrayaḥ // NarP_1,29.36 //
yāgakālaḥ sa vijñeyaḥ prātarukto manīṣibhiḥ /
madhyāhnadvitaye syātāmamāvāsyā ca pūrṇimā // NarP_1,29.37 //
paredyureva viprendra sadyaḥ kālo vidhīyate // NarP_1,29.38 //
pūrvadvaye paredyuḥ syātsaṃgavātparato manīṣibhiḥ /
sadyaḥ kālaḥ paredyuḥ syājjñeyamevaṃ tithikṣaye // NarP_1,29.39 //
sarvairekādaśī grāhyā daśamīparivarjitā /
daśamīsaṃyutā hṝntipuṇyaṃ janmatrayārjitam // NarP_1,29.40 //
ekādaśī kalāmātrā dvādaśyāṃ tu pratīyate /
dvādaśī ca trayodaśyāmasti cetsā parā smṛtā // NarP_1,29.41 //
saṃpūrṇaikādaśī śuddhā dvādaśyāṃ ca pratīyate /
traghayodaśī ca rātryante tatra vakṣyāmi nirṇayam // NarP_1,29.42 //
pūrvā gṛhasthaiḥ sā kāryyā hyuttarā yatibhistathā /
gṛhasthāḥ siddhimicchanti yato mokṣaṃ yatīśvarāḥ // NarP_1,29.43 //
dvādaśyāṃ tu kalāyāṃ vā yadi labhyeta pāraṇā /
tadānīṃ daśamīviddhāpyupoṣyaikādaśī tithiḥ // NarP_1,29.44 //
śulke vā yadi vā kṛṣṇe bhavedekādaśīdvayam /
gṛhasthānāṃ tu pūrvoktā yatīnāmuttarā smṛtā // NarP_1,29.45 //
dvādaśyāṃ vidyate kiñciddaśamīsaṃyutā yadi /
dinakṣaye dvitīyaiva sarveṣāṃ parikīrtitāṃ // NarP_1,29.46 //
viddhāpyekādaśī grāhyā parato dvādaśī na cet /
aviddhāpi niṣiddhaiva parato dvādaśī yadi // NarP_1,29.47 //
ekādaśī dvādaśī ca rātraghiśeṣe trayodaśī /
dvādaśadvādaśīpuṇyaṃ trayodaśyāṃ tu pāraṇe // NarP_1,29.48 //
ekādaśī kalāmātrā vidyate dvādaśīdine /
dvādaśī ca trayodaśyāṃ nāsti vā vidyate 'thavā // NarP_1,29.49 //
vidvāpyekādaśī tatra pūrvā syādgṛhaṇāṃ tadā /
yadibhiścottarā grāhyā hyavīrābhistathaiva ca // NarP_1,29.50 //
saṃpūrṇaikādaśī śuddhā dvādaśyāṃ nāsti kiñcana /
dvādaśī ca trayodaśayāmasti tatra kathaṃ bhavet // NarP_1,29.51 //
pūrvā gṛhasthaiḥ kāryātra yatibhiścottarā tithiḥ /
upoṣyaiva dvitīyeti kecidāhuśca bhaktitaḥ // NarP_1,29.52 //
ekādaśī yadāviddhā dvādaśyāṃ na pratīyate /
dvādaśī ca trayodaśyāmasti tatraiva cāpare // NarP_1,29.53 //
upoṣyā dvādaśī śuddhā sarvaireva na saṃśayaḥ /
kecidāhuśca pūrvāṃ tu tanmataṃ na samañjasam // NarP_1,29.54 //
saṃkrātau ravivāre ca pātagrahaṇayostathā /
pāraṇaṃ copavāsaṃ ca na kuryātputravāngṛhī // NarP_1,29.55 //
arke 'hni parvarātraghau ca caturdaśyaṣṭamī divā /
ekādaśyāmahorātraṃ bhuktvā cāndrāyaṇaṃ caret // NarP_1,29.56 //
ādityagrahaṇe prātpe pūrvayāmatraye tathā /
nādyādvai yadi bhuñjīta surāpena samo bhavet // NarP_1,29.57 //
anvādhāneṣṭimadhye tu grahaṇe candrasūryayoḥ /
prāyaścittaṃ muniśreṣṭha karttavyaṃ tatra yājñikaiḥ // NarP_1,29.58 //
cadroparāge juhuyāddaśame soma ityṛcā /
āpyāyasva ṛcā caiva somapāsta iti dvija // NarP_1,29.59 //
sūryoparāge juhuyādudutyaṃ jātavedasam /
āsatyeṃnodvayaṃ caiva trayomantrā udāhṛtāḥ // NarP_1,29.60 //
evaṃ tithiṃ viniścitya smṛtimārgeṇa paṇḍitaḥ /
yaḥ karoti vratādīni tasya syādakṣayaṃ phalam // NarP_1,29.61 //
vedapraṇihito dharmo dharmaistuṣyati keśavaḥ /
tasmāddharmaparā yānti tadviṣṇoḥ paramaṃ padam // NarP_1,29.62 //
dharmānye karttumicchanti te vai kṛṣṇasvarupiṇaḥ /
tasmāttāṃstu bhavavyādhiḥ kadācinnaiva bādhate // NarP_1,29.63 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde tithyādinirṇayo nāma ekonatriṃśo 'dhyāyaḥ

sanaka uvāca
prāyaścittavidhiṃ vakṣye śṛṇu nārada sāṃpratam /
prāyaścittaviśuddhātmā sarvakarmaphalaṃ labhet // NarP_1,30.1 //
prāyaścittavihīnaistu yatkarma kriyate mune /
tatsarvaṃ niṣphalaṃ proktaṃ rākṣasaiḥ parisevitam // NarP_1,30.2 //
kāmakrodhavihīnaiśca dharmaśāstraviśāradaiḥ /
praṣṭavyā brāhmaṇā dharmaṃ sarvadharmaphalecchubhiḥ // NarP_1,30.3 //
prāyaścittāni cīrṇāni nārāyaṇaparāṅmukhaiḥ /
na niṣpunanti viprendra surābhāṇḍamivāpagāḥ // NarP_1,30.4 //
brahmahā ca surāpī ca steyī ca gurutalpagaḥ /
mahāpātakinanastvete tatsaṃsargī ca pañcamaḥ // NarP_1,30.5 //
yastu saṃvatsaraṃ hyataiḥ śayanāsanabhojanaiḥ /
saṃvasetsaha taṃ vidyātpatitaṃ sarvakarmasu // NarP_1,30.6 //
ajñānādvāhmaṇaṃ hatvā cīravāsā jaṭī bhavet /
svenaiva hataviprasya kapālamapi dhārayet // NarP_1,30.7 //
tadabhāve muniśraṣṭa kapālaṃ vānyameva vā /
taddravyaṃ dhvajadaṇḍe tu dhṛtvā vanacaro bhavet // NarP_1,30.8 //
vanyāhāro vasetatra vāramekaṃ mitāśanaḥ /
samyaksaṃdhyāmupāsīta trikālaṃ snānamācaret // NarP_1,30.9 //
adhyayanādhyāpanādūnvarjayetsaṃsmareddharim /
brahmacārī bhavennityaṃ gandhamālyādi varjayet // NarP_1,30.10 //
tīrthānyanuvaseccaiva puṇyāścāvāśramāṃstathā /
yadi vanyairna jīveta grāme bhikṣāṃ samācaret // NarP_1,30.11 //
dvādaśābdaṃ vrataṃ kuryādevaṃ hariparāyaṇaḥ /
brahmahā śuddhimānpoti karmārhaścaiva jāyate // NarP_1,30.12 //
vratamadhye mṛgairvāpi rogairvāpi niṣūditaḥ /
gonimittaṃ dvijārthaṃ vā prāṇānvāpi parityajet // NarP_1,30.13 //
yadvā dadyāddvijendrāṇāṃ gavāmayutamuttasam /
eteṣvanyatamaṃ kṛtvā brahmahā śuddhimānpuyāt // NarP_1,30.14 //
dīkṣitaṃ kṣatriyaṃ hatvā careddhi brahmahavratam /
agnipraveśanaṃ vāpi marutprapatanaṃ tathā // NarP_1,30.15 //
dīkṣītaṃ brāhmaṇaṃ hatvā dviguṇaṃ vratamācaret /
ācāryādivadhe caiva vratamuktaṃ caturguṇam // NarP_1,30.16 //

hatvā tu vipramātraṃ ca caretsaṃvatsaraṃ vratam /

evaṃ viprasya gaditaḥ prāyaścittavidhirdvija // NarP_1,30.17// /

dviguṇaṃ kṣatriyasyoktaṃ triguṇaṃ tu viśaḥ smṛtam /
brāhmaṇaṃ hṝnti yaḥ śūdrastaṃ muśalyaṃ virdurbudhāḥ // NarP_1,30.18 //
rājñaiva śikṣā kartavyā iti śāsteṣu niścayaḥ /
brāhmaṇīnāṃ vadhe tvarddhaṃ pādaḥ syātkanyakāvadhe // NarP_1,30.19 //
hatvā tvanupanītāṃśca tathā pādavrataṃ caret /
hatvā tu kṣatriyaṃ vipraḥ ṣaḍabdaṃ kucchramācaret // NarP_1,30.20 //
saṃvatsaraṃ trayaṃ veśyaṃ śūrdraṃ hatvā tu vatsaram /
dīkṣitasya striyaṃ hatvā brāhmaṇī cāṣṭavatsarān // NarP_1,30.21 //
brahmahatyāvrataṃ kṛtvā śuddho bhavati niścitam /
prāvaścittaṃ vidhānaṃ tu sarvatra munisattama // NarP_1,30.22 //
vṛddhāturastrībālānāmarddhamuktaṃ manīṣibhiḥ /
gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā // NarP_1,30.23 //
cāturvarṇyārapeyā syāttathā strībhiśca nārada /
kṣīraṃ ghṛtaṃ vā gomūtrameteṣvanyatamaṃ mune // NarP_1,30.24 //
snātvardravāsā niyato nārāyaṇamanusmaran /
pakvāyasanibhaṃ kṛtvā pibejcaivodakaṃ tataḥ // NarP_1,30.25 //
tattu lauhena pātreṇa hyāyasenāthavā pibet /
tāmreṇa vāthaṃ pātreṇa tatpītvā maraṇaṃ vrajet // NarP_1,30.26 //
surāpī śuddhimānpoti nānyathā śuddhiriṣyate /
ajñānādātmabuddyā tu surāṃ pītvā dvijaścaret // NarP_1,30.27 //
brahmahatyāvrataṃ samyaktaccihnaparivarjitaḥ /
yadi rogānivṛttyarthamauṣadhārthaṃ surāṃ pibet // NarP_1,30.28 //
tasyopanayanaṃ bhūyastathā cāndrāyaṇadvayam /
surāsaṃspṛṣṭapātraṃ tu surābhāṇḍodakaṃ tathā // NarP_1,30.29 //
surāpānasamaṃ prāhustathā candrasya bhakṣaṇam /
tālaṃ ca pānasaṃ caiva drākṣaṃ khārjūrasaṃbhavam // NarP_1,30.30 //
mādhuka śailamāriṣṭaṃ maireyaṃ nālikerajam /
gauḍī mādhvī surā madyamevamekādaśa smṛtāḥ // NarP_1,30.31 //
eteṣvanyatamaṃ vipro na pibedvai kadācana /
eteṣvanyatamaṃ yastu pivedajñānato dvijaḥ // NarP_1,30.32 //
tasyopanayanaṃ bhūyastatpakṛcchraṃ carettathā /
samakṣaṃ vā parokṣaṃ vā balāccauyaṇa vā tathā // NarP_1,30.33 //
parasvānāmupādānaṃ steyamityucyate budhaiḥ /
suvarṇasya pramāṇaṃ tu manvādyaiḥ paribhāṣitam // NarP_1,30.34 //
vakṣye śṛṇuṣva viprendra prāyaścajitoktisādhanam /
gavākṣāgatamārtaṇḍaraśmimadhye pradṛśyate // NarP_1,30.35 //
trasareṇupramāṇaṃ tu raja ityucyate budhaiḥ /
trasareṇvaṣṭakaṃ niṣkastatrayaṃ rājasarṣapaḥ // NarP_1,30.36 //
maurasarṣapastartrayaṃ syāttatṣaṭkaṃ yava ucyate /
yavatrayaṃ kṛṣṇalaḥ syānmāṣastatpañcakaṃ smṛtaḥ // NarP_1,30.37 //
māṣaṣoḍaṣamānaṃ syātsuvarṇamiti nārada /
hatvā brahmasvamajñānāddvādaśāṃbdaṃ tu pūrvavat // NarP_1,30.38 //
kapāladhvajahīnaṃ tu brahmahatyāvrataṃ caret /
guruṇāṃ yajñakatṝṇāṃ dhārmiṣṭānāṃ tathaiva ca // NarP_1,30.39 //
śrotriyāṇāṃ dvijānāṃ tu hṛtvā hemaivamācaret /
kṛtānutāpo dehe ca saṃpūrṇe lepayed dhṛtam // NarP_1,30.40 //
karīṣacchādito dagdhaḥ steyapāpādvimucyate /
brahmasvaṃ kṣatriyo hṛtvā paścāttāpamavāpya ca // NarP_1,30.41 //
punardadāti tatraiva tadvidhānaṃ śṛṇuṣva me /
tatra sāṃtapanaṃ kṛtvā dvādaśāhopavāsataḥ // NarP_1,30.42 //
śuddhimāpnoti devarṣe hyanyathā patito bhavet /
rantāsanamanuṣyastrīdhenubhūmyādikeṣu ca // NarP_1,30.43 //
suvarṇasahṛśeṣveṣu prāyaścitārddhamucyate /
trasareṇusamaṃ hema hṛtvā kuryātsamāhitaḥ // NarP_1,30.44 //
prāṇāyāmadvayaṃ samyak tena śuddhaccati mānavaḥ /
prāṇāyāmatrayaṃ kuryāddhṛtvā niṣkapramāṇakam // NarP_1,30.45 //
prāṇāyāmāśca catvāro rājasarṣa pamātrake /
gaurasarṣapamānaṃ tu hṛtvā hema vicakṣaṇaḥ // NarP_1,30.46 //
snātvā ca vidhivajjapyādgāyatryaṣṭasahasrakam /
yavamātrasuvarṇasya steyācchuddho bhaveddijaḥ // NarP_1,30.47 //
āsāyaṃ prātarārabhya japtvā vai vedamātaram /
hema kṛṣṇalamātraṃ tu hṛtvā sāṃtapanaṃ caret // NarP_1,30.48 //
māṣapramāṇe hemnastu prāyaścittaṃ nigadyate /
gomūtrapakvayavabhugvarṣeṇaikena śuddhyati // NarP_1,30.49 //
saṃpūrṇasya suvarṇasya steyaṃ kṛtvā munīśvara /
brahmahatyāvrataṃ kuryāddvādaśābdaṃ samāhitaḥ // NarP_1,30.50 //
suvarṇamānānnyūne tu rajatasteyakarmaṇi /
kuryātsāṃtapanaṃ samyaganyathā patito bhavet // NarP_1,30.51 //
daśaniṣkāntaparyantamūrddhūṃ niṣkacatuṣṭayāt /
hatvā ca rajataṃ vidvānkuryāccāndrāyaṇaṃ mune // NarP_1,30.52 //
daśādiśatiṣkāntaṃ yaḥ steyī rajatasya tu /
cāndrāyaṇadvayaṃ tasya proktaṃ pāpaviśodhakam // NarP_1,30.53 //
śatādūrddhūṃ sahasrāntaṃ proktaṃ cāndrāyaṇatrayam /
sahasrādadhikasteye brahmahatyāvrataṃ caret // NarP_1,30.54 //
kāṃsyapittalamukhyeṣu hyayaskānte tathaiva ca /
sahasraniṣkamāne tu parākaṃ parikīrtitam // NarP_1,30.55 //
prāyaścittaṃ tu rantānāṃ steye rājatavatsmṛtam /
gurutalpagatānāṃ ca prāyaścittamudīryate // NarP_1,30.56 //
ajñānānmātaraṃ gatvā tatsapatnīmathāpi vā /
svayameva svamuṣkaṃ tu cchindyātpāpamudīrayan // NarP_1,30.57 //
haste gṛhītvā muṣkaṃ tu gacchandvai naiṛtīṃ diśam /
gacchanmārgai sukhaṃ duḥkhaṃ na kadācidvicārayet // NarP_1,30.58 //
apaśyangacchato gacchetpāṇāntaṃ yaḥ sa śuddhyati /
marutprapatanaṃ vāpi kuryātpāpamudāharan // NarP_1,30.59 //
svavarṇottamavarṇastrīgamane tvavicārataḥ /
brāhmahatyāvrataṃ kuryādvādaśābdaṃ samāhitaḥ // NarP_1,30.60 //
amatyābhyāsato gacchetsavarṇāṃ cottamāṃ tathā /
kārīṣavahninā dagdhaḥ śuddhiṃ yāti dvijottama // NarP_1,30.61 //
retaḥsekātpūrvameva nivṛtto yadi mātari /
brahmahatyāvrataṃ kuryādretaḥ seke 'gnidāhanam // NarP_1,30.62 //
savarṇottamavarṇāsu nivṛtto vīryasecanāt /
brahmahatyāvrataṃ kuryānnavābdānviṣṇutatparaḥ // NarP_1,30.63 //
vaiśyāyāṃ pitṛpatnyāṃ tu ṣaḍabdaṃ vratamācaret /
gatvā śūdvāṃ gurorbhāryāṃ trivarṣaṃ vratamācaret // NarP_1,30.64 //
mātṛṣvasāraṃ ca pitṛṣvasāramācāryabhāryāṃ śvaśurasya patnīm /
pitṛvyabhāryāmatha mātulānīṃ putrīṃ ca gacchedyadi kāmamugdhaḥ // NarP_1,30.65 //
dinadvaye brahmahatyāvrataṃ kuryādyathāvidhi /
ekasminneva divase bahuvāraṃ trivārṣikam // NarP_1,30.66 //
ekavāraṃ gate hyabdaṃvrataṃ kṛtvā viśuddhyati /
dinatraye gate vahnidagdhaḥ śudhyeta nānyathā // NarP_1,30.67 //
cāñjālīṃ puṣkasīṃ caiva snuṣāṃ ca bhaginīṃ tathā /
mitrastriyaṃ śiṣyapatnīṃ yastu vai kāmato vrajet // NarP_1,30.68 //
brahmahatyāvrataṃ kuryātsa ṣaḍabdaṃ munīśvara /
akāmato vrajedyastu so 'bdakṛcchraṃ samācaret // NarP_1,30.69 //
mahāpātakisaṃsarge prāyaścittaṃ nigadyate /
prāyaścittaviśuddhātmā sarvakarmaphalaṃ labhet // NarP_1,30.70 //
yasya yena bhavetsaṃgo brahmahāndicaturṣvapi /
tattadvrataṃ sa nivrartya śuddhimānpotyasaṃśayam // NarP_1,30.71 //
ajñānātpañcarātraṃ tu saṃgamebhiḥ karotiyaḥ /
kāyakṛcchraṃ caretsamyaganyathā patito bhavet // NarP_1,30.72 //
dvādaśāhetu saṃsarge mahāsāṃtapanaṃ smṛtam /
saṃgaṅkṛtvārddhamāsaṃ tu dvādaśāhamupāvaset // NarP_1,30.73 //
parāko māsasaṃsarge cāndramāsatrayesmṛtam /
kṛtvā saṃgaṃ tu ṣaṇmāsaṃ careccāndrāyaṇadvayam // NarP_1,30.74 //
kiñcinnyūnābdasaṃge tu ṣaṇmāsavratamācaret /
etacca triguṇaṃ proktaṃ jñānātsaṃge yathākramam // NarP_1,30.75 //
maṇḍūkaṃ nakulaṃ kākaṃ varāhaṃ mūṣakaṃ tathā /
mārjārājāvikaṃ śvānaṃ hatvā kukkuṭakaṃ tathā // NarP_1,30.76 //
kṛcchrārddhamācaredvipro 'tikṛcchraṃ cāśvaha caret /
jatpakṛcchraṃ karivadhe parākaṃ govadhe smṛtam // NarP_1,30.77 //
kāmato govadhe naiva śuddhirddaṣṭā manīṣibhiḥ /
pānaśayyāsanādyeṣu puṣpamūlaphaleṣu ca // NarP_1,30.78 //
bhakṣyabhojyāpahāreṣu pañcagavyaviśodhanam /
śuṣkakāṣṭatṛṇānāṃ ca drumāṇāṃ ca guḍasya ca // NarP_1,30.79 //
carmavastrāmiṣāṇāṃ ca trirātraṃ syādabhojanam /
ṭiṭṭibhaṃ cakravākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā // NarP_1,30.80 //
ulūkaṃ sārasaṃ caiva pakotaṃ jalapādakam /
śukaṃ cāṣaṃ balākaṃ ca śiśumāraṃ ca kacchapam // NarP_1,30.81 //
eteṣvanyatamaṃ hatvā dvādaśāhamabhojanam /
prājāpatyavrataṃ kuryādretoviṇmūtrabhojane // NarP_1,30.82 //
cāndrāyaṇatrayaṃ proktaṃ śūdrocchiṣṭasya bhojane /
rajasvalāṃ ca cāṇḍālaṃ mahāpātakinaṃ tathā // NarP_1,30.83 //
sūtikāṃ patitaṃ caiva ucchiṣṭaṃ rajakādikam /
spṛṣṭvā sacailaṃ snāyīta ghṛtaṃ saṃprāśeyattathā // NarP_1,30.84 //
gāyatrīṃ ca viśuddhātmā japedaṣṭaśataṃ dvija /
eteṣvanyatamaṃ spṛṣṭvā ajñānādhadyadi bhojane // NarP_1,30.85 //
trirātro poṣaṇācchuddhye tpañcagavyāśanādvija /
snānadānajapādau ca bhojanādau ca nārada // NarP_1,30.86 //
eṣāmanyatamasyāpi śabdaṃ yaḥ śṛṇuyādvadet /
udvameddhuktamaṃnnatatstrātvā copavasettathā // NarP_1,30.87 //
dvitīye 'hni ghṛtaṃ prāśya śuddhimānpoti nārada /
vratādimadhye yadyeṣā śṛṇuyāddhūnimapyuta // NarP_1,30.88 //
aṣṭottarasahasraṃ tu japedrai vedamātaram /
pāpānāmadhikaṃ pāpaṃ dvijadaivatanindanam // NarP_1,30.89 //
na dṛṣṭvā niṣkṛtistasya sarvaśāstreṣu nārada /
mahāpātakatulyāni yāni proktāni sūribhiḥ // NarP_1,30.90 //
prāyaścittaṃ tu teṣāṃ ca kuryādevaṃ yathāvidhi /
prāyaścittāni yaḥ kuryānnārāyaṇaparāyaṇaḥ // NarP_1,30.91 //
tasya pāpāni naśyantihyanyathā patito bhavet /
yastu rāgādinirmukto hyanutāpasamanvitaḥ // NarP_1,30.92 //
sarvabhūtayayāyukto viṣṇusmaraṇatatparaḥ /
mahāpātakayukto vā yukto vā sarvapātakaiḥ // NarP_1,30.93 //
vimukta eva pāpebhyo jñeyo viṣṇuparo yataḥ /
nārāyaṇamanāndyantaṃ viśvākāramanāmayam // NarP_1,30.94 //
yastu saṃsmarate martyaḥ sa muktaḥ pāpakoṭibhiḥ /
smṛto vā pūjito vāpi dhyātaḥ praṇamito 'pi vā // NarP_1,30.95 //
nāśayatyeva pāpāni viṣṇurhṛdgamanaḥ satām /
saṃparkādyadi vā mohādyastu pūjayate harim // NarP_1,30.96 //
sarvapāpavinirmuktaḥ sa prayāti hareḥ padam /
sakṛtsaṃsmaraṇādviṣṇornaśyanti kleśasaṃcayāḥ // NarP_1,30.97 //
svargādibhogaprātpistu tasya viprānumīyate /
mānuṣaṃ durlabhaṃ janma prāpyate yairmunīśvara // NarP_1,30.98 //
tatrāpi haribhaktistu durlabhā parikīrttitā /
tasmāttaḍillatālolaṃ mānuṣyaṃ prāpya durlabham // NarP_1,30.99 //
hariṃ saṃpūjayedbhaktyā paśupāśavimocanam /
sarve 'ntarāyā naśyanti manaḥśuddhiśca jāyate // NarP_1,30.100 //
paraṃ mokṣaṃ labheścaiva pūjite tu janārdane /
dharmārthakāmokṣākhyāḥ puruṣārthāḥ sanātanāḥ // NarP_1,30.101 //
haripūjāparāṇāṃ tu sidhyanti nātra saṃśayaḥ /
putradāragṛhakṣetradhanadhānyābhidhāvatīm // NarP_1,30.102 //
labdhvemāṃ mānuṣīṃ vṛttiṃ rere darpaṃ tu mā kṛthāḥ /
saṃtyajya kāmaṃ krodhaṃ ca lobhaṃ mohaṃ madaṃ tathā // NarP_1,30.103 //
parāpavādaṃ nindāṃ ca bhajadhvaṃ bhaktito harim /
vyāpārānsakalāṃstktvā pūjayadhvaṃ janārdanam // NarP_1,30.104 //
nikaṭā eva dṛśyante kṛtāntanagaradrumāḥ /
yāvannāyāti maraṇaṃ yāvannāyāti vai jarā // NarP_1,30.105 //
yāvannendriyavaikalyaṃ tāvadevācaryeddharim /
dhīmānnakuryādviśvāsaṃ śarīre 'sminvinaśvare // NarP_1,30.106 //
nityaṃ sannihito mṛtyuḥ saṃpadatyantacañcalā /
āsannamaraṇo dehastasmāddarppaṃ vimucata // NarP_1,30.107 //
saṃyogā viprayogāntāḥ sarvaṃ ca ghakṣaṇabhaṅguram /
etajjñātvā mahābhāga pūjayasva janārdanam // NarP_1,30.108 //
āśayā vyathate caiva mokṣastvatyantadurlabhaḥ /
bhaktyā yajati yo viṣṇuṃ mahāpātakavānapi // NarP_1,30.109 //
so 'pi yāti paraṃ sthānaṃ yatragha gatvā na śocati /
sarvatīrthāni yajñāśca sāṃgā vedāśca sattama // NarP_1,30.110 //
nārāyaṇārcanasyaite kalāṃ nārhanti ṣoḍaśīm /
kiṃ vai vedairmakhaiḥ śāstraiḥ kiṃvā tīrthaniṣevaṇaiḥ // NarP_1,30.111 //
viṣṇubhaktivihīnānāṃ kiṃ tapobhirvratairapi // NarP_1,30.112 //
yajanti ye viṣṇumanantamṛrtiṃ nirīkṣya cākāragataṃ vareṇyam /
vedāntavedyaṃ bhavarogavaidyaṃ te yānti martyāḥ padamacyutasya // NarP_1,30.113 //
anādimātmānamanantaśaktimādhārabhūtaṃ jagataḥ sureḍyam /
jyotiḥ svarupaṃ paramacyutākhyaṃ smṛtvā samabhyeti naraḥ sakhāyam // NarP_1,30.114 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde prāyaścittavidhirnāma ghatriṃśo 'dhyāyaḥ

nārada uvāca
kathito bhavatā samyagvarṇāśramavidhirmune /
idānīṃ śrotumicchāmi yamamārgaṃ sudurgamam // NarP_1,31.1 //
sanaka uvāca
śṛṇu vipra pravakṣyāmi yamamārgaṃ sudurgamam /
sukhadaṃ puṇyaśīlānāṃ pāpināṃ bhayadāyakam // NarP_1,31.2 //
ṣaḍaśītisahasrāṇi yojanārnini munīśvara /
yamamārgasya vistāraḥ kathaitaḥ pūrvasūribhiḥ // NarP_1,31.3 //
ye narā dānaśīlāstu te yānti sukhino dvija /
dharmaśūnyā narā yānti duḥkhena bhṛśamarditāḥ // NarP_1,31.4 //
atibhītā vivaśtrāśca śuṣkakaṇṭhauṣṭhatālukāḥ /
kradanto vistaraṃ dīnāḥ pāpino yānti tatpathi // NarP_1,31.5 //
hanyamānā yamabhaṭaiḥ pratodādyaistathāyudhaiḥ // NarP_1,31.6 //
itastataḥ pradhāvanto yānti duḥkhena tatpathi /
kvacitpaṅkaḥ kvacidūhniḥ kvacitsetatpasaikatam /
kvacidvai dāvarupeṇaḥ tīkṣṇadhārāḥ śilāḥ kvacit // NarP_1,31.7 //
kvacitkaṇṭakavṛkṣāśca duḥkhārohaśilā nagāḥ /
gāḍhāndhakārāśaaca guhāḥ kaṇṭakāvaraṇaṃ mahat // NarP_1,31.8 //
vaprāgrārohaṇaṃ caiva kandarasya praveśanam /
śarkarāśca tathā loṣṭāḥ sūcītulyāśca kaṇṭakāḥ // NarP_1,31.9 //
śaivālaṃ ca kvacinmārge kvacitkīcakapaṅktayaḥ /
kvacivdyāvrāśca garjante vardhante ca kvacijjvarāḥ // NarP_1,31.10 //
evaṃ bahuvidhakleśāḥ pāpino yānti nārada /
krośantaśca rudantaśca mlāyantaścaiva pāpinaḥ // NarP_1,31.11 //
pāśena yantritāḥ kecitkṛṣyamāṇāstathāṅkuśaiḥ /
śāstrāstraistāḍyamānāśca pṛṣṭato yānti pāpinaḥ // NarP_1,31.12 //
nāsāgrapāśakṛṣṭāśca kecidantraiśca badhitāḥ /
vahṝntaścāyasāṃ bhāraṃ śiśrāgreṇa prayānti vai // NarP_1,31.13 //
ayobhāradvayaṃ kecinnāsāgreṇa tathāpare /
karṇābhyāṃ ca tathā kecidvahṝnto yānti pāpinaḥ // NarP_1,31.14 //
kecicca skhalitā yānti tāḍyamānāstathāpare /
atyarthocṅvasitāḥ kecitkecidācchatralocanāḥ // NarP_1,31.15 //
chāyājalavihīne tu pathi yāntyatiduḥkhitāḥ /
śocantaḥ svāni karmaṇi jñānājñānakṛtāni ca // NarP_1,31.16 //
ye tu nārada dharmiṣṭhā dānaśīlā subuddhayaḥ /
atīva sukhasaṃpannāste yānti dharmamandiram // NarP_1,31.17 //
annadāstu munuśreṣṭha bhuñjantaḥ svādu yānti vai /
nīradā yānti sukhinaḥ pibantaḥ kṣīramuttamamam /
takradā dadhidāścaiva tattadbhogaṃ labhanti vai /
ghṛtadā madhudāścaiva kṣīradāśca dvijottama // NarP_1,31.18 //
sudhāpānaṃ prakurvanto yānti vai dharmamandiram /
śākadāḥ pāyasaṃ bhuñjaṃndīpado jvalayandiśaḥ // NarP_1,31.19 //
vastrado munuśārdūla yāti divyāmbarāvṛtaḥ /
purākaraprado yāti stūyamāno 'maraiḥ pathi // NarP_1,31.20 //
godānena naro yāti sarvasaukhyasamanvitaḥ /
bhūmido gṛhadaścaiva vimāne sarvasaṃpadi // NarP_1,31.21 //
apsarogaṇasaṃkīrṇe krīḍanyāti vṛṣālayam /
hayado yānadaścāpi gajadaśca dvijottama // NarP_1,31.22 //
dharmālayaṃ vimānena yāti bhogānvitena vai /
anaḍuddo muniśreṣṭha yānāruḍhaḥ prayāti vai // NarP_1,31.23 //
phaladaḥ puṣpadaścāpi yāti saṃtoṣasaṃyutaḥ /
tāṃbūlado naro yāti prahṛṣṭor dhamamandiram // NarP_1,31.24 //
mātāpitrośca śuśrūṣāṃ kṛtavānyo narottamaḥ /
sa yāti parituṣṭātmā pūjyamāno divisthitaiḥ // NarP_1,31.25 //
śuśrūṣāṃ kurute yastu yatīnāṃ vratacāriṇām /
dvijagryabrāhmaṇānāṃ ca sa yātvatisukhānvitaḥ // NarP_1,31.26 //
sarvabhūtadayāyuktaḥ pūjyamāno 'marairdvijaḥ /
sarvabhogānvitenāsau vimānena prayāti ca // NarP_1,31.27 //
vidyādānarato yāti pūjyamāno 'bjasūnubhiḥ /
purāṇapaṭhako yāti stūyamāno munīśvaraiḥ // NarP_1,31.28 //
evaṃ dharmaparā yānti sukhaṃ dharmasya mandiram /
yamaścaturmukho bhūtvā śaṅkhacakragadāsibhṛt // NarP_1,31.29 //
puṇyakarmarataṃ samyaksnehānmitramivārcati /
bho bho buddhimatāṃ śreṣṭhānarakakleṣabhīravaḥ // NarP_1,31.30 //
yuṣmābhiḥ sādhitaṃ puṇyamatrāmutrasukhāvaham /
manuṣathya janma yaḥ prāpya sukṛtaṃ na karoti ca // NarP_1,31.31 //
sa eva pāpināṃ śreṣṭha ātmaghātaṃ karoti ca /
anityaṃ prāpya mānuṣyaṃ nityaṃ yastu na sādhayet // NarP_1,31.32 //
sa yāti narakaṃ ghoraṃ ko 'nyastasmādacetanaḥ /
śarīraṃ yātanārupaṃ malādyaiḥ paridūṣitam // NarP_1,31.33 //
tasminyo yāti viśvāsaṃ taṃ vidyādātmaghātakam /
sarveṣu prāṇinaḥ śreṣṭhāsteṣu vai buddhijīvinaḥ // NarP_1,31.34 //
buddhimastu narāḥ śreṣṭhā nareṣu brāhmaṇāstathā /
brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ // NarP_1,31.35 //
kṛtabuddhiṣu karttāraḥ kartṛṣu brahmavādinaḥ /
brahmavādiṣvapi tathā śreṣṭho nirmama ucyate // NarP_1,31.36 //
etebhyo 'pi paro jñeyo nityaṃ dhyānaparāyaṇaḥ /
tasmātsarvaprayatnena karttavyo dharmasaṃgrahaḥ // NarP_1,31.37 //
sarvatra pūjyate janturdharmavānnātra saṃśayaḥ /
gaccha svapuṇyairmatsthānaṃ sarvabhogasamanvitam // NarP_1,31.38 //
asti cedduṣkṛtaṃ kiñcitpaścādatraiva bhokṣyase /
evaṃ yamastamabhyarcya prāpayitvā ca sadgatim // NarP_1,31.39 //
āhūya pāpinaścaiva kāladaṇḍena tarjayet /
pralayāṃbudanirghoṣo hyañjanādrisamaprabhaḥ // NarP_1,31.40 //
vidyutpra bhāyurghorbhīmo dvātriṃśadbhujasaṃyutaḥ /
yojanatrayavistāro raktākṣo dīrghanāsikaḥ // NarP_1,31.41 //
daṃṣṭrākarālavadano vāpītulyogralocanaḥ /
mṛtyujvarādibhiryuktaścitragutpo 'pi bhīṣaṇaḥ // NarP_1,31.42 //
sarve dūtāśca garjanti yamatulyavibhīṣaṇāḥ /
tato bravīti tānsarvānkaṃpamānāṃśca pāpinaḥ // NarP_1,31.43 //
śocantaḥ svāni karmāṇi citragutpo yamājñayā /
bho bho pāpā durācārā ahṝṅkārapradūṣitāḥ // NarP_1,31.44 //
kimarthamarjitaṃ pāpaṃ yuṣmābhiravivekibhiḥ /
kāmaktodhādidṛṣṭena sagarveṇa tu cetasā // NarP_1,31.45 //
yadyatpāpataraṃ tattatkimarthaṃ caritaṃ janāḥ /
kṛtavantaḥ purā pāpānyatyantaharṣitāḥ // NarP_1,31.46 //
tathaiva yātanā bhojyāḥ kiṃ vṛthā hyatidurivatāḥ /
bhṛtyamitrakalatrārthaṃ duṣkṛtaṃ caritaṃ yathā // NarP_1,31.47 //
tathā karmavaśātprātpā yūyamatrātiduḥkhitāḥ /
yuṣmābhiḥ poṣitā ye tu putrādyā anyatogatāḥ // NarP_1,31.48 //
yuṣmākameva tatpāpaṃ prātpaṃ kiṃ duḥkhakāraṇam /
yathā kṛtāni pāpāni yuṣmābhiḥ subahūni vai // NarP_1,31.49 //
tathā prātpāni duḥkhāni kimarthamiha duḥkhitāḥ /
vicārayadhvaṃ yūyaṃ tu yuṣmābhiścāritaṃ purā // NarP_1,31.50 //
yamaḥ kariṣyate daṇḍamiti kiṃ na vicāritam /
daridre 'pi ca mūrkhe ca paṇḍite vā śriyānvite // NarP_1,31.51 //
kāndiśīke ca vīre ca samavartīḥ yamaḥ smṛtaḥ /
citragutperitaṃ vākyaṃ śrutvā te pāpinastadā // NarP_1,31.52 //
śaucantaḥ svāni karmaṇi tūṣṇīṃ tiṣṭanti bhīṣitāḥ /
yamājñākāriṇaḥ krūraścaṇḍā dūtā bhayānakāḥ // NarP_1,31.53 //
caṇḍalādyāḥ prasahyaitānnarakeṣu kṣipanti ca /
svaduṣkarmaphalaṃ te tu bhuktvānte pāpaśeṣataḥ // NarP_1,31.54 //
mahītalaṃ ca saṃprāpya bhavanti sthaāvarādayaḥ /
nārada uvāca
bhagavansaṃśayo jāto maccetasi dayānidhe // NarP_1,31.55 //
tvaṃ samartho 'si tacchettuṃ yato no hyagrajo bhavān /
dharmāśca vividhāḥ proktāḥ pāpānyapi bahūni ca // NarP_1,31.56 //
cirabhojyaṃ phalaṃ teṣāmuktaṃ bahuvidā tvayā /
dinānte brahmaṇaḥ prokto nāśo lokatrayasya vai // NarP_1,31.57 //
parārddhadvitayānte tu brahmāṇḍasyāpi saṃkṣayaḥ /
grāmadānādipuṇyānāṃ tvayaiva vidhinandana // NarP_1,31.58 //
kalpakoṭisahasreṣu mahānbhoga udāhṛtaḥ /
sarveṣāmeva lokānāṃ vināśaḥ prākṛte laye // NarP_1,31.59 //
ekaḥ śiṣyata eveti tvayā proktaṃ janārdanaḥ /
eṣa me saṃśayo jātastaṃ bhavāñchettumarhati // NarP_1,31.60 //
puṇyapāpopabhogānāṃ samātpirnāsya saṃplave /
sanaka uvāca
sādhu sādhau mahāprājña guhyādguhyatamaṃ tvidam // NarP_1,31.61 //
pṛṣṭaṃ tatte 'bhidhāsyāmi śṛṇuṣva susamāhitaḥ /
nārāyaṇo 'kṣaro 'nantaḥ paraṃ jyotiḥ sanātanaḥ // NarP_1,31.62 //
viśuddho nirguṇo nityo māyāmohavivarjitaḥ /
nirguṇo 'pi parānando guṇavāniva bhāti yaḥ // NarP_1,31.63 //
brahmaviṣṇuśivādyaistu bhedavāniva lakṣyate /
guṇopādhikabhedeṣu triṣveteṣu sanātana // NarP_1,31.64 //
saṃyojya māyāmakhilaṃ jagatkāryaṃ karoti ca /
brahmarupeṇa sṛjati viṣṇurupeṇa pāti ca // NarP_1,31.65 //
ante ca rudrarupeṇa sarvamattīti niścitam /
prasayānte samutthāya brahmarupī janārdanaḥ // NarP_1,31.66 //
carācarātmakaṃ viśvaṃ yathāpūrvamakalpayat /
sthāvarādyāśaaca viprendra yatra yatra vyavasthitāḥ // NarP_1,31.67 //
brahmā tattajjagatsarvaṃ yathāpūrvaṃ karoti vai /
tasmātkṛtānāṃ pāpānāṃ puṇyānāṃ caiva sattama // NarP_1,31.68 //
avaśyameva bhoktavyaṃ karmaṇāṃ hyakṣayaṃ phalam /
nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi // NarP_1,31.69 //
avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham /
yo devaḥ sarvalokānāmantarātmā jaganmayaḥ /
sarvakarmaphalaṃ bhukte paripūrṇaḥ sanātanaḥ // NarP_1,31.70 //
yo 'sau viśvaṃbharo devo guṇamedavyavasthitaḥ /
sūjatyavati cāttyetatsarvaṃ sarvabhugavyayaḥ // NarP_1,31.71 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde yamadūtakṛtyanirupaṇaṃ nāmaikatriṃśo 'dhyāyaḥ

sanaka uvāca
evaṃ karmapāśaniyantritajantatavaḥ svargādipuṇyasthāneṣu puṇyabhogamanubhūya yātīva duḥkhataraṃ pāpaphalamanubhūya prakṣīṇakarmā vaśeṣeṇāmuṃ lokamāgatya sarvabhayavihvaleṣu mṛtyubādhāsaṃyuteṣusthāvarādiṣu jāyate /
vṛkṣagulmalatāvallīgirayaśca tṛṇāni ca /
sthāvarā iti vikhyātā mahāmohasamāvṛtāḥ // NarP_1,32.1 //
sthāvaratve pṛthivyāmutpabījāni jalasekānupadaṃ susaṃskārasāmagrīvaśādantaruṣmaprapācitānyucchūnatvamāpadya tato mūlabhāvaṃ tanmūlādaṅkurotpattistasmādapi parṇakāṇḍanālādikaṃ kāṇḍeṣu ca prasavamāpadyante teṣu ca puṣpasaṃbhavaḥ // NarP_1,32.2 //
tāni puṣpāṇi kānicidaphalāni kānicitphalahetubhūtāni teṣu puṣpeṣu vṛddhabhāveṣu satsu tatpuṣpamūlatastuṣotpattirjāyate teṣu tuṣu bhoktṝṇāṃ prāṇināṃ saṃskārasāmagrīvaśāddhimaraśmikiraṇāsannatayā tadoṣadhirasastuṣāntaḥ praviśya kṣīrabhāvaṃ sametya svakāle taṇḍulākāratāmupagamya prāṇināṃ bhogasaṃskāravaśātsaṃvatsare phalinaḥ syuḥ // NarP_1,32.3 //
sthāvaratve 'pi bahukālaṃ vānarādibhirbhujyamānā hi cchedanadavāgnidahanaśītātapādiduḥkhamanubhūya mriyate /
tataśca krimayo bhūtvā sadāduḥkhabahulāḥ kṣaṇārdhdaṃ jīvantaḥ kṣaṇārdhdaṃ mriyamāṇā balavatprāṇipīḍāyāṃ nivārayitumakṣamāḥ śītavātādikleśabhūyiṣṭhā nityaṃ kṣudhākṣudhitā malamūtrādiṣu sacaranto duḥkhamanubhavanti // NarP_1,32.4 //
tata eva padmayonimāgatya balavadvādhodvejitā vṛthodvegabhūyiṣṭhāḥ kṣutkṣāntā nityaṃ vanacāriṇo mātṛṣvapi viṣayāturā vātādikleṣabahulāḥ kaśmiṃścijjanmani tṛṇāśanāḥ kasmiṃścijjanmani māṃsāmedhyādyadanāḥ kasmiṃścijjanmani kandamūlaphalāśanā durbalaprāṇipīḍāniratā duḥkhamanubhavanti // NarP_1,32.5 //
aṇḍajatve 'pi vātāśanāmāṃsāmedhyādyaśanāśca parapīḍāparāyaṇā nityaṃ duḥkhabahulā grāmyapaśuyonimāgatā api svajātiviyogabhārodvahanapāśādibandhanatāḍanahalādidhāraṇādisarvaduḥkhānyanubhavanti // NarP_1,32.6 //
evaṃ bahuyoniṣu saṃbhrāntāḥ krameṇa mānuṣaṃ janma prāpnuvanti /
kecicca puṇyaviśeṣādyutkrameṇāpi manuṣyajanmāśnuvate // NarP_1,32.7 //
manuṣyajanma nāpi ca carmakāracaṇḍālavyādhānāpitarajakakuṃbhakāralohakārasvarṇakāratantuvācasaucikajaṭilasiddhadhāvakalekhakabhṛtakaśāsanahārinīcabhṛtyadraridahīnāṅgādhikāṅgatvādi duḥkhabahulajvaratāpaśītaśleṣmagulmapādākṣiśirogarbhapārśvavedanādiduḥkhamanubhavanti // NarP_1,32.8 //
manuṣyatve 'pi yadā strīpuruṣayorvyavāyastatsamayereto yadā jarāyuṃ praviśati tadaiva karmavaśājjantuḥ śukreṇa saha jarāyuṃ praviśya śukraśoṇitakalale pravarttate // NarP_1,32.9 //
tadvīryaṃ jīvapraveśātpañcāhātkalalaṃ bhavati arddhamāse /
palavalabhāvamupetya māse prādeśamātratvamāpadyate // NarP_1,32.10 //
tataḥ prabhṛti vāyuvaśāccaitanyābhāve 'pi māturuhye duḥsahatāpalkeśatayaikatra sthātumaśakyatvād bhramati // NarP_1,32.11 //
māse dvitīye pūrṇe puruṣākāramātratāmupagamaya māsatritaye pūrṇe karacaraṇādyavayavabhāvamupagamya caturṣu māseṣu gateṣu sarvāvayavānāṃ saṃdhibhedaparijñānaṃ pañcasvatīteṣu nakhānāmabhivyañjakakatā ṣaṭsvatīteṣu nakhasaṃdhiparisphuṭatāmupagamya nābhisūtreṇa puṣyamāṇamamedhyamūtrasiktāṅgaṃ jarāyuṇā bandhitaraktāsthikrimivasāmajjāsnāyukeśādidūṣite kutsite śarīre nivāsinaṃ svayamapyevaṃ paridūṣitadehaṃ mātuśca kaṭvamlalavaṇātyuṣṇabhuktadahyamātmānaṃ dṛṣṭvā dehī pūrvajanmasmaraṇānubhāvātpūrvānubhūtanarakaduḥthāni ca smṛtvāntarduḥkhena ca paridahyamāno māturdehātimūtrādirukṣeṇa dahyamāna evaṃ manasi pralayati // NarP_1,32.12 //
aho 'tyantapāpo 'haṃpūrvajanmanibhṛtyāpatyamitrayoṣidgṛhakṣetradhanadhānyādiṣvatyantarāgeṇa kalatrapoṣaṇārthaṃ paradhanakṣetrādikaṃ paśyato haraṇādyupāyairapahyatya kāmāndhatayā parastrīharaṇādikamanubhūya mahāpāpānyācaraṃstaiḥ pāpairahameka evaṃvidhanarakānanubhūya punaḥ sthāvarādiṣu mahāduḥkhamanubhūya saṃprati jarāyuṇā pariveṣṭito 'ntardukhena bahistāpena ca dahyāmi // NarP_1,32.13 //
mayā poṣitā dārāśca svakarmavaśādanyato gatāḥ // NarP_1,32.14 //
aho dukhaṃ hi dehinām // NarP_1,32.15 //
dehastu pāpātsaṃjātastasmātpāpaṃ na kārayet /
bhṛtyabhitrakalatrārthamanyaddravyaṃ hṛtaṃ mayā // NarP_1,32.16 //
tena pāpena dahyāmi jarāyupariveṣṭitaḥ /
dṛṣṭvānyasya śriyaṃ pūrvaṃ satatpo 'hamasūyayā khitaḥ // NarP_1,32.17 //
garbhāgninānudahyeyamidānīmapi pāpakṛt /
kāyena manasā vācā parapīḍāmakāriṣamtena pāpena dahyāmi tvahameko 'tiduḥkhitaḥ // NarP_1,32.18 //
evaṃ bahuvidhaṃ garbhastho janturvilapya svayameva vā // NarP_1,32.19 //
ātmānamāśvāsya utpatteranantaraṃ satsaṃgena viṣṇoścaritaśravaṇena ca viśuddhamanā bhūtvā satkarmāṇi nirvartya akhilajagadantarātmanaḥ satyajñānānandamayasya śaktiprabhāvānuṣṭitaviṣṭapavargasya lakṣmīpaternārāyaṇasya sakalasurāsurayakṣagandharvarākṣasapanna gamunikinnarasamūhārcitacaraṇakamalayugaṃ bhaktitaḥ samabhyarcya duḥsahaḥ saṃsāracchedasyakāraṇabhūtaṃ vedarahasyopaniṣadbhiḥ parisphuṭaṃ sakalalokaparāyaṇaṃ hṛdinidhāya duḥkhataramimaṃ saṃskārāgāramatikramiṣyāmīti manasi bhavayati // NarP_1,32.20 //
yatastanmātuḥ prasūtisamaye sati garbhasthodehī nāradamune vāyunāparipīḍito mātuścāpi duḥkhaṃ kurvankarmapāśena balādyonimārgānniṣkrāmansakalayātanābhogamekakālabhavamanubhavati // NarP_1,32.21 //
tenātikleśena yoniyantrapūḍito garbhānniṣkānto niḥsaṃjñatāṃ yāti // NarP_1,32.22 //
taṃ tu bāhyavāyuḥ samujjīvayati /
bāhyavāyusparśasamanantarameva naṣṭasmṛtipūrvānubhūtākhiladuḥkhāni varttamānānyapi jñānābhāvadavijñāyātyantaduḥkhamanubhavati // NarP_1,32.23 //
evaṃ bālatvamāpanno jantustatrāpi svamalamūtralitpadeha ādhyātmikādipīḍyamāno 'pi vaktumaśaktakṣuttṛṣāpīḍito rudite sati stanādikaṃ deyamiti manvānāḥ prayatante // NarP_1,32.24 //
evamanekaṃ dehabhogamanyādhīnatayānubhūyamāno daṃśādiṣvapi nivārayitumaśaktaḥ // NarP_1,32.25 //
bālyabhāvamāsādya mātāpitrorupādhyāyasya tāḍanaṃ sadā paryaṭanaśīlatvaṃ pāṃśubhasmapaṅkādiṣukrīḍanaṃ sadā kalahaniyatatvāma śucitvaṃ bahuvyāpārābhāsakāryaniyatatvaṃ tadasaṃbhava ādhyātmikaduḥkhamevaṃvidhamanubhavati // NarP_1,32.26 //
tatastu taruṇabhāvena dhanārjanamarjitasya rakṣaṇaṃ tasya nāśavyayādiṣu cātyantaduḥkhitā māyayā mohitāḥ kāmakrodhādiduṣṭamanasāḥ sadāsūyāparāyaṇāḥ parasvaparastrīharaṇopāyaparāyaṇāḥ putramitrakalatrādibharaṇopāyacintāparāyaṇā vṛthāhaṅkāradūṣitāḥ putrādiṣu vyādhyādi pīḍiteṣu satsu sarvavyātpiṃ parityajya rogādibhiḥ kleśitānāṃ samīpe svayamādhyātmikaduḥkhena pariplutā vakṣyamāṇaprakāreṇa citāmaśnuvate // NarP_1,32.27 //
gṛhakṣetrādikaṃ kama kiñcinnāpi vicāritam /
samṛddhasya kuṭumbasya kathaṃ bhavati varttanam // NarP_1,32.28 //
mama mūladhanaṃ nāsti vṛṣṭiścāpi na varṣati /
aśvaḥ palāyitaḥ kutra gāvaḥ kiṃ nāgatā mama // NarP_1,32.29 //
bālāpatyā ca me bhāryā vyādhito 'haṃ ca nirdhanaḥ /
avicārātkṛṣirnaṣṭā putrā nityaṃ rudanti ca // NarP_1,32.30 //
bhagnaṃ chinnaṃ tu me sadma bāndhavā api dūragāḥ /
na labhyate varttanaṃ ca rāja bādhātiduḥsahā // NarP_1,32.31 //
ripavo māṃ pradhāvante kathaṃ jeṣṭāmyahaṃ ripūn /
vyavasāyākṣamaścāhaṃ prātpāḥ prāghūrṇakā amī // NarP_1,32.32 //
evamatyantacintākulaḥ svaduḥkhāni nivārayitumakṣamo dhigvidhiṃ bhāgyahīnaṃ māṃ kimarthaṃ vidadhe iti daivamākṣipati // NarP_1,32.33 //
tathā vṛddhatvamāpanno hīyamānasāro jarāpalitādivyātpadeho vyādhibādhyatvādikamāpannaḥ /
prakaṃpamānāvayavaśvāsakāsādipīḍito lolāvilalocanaḥ śleṣmaṇyātpakaṇṭhaḥ putradārādibhirbhartsyamānaḥ kadā maraṇamupayāmīti cintākulo mayi mṛte sati madarjitaṃ gṛhakṣetrādikaṃ vastu putrādayaḥ kathaṃ rakṣanti kasya vā bhaviṣyati // NarP_1,32.34 //
maddhane parairapahṛte putrādīnāṃ kathaṃ varttanaṃ bhaviṣyatīti mamatāduḥkhaparipluto gāḍhaṃ niḥśvasya svena vayasā kṛtāni karmāṇi punaḥ punaḥ smaran kṣaṇe vismarati ca saṃtatastvāsannamaraṇo // NarP_1,32.35 //
vyādhipīḍito 'ntastāpārtaḥ kṣaṇaṃ śayyāyāṃ kṣaṇaṃ mañce ca tatastataḥ paryaṭan kṣuttṛṭūparipūḍitaḥ kiñcinmātramudakaṃ dehītyatikārpaṇyena yācamānastatrāpi jvarāviṣṭānāmudakaṃ na śreyaskaramiti bruvato manasātidveṣaṃ kurvanmanda caitanyo bhavati // NarP_1,32.36 //
tataśca hastapādākarṣaṇe na tu kṣamo rudradbhibandhujanairveṣṭito vaktumakṣamaḥ svārjitadhanādikaṃ kasya bhaviṣyatīti cintāparo bāṣpāvilavilocanaḥ kaṇṭhe vuraghurāyamāṇe sati śarīrānniṣkrāntaprāṇo yamadūtairbhartsyamānaḥ pāśayantrito narakādīnpūrvavadaśnute // NarP_1,32.37 //
āmalaprakṣayādyadvadagnau dhāmyanti dhātavaḥ /
tathaiva jīvinaḥ sarva ākarmaprakṣayād bhṛśam // NarP_1,32.38 //
tasmātsaṃsāradāvāgnitāpārto dvijasattama /
abhyasetparamaṃ jñānaṃ jñānānmokṣamavānpuyāt // NarP_1,32.39 //
jñānaśūnyā narā ye tu paśavaḥ parikīrtitāḥ /
tasmātsaṃsāramokṣāya paraṃ jñānaṃ samabhyaset // NarP_1,32.40 //
mānuṣyaṃ caiva saṃprāpya sarvakarmaprasādhakam /
hariṃ na sevate yastu ko 'nyastasmādacetanaḥ // NarP_1,32.41 //
aho citramaho citramaho citraṃ munīśvarāḥ /
āsthite kāmade viṣṇo narā yānti hi yātanām // NarP_1,32.42 //
nārāyaṇe jagannāthe sarvakāmaphalaprade /
sthite 'pi jñānarahitāḥ pacyante narakeṣvaho // NarP_1,32.43 //
stravanmūtrapurīṣe tu śarīre 'sminnṛśāśvate /
śāśvataṃ bhāvayantyajñā mahāmohasamāvṛtāḥ // NarP_1,32.44 //
kutsitaṃ māṃsaraktādyairdehaṃ saṃprāpya yo naraḥ /
saṃsāracchedakaṃ viṣṇuṃ na bhajetso 'tipātakī // NarP_1,32.45 //
aho kaṣṭamaho kaṣṭamaho kaṣṭaṃ hi mūrkhatā /
haridhyānaparo vipra caṇḍālo 'pi mahāsukhī // NarP_1,32.46 //
svadehānniḥsṛtaṃ dṛṣṭvā malamūtrādikilbiṣam /
udvega mānavā mūrkhāḥ kiṃ na yānti hi pāpinaḥ // NarP_1,32.47 //
durlabhaṃ mānuṣaṃ janma prārthyate tridaśairapi /
tallabdhvā paralokārthaṃ yatnaṃ kuryyādvicakṣaṇaḥ // NarP_1,32.48 //
adhyātmajñānasaṃpannā haripūjāparāyaṇāḥ /
labhante paramaṃ sthānaṃ punarāvṛttidurlabham // NarP_1,32.49 //
yato jātamidaṃ viśvaṃ yataścaitanyamaśnute /
yasmiṃśca vilayaṃ yāti sa saṃsārasya mocakaḥ // NarP_1,32.50 //
nirguṇo 'pi paro 'nanto guṇavāniva bhāti yaḥ /
taṃ samabhyarcya deveśaṃ saṃsārātparimucyate // NarP_1,32.51 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde bhavāṭavīnirupaṇaṃ nāma dvātriṃśo 'dhyāyaḥ

nārada uvāca
bhagavansarvamākhyātaṃ yatpṛṣṭaṃ viduṣā tvayā /
saṃsārapāśabaddhānāṃ duḥkhāni subahūni ca // NarP_1,33.1 //
asya saṃsārapāśasya cchedakaḥ katamaḥ smṛtaḥ /
yenopāyena mokṣaḥ syāttanme brūhi tapodhana // NarP_1,33.2 //
prāṇibhiḥ karmajālāni kriyante pratyahaṃ bhṛśam /
bhujyante ca muniśreṣṭha teṣāṃ nāśaḥ kathaṃ bhavet // NarP_1,33.3 //
karmaṇā dehamānpoti dehī kāmena badhyate /
kāmāllobhābhibhūtaḥ syāllobhātkrodhaparāyaṇāḥ // NarP_1,33.4 //
krodhāñca dharmanāśaḥ syāddharmanāśānmatibhramaḥ /
pranaṣṭabuddhirmanujaḥ punaḥ pāpaṃ karoti ca // NarP_1,33.5 //
tasmāddehaṃ pāpamūlaṃ pāpakarmarataṃ tathā /
yathā dehabhramatyaktvā mokṣabhāksyāttathā vada // NarP_1,33.6 //
sanaka uvāca
sādhu sādhu mahāprājña matiste vimalorjitā /
yasmātsaṃsāraduḥkhānno mokṣopāyamabhīpsasi // NarP_1,33.7 //
yasyājñayā jagatsarvaṃ brahmnā sṛjati suvrata /
hariśca pālako rudro nāśakaḥ sa hi mokṣadaḥ // NarP_1,33.8 //
ahamādiviśeṣāntā jātāyasya prabhāvatagaḥ /
taṃ vidyānmokṣadaṃ viṣṇuṃ nārāyaṇamanāmayam // NarP_1,33.9 //
yasyābhinnamidaṃ sarvaṃ yacceṅgadyañca neṅgati /
tamugramajaraṃ devaṃ dhyātvā duḥkhātpramucyate // NarP_1,33.10 //
avikāramajaṃ śuddhaṃ svaprakāśaṃ nirañjanam /
jñānarupaṃ sadānandaṃ prāhurvaimokṣasādhanam // NarP_1,33.11 //
yasyāvatārarupāṇi brahmādyā devatāgaṇāḥ /
samarcayanti taṃ vidyācchāśvatasthānadaṃ harim // NarP_1,33.12 //
jitaprāṇā jitāhārāḥ sadā dhyānaparāyaṇāḥ /
hṛdi paśyanti yaṃ satyaṃ taṃ jāmīhi sukhāvaham // NarP_1,33.13 //
nirguṇo 'pi guṇādhāro lokānugraharupadhṛk /
ākāśamadhyagaḥ pūrṇastaṃ prāhurmokṣadaṃ nṛṇām // NarP_1,33.14 //
adhyakṣaḥ sarvakāryāṇāṃ dehino hṛdaye sthitaḥ /
anūpamo 'khilādhārastāṃ devaṃ śaraṇaṃ vrajet // NarP_1,33.15 //
sarvaṃ saṃgṛhya kalpānte śete yastu jale svayam /
taṃ prāhurmokṣadaṃ viṣṇuṃ munayastattvadarśinaḥ // NarP_1,33.16 //
vedārthavidbhiḥ karmajñairijyate vividhairmakhaiḥ /
sa eva karmaphalado mokṣado 'kāmakarmaṇām // NarP_1,33.17 //
havyakavyādidāneṣu devatāpitṛrūpadhṛk /
bhuṅkte ya īśvaro 'vyaktastaṃ prāhurmokṣadaṃ prabhum // NarP_1,33.18 //
dhyātaḥ praṇamito vāpi pūjito vāpi bhaktitaḥ /
dadāti śāśvataṃ sthānaṃ taṃ dayāluṃ samarcayet // NarP_1,33.19 //
ādhāraḥ sarvabhūtānāṃmeko yaḥ puruṣaḥ paraḥ /
jarāmaraṇanirmukto mokṣadaḥ so 'vyayo hariḥ // NarP_1,33.20 //
saṃpūjya yasya pādābjaṃ dehino 'pi munīśvara /
amṛtatvaṃ bhajantyāśu taṃ viduḥ puruṣottamam // NarP_1,33.21 //
ānandamajaraṃ brahma paraṃ jyotiḥ sanātanam /
parātparataraṃ yañca tadviṣṇoḥ paramaṃ padam // NarP_1,33.22 //
advayaṃ niguṇaṃ nityamadvitīyamanaupamam /
paripūrṇaṃ jñānamayaṃ vidurmokṣapratādhakam // NarP_1,33.23 //
evaṃbhūtaṃ paraṃ vastu yogamārgavidhānataḥ /
ya upāste sadā yogī sa yāti paramaṃ padam // NarP_1,33.24 //
parisarvasaṃgaparityāgī śamādiguṇasaṃyutaḥ /
kāmardyaivarjitoyogī labhate paramaṃ padam // NarP_1,33.25 //
nārada uvāca
karmaṇā kena yogasya siddhirbhavati yoginām /
tadupāyaṃ yathātattvaṃ brūhi me vadatāṃ vara // NarP_1,33.26 //
sanaka uvāca
jñānalabhyaṃ paraṃ mokṣaṃ prāhustattvārthacintakāḥ /
yajjñānaṃ bhaktimūlaṃ ca bhaktiḥ karmavatāṃ tathā // NarP_1,33.27 //
dānāni yajñā vividhāstīrthayātrādayaḥ kṛtāḥ /
yena janmasahasreṣu tasya bhaktirbhaveddharau // NarP_1,33.28 //
akṣayaḥ paramo dharmo bhaktileśena jāyate /
śraddhayā parayā caiva sarvaṃ pāpaṃ praṇaśyati // NarP_1,33.29 //
sarvapāpeṣu naṣṭeṣu buddhirbhavati nirmalā /
saiva buddhiḥ samākhyātā jñānaśabdena sūribhiḥ // NarP_1,33.30 //
jñānaṃ ca mokṣadaṃ prāhustajjñānaṃ yogināṃ bhavet /
yogastu dvividhaḥ proktaḥ karmajñānaprabhedataḥ // NarP_1,33.31 //
kriyāyogaṃ vinā nṝṇāṃ jñānayogo na sidhyati /
kriyāyogaratastasmācchraddhayā harimarcayet // NarP_1,33.32 //
dvijabhūmyagnisūryāmbudhātuhṛñcitrasaṃjñitāḥ /
pratimāḥ keśavasyaitā pūjya etāsu bhaktitaḥ // NarP_1,33.33 //
karmaṇā manasā vācā paripīḍāparāṅmukhaḥ /
tasmātsarvagataṃ viṣṇuṃ pūjayedbhaktisaṃyutaḥ // NarP_1,33.34 //
ahiṃsā satyamakrodho brahmacaryāparigrahau /
anīrṣyā ca dayā caiva yogayorūbhayoḥ samāḥ // NarP_1,33.35 //
carācarātmakaṃ viśvaṃ viṣṇureva sanātanaḥ /
iti niścitya manasā yogadvitayamabhyaset // NarP_1,33.36 //
ātmavatsarvabhūtāni ye manyante manīṣiṇaḥ /
te jānanti paraṃ bhāvaṃ devadevasya cakriṇaḥ // NarP_1,33.37 //
yadi krodhādiduṣṭātmā pūjādhyānaparo bhavet /
na tasya tuṣyate viṣṇuryato dharmapatiḥ smṛtaḥ // NarP_1,33.38 //
yadi kāmādiduṣṭātmā deva pūjāparo bhavet /
daṃbhācāraḥ sa vijñeyaḥ sarvapātakibhiḥ samaḥ // NarP_1,33.39 //
tapaḥ pūjādhyānaparoyastvasūyārato bhavet /
tattapaḥ sā ca pūjā ca taddhyānaṃ hi nirarthakam // NarP_1,33.40 //
tasmātsarvātmakaṃ viṣṇuṃ śamādiguṇatatparaḥ /
muktayarthamarcayetsamyak kriyāyogaparo naraḥ // NarP_1,33.41 //
karmaṇā manasā vācā sarvalokahite rataḥ /
samarcayati deveśaṃ kriyāyogaḥ sa ucyate // NarP_1,33.42 //
nārāyaṇaṃ jagadyoniṃ sarvāntayaryāmiṇaṃ harim /
stotrādyaiḥ stauti yo viṣṇuṃ karmayogī sa ucyate // NarP_1,33.43 //
upavāsādibhiścaiva purāṇaśravaṇādibhiḥ /
puṣpādyaiścārcanaṃ viṣṇoḥ kriyāyoga udāhṛtaḥ // NarP_1,33.44 //
evaṃ bhaktimatāṃ viṣṇau kriyāyogaratātmanām /
sarvapāpāni naśyanti pūrvajanmārjitāni vai // NarP_1,33.45 //
pāpakṣayācchudvamatirvāñchati jñānamuttamam /
jñānaṃ hi mokṣadaṃ jñeyaṃ tadupāyaṃ vadāmi te // NarP_1,33.46 //
carācarātmake loke nityaṃ cānityameva ca /
samyag vicārayeddhīmānsadbhiḥ śāstrārthakovidaiḥ // NarP_1,33.47 //
anityāstu padārthā vai nityameko hariḥ smṛtaḥ /
anityāni parityajya nityameva samāśrayet // NarP_1,33.48 //
ihāmutra ca bhogeṣu viraktaśca tathā bhavet /
avirakto bhavedyastu sa saṃsāre pravartate // NarP_1,33.49 //
anityeṣu padārtheṣu yastu rāgī bhavennaraḥ /
tasya saṃsāravicchittiḥ kadācinnaiva jāyate // NarP_1,33.50 //
śamādiguṇasaṃpanno mumukṣurjñānamabhyaset /
śamādiguṇahīnasya jñānaṃ naiva ca sidhyati // NarP_1,33.51 //
rāgadveṣavihīno yaḥ śamādiguṇasaṃyutaḥ /
haridhyānaparo nityaṃ mumukṣurabhidhīyate // NarP_1,33.52 //
caturbhiḥ sādhanairebhirviśuddhamatirucyate /
sarvagaṃ bhāvayedviṣṇuṃ sarvabhūtadayāparaḥ // NarP_1,33.53 //
kṣarākṣarātmakaṃ viśvaṃ vyāpya nārāyaṇaḥ sthitaḥ /
iti jānāti yo vipratajjñānaṃ yogajaṃ viduḥ // NarP_1,33.54 //
yogopāyamato vakṣye saṃsāravinivarttakam /
yogo jñānaṃ viśuddhaṃ syāttajjñānaṃ mokṣadaṃ viduḥ // NarP_1,33.55 //
ātmānaṃ dvividhaṃ prāhuḥ parāparavibhedataḥ /
dve brahmaṇī veditavye iti cātharvarṇī śrutiḥ // NarP_1,33.56 //
parastu nirguṇaḥ prokto hyahṝṅkārayuto 'paraḥ /
tayorabhedavijñānaṃ yoga ityabhidhīyate // NarP_1,33.57 //
pañcabhūtātmake dehe yaḥ sākṣī hṛdaye sthitaḥ /
aparaḥ procyate sadbhiḥ paramātmā paraḥ smṛtaḥ // NarP_1,33.58 //
śarīraṃ kṣevramityāhustatsthaḥ kṣetrajña ucyate /
avyaktaḥ paramaḥ śuddhaḥ paripūrṇa udāhṛtaḥ // NarP_1,33.59 //
yadā tvabhedavijñānaṃ jīvātmaparamātmanoḥ /
bhavettadā muniśreṣṭha pāśacchedo 'parātmanaḥ // NarP_1,33.60 //
ekaḥ śuddho 'kṣaro nityaḥ paramātmā jaganmayaḥ /
nṛṇāṃ vijñānabhedena bhedavāniva lakṣyate // NarP_1,33.61 //
ekamevādvitīyaṃ yatparaṃ brahma sanātanam /
gīyamānaṃ ca vedāntaistasmānnāsti paraṃ dvija // NarP_1,33.62 //
na tasya karma kāryaṃ vā rupaṃ varṇamathāpi vā /
karttṛtvaṃ vāpi bhoktṛtvaṃ nirguṇasya parātmanaḥ // NarP_1,33.63 //
nidānaṃ sarvahetūnāṃ tejo yattejasāṃ param /
kimapyanyadyato nāsti tajjñeyaṃ muktihetave // NarP_1,33.64 //
śabdabrahmamayaṃ yattanmahāvākyādikaṃ dvija /
tadvicārodbhavaṃ jñānaṃ paraṃ mokṣasya sādhanam // NarP_1,33.65 //
samyagjñānavihīnānāṃ dṛśyate vividhaṃ jagatag /
paramajñānināmetatparabrahmātmakaṃ dvija // NarP_1,33.66 //
eka eva parānando nirguṇaḥ parataḥ paraḥ /
bhāti vijñānabhedena bahurupadharo 'vyayaḥ // NarP_1,33.67 //
māyino māyayā bhedaṃ paśyanti paramātmani /
tasmānmāyāṃ tyajedyogānmumukṣurdvijasattam // NarP_1,33.68 //
nāsadrūpāna sadrūpā māyā naivobhayātmikā /
anirvācyā tato jñeyā bhedabuddhipradāryinī // NarP_1,33.69 //
māyaiva jñānaśabdena buddhyate munisattama /
tasmādajñānavicchedo bhavedraujitamāyinām // NarP_1,33.70 //
sanātanaṃ paraṃ brahma jñānaśabdena kathyate /
jñānināṃ paramātmā vai hṛdi bhāti nirantaram // NarP_1,33.71 //
ajñānaṃ nāśayedyogī yogena munisattama /
aṣṭāṅgaiḥ siddhyate yogastāni vakṣyāmi tattvataḥ // NarP_1,33.72 //
yamāśca niyamāścaiva āsanāni ca sattama /
prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānameva ca // NarP_1,33.73 //
samādhiśca muniśreṣṭha yogāṅgāni yathākramam /
eṣāṃ saṃkṣepato vakṣye lakṣaṇāni munīśvara // NarP_1,33.74 //
ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /
akrodhaścānasūyā ca proktāḥ saṃkṣepato yamāḥ // NarP_1,33.75 //
sarveṣāmeva bhūtānāmakleśajananaṃ hi yat /
ahiṃsā kathitā sadbhiryogasiddhipradāyinī // NarP_1,33.76 //
yathārthakathanaṃ yañca dharmādharmavivekataḥ /
satyaṃ prāhurmuniśreṣṭha asteyaṃ śṛṇu sāmpratam // NarP_1,33.77 //
cauryeṇa vā balenāpi parasvaharaṇaṃ hi yat /
steyamityucyate sadbhirasteyaṃ tadviparyayam // NarP_1,33.78 //
sarvatra maithunatyāgo brahmacaryaṃ prakīrttitam /
brahmacaryaparityāgājjñānavānapi pātakī // NarP_1,33.79 //
sarvasaṃgaparityāgī maithuneyastu varttate /
sa caṇḍālasamo jñeyaḥ sarvavarṇabahiṣkṛtaḥ // NarP_1,33.80 //
yastu yogarato vipra viṣayeṣu spṛhānvitaḥ /
tatsaṃbhāṣaṇamātreṇa brahmahatyā bhavennṛṇām // NarP_1,33.81 //
sarvasaṃgaparityāgī punaḥ saṃgī bhavedyadi /
tatsaṃgasaṃgināṃ saṃgānmahāpātakadoṣabhāk // NarP_1,33.82 //
anādānaṃ hi dravyāṇāmāpadyapi munīśvara /
aparigraha ityukto yogasaṃsiddhikārakaḥ // NarP_1,33.83 //
ātmanastu samutkarṣādatiniṣṭhurabhāṣaṇam /
krodhamāhurdharmavido hyakrodhastadviparyayaḥ // NarP_1,33.84 //
dhanādyairadhikaṃ dṛṣṭvā bhṛśaṃ manasi tāpanam /
asūyā kīrtitā sadbhistattyāgo hyanasūyatā // NarP_1,33.85 //
evaṃ saṃkṣepataḥ proktā yamā vibudhasattama /
niyamānapi vakṣyāmitubhyaṃ tāñchṛṇu nārada // NarP_1,33.86 //
tapaḥsvādhyāyasaṃtoṣāḥ śaucaṃ ca haripūjanam /
saṃdhyopāsanamukhyāśca niyamāḥ parikīrttitāḥ // NarP_1,33.87 //
cāndrāyaṇādibhiryatra śarīrasya viśoṣaṇam /
tapo nigaditaṃ sadbhiryogasādhanamuttamam // NarP_1,33.88 //
praṇavasyopaniṣadāṃ dvādaśārṇasya ca dvija /
aṣṭākṣarasya mantrasya mahāvākyacayasya ca // NarP_1,33.89 //
japaḥ svādhyāya udito yogasādhanamuttamam /
svādhyāyaṃ yastyajenmūḍhastasya yogo na sidhyati // NarP_1,33.90 //
yogaṃ vināpi svādhyāyātpāpanāśo bhavennṛṇām /
svādhyāyaistoṣyamāṇāśca prasīdanti hi devatāḥ // NarP_1,33.91 //
japastu trividhaḥ prokto vācikopāṃśumānasaḥ /
trividhe 'pi ca viprendra pūrvātpūrvātparo varaḥ // NarP_1,33.92 //
mantrasyoccāraṇaṃ samyaksphuṭākṣarapadaṃ yathā /
japastu vācikaḥ proktaḥ sarvayajñaphalapradaḥ // NarP_1,33.93 //
mantrasyoccāraṇe kiñcitpadātpadavivecanam /
sa tūpāṃśurjapaḥ proktaḥ pūrvasmāddviguṇo 'dhikaḥ // NarP_1,33.94 //
vidhāya hyakṣaraśreṇyāṃ tattadarthavicāraṇam /
sa japomānasaḥ prokto yogasiddhipradāyakaḥ // NarP_1,33.95 //
japena devatā nityaṃ stuvataḥ saṃprasīdati /
tasmātsvādhyāyasaṃpanno labhetsarvānmanorathān // NarP_1,33.96 //
yadṛcchālābhasaṃtuṣṭiḥ saṃtoṣa iti gīyate /
saṃtoṣahīnaḥ puruṣo na labheccharma kutracit // NarP_1,33.97 //
na jātukāmaḥ kāmānāmupabhogena śāmyati /
ito 'dhikaṃ kadā lapsya iti kāmastu varddhate // NarP_1,33.98 //
tasmātkāmaṃ parityajya dehasaṃśoṣakāraṇam /
yadṛcchālābhasaṃtuṣṭo bhaveddharmaparāyaṇaḥ // NarP_1,33.99 //
bāhyābhyantarabhedena śaucaṃ tu dvividhaṃ smṛtam /
mṛjjalābhyāṃ bahiḥ śuddhirbhāvaśuddhistathāntaram // NarP_1,33.100 //
antaḥśuddhivihīnaistu ye 'dhvarā vividhāḥ kṛtāḥ /
na phalanti munīśreṣṭha bhasmani nyastahavyavat // NarP_1,33.101 //
bhāvaśuddhivihīnānāṃ samastaṃ karmaniṣphalam /
tasmādrāgādikaṃ sarvaṃ parityajya sukhī bhavet // NarP_1,33.102 //
mṛdābhārasahasraistu kumbhakoṭijalaistathā /
kṛtaśauco 'pi duṣṭātmā caṇḍālasadṛśaḥ smṛtaḥ // NarP_1,33.103 //
antaḥśuddhivihīnastu devapūjāparo yadi /
tameva daivataṃ hṝnti narakaṃ ca prapadyate // NarP_1,33.104 //
antaḥśuddhivihīnaśca bahiḥśuddhiṃ karoti yaḥ /
alaṅkṛtaḥ surābhāṇḍa iva śāntiṃ na gacchati // NarP_1,33.105 //
manaḥśuddhivihīnā ye tīrthayātrāṃ prakurvate /
na tānpuṃnati tīrthāni surābhāṇḍamivāpagā // NarP_1,33.106 //
vācā dharmānpravaladati manasā pāpamicchati /
jānīyāttaṃ muniśreṣṭha mahāpātakināṃ varam // NarP_1,33.107 //
viśuddhamānasā ye tu dharmamātramanuttamam /
kurvanti tatphalaṃ vidyādakṣayaṃ sukhadāyakam // NarP_1,33.108 //
karmaṇā manasā vācā stutiśravaṇa pūjanaiḥ /
haribhaktirdṛḍhā yasya haripūjeti gīyate // NarP_1,33.109 //
yamāśca niyamāścaiva saṃkṣepeṇa prabodhitāḥ /
ebhirviśuddhamanasāṃ mokṣaṃ hastagataṃ viduḥ // NarP_1,33.110 //
yamaiśca niyamaiścaiva sthirabuddhirjitendriyaḥ /
abhyasedāsanaṃsamyagyogasādhanamuttamam // NarP_1,33.111 //
padmakaṃ svastikaṃ pīṭhaṃ saiṃhaṃ kaukkuṭakaiñjare /
kaurmaṃvajrāsanaṃ caiva vārāhaṃ mṛgacailikam // NarP_1,33.112 //
krauñcaṃ ca nālikaṃ caiva sarvatobhadrameva ca /
vārṣabhaṃ nāgamātsye ca vaiyānghaṃ cārddhacandrakam // NarP_1,33.113 //
daṇḍavātāsanaṃ śailaṃ svabhraṃ maudgarameva ca /
mākaraṃ traipathaṃ kāṣṭhaṃ sthāṇuṃ vaikarṇikaṃ tathā // NarP_1,33.114 //
bhaumaṃ vīrāsanaṃ caiva yogasādhanakāraṇam /
triṃśatsaṃkhyānyāsanāni munīndraiḥ kathitāni vai // NarP_1,33.115 //
eṣāmekatamaṃ baddhā gurubhaktiparāyaṇaḥ /
upāsako jayetprāṇāndvandvātīto vimatsaraḥ // NarP_1,33.116 //
prāṅmukhodaṅmukho vāpi tathā pratyaṅmukho 'pi vā /
abhyāsena jayetprāṇānniḥśabde janavarjite // NarP_1,33.117 //
prāṇo vāyuḥ śarīrastha āyāmastasya nigrahaḥ /
prāṇāyāma iti prokto dvividhaḥ sa prakīrttitaḥ // NarP_1,33.118 //
agarbhaśca sagarbhaśca dvitīyastu tayorvaraḥ /
jayadhyānaṃ vināgarbhaḥ sagarbhastatsamanvitaḥ // NarP_1,33.119 //
recakaḥ pūrakaścaiva kuṃbhakaḥ śūnyakastathā /
evaṃ caturvidhaḥ proktaḥ prāṇāyāmo manīṣibhiḥ // NarP_1,33.120 //
jantūnāṃ dakṣiṇā nāḍī piṅgalā parikīrtitā /
sūryadaivatakā caiva pitṛyoniriti śrutā // NarP_1,33.121 //
devayoniriti khyātā iḍā nāḍī tvadakṣiṇā /
tatrādhidaivata candraṃ jānīhi munisattamaṃ // NarP_1,33.122 //
etayorubhayormadhye suṣumṇā nāḍikā smṛtā /
atisūkṣmā guhyatamā jñeyā sā brahmadaivatā // NarP_1,33.123 //
vāmena recayedvāyuṃ recanādrecakaḥ smṛtaḥ /
pūrayeddakṣiṇenaiva pūraṇātpūrakaḥ smṛtaḥ // NarP_1,33.124 //
svadehapūritaṃ vāyaṃ nigṛhya na vimṛñcati /
saṃpūrṇakuṃbhavattiṣṭetkumbhakaḥ sa hi viśrutaḥ // NarP_1,33.125 //
na gṛhṇāti na tyajati vāyumantarbahiḥ sthitam /
viddhi tacchūnyakaṃ nāma prāṇāyāmaṃ yathāsthitam // NarP_1,33.126 //
śanaiḥśanairvijetavyaḥ prāṇo mattagajendravat /
anyathā khalu jāyante mahārogā bhayaṅkarāḥ // NarP_1,33.127 //
krameṇa yojayedvāyuṃ yogī vigatakalmaṣaḥ /
sa sarvapāpanirmukto brahmaṇaḥ padamānpuyāt // NarP_1,33.128 //
viṣayeṣu prasaktāni cendriyāṇi munīśvaraḥ /
samāmāhṛtya nigṛhṇāti pratyāhārastu sa smṛtaḥ // NarP_1,33.129 //
jitendriyā mahātmāno dhyānaśūnyā api dvija /
prayānti paramaṃ brahma punarāvṛttidurlabham // NarP_1,33.130 //
anirjitendriyagrāmaṃ yastu dhyānaparo bhavet /
mūḍhātmānaṃ ca taṃ vidyāddhyānaṃ cāsya na sidhyati // NarP_1,33.131 //
yadyatpaśyati tatsarvaṃ paśyedātmavadātmani /
pratyāhṛtānīndriyāṇi dhārayetsā tu dhāraṇā // NarP_1,33.132 //
yogājjitendriyagrāmastāni hṛtvā dṛḍhaṃ hṛdi /
ātmānaṃ paramaṃ dhyāyetsarvadhātāramacyutam // NarP_1,33.133 //
sarvaviśvātmakaṃ viṣṇuṃ sarvasokaikakāraṇam /
vikasatpadyapatrākṣaṃ cārukuṇḍalabhūṣitam // NarP_1,33.134 //
dīrghabāhumudārāṅgaṃ sarvālaṅkārabhṛṣitam /
pītāmbaradharaṃ devaṃ hemayajñopavītinam // NarP_1,33.135 //
bibhrataṃ tulasīmālāṃ kaustubhena virājitam /
śrīvatsavakṣasaṃ devaṃ surāsuranamaskṛtam // NarP_1,33.136 //
aṣṭāre hṛtsaroje tu dvādaśāṅgulavistṛte /
dhyāyedātmānamavyaktaṃ parātparataraṃ vibhumaṭ // NarP_1,33.137 //
dhyānaṃ sadbhinirgaditaṃ pratyayasyaikatānatā /
dhyānaṃ kṛtvā muhurttaṃ vā paraṃ mokṣaṃ labhennaraḥ // NarP_1,33.138 //
dhyānātpāpāni naśyanti dhyānānmokṣaṃ ca vindati /
dhyānātprasīdati hariddharyānātsarvārthasādhanam // NarP_1,33.139 //
yadyadrūpaṃ mahāviṣṇostattaddhyāyetsamāhitam /
tena dhyānena tuṣṭātmā harirmokṣaṃ dadāti vai // NarP_1,33.140 //
acañcalaṃ manaḥ kuryāddhyeye vastuni sattama /
dhyānaṃ dhyeyaṃ dhyātṛbhāvaṃ yathā naśyati nirbharam // NarP_1,33.141 //
tato 'mṛtatvaṃ bhavati jñānāmṛtaniṣevaṇāt /
bhavennirantaraṃ dhyānādabhedapratipādanam // NarP_1,33.142 //
suṣutpivatparānandayuktaścoparatendriyaḥ /
nirvātadīpavatsaṃsthaḥ samādhirabhidhīyate // NarP_1,33.143 //
yogī samādhyavasthāyāṃ na śṛṇoti na paśyati /
na jighrati na spṛśati na kiñcadvakti sattama // NarP_1,33.144 //
ātmā tu nirmalaḥ śuddhaḥ sañcidānandavigrahaḥ /
sarvopādhivinirmukto yogināṃ bhātyacañcalaḥ // NarP_1,33.145 //
nirguṇo 'pi paro devo hyajñānādguṇavāniva /
vibhātyajñānanāśe tu yathāpūrvaṃ vyavasthitam // NarP_1,33.146 //
paraṃ jyotirameyātmā māyāvāniva māyinām /
tannāśe nirmalaṃ brahma prakāśayati paṇḍitaṃ // NarP_1,33.147 //
ekamevādvitīyaṃ ca paraṃ jyotirnirañjanam /
sarveṣāmeva bhūtānāmantaryāmitayā sthitam // NarP_1,33.148 //
aṇoraṇīyānmahato mahīyānsanātanātmākhilaviśvahetuḥ /
paśyanti yajjñānavidāṃ variṣṭāḥ parātparasmātparamaṃ pavitram // NarP_1,33.149 //
akārādikṣakārāntavarṇabhedavyavasthitaḥ /
purāṇapuruṣo 'nādiḥ śabdabrahmeti gīyate // NarP_1,33.150 //
viśuddamakṣaraṃ nityaṃ pūrṇamākāśamadhyagam /
ānandaṃ nirmalaśāntaṃ paraṃ brahmeti gīyate // NarP_1,33.151 //
yogino hṛdi paśyanti parātmānaṃ sanātanam /
avikāramajaṃ śuddhaṃ paraṃ brahmeti gīyate // NarP_1,33.152 //
dhyānamanyatpravakṣyāmi śṛṇuṣva muni sattama /
saṃsāratāpatatpānāṃ sudhāvṛṣṭisamaṃ nṛṇām // NarP_1,33.153 //
nārāyaṇaṃ parānandaṃ smaretpraṇavasaṃsthitam /
nādarupamanaupamyamarddhamātroparisthitam // NarP_1,33.154 //
akāraṃ brahmaṇo rupamukāraṃ viṣṇurupavat /
makāraṃ rudrarupaṃ syādardhdamātraṃ parātmakam // NarP_1,33.155 //
mātrāstistraḥ samākhyātā brahmaviṣṇu śivādhipāḥ /
teṣāṃ samuccayaṃ vipra parabrahmaprabodhakam // NarP_1,33.156 //
vācyaṃ tu paramaṃ brahma vācakaḥ praṇavaḥ smṛtaḥ /
vācyavācakasaṃbandho hyupacārāttayordvijā // NarP_1,33.157 //
japantaḥ praṇavaṃ nityaṃ mucyante sarvapātakaiḥ /
tadabhyāsena saṃyuktāḥ paraṃ mokṣaṃ labhanti ca // NarP_1,33.158 //
japaṃśca praṇavaṃ mantraṃ brahmaviṣṇuśivātmakam /
koṭisūryasamaṃ tejo dhyāyedātmani nirmalam // NarP_1,33.159 //
śālagrāmaśilārupaṃ pratimārupameva vā /
yadyatpāpaharaṃ vastu tattadvā cintayeddhṛdi // NarP_1,33.160 //
yadetaddaiṣṇavaṃ jñānaṃ kathitaṃ te munīśvara /
etadviditvā yogīndro labhate mokṣamuttamam // NarP_1,33.161 //
yastvetacchṛāṇuyādvāpi paṭhedvāpi samāhitaḥ /
sa sarvapāpanirmukto harisālokyamānpuyāt // NarP_1,33.162 //

iti śrībṛnnāradīyapurāṇe pūrvabhāge prathamapāde yoganirupaṇaṃ nāma trayastriṃśo 'dhyāyaḥ

nārada uvāca
samākhyātāni sarvāṇi yogāṅgāni mahāmune /
idānīmapi sarvajña yatpṛcchāmi taducyatām // NarP_1,34.1 //
yogobhaktimatāmeva sidhyatīti tvayoditam /
yasya tuṣyati sarveśastasya bhaktiśca śāśvatam // NarP_1,34.2 //
yathā tuṣyati sarveśo devadevo janārdanaḥ /
tanmamākhyāhi sarvajña mune kāruṇyavāridhe // NarP_1,34.3 //
sanaka uvāca
nārāyaṇaṃ paraṃ devaṃ saccidānandavigraham /
bhaja sarvātmanā vipra yadi muktimabhīpsasi // NarP_1,34.4 //
ripavastaṃ na hiṃsanti na bādhante grahāścatam /
rākṣasāśca na cekṣante naraṃ viṣṇuparāyaṇam // NarP_1,34.5 //
bhaktardṛḍhā bhavedyasya devadeve janārdane /
śreyāṃsi tasya sidhyanti bhaktimanto 'dhikāstataḥ // NarP_1,34.6 //
pādau tau saphalau puṃsāṃ yau viṣṇugṛhagāminau /
tau karau laphalau jñeyau viṣṇupūjāparau tu yau // NarP_1,34.7 //
te netre suphale puṃsāṃ paśyato ye danārdanam /
sā jihvā procyate sadbhirharināmaparā tu yā // NarP_1,34.8 //
satyaṃ satyaṃ punaḥ satyamuddhṛtya bhujamutyate /
tattvaṃ gurusamaṃ nārita nata devaḥ keśavātparaḥ // NarP_1,34.9 //
satyaṃ vacmihitaṃ vācmi sāraṃ vacmi punaḥ punaḥ /
asāre 'smiṃsta saṃsāre satyaṃ harisamarcanam // NarP_1,34.10 //
saṃsārapāśaṃ sudṛḍhaṃ mahāmohapradāyakam /
haribhaktikuṭāreṇa cchittvātyantasukhī bhava // NarP_1,34.11 //
tanmanaḥ saṃyutaṃ viṣṇau sā vāṇī yatparāyaṇā /
te śrotre tatkathāsārapūrite lokavandite // NarP_1,34.12 //
ānandamakṣaraṃ śūnyamavasthātritayairapi /
ākāśamadhyagaṃ devaṃ bhaja nārada saṃtatam // NarP_1,34.13 //
sthānaṃ na śakyate yasya svarupaṃ vā kadācana /
nirdeṣṭuṃ muniśārdūla draṣṭuṃ vāpyakṛtātmabhiḥ // NarP_1,34.14 //
samastaiḥ karaṇairyukto vartte 'sau yadā tadā /
jāgradityucyate sadbhirantaryāmī sanātanaḥ // NarP_1,34.15 //
yadāntaḥ karaṇairṃyuktaḥ svecchayā vicaratyasau /
svapannicyucyate hyātmā yadā svāpavivarjitaḥ // NarP_1,34.16 //
na bāhyakaraṇairyukto na cāntaḥ karaṇaistathā /
asvarupo yadātmāsau puṇyāpuṇyavivarjitaḥ // NarP_1,34.17 //
sarvopādhivinirmukto hyānando nirguṇo vibhuḥ /
parabrahmamayo devaḥ suṣutpa iti gīyate // NarP_1,34.18 //
bhāvanāmayametadvai jagatsthāvarajaṅgamam /
vidyudvilolaṃ viprendra bhaghaja tasmājjanārdanam // NarP_1,34.19 //
ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /
vartate yasya tasyaiva tuṣyate jagatāṃ patiḥ // NarP_1,34.20 //
sarvabhaghūtadayāyukto viprapūjāparāyaṇaḥ /
tasya tuṣṭo jagannātho madhukaiṭabhamarddanaḥ // NarP_1,34.21 //
satkathāyāṃ ca ramate satkathāṃ ca karoti yaḥ /
satsaṅgo nirahaṃ kārastasya prīto ramāpatiḥ // NarP_1,34.22 //
nāmasaṃkīrttanaṃ viṣṇo kṣuttṛṭpraskhalitādiṣu /
karoti satataṃ yastu tasya prīto hyadhokṣajaḥ // NarP_1,34.23 //
yātu nārīpatiprāṇā patipūjāparāyaṇā /
tasyāstuṣṭo jagannātho dadāti svapadaṃ mune // NarP_1,34.24 //
asūyārahitā ye tu hyahaṅkāravivarjitāḥ /
devapūjāparāścaiva teṣāṃ tuṣyati keśavaḥ // NarP_1,34.25 //
tasmācchṛṇuṣva devarśe bhajasvaṃ satataṃ harim /
mā kuruṣva hyahaṅkāraṃ vidyullolaśriyā vṛthā // NarP_1,34.26 //
śarīraṃ mṛtyusaṃyuktaṃ jīvitaṃ cāti cañcalam /
rājādibhirdhanaṃ bādhyaṃ sampadaḥ kṣaṇabhaṅgurāḥ // NarP_1,34.27 //
kiṃ na paśyasi devarṣe hyāyuṣārddhaṃ tu nidrayā /
hataṃ ca bhojanādyaiśca kiyadāyuḥ samāhṛtam // NarP_1,34.28 //
kiyadāyurbālabhāvātkiyadvṛthā /
kiyadviṣayabhogaiśca kadā dharmānkariṣyati // NarP_1,34.29 //
bālabhāve ca vārddhakyena ghaṭetācyutārcanam /
vayasyeva tato dharmānkuru tvamanahaṅkṛtaḥ // NarP_1,34.30 //
mā vināśaṃ vraja mune magnaḥ saṃsāragahvare /
varurvināśanilayamāpadāṃ paramaṃ padam // NarP_1,34.31 //
śarīraṃ bhoganilayaṃ malādyaiḥ paridūṣitam /
kimarthaṃ śāśvatadhiyā kuryātpāpaṃ naro vṛthā // NarP_1,34.32 //
āsārabhūte saṃsāre nānāduḥ khasamanvite /
viśvāso nātra karttavyo niścitaṃ mṛtyusaṃkule // NarP_1,34.33 //
tasmācchṛṇuṣva viprendra satyametadvravīmyaham /
dehayoganivṛttyarthaṃ sadya eva janārdanam // NarP_1,34.34 //
mānaṃ tyaktvā tathā lobhaṃ kāmakrodhavivarjitaḥ /
bhajasva satataṃ viṣṇuṃ mānuṣyamatidurlabham // NarP_1,34.35 //
koṭijanmasahasreṣu sthāvarādiṣu sattama /
saṃbhrāntasya tu mānuṣyaṃ kathañcitparilabhyate // NarP_1,34.36 //
tatrāpi devatābuddhirdānabuddhiśca sattama /
bhogabuddhistathā nṝṇāṃ janmāntaratapaḥ phalam // NarP_1,34.37 //
mānuṣyaṃ durlabhaṃ prāpya yo hariṃ nārcayetsakṛt /
mūrkhaḥ ko 'sti parastasmājjaḍabuddhiracetanaḥ // NarP_1,34.38 //
durlabhaṃ prāpya mānuṣyaṃ nārcayanti ca ye harim /
teṣāmatīva mūrkhāṇāṃ vivekaḥ kutra tiṣṭhati // NarP_1,34.39 //
ārādhito jagannātho dadātyabhimataṃ phalam /
kastaṃ na pūjayedviprasaṃsārāpripradīpitaḥ // NarP_1,34.40 //
caṇḍālo 'pi muniśreṣṭa viṣṇubhakto dvijādhikaḥ /
viṣṇubhaktivihīnaśca dvijo 'pi śvapacādhamaḥ // NarP_1,34.41 //
tasmātkāmādikaṃ tyaktvā bhajeta harimavyayam /
yasmiṃstuṣṭe 'khilaṃ tuṣyedyataḥ sarvagato hariḥ // NarP_1,34.42 //
yathā hastipade sarvaṃ padamātraṃ pralīyate /
tathaḥā carācaraṃ viśvaṃ viṣṇāviva pralīyate // NarP_1,34.43 //
ākāśena yathā vyātpaṃ jagatsthāvarajaṅgamam /
tathaiva hariṇā vyātpaṃ viśvametaccarācaram // NarP_1,34.44 //
janmano maraṇaṃ nṝṇāṃ janma vai mṛtyusādhanam /
ubhe te nikaṭe viddhi tannāśo harisevayā // NarP_1,34.45 //
dhyātaḥ smṛtaḥ pūjito vā praṇato vā janārdanaḥ /
saṃsārapāśavicchedīkastaṃ na pratipūjayet // NarP_1,34.46 //
yannāmoccāṃraṇādeva mahāpātakanāśanam /
yaṃ samabhyarcya viprarṣe mokṣabhāgī bhavennaraḥ // NarP_1,34.47 //
aho citramaho citramaho citramidaṃ dvija /
harināmni sthite lokaḥ saṃsāre parivarttate // NarP_1,34.48 //
bhūyobhūyo 'pi vakṣyāmi satyametattapodhana /
nīyamāno yamabhaṭairaśakto dharmasādhanaiḥ // NarP_1,34.49 //
yāvannendriyavaikalyaṃ yāvadvyādhirna bādhate /
tāvadevārcayedviṣṇuṃ yadi muktimabhīpsati // NarP_1,34.50 //

māturgarbhādviniḥ

māturgarbhādviniṣkrānto yadā jantustadaiva hi /
mṛtyuḥ saṃnihito bhūyāttasmāddharmaparo bhavet // NarP_1,34.51 //
aho kaṣṭamaho kaṣṭamahokaṣṭamidaṃ vapuḥ /
vinaśvaraṃ samājñāya dharmaṃ naivācaratyayam // NarP_1,34.52 //
satyaṃ satyaṃ punaḥ satyamuddhṛtya bhujamucyate /
dambhācāraṃ parityajyaṃ vāsudevaṃ samarcayet // NarP_1,34.53 //
bhūyo bhūyo hitaṃ vacmi bhujamuddhṛtya nārada /
viṣṇuḥ sarvātmanā pūjyastyājyāsūyā tathānṛtam // NarP_1,34.54 //
krodhamūlo manastāpaḥ krodhaḥ saṃsārabandhanam /
dharmakṣayakaraḥ krodhastasmāttaṃ parivarjayet // NarP_1,34.55 //
kāmamūlamidaṃ janma kāmaḥ pāpasya kāraṇam /
yaśaḥ kṣayakaraḥ kāmastasmāttaṃ parivarjayet // NarP_1,34.56 //
samastaduḥkhajālānāṃ mātsaryaṃ kāraṇaṃ smṛtam /
narakāṇāṃ sādhanaṃ ca tasmāttadapi saṃtyajet // NarP_1,34.57 //
mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
tasmāttadabhisaṃyojya parātmani sukhī bhavet // NarP_1,34.58 //
aho dhairyamaho dhairyamaho dhairyamaho nṛṇām /
viṣṇau sthite jagannāthe na bhajanti madoddhatāḥ // NarP_1,34.59 //
anārādhya jagannāthaṃ sarvadhātāramacyutam /
saṃsārasāgare magnāḥ kathaṃ pāraṃ prayānti hi // NarP_1,34.60 //
acyutānantagovindanāmoccāraṇabheṣajāt /
naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham // NarP_1,34.61 //
nārāyaṇa jagannātha vāsudeva janārddana /
itīrayanti ye nityaṃ te vai sarvatra vanditāḥ // NarP_1,34.62 //
adyāpi ca muniśreṣṭa brahmādyā api devatāḥ /
yatprābhāvaṃ na jānanti taṃ yāhi śaraṇaṃ mune // NarP_1,34.63 //
aho maurkhyamaho maurkhyamaho maurkhyaṃ durātmanām /
hṛtpadmasaṃsthitaṃ viṣṇuṃ na vijānanti nārada // NarP_1,34.64 //
śṛṇuṣva muniśārdūla bhūyobhūyo vadāmyaham /
hariḥ śraddhāvatāṃ tuṣyenna dhanairna ca bāndhavaiḥ // NarP_1,34.65 //
bandhumattvaṃ dhanāḍhyatvaṃ putravattvaṃ ca sattama /
viṣṇubhaghaktimatāṃ nṝṇāṃ bhavejjanmani janmani // NarP_1,34.66 //
pāpamūlamayaṃ dehaḥ pāpakarmaratastathā /
etadviditvā satataṃ pūjanīyo janārddanaḥ // NarP_1,34.67 //
putramitrakalatrādyā bahavaḥ syuśca saṃpadaḥ /
haripūjāratānāṃ tu bhavatyena na saṃśayaḥ // NarP_1,34.68 //
ihāmutra sukhaprepsuḥ pūjayetsatataṃ harim /
ihāmutrāsukhaprepsuḥ paranindāparo bhavet // NarP_1,34.69 //
dhigjanma bhaktihīnānāṃ devadeve janārddane /
satpātradānaśūnyaṃ yattaddhanaṃ dhikpunaḥ punaḥ // NarP_1,34.70 //
na namedviṣṇave yasya śarīraṃ karmabhedine /
pāpānāmākaraṃ tadvai vijñeyaṃ munisattama // NarP_1,34.71 //
satpātradānarahitaṃ yaddravyaṃ yena rakṣitam /
cauryeṇa rakṣitamiva viddhi lokeṣu niścitam // NarP_1,34.72 //
taḍillolaśriyā mattāḥ kṣaṇaṃbhayuraśālinaḥ /
nārādhayanti viśveśaṃ paśupāśavimocakam // NarP_1,34.73 //
sṛṣṭistu dvividhā proktā daivāsuravibhedataḥ /
hari bhakti yutā daivī taddhīnā hyāsurī mahā // NarP_1,34.74 //
tasmācchṛṇaṣva viprendra haribhaktiparāyaṇāḥ /
śreṣṭhāḥ sarvatra vikhyātā yato bhaktiḥ sudurlabhā // NarP_1,34.75 //
asūyārahitā ye ca vipratrāṇaparāyaṇāḥ /
kāmādirahitā ye ca teṣāṃ tuṣyati keśavaḥ // NarP_1,34.76 //
saṃmārjanādinā ye tu viṣṇuśuśrūṣaṇe ratāḥ /
satpātradānaniratāḥ prayānti paramaṃ padam // NarP_1,34.77 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde haribhaktilakṣaṇaṃ nāma catustriṃśo 'dhyāyaḥ

sanaka uvāca
punarvakṣyāmi māhātmyaṃ devadevasya cakriṇaḥ /
paṭhatāṃ śuṇvatāṃ sadyaḥ pāparāśiḥ praṇaśyati // NarP_1,35.1 //
śāntā jitāriṣaḍvargā yogenāpyanahṝṅkṛtāḥ /
yajanti jñānayogena jñānarūpiṇamavyayam // NarP_1,35.2 //
tīrthasnānairviśuddhā ye vratadānatapomakhaiḥ /
yajanti karmayogena sarvadhātāramacyutam // NarP_1,35.3 //
lubdhā vyasanito 'jñāśca na yajanti jagatpatim /
ajarāmaravanmūḍhāstiṣṭanti narakīṭakāḥ // NarP_1,35.4 //
taḍillekhāśriyā mattā vṛthāhṝṅkāradviṣitāḥ /
na yajanti jagannāthaṃ sarvaśraiyovidhāyakam // NarP_1,35.5 //
haridharmaratāḥ śāntā haripādābjasevakāḥ /
daivātke 'pīha jāyante lokānugrahatatparāḥ // NarP_1,35.6 //
karmaṇā manasā vācā yo yajedbhaktito harim /
sa yāti paramaṃ sthānaṃ sarvalokottamottamam // NarP_1,35.7 //
atraivodāharantīmamitihāsaṃ purātanam /
paṭhatāṃ śṛṇvatāṃ caiva sarvapāpapraṇāśanam // NarP_1,35.8 //
tatpravakṣyāmi caritaṃ yajñamālisumālinoḥ /
yasya śravaṇamātreṇa vācimedha phalaṃ labhet // NarP_1,35.9 //
kaścidāsītpurā vipra brahmaṇo raivateṃ'tare /
vedamāliriti khyāto vedavedāṅgapāragaḥ // NarP_1,35.10 //
sarvabhūtadayāyukto haripūjāparāyaṇaḥ /
putramitrakalatrārthaṃ dhanārjanaparo 'bhavat // NarP_1,35.11 //
apaṇyaṃvikrayaṃ cakre tathā ca rasivikrayam /
caṇḍālādyairapi tathā saṃbhaṣī tatpratigrahī // NarP_1,35.12 //
tapasāṃ vikrayaṃ cakre vratānāṃ vikrayaṃ tathā /
parārthaṃ tīrthagamanaṃ kalatrārthamakārayat // NarP_1,35.13 //
kālena gacchatā vipra jātau tasya sutāvubho /
yajñamālī sumālī ca yamalāvatiśobhanau // NarP_1,35.14 //
tataḥ pitā kumārau tāvatisnehasamanvitaḥ /
poṣayāmāsa vātsalyādbahubhiḥ sādhanaistadā // NarP_1,35.15 //
vedamālirbahūpāyairdhanaṃ saṃpādya yatnataḥ /
svadhanaṃ gaṇayāmāsa kiyatsyāditi veditum // NarP_1,35.16 //
nidhikoṭisahasrāṇāṃ koṭikoṭiguṇānvitam /
vigaṇayya svayaṃ dṛṣṭo vismitaścārthacintayā // NarP_1,35.17 //
asatpratigrahaiścaiva apaṇyānāṃ ca vikrayaiḥ /
meyā tapo vikrayādyairetaddhanamupārjitam // NarP_1,35.18 //
nādyāpi śāntimāpannā mama tṛṣṇātiduḥsahā /
merutulyasuvarṇāni hyasaṃkhyātāni vāñchati // NarP_1,35.19 //
aho manye mahākaṣṭaṃ samastakleśasādhanam /
sarvānkāmānavāṃpnoti punaranyañca kāṅkṣati // NarP_1,35.20 //
jīryanti jīryataḥ keśāḥ dantā jīryanti jīryataḥ /
cakṣuḥśrotre ca jīryete tṛṣṇekā taruṇāyate // NarP_1,35.21 //
mamedriyāṇi sarvāṇi mandabhāvaṃ vrajanti ca /
balaṃ hataṃ ca jarasā tṛṣṇā taruṇatāṃ gatā // NarP_1,35.22 //
kaṣṭāśā varttate yasya sa vidrānatha paṇḍitaḥ /
suśānto 'pi pramanyuḥ syāddhīmānapyatimūḍhadhīḥ // NarP_1,35.23 //
āśā bhaṅgakarī puṃsāmajeyārātisannibhā /
tasmādāśāṃ tyajetprājño yadīcchecchāśvataṃ sukham // NarP_1,35.24 //
balaṃ tejoḥ yaśaśvaiva vidyāṃ mānaṃ ca vṛddhatām /
tathaiva satkule janma āśā hatyativegataḥ // NarP_1,35.25 //
nṛṇāmāśābhibhūtānāmāścaryamidasucyate /
kiñciddātāpi cāṇḍālastasmādadhikatāṃ gataḥ // NarP_1,35.26 //
āśābhibhūtā ye martyā mahāmohā mahoddhatāḥ /
avamānādikaṃ duḥkhaṃ na jānanti kadāpyaho // NarP_1,35.27 //
mayāpyevaṃ bahukliśairetaddhanamupārjitam /
śarīramapi jīrṇaṃ ca jarasāpahataṃ balam // NarP_1,35.28 //
itaḥ paraṃ yatiṣyāmi paralokārthamādarāt /
evaṃ niścitya viprendra dharmamārga rato 'bhavat // NarP_1,35.29 //
tadaiva taddhanaṃ sarvaṃ caturddhā vyabhajattathā /
svayaṃ tu bhāga dvitaya svārjitārthādapāharat // NarP_1,35.30 //
śeṣaṃ ca bhāgadvitayaṃ putrayorubhayordadau /
svenārjitānāṃ pāpānāṃ nāśaṃ kartumanāstadā // NarP_1,35.31 //
prapātaḍāgārāmāṃśca tathā devagṛhānbahūn /
annādīnāṃ ca dānāni gaṅgātīre cakāra saḥ // NarP_1,35.32 //
evaṃ dhanamaśeṣaṃ ca viśrāṇya haribhaktimān /
nāranārāyaṇa sthānaṃ jagāma tapase vanam // NarP_1,35.33 //
tatrāpaśyanmahāramyamāśramaṃ munisevitam /
phalitaiḥ puṣaapitaiścaiva śobhitaṃ vṛkṣasaṃcayaiḥ // NarP_1,35.34 //
gṛṇadbhiḥ paramaṃ brahma śāstracintāparaistathā /
paricaryāparairvṛddhairmunibhiḥ pariśobhitam // NarP_1,35.35 //
śiṣyaiḥ parivṛtaṃ tatra muniṃ jānanti saṃjñakam /
gṛṇantaṃ paramaṃ brahma tejorāśiṃ dadarśa ha // NarP_1,35.36 //
śamādiguṇasaṃyuktaṃ rāgādirahitaṃ munim /
śīrṇaparṇāśanaṃ dṛṣṭvā vedamālirnanāma tam // NarP_1,35.37 //
tasya jānantirāgantoḥ kalpayāmāsa cārhaṇam /
kandamūlaphalādyaistu nārāyaṇadhiyā mune // NarP_1,35.38 //
kṛtātithyakriyastena vedamālī kṛtāñjaliḥ /
vinayāvanato bhūtvā provāca vadatāṃ varam // NarP_1,35.39 //
bhagavankṛtakṛtyo 'smi vigataṃ kalmaṣaṃ mama /
māmuddhara mahābhāga jñānadānena paṇḍita // NarP_1,35.40 //
evamuktastatastena jānantirmunisattamaḥ /
provāca prahasanvāgmī vedamāliṃ guṇānvitam // NarP_1,35.41 //
jānantiruvāca
śṛṇaṣva vipraśārdūla saṃsāracchedakāraṇam /
pravakṣyāmi samāsena durlabhaṃ tvakṛtātmanām // NarP_1,35.42 //
bhaja viṣṇuṃ paraṃ nityaṃ smara nārāyaṇaṃ prabhum /
parāpavādaṃ paiśunyaṃ kadācidapi mā kṛthāḥ // NarP_1,35.43 //
paropakāranirataḥ sa dā bhava mahāmate /
haripūjāparaścaiva tyaja mūrkhasamāgamam // NarP_1,35.44 //
kāmaṃ krodhaṃ ca lobhaṃ ca mohaṃ ca madamatsarau /
parityajyātmavallokaṃ dṛṣṭvā śāntiṃ gamiṣyasi // NarP_1,35.45 //
asūyāṃ paranindāṃ ca kadācidapi mā kuru /
draṃbhācāramahṝṅkāraṃ naiṣṭhuryaṃ ca parityaja // NarP_1,35.46 //
dayāṃ kuruṣva bhuteṣu śuśrūṣāṃ ca tathā satām /
tvayā kṛtāṃśca dharmānvai mā prakāśaya pucchatām // NarP_1,35.47 //
anācāraparāndṛṣṭvā nopekṣāṃ kuru śaktitaḥ /
pūjayasvātiyiṃ nityaṃ svakuṭuṃbāvirodhataḥ // NarP_1,35.48 //
patraiḥ puṣpaiḥ phalairvāpi dūrvābhiḥ pallavairatha /
pūjayasva jagannāthaṃ nārāyaṇamakāṃ mataḥ // NarP_1,35.49 //
devānṛpīnpitṝścāpi tarpayasva yathāvidhi /
agreśca vidhivadvapra paricaryāparo bhava // NarP_1,35.50 //
devatāyatane nityaṃ saṃmārjanaparo bhava /
tathopalepanaṃ caiva kuruṣva susamāhitaḥ // NarP_1,35.51 //
śīrṇasphaṭitasaṃdhānaṃ kuru devagṛhe sadā /
mārgaśobhāṃ ca dīpaṃ ca viṣṇorāyatane kuru // NarP_1,35.52 //
kandamūlaphalairvāpi sadā pūjaya mādhavam /
pradakṣiṇanamaskāraiḥ stotrāṇāṃ paṭhanaistathā // NarP_1,35.53 //
yurāṇaśravaṇaṃ caiva purāṇapaṭhanaṃ tathā /
vedāntapaṭhanaṃ caiva pratyahaṃ kuru śaktitaḥ // NarP_1,35.54 //
evaṃ sthiti tava jñānaṃ bhaghaviṣyatyuttamottamam /
jñānātsamastapāpānāṃ mokṣo bhavati niścitam // NarP_1,35.55 //
evaṃ prabodhitastena vedamālirmahāmatiḥ /
tathā jñānarato nityaṃ jñānaleśamavāptavān // NarP_1,35.56 //
vedamāliḥ kadācittu jñānaleśapracoditaḥ /
ko 'haṃ mama kriyā keti svayameva vyaktintayat // NarP_1,35.57 //
mama janma kathaṃ jātaṃ rūpaṃ kīdṛgvidhaṃ mama /
evaṃ vicāraṇaparoḥ divāniśamatandritaḥ // NarP_1,35.58 //
aniścitamatirbhūtvā vedamālirddhijottamaḥ /
punarjānantimāgamya praṇamyedamuvāca ha // NarP_1,35.59 //
vedamāliruvāca
mama cittamatibhrātaṃ guro brahmavidāṃ vara /
ko 'haṃ mama kriyā kā ca mama janma kathaṃ vada // NarP_1,35.60 //
jānantiruvāca
satyaṃ satyaṃ mahābhāgaṃ cittaṃ bhrātaṃ suniścitam /
avidyānilarya cittaṃ kathaṃ sadbhāvagagameṣyati // NarP_1,35.61 //
mameti gaditaṃ yattu tadapi bhrāntiriṣyate /
ahṝṅkāro manodharma ātmano nahi paṇḍita // NarP_1,35.62 //
punaśca ko 'hamityuktaṃ vedamāle tvayā tu yat /
mama jātyādi śūnyasya kathaṃ nāma karomyaham // NarP_1,35.63 //
anaupamyasvabhāvasya nirguṇasya parātmanaḥ /
nīrūpasyāprameyasya kathaṃ nāma karomyaham // NarP_1,35.64 //
parajyotiḥ svarūpasya paripūrṇāvyayātmanaḥ /
avicchinnasvabhāvasya kathyate ca kathaṃ kriyā // NarP_1,35.65 //
svaprakāśātmano vipra nityasya paramātmanaḥ /
anantasya kriyā caiva kathaṃ janma ca kathyate // NarP_1,35.66 //
jñānaikavedyamajaraṃ paraṃ brahma sanātanam /
paripūrṇaṃ parānandaṃ tasmānnānyadiha dvija // NarP_1,35.67 //
tattvamasyādivākyebhyo jñānaṃ mokṣasya sādhanam /
jñāne tvanāhate siddhe sarvaṃ brahmamayaṃ bhavet // NarP_1,35.68 //
evaṃ prabodhitastena vedamālirmunīśvara /
mumoda paśyannātmānamātmanyevācyutaṃ prabhum // NarP_1,35.69 //
upādhirahitaṃ brahma svaprakāśaṃ nirañjanam /
ahameveti niścitya parāṃ śāntimavāptavān // NarP_1,35.70 //
tataśca vyavahārārthaṃ vedamālirmunīśvaram /
guruṃ praṇamya jānanti sadā dhyānaparo 'bhavat // NarP_1,35.71 //
gate bahutithe kāle vedamālirmunīśva /
vārāṇasīpuraṃ prāpya paraṃ mokṣamavāptavān // NarP_1,35.72 //
ya imaṃ paṭhate 'dhyāyaṃ śṛṇuyādvā samāhitaḥ /
sa karmapāśavicchedaṃ prāpya saukhyamavānpuyāt // NarP_1,35.73 //

iti śrībṛhannārādīyapurāṇe pūrvabhāge prathamapāde jñānanirūpaṇa nāma pañcatriṃśo 'dhyāyaḥ

sanaka uvāca
vedamāleḥ sutau proktau yāvubhau munisattama /
yajñamālī sumālī ca tayoḥ karmādhunocyata // NarP_1,36.1 //
tayorādyo yajñamālī vibheda pitṛsaṃcitam /
dhanaṃ dvidhā kaniṣṭasya bhāgamekaṃ dadau tadā // NarP_1,36.2 //
sumālī ca dhanaṃ sarvaṃ vyasanābhirakataḥ sadā /
apādānā dibhiścaiva nāśayāmāsa bho dvija // NarP_1,36.3 //
gītavādyarato nityaṃ madyapānarato 'bhavat /
veśyāvibhramalubdho 'sau paradārato 'bhavat // NarP_1,36.4 //
sarvasminnāśamāyāte hiraṇye pitṛsaṃcite /
apahṛtya paraṃ dravyaṃ vārastrīnirato 'bhavat // NarP_1,36.5 //
dṛṣṭvā sumālinaḥ śūlaṃ yajñamālī mahāmatiḥ /
babhūva duḥkhito 'tyarthaṃ bhrātaraṃ cedamabravīt // NarP_1,36.6 //
alamamatyantakaṣṭena vṛttenāsmatkule 'nuja /
tvameka eva duṣṭātmā mahāpāparato 'bhavaḥ // NarP_1,36.7 //
evaṃ nivārayantaṃ taṃ bahuśo jyeṣṭasodaram /
haniṣyāmīti niścitya khaḍgahastaḥ kace 'grahīt // NarP_1,36.8 //
tato mahāravo jajñe nagare bhṛśadāruṇaḥ /
babandhurnāgarāścainaṃ kupitāste sumālinam // NarP_1,36.9 //
yajñamālī hyameyātmā paurānsaṃprārthya duḥkhitaḥ /
bandhanānmocayāmāsa bhrātṛsnehavimohitaḥ // NarP_1,36.10 //
yajñamālī punaścāpi bibhide svadhanaṃ dvidhā /
ādade svayamarddhaṃ ca dadāvarddhaṃ yavīyase // NarP_1,36.11 //
sumālī tvatimūḍhātmā taddhanaṃ cāpi nārada /
mūrkhaiḥ pāraṃvaḍacaṇḍālairbubhuje ca sahoddhataḥ // NarP_1,36.12 //
asatāmupabho gāya durjanānāṃ vibhūtayaḥ /
picumandaḥ phalāḍhyo 'pi kākairevopabhujyate // NarP_1,36.13 //
bhrātrā dattaṃ dhanaṃ tañca sumālī nāśayanmune /
madyapānapramattaśca gomāṃsā dīnyabhakṣayat // NarP_1,36.14 //
tyakto bandhujanaiḥ sarvaiścāṇḍālastrīsamanvitaḥ /
rājñāpi bādhito vipraprapede nirjanaṃ vanam // NarP_1,36.15 //
yajñamālī sudhīrvipra sadā dharmarato 'bhavet /
avāritaṃ dadāvannaṃ satsaṅgagatakalmaṣaḥ // NarP_1,36.16 //
pitrā kṛtāni sarvāṇi taḍāgādīni sattama /
apālayatprayatnena sadā dharmaparāyaṇaḥ // NarP_1,36.17 //
viśrāṇitaṃ dhanaṃ sarvaṃ yajñamālermahātmanaḥ /
satpātradānaniṣṭasya dharmamārgapravartinaḥ // NarP_1,36.18 //
aho sadupabhogāya sajjanānāṃ vibhūtayaḥ /
kalpavṛkṣaphalaṃ sarvamamaraireva bhujyate // NarP_1,36.19 //
dhanaṃ viśrāṇya dharmārthaṃ yajñamālī mahāmatiḥ /
nityaṃ viṣṇugṛhe samyakparicaryyāparo 'bhavat // NarP_1,36.20 //
kālena gacchatā tau tu vṛddhabhāvamupāgatau /
yajñamālī sumālī ca hyekakāle mṛtāvubhau // NarP_1,36.21 //
haripūjāratasyāsya yajñamālimahātmanaḥ /
hariḥ saṃpreṣayāmāsa vimānaṃ pārṣadā vṛtam // NarP_1,36.22 //
divyaṃ vimānamāruhya yajñamālī mahāmatiḥ /
pūjyamānaḥ suragaṇaiḥ stūyamāno munīśvaraiḥ // NarP_1,36.23 //
gandharvairgīyamānaśca sevitaścāpsarogaṇaiḥ /
kāmadhenvā puṣyamāṇaścitrābharaṇabhūṣitaḥ // NarP_1,36.24 //
komalaistulasīmālyairbhūṣitastejasāṃ nidhiḥ /
gacchanviṣṇupadaṃ divyaṃmanujaṃ pathi dṛṣṭavān // NarP_1,36.25 //
tāhyamānaṃ yamabhaṭaiḥ kṣuttṛḍbhyāṃ paripīḍitam /
pretabhūtaṃ vivastraṃ ca duḥkhitaṃ pāśaveṣṭitam /
itastataḥ prādhāvantaṃ vilapantamanāthavat // NarP_1,36.26 //
krośantaṃ ca sudantaṃ ca dṛṣṭvā manasi vivyathe // NarP_1,36.27 //
yajñamālīdayāyukto viṣṇudūtānsamīpagān /
ko 'yaṃ bhaṭairbādhyamānaṃ ityapṛcchatkṛtāñjaliḥ // NarP_1,36.28 //
atha te haridūtāstaṃ yajñamālimahaujasam /
asau sumālī bhrātā te pāpātmeti samabruvan // NarP_1,36.29 //
yajñamālī samākarṇya vyākhyātaṃ viṣṇukiṅkaraiḥ /
manasā duḥkhamāpannaḥ punaḥ papraccha nārada // NarP_1,36.30 //
kathamasya bhavenmokṣaḥ sāṃcitaiḥ pāpasaṃcayaiḥ /
tadupāyaṃbadadhvaṃ me yūyaṃ hi mamabāndhavāḥ // NarP_1,36.31 //
sakhyaṃ sāptapadīnaṃ syādityāhurdharmakovidāḥ /
satāṃ sāptapadī maitrī satsatāṃ tripadī tathā // NarP_1,36.32 //
satsatāmapi ye saṃtasteṣāṃ maitraghī pade pade // NarP_1,36.33 //
tasmānme bāndhavā yūyaṃ māṃ netuṃ samupāgatāḥ /
yato 'yaṃ mama bhrātāpi mucyate tadihocyatām // NarP_1,36.34 //
yajñamālivacaḥ śrutvā viṣṇudūtā dayālavaḥ /
punaḥ smitāmukhāḥ procuryajñamāliharipriyam // NarP_1,36.35 //
viṣṇudūtā ūcuḥ
yajñamālinmahābhāga nārāyaṇaparāyaṇa /
upāyaṃ tava vakṣyāmaḥ sumālipremamuktidam // NarP_1,36.36 //
kṛtaṃ yatsumahatkarma tvayā prāktanajanmani /
pravakṣyāmaḥ samāsena tacchraṇuṣva samāhitaḥ // NarP_1,36.37 //
purā tvaṃ vaiśyajātīyo nāmnā viśvaṅghabharaḥ smṛtaḥ /
tvayā kṛtāni pāpāni ahantyagaṇitāni vai // NarP_1,36.38 //
sukarmavāsanāhīno mātāpitrorvirodhakṛt /
ekadā bandhubhistyaktaḥ śokasaṃtāpapīḍitaḥ // NarP_1,36.39 //
kṣudhāgnināpi saṃtaptaḥ prāptavānharimandiram /
tadā vṛṣṭirabhūttatra tatsthānaṃ paṅkilaṃ hyabhūta // NarP_1,36.40 //
dīrīkṛtastvayā paṅkastatsthāne sthātumicchayā /
upalepanatāṃ prāptaṃ tatsthānaṃ viṣṇumandire // NarP_1,36.41 //
tvayoṣitaṃ tu tadgātrau tasmindevālaye dvija /
daṃśitaścaiva sarpeṇa prāptaṃ pañcatvameva ca // NarP_1,36.42,1 //
tena puṇyaprabhāvena upalepakṛtena ca /
viprajanma tvayā prāptaṃ hari bhaktistathācalā // NarP_1,36.42,2 //
kalpakoṭiśataṃ sāgraṃ saṃprāpya harisannidhim /
vasādya jñānamāsādya paraṃ mokṣaṃ gamiṣyasi // NarP_1,36.43 //
anujaṃ pātakiśreṣṭhaṃ tvaṃ samuddharttamicchasi /
upāyaṃ tava vakṣyāmastaṃ nibodha mahāmate // NarP_1,36.44 //
gocarmamātrabhūmestu upalepanajaṃ phalam /
dattvoddhara mahābhāga bhrātaraṃ kṛpayānvitaḥ // NarP_1,36.45 //
evamukto viṣṇudūtairyajñamālī mahāpatiḥ /
tatphalaṃ pradadau tasmai bhrātre pāpavimuktaye // NarP_1,36.46 //
sumālī bhrātṛdattena puṇyena gatakalmaṣaḥ /
babhūva yamadūtāstu taṃ tyaktvā prapalāyitāḥ // NarP_1,36.47 //
vimānaṃ cāgataṃ sadyaḥ sarvabhogasamanvitam /
tadā sumālī svaryānamāruhya mumude mune // NarP_1,36.48 //
tāvubhau bhrātarau vipra suravṛndanamaskṛtau /
avāpaturbhṛśaṃ prītiṃ samāliṅgya parasparam // NarP_1,36.49 //
yajñamālī sumālī ca stūyamānau maharṣibhiḥ /
gīyamānau ca gandharvairviṣṇulokaṃ prajagmatuḥ // NarP_1,36.50 //
avāpya harisālokyaṃ sumālī munisattama /
yajñamālī coṣatustau kalpamekaṃ mudānvitau // NarP_1,36.51 //
bhuktvā bhogānbahūṃstatra yajñamālī mahāmatiḥ /
tatraiva jñānasaṃpannaḥ paraṃ mokṣamupāgataḥ // NarP_1,36.52 //
sumālī tu mahābhāgo viṣṇuloke mudānvitaḥ /
sthitvā bhūmiṃ punaḥ prāpya vipratvaṃ samupāgataḥ // NarP_1,36.53 //
atiśuddhe kule jāto guṇavānvedapāragaḥ /
sarvasaṃpatsamopeto haribhaktiparāyaṇaḥ // NarP_1,36.54 //
vyāharanharināmāni prapede jāhnavītaṭam /
tatra snātaśca gaṅgāyāṃ dṛṣṭvā viśveśvaraṃ prabhum // NarP_1,36.55 //
avāpa paramaṃ sthānaṃ yogināmapi durlabham /
upalepanamāhātmyaṃ kathitaṃ te munīśvara // NarP_1,36.56 //
tasmātsarvaprayatnena saṃpūjyo jagatāṃpatiḥ /
akāmādapi ye viṣṇoḥ sakṛtpūjāṃ prakurvate // NarP_1,36.57 //
na teṣāṃ bhavabandhastu kadācidapi jāyate /
haribhaktiratānyastu haribuddhyā samarcayet // NarP_1,36.58 //
tasya tuṣyanti viprendra brahmaviṣṇumaheśvarāḥ /
haribhaktiparāṇāṃ tu saṃgināṃ saṃgamātrataḥ // NarP_1,36.59 //
mucyate sarvapāpebhyo mahāpātakavānapi /
haripūjāparāṇāṃ ca harināmaratātmanām // NarP_1,36.60 //
śuśrūṣāniratā yānti pāpino 'pi parāṃ gatim // NarP_1,36.61 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde viṣṇusevāprabhāvo nāma ṣaṭtriṃśo 'dhyāyaḥ

sanaka uvāca
bhūyaḥ śṛṇuṣva viprendra māhātmyaṃ kamalāpateḥ /
kasya no jāyate prītiḥ śrotuṃ harikathāmṛtam // NarP_1,37.1 //
narāṇāṃ viṣayāndhānāṃ mamatākulacetasām /
ekameva harernāma sarvapāpapraṇāśanam // NarP_1,37.2 //
sakṛdvā na namedyastu viṣṇuṃ pāpaharaṃ nṛṇām /
śvapacaṃ taṃ vijānīyātkadācinnālapeñca tam // NarP_1,37.3 //
haripūjāvihīnaṃ tu yasya veśma dvijottama /
śmaśānasadṛśaṃ taddhi kadācidapi no viśet // NarP_1,37.4 //
haripūjāvihīnāśca vedavidveṣiṇastathā /
godvijadveṣaniratā rākṣasāḥ parikīrttitāḥ // NarP_1,37.5 //
yo vā ko vāpi viprendra vipradveṣaparāyaṇaḥ /
samarcayati govindaṃ tatpūjā viphalā bhavet // NarP_1,37.6 //
anyaśreyovināśārthaṃ yer'cayanti janārdanam /
sā pūjaiva mahābhāga pūjakānāśu hṝnti vai // NarP_1,37.7 //
haripūjākaro yastu yadi pāpaṃ samācaret /
tameva viṣmudveṣṭāraṃ prāhustattvārtthakovidāḥ // NarP_1,37.8 //
ye viṣṇuniratāḥ saṃti lokānugrahatatparāḥ /
dharmakāryaratāḥ śaśvadviṣṇurupāstu te matāḥ // NarP_1,37.9 //
koṭijanmārdajitaiḥ puṇyairviṣṇubhaktiḥ prajāyate /
dṛḍhabhaktimatāṃ viṣṇau pāpabuddhiḥ kathaṃ bhavet // NarP_1,37.10 //
janmakoṭyarjitaṃ pāpaṃ viṣṇupūjāratātmanām /
kṣayaṃ yāti kṣaṇādeva teṣāṃ syātpāpadhīḥ katham // NarP_1,37.11 //
viṣṇubhaktivihīnā ye caṇḍālāḥ parikīrtitāḥ /
caṇḍālā api vai śreṣṭhā haribhaktiparāyaṇāḥ // NarP_1,37.12 //
narāṇāṃ viṣayāndhānāṃ sarvaduḥkhavināśinī /
hariseveti vikhyātā bhuktimuktipradāyinī // NarP_1,37.13 //
saṃgātsnehādbhayāllobhādajñānādvāpi yo naraḥ /
viṣṇorupāsanaṃ kuryātso 'kṣayaṃ sukhamaśnute // NarP_1,37.14 //
haripādodakaṃ yastu kaṇamātraṃ pibedapi /
sa snātaḥ sarvatīrtheṣu viṣṇoḥ priyataro bhavet // NarP_1,37.15 //
akālamṛtyuśamanaṃ sarvavyādhivināśanam /
sarvaduḥkhopaśamanaṃ haripododaka smṛtam // NarP_1,37.16 //
nārāyaṇaṃ paraṃ dhāma jyotiṣāṃ jyotiruttamam /
ye prapannā mahātmānasteṣāṃ muktirhi śāśvatī // NarP_1,37.17 //
atrāpyudāharantīmamitihāsaṃ purātanam /
paṭhatāṃ śṛṇvatāṃ caiva sarvapāpapraṇāśanam // NarP_1,37.18 //
āsītpurā kṛtayuge guliko nāma lubdhakaḥ /
paradāraparadravyaharaṇe satatodyataḥ // NarP_1,37.19 //
paranindāparo nityaṃ jantūpadravakṛttathā /
hatavānbrāhmaṇān gāśca śataśo 'tha sahasraśaḥ // NarP_1,37.20 //
devasvaharaṇe nityaṃ parasvaharaṇe tathā /
udyuktaḥ sarvadā vipra kīnāśānāmadhīśvaraḥ // NarP_1,37.21 //
tena pāpānyanekāni kṛtāni sumahānti ca /
na teṣāṃ śakyate vaktuṃ saṃkhyā vatsarakoṭibhiḥ // NarP_1,37.22 //
sa kadā cinmahāpāpo jatṛnāmantakopamaḥ /
sauvīrarājño nagaraṃ sarvaiśvaryasamanvitam // NarP_1,37.23 //
yoṣiddhirbhūṣitārbhiśca sarobhinirmalodakaiḥ /
alaṅkṛtaṃ vipaṇibhiryayo devapuropamam // NarP_1,37.24 //
tasyopavanamadhyasthaṃ ramyaṃ keśavamandiram /
chaditaṃ hemakalaśairdṛṣṭvā vyādho mudaṃ yayau // NarP_1,37.25 //
harāmyatra suvarṇāni bahūnīti viniścitam /
jagāmābhyantaraṃ tasya kīnāśaścauryalolupaḥ // NarP_1,37.26 //
tatrāpaśyaddvijavaraṃ śāntaṃ tattvārthakovidam /
paricaryāparaṃ viṣṇoruttaṅkaṃ tapasāṃ nidhim // NarP_1,37.27 //
ekākinaṃ dayāsuṃ ca nispṛhaṃ dhyānalolupam /
cauryāntarāyakartāraṃ taṃ dṛṣṭvā lubdhako mune // NarP_1,37.28 //
dravyajātaṃ tu devasya hartukāmo 'tisāhasī /
uttaṅkaṃ hṝntumārebhe vidhṛtāsirmadoddhataḥ // NarP_1,37.29 //
pādenākramya tadvakṣo jaṭāḥ saṃgṛhya pāṇinā /
hṝntuṃ kṛtamatiṃ vyādhamuttaṅkaḥ prekṣya cābravīt // NarP_1,37.30 //
uttaṅka uvāca
bho bho sādho vṛthā māṃ tvaṃ haniṣyasi nirāgasam /
mayā kimaparāddhaṃ te tadvadasva mahāmatte // NarP_1,37.31 //
kṛtāparādhināṃ loke śaktāḥ śikṣāṃ prakurvate /
nahi saumya vṛthā ghnanti sajjanā api pāpinaḥ // NarP_1,37.32 //
virodhiṣvapi mūrkheṣu nirīkṣyāvasthitān guṇān /
virodhaṃ nahi kurvanti sajjanāḥ śāntacetasaḥ // NarP_1,37.33 //
bahudhā bodhyamāno 'pi yo naraḥ kṣamayānvitaḥ /
tamuttamaṃ naraṃ prāhurviṣṇoḥ priyataraṃ sadā // NarP_1,37.34 //
sujano na yāti vairaṃ parahitabuddhirvanāśakāle 'pi /
chede 'pi candanataruḥ surabhayati mukhaṃ kuṭhārasya // NarP_1,37.35 //
aho vidhiḥ subalavānbā dhate bahudhā janān /
sarvasaṃgavihīno 'pi bādhyate hi durātmanā // NarP_1,37.36 //
aho niṣkāraṇaṃ loke bādhante bahudhā janān /
sarvasaṃgavihīno 'pi bādhyate piśunairjanaiḥ /
tatrāpi sādhūnbādhante na samānānkadācana // NarP_1,37.37 //
mṛgamīnasajjanānāṃ tṛṇajalasaṃtoṣavihitavṛttānām /
lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati // NarP_1,37.38 //
aho balavatī māyā mohayatyakhilaṃ jagat /
putramitrakalatrārthaṃ sarvaṃ duḥkhena yojayet // NarP_1,37.39 //
paradravyāpahāreṇa kalatraṃ poṣitaṃ tvayā /
ante tatsarvamutsṛjya eka eva prayati vai // NarP_1,37.40 //
mama mātā mama pitā mama bhāryā mamātmajāḥ /
mamedamiti jantūnāṃ mamatā bādhate vṛthā // NarP_1,37.41 //
yāvadarjayati dravyaṃ bāndhavāstāvadeva hi /
dharmādharmauṃ sahaivāstāmihāmutra na cāparaḥ // NarP_1,37.42 //
dharmādharmārjitairdravyaiḥ poṣitā yena ye narāḥ /
mṛtamagnimukhe hutvā ghṛtānnaṃ bhuñjate hi te // NarP_1,37.43 //
gacchantaṃ paralokaṃ ca naraṃ tu hyanutiṣṭataḥ /
dharmādharmauṃ na ca dhanaṃ na putrā na ca bāndhavāḥ // NarP_1,37.44 //
kāmaḥ samṛddhimāyāti narāṇāṃ pāpakarmiṇām /
kāmaḥ saṃkṣayamāyāti narāṇāṃ puṇyakarmaṇām // NarP_1,37.45 //
vṛthaiva vyākulā lokā dhanādānāṃ sadārjane // NarP_1,37.46 //
yadbhāvi tadbhavatyeva yadabhāvyaṃ na tadbhavet /
iti niścitabuddhīnāṃ na cintā bādhate kvacit // NarP_1,37.47 //
rdavādhīnamidaṃ sarvaṃ jagatsthāvarajaṅgamam /
tasmājjanma ca mṛtyuṃ ca daivaṃ jānāti nāparaḥ // NarP_1,37.48 //
yatra kutra sthitasyāpi yadbhāvyaṃ tadbhaved dhruvam /
lokastu tatra vijñāya vṛthāyāsaṃ karoti hi // NarP_1,37.49 //
aho duḥkhaṃ manuṣyāṇāṃ mamatākulacetasām /
mahāpāpāni kṛtvāpi parānpuṣyānti yatnataḥ // NarP_1,37.50 //
arjitaṃ ca dhanaṃ sarvaṃ bhuñjate bāndhavāḥ sadā /
svayamekatamo mūḍhastatpāpaphalamaśnute // NarP_1,37.51 //
iti bravāṇaṃ tamṛṣiṃ vimucya bhayavihvalaḥ /
gulikaḥ prāñjaliḥ prāha kṣamasveti punaḥ punaḥ // NarP_1,37.52 //
satsaṃgasya prabhāveṇa harisannidhimātrataḥ /
gatapāpo lubagdakaśca hyanutāpīdamabravīt // NarP_1,37.53 //
mayā kṛtā ni pāpāni mahānti subahūni ca /
tāni sarvāṇi naṣṭāni viprendra tava darśanāt // NarP_1,37.54 //
aho 'haṃ pāpadhīrnityaṃ mahāpāpamupācaram /
kathaṃ me niṣkṛtir bhūyo yāmi kaṃ śaraṇaṃ vibhoḥ // NarP_1,37.55 //
pūrvajanmārjitaiḥ pāpairlubdhakatvamavāptavān /
atrāpi pāpajālāni kṛtvā kāṃ gatimāpnuyām // NarP_1,37.56 //
aho mamāyuḥ kṣayameti śīghraṃ pāpānyanekāni samarjjitāni /
prātikriyā naiva kṛtā mayaiṣāṃ gatiśca kā syānmamajanma kiṃ vā // NarP_1,37.57 //
aho vidhiḥ pāpaśatā kulaṃ māṃ kiṃ sṛṣṭavānpāpataraṃ ca śaśvat /
kathaṃ ca yatpāpaphalaṃ hi bhokṣye kiyatsu janmasvahamugrakarmā // NarP_1,37.58 //
evaṃ vinindannātmānamātmanā lubdhakastadā /
antastāpāgnisaṃtaptaḥ sadyaḥ pañcatvamāgataḥ // NarP_1,37.59 //
uttaṅkaḥ patitaṃ prekṣya lubagdhakaṃ taṃ dayāparaḥ /
viṣṇupādodakenaivamabhyaṣiñcanmahāmatiḥ // NarP_1,37.60 //
haripādodakasparśāllubdhako gatakalmaṣaḥ /
divyaṃ vimānamāruhya munimetadathābravīt // NarP_1,37.61 //
gulika uvāca
uttaṅka muniśārdūla gurustvaṃ mama suvrata /
vimuktastvatprasādena mahāpātakakañcukāt // NarP_1,37.62 //
gatastvadupadeśānme saṃtāpo munipuṅgava /
tathaiva sarvapāpāni vinaṣṭānyativegataḥ // NarP_1,37.63 //
haripādodakaṃ yasmānmayi tvaṃ siktavānmune /
prāpito 'smi tvayā tasmāttadviṣṇoḥ paramaṃ padam // NarP_1,37.64 //
tvayāhaṃ tārito vipra pāpādasmāccharīrataḥ /
tasmānnato 'smi te vidvanmatkṛtaṃ tatkṣamasva ca // NarP_1,37.65 //
ityuktvā devakusumairmuniśreṣṭhaṃ samākiram /
pradakṣiṇātrayaṃ kṛtvā namaskāraṃ cakāra saḥ // NarP_1,37.66 //
tato vimānamāruhya sarvakāmasamanvitam /
apsarogaṇasaṃkīrṇaḥ prapede harimandiram // NarP_1,37.67 //
etaddṛṣṭvā vismito 'sau hyuttaṅkastapasāṃnidhiḥ /
śirasyañjalimādhāya tuṣṭāva kamalāpatim // NarP_1,37.68 //
tena stuto mahāviṣṇurdattavānvaramattamam /
vareṇa tenoktaṅko 'pi prapede paramaṃ padam // NarP_1,37.69 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge viṣṇumāhātmye saptatriṃśo 'dhyāyaḥ

nārada uvāca
kintatstotraṃ mahābhāga kathaṃ tuṣṭo janārdanaḥ /
uktaṅkaḥ puṇyapuruṣaḥ kīdṛśaṃ labdhavānvaram // NarP_1,38.1 //
sanaka uvāca
uttaṅkastu tadā vipro haridhyānaparāyaṇaḥ /
pādodakasya māhātmyaṃ dṛṣṭvā tuṣṭāva bhaktitaḥ // NarP_1,38.2 //
uttaṅka uvāca
nato 'smi nārāyaṇamādidevaṃ jagannivāsaṃ jagadekabandhum /
cakrābjaśārṅgīsidharaṃ mahāntaṃ smṛtārtinighnaṃ śaraṇaṃ prapadye // NarP_1,38.3 //
yannibhijābja prabhavo vidhātā sṛjatyamuṃ lokasamuñcayaṃ ca /
yatkrodhajo hṝnti jagañca rudrastamādidevaṃ praṇato 'smi viṣṇum // NarP_1,38.4 //
padmāpatiṃ padmadalāyatākṣaṃ vicitravīryaṃ nikhilaikahetum /
vedāntavedyaṃ pukuṣaṃ purāṇaṃ taijonidhiṃ viṣṇumahaṃ prapannaḥ // NarP_1,38.5 //
ātmākṣaraḥ sarvagato 'cyutākhyo jñānātmako jñānavidāṃ śaraṇyaḥ /
jñānaikavedyo bhagavānanādiḥ prasīdatāṃ vyaṣṭisa praṣṭirupaḥ // NarP_1,38.6 //
anantavīyo guṇajātihīnāṃ guṇātmako jñānavidāṃ varaṣṭaḥ /
nityaḥ prapannārti haraḥ parātmā dayāṃbudhirme varadastu bhaghūyāt // NarP_1,38.7 //
yaḥ sthūlasūkṣmādiviśeṣabhedaurjagadyathāvatsvakṛtaṃ praviṣṭaḥ /
tvameva tatsarvamanantasāraṃ tvattaḥ paraṃ nāsti yataḥ parātman // NarP_1,38.8 //
agocaraṃ yattava śuddharūraṃ māyāvihīnaṃ guṇajātihīnam /
nirañjanaṃ nirmalamaprameyaṃ paśyanti santaḥ paramārthasaṃjñam // NarP_1,38.9 //
ekena hemraiva vibhūṣaṇāni yātāni bhedatvamupādhibhedāt /
tathaiva sarveṣvara eka eva pradṛśyate bhinna ivārivalātmā // NarP_1,38.10 //
yanmāyayā mohitacetasastaṃ paśyanti nātmānamapi prasiddham /
ta eva māyārahitāstadeva pasaayanti sarvātmakamātmarupam // NarP_1,38.11 //
vibhuṃ jyotiranaupamyaṃ viṣṇusaṃjñaṃ namāmyaham /
samastametadudbhūtaṃ yato yatra pratiṣṭitam // NarP_1,38.12 //
yataścaitanyamāyātaṃ yadrūpaṃ tasya vai namaḥ /
aprameyamanādāramādhārādheyarūpakam // NarP_1,38.13 //
paramānandacinmātraṃ vāsudevaṃ nato 'smyaham /
hṛdguhānilayaṃ devaṃ yogibhiḥ parisevitam // NarP_1,38.14 //
yogānāmādibhūtaṃ taṃ namāmi praṇavasthitam /
nādātmakaṃ nādabījaṃ praṇavātmakamavyayam // NarP_1,38.15 //
sadbhaghāvaṃ sañcidānandaṃ taṃ vande tigmacakriṇam /
ajaraṃ sākṣiṇaṃ tvasya hyavāṅmanasagocaram // NarP_1,38.16 //
nirañjanamanantākhyaṃ viṣṇurupaṃ nato 'smyaham /
indriyāṇi mano buddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ // NarP_1,38.17 //
vāsudevātmakānyāhuḥ kṣetraṃ kṣetra jñameva ca /
vidyāvidyātmakaṃ prāhuḥ parātparataraṃ tathā // NarP_1,38.18 //
anādinidhanaṃ śāntaṃ sarvadhātāramacyutam /
ye prapannā mahātmānasteṣāṃ muktirhi śāśvatī // NarP_1,38.19 //
varaṃ vareṇyaṃ varadaṃ purāṇaṃ sanātanaṃ sarvagataṃ samastam /
nato 'smi bhūyo 'pi nato 'smi bhūyo 'pi nato 'smi bhūyaḥ // NarP_1,38.20 //
yatpāda toyaṃ bhaghavarogavaidyo yatpādapāṃśurvimalatvasiddhyai /
yannāma duṣkarmanivāraṇāyacaya tamaprameyaṃ puruṣaṃ bhajāmi // NarP_1,38.21 //
sadrūpaṃ tamasadrūpaṃ sadasadrūpamavyayam /
tattadvilakṣaṇaṃ śreṣṭhaṃ śreṣṭhācchraṣṭhataraṃ bhaje // NarP_1,38.22 //
nirañjanaṃ nirākāraṃ pūrṇamākāśamadhyagam /
paraṃ ca vidyāvidyābhyāṃ hṛdaṃbujanivāsinam // NarP_1,38.23 //
svaprakāśamanirdeṣyaṃ mahatāṃ ca mahattaram /
aṇoraṇīyāṃsamajaṃ sarvopādhivivarjitam // NarP_1,38.24 //
yannityaṃ paramānandaṃ paraṃ brahma sanātanam /
viṣṇusaṃjñaṃ jagaddhāma tamasmi śaraṇaṃ gataḥ // NarP_1,38.25 //
yaṃ bhajanti kriyāniṣṭāyaṃ paśyanti ca yoginaḥ /
pūjyātpūjyataraṃ śāntaṃ gato 'smi śaraṇaṃ prabhum // NarP_1,38.26 //
yaṃ na paśyanti vidvāṃso ya etadvyāvya tiṣṭati /
sarvasmādadhikaṃ nityaṃ nato 'smi vibhumavyayam // NarP_1,38.27 //
antaḥ karaṇasaṃyogājjīva ityucyate ca yaḥ /
avidyākārya rahitaḥ paramātmeti gīyate // NarP_1,38.28 //
sarvātmakaṃ sarvahetuṃ sravakarmaphalappadam /
varaṃ vareṇyamajanaṃ praṇato 'smi parātparam // NarP_1,38.29 //
sarvajñaṃ sarvagaṃ śāntaṃ sarvāntayā miṇaṃ harim /
jñānātmakaṃ jñānanidhiṃ jñānasaṃsthaṃ vibhuṃ bhaje // NarP_1,38.30 //
namāmyahaṃ vedanidhiṃ murāriṃ vedānta vijñānasuniścitārtham /
sūryeduvatprojjvalane tramindraṃ ravagasvarupaṃ vapatisvarūpam // NarP_1,38.31 //
sarveśvaraṃ sarvagataṃ mahāntaṃ vedātmakaṃ vedavidāṃvariṣṭam /
taṃvāṅmano 'cintyamanantaśaktiṃ jñānaikavedyaṃ puruṣaṃ bhajāmi // NarP_1,38.32 //
indrāgnikālāsurapāśivāyusomeṣamārttaṇḍapurandarādyaiḥ /
yaḥ pāti lokānparipūrṇabhāvastamaprameyaṃ śaraṇaṃ prapadye // NarP_1,38.33 //
sahasraśīrṣaṃ ca sahasrapādaṃ sahasrabāhuḥ ca sahasranetram /
samastayajñaiḥ parijuṣṭamādyaṃ nato 'smi tuṣṭipradamugravīryam // NarP_1,38.34 //
kālātmakaṃ kālavibhāgahetuṃ guṇatrayātītamahaṃ guṇajñam /
guṇapriyaṃ kāmadamastasaṃgamatīndriyaṃ viśvabhaghujaṃ vitṛṣṇam // NarP_1,38.35 //
nirīhamagryaṃ manasāpyagamyaṃ manomayaṃ cānnamayaṃ nirūḍham /
vijñānabhedaṃ pratipannakalpaṃ na vāṅmayaṃ prāṇamayaṃ bhajāmi // NarP_1,38.36 //
na yasya rūpaṃ na balaprabhāvo na yasya karmāṇi na yatpramāṇam /
jānanti devā kamalodbhavādyastoṣyāmyahaṃ taṃ kathamātmarūpam // NarP_1,38.37 //
saṃsārasidhau patitaṃ kadaryaṃ mohākulaṃ kāmaśatena baddham /
akīrtibhājaṃ piśunaṃ kṛtaghnaṃ sadāśuciṃ pāparataṃ pramanyum /
dayāṃbudhe pāhi bhayākulaṃ māṃ punaḥ punastvāṃ śaraṇaṃ prapadye // NarP_1,38.38 //
iti prasāditastena dayālasuḥ kamalāpatiḥ /
pratyakṣatāmagāttasya bhagavāṃstejasāṃ nidhiḥ // NarP_1,38.39 //
atasī puṣpasaṃkāśaṃ phullapaṅkajalocanan /
kirīṭinaṃ kuṇḍalinaṃ hārakeyūrabhūṣitam // NarP_1,38.40 //
śrīvatsakaustubhadharaṃ hemayajñopavītinanam /
nāsāvinyastamuktā bhavardhamānatanucchavim // NarP_1,38.41 //
pītāṃbaradharaṃ devaṃ vanamālāvibhūṣimat /
tulasīkomaladalairarcitāṅghniṃ mahādyutim // NarP_1,38.42 //
kiṅkiṇīnūpurā dyaiśca śobhitaṃ garuḍadhvajam /
dṛṣṭvā nānāma viprendro daṇḍavatkṣitimaṇḍale // NarP_1,38.43 //
abhyaṣiñcaddhareḥ pādāvuttaṅko harṣavāribhiḥ /
murāre rakṣa rakṣeti vyāharannānyadhīstadā // NarP_1,38.44 //
tamutthāpya mahāviṣṇurāliliṅga dayāparaḥ /
varaṃ vṛṇuṣva vatseti provāca munipuṅgavam // NarP_1,38.45 //
asādhyaṃ nāsti kiñcitte prasanne mayi sattama /
itīritaṃ samākarṇya hyuttaṅkaścakrapāṇinā /
punaḥ praṇamya taṃ prāha devadevaṃ janārddanam // NarP_1,38.46 //
kiṃ māṃ mohayasīśa tvaṃ kimanyairdeva me varaiḥ /
tvayi bhaktirdṛḍhā me 'stu janmajanmāntareṣvapi // NarP_1,38.47 //
kīṭeṣu pakṣiṣu mṛgeṣu sarīsṛpeṣu rakṣaḥ piśācamanujeṣvapi yatra tatrajajātasya me bhavatu keśava te prasāddāttvayyeva bhaktiracalāvyabhicāraṇī ca // NarP_1,38.48 //
evamastviti lokeśaḥ śaṅkhaprāntena saṃspṛśan divyajñānaṃ dadau tasmai yogināmapidurlamabhagham // NarP_1,38.49 //
puḥ stuvantaṃ viprendraṃ devadevo janārddanaḥ idamāha smitamukho hastaṃ tacchirasi nyasan // NarP_1,38.50 //
śrībhagavānuvāca ārādhaya kriyāyogairmāṃ sadā dvijasattam /
naranārāyaṇasthānaṃ vraja mokṣaṃ gamiṣyasi // NarP_1,38.51 //
tvayā kṛtamidaṃ stotraṃ yaḥ paṭhetsatataṃ naraḥ /
sarvānkāmānavāpyānte mokṣabhāgī bhavettataḥ // NarP_1,38.52 //
ityuktvā bhādhavo vipraṃ tatraivāntardadhe mune /
naranarāyaṇasthānamuttaṅko 'pi tato yayau // NarP_1,38.53 //
kasmādbhaktiḥ sadā kāryā devadevasya cakriṇaḥ /
haribhaktiḥ parā proktā sarvakāmapalapradā // NarP_1,38.54 //
utaṅko bhāktibhāvena kriyāyogaparo mune /
pūjayanmādhayavaṃ nityaṃ naranārāyaṇāśrame // NarP_1,38.55 //
jñānavijñānasaṃpannaḥ saṃcchinnadvaitasaṃśayaḥ /
āvāpa duravāpaṃ vai tadviṣṇoḥ paramaṃ padam // NarP_1,38.56 //
pūjito namito vāpi saṃsmṛto vāpi mokṣadaḥ /
nārāyaṇo jagannātho bhaktānāṃ mānavarddhanaḥ // NarP_1,38.57 //
tasmānnārāyaṇaṃ devamanantamaparājitam /
ihāmutra sukhaprepsuḥ pūjayedbhaktisaṃyutaḥ // NarP_1,38.58 //
yaḥ paṭhedidamākhyānaṃ śṛṇuyādvāsamāhitaḥ /
so 'pi sarvāghanirmuktaḥ prayāti bhavanaṃ hareḥ // NarP_1,38.59 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde viṣṇumāhātmyaṃ nāmāṣṭatriṃśo 'dhyāyaḥ

sanaka uvāca
bhūyaḥ śṛṇuṣva viprendra māhātmyaṃ parameṣṭinaḥ /
sarvapāpaharaṃ puṇyaṃ bhuktimuktipradaṃ nṛṇām // NarP_1,39.1 //
aho harikathā loke pāpaghnī puṇyadāyinī /
śṛṇvatāṃ vadatāṃ caiva tadbhaktānāṃ viśeṣataḥ // NarP_1,39.2 //
haribhaktirasāsvādamuditā ye narottamāḥ /
namaskaromyahaṃ tebhyo yatsaṃgānmukti bhāgnaraḥ // NarP_1,39.3 //
haribhaktiparā ye tu harināmaparāyaṇāḥ /
durvṛttā vā suvṛttā vā tebhyo nityaṃ namonamaḥ // NarP_1,39.4 //
saṃsārasāgaraṃ tartuṃ ya icchenmu nipuṅgava /
sa bhajeddharibhaktānāṃ bhaktānvai pāpahāriṇaḥ // NarP_1,39.5 //
dṛṣṭaḥ smṛtaḥ pūjito vā dhyātaḥ praṇamito 'pi vā /
samuddharati govindo dustarādbhava sāgarāt // NarP_1,39.6 //
svapanbhuñjan vrajaṃstiṣṭannatiṣṭaśca vadaṃstathā /
cintayedyo harernāma tasmai nityaṃ namo namaḥ // NarP_1,39.7 //
aho bhāgyamaho bhāgyaṃ viṣṇu bhaktiratātmanām /
yeṣāṃ muktiḥ karasthaiva yogināmapi durlabhā // NarP_1,39.8 //
atrāpyudāharantīmamitihāsaṃ purātanam /
vadatāṃ śṛṇvatāṃ caiva sarvapāpa praṇāśanam // NarP_1,39.9 //
āsītpurā mahīpālaḥ somavaṃśasamudbhavaḥ /
jayadhvaja iti khyāto nārāyaṇaparāyaṇaḥ // NarP_1,39.10 //
viṣṇordevālaye nityaṃ saṃmār janaparāyaṇaḥ /
dīpadānarataścaiva sarvabhūtadayāparaḥ // NarP_1,39.11 //
sa kadācinmahīpālo revātīre manorame /
vicitrakusumopetaṃ kṛtavānviṣṇumandiram // NarP_1,39.12 //
sa tatra nṛpaśārdūlaḥ sadā saṃmārjane rataḥ /
dīpadānaparaścaiva viśeṣeṇa haripriyaḥ // NarP_1,39.13 //
harināmaparo nityaṃ harisaṃsaktamānasaḥ /
paripraṇāmanirato haribhaktajanapriyaḥ // NarP_1,39.14 //
vītihotra iti khyāto hyāsīttasya purohitaḥ /
jayadhvajasya caritaṃ dṛṣṭvā vismayamāgataḥ // NarP_1,39.15 //
kadācidupaviṣṭaṃ taṃ rājānaṃ viṣṇutatparam /
apṛcchadvītihotrastu vedavedāṅgapāragaḥ // NarP_1,39.16 //
vītihotra uvāca
rājanparamadharmajña haribhaktiparāyaṇa /
viṣṇubhaktimatāṃ puṃsāṃ śreṣṭho 'si bharatarṣabha // NarP_1,39.17 //
saṃmārjanaparo nityaṃ dīpadānaratastathā /
tanme vada mahābhāga kiṃ tvayā viditaṃ phalam // NarP_1,39.18 //
saṃpādanena varttīnāṃ tailasaṃpalādanena ca /
saṃyukto 'si sadā bhadrayadviṣṇorgṛhamārjane // NarP_1,39.19 //
karmāṇyanyāni saṃtyeva viṣṇoḥ prītikarāṇi ca /
tathāpi kiṃ mahābhāga etayoḥ satatodyataḥ // NarP_1,39.20 //
sarvātmanā mahāpuṇyaṃ nareśa vidita ca yat /
tad brūhi me guhyatamaṃ prītirmayi tavāsti cet // NarP_1,39.21 //
purodhasaivamuktastu prahasansa jayadhvajaḥ /
vinayāvanato bhūtvā provācejaṃ kṛtāñjaliḥ // NarP_1,39.22 //
jayadhvaja uvāca
śṛṇuṣva vipraśārdūla mayaivācaritaṃ purā /
jātismaratvājjānāmi śrotṝṇāṃ vismayapradam // NarP_1,39.23 //
āsītpurā kṛtayuge brahmansvārociṣeṃ'tare /
raivato nāma viprendro vedavedāṅgapāragaḥ // NarP_1,39.24 //
ayājyayājakaścaiva sadaiva grāmayojakaḥ /
piśuno niṣṭhuraścaiva hyapaṇyānāṃ ca vikrayī // NarP_1,39.25 //
niṣiddhakarmācaraṇātparityaktaḥ sa bandhubhiḥ /
daridro duḥkhitaścaiva śīrṇāṅgo vyādhito 'bhavat // NarP_1,39.26 //
sa kadāciddharthaṃ tu pṛthivyāṃ paryaṭan dvijaḥ /
mamāra narmadātīre śvāsakāsaprapīḍitaḥ // NarP_1,39.27 //
tasminmṛte tasya bhāryā nāmnā bandhumatī mune /
kāmacāraparā sā tu parityaktā ca bandhubhiḥ // NarP_1,39.28 //
tasyāṃ jāto 'smi caṇḍālo daṇḍaketuriti śrutaḥ /
mahāpāparato nityaṃ brahmadveṣaparāyaṇaḥ // NarP_1,39.29 //
paradāraparadravyalolupo jantuhiṃsakaḥ /
gāvaśca viprā bahavo nihatā mṛgapakṣiṇaḥ // NarP_1,39.30 //
merutulyasuvarṇāni bahūnyapahṛtāni ca /
madyapānarato nityaṃ bahuśo mārgarodhakṛt // NarP_1,39.31 //
paśupakṣimṛgādīnāṃ jantūnāmantakopamaḥ /
kadācitkāmasaṃtapto gantu kāmo ratiṃ striyaḥ // NarP_1,39.32 //
śūnyaṃ viṣṇugṛhaṃ dṛṣṭvā praviṣṭaśca striyā saha /
niśi rāmopabhogārthaṃ śayitaṃ tatra kāminā // NarP_1,39.33 //
brahmansvavastraprāntena kiyaddeśaḥ pramārjitaḥ /
yāvantyaḥ pāṃśukaṇikāstatra saṃmārjitā dvija // NarP_1,39.34 //
tāvajjanmakṛtaṃ pāpaṃ tadaiva kṣayamāgatam /
pradīpaḥ sthāpitastatra suratārthaṃ dvijottama // NarP_1,39.35 //
tenāpi mama duṣkarma niḥśeṣaṃ kṣayamāgatam /
evaṃ sthite viṣṇugṛhe hyāgatāḥ purapālakāḥ // NarP_1,39.36 //
jāro 'yamiti māṃ tāṃ ca hatavantaḥ prasahya vai /
āvāṃ nihatya te sarve nivṛttāḥ purakṣakāḥ // NarP_1,39.37 //
yadā tadaiva saṃprāptā viṣṇudūtāścaturbhujāḥ /
kirīṭakuṇḍaladharā vanamālāvibhūṣitāḥ // NarP_1,39.38 //
taistu saṃpreritāvāvāṃ viṣṇudūtairakalmaṣaiḥ /
divyaṃ vimānamāruhya sarvabhogasamanvitam // NarP_1,39.39 //
divyadehadharau bhūtvā viṣṇulokamupāgatau /
tatra sthitvā brahmakalpaśataṃ sāgraṃ dvijottama // NarP_1,39.40 //
divyabhogasamāyuktau tāvatkālaṃ divi sthitau /
tataśca bhūmibhāgeṣu devayogeṣu vai kramāt // NarP_1,39.41 //
tena puṇyaprabhāveṇa yadūnāṃ vaṃśasaṃbhavaḥ /
tenaiva me 'cyutā saṃpattathā rājyamakaṇṭakam // NarP_1,39.42 //
brahmankṛtvopabhogārthamevaṃ śreyo hyavāptavān /
bhaktyā kurvanti ye saṃtasteṣāṃ puṇyaṃ na vedyaham // NarP_1,39.43 //
tasmātsaṃmārjane nityaṃ dīpadāne ca sattama /
yatiṣye parayā bhaktyā hyahaṃ jātismaro yataḥ // NarP_1,39.44 //
yaḥ pūjayejjagannāthamekākī vigataspṛhaḥ /
sarvapāpavinirmuktaḥ prayāti paramaṃ padam // NarP_1,39.45 //
avaśenāpi yatkarma kṛtvemāṃ śriyamāgataḥ /
bhaktibhadbhiḥ praśāntaiśca kiṃ punaḥ samyagarcanāt // NarP_1,39.46 //
iti bhūpavacaḥ śrutvā vītihotro dvijottamaḥ /
anantatuṣṭimāpanno haripūjāparo 'bhavat // NarP_1,39.47 //
tasmācchṛṇuṣva viprendra devo nārāyaṇo 'vyayaḥ /
jñānato 'jñānato vāpi pūjakānāṃ vimuktidaḥ // NarP_1,39.48 //
anityā bāndhavāḥ sarve vibhavo naiva śāśvataḥ /
nityaṃ sannihito mṛtyuḥ kartavyo dharmasaṃgrahaḥ // NarP_1,39.49 //
ajño loko vṛthā garvaṃ kariṣyati mahoddhataḥ /
kāyaḥ saṃnihitāpāyo dhānādīnāṃ kimucyate // NarP_1,39.50 //
janmakoṭisahasreṣu puṇyaṃ yaiḥ samupārjitam /
teṣāṃ bhaktirbhavecchuddhā devadeve janārdane // NarP_1,39.51 //
sulabhaṃ jāhnavī snānaṃ tathevātithipūjanam /
sulabhāḥ sarvayajñāśca viṣṇubhaktiḥ sudurlabhā // NarP_1,39.52 //
durlabhā tulasīsevā durlabhaḥ saṃgamaḥ satām /
sarvabhūtadayā vāpi sulabhā yasya kasya cit // NarP_1,39.53 //
satsaṃgastulasīsebā haribhaktiśca durlabhā // NarP_1,39.54 //
durlabhaṃ prāpyaṃ mānuṣyaṃ na tathā gamayed budhaḥ /
arcayeddhi jagannāthaṃ sārametaddvijottama // NarP_1,39.55 //
tarttuṃ yadīcchati jano dustaraṃ bhavasāgaram /
haribhaktiparo bhūyādetadeva rasāyanam // NarP_1,39.56 //
bhrātarāśraya govindaṃ mā vilaṃbaṃ kuru priya /
āsannameva nagaraṃ kṛtāntasya hi dṛśyate // NarP_1,39.57 //
nārāyaṇaṃ jagadyoniṃ sarvakāraṇakāraṇam /
samarcayasva viprendra yadi bhuktimabhīpsasi // NarP_1,39.58 //
sarvādhāra sarvayoniṃ sarvāntaryāmiṇaṃ vibhum /
ye prapannā mahātmānaste kṛtārthā na saṃśayaḥ // NarP_1,39.59 //
te vandyāste prapūjyāśca namaskāryā viśeṣataḥ /
yer'cayanti mahāviṣṇuṃ praṇatārtipraṇāśanam // NarP_1,39.60 //
ye viṣṇubhaktā niṣkāmā yañjati parameśvaram /
triḥsaptakulasaṃyuktā ste yānti harimandiram // NarP_1,39.61 //
viṣṇubhaktāya yo dadyānniṣkāmāya mahātmane /
pānīyaṃ vā phalaṃ vāpi sa eva bhagavatpriyaḥ // NarP_1,39.62 //
viṣṇubhaktiparāṇāṃ tu śuśrūṣāṃ kurvate tu ye /
te yānti viṣṇubhuvanaṃ yāvadābhūtasaṃplavam // NarP_1,39.63 //
ye yañjati spṛhāśūnyā haribhaktān hariṃ tathā /
ta eva bhuvanaṃ sarvaṃ puṃnati svāṅghripāṃśunā // NarP_1,39.64 //
devapūjāparo yasya gṛhe vasati sarvadā /
tatraiva sarvadevāśca tiṣṭanti śrīharistathā // NarP_1,39.65 //
pūjyamānā ca tulasī yasya tiṣṭati veśmani /
tatra sarvāṇi śreyāṃsi varddhatyaharahardvija // NarP_1,39.66 //
śālagrāmaśilārūpī yatra tiṣṭati keśavaḥ /
na bādhante grahāstatra bhūtavetāla kādayaḥ // NarP_1,39.67 //
śālagrāmaśilā yatra tattīrthaṃ tattapovanam /
yataḥ saṃnihitastatra bhagavānmadhusūdanaḥ // NarP_1,39.68 //
yadgṛhe nāsti devarṣe śālagrāmaśilārcanam /
śmaśānasadṛśaṃ vidyāttada gṛhaṃ śubhavārjitam // NarP_1,39.69 //
purāṇanyāyamīmāṃsā dharmaśāstrāṇi ca dvija // NarP_1,39.69 //
sāṃgā vedāstathā sarve viṣṇorūpaṃ prakīrtitam // NarP_1,39.70 //
bhaktyā kurvanti ye viṣṇoḥ pradakṣiṇacatuṣṭayam /
te 'pi yānti paraṃ sthānaṃ sarvakarmanibarhaṇam // NarP_1,39.71 //

iti bṛhannāradīyapurāṇe pūrvabhāge prathama pāde viṣṇumāhātmyaṃ nāma ekonacatvāriṃśo 'dhyāyaḥ

sanaka uvāca
ataḥ paraṃ pravakṣyāmi vibhūtiṃ vaiṣṇavīṃ mune /
yāṃ śṛṇvatāṃ kīrtayatāṃ sadyaḥ pāpakṣayo bhavet // NarP_1,40.1 //
vaivasvateṃ'tare pūrvaṃ śakrasya ca bṛhaspateḥ /
saṃvādaḥ sumahānāsīttaṃ vakṣyāmi niśāmaya // NarP_1,40.2 //
ekadā sarvabhogāḍhyo vibudhaiḥ parivāritaḥ /
apsarogaṇasaṃkīrṇo bṛhaspatimabhāṣata // NarP_1,40.3 //
indra uvāca
bṛhaspate mahābhāga sarvatattvārthakovida /
atītabrahmaṇaḥ kalpe sṛṣṭiḥ kīdṛgvidhā prabho // NarP_1,40.4 //
indrastu kīdṛśaḥ prokto vivudhāḥ kīdṛśāḥ smṛtāḥ /
teṣāṃ ca kīdṛśaṃ karma yathāvadvaktumarhasi // NarP_1,40.5 //
bṛhaspatiruvāca
na jñāyate mayā śakra pūrvedyuścaritaṃ vidheḥ /
vartamānadinasyāpi durjñeyaṃ pratibhāti me // NarP_1,40.6 //
manavaḥ samatītāśca tānvaktumapi na kṣamaḥ /
yo vijānāti taṃ te 'dya kathayāmi niśāmaya // NarP_1,40.7 //
sudharma iti vikhyātaḥ kaścidāste pure tava /
bhuñjāno divyabhogāṃśca brahmalokādihāgataḥ // NarP_1,40.8 //
sa vā eta dvijānāti kathayāmi niśāmaya /
evamuktastu guruṇā śakrastena samanvitaḥ // NarP_1,40.9 //
devatāgaṇasaṃkīrṇaḥ sudharmanilayaṃ yayau // NarP_1,40.10 //
samāgataṃ devapatiṃ bṛhaspatisamanvitam /
dṛṣṭvā yathārhaṃ devarṣe pūjayāmāsa sādaram // NarP_1,40.11 //
sudharmeṇārcitaḥ śaṅkro dṛṣṭvā tacchriyamuttamām /
manasā vismayāviṣṭaḥ provāca vinayānvitaḥ // NarP_1,40.12 //
indra uvāca
atītabrahmakalpasya vṛttāntaṃ vetsi cedbudha /
tadākhyāhi samāyāta etatpraṣṭuṃ sayājakaḥ // NarP_1,40.13 //
gatanidrāṃśca devāṃśca yena jānāsi suvrata /
tadvadasvādhikaḥ kasmādasmadbhyo 'pi divi sthitaḥ // NarP_1,40.14 //
tejasāyaśasā kīrtyā jñānena ca parantapa /
dānena vā tapobhirvā kathametādṛśaḥ prabho // NarP_1,40.15 //
ityukto devarājena sudharmā prahasaṃstadā /
provāca vinayāviṣṭaḥ pūrvavṛttaṃ yathāvidhi // NarP_1,40.16 //
sudharma uvāca
caturyugasahasrāṇi brahmaṇo dinamucyate /
ekasmin divase śakra manavaśca caturdaśa // NarP_1,40.17 //
indrāścaturdaśa proktā devāśca vividhāḥ pṛthak /
indrāṇāṃ caiva sarveṣāṃ manvādīnāṃ ca vāsava // NarP_1,40.18 //
tulyatā tejasā lakṣmyā prabhāveṇa balena ca /
teṣāṃ nāmāni vakṣyāmi śṛṇuṣva susamāhitaḥ // NarP_1,40.19 //
svāyaṃbhuvo manuḥ pūrvaṃ tataḥ svārociṣastathā /
uttamastāmasaścaiva raivataścākṣuṣastathā // NarP_1,40.20 //
vaivasvato manuścaiva sūryasāvarṇiraṣṭamaḥ /
navamo dakṣasāvarṇiḥ sarvadevahite rataḥ // NarP_1,40.21 //
daśamo brahmasāvarṇirddharmasāvarṇikastataḥ /
tatastu rudrasāvarṇī rocamānastataḥ smṛtaḥ // NarP_1,40.22 //
bhautyaścaturdaśaḥ prokta ete hi manavaḥ smṛtāḥ /
devānindrāṃśca vakṣyāmi śṛṇuṣva vibudharṣabha // NarP_1,40.23 //
yāmā iti samākhyātā devāḥ svāyaṃbhuveṃ'tare /
śacīpatiḥ samākhyātasteṣāmindro mahāpatiḥ // NarP_1,40.24 //
pārāvatāśca tuṣitā devāḥ svārociṣeṃ'tare /
vipaścinnāma devendraṃ sarvasaṃpatsamanvitaḥ // NarP_1,40.25 //
sudhāmānastathā satyāḥ śivāścāya prartadanāḥ /
teṣāmindraḥ suśāntiśca tṛtīye parikīrtitaḥ // NarP_1,40.26 //
sutāḥ pārāharāścaiva sutyāścāsudhiyastathā /
teṣāmindraḥ śivaḥ proktaḥ śakrastāmasakeṃ'tare /
vibhānāmā devapatiḥ pañcamaḥ parikīrtitaḥ // NarP_1,40.27 //
amitābhādayo devāḥ ṣaṣṭhe 'pi ca tathā śṛṇu /
āryādyā vibudhāḥ proktāsteṣā mindro manojavaḥ // NarP_1,40.28 //
ādityavasurudrādyā devā vaivasvataṃ'tare /
indraḥ purandaraḥ proktaḥ sarvakāmasamanvitaḥ // NarP_1,40.29 //
aprameyāśca vibudhāḥ sutapādyāḥ prakīrtitāḥ /
viṣṇupūjāprabhāveṇa teṣāmindro baliḥ smṛtaḥ // NarP_1,40.30 //
pārādyā navame devā indraścādbhuta ucyate /
suvāsanādyā vibudhā daśame parikīrtitāḥ // NarP_1,40.31 //
śāntirnāma ca tatrendraḥ sarvabhogasamanvitaḥ /
vihṝṅgṝmādyā devāśca teṣāmindro vṛṣaḥ smṛtaḥ // NarP_1,40.32 //
ekādaśe dvādaśe tu nibodhakathāyāmi te /
krabhuvanāmā ca devendro harinābhāstathā surāḥ // NarP_1,40.33 //
sutrāmādyāstathā devāstrayodaśatame 'ntare /
divaspatirmahāvīryasteṣāmindraḥ prakīrtitaḥ // NarP_1,40.34 //
caturdaśe cākṣupādyā devā indraḥ śuciḥ smṛtaḥ /
evaṃ te manavaḥ proktā indrā devāśca tattvataḥ // NarP_1,40.35 //
ekasminbrahmadivase svādhikāraṃ prabhuñjate // NarP_1,40.36 //
lekeṣu sarvasargeṣu sṛṣṭirekavidhā smṛtā /
karttāro bahavaḥ saṃti tatsaṃkhyāṃ vetti kovidaḥ // NarP_1,40.37 //
mayi sthite brahmaloke brahmāṇāṃ bahavo gatāḥ /
teṣāṃ saṃkhyā na saṃkhyātu śakto 'smyadya dvijottama // NarP_1,40.38 //
svargalokamapi prāpya yāvatkālaṃ śṛṇuṣva me /
catvāro manavo 'tītā mama śrīścātivistarā // NarP_1,40.39 //
sthātavyaṃ ca mayātraiva yugakoṭiśataṃ prabho /
tataḥ paraṃ gamiṣyāmi karmabhūmiṃ śṛṇuṣva me // NarP_1,40.40 //
mayā kṛtaṃ purā karma vakṣyāmi tava suvrata /
vadatāṃ śṛṇvatāṃ caiva sarvapāpapraṇāśanam // NarP_1,40.41 //
ahamāṃsa purā śakra gṛdhraḥ pāpo viśeṣataḥ /
sthitaśca bhūmibhāge vai amedhyāmiṣabhojanaḥ // NarP_1,40.42 //
ekadāhaṃ viṣṇugṛhe prākāre saṃsthitaḥ prabho /
patito vyādhaśastreṇa sāyaṃ viṣṇorgṛhāṅgaṇe // NarP_1,40.43 //
mayi kaṇṭhagataprāṇe bhaṣaṇo māṃsalolupaḥ /
jagrāha māṃ svavakreṇa śvabhiranyaiścarandrutaḥ // NarP_1,40.44 //
vahanmāṃ svamukhenaiva bhīto 'nyairbhaṣaṇaistathā /
gataḥ pradakṣiṇā kāraṃ viṣṇostanmandiraṃ prabho // NarP_1,40.45 //
tenaiva tuṣṭimāpanno hyantarātmā jaganmayaḥ /
mama cāpi śunaścāpi dattāvanparamaṃ padam // NarP_1,40.46 //
pradakṣiṇā kāratayā gatasyāpīdṛṃ phalam /
saṃprāptaṃ vibudhaśreṣṭha kiṃ punaḥ samyagarcanāt // NarP_1,40.47 //
ityukto devarājastu sudharmeṇa mahātmanā /
manasā prītimāpanno haripūjā rato 'bhavat // NarP_1,40.48 //
tathāpi nirjarāḥ sarve bhārate janmalipsavaḥ /
samarcayanti deveśaṃ nārāyaṇamanāmayam /
tānarcayanti satataṃ brahmādyā devatāgaṇāḥ // NarP_1,40.49 //
nārāyaṇānusmaraṇodyatānāṃ mahātmanāṃ tyaktaparigrahaṇām /
kathaṃ bhavatyugrabhavasya bandhastatsaṅgalubdhā yadi muktibhājaḥ // NarP_1,40.50 //
ye mānavāḥ pratidinaṃ parimuktasaṅgā nārāyaṇaṃ garuḍavāhanamarcayanti /
te sarvapāpanikaraiḥ parito vimuktā viṣṇoḥ padaṃ śubhataraṃ pratiyānti hṛṣṭāḥ // NarP_1,40.51 //
ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /
dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti // NarP_1,40.52 //
ye mānavā harikathāśravaṇāstadoṣāḥ kṛṣṇāṅghrapadmabhajane ratacetanāśca /
te vā puṃnati ca jaganti śarīrasaṃgāt saṃbhāṣaṇādapi tato harireva pūjyaḥ // NarP_1,40.53 //
haripūjāparā yatra mahāntaḥ śuddhabuddhayaḥ /
tatraiva sakalaṃ bhadraṃ yathā nimne jalaṃ dvija // NarP_1,40.54 //
harireva paro bandhurharireva parā gatiḥ /
harireva tataḥ pūjyo yataścetanyakāraṇam // NarP_1,40.55 //
svargāpavargaphaladaṃ sadānandaṃ nirāmayam /
pṛjyasya muniśreṣṭha paraṃ śreyo bhaviṣyati // NarP_1,40.56 //
pūjayanti hariṃ ye tu niṣkāmāḥ śuddhamānasāḥ /
teṣāṃ viṣṇuḥ prasannātmā sarvānkāmān prayacchati // NarP_1,40.57 //
yastvetacchṛṇuyādvāpi paṭhedvā susamāhitaḥ /
sa prāpnotyaśvamedhasya phalaṃ munivarottama // NarP_1,40.58 //
ityetatte samākhyātaṃ haripūjāphalaṃ dvija /
saṃkocavistarābhyāṃ tu kimanyatkathayāmi te // NarP_1,40.59 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde viṣṇumāhātmye catvāriṃśo 'dhyāyaḥ

nārada uvāca
ākhyātaṃ bhavatā sarvaṃ mune tattvārtha kovida /
idānīṃ śrotumicchāmi yugānāṃ sthitilakṣaṇam // NarP_1,41.1 //
sanaka uvāca
sādhu sādhu mahāprājña mune lokopakāraka /
yugadharmānprabakṣyāmi sarvalokopakārakān // NarP_1,41.2 //
dharmo vivṛddhimāyāti kāle kasmiṃściduttama /
tathā vināsamāyāti dharṃma eva mahītale // NarP_1,41.3 //
kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
divyairdvādaśabhirjñeyaṃ vatsaraistatra sattama // NarP_1,41.4 //
saṃdhyāsandhyāṃśayuktāni yugāni sadṛśāni vai /
kālato veditavyāni ityuktaṃ tattvā darśibhiḥ // NarP_1,41.5 //
ādye kṛtayugaṃ prāhustatastretāvidhānakam /
tataśca dvāparaṃ prāhuḥ kalimantyaṃ viduḥ kramāt // NarP_1,41.6 //
devadānavagandharvā yakṣarākṣasapannagāḥ /
nāsankṛtayuge vipra sarve devasamāḥ smṛtāḥ // NarP_1,41.7 //
sarve hṛṣṭāśca dharmiṣṭā na tatra krayavikrayau /
vedānāṃ ca vibhāgaśca na yuge kṛtasaṃjñake // NarP_1,41.8 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāḥ svācāratatparāḥ /
sadā nārāyaṇaparāstapodhyānaparāyaṇāḥ // NarP_1,41.9 //
kāmādidoṣanirmuktāḥ śamādiguṇatatparāḥ /
dharmasādhanacittāśca gatāsūyā adāṃbhikāḥ // NarP_1,41.10 //
satyavākyaratāḥ sarve caturāśramadharmiṇaḥ /
vedādhyayanasaṃpannāḥ sarvaśāstravicakṣaṇāḥ // NarP_1,41.11 //
caturāśramayuktena karmaṇā kālayoninā /
akāmaphalasaṃyogāḥ prayānti paramāṃ gatim // NarP_1,41.12 //
nārāyaṇaḥ kṛtayuge śuklavarṇaḥ sunirmalaḥ /
tretādharmānpravakṣyāmi śṛṇuṣva susamāhitaḥ // NarP_1,41.13 //
dharmaḥ pāṇḍuratāṃ yāti tretāyāṃ munisattama /
haristu raktātāṃ yāti kiñcitkleśānvitā janāḥ // NarP_1,41.14 //
kriyāyogaratāḥ sarve yajñakarmasu niṣṭitāḥ /
satyavratā dhyānaparāḥ sadādhyānaparāyaṇāḥ // NarP_1,41.15 //
dvipādo vartate dharmo dvāpare ca munīśvara /
hariḥ pītatvamāyāti vedaścāpi vibhajyate // NarP_1,41.16 //
asatyaniratāścāpi kecittatra dvijottamāḥ /
brāhmaṇādyāśca varṇāḥ syuḥ kecidrāgādidurguṇāḥ // NarP_1,41.17 //
kecitsvargāpavargārthaṃ viprayajñānprakurvate /
keciddhanādikāmāśca kecitkalmaṣacetasaḥ // NarP_1,41.18 //
dharmādharmauṃ samau syātāṃ dvāpare viprasattama /
adharmasya prabhāveṇa kṣīyante ca prajāstathā // NarP_1,41.19 //
alpāyuṣo bhaviṣyanti keciñcāpi munīśvara /
kecitpuṇyaratān dṛṣṭvā asūyāṃ vipra kurvate // NarP_1,41.20 //
kalisthitiṃ pravakṣyāmi tacchṛṇuṣva samāhitaḥ /
dharmaḥ kaliyuge prāpte pādenaikena vartate // NarP_1,41.21 //
tāmasaṃ yugamāsādya hariḥ kṛṣṇatvameti ca /
yaḥ kaścidapi dharmātmā yajñācārānkaroti ca // NarP_1,41.22 //
yaḥ kaścidapi puṇyātmā kriyāyogarato bhavet /
naraṃ dharmarataṃ dṛṣṭvā sarve 'sūyāṃ prakurvate // NarP_1,41.23 //
vratācārāḥ praṇaśyanti jñānayajñādayastathā /
upadravā bhaviṣyanti hyadharmasya pravatanāt // NarP_1,41.24 //
asūyāniratāḥ sarve daṃbhācāraparāyaṇāḥ /
prajāścālpāyuṣaḥ sarvā bhaviṣyanti kalau yuge // NarP_1,41.25 //
nārada uvāca
yugadharmāḥ samākhyātāstvayā saṃkṣepato mune /
kaliṃ vistarato brūhi tvaṃ hi dharmavidāṃ varaḥ // NarP_1,41.26 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścamunisattama /
kimāhārāḥ kimācārāḥ bhaviṣyanti kalau yuge // NarP_1,41.27 //
sanaka uvāca
śṛṇuṣva muniśārdūla sarvalokopakāraka /
kalidharmānpravakṣyāmi vistareṇa yathātatham // NarP_1,41.28 //
sarve dharmā vinaśyanti kṛṣṇe kṛṣṇatvamāgate /
tasmātkalirmahāghoraḥ sarvapātakasaṃkaraḥ // NarP_1,41.29 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā dharmaparāṅmukhāḥ /
ghore kaliyuge prāpte dvijā vedaparāṅmukhāḥ // NarP_1,41.30 //
vyājadharmaratāḥ sarve asūyāniratāstathā /
vṛthāhṝṅkāraduṣṭāśca satyahīnāśca paṇḍitāḥ // NarP_1,41.31 //
ahamevādhika iti sarve 'pi vivadanti ca /
adharmalolupāḥ sarvale tathā vaitaṃhikā narāḥ // NarP_1,41.32 //
ataḥ svalpāyuṣaḥ sarve bhaviṣyanti kalau yuge /
alpāyuṣṭvānmanuṣyāṇāṃ na vidyāgrahaṇaṃ dvija // NarP_1,41.33 //
vidyāgrahaṇaśūnyatvādadharmo vartate punaḥ /
vyātkrameṇa prajāḥ sarvā mniyante pāpatatparāḥ // NarP_1,41.34 //
brāhmaṇādyāstathā varṇāḥ saṃkīryante parasparam /
kāmakrodhaparā mūḍhā vṛthāsaṃtāpapīḍitāḥ // NarP_1,41.35 //
śūdratulyā bhaviṣyanti sarve varṇā kalau yuge /
uttamā nīcatāṃ yānti nīcāścottamatāṃ tathā // NarP_1,41.36 //
rājano dravyaniratāstathā hyanyāyavarttinaḥ /
pīḍayanti prajāścaiva karairatyarthayojitaiḥ // NarP_1,41.37 //
śavavāhābhaviṣyanti śūdrāṇāṃ ca dvijātayaḥ /
dharmastrīṣvapi gacchanti patayo jāradharmiṇaḥ // NarP_1,41.38 //
dviṣanti pitaraṃ putrā bhartāraṃ ca striyo 'khilāḥ /
paristrīnirataḥ sarve paradravyaparāyaṇāḥ // NarP_1,41.39 //
matsyāmiṣeṇa jīvanti duhṝntaścāpyajīvikām /
ghore kaliyuge vipra sarve pāparatā janāḥ // NarP_1,41.40 //
satāmasūyāniratāṃ upahāsaṃ prakurvate /
sarittīreṣu kuddālairvāpayiṣyanti cauṣadhīḥ // NarP_1,41.41 //
pṛthvī niṣphalatāṃ yāti bījaṃ puṣpaṃ vinaśyati /
veśyālāvaṃyaśīleṣu spṛhā kurvanti yoṣitaḥ // NarP_1,41.42 //
dharmavikrayiṇo viprāḥ striyaśca bhagavikrayāḥ /
vedavikrayakāścānye śūdrācāraratā dvijāḥ // NarP_1,41.43 //
sādhūnāṃ vidhavānāṃ ca vittānya paharanti ca /
na vratāni cariṣyanti brāhmaṇā dravyalolupāḥ // NarP_1,41.44 //
dharmācāraṃ parityajya vṛthāvādairviṣajjitāḥ /
dvijāḥ kurvanti daṃbhārthaṃ pitṛśrāddhādikāḥ kriyāḥ // NarP_1,41.45 //
apātreṣveva dānāni prayacchanti narādhamāḥ /
dugdhalobhanimittena goṣu prītiṃ ca kurvate // NarP_1,41.46 //
na kurvanti tathā viprāḥ snānaśaucādikāḥ kriyāḥ /
apātreṣveva dānāni prayacchanti narādhamāḥ // NarP_1,41.47 //
sādhunindāparāścaiva vipranindāparāstathā /
na kasyāpi mano vipra viṣṇubhaktiparaṃ bhavet // NarP_1,41.48 //
yajvinaśca dvijānaiva dhanārtharājakiṅkarāḥ /
tāḍayanti dvijānduṣṭāḥ kṛṣṇe kṛṣṇatvamāgate // NarP_1,41.49 //
dānahīnā narāḥ sarve ghore kaliyuge mune /
pratigrahaṃ prakurvanti patitānāmapi dvijāḥ // NarP_1,41.50 //
kaleḥ prathamapāde 'pi viṃnindanti hariṃ narāḥ /
yugānte ca harernāma naivakaścidvadiṣyati // NarP_1,41.51 //
śūdrastrīsaṃganiratā vidhavāsaṃgalolupāḥ /
śūdrānnabhoganiratā bhaviṣyanti kalau dvijāḥ // NarP_1,41.52 //
vihāya vedasanmārgaṃ kupathācārasaṃgatāḥ /
pāṣaṇḍāścabhaviśaṣyanticaturāśramanindakāḥ // NarP_1,41.53 //
na cadvijā tiśuśrūṣāṃ kurvanti caraṇodbhavāḥ /
dvijātidharmāngṛhṇanti pākhaṇḍaliṅgino 'dhamāḥ // NarP_1,41.54 //
kāṣāyaparivītāśca jaṭilā bhasmadhūlitāḥ /
śūdrādharmānpravakṣyantī kūṭayuktaparāyaṇāḥ // NarP_1,41.55 //
dvijāḥsvācāramutḥsṛjyacaparapākānnabhojinaḥ /
bhaviṣyantidurātmānaḥ śūdrāḥ pravrajitāstathā // NarP_1,41.56 //
utkocajīvinastatra bhaviṣyanti kalau mune /
dharmaṭīnāstu pāṣaṇḍā kāpālā bhikṣavo 'dhamāḥ // NarP_1,41.57 //
dharmavidhvaṃsaśīlānāṃ dvijānāṃ dvijasattama /
śūdrā dharmānpravakṣyantihyadhiruhyottamāsanam // NarP_1,41.58 //
ete cānyeca bahavo nagnaraktapaṭādikāḥ /
pāṣaṇḍāḥ pracāriṣyanti prāyo vedavidūṣakāḥ // NarP_1,41.59 //
gītavāditrakuśalāḥ kṣudradharmasamāśrayāḥ /
bhaviṣyantikalau prāyo dharmavidhvaṃsakā narāḥ // NarP_1,41.60 //
alpadravyā vṛthāliṅgā vṛthāhṝṅkāradūṣitāḥ /
hartāraṃ paravittānāṃ bhavitāro narādhamāḥ // NarP_1,41.61 //
pratigrahaparā nityaṃ jagadunmārgaśīlinaḥ /
ātmastutiparāḥ sarve paranindāparāstathā // NarP_1,41.62 //
viśvastaghātinaḥ krūrā dayādharmavivarjitāḥ /
bhaviṣyanti narā vipra kalau cādharmabāndhavāḥ // NarP_1,41.63 //
paramāyuśca bhavitā tadā varṣāṇi ṣoḍaśa /
ghore kaliyuge vipra pañcavarṣā prasūyate // NarP_1,41.64 //
saptavarṣāṣṭavarṣāśca yuvāno 'taḥ pare jarā /
svakarmatyāginaḥ sarve kṛtaghnābhinnavṛttayaḥ // NarP_1,41.65 //
yācakāścadvijā nityaṃ bhaviṣyanti kalau yuge /
parāvamānaniratāḥ prahṛṣṭāḥ paraveśmani // NarP_1,41.66 //
tatraiva nindāniratā vṛthāviśraṃbhiṇo janāḥ /
nidāṃ kurvanti satataṃ pitṛmātṛsuteṣu ca // NarP_1,41.67 //
vadanti vācā dharmāṃśca cetasā pāpalolupāḥ /
dhanavidyāvayomattāḥ sarvaduḥkhaparāyaṇāḥ // NarP_1,41.68 //
vyādhitaskaradurbhikṣaiḥ pīḍitā atimāṃyinaḥ /
prapuṣyanti vṛthaivāmī na vicārya ca duṣkṛtam // NarP_1,41.69 //
dharmamārgapraṇetāraṃ tiraskurvanti pāpinaḥ /
dharmakārye rataṃ caiva vṛthāviśraṃbhiṇo janāḥ // NarP_1,41.70 //
bhaviṣyanti kalau prāpte rājāno mlecchajātayaḥ /
śūdrā bhaikṣyaratāścaiva teṣāṃ śuśrūṣaṇe dvijāḥ // NarP_1,41.71 //
na śiṣyo na guruḥ kaścinna putro lana pitā tathā /
na bhāryā na patiścaiva bhavitāro 'tra saṃkare // NarP_1,41.72 //
kalau gate bhaviṣyanti dhanāḍhyā api yācakāḥ /
rasa vikrayiṇaścāpi bhaviṣyanti dvijātayaḥ // NarP_1,41.73 //
dharmakañcukasaṃvītā muniveṣadharā dvijāḥ /
apaṇyavikrayaratā agamyāgāminastathā // NarP_1,41.74 //
vedanindāparāścaiva dharmaśāstravinindukāḥ /
śūdravṛttyaiva jīvanti narakārhā dvijā mune // NarP_1,41.75 //
anāvṛṣṭabhayaṃ prāptā gaganāsaktadṛṣṭayaḥ /
bhaviṣyanti kalau martyāsarve kṣudbhayakātarāḥ // NarP_1,41.76 //
kandaparṇaphalāhārāstāpaṃsā iva mānavāḥ /
ātmānaṃ tārayiṣyanti anāvṛṣṭyātidukhitāḥ // NarP_1,41.77 //
kāmārtā hrasvadehāśca lubdhā ścādharmatatparāḥ /
kalau sarve bhaviṣyanti svalpabhāgyā bahuprajāḥ // NarP_1,41.78 //
striyaḥ svapoṣaṇaparā veśyā lāvaṇyaśīlikāḥ /
pativākyamanādṛtya sadānyagṛhatatparāḥ // NarP_1,41.79 //
duḥśīlā duṣṭaśīleṣu kariṣyinti sadā spṛhām /
asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ // NarP_1,41.80 //
caurādibhayabhītāśca kāṣṭayantrāṇi kurvate /
durbhikṣakarapīḍābhiratīvopadrutā janāḥ // NarP_1,41.81 //
godhūmānnayavānnāḍhye deśe yāsyanti duḥkhitāḥ /
nidhāya hṛdyakarmaṇi prerayanti vacaḥ śubham // NarP_1,41.82 //
svakāryasiddhiparyantaṃ bandhutāṃ kurvate janāḥ /
bhikṣavaścāva mitrādisnehasaṃbandhayantritāḥ // NarP_1,41.83 //
annopādhinimittena śiṣyāngṛhṇanti bhikṣavaḥ // NarP_1,41.84 //
ubhābhyāmatha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ /
kurvantyo gurubhartṛāṇāmājñāmullaṅghayanti ca // NarP_1,41.85 //
pāṣaṇḍālāpaniratāḥ pāṣaṇḍajanasaṃginaḥ /
yadā dvijā bhaviṣyanti tadā vṛddhiṃ kalirvrajet // NarP_1,41.86 //
yadā prajā na yakṣyanti na hoṣyanti dvijātayaḥ /
tadaiva tu kalervṛddhiranumeyā vicakṣaṇaiḥ // NarP_1,41.87 //
adharmavṛddhirbhavitā bāsamṛtyurapi dvijā /
sarvadharmeṣu naṣṭeṣu yāti niḥśrīkatāṃ jagat // NarP_1,41.88 //
evaṃ kaleḥ svarūpaṃ te kathitaṃ viprasattama /
haribhaktiparāneṣa na kalirbādhate kvacit // NarP_1,41.89 //
tataḥ paraṃ kṛtayuge tretāyuge tretāyāṃ dhyānameva ca /
dvāpare yajñamevāhurdānamekaṃ kalau yuge // NarP_1,41.90 //
yatkṛte daśabhirvarṣaistretāyāṃ śaradā ca yat /
dvāpare yañca māsena hyahorātreṇa tatkalau // NarP_1,41.91 //
dhyāyankṛte jayanyajñaistretāyāṃ dvāparer'cayan /
yadāpnoti tadāpnoti kalau saṃkīrtya keśavam // NarP_1,41.92 //
ahorātraṃ harernāma kīrtayanti ca ye narāḥ /
kurvanti haripūjāṃ vā na kalirbādhate ca tān // NarP_1,41.93 //
namo nārāyaṇāyeti kīrtayanti ca ye narāḥ /
niṣkāmā vā sakāmā vā na kalirbādhate ca tān // NarP_1,41.94 //

harināmaparā ye tu ghore kaliyuge dvija / ta eva kṛtakṛtyāśca na kalirbādhate hi tān // NarP_1,41.95//.

haripūjāparā ye ca harināmaparāyaṇāḥ /
ta eva śivatulyāśca nātra kāryā vicāraṇā // NarP_1,41.96 //
samastajagadādhāraṃ paramārthasvarupiṇam /
ghore kaliyuge prāpte viṣṇuṃ dhyāyanna sīdati // NarP_1,41.97 //
aho ati subhāgyāste sakṛdvai keśavārcakāḥ /
ghore kaliyuge prāpte sarvadharmavivarjite // NarP_1,41.98 //
nyūnātiriktadoṣāṇāṃ kalau vedoktakarmaṇām /
harismaraṇamevātra saṃpūrṇatvavidhāyakam // NarP_1,41.99 //
hare keśava govinda vāsudeva jaganmaya /
itīrayanti ye nityaṃ nahi tānbādhate kaliḥ // NarP_1,41.100 //
śiva śaṅkara rudreśa nīlakaṇṭha trilocana /
iti jalpanti ye vāpi kalistānnāpi bādhate // NarP_1,41.101 //
mahādeva virūpākṣa gaṅgādhara mṛḍāvyaya /
itthaṃ vadanti ye vipra te kṛtārthā na saṃśayaḥ // NarP_1,41.102 //
janārdana jagannāta pītāṃbaradharācyuta /
iti vāpyuñcarantīha na ca teṣāṃ kalerbhayam // NarP_1,41.103 //
saṃsāre sulabhāḥ puṃsāṃ putradāradhanādayaḥ /
ghore kaliyuge vipra haribhaktastu durlabhā // NarP_1,41.104 //
karmaśraddhāvihīnā ye pāṣaṇḍā vedanindakāḥ /
adharmaniratā naiva narakārhā harismṛteḥ // NarP_1,41.105 //
vedamārgabahiṣṭānāṃ janānāṃ pāpakarmaṇām /
manaḥ śuddhivihīnānāṃ harināmnaiva niṣkṛtiḥ // NarP_1,41.106 //
daivādhīnaṃ jagatsarvamidaṃ sthāvarajaṅgamam /
yathāpreritametena tathaiva kuruteṃ dvija // NarP_1,41.107 //
śaktitaḥ sarvakarmāṇi vedoktāni vidhāya ca /
samarpayenmahāviṣṇau nārāyaṇaparāyaṇaḥ // NarP_1,41.108 //
samarpitāni karmāṇi mahaviṣṇau parātmani /
saṃpūrṇatāṃ prayāntyeva harismaraṇamātrataḥ // NarP_1,41.109 //
haribhaktiratānāṃ ca pāpabandho na jāyate /
ato 'tidurlabhā loke haribhaktirdurātmanām // NarP_1,41.110 //
aho hariparā ye tu kalau ghore bhayaṅkare /
te subhāgyā mahātmānaḥ satsaṃgara hitā api // NarP_1,41.111 //
harismaraṇaniṣṭānāṃ śivanāmaratātmanām /
satyaṃ samastakarmāṇi yānti saṃpūrṇatāṃ dvija // NarP_1,41.112 //
aho bhāgyamaho bhāgyaṃ harināma ratātmanām /
tridarśerapi te pūjyāḥ kimanyairbahubhāṣitaiḥ // NarP_1,41.113 //
tasmātsamastalokānāṃ hitameva mayocyate /
harināmaparānmartyānna kalirbādhartakvacit // NarP_1,41.114 //
harernāmaiva nāmaiva nāmaiva mama jīvanam /
kalau nāstyeva nāstyeva gatiranyathā // NarP_1,41.115 //
sūta uvāca
evaṃ sa nārado viprāḥ sanakena prabodhitaḥ /
parāṃ nirvṛttimāpannaḥ punaretaduvāca ha // NarP_1,41.116 //
nārada uvāca
bhagavansarvaśāstrajña svayātikaruṇātmanā /
prakāśitaṃ jagajjyotiḥ paraṃ brahma sanātanam // NarP_1,41.117 //
etadeva paraṃ puṇyametadeva paraṃ tapaḥ /
yaḥ smaretpuṇḍarīkākṣaṃ sarvapāpavināśanam // NarP_1,41.118 //
brahmannānājagañcaitadekacitsaṃprakāśitam /
tvayoktaṃ tatpratīye 'haṃ kathaṃ dṛṣṭāntamantarā // NarP_1,41.119 //
tasmādyena yathā brahma pratītaṃ bodhitena tu /
tadākhyāhi yathā cittaṃ sīdatsthitimavāpnuyāt // NarP_1,41.120 //
etacchrutvā vaco viprā nāradasya mahātmanaḥ /
sanakaḥ pratyuvācedaṃ smarannārāyaṇaṃ param // NarP_1,41.121 //
sanaka uvāca
brahmannahaṃ dhyānaparo bhaveyaṃ sanandanaṃ pṛccha yathābhilāṣam /
vedāntaśāstre kuśalastavāyaṃ nivartayedvā paramāryavandyaḥ // NarP_1,41.122 //
itīritaṃ samākarṇya sanakasya sa nāradaḥ /
sanandanaṃ mokṣadharmānpraṣṭuṃ samupacakrame // NarP_1,41.123 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde nāmamahātmyannāmaikacatvāriṃśo 'dhyāyaḥ

śrīnārada uvāca
kutaḥ sṛṣṭamidaṃ brahmañjagatsthāvarajaṅgamam /
pralaye ca kamabhyeti tanme brūhi sanandana // NarP_1,42.1 //
sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ // NarP_1,42.2 //
kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ /
śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmavidhiḥ katham // NarP_1,42.3 //
kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ /
asmāllokādamuṃ lokaṃ sarvaṃ śaṃsatu me bhavān // NarP_1,42.4 //
sanandana uvāca
śṛṇu nārada vakṣyāmi cetihāsaṃ purātanam /
bhṛguṇābhihitaṃ śāstraṃ bharadvājāya pṛcchate // NarP_1,42.5 //
kailāsaśikhare dṛṣṭvā dīpyamānaṃ mahaujasam /
bhṛgumaharṣimāsīnaṃ bharadvājo 'nvapṛcchata // NarP_1,42.6 //
bharadvāja uvāca
kathaṃ jīvo vicarati nānāyoniṣu saṃtatam /
kathaṃ muktiśca saṃsārājjāyate tasya mānada // NarP_1,42.7 //
yaśca nārāyaṇaḥ sraṣṭā svayaṃbhūrbhagavansvayam /
sevyasevakabhāvena vartete iti tau sadā // NarP_1,42.8 //
praviśanti laye sarve yamīśaṃ sacarācarāḥ /
lokānāṃ ramaṇaḥ so 'yaṃ nirguṇaśca nirañjanaḥ // NarP_1,42.9 //
anīrdaśyo 'pratarkyaśca kathaṃ jñāyeta kairmune /
kathamenaṃ parātmānaṃ kālaśaktiduranvayam // NarP_1,42.10 //
atarkyacaritaṃ vedāḥ stuvanti kathamādarāt /
jīvo jīvatvamullaṅghya kathaṃ brahma samanvayāt // NarP_1,42.11 //
etadicchāmyahaṃ śrotuṃ tanme brūhi kṛpānirgha /
evaṃ sa bhagavānpṛṣṭo bharadvājena saṃśayam // NarP_1,42.12 //
maharṣirbrahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt /
bhṛguruvāca
mānaso nāma yaḥ pūrvo viśruto ve maharṣibhiḥ // NarP_1,42.13 //
anādinidhano devastathā tebhyo 'jarāmaraḥ /
avyakta iti vikhyātaḥ śāśvato 'thākṣayo 'vyayaḥ // NarP_1,42.14 //
yataḥ sṛṣṭāni bhūtāni jāyante ca mriyanti ca /
so 'mṛjatprathamaṃ devo mahāntaṃ nāma nāmataḥ // NarP_1,42.15 //
ākāśamiti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ /
ākāśādabhavadvāri salilādagnimārutau // NarP_1,42.16 //
agnimārutasaṃyogāttataḥ samabhavanmahī /
tatastejo mayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā // NarP_1,42.17 //
tasmātpadmātsamabhavadvrahmā vedamayo vidhiḥ /
ahṝṅkāra iti khyātaḥ sarvabhūtātmabhūtakṛt // NarP_1,42.18 //
brahmā vai sa mahātejā ya ete pañca dhātavaḥ /
śailāstasyāsthisaṃdhāstu medo masiṃ ca medinī // NarP_1,42.19 //
samudrāstasya rudhiramākāśamudaraṃ tathā /
pavanaścaiva niśvāsastejo 'gnirnimnagāḥ śirāḥ // NarP_1,42.20 //
agnīṣomau ca candrākārai nayane tasya viśrute /
nabhaścordhvaśirastasya kṣitiḥ padau bhujau diśaḥ // NarP_1,42.21 //
durvijñeyo hyacintyātmā siddhairapi na saṃśayaḥ /
sa eṣa bhagavānviṣṇurananta iti viśrutaḥ // NarP_1,42.22 //
sarvabhūtātmabhūtastho durvijñeyo 'kṛtātmabhiḥ /
ahṝṅkārasya yaḥ sraṣṭā sarvabhūtabhaghavāyavai /
tataḥ samabhavadviśvaṃ pṛṣṭo 'haṃ yadiha tvayā // NarP_1,42.23 //
bhagdvāja uvāca
gaganasya diśāṃ caiva bhūtalasvānilasya ca /
kānyatra parimāṇāni saṃśayaṃ chindhi tattvataḥ // NarP_1,42.24 //
bhṛguruvāca
anantametadākāśaṃ siddhadaivatasovitam /
ramyaṃ nānāśrayākīrṇaṃ yasyāṃ to nādhigamyate // NarP_1,42.25 //
ūrdhvaṃ gateradhastāttu candrādityau na paśyataḥ /
tatra devāḥ svayaṃ dīptā bhāskarābhāgnivarcasaḥ // NarP_1,42.26 //
te cāpyantaṃ na paśyanti nabhasaḥ prathitaujasaḥ /
durgamatvādanantatvāditi me vada mānada // NarP_1,42.27 //
upariṣṭopariṣṭāttu pjvaladbhiḥ svayaṃprabhaghaiḥ /
niruddhametadākāśaṃ hyaprameyaṃ surairapi // NarP_1,42.28 //
prathivyante samudrāstu samudrānte tamaḥ smṛtam /
tamasoṃ'te jalaṃ prāhurjalasyānte 'gnireva ca // NarP_1,42.29 //
rasātalānte salilaṃ jalānte pannagādhipāḥ /
tadante punarākāśamākāśānte punarjalam // NarP_1,42.30 //
evamantaṃ bhagavataḥ pramāṇaṃ salilasya ca /
agnimārutatoyebhyo durjñeyaṃ daivatairapi // NarP_1,42.31 //
agnimārutatoyānāṃ varṇā kṣititalasya ca /
ākāśasadṛśā hyete bhidyante tattvadaśanāt // NarP_1,42.32 //
paṭhanti caiva munayaḥ śāstreṣu vividheṣu ca /
trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā // NarP_1,42.33 //
adṛśyo yastvagamyo yaḥ kaḥ pramāṇa mudīrayet /
siddhānāṃ devatānāṃ ca parimītā yadā gatiḥ // NarP_1,42.34 //
tadāgaṇyamanantasya nāmānanteti viśrutam /
nāmadheyānurupasya mānasasya mahātmanaḥ // NarP_1,42.35 //
yadā tu divyaṃ yadrūpaṃ hrasate varddhate punaḥ /
ko 'nyastadvedituṃ śakyo yo 'pi syāttadvidho 'paraḥ // NarP_1,42.36 //
tataḥ puṣkarataḥ saṣṭaḥ sarvajño mūrtimānprabhuḥ /
brahmā dharmamayaḥ pūrvaḥ prajāpatiranuttamaḥ // NarP_1,42.37 //
bharadvāja uvāca
puṣkaro yadi saṃbhūto jyeṣṭaṃ bhavati puṣkaram /
brahmāṇaṃ pūrvajaṃ cāha bhavānsaṃdeha eva me // NarP_1,42.38 //
bhṛguruvāca
mānasasyeha yā mūrtirbrahmatvaṃ samupāgatā /
tasyāsanavidhānārthaṃ pṛthivī padmamucyate // NarP_1,42.39 //
karṇikā tasya padmasya merurgaganamucchritaḥ /
tasya madhye sthito lokānsṛjatyeṣa jagadvidhiḥ // NarP_1,42.40 //
bharadvāja uvāca
prajāvisargaṃ vividhaṃ kathaṃ sa sṛjati prabhuḥ /
merumadhye sthito brahmā tadvahirdvijasattama // NarP_1,42.41 //
bhṛguruvāca
prajāvisargaṃ vividhaṃ mānaso manasāsṛjat /
saṃrakṣaṇārthaṃ bhūtānāṃ sṛṣṭaṃ prathamato jalam // NarP_1,42.42 //
yatprāṇāḥ sarvabhūtānāṃ sṛṣṭaṃ prathamato jalam /
yatprāṇāḥ sarvabhūtānāṃ varddhante yena ca prajāḥ // NarP_1,42.43 //
parityaktāśca na śyanti tenadaṃ sarvamāvṛttam /
pṛthivī parvatā meghā mūrtimantaśca ye pare /
sarvaṃ tadvāruṇaṃ jñeyamāpastastaṃbhire punaḥ // NarP_1,42.44 //
bharadvāja uvāca
kathaṃ salilamutpannaṃ kathaṃ caivāgnimārutau /
kathaṃ vā medinī sṛṣṭetyatra me saṃśayo mahān // NarP_1,42.45 //
bhṛguruvāca
brahmakalpe purā brahman brahmarṣīṇāṃ samāgame /
lokasaṃbhavasaṃdehaḥ samutpanno mahātmanām // NarP_1,42.46 //
te 'tiṣṭandhyānamālaṃbya maunamāsthāya niścalāḥ /
tyaktāhārāḥ sparddhamānā divyaṃ virṣaśataṃ dvijāḥ // NarP_1,42.47 //
teṣāṃ brahmamayī vāṇī sarveṣāṃ śrotramāgamat /
divyā sarasvatī tatra saṃbabhūva nabhastalāt // NarP_1,42.48 //
purāstimitamākāśamanantamacalopamam /
naṣṭacandrārkapavanaṃ prasuptamiva saṃbabhau // NarP_1,42.49 //
tataḥ salilamutpannaṃ tamasīva tamaḥ param /
tasmāñca salilotpīḍādudatiṣṭata mārutaḥ // NarP_1,42.50 //
yathābhavanamacchidraṃ niḥśabdamiva lakṣyate /
tañcābhasā pūryamāṇaṃ saśabdaṃ kurute 'nilaḥ // NarP_1,42.51 //
tathā salilasaṃruddhe nabhasoṃ'taṃ nirantare /
bhittvārṇavatalaṃ vāyuḥ samutpatati ghoṣavān // NarP_1,42.52 //
eṣu vā carate vāyurarṇavotpīḍasaṃbhavaḥ /
ākāśasthānamāsādya praśāntiṃ nādhigacchati // NarP_1,42.53 //
tasminvāyvambusaṃgharṣe dīptatejā mahābalaḥ /
prādurāsīdūrdhvaśikhaḥ kṛtvā nistimiraṃ tamaḥ // NarP_1,42.54 //
agniḥ pavanasaṃyuktaḥ khaṃ samākṣipate jalam /
tadagnivāyusaṃparkāddhanatvamupapadyate // NarP_1,42.55 //
tasyākāśaṃ nipatitaḥ snehāttiṣṭati yo 'paraḥ /
sa saṃghātatvamāpanno bhūmitvamanugacchati // NarP_1,42.56 //
rasānāṃ sarvagandhānāṃ snehānāṃ prāṇināṃ tathā /
bhūmiryo niriyaṃ jñeyā yasyāḥ sarvaṃ prasūyate // NarP_1,42.57 //
bharadvāja uvāca
ya ete dhātavaḥ pañca rakṣyā yānasṛjatprabhuḥ /
āvṛtā yairime lokā mahābhūtābhisaṃjñitaiḥ // NarP_1,42.58 //
yadāsṛjatsahasrāṇi bhūtānāṃ sa mahāmatiḥ /
paścātteṣveva bhūtatvaṃ kathaṃ samupapadyate // NarP_1,42.59 //
bhṛguruvāca
amitāni mahāṣṭāni yānti bhūtāni saṃbhavam /
atasteṣāṃ mahābhūtaśabdo 'yamupapadyate // NarP_1,42.60 //
ceṣṭā vāyuḥ khamākāśamūṣmāgniḥ salilaṃ dravaḥ /
pṛthivī cātra saṃghātaḥ śarīraṃ pāñcabhautikam // NarP_1,42.61 //
ityataḥ pañcabhiryuktairyuktaṃ sthāvarajaṅgamam /
śrotre ghrāṇo rasaḥ sparśo dṛṣṭiścendriyasaṃjñitāḥ // NarP_1,42.62 //
bharadvāja uvāca
pañcabhiryadi bhūtaistu yuktāḥ sthāvarajaṅgamāḥ /
sthāvarāṇāṃ na dṛśyante śarīre pañca dhātavaḥ // NarP_1,42.63 //
anūṣmaṇāmaceṣṭānāṃ ghanānāṃ caiva tattvataḥ /
vṛkṣāṇāṃ nopalabhyante śarīre pañca dhātavaḥ // NarP_1,42.64 //
va śṛṇvanti na paśyanti na gandharasavedinaḥ /
na ca sparśaṃ hi jānanti te kathaṃ pañca dhātavaḥ // NarP_1,42.65 //
adravatvādanignitvādabhūmitvādavāyutaḥ /
ākāśasyāprameyatvādṛkṣāṇāṃ nāsti bhautikam // NarP_1,42.66 //
bhṛguruvāca
ghanānāmapi vṛkṣaṇāmākāśo 'sti na saṃśayaḥ /
teṣāṃ puṣpapalavyaktirnityaṃ samupapadyate // NarP_1,42.67 //
ūṣmato mlāyate parṇaṃ tvakphalaṃ puṣpameva ca /
mlāyate śīryate cāpi sparśastenātra vidyate // NarP_1,42.68 //
vāyyagnyaśaninirdhoṣaiḥ phalaṃ puṣpaṃ viśīryate /
śrotreṇa gṛhyate śabdastasmācchṛṇvanti pādapāḥ // NarP_1,42.69 //
vallī veṣṭayate vṛkṣānsarvataścaiva gacchati /
nahyadṛṣṭaśca mārgo 'sti tasmātpaśyanti pādapāḥ // NarP_1,42.70 //
puṇyāpuṇyaistathā gadhairdhūpaiśca vividhairapi /
arogāḥ puṣpitāḥ saṃti tasmājjighranti pādapāḥ // NarP_1,42.71 //
sukhaduḥkhayorgrahaṇācchinnasya ca virohaṇāt /
jīvaṃ paśyāmi vṛkṣāṇāmacaitanyaṃ na vidyate // NarP_1,42.72 //
tena tajjalamādatte jarayatyagnimārutau /
āhārapariṇāmāñca snaho vṛddhiśca jāyate // NarP_1,42.73 //
jaṅgamānāṃ ca sarveṣāṃ śarīre paṃñca dhātavaḥ /
pratyekaśaḥ prabhidyante yaiḥ śarīraṃ viceṣṭate // NarP_1,42.74 //
tvak ca māṃsaṃ tathāsthīni majjā snāyuśca pañcamaḥ /
ityetadiha saṃghātaṃ śarīre pṛthivīmaye // NarP_1,42.75 //
tejo hyagnistathā krodhaścakṣuruṣmā tathaiva ca /
agnirjanayate yañca pañcāgneyāḥ śarīriṇaḥ // NarP_1,42.76 //
śrotraṃ ghrāṇaṃ tathāsyaṃ ca hṛdayaṃ koṣṭameva ca /
ākāśātprāṇināmete śarīre pañca dhātavaḥ // NarP_1,42.77 //
śleṣmā pittamatha svedo vasā śoṇitameva ca /
ityāpaḥ pañcadhā dehe bhavanti prāṇināṃ sadā // NarP_1,42.78 //
prāṇātprīṇayate prāṇī vyānāvdyāyacchate tathā // NarP_1,42.79 //
gacchatyapāno 'dhaścaiva samāno hyadyavasthitaḥ /
udānāducchvasitīti pañca (prati)bhadāñca bhāṣate /
ityete vāyavaḥ pañca veṣṭayantīhadehinam // NarP_1,42.80 //
bhūmergandhaguṇānvetti rasaṃ cādūbhyaḥ śarīravān /
tasya gandhasya vakṣyāmi vistarābhihitānguṇān // NarP_1,42.81 //
iṣṭaścānuṣṭagandhaśca madhuraḥ kaṭureva ca /
nirhārī saṃhataḥ snigdho rukṣo viśada eva ca // NarP_1,42.82 //
evaṃ navavidho jñeyaḥ pārthivo gandhavistaraḥ /
jyotiḥ paśyati cakṣurbhyaḥ sparśaṃ vetti ca vāyunā // NarP_1,42.83 //
śabdaḥ sparśaśca rūpaṃ ca rasaścāpi guṇāḥ smṛtāḥ /
rasajñānaṃ tu vakṣyāmi tanme nigadataḥ śṛṇu // NarP_1,42.84 //
raso bahuvidhaḥ prokta ṛṣibhiḥ prathitātmabhiḥ /
madhuro lavaṇastiktaḥ kaṣāyo 'mlaḥ kaṭustathā // NarP_1,42.85 //
eṣa ṣaḍidhavistāro raso vārimayaḥ smṛtaḥ /
śabdaḥ sparśaśca rūpaśca triguṇaṃ jyotirucyate // NarP_1,42.86 //
jyotiḥ paśyati rūpāṇi rūpaṃ ca bahudhā smṛtam /
hrasvo dīrdhastathā sthūlaścaturasro 'ṇuvṛttavān // NarP_1,42.87 //
śuklaḥ kṛṣṇastathā rakto nīlaḥ pīto 'ruṇastathā /
kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchilo mṛdu dāruṇaḥ // NarP_1,42.88 //
evaṃ ṣoḍaśavistāro jyotīrupaguṇaḥ smṛtaḥ /
tatraikaguṇamākāśaṃ śabda ityeva tatsmṛtam // NarP_1,42.89 //
tasya śabdasya vakṣyāmi vistaraṃ vividhātmakam /
ṣaḍjo ṛṣabhagāndhārau madhyamodhaivatastathā // NarP_1,42.90 //
pañcamaścāpi vijñeyastathā cāpi niṣādavān /
eṣa saptavidhaḥ prokto guṇa ākāśasaṃbhavaḥ // NarP_1,42.91 //
aiśvaryyeṇa tu sarvatra sthito 'pi payahādiṣu /
mṛdaṅgabherīśaṅkhānāṃ stanayitno rathasya ca // NarP_1,42.92 //
evaṃ bahuvidhākāraḥ śabda ākāśasaṃbhavaḥ /
vāyavyastu guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ // NarP_1,42.93 //
uṣṇaḥ śītaḥ sukhaṃ duḥkhaṃ snigdho viśada eva ca /
tathā kharo mṛduḥ ślakṣṇo lavurgurutaro 'pi ca // NarP_1,42.94 //
śabdasparśau tu vijñeyau dviguṇau vāyurityuta /
evamekādaśavidho vāyavyo guṇa ucyate // NarP_1,42.95 //
ākāśajaṃ śabdamāhurebhirvāyuguṇaiḥ saha /
avyāhataiścetayate naveti viṣamā gatiḥ // NarP_1,42.96 //
āpyāyante ca te nityaṃ dhātavastaistu dhātubhiḥ /
āpo 'gnirmāruścaiva nityaṃ jāgrati dehiṣu // NarP_1,42.97 //
mūlamete śarīrasya vyāpya prāṇāniha sthitāḥ /
pārthivaṃ dhātumāsādya yathā ceṣṭayate balī // NarP_1,42.98 //
śrito mūrddhānamagnistu śarīraṃ paripālayet /
prāṇo mūrddhani vāgnau ca vartamāno viceṣṭate // NarP_1,42.99 //
sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ /
mano buddhirahṝṅkāro bhūtāni viṣayaśca saḥ // NarP_1,42.100 //
evaṃ tviha sa sarvatra prāṇaistu paripālyate /
pṛṣṭatastu samānena svāṃ svāṃ gatimupāśritaḥ // NarP_1,42.101 //
vastimūlaṃ gudaṃ caiva pāvakaṃ samupāśritaḥ /
vahanmūtraṃ purīṣaṃ vāpyapānaḥ parivartate // NarP_1,42.102 //
prayatne karmaniyame yaca ekastriṣu vartate /
udāna iti taṃ prāhuradhyātmajñānakovidāḥ // NarP_1,42.103 //
saṃdhiṣvapi ca sarveṣu saṃniviṣṭastathānilaḥ /
śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate // NarP_1,42.104 //
bāhuṣvagnistu vitataḥ samānena samīritaḥ /
rasānvāru doṣāṃśca vartayannati ceṣṭate // NarP_1,42.105 //
apānaprāṇayormadhye prāṇāpānasamīhitaḥ /
samanvitastvadhiṣṭānaṃ samyak pacati pāvakaḥ // NarP_1,42.106 //
āspaṃhi pāyuparyantamante syādgudasaṃjñite /
retastasmātprajāyante sarvasrotāṃsi dehinām // NarP_1,42.107 //
prāṇānāṃ sannipātāśca sannipātaḥ prajāyate /
ūṣmā cāgirīti jñeyo yo 'nnaṃ pacati dehinām // NarP_1,42.108 //
agnivegavahaḥ prāṇo gudānte pratihanyate /
sa ūrdhvamāgamya punaḥ samutkṣipati pāvakam // NarP_1,42.109 //
pakvāśayastvadho nābhyā ūrdhvamāmāśayaḥ smṛtaḥ /
nābhimūle śarīrasya sarve prāṇāśca saṃsthitāḥ // NarP_1,42.110 //
prasthitā hṛdayātsarve tiryagūrdhdamadhastathā /
vahṝntyannarasānnāḍyo daśaprāṇapracoditāḥ // NarP_1,42.111 //
eṣa mārgo 'pi yogānāṃ yena gacchanti tatpadam /
jitaklamāḥ samā dhīrā mūrddhanyātmānamādadhan // NarP_1,42.112 //
evaṃ sarveṣu vihitaprāṇāpāneṣu dehinām /
tasminsamidhyate nityamagniḥ sthālyāmivāhitaḥ // NarP_1,42.113 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde bhṛgubharadvājasaṃvāde jagadutpattivarṇanaṃ nāma dvicatvāriṃśo 'dhyāyaḥ

bharadvāja uvāca
yadi prāṇapatirvāyurvāyureva viceṣcate /
śvasityābhāṣate caiva tato jīvo nirarthakaḥ // NarP_1,43.1 //
ya ūṣmabhāva āgneyo vahninaivopalabhyate /
agnirjarayate caitattadā jīvo nirarthakaḥ // NarP_1,43.2 //
jantoḥ pramniyamāṇasya jīvo naivopalabhyate /
vāyureva jahātyenamūṣmabhāvaśca naśyati // NarP_1,43.3 //
yadi vāthumayo jīvaḥ saṃśleṣo yadi vāyunā /
vāyumañjalavatpaśyedgacchetsaha marudguṇaiḥ // NarP_1,43.4 //
saṃśleṣo yadi vā tena yadi tasmātpraṇaśyati /
mahārṇavavimuktatvādanyatsalilabhājanam // NarP_1,43.5 //
kṛpe vā salilaṃ dadyātpradīpaṃ vā hutāśane /
kṣipraṃ praviśya naśyeta yathā naśyatyasau tathā // NarP_1,43.6 //
pañcadhāraṇake hyasmiñcharīre jīvitaṃ kṛtam /
yeṣāmanyatarābhāvāñcaturṇāṃ nāsti saṃśayaḥ // NarP_1,43.7 //
naśyantyāpo hyanāhārādvāyurucchvāsanigrahāt /
naśyate koṣṭabhedārthamagrirnaśyatyabhojanāt // NarP_1,43.8 //
vyādhitraṇaparikleśairmedinī caiva śīryate /
pīḍite 'nyatare hyeṣāṃ saṃghāto yāti pañcatām // NarP_1,43.9 //
tasminpañcatvamāpanne jīvaḥ kimanudhāvati /
kiṃ khedayati vā jīvaḥ kiṃ śṛṇoti bravīti ca // NarP_1,43.10 //
eṣā gauḥ paralokasthaṃ tārayiṣyatimāmiti /
yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati // NarP_1,43.11 //
gauścapratigrahītā ca dātā caiva samaṃ yadā /
ihaiva vilayaṃ yānti kutasteṣāṃ samāgamaḥ // NarP_1,43.12 //
vihagairupabhuktasya śailāgrātpatitasya ca /
agninā copayuktasya kutaḥ saṃjīvanaṃ punaḥ // NarP_1,43.13 //
chinnasya yadi vṛkṣasya na mūlaṃ pratirohati /
jīvanyasya pravartante mṛtaḥ kva punareṣyati // NarP_1,43.14 //
jīvamātraṃ purā sṛṣṭaṃ yadetatparivartate /
mṛtāḥ praṇaśyanti bījādbījaṃ praṇaśyati // NarP_1,43.15 //
iti me saṃśayo brahmanhṛdaye paridhāvati /
ta nivartaya sarvajña yatastvāmāśrito hyaham // NarP_1,43.16 //
sanandana uvāca
evaṃ pṛṣṭastadānena sa bhṛgarbrahmaṇaḥ sutaḥ /
punarāhu muniśreṣṭha tatsaṃdehanivṛttaye // NarP_1,43.17 //
bhṛguruvāca
na prāṇāḥ santi jīvasya dattasya ca kṛtasya ca /
yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate // NarP_1,43.18 //
na śarīrāśrito jīvastasminnaṣṭe praṇaśyati /
samidhāmagnidagdhānāṃ yathāgrirddaśyate tathā // NarP_1,43.19 //
bharadvāja uvāca
agneryathā tasya nāśāttadvināśo na vidyate /
indhanasyopayogānte sa vāgnirnopalabhyate // NarP_1,43.20 //
naśyatītyeva jānāmi śāntamagnimanindhanam /
gatiryasya pramāṇaṃ vā saṃsthānaṃ vā na vidyate // NarP_1,43.21 //
bhṛguruvāca
samidhāmupayogānte sa cāgnirnopalabhyate /
naśyatītyeva jānāmi śāntamagnimanindhanam // NarP_1,43.22 //
gatiryasya pramāṇaṃ vā saṃsthānaṃ vā na vidyate /
samidhāmupayogānte yathāgnirnopalabhyate // NarP_1,43.23 //
ākāśānugatatvāddhi durgrāhyo hi nirāśrayaḥ /
tathā śarīrasaṃtyāge jīvo hyākāśavatsthitaḥ // NarP_1,43.24 //
na naśyate susūkṣmatvādyathā jyotirna saṃśayaḥ /
prāṇāndhārayate hyagniḥ sa jīva upadhāryatām // NarP_1,43.25 //
vāyusaṃdhāraṇo hyagnirnaśyatyucchvāsanigrahāt /
tasminnaṣṭe śarīrāgnau tato dehamacetanam // NarP_1,43.26 //
patitaṃ yāti bhūmitvamayanaṃ tasya hi kṣitiḥ /
jagamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca // NarP_1,43.27 //
ākāśaṃ pavano 'nveti jyotistamanugacchati /
teṣāṃ trayāṇāmekatvādvayaṃ bhūmau pratiṣṭitam // NarP_1,43.28 //
yatra khaṃ tatra pavanastatrāgniryatra mārutaḥ /
amūrtayaste vijñeyā mūrtimantaḥ śarīriṇaḥ // NarP_1,43.29 //
bharadvāja uvāca
yadyagnimārutau bhūmiḥ khamāpaśca śarīriṣu /
jīvaḥ kiṃlakṣaṇastatretyetadācakṣva me 'nagha // NarP_1,43.30 //
pañcātmake pañcaratau pañcavijñānasaṃjñake /
śarīre prāṇināṃ jīvaṃ vettubhicchāmi yādṛśam // NarP_1,43.31 //
māṃsaśoṇitasaṃghāte medaḥsnāyvasthisaṃcaye /
bhidyamāne śarīre tu jīvo naivopalabhyate // NarP_1,43.32 //
yadyajīvaśarīraṃ tu pañcabhūtasamanvitam /
śarīre mānase duḥkha kastāṃ vedayate rujam // NarP_1,43.33 //
śṛṇoti kathitaṃ jīvaḥ karṇābhyāṃna śṛṇoti tat /
maharṣe manasi vyagre tasmājjīvo nirarthakaḥ // NarP_1,43.34 //
sarve paśyanti yadṛśyaṃ manoyuktena cakṣuṣā /
manasi vyākule cakṣuḥ paśyannapi na paśyati // NarP_1,43.35 //
na paśyati na cāghrāti na śṛṇoti na bhāṣate /
na ca smarśamasau vetti nidrāvaśagataḥ punaḥ // NarP_1,43.36 //
hṛṣyati kruddhyate ko 'tra śocatyudvijate ca kaḥ /
icchati dhyāyati dveṣṭi vākyaṃ vācayate ca kaḥ // NarP_1,43.37 //
bhṛguruvāca
taṃ pañcasādhāraṇamatra kiñciccharīrameko vahateṃ'tarātmā /
sa vetti gandhāṃśca rasāñchutīśca sparśaṃ ca rūpaṃ ca guṇāṃśca ye 'lye // NarP_1,43.38 //
pañcātmake pañcaguṇapradarśī sa sarvagātrānugatoṃ'tarātmā /
saveti duḥkhāni sukhāni cātra tadviprayogāttu na vetti deham // NarP_1,43.39 //
yadā na rūpaṃ na sparśo noṣyabhavaśca pāvake /
tadā śānte śarīrāgnau dehatyāgena naśyati // NarP_1,43.40 //
āpomayamidaṃ sarvamāpomūrtiḥ śarīriṇām /
tatrātmā mānaso brahmā sarvabhūteṣu lokakṛt // NarP_1,43.41 //
ātmānaṃ taṃ vijānīhi sarvalokahitātmakam /
tasminyaḥ saṃśrito dehe hyabbinduriva puṣkare // NarP_1,43.42 //
kṣetrajñaṃ taṃ vijānīhi nityaṃ lokahitātmakam /
tamorajaśca sattvaṃ ca viddhi jīvaguṇānimām // NarP_1,43.43 //
acetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
ataḥ paraṃ kṣetravido vadanti prāvartayadyo bhuvanāni sapta // NarP_1,43.44 //
na jīvanāśo 'sti hi dehabhede mithyaitadāhurmuna ityabuddhāḥ /
jīvastu dehāntaritaḥ prayāti daśārddhatastasya śarīrabhedaḥ // NarP_1,43.45 //
evaṃ bhūteṣu sarveṣu gūḍhaścarati sarvadā /
dṛśyate tvagryā budhyāsūkṣmayā tattvadarśibhiḥ // NarP_1,43.46 //
taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ /
labdhāhāro viśuddhātmā paśyatyātmānamātmani // NarP_1,43.47 //
cittasya hi prasādena hitvā karma śubhāśubham /
prasannātmātmani sthitvā sukhamānantyamaśnute // NarP_1,43.48 //
mānaso 'gniḥ śarīreṣu jīva ityabhidhīyate /
sṛṣṭiḥ prajāpatereṣā bhūtādhyātmaviniścaye // NarP_1,43.49 //
asṛjadbrāhmaṇāneva pūrvaṃ brahmā prajāpatiḥ /
ātmatejo 'bhinir vṛttānbhāskarāgnisamaprabhān // NarP_1,43.50 //
tataḥ satyaṃ ca dharmaṃ ca tathā brahma ca śāśvatam /
ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ // NarP_1,43.51 //
devadāna vagandharvā daityāsuramahoragāḥ /
yakṣarākṣasanāgāśca piśācā manujāstathā // NarP_1,43.52 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāṇāmasitastathā /
bharadvāja uvāca
cāturvarṇyasya varṇena yadi varṇo vibhidyate // NarP_1,43.53 //
svedamūtrapurīṣāṇi śleṣmā pitta saśoṇitam /
tvantaḥ kṣarati sarveṣāṃ kasmādvarṇo vibhajyate // NarP_1,43.54 //
jaṅgamānāmasaṃkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ /
teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ // NarP_1,43.55 //
bhṛguruvāca
na viśeṣo 'sti varṇānāṃ sarvaṃ brahmamayaṃ jagat /
brahmaṇā pūrvasṛṣṭaṃ hi karmaṇā varṇatāṃ gatam // NarP_1,43.56 //
kāmabhogāḥ priyāstīkṣṇāḥ krodhatāpriyasāhasāḥ /
tyaktasvakarmaraktāṅgāste dvijāḥ kṣatratāṃ gatāḥ // NarP_1,43.57 //
gobhyo vṛttiṃ samāsthāya pītāḥ kṛṣyupajīvinaḥ /
svadharṃmannānutiṣṭanti te dvijā vaiśyatāṃ gatāḥ // NarP_1,43.58 //
rhisānṛtaparā lubdhāḥ sarvakarmopajīvinaḥ /
kṛṣṇāḥ śaucapāribhrāṣṭāste dvijāḥ śūdratāṃ gatāḥ // NarP_1,43.59 //
ityetaiḥ karmabhirvyāptā dvijā varṇāntaraṃ gatāḥ /
brāhmaṇā dharmatantrasthāstapasteṣāṃ na naśyati // NarP_1,43.60 //
brahma dhārayatāṃ nityaṃ vratāni niyabhāṃstathā /
brahma caiva purā sṛṣṭaṃ yena jānanti tadvidaḥ // NarP_1,43.61 //
teṣāṃ bahuvidhāstvanyāstatra tatra dvijātayaḥ /
piśācajā rākṣasāḥ pretā vividhā mlecchajātayaḥ /
sā sṛṣṭirmānasī nāma dharmatantraparāyaṇā // NarP_1,43.62 //
bharadvāja uvāca
brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama /
vaiśyaḥ śūdraśca viprarṣe tadbrūhi vadatāṃ vara // NarP_1,43.63 //
bhṛguruvāca
jātakarmādibhiryastu saṃskāraiḥ saṃskṛtaḥ śuciḥ /
vedādhyayanasaṃpanno brahmakarmasvavasthitaḥ // NarP_1,43.64 //
śaucācārasthitaḥ samyagvidyābhyāsī gurupriyaḥ /
nityavratī satyaparaḥ sa vai brāhmaṇa ucyate // NarP_1,43.65 //
satyaṃ dānamatho 'droha ānṛśaṃsyaṃ kṛpā ghṛṇā /
tapasyāṃ dṛśyate yatra sa brāhmaṇa iti smṛtaḥ // NarP_1,43.66 //
kṣatrajaṃ sevate karma vedādhyayanasaṃgataḥ /
dānādānaratiryastu sa vai kṣatriya ucyate // NarP_1,43.67 //
viśatyāśu paśubhyaśca kṛṣyādānaratiḥ śuciḥ /
vedādhyayanasaṃpannaḥ sa vaiśya iti saṃjñitaḥ // NarP_1,43.68 //
sarvaghabhakṣaratirnityaṃ sarvakarmakaro 'śuciḥ /
tyaktavedastvanācāraḥ sa vai śūdra iti smṛtaḥ // NarP_1,43.69 //
śūdre caitadbhavellakṣma dvije tacca na vidyate /
na vai śūdro bhavecchūdro brāhmaṇo brāhmaṇo na ca // NarP_1,43.70 //
sarvopāyaistu lobhasya krodhasya ca vinigrahaḥ /
etatpavitraṃ jñānānāṃ tathā caivātmasaṃyamaḥ // NarP_1,43.71 //
varjyau sarvātmanā tau hi śreyoghātārthamudyatau /
nityakrodhācchriyaṃ rakṣettapo rakṣettu matsarāt // NarP_1,43.72 //
vidyāṃ mānāpamānābhaghyāmātmānaṃ tu pramādataḥ // NarP_1,43.73 //
yasya sarve samāraṃbhaghā nirāśīrbandhanā dvija /
tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān // NarP_1,43.74 //
ahiṃstraḥ sarvabhūtānāṃ maitrāyaṇa gataścaret /
parigrahātparityajya bhavedbaddhyā jitendriyaḥ // NarP_1,43.75 //
aśokasthānamāti vediha cāmutra cābhayam /
taponityena dāntena muninā saṃyatātmamanā // NarP_1,43.76 //
ajitaṃ jetukāmena vyāsaṃgeṣu hyasaṃginā /
indriyairgṛhyate yadyattattavdyaktamiti sthitiḥ // NarP_1,43.77 //
avyaktamiti vijñeyaṃ liṅgagrāhyamatīndriyam /
aviśraṃbheṇa mantavyaṃ viśraṃbhe dhārayenmanaḥ // NarP_1,43.78 //
manaḥ prāṇena gṛhṇīyātprāṇaṃ brahmaṇi dhārayet /
nivedādeva nirvāṇaṃ na ca kiñcidviccitayet // NarP_1,43.79 //
sukhaṃ vai brahmaṇo brahmannirvedenādhigacchati /
śauce tu satataṃ yuktaḥ sadācārasamanvitaḥ // NarP_1,43.80 //
svanukrośaśca bhūteṣu taddvijātiṣu lakṣaṇam /
satyaṃvrataṃ tapaḥ śaucaṃ satyaṃ visṛjate prajā // NarP_1,43.81 //
satyena dhāryate lokaḥ svaḥ satyenaiva gacchati /
anṛtaṃ tamaso rūpaṃ tamasā nīyate hyadhaḥ // NarP_1,43.82 //
tamograstāna paśyanti prakāśantamasāvṛtāḥ /
suduṣprakāśa ityāhurnarakaṃ tama eva ca // NarP_1,43.83 //
satyānṛtaṃ tadubhaghayaṃ prāpyate jagatīcaraiḥ /
tatrāpyevaṃvidhā loke vṛttiḥ satyānṛte bhavet // NarP_1,43.84 //
dharmādharmauṃ prakāśaśca tamo duḥkhasukhaṃ tathā /
śārīrairmānasairduḥkhaiḥ sukhaiścāpyasukhodayaiḥ // NarP_1,43.85 //
lokasṛṣṭaṃ prapaśyanto na muhyanti vicakṣaṇāḥ /
tatra duḥkhavimokṣārthaṃ prayateta vicakṣaṇaḥ // NarP_1,43.86 //
sukhaṃ hyanityaṃ bhūtānāmiha loke paratra ca /
rāhugrastasya somasya yathā jyotsnā na bhāsate // NarP_1,43.87 //
tathā tamobhibhūtānāṃ bhūtānāṃ naśyate sukham // NarP_1,43.88 //

tatkhalu dvividhaṃ sukhamucyacate śarīraṃ mānasaṃ ca /

iha khalvamuṣmiṃśca loke vastupravṛttayaḥ sukhārthamabhidhīyante nahītaḥ paratrāparvagaphalādviśiṣṭataramasti /
sa eva kāmyo guṇaviśeṣo dharmārthaguṇāraṃbhagastaddheturasyotpattiḥ sukhaprayojanārthamāraṃbhāḥ /
bharadvāja uvāca
vadaitadbhavatābhihitaṃ sukhānāṃ paramā sthitiriti // NarP_1,43.89 //
na tadupagṛhṇīmo na hyeṣāmṛṣīṇāṃ mahati sthitānām // NarP_1,43.90 //
aprāpya eṣa kāmya guṇaviśeṣo na cainamabhiśīlayanti /
tapasi śrūyate trilokakṛdbrahmā prabhurekākī tiṣṭati brahmacārī na kāmasukhoṣvātmānamavadadhāti // NarP_1,43.91 //
api ca bhagavānviśveśvara umāpatiḥ kāmamabhivartamānamanaṅgatvena samamanayat // NarP_1,43.92 //
tasmādbhūmau na tu mahātmabhirañjayati gṛhīto na tveṣa tāvadviśiṣṭo guṇaviśeṣa iti // NarP_1,43.93 //
naitadbhagavataḥ pratyemi bhavatā tūktaṃ sukhānāṃ paramāḥ striya iti lokapravādo hi dvividhaḥ phalodayaḥ sukṛtātsukhamavāpyate 'nyathā duḥkhamiti // NarP_1,43.94 //

bhṛguruvāca

atrocyate anṛtātkhalu tamaḥ prādurbhūtaṃ tatastamograstā adharmamevānuvartante na dharmaṃ krodhalobhamohahiṃsānṛtādibhikhacchannāḥ khalvasmiṃlloke nāmutra sukhamāpnuvanti vividhavyādhirujopatāpairavakīryante vadhabandhanaparikleśādibhiśca kṣutpipāsāśramakṛtairupatāpairupatapyante varṣavātātyuṣṇātiśītakṛtaiśca pratibhayaiḥ śārīrairduḥkhairupatapyante bandhudhanavināśaviprayogakṛtaiśca mānasaiḥ śaukairabhibhūyante jarāmṛtyukṛtaiścānyairiti yastvetaiḥ // NarP_1,43.95 //
śārīraṃ mānasaṃ nāsti na jarā na ca pātakam /
nityameva sukhaṃ svarge sukhaṃ duḥkhamihobhayam // NarP_1,43.96 //
narake duḥkhamevāhuḥ sukhaṃ tatparamaṃ padam /
pṛthivī sarvabhūtānāṃ janitrī tadvidhāḥ striyaḥ // NarP_1,43.97 //
pumānprajāpatistatraśukraṃ tejomayaṃ viduḥ /
ityetallokanirmātā dharmasya caritasya ca // NarP_1,43.98 //
tapasaśca sutaptasya svādhyāyasya hutasya ca /
hutena śāmyate pāpaṃ svādhyāye śāntiruttamā // NarP_1,43.99 //
dānena bhogānityāhusta pasā svargamāpnuyāt /
dānaṃ tu dvividhaṃ prāhuḥ paratrārthamihaiva ca // NarP_1,43.100 //
sadbhyo yaddīyate kiñcittatparatropatiṣṭate /
asadbhyo dīyate yattu taddānamiha bhujyate /
yādṛśaṃ dīyate dānaṃ tādṛśaṃ phalamaśnute // NarP_1,43.101 //
bharadvāja uvāca
kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam /
dharmaḥ katividho vāpi tadbhavānvaktumarhati // NarP_1,43.102 //
bhṛguruvāca
svadharmācaraṇe yuktā ye bhavanti manīṣiṇaḥ /
teṣāṃ svargapalāvāptiryo 'nyathā sa vimuhyate // NarP_1,43.103 //
bharadvāja uvāca
yadetañcāturāśramyaṃ brahmarṣivihitaṃ purā /
teṣāṃ sve sve samācārāstanme vaktumihārhasi // NarP_1,43.104 //

bhṛguruvāca

pūrvameva bhagavatā brahmaṇā lokahitamanutiṣṭatā dharmasaṃrakṣaṇārthamāśramāścatvāro 'bhinirddiṣṭāḥ // NarP_1,43.105 //
tatra gurukulavāsameva prathamamāśramamāharanti samyagatra śaucasaskāraniyamavrataviniyatātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya taddhyālasyaṃ gurorabhivādanavedābyāsaśravaṇapavitraghīkṛtāntarātmā triṣavaṇamupaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣā nityabhikṣābhaikṣyādisarvaniveditāntarātmā guruvacananideśānuṣṭānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt // NarP_1,43.106 //
bhavati cātra ślokaḥ
guruṃ yastu samārādhya dvijo vedamāvānpuyāt /
tasya svargaphalāvāptiḥ siddhyate cāsya mānasam /
iti gārhasthyaṃ khalu dvitīyamāśramaṃ vadanti // NarP_1,43.107 //
tasya sadā cāralakṣaṇaṃ sarvamanuvyākhyāsyāmaḥ /
samāvṛtānāṃ sadācārāṇāṃ sahadharmacaryaphalārthināṃ gṛhāśramo vidhīyate // NarP_1,43.108 //
dharmārthakāmāvāptirhya.tra trivargasādhanamapekṣyāgarhitakarmaṇā dhanānyādāya svādhyāyopalabdhaprakarṣeṇa vā brahmarṣinirmitena vā adbhiḥ sāgaragatena vā dravyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ vartayet // NarP_1,43.109 //
taddhi sarvāśramaṇāṃ mūlamudāharanti gurukulanivāsinaḥ parivrājakā ye 'nye saṃkalpitavrataniyamadharmānuṣṭāninasteṣāmapyantarā ca bhikṣābalisaṃvibhāgāḥ pravartante // NarP_1,43.110 //
vānaprasthānāṃ ca dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyodanāḥ svādhyāyaprasaṃginastīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti // NarP_1,43.111 //
teṣāṃ pratyutthānābhigamanamanasūyāvākyadānasukhasatkārāsanasukhaśayanābhyavahārasatkriyā ceti // NarP_1,43.112 //
bhavati cātra ślokaḥ
atithiryasya bhagnāśo gṛhātpratinivartate /
sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati // NarP_1,43.113 //
api cātra yajñakriyābhirdevatāḥ prīyante nivāpena pitaro vidyābhyāsaśravaṇadhāraṇena ṛṣayaḥ apatyotpādanena prajāpatiriti // NarP_1,43.114 //
lokau cātra bhavataḥ
vātsalyāḥ sarvabhūtebhyo vāyoḥ śrotrastathā girā /
paritāpodapaghātaśca pāruṣyaṃ cātra garhitam // NarP_1,43.115 //
avajñānamahṝṅkāro daṃbhaścaiva vigarhitaḥ /
ahiṃsā satyamakrodaṃ sarvāśramagataṃ tapaḥ // NarP_1,43.116 //
api cātra mālyābharaṇavastrābhyaṅganityopabhoganṛtyagītavāditraśrutisukhanayanasneharāmādarśanānāṃ prāptirbhakṣyabhojyalehyapeyacoṣyāṇāmabhyavahāryyāṇāṃ vividhānāmupabhogaḥ // NarP_1,43.117 //
svavihārasaṃtoṣaḥ kāmasukhāvāptiriti /
trivargaguṇanirvṛttiryasya nityaṃ gṛhāśrame /
sa sukhānyanubhūyeha śiṣṭānāṃ gatimāpnuyāt // NarP_1,43.118 //
uñchavṛttirvṛhastho yaḥ svadhama caraṇe rataḥ /
tyaktakāmasukhāraṃbhaḥ svargastasya na durlabhaḥ // NarP_1,43.119 //
vānaprasthāḥ khalvapi dharmamanusarantaḥ puṇyāni tīrthāni nadīprastravaṇāni svabhakteṣvaraṇyeṣu mṛgavarāhamahiṣa śārdūlavanagajākīrṇeṣu tapasyante anusaṃcaranti // NarP_1,43.120 //
tyaktagrāmyavastrābhyavahāropabhogā vanyauṣadhiphalamūlaparṇaparimitavicitraniyatāhārāḥ sthānāsaninobhūpāṣāṇasikatāśarkarāvālukābhasmaśāyinaḥ kāśukuśacarmavalkalasaṃvṛtāṅgāḥ keśaśyaśrunakharomadhāriṇo niyatakālopasparśanāḥśuṣkabalihomakālānuṣṭāyinaḥ /
samitkuśakusumāpahārasaṃmārjanalabdhaviśrāmāḥ śītoṣṇapavanaviṣṭaṃ bhavibhinnasarvatvaco vividhaniyamayogacaryānuṣṭānavihitapariśuṣkamāṃsaśoṇitatvagasthibhūtā dhṛtiparāḥ sattvayogāccharīrāṇyudvahṝnte // NarP_1,43.121 //
yastvetāṃ niyatacaryāṃ brahmarṣivihitāṃ caret /
sa dahedagnivaddoṣāñjayellokāṃśca durjāyān // NarP_1,43.122 //
parivrājakānāṃ punarācāraḥ tadyathā /
vimucyāgniṃ dhanakalatraparibarhasaṃgeṣvātmānaṃ snehapāśānavadhūya parivrajanti /
samaloṣṭāśmakāñcanāstrivargapravṛtteṣvasaktabuddhayaḥ // NarP_1,43.123 //
arimitrodāsīnāṃ tulyadarśanāḥ sthāvarajarāyujāṇḍajasvedajānāṃ bhūtānāṃ vāṅmanṛḥkarmabhiranabhiranabhidrohiṇo 'niketāḥ parvatapulinavṛkṣamūladevāyatanānyanusaṃcaranto vā sārthamupeyurnagaraṃ grāmaṃ vā na krodhadarpalobhamohakārpaṇyadaṃbhaparivādābhimānanirvṛttahiṃsā iti // NarP_1,43.124 //
bhavanti cātra ślokāḥ
abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
na tasya sarvabhūtebhyo bhayamutpadyate kvacit // NarP_1,43.125 //
kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śarīramagniṃ svamukhe juhoti /
viprastu bhaikṣopagatairhavirbhiścitā gninā saṃvrajate hi sokān // NarP_1,43.126 //
mokṣāśramaṃ yaścarate yathoktaṃ śuciḥ svasaṃkalpitayuktabuddhiḥ /
anindhanaṃ jyotiriva praśāntaṃ sa brahmalokaṃ śrayate dvijātiḥ // NarP_1,43.127 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde bhṛgubharadvājasaṃvāde brāhmaṇācāranirūpaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ

bharadvāja uvāca
asmāllokātparo lokaḥ śrūyate nopalabhyate /
tamahaṃ jñātumicchāmi tadbhavānvaktumarhati // NarP_1,44.1 //
mṛguruvāca
uttare himavatpārśve puṇye sarvaguṇānvite /
puṇyaḥ kṣemyaśca kāmyaśca sa paro loka ucyate // NarP_1,44.2 //
tatra hyapāpakarmāṇaḥ śucayo 'tyantanirmalāḥ /
lobhamohaparityaktā mānavā nirupadravāḥ // NarP_1,44.3 //
sa svargasadṛśo deśaḥ tatra hyuktāḥ śubhā guṇāḥ /
kāle mṛtyuḥ prabavati spṛśanti vyādhayo na ca // NarP_1,44.4 //
na lobaḥ paradāreṣu svadāranirato janaḥ /
nānyo hi vadhyate tatra dravyeṣu ca na vismayaḥ // NarP_1,44.5 //
paro hyadharmo naivāsti saṃdeho nāpi jāyate /
kṛtasya tu phalaṃ tatra pratyakṣamupalabhyate // NarP_1,44.6 //
yānāsanāśanopetā prasādabhavanāśrayāḥ /
sarvakāmairvṛtāḥ keciddhemābharaṇabhūṣitāḥ // NarP_1,44.7 //
prāṇadhāraṇamātraṃ tu keṣāñcidupapadyate /
śrameṇa mahatā kecitkurvanti prāṇadhāraṇam // NarP_1,44.8 //
iha dharmaparāḥ kecitkecinnaiṣkṛtikā narāḥ /
sukhitā duḥkhitāḥ kecinnirdhanā dhanino pare // NarP_1,44.9 //
iha śramo bhayaṃ mohaḥ kṣudhā tīvrā ca jāyate /
lobhaścārthakṛto tṝṇāṃ yena muhyantyapaṇḍitāḥ // NarP_1,44.10 //
yastadvedo bhayaṃ prājñaḥ pāpmanā na sa lipyate /
sopadhe nikṛtiḥ steyaṃ parivādo 'bhyasūyatā // NarP_1,44.11 //
paropaghāto hiṃsā ca paiśunmanṛtaṃ tathā /
etānsaṃsevate yastu tapastasya prahīyate // NarP_1,44.12 //
yastvetānācaredvidvānna tapastasya varddhate /
iha cintā bahuvidhā dharmādharmasya karmaṇaḥ // NarP_1,44.13 //
karmabhūmiriyaṃ loke iha kṛtvā śubhāśubham /
śubhaiḥ śubhamavāpnoti tathāśubhamathānyathā // NarP_1,44.14 //
iha prajāpatiḥ pūrvaṃ devāḥ sarṣigaṇāstathā /
iṣṭeṣṭatapasaḥ pūtā brahmalokamupāśritāḥ // NarP_1,44.15 //
uttaraḥ pṛthivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ /
ihasthāstatra jāyante ye vai puṇyakṛto janāḥ // NarP_1,44.16 //
yadi satkāramicchanti tiryagyoniṣu cāpare /
kṣīṇāyuṣastathā cānye naśyanti pṛthivītale // NarP_1,44.17 //
anyonyabhakṣaṇāsaktā lobhamohasamanvitāḥ /
ihaiva parivarttante na ca yāntyuttarāṃ diśam // NarP_1,44.18 //
gurūnupāsate ye tu niyatā brahmacāriṇaḥ /
panthānaṃ sarvālokānāṃ vijānanti manīṣiṇaḥ // NarP_1,44.19 //
ityukto 'yaṃ mayā dharmaḥ saṃkṣipto brahmanirmitaḥ /
dharmādharmauṃ hi lokasya yo vai vetti sa buddhimān // NarP_1,44.20 //

bharadvāja uvāca /.

adhyātmaṃ nāma yadidaṃ puruṣasyeha cintyate /
yadadhyātmaṃ yathā caitattanme brūhi tapodhana // NarP_1,44.21 //
bhṛguruvāca
adhyātmamiti viprarṣe yadetadanupṛcchasi /
tadvyākhyāṃsyāmi te tāta śreyaskaratamaṃ sukham // NarP_1,44.22 //
sṛṣṭipralayasaṃyuktamācāryaiḥ paridarśitam /
yajjñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati // NarP_1,44.23 //
phalalābhaśca tasya syātsarvabhūtahitaṃ ca tat /
pṛthivī vāyurākāśamāpo jyotiśca pañcamam // NarP_1,44.24 //
mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau /
yataḥ sṛṣṭāni tatraiva tāni yānti layaṃ punaḥ // NarP_1,44.25 //
mahābhūtāni bhūtebhyaḥ sāgarasyormayo yathā /
prasārya ca yathāṅgāni kūrmaḥ saṃharate punaḥ // NarP_1,44.26 //
tadvad bhūtāni bhūtātmā sṛṣṭāni harate punaḥ /
mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt // NarP_1,44.27 //
akarotteṣu vai samyak taṃ tu jīvo na paśyati /
śabdaḥ śrotraṃ tathā khāni trayamākāśayonijam // NarP_1,44.28 //
vāyoḥ sparsastathā ceṣṭā tvakcaiva tritayaṃ smṛtam /
rūpaṃ cakṣustathā pākastrividhaṃ teja ucyate // NarP_1,44.29 //
rasāḥ kledaśca jihvā ca trayo jalaguṇāḥ smṛtāḥ /
ghreyaṃ ghrāṇaṃ śarīraṃ ca ete bhūmiguṇāstrayaḥ // NarP_1,44.30 //
mahābhūtāni pacaiva ṣaṣṭaṃ ca mana ucyate /
indriyāṇi manaścaiva vijñātānyasya bhārata // NarP_1,44.31 //
saptamī buddhirityāhuḥ kṣetrajñaḥ punaraṣṭamaḥ /
śrotraṃ vai śravaṇārthāya sparśanāya ca tvak smṛtā // NarP_1,44.32 //
rasādānāya rasanā gandhādānāya nāsikā /
cakṣurālokanāyaiva saṃśayaṃ kurute manaḥ // NarP_1,44.33 //
buddhiradhyavasānāya kṣetrajñaḥ sākṣivatsthitaḥ /
urddhaṃ pādatalābhyāṃ yadavākcodakca paśyati // NarP_1,44.34 //
etena sarvamevedaṃ vibhunā cyāptamantaram /
puruṣairindriyāṇīha veditavyāni kṛtstraśaḥ // NarP_1,44.35 //
tamo rajaśca sattvaṃ ca te 'pi bhāvāstadāśritāḥ /
etāṃ buddhiṃ naro buddhā bhūtānāgatiṃ gatim // NarP_1,44.36 //
samavekṣya śanaiścaivaṃ labhate śamamuttamam /
guṇairvinaśyate buddirbuddherevendriyāṇyapi // NarP_1,44.37 //
manaḥṣaṣṭāni bhūtāni buddhyabāve kuto guṇāḥ /
iti tanmayamevaitatsarvaṃ sthāvarajaṅgamam // NarP_1,44.38 //
pralīyate codbhavati tasmānnirddiśyate tathā /
yena paśyati tañcakṣuḥ śṛṇoti śrotramucyate // NarP_1,44.39 //
jighrati ghrāṇamityāhuḥ rasaṃ jānāti jihvayā /
tvacā sparśayati sparśaṃ buddhirvikriyate sakṛt // NarP_1,44.40 //
yena prārthayate kiñcittadā bhavati tanmanaḥ /
adhiṣṭānāttu buddherhi pṛthagarthāni pañcadhā // NarP_1,44.41 //
indriyāṇīti tānyāhustānyadṛśyo 'dhitiṣṭati /
puruṣe tiṣṭatī buddhistriṣu bhāveṣu vartate // NarP_1,44.42 //
kadācillabhate prītiṃ kadācidupaśocati /
na sukhena na duḥkhena kadācidapi vartate // NarP_1,44.43 //
evaṃ narāṇāṃ manasi triṣu bhāveṣu vartate /
seyaṃ bhāvātmikā bhāvāṃstrīnetānativartate // NarP_1,44.44 //
saritāṃ sāgaro bhartā velānāmiva vāridhiḥ /
atibhāvagatā buddhirbhāvairmanasi vartate // NarP_1,44.45 //
vartamāno munistvevaṃ svabāvamanuvartate /
indriyāṇi hi sarvāṇi pravartayati sā sadā // NarP_1,44.46 //
prītiḥ sattvaṃ rajaḥ śokastamaḥ krodhastu te trayaḥ /
ye ye ca bhāvā loke 'sminsarve pyeteṣu vai triṣu // NarP_1,44.47 //
iti buddhigatāḥ sarvā vyākhyātāstava bhāvanāḥ /
indriyāṇi ca sarvāṇi vijetavyāni dhīmatā // NarP_1,44.48 //
sattvaṃ rajastamaścaiva prāṇināṃ saṃśritāḥ sadā /
triviśvāvedanāścaiva sarvasattveṣu dṛśyate // NarP_1,44.49 //
sāttvikī rājasī caiva tāmasī ceti mānada /
sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ // NarP_1,44.50 //
tamoguṇena saṃyuktau bhavato vyāvahārikau /
tava yatprītisaṃyuktaṃ kāye manasi vā bhavet // NarP_1,44.51 //
vartate sāttviko bhāva ityācakṣīta tattathā /
atha yadduḥkhasaṃyuktamaprītikaramātmanaḥ // NarP_1,44.52 //
pravṛttaṃ raja ityeva jānīhi munisattama /
athayanmohasaṃyuktamavyakta viṣamaṃ bhavet // NarP_1,44.53 //
apratarkyamavijñeyaṃ tamastadupadhārayet /
praharṣaḥ prītirānandaḥ sukhaṃ vā śāntacittatā // NarP_1,44.54 //
kathañcidabhivartanta ityete sāttvikā guṇāḥ /
atuṣṭiḥ paritāpaśca śoko lobhastathā kṣamā // NarP_1,44.55 //
liṅgāni rajasastāni dṛśyante dehahetubhiḥ /
apamānastathā mohaḥ pramādaḥ svapnatandrite // NarP_1,44.56 //
kathañcidabhivartante vividhāstāmasā guṇāḥ /
dūṣaṇaṃ bahudhāgāmi prārthanāsaṃśayātmakam // NarP_1,44.57 //
manaḥ svaniyataṃ yasya sa sukhī pretyaceha ca /
sattvakṣetrajñayoretadantaraṃ yasya sūkṣmayoḥ // NarP_1,44.58 //
sṛjatehi guṇāneka eko na sṛjate guṇān /
maśakoduṃbarau vāpi saṃprayuktau yathā sadā // NarP_1,44.59 //
anyonyametau syātāṃ ca sapraṃyogastathobhayoḥ /
pṛthagbhūtau prakṛtyā tau sapraṃyuktau ca sarvadā // NarP_1,44.60 //
yathā matsyo jalaṃ caiva saṃprayukto tathaiva tau /
na guṇā vidurātmānaṃ sa guṇānvetti sarvaśaḥ // NarP_1,44.61 //
paridraṣṭā guṇānāṃ tu saṃstraṣṭā manyate tathā /
indriyastu pradīpārthaṃ kurute buddhisattamaiḥ // NarP_1,44.62 //
nirviceṣṭairajānadbhiḥ paramātmā pradīpavān /
sṛjate hi guṇānsattvaṃ kṣetrajñaḥ paripaśyati // NarP_1,44.63 //
saṃprayogastayoreṣa sattvakṣetrajñayordhruvam /
āśrayo nāsti sattvasya kṣetrajñasya ca kaścana // NarP_1,44.64 //
sattvaṃ manaḥ saṃsṛjate na guṇānvai kadācana /
raśmīṃsteṣāṃ sa manasā yadā samyaṅniyacchati // NarP_1,44.65 //
tadā prakāśate 'syātmā ghaṭe dīpo jvalanniva /
tyaktvā yaḥ prākṛtaṃ karma nityamātmaratirmuniḥ // NarP_1,44.66 //
sarvabhūtātmabhūstasmātsa gaccheduttamāṃ gatim /
yathā vāricaraḥ pakṣī salilena na lipyate // NarP_1,44.67 //
evameva kṛtaprajño bhūteṣu parivartate /
evaṃ svabhāvamevaitatsvabuddhyā viharennaraḥ // NarP_1,44.68 //
aśocannaprahṛṣyaṃśca samo vigatamatsaraḥ /
bhāvayuktyā prayuktastu sa nityaṃ sṛjate guṇān // NarP_1,44.69 //
ūrṇanābhiryathā sūtraṃ vijñeyāstantuvadguṇāḥ /
pradhvastā na nivartante nivṛttirnopalabhyate // NarP_1,44.70 //
pratyakṣeṇa parokṣaṃ tadanumānena siddhyati /
evameke vyavasyanti nivṛttiriti cāpare // NarP_1,44.71 //
ubhayaṃ saṃpradhāryaitadvyavasyeta yathāmati /
itīmaṃ hṛdayagrathiṃ buddhicintāmayaṃ dṛḍham // NarP_1,44.72 //
vimucya sukhamāsīta na śocecchinnasaṃśavaḥ /
malināḥ prāṇnuyuḥ śuddhiṃ yathā pūrṇāṃ nadīṃ narāḥ // NarP_1,44.73 //
avagāhya suvidvāṃso viddhi jñānabhide tathā /
mahānadyā hi pārajñastapyate na taranyathā // NarP_1,44.74 //
na tu tapyati tattvajñaḥ kulajñastu taratyuta /
evaṃ ye viduradhyātmaṃ kaivalyaṃ jñānamuttamam // NarP_1,44.75 //
evaṃ buddhā naraḥ sarvo bhūtānāmagatiṃ gatim /
avekṣya ca śanairbuddhyā labhate ca śamaṃ tataḥ // NarP_1,44.76 //
trivargo yasya viditaḥ prekṣya yaśca vimuñcati /
anviṣya manasā yuktastattvadarśī nirutsukaḥ // NarP_1,44.77 //
na cātmā śakyate draṣṭumindriyeṣu vibhāgaśaḥ /
tatra tatra visṛṣṭeṣu durvāpeṣvakṛtātmābhiḥ // NarP_1,44.78 //
etad buddhā bhaved buddhaḥ kimanyad buddhalakṣaṇam /
vijñāya taddhi manyante katakṛtyā manīṣiṇaḥ // NarP_1,44.79 //
na bhavati viduṣāṃ tato bhayaṃ yadaviduṣāṃ sumahadbhayaṃ bhavet /
nahi gatiradhikāsti kasyacitsati hi guṇepravadatyatulyatām // NarP_1,44.80 //
yaḥ karotyanabhisaṃdhipūrvakaṃ tacca nirdahati yatpurākṛtam /
nāpriyaṃ tadubhayaṃ kutaḥ priyaṃ tasya tajjanayatīha kurvataḥ // NarP_1,44.81 //
lokamāyurabhisūyate janastasya tajjanayatīha kurvantaḥ /
tatra paśya kuśalānna śocate jāyate yadi bhayaṃ padaṃ sadā // NarP_1,44.82 //
bharadvāja uvāca
dhyānayogaṃ samācakṣvamahyaṃ tatpadasiddhaye /
yajjñātvā mucyate brahmannarastrividhatāpataḥ // NarP_1,44.83 //
bhṛguruvāca
hṝnta te saṃpravakṣyāmi jñānayogaṃ caturvidham /
yaṃ jñātvā śāśvatīṃ siddhiṃ gacchantīha maharṣayaḥ // NarP_1,44.84 //
yathā svanuṣṭitaṃ dhyānaṃ tathā kurvanti yoginaḥ /
maharṣayo jñānatṛptā nirvāṇagatamānasāḥ // NarP_1,44.85 //
nāvartante punaścāpi muktāḥ saṃsāradoṣataḥ /
janmadoṣapārīkṣīṇāḥ svabhāve paryavasthitāḥ // NarP_1,44.86 //
nirdvandvā nityasattvasthā vimuktā niṣparigrahāḥ /
asaṃgānya vidhādīni manaḥ śāntikarāṇi ca // NarP_1,44.87 //
tatra dhyānena saṃkliṣṭamekāgraṃ dhārayenmanaḥ /
piṇḍīkṛtyendriyagrāmamāsīnaḥ kāṣṭavanmuniḥ // NarP_1,44.88 //
śabdaṃ na vindecchrotreṇa tvacā sparśaṃ na vedayet /
rūpaṃ na cakṣuṣā vindyājjihvayā na rasāṃstathā // NarP_1,44.89 //
ghroyāṇyapi ca sarvāṇi jahyāddhyānena tattvavit /
pañcavargapramāthīni neccheñcaitāni vīryavān // NarP_1,44.90 //
tato manasi saṃgṛhya pañcavargaṃ vicakṣaṇaḥ /
samādadhyānmano bhrāntamindriyaiḥ saha pañcabhiḥ // NarP_1,44.91 //
visañcāri nirālambaṃ pañcadvāraṃ balābalam /
pūrvadhyānapathe dhīraḥ samādadhyānmanastvarā // NarP_1,44.92 //
indriyāṇi manaścaiva yadā piṇḍīkarotyayam /
eṣa dhyānapathaḥ pūrvo bhayā samanuvarṇitaḥ // NarP_1,44.93 //
tasya tatpūrvasaṃruddha ātmaṣaṣṭhamanantaram /
sphuriṣyati samudrāntā vidyudambudhare yathā // NarP_1,44.94 //
jalabinduryathā lolaḥ parṇasthaḥ sarvataścalaḥ /
evamevāsya cittaṃ ca bhavati dhyānavartmani // NarP_1,44.95 //
samāhitaṃ kṣaṇaṃ kiñjiddhyānavartmani tiṣṭati /
punarvāyupathaṃ bhrāntaṃ mano bhavati vāyuvat // NarP_1,44.96 //
anirvedo gatakleśo gatatandro hyamatsarī /
samādadhyātpunaśceto dhyānena dhyānayogavit // NarP_1,44.97 //
vicāraśca vitarkaśca vivekaścopajāyate /
muneḥ samādhiyuktasya prathamaṃ dhyānamāditaḥ // NarP_1,44.98 //
manasā kliśyamānastu samādhānaṃ ca kārayet /
na nirvedaṃ munirgacchetkuryādevātmano hitam // NarP_1,44.99 //
pāṃśubhasmakarīṣāṇāṃ yathā vai rāśayaścitāḥ /
sahasā vāriṇā siktā na yānti paribhāvanāḥ // NarP_1,44.100 //
kiñcit snigdhaṃ yathā ca syācchuṣkaṃ cūrṇamabhāvitam /
krameṇa tu śanairgacchatsarvaṃ tatparibhāvanam // NarP_1,44.101 //
evamevendriyagrāmaṃ śanaiḥ śaṃ paribhāvayet /
saṃharetkramaśaścaiva samyak tatpraśamiṣyati // NarP_1,44.102 //
svayameva manaścaivaṃ pañcavargaṃ munīśvara /
pūrvaṃ dhyānapathe sthāpya nityayogena śāmyati // NarP_1,44.103 //
na tatpuruṣakāreṇa na ca daivena kenacit /
sukhameṣyati tattasya yadevaṃ saṃyatātmanaḥ // NarP_1,44.104 //
sukhena tena saṃyukto raṃsyate dhyānakarmaṇi /
gacchanti yogino hyovaṃ nirvāṇaṃ tu nirāmayam // NarP_1,44.105 //
sanandana uvāca
ityukto bhṛguṇā brahmanbharadvājaḥ pratāpavān /
bhṛguṃ paramadharmātmā vismitaḥ pratyapūjayat // NarP_1,44.106 //
eṣa te prasavo vidvan jagataḥ saṃprakīrtitaḥ /
nikhilena mahāprājña kiṃ bhūyaḥ śrotumicchasi // NarP_1,44.107 //

iti śrībṛhannāradīyapurāṇe dvitīyapāde catuścatvāriṃśattamo 'dhyāyaḥ

sūta uvāca
sanandanavacaḥ śrutvā mokṣadharmāśritaṃ dvijāḥ /
punaḥ papraccha tattvajño nārado 'dhyātmasatkathām // NarP_1,45.1 //
nārada uvāca
śrutaṃ mayā mahābhāga mokṣaśāstraṃ tvayoditam /
na ca me jāyate tṛptirbhūyobhūyo 'pi śṛṇvataḥ // NarP_1,45.2 //
yathā saṃmucyate janturavidyābandhanānmune /
tathā kathaya sarvajña mokṣadharmaṃ sadāśritam // NarP_1,45.3 //
sanandana uvāca
atrāpyudāharantīmamitihāsaṃ purātanam /
yathā mokṣamanuprāpto janako mithilādhipaḥ // NarP_1,45.4 //
janako janadevastu mithilāyā adhīśvaraḥ /
aurdhvadehikadharmāṇāmāsīdyukto vicintane // NarP_1,45.5 //
tasya śmaśāna mācāryā vasati satataṃ gṛhe /
darśayantaḥ pṛthagdharmānnānāpāṣañjavādinaḥ // NarP_1,45.6 //
sa teṣāṃ pretyabhāve ca pretya jātau viniścaye /
ādamasthaḥ sa bhūyiṣṭamātmatattvena tuṣaayati // NarP_1,45.7 //
tatra pañcaśikho nāma kāpileyo mahāmuniḥ /
paridhāvanmahīṃ kṛtsnāṃ jagāma mithilāmatha // NarP_1,45.8 //
sarvasaṃnyāsadharmāṇaḥ tattvajñānaviniścaye /
suparyavasitārthaśca nirdvandvo naṣṭasaṃśayaḥ // NarP_1,45.9 //
ṛṣīṇāmāhurekaṃ yaṃ kāmādavasitaṃ nṛṣu /
śāśvataṃ sukhamatyantamanvicchansa sudurlabham // NarP_1,45.10 //
yamāhuḥ kapilaṃ sāṃkhyāḥ paramarṣi prajāpatim /
sa manye tena rūpeṇa vikhyāpayati hi svayam // NarP_1,45.11 //
āsureḥ prathamaṃ śiṣyaṃ yamāhuścirajīvinam /
pañcasrotasi yaḥ satramāste varṣasahasrakam // NarP_1,45.12 //
pañcasrotasamāgamya kāpilaṃ maṇḍalaṃ mahat /
puruṣāvasthamavyaṅktaṃ paramārthaṃ nyavedayat // NarP_1,45.13 //
iṣṭimantreṇa saṃyukto bhūyaśca tapasāsuriḥ /
kṣetrakṣetrajñayorvyaktiṃ vibudhe dehadarśanaḥ // NarP_1,45.14 //
yattadekākṣaraṃ brahma nānārūpaṃ pradṛśyate /
āsurirmaṇḍale tasminpratipede tamavyayam // NarP_1,45.15 //
tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ /
brāhmaṇī kapilī nāma kācidāsītkuṭumbinī // NarP_1,45.16 //
tasyaḥ putratvamāgatya sriyāḥ sa pibagati stanau /
tataśca kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭikīm // NarP_1,45.17 //
etanme bhagavānāha kāpileyasya saṃbhavam /
tasya tatkāpileyatvaṃ sarvavittvamanuttamam // NarP_1,45.18 //
sāmātyo janako jñātvā dharmajño jñāninaṃ mune /
upetya śatamācāryānmohayāmāsa hetubhiḥ // NarP_1,45.19 //
janakastvabhisaṃraktaḥ kāpi leyānudarśanam /
utsṛjya śatamācāryāmpṛṣṭato 'nujagāma tam // NarP_1,45.20 //
tasmai paramakalyāṇaṃ praṇatāya ca dharmataḥ /
abravītparamaṃ mokṣaṃ yattatsāṃkhyaṃ vidhīyate // NarP_1,45.21 //
jātinirvedamuktvā sa karmanirvedamabravīt /
karmanirvedamuktvā ca sarvanirvedamabravīt // NarP_1,45.22 //
yadarthaṃ dharmasaṃsargaḥ karmaṇāṃ ca phalo dayaḥ /
tamanāśvāsikaṃ mohaṃ vināśi calamadhruvam // NarP_1,45.23 //
dṛśyamāne vināśe ca pratyakṣe lokasākṣike /
āgamātparamastīti bruvannapi parājitaḥ // NarP_1,45.24 //
anātmā hyātmano mṛtyuḥ kleśo mṛtyurjarāmayaḥ /
ātmānaṃ manyate mohāttadasamyak paraṃ matam // NarP_1,45.25 //
atha cedevamapyasti yalloke nopapadyate /
ajaro 'yamamṛtyuśca rājāsau manyate yathā // NarP_1,45.26 //
asti nāstīti cāpyetattasminnasitalakṣaṇe /
kimadhiṣṭāya tad brūyāllokayātrāviniścayam // NarP_1,45.27 //
pratyakṣaṃ hyetayormūlaṃ kṛtānta hyetayorapi /
pratyakṣo hyāgamo bhinnaḥ kṛtānto vā na kiñcana // NarP_1,45.28 //
yatra tatrānumāne 'sminkṛtaṃ bhāvayate 'pi ca /
anyojīvaḥ śarīrasya nāstikānāṃ mate sthitaḥ // NarP_1,45.29 //
retovaṭakaṇīkāyāṃ ghṛtapākādhivāsanam /
jātismṛtirayaskāntaḥ sūryakāntoṃ'bubhakṣaṇam // NarP_1,45.30 //
pretabhūtapriyaścaiva devatā hyupayācanam /
mṛtakarmanivattiṃ ca pramāṇamiti niścayaḥ // NarP_1,45.31 //
nanvete hetavaḥ saṃti ye kecinmūrtisasthitāḥ /
amūtasya hi mūrtena sāmānyaṃ nopalabhyate // NarP_1,45.32 //
avidyā karma tṛṣṇā ca kecidāhuḥ punarbhavam /
tasminnaṣṭe ca dagdhe ca citte maraṇadharmiṇi // NarP_1,45.33 //
anyo 'smājjāyate mohastamāhuḥ sattvasaṃkṣayam /
yadā sarūpataścānyo jātitaḥ śrutator'thataḥ // NarP_1,45.34 //
kathamasminsa ityeva saṃbandhaḥ syādasaṃhitaḥ /
evaṃ sati ca kā prīhirjñānavidyātapobalaiḥ // NarP_1,45.35 //
yadasyācaritaṃ karma sāmānyātpratipadyate /
api tvayamihaivānyaiḥ prākṛtairduḥkhito bhavet // NarP_1,45.36 //
sukhito duḥkhito vāpi dṛśyādṛśyavinirṇayaḥ /
yathā hi muśalairhanyuḥ śarīraṃ tatpunarbhavet // NarP_1,45.37 //
vṛthā jñānaṃ yadanyañca yenaitannopalabhyate /
ṛmasaṃvatsarau tiṣyaḥ śītoṣṇo 'tha priyāpriye // NarP_1,45.38 //
yathā tātāni paśyati tādṛśaḥ sattvasaṃkṣayaḥ /
jarayābhiparītasya mṛtyunā ca vināśitam // NarP_1,45.39 //
durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati /
indriyāṇi mano vāyuḥ śoṇitaṃ māṃsamasthi ca // NarP_1,45.40 //
ānupūrvyā vinaśyanti svaṃ dhātumupayāti ca /
lokayātrāvidhātaśca dānadharmaphalāgame // NarP_1,45.41 //
tadarthaṃ vedaṃśabdāśca vyavahārāśca laukikāḥ /
iti samyaṅ manasyete bahavaḥ saṃti hetavaḥ // NarP_1,45.42 //
aita dastīti nāstīti na kaścitpratidṛśyate /
teṣāṃ vimṛśatāmeva tatsamyagabhidhāvatām // NarP_1,45.43 //
kvacinnivasate buddhistatra jīryati vṛkṣavat /
evantur thairanarthaiśca duḥkhitāḥ sarvajantavaḥ // NarP_1,45.44 //
āgamairapakṛṣyante hastipairhastino yathā // NarP_1,45.45 //
arthāstathā hṝnti sukhāvahāṃśca lihata ete bahavopaśuṣkāḥ /
mahattaraṃ duḥkhamabhiprapannā hitvāmiṣaṃ mṛtyuvaśaṃ prayānti // NarP_1,45.46 //
vināśino hyadhruvajīvinaḥ kiṃ kiṃ bandhubhirmatraparigrahaiśca /
vihāya yo gacchati sarvameva kṣaṇena gatvā na nivartate ca // NarP_1,45.47 //
bhūvyomatoyānalavāyavo 'pi sadā śarīraṃ pratipālayanti /
itīdamālakṣya ratiḥ kuto bhavedvināśināpyasya na śama vidyate // NarP_1,45.48 //
idamanupadhivākyamacchalaṃ paramanirāmayamātmasākṣikam /
narapatirabhivīkṣya vismitaḥ punaranuyoktumidaṃ pracakrame // NarP_1,45.49 //
janaka uvāca
bhagavanyadi na pretya saṃjñā bhavati kasyacit /
evaṃ sati kimajñānaṃ jñānaṃ vā kiṃ kariṣyati // NarP_1,45.50 //
sarvamucchedaniṣṭasyātpaśya caitaddvijottama /
apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati // NarP_1,45.51 //
asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu /
kasmai kriyata kalpeta niścayaḥ ko 'tra tattvataḥ // NarP_1,45.52 //
sanandana uvāca
tamasā hi maticchatraṃ vibhrāntamiva cāturam /
punaḥ praśamayanvākyaiḥ kaviḥ pañcaśikho 'bravīt // NarP_1,45.53 //
pañcaśikha uvāca
ucchedaniṣṭā nehāsti bhāvaniṣṭā na vidyate /
ayaṃ hyapi samāhāraḥ śarīredriyacetasām // NarP_1,45.54 //
vartate pṛthaganyonyamapyupāśritya karmasu /
dhātavaḥ pañcadhā toyaṃ khe vāyurjyotiṣo dharā // NarP_1,45.55 //
teṣu bhāvena tiṣṭanti viyujyante svabhāvataḥ /
ākāśaṃ vāyurūṣmā ca sneho yaścāpi pārthivaḥ // NarP_1,45.56 //
eṣa pañcasamāhāraḥ śarīramapi naikadhā /
jñānamūṣmā ca vāyuśca trividhaḥ kāyasaṃgrahaḥ // NarP_1,45.57 //
indriyāṇīndriyārthāśca svabhāvaścetanāmanaḥ /
prāṇāpānau vikāraśca dhātavaścātra niḥsṛtāḥ // NarP_1,45.58 //
śravaṇaṃ sparśanaṃ jihvā dṛṣṭirnāsā tathaiva ca /
indriyāṇīti pañcaite cittapūrvaṅgamā guṇāḥ // NarP_1,45.59 //
tatra vijñānasaṃyuktā trividhā cetanā dhruvā /
sukhaduḥkheti yāmāhuranaduḥkhāsukheti ca // NarP_1,45.60 //
śabdaḥ sparśaśca rūpaṃ ca mūrtyarthameva te trayaḥ /
ete hyāmaraṇātpañca sadguṇā jñānasiddhaye // NarP_1,45.61 //
teṣu karmaṇi siddhiśca sarvatattvārthaniścayaḥ /
tamāhuḥ paramaṃ śuddhiṃ buddhirityavyayaṃ mahat // NarP_1,45.62 //
imaṃ guṇasamāhāramātmabhāvena paśyataḥ /
asamyagdarśanairduḥkhamanantaṃ nopaśāmyati // NarP_1,45.63 //
anātmeti ca yadṛṣṭaṃ tenāhaṃ na mametyapi /
vartate kimadhiṣṭānātprasaktā duḥkhasaṃtatiḥ // NarP_1,45.64 //
tatra samyagjano nāma tyāgaśāstramanuttamam /
śṛṇuyāttacca mokṣāya bhāṣyamāṇaṃ bhaviṣyati // NarP_1,45.65 //
tyāga eva hi sarveṣāmuktānāmapi karmaṇām /
nityaṃ mithyāvinītānāṃ kleśo duḥkhāvaho tamaḥ // NarP_1,45.66 //
dravyatyāge tu karmāṇi bhogatyāge vratāni ca /
sukhatyāgā tapo yogaṃ sarvatyāge samāpanā // NarP_1,45.67 //
tasya mārgo 'yamadvaidhaḥ sarvatyāgasya darśitaḥ /
viprahāṇāya duḥkhasya durgatirhi tathā bhavet // NarP_1,45.68 //
pañca jñānendriyāṇyuktvā manaḥ ṣaṣṭāni cetasi /
basaṣaṣṭāni vakṣyāmi pañca karmedriyāṇi tu // NarP_1,45.69 //
hastau karmedriyaṃ jñeyamatha pādau gatīndriyam /
prajanāna dayomeḍhro visargo pāyurindriyam // NarP_1,45.70 //
vākca śabdaviśeṣārthamiti pañcānvitaṃ viduḥ /
evamekādaśetāni buddhyā tvavasṛjanmanaḥ // NarP_1,45.71 //
karṇo śabdaśca cittaṃ ca trayaḥ śravaṇasaṃgrahe /
tathā sparśe tathā rūpe tathaiva rasagandhayoḥ // NarP_1,45.72 //
evaṃ pañca trikā hyete guṇastadupalabdhaye /
yenāyaṃ trividho bhāvaḥ paryāyātsamupasthitaḥ // NarP_1,45.73 //
sāttviko rājasaścāpi tāmasaścāpi te trayaḥ /
trividhā vedānā yeṣu prasṛtā sarvasādhinī // NarP_1,45.74 //
praharṣaḥ prītirānandaḥ sukhaṃ saṃśāntacittatā /
akutaścitkutaścidvā cittataḥ sāttviko guṇaḥ // NarP_1,45.75 //
atuṣṭiḥ paritāpaśca śoko lobhastathākṣamā /
liṅgāni rajasastāni dṛśyante hetvahetutaḥ // NarP_1,45.76 //
avivekastathā mohaḥ pramādaḥ svapnatandritā /
kathañcidapi vartante vividhāstāmasā guṇāḥ // NarP_1,45.77 //
imāṃ ca yo veda vimokṣabuddhimātmānamanvicchati cāpramattaḥ /
na lipyate karmapalairaniṣṭaiḥ patraṃ viṣasyeva jalena siktam // NarP_1,45.78 //
dṛḍhairhi pāśairvividhairvimuktaḥ prajānimittairapi daivataiśca /
yadā hyasau duḥkhasaukhye jahāti muktastadāgryāṃ gatimetyaliṅgaḥ // NarP_1,45.79 //
śrutipramāṇagamamaṅgalaiśca śeti jarāmṛtyubhayādatītaḥ /
kṣīṇe ca puṇye vigate ca pāpe tanornimitte ca phale vinaṣṭe // NarP_1,45.80 //
alepamākāśamaliṅgamevamāsthāya paśyanti mahatyaśaktā /
yathorṇanābhiḥ parivartamānastantukṣaye tiṣṭati yātyamānaḥ // NarP_1,45.81 //
tathā vimuktaḥ prajahāti duḥkhaṃ vidhaavaṃsate loṣṭamivādimṛcchan /
yathā ruruḥ śṛṅgamatho purāṇaṃ hitvā tvacaṃ vāpyurago yathā ca // NarP_1,45.82 //
vihāya gacchannanavekṣaghamāṇastathā vimukto vijahāti duḥkham /
matsyaṃ yathā vāpyudake patantamutsṛjya pakṣī nipatatsaśaktaḥ // NarP_1,45.83 //
tathā hyasau duḥkhasaukhye vihāya muktaḥ parārddhyā gatimetyaliṅgaḥ // NarP_1,45.84 //
idamamṛtapadaṃ niśamya rājā svayamihapañcaśikhena bhāṣyamāṇam /
nikhilamabhisamīkṣya niścitārthaḥ paramasukhī vijahāra vītaśokaḥ // NarP_1,45.85 //
api ca bhavati maithilena gītaṃ nagaramupāhitamagninābhivīkṣya /
na khalu mama hi dahyate 'tra kiñcitsvayamidamāha kila sma bhūmipālaḥ // NarP_1,45.86 //
imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ mahāmune satatamavekṣate tathā /
upadravānanubhaghavate hyaduḥ khitaḥ pramucyate kapilamivaitya maithilaḥ // NarP_1,45.87 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde pañcacatvāriṃśattamo 'dhyāyaḥ

sūta uvāca
tacchṛtvā nārado viprā maithilādhyātmamuttamam /
punaḥ papraccha taṃ prītyā sanandanamudāradhīḥ // NarP_1,46.1 //
nārada uvāca
ādhyātmikādatrividhaṃ tāpaṃ nānubhavedyathā /
prabrūhi tanmune mahyaṃ prapannāya dayānidhe // NarP_1,46.2 //
sanandana uvāca
tadasya trividhaṃ duḥkhamiha jātasya paṇḍita /
garbe janmajarādyeṣusthāneṣu prabhaviṣyataḥ // NarP_1,46.3 //
nirastātiśayāhlādasukhabhāvaikalakṣaṇā /
bheṣajaṃ bhagavatprāptiraikā cātyantikī matā // NarP_1,46.4 //
tasmāttatprāptaye yatnaḥ kartavyaḥ paṇḍitairnaraiḥ /
tatprāptihetujñānaṃ ca karma coktaṃ mahāmune // NarP_1,46.5 //
āgamotthaṃ vivekāñca dvidhā jñānaṃ tathocyate /
śabdabrahmāgamamayaṃ paraṃ brahmavivekajam // NarP_1,46.6 //
manurapyāha vedārthaṃ smṛtvāyaṃ munisattamamaḥ /
tadetacchrūyatāmatra subodhaṃ gadato mama // NarP_1,46.7 //
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // NarP_1,46.8 //
dve vidye veditavye cetyāha cātharvaṇī śrutiḥ /
paramā tvakṣaraprāptirṛgvedādimayā parā // NarP_1,46.9 //
yattadavyaktamajaramanīhamajamavyayam /
anirdeśyamarūpaṃ ca pāṇipādādisaṃyutam // NarP_1,46.10 //
vibhuṃ sarvagataṃ nityaṃ bhūtayo nimakāraṇam /
vyāpyaṃ vyāptaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ // NarP_1,46.11 //
tadbūhya tatparaṃ dhāma taddhyeyaṃ mo7kāṅkṣibhiḥ /
śrutivākyoditaṃ sūkṣmaṃ tadviṣṇoḥ paramaṃ padam // NarP_1,46.12 //
tadeva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ /
vācako bhagavacchabdastasyoddiṣṭo 'kṣayātmanaḥ // NarP_1,46.13 //
evaṃ nigaditārthasya yattatvaṃ tasya tattvataḥ /
jñāyate yena tajjñānaṃ paramanyatrayīmayam // NarP_1,46.14 //
aśabdagocarasyāpi tasya vai brahmaṇo dvijā /
pūjāyāṃ bhagavacchabdaḥ kriyate hyaupacārikaḥ // NarP_1,46.15 //
śuddhe mahāvibhūtyākhye pare brahmaṇi varttate /
bhagavanbhagavacchabdaḥ sarvakāraṇakāraṇe // NarP_1,46.16 //
jñeyaṃ jñāteti tathā bhakāror'thadvayātmakaḥ /
tenāgamapitā sraṣṭā gakāro 'yaṃ tathā mune // NarP_1,46.16 //
aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ /
jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīraṇā // NarP_1,46.17 //
vasaṃti tatra bhūtāni bhūtātmanyakhilātmani /
sarvabhūteṣvaśeṣeṣu vakārārthastato 'vyayaḥ // NarP_1,46.18 //
evameva mahāśabdo bhagavāniti sattama /
paramabrahmabhūtasya vāsudevasya nānyagaḥ // NarP_1,46.19 //
tatra pūjyapadārthoktiḥ paribhāṣāsamanvitaḥ /
śabdo 'yaṃ nopacāreṇa cānyatra hyupacārataḥ // NarP_1,46.20 //
utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim /
vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti // NarP_1,46.21 //
jñānaśaktibalaiśvaryavīryatejāṃsyaśeṣataḥ /
bhagavacchabdavācyāni vinā heyairguṇādibhiḥ // NarP_1,46.22 //
sarvāṇi tatra bhūtāni vasaṃti paramātmani /
bhūteṣu vasanādeva vāsudevastataḥ smṛtaḥ // NarP_1,46.23 //
khāṇḍikyaṃ janakaṃ prāha pṛṣṭaḥ keśidhvajaḥ purā /
nāmavyākhyāmanantasya vāsudevasya tattvataḥ // NarP_1,46.24 //
bhūteṣu vasate soṃ'tarvasaṃtyatra ca tāni yat /
dhātā vidhātā jagatāṃ vāsudevastataḥ prabhuḥ // NarP_1,46.25 //
sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃśca mune vyatītaḥ /
atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yadbhuvanāntarālam // NarP_1,46.26 //
samastakalyāṇaguṇaṃ guṇātmako hitvātiduḥkhāvṛtabhūtasargaḥ /
icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau // NarP_1,46.27 //
tejobalaiśvaryamahāvabodhaṃ svavīryaśaktyāduguṇaikarāśiḥ /
paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ saṃti parāvareśe // NarP_1,46.28 //
sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ /
sarveśvaraḥ sarvanisargavettā samaskaśaktiḥ parameśvarākhyaḥ // NarP_1,46.29 //

sa jñāyate yena tadastadoṣaṃ śuddhaṃ paraṃ nirmalameva rūpam / saṃdṛśyate cāpyavagamyate ca tajjñānamato 'nyaduktam // NarP_1,46.30/.

svādhyāyasaṃyamābagyāṃ sa dṛśyate puruṣottamaḥ /
tatprāptikāraṇaṃ brahma tavetatpratipadyate // NarP_1,46.31 //
svādhyāyādyogamāsīta yogātsvādhyāyamāmanet /
svādhyāyayogasaṃpattyā paramātmā prakāśate // NarP_1,46.32 //
tadīkṣaṇāya svādhyāyaścakṣuryogastathāparam /
na māṃsacakṣuṣā draṣṭuṃ brahmabhūtaḥ sa śakyate // NarP_1,46.33 //

// nārada uvāca

bhagavaṃstamahaṃ yogaṃ jñātumicchāmi taṃ vada /
jñāte yannākhilādhāraṃ paśyeyaṃ parameśvaram // NarP_1,46.34 //
sanandana uvāca
keśidhvajo yathā prāha khāṇḍikyāya mahātmane /
janakāya purā yogaṃ tathāhaṃ kathayāmi te // NarP_1,46.35 //
nārada uvāca
khāṇḍikyaḥ ko 'bhavadbrahman ko vā keśidhvajo 'bhavat /
kathaṃ tayośca saṃvādo yogasaṃbandhavānabhūt // NarP_1,46.36 //
sanandana uvāca
dharmadhvajo vai janaka tasya puśe 'mitadhvajaḥ /
kṛtadhvajo 'sya bhrātābhūtsadādhyātmaratirnṛpaḥ // NarP_1,46.37 //
kṛtadhvajasya putro 'bhūddhanyaḥ keśidhvajo dvijaḥ /
putro 'mitavvajasyāpi khāṇḍikyajanakābhidhaḥ // NarP_1,46.38 //
karmamārge hi khāṇḍikyaḥ svarājyādavaropitaḥ /
purodhasā mantribhiśca samaveto 'lpasādhanaḥ // NarP_1,46.38 //
rājyānnirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat /
iyāḍaja so 'pi subahūna yajñāñjñānavyapāśrayaḥ // NarP_1,46.39 //
brahmavidyāmadhiṣṭāya tartuṃ mṛtyumapi svayam /
ekadā vartamānasya yāge yogavidāṃ vara // NarP_1,46.40 //
tasya dhenuṃ jaghānograḥ śārdūlo vijane vane /
tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa cartvijaḥ // NarP_1,46.41 //
prāyaścittaṃ sa papraccha kimatreti vidhīyatām /
te cocurnavayaṃvidmaḥ kaśeruḥ pṛcchyatāmiti // NarP_1,46.42 //
kaśerurapi tenoktastatheti prāha nārada /
śunakaṃ pṛccha rājendra veda sa vetsyati // NarP_1,46.43 //
sa gatvā tamapṛcchañca so 'pyāha nṛpatiṃ mune /
na kaśerurnacaivāhaṃ na cānyaḥ sāṃprataṃ bhuvi // NarP_1,46.44 //
vettyeka eva tvacchatruḥ khāṇḍikyo yo jitastvayā /
sa cāha taṃ vrajāmyeṣa praṣṭumātmaripuṃ mune // NarP_1,46.45 //
prāpta eva mayā yajñe yadi māṃ sa haniṣyati /
prāyaścittaṃ sa cetpṛṣṭo vadiṣyati ripurmama // NarP_1,46.46 //
tataścāvikalo yogo muniśreṣṭha bhaviṣyati /
ityuktvā rathamāruhya kṛṣṇājinadharo nṛpaḥ // NarP_1,46.47 //
vanaṃ jagāma yatrāste khāṇḍikyaḥ sa mahīpatiḥ /
tamāyāntaṃ samālokya khāñjaḍikyo ripumātmanaḥ // NarP_1,46.48 //
provāca krodhatāmrākṣaḥ samāropitakārmukaḥ /
khāṇḍikya uvāca
kṛṣṇājinatvakkavacabhāvenāsmānhaniṣyasi // NarP_1,46.49 //
kṛṣṇājinadhare vetsi na mayi prahariṣyati /
mṛgānāṃ vada pṛṣṭeṣu mūḍha kṛṣṇājinaṃ na kim // NarP_1,46.50 //
yeṣāṃ matvā vṛthā cogrāḥ prahitāḥ śitasāyakāḥ /
sa tvāmahaṃ haniṣyāmi na me jīvanvimokṣyase // NarP_1,46.51 //
ātatāyyasi durbuddhe mama rājyaharo ripuḥ /
keśidhvaja uvāca
khāṇḍikya saṃśayaṃ praṣṭuṃ bhavantamahamāgataḥ // NarP_1,46.52 //
na tvāṃ hṝntuṃ vicāryataitkopaṃ bāṇaṃ ca muñca vā /
tataḥ sa mantribhiḥ sārddhamekānte sapurohitaḥ // NarP_1,46.53 //
mantrayāmāsa khāṇḍikyaḥ sarvaireva mahāmatiḥ /
tamūrmantriṇo vadhyo ripureṣa vaśaṅgataḥ // NarP_1,46.54 //
hate 'tra pṛthivī sarvā tava vaśyā bhaviṣyati /
khāṇḍikyaścāha tānsarvāneva meva na saṃśayaḥ // NarP_1,46.55 //
hate tu pṛthivī sarvā mama vaśyā bhaviṣyati /
paralokajayastasya pṛthivī sakalā mama // NarP_1,46.56 //
na hanmi cellokajayo mama vayatvaḥsuṃdharā /
paralokajayo 'nantaḥ svalpakālo mahījayaḥ // NarP_1,46.57 //
tasmānnainaṃ haniṣye 'haṃ yatpṛcchati vadāmi tat /
tatastamabhyupetyāha khāṇḍikyo janako ripum // NarP_1,46.58 //
praṣṭavyaṃ yattvayā sarvaṃ tatpṛccha tvaṃ vadāmyaham /
tataḥ prāha yathāvṛttaṃ homadhenuvadhaṃ mune // NarP_1,46.59 //
tataśca taṃ sa papraccha prāyaścittaṃ hi tadrūtam /
sa cācaṣṭa yathānyāyaṃ mune keśidhvajāya tat // NarP_1,46.60 //
prāyaścittamaśeṣaṃ hi yadvai tatra vidhīyate /
viditārthaḥ sa tenaivamanujñāto mahātmanā // NarP_1,46.61 //
yāgabhūmimupāgatya cakre sarvāṃ kriyāṃ kramat /
krameṇa vidhivadyāgaṃ nītvā so 'vabhṛthāplutaḥ // NarP_1,46.62 //
kṛtakṛtyastato bhūtvā cintayāmāsa pārthivaḥ /
pūjitā ṛtvijaḥ sarve sadasyā mānitā mayā // NarP_1,46.63 //
tathaivārthijano 'pyarthojito 'bhimatairmayā /
yathāhaṃ martyalokasya mayā sarvaṃ vicaṣṭitam // NarP_1,46.64 //
aniṣpannakriyaṃ cetastathā na mama kiṃ yathā /
itthaṃ tu cintayanneva saṃmāra sa mahīpatiḥ // NarP_1,46.65 //
khāṇḍikyāya na datteti mayā vaigurudakṣiṇā /
sa jagāma tato bhūyo rathamāruhya pārthivaḥ // NarP_1,46.66 //
svāyaṃbhuvaḥ sthito yatra khāṇḍikyo 'raṇyadurgamam /
khāṇḍikyo 'pi punarddaṣṭvā tamāyāntaṃ dhṛtāyudhaḥ // NarP_1,46.67 //
tasthau hṝntuṃ kṛtamatismamāha sa punarnṛpaḥ /
ahaṃ tu nāpakārāya prāptaḥ khāṇḍikya mā krudhaḥ // NarP_1,46.68 //
gurorniṣkṛtidānāya māmavehi semāgatam /
niṣpādito mayā yāgaḥ samyak tvadupadeśataḥ // NarP_1,46.69 //
so 'haṃ te dātumicchāmi vṛṇīṣva gurudakṣiṇām /
ityukto mantrayāmāsa sa bhūyo mantribhiḥ saha // NarP_1,46.70 //
gurorniṣkṛtikāmo 'ya kimayaṃ prārthyatāṃ mayā /
tamūcurmantriṇo gajyamaśeṣaṃ yācyatāmayam // NarP_1,46.71 //
kṛtābhiḥ prārthyate rājyamanāyāsitasainikaiḥ /
prāhasya tānāha nṛpaḥ sa khāṇḍikyo mahāpatiḥ // NarP_1,46.72 //
svalpakālaṃ mahīrājyaṃ mādṛśaiḥ prārthyate katham /
etametadbhaṃvato 'tra svārtha sādhanamantriṇaḥ // NarP_1,46.73 //
paramārthaḥ kathaṃ ko 'tra yūyaṃ nātra vicakṣaṇāḥ /
ityuktvā samupetyaiṃnaṃ sa tu keśidhvajaṃ nṛpam // NarP_1,46.74 //
uvāca kimavaśyaṃ tvaṃ dāsyasi gurudakṣiṇām /
bāḍhamityeva tenoktaḥ khāṇḍikyastamathābravīt // NarP_1,46.75 //
bhavānadhyātmavijñānaparamārthavicakṣaṇaḥ /
yadi ceddīyate mahyaṃ bhavatā guruniṣkrayaḥ // NarP_1,46.76 //
tatkleśapraśamāyālaṃ yatkarma tadudīraya /
keśidhvaja uvāca
na prārthitaṃ tvayā kasmānmama rājyamakaṇṭakam // NarP_1,46.77 //
rājyalābhāḥ ddhi nāstyanyatkṣatriyāṇāmatipriyam /
khāṇḍikya uvāca
keśidhvaja nibodha tvaṃ mayā na prārthitaṃ yataḥ // NarP_1,46.78 //
rājyametadaśeṣeṇa yanna gṛghranti paṇḍitāḥ /
kṣatriyāṇāmayaṃ dharmo yatprajāparipālanam // NarP_1,46.79 //
vadhaśca dharmayuddhena svarājyaparipanthinām /
yatrāśaktasya me doṣo naivāstyapakṛte tvayā // NarP_1,46.80 //
bandhāyaiva bhavatyeṣā hyavidyā cākramojjhitā /
janmoparbhāgalipsārthamiyaṃ gajyaspṛhā mama // NarP_1,46.81 //
anyeṣāṃ dopajāneva dharmamevānurudhyate /
na yācñā kṣatrabandhūnāṃ dharmāyaitatsatāṃ matam // NarP_1,46.82 //
ato na yācita rājyamavidyāntargataṃ tava /
rājyaṃ gṛdhnanti vidvāṃso mamatvākṛṣṭacetasaḥ // NarP_1,46.83 //
ahaṃmānamahya pānamadamattā na mādṛśāḥ /
keśidhvaja uvāca
ahaṃ ca vidyayā mṛtyuṃ tartukāmaḥ karomi vai // NarP_1,46.84 //
rājyaṃ yajñāṃśca vividhānbhoge puṇyakṣayaṃ tathā /
tadidaṃ te mano diṣṭyā vivekaiścaryatāṃ gatam // NarP_1,46.85 //
śrūyatāṃ cāpyavidyāyāḥ svarūpaṃ kulanandana /
anātmanyātmabuddhiryā hyasve svaviṣayā matiḥ // NarP_1,46.86 //
avidyātarusaṃnbhūtaṃ bījametaddvidhā sthitam /
pañcabhūtātmake dehe dehī mohatamovṛttaḥ // NarP_1,46.87 //
ahametaditītyuñcaiḥ kurute kumatirmatim /
ākāśavāyvagrijalapṛthivībhiḥ pṛthak sthite // NarP_1,46.88 //
ātmanyātmamayaṃ bhāvaṃ kaḥ karoti kalevare /
kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca yat // NarP_1,46.89 //
adehe hyātmani prājño mamedamiti manyate /
itthaṃ ca putrapautreṣu taddehotpāditeṣu ca // NarP_1,46.90 //
karoti paṇḍitaḥ svāmyamanātmani kalevare /
sarvadehopabhogāya kurute karma mānavaḥ // NarP_1,46.91 //
dehaṃ cānyadyadā puṃsaḥsadā bandhāya tatparam /
mṛṇmayaṃ hi yathā gehaṃ lipyate vai mṛdaṃ bhasā // NarP_1,46.92 //
pārthivo 'yaṃ tathā deho mṛdaṃbholepanasthitiḥ /
pañcabhogātmakairbhogaiḥ pañcabhogātmakaṃ vapuḥ // NarP_1,46.93 //
āpyāyate yadi tataḥ puṃso garvo 'tra kiṅkṛtaḥ /
anekajanmasāhastraṃ sasārapadavīṃ vrajan // NarP_1,46.94 //
mohaśramaṃ prayāto 'sau vāsanāreṇuguṇṭhitaḥ /
prakṣālyate yadā saumya reṇurjñānoṣṇavāriṇā // NarP_1,46.95 //
tadā saṃsārapānthasya yāti mohaśramaḥ śamam /
mohaśrame śamaṃ yāte svacchāntaḥkaraṇaḥ pumān // NarP_1,46.96 //
ananyātiśayādhāraḥ paraṃ nirvāṇamṛcchati /
nirvāṇamaya evāyamātmā jñānamayo 'malaḥ // NarP_1,46.97 //
duḥkhājñānamayā dharmāḥ prakṛteste tunātmanaḥ /
jalasya nāgninā saṃgaḥ sthālīsaṃgāttathāpi hi // NarP_1,46.98 //
śabdodrekādikāndharmānkaroti hi yathā budhaḥ /
tathātmā prakṛteḥ saṃgādahaṃmānādidūṣitaḥ // NarP_1,46.99 //
bhajate prākṛtāndharmānnyastastaṃbho hi so 'vyayaḥ /
tadetatkathitaṃ bījamavidyāyā mayā tava // NarP_1,46.100 //
kleśānāṃ ca kṣayakaraṃ yogādanyanna vidyate // NarP_1,46.101 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde ṣaṭcatvāriṃśattamo 'dhyāyaḥ

sanandana uvāca
etadadhyātmamānāḍhyaṃ vacaḥ keśidhvajasya saḥ /
khāṇḍikyo 'mṛtavacchratvā punarāha tamīrayan // NarP_1,47.1 //
khāṇḍikya uvāca
tad brūhi tvaṃ mahābhāga yogaṃ yogaviduttama /
vijñātayo gaśāstrārthastvamasyāṃ nimisaṃtatau // NarP_1,47.2 //
keśidhvaja uvāca
yogasvarūpaṃ khāṇḍikya śrūyatāṃ gadato mama /
yatra sthito na cyavate prāpya brahmalayaṃ muniḥ // NarP_1,47.3 //
mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
bandhasya viṣayāsaṃgi mukternirviṣayaṃ tathā // NarP_1,47.4 //
viṣayebhyaḥ samāhṛtya vijñānātmā budho manaḥ /
cintayenmuktaye tena brahmabhūtaṃ pareśvaram // NarP_1,47.5 //
ātmabhāvaṃ nayettena tadbrīhyadhyāpanaṃ manaḥ /
vikāryamātmanaḥ śaktyā lohamākarṣako yathā // NarP_1,47.6 //
ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ /
tasyā brahmaṇi saṃyogo yoga ityabhidhīyate // NarP_1,47.7 //
evamatyantavaiśiṣṭyayuktadharmopalakṣaṇam /
yasya yogaḥ sa vai yogī mumukṣuramidhīyate // NarP_1,47.8 //
yogayuk prathamaṃ yogī yuñjamāno 'bhidhīyate /
viniṣyannasamādhistu parabrahmopalabdhimān // NarP_1,47.9 //
yadyantarāyadoṣeṇa dūṣyate nāsya mānasam /
janmāntarairabhyasanānmuktiḥ pūrvasya jāyate // NarP_1,47.10 //
viniṣpannasamādhistu muktistatraiva janmani /
prāpnoti yogī yogāgnidagdhakarmacayo 'cirāt // NarP_1,47.11 //
brahmacaryamahiṃsāṃ ca satyāsteyāparigrahān /
seveta yogī niṣkāmo yigitāṃ svamano nayan // NarP_1,47.12 //
svādhyāyaśaucasaṃtoṣatapāṃsi niyamānyamān /
kurvvīta brahmaṇi tathā parisminpravaṇaṃ manaḥ // NarP_1,47.13 //
ete yamāśca niyamāḥ pañca pañcaprakīrtitāḥ /
viśiṣṭaphaladāḥ kāmyā niṣkāmānāṃ vimuktidāḥ // NarP_1,47.14 //
evaṃ bhadrāsanādīnāṃ samāsthāya guṇairyutaḥ /
yamākhyairniyamākhyaiśca yuñjīta niyato yatiḥ // NarP_1,47.15 //
prāṇākhyamavalaṃbasthamabhyāsātkurute tu yat /
prāṇāyāmaḥ sa vijñeyaḥ sabījo 'bīja eva ca // NarP_1,47.16 //
paraspareṇābhibhavaṃ prāṇāpānau yadā nilau /
kurutaḥ sadvidhānena tṛtīyaḥ saṃyamāttayoḥ // NarP_1,47.17 //
tasya cāṃlabanavatsthūlaṃ rūpaṃ dviṣatpate /
ālaṃbanamanantasya yogino 'bhyasataḥ smṛtam // NarP_1,47.18 //
śabdādiṣvanuraktāni nigṛhyākṣāṇi yogavit /
kuryyāñcittānukārīṇi pratyāhāraparāyaṇaḥ // NarP_1,47.19 //
vaśyatā paramā tena jāyate niścalā tmanām /
indriyāṇāmavaśyaistairna yogī yogasādhakaḥ // NarP_1,47.20 //
prāṇāyāmena pavanaiḥ pratyāhareṇa cendriyaiḥ /
vaśīkṛtaistataḥ kuryātsthiraṃ cetaḥ śubhāśraye // NarP_1,47.21 //
khāṇḍikya uvāca
kathyatāṃ me mahābhāga cetaso yaḥ śubhāśrayaḥ /
yadādhāramaśeṣaṃ tu hṝnti doṣasamudbhavam // NarP_1,47.22 //
keśidhvaja uvāca
āśrayaścetaso jñānin dvidhā tañca svarūpataḥ /
rūpaṃ mūrtamamūrtaṃ ca paraṃ cāparameva ca // NarP_1,47.23 //
trividhā bhāvanā rūpaṃ viśvametattridhocyate /
brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā // NarP_1,47.24 //
karmabhāvātmikā hyekā brahmabhāvātmikāparā /
ubhayātmikā tathaivānyā trividhā bhāvabhāvanā // NarP_1,47.25 //
sanakādyā sadā jñānin brahmabhāvanayā yutāḥ /
karmabhāvanayā cānye devādyāḥ sthāvarāścarāḥ // NarP_1,47.26 //
hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā /
adhikārabodhayukteṣu vidyate bhāvabhāvanā // NarP_1,47.27 //
akṣīṇeṣu samasteṣu viśeṣajñānakarmasu /
viśvametatparaṃ cānyadbhedabhinnadṛśāṃ nṛpa // NarP_1,47.28 //
pratyastamitabhedaṃ yatsattāmātramagocaram /
vacasāmātmasaṃtodyaṃ tajjñānaṃ brahmasaṃjñitam // NarP_1,47.29 //
tacca viṣṇoḥ paraṃ rūpamarūpasyājanasya ca /
viśvasvarūpaṃ vairūpyalakṣaṇaṃ paramātmanaḥ // NarP_1,47.30 //
na tadyogayujā śakyaṃ nṛpa cintayituṃ yataḥ /
tataḥ sthūlaṃ hare rūpaṃ cintyaṃ yañcakṣugocaram // NarP_1,47.31 //
hiraṇyagarbho bhagavānvāsavo 'tha prajāpatiḥ /
maruto vasavo rudrā bhāskārāstārakā grahāḥ // NarP_1,47.32 //
gandharvā yakṣadaityāśca sakalā devayotayaḥ /
manuṣyāḥ paśavaḥ śailāsamudrāḥ sarito drumāḥ // NarP_1,47.33 //
bhūpa bhūtānyaśeṣāṇi bhūtānāṃ ye ca hetavaḥ /
pradhānādiviśeṣāntāścetanāñcetanātmakam // NarP_1,47.34 //
ekapādaṃ dvipādaṃ ca bahupādamapādakam /
mūrttametaddhare rūpaṃ bhāvanātritayātmakam // NarP_1,47.35 //
etatsarvamidaṃ viṃśvaṃ jagadetañcarācaram /
parabrahmasvarūpasya viṣṇoḥ śaktisamanvitam // NarP_1,47.36 //
viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā /
avidyākarmasaṃjñānyā tṛtīyā śaktiriṣyate // NarP_1,47.37 //
yeyaṃ kṣetrajñaśaktiḥ sā ceṣṭitā nṛpa karmajā /
asārabhūte saṃsāre proktā tatra mahāmate // NarP_1,47.38 //
saṃsāratāpānakhilānavāpnotyanusaṃjñitān /
tayā tirohitatvāttu śaktiḥ kṣetrajña saṃjñitā // NarP_1,47.39 //
sarvabhūteṣu bhūpāla tāratamyena lakṣyate /
aprāṇavatsu khalvalpā sthāvareṣu tato 'dhikā // NarP_1,47.40 //
sarīsṛpeṣu tebhyo 'nyāpyatiśaktyā patatriśu /
patatrribhyo mṛgāstebhyaḥ svaśaktyā paśavo 'dhikāḥ // NarP_1,47.41 //
paśubhyo manujāścātiśaktyā puṃsaḥprabhāvitāḥ /
tebhyo 'pi nāgagandharvayakṣādyā devatā nṛpa // NarP_1,47.42 //
śakraḥ samastadevebhyastataścātiprajāpatiḥ /
hiraṇyagarbho 'pi tataḥ puṃsaḥ śaktyupalakṣitaḥ // NarP_1,47.43 //
etānyaśeṣarūpāṇi tasya rūpāṇi pārthiva /
yatastacchaktiyogena yuktāni nabhasā yathā // NarP_1,47.44 //
dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate /
amṛrtaṃ brahmaṇo rūpaṃ yatsadityucyate budhaiḥ // NarP_1,47.45 //
samastāḥ śaktayaścaitā nṛpa yatra pratiṣṭitāḥ /
nahi svarūparūpaṃ vai rūpamanyaddharermahat // NarP_1,47.46 //
samastaśaktirūpāṇi tatkaroti janeśvara /
devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā // NarP_1,47.47 //
jagatāmupakārāya tasya karmanimittajā /
ceṣṭā tasyāprameyasya vyāpinyavihitātmikā // NarP_1,47.48 //
tadrūpaṃ viśvarūpāya cintyaṃ yoga yujā nṛpa /
tasya hyātmaviśuddhyarthaṃ sarvakilbiṣanāśanam // NarP_1,47.49 //
yathāgnirūddhataśikhaḥ kakṣaṃ dahati sānilaḥ /
tathā cittasthito viṣṇuryogināṃ sarvakilbiṣam // NarP_1,47.50 //
tasmātsamastaśaktīnāmāndyānte tatra cetasaḥ /
kurvīta saṃsthitaṃ sādhu vijñeyā śuddhalakṣaṇā // NarP_1,47.51 //
śubhāṃśrayaḥ sacittasya sarvagasya tathātmanaḥ /
tribhāvabhāvanātīto muktaye yogināṃ nṛpa // NarP_1,47.52 //
anye tu puruṣavyāghra cetaso ye vyāpā8yāḥ /
aśuddhāste samastāstu devādyāḥ karmayonayaḥ // NarP_1,47.53 //
mūrttaṃ bhagavato rūpaṃ sarvāpāśrayanispṛhaḥ /
eṣā vai dhāraṇā jñeyā yañcitaṃ tatra dhāryate // NarP_1,47.54 //
tatra mūrttaṃ hare rūpaṃ yādṛk cintyaṃ narādhipa /
tacchrūyatā manādhāre dhāraṇā nopapadyate // NarP_1,47.55 //
prasannacāruvadanaṃ padmapatrāyatekṣaṇam /
sukapolaṃ suvistīrṇaṃ lalāṭaphalakojjvam // NarP_1,47.56 //
samakarṇāṃsavinya stacārukarṇopabhūṣaṇam /
kambugrīvaṃ suvistīrṇaśrīvatsāṃkitavakṣasam // NarP_1,47.57 //
balitriṃbhāginā bhugnanābhinā codareṇa vai /
pralaṃbāṣṭabhujaṃ viṣṇumatha vāpi caturbhujam // NarP_1,47.58 //
samasthitorujaghanaṃ susthirāṅghrikarāṃbujaṃm /
cintayedbūhyabhūtaṃ taṃ pītanirmalavāsasam // NarP_1,47.59 //
kirīṭacārukeyūrakaṭakādivibhūṣitam /
śārṅgaśaṅkhagadākhaḍgaprakāśavalayāñcitam // NarP_1,47.60 //
cintayettanmayo yogī samādhāyātmamānasam /
tāvadyāvad dṛḍhībhūtā tatraiva nṛpa dhāraṇā // NarP_1,47.61 //
vadatastiṣṭato yadvā svecchayā karma kurvataḥ /
nāpayāti yadā cittātsiddhāṃ manyeta tāṃ tadā // NarP_1,47.62 //
tataḥ śaṅkhagadācakraśārṅgādi rahitaṃ budhaḥ /
cintaye dbhagavadrūpaṃ praśāntaṃ sākṣasūtrakam // NarP_1,47.63 //
sā yadā dhāraṇā tadvadavasthānavatī tataḥ /
kirīṭakeyūramukhairbhūṣaṇai rahitaṃ smaret // NarP_1,47.64 //
tadekāvayavaṃ caivaṃ cetasā hi punarbudhaḥ /
kuryāttato 'vayavini prāṇidhānaparo bhavet // NarP_1,47.65 //
tadrūpapratyaye caikasaṃnatiścānyaniḥspṛhā /
taddhyānaṃ prathamairaṅgaiḥ ṣaṅbhirniṣpādyate nṛpa // NarP_1,47.66 //
tasyaivaṃ kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat /
manasā dhyānaniṣpādyaṃ samādhiḥ so 'bhidhīyate // NarP_1,47.67 //
vijñānaṃ prāpakaṃ prāpye paraṃ brahmaṇi pārthiva /
prāpaṇīyastathaivātmā prakṣīṇāśeṣabhāvanaḥ // NarP_1,47.68 //
kṣetrajñakaraṇījñānaṃ karaṇaṃ tena tasya tat /
niṣpādya muktikāryaṃ vai kṛtakṛtyo nivartate // NarP_1,47.69 //
tadbhāvabhāvanāpannastato 'sau paramātmanaḥ /
bhavatyabhedī bhedaśca tasyājñānakṛto bhavet // NarP_1,47.70 //
vibhedajanake jñāne nāśa mātyantikaṃ gate /
ātmano brahmaṇābhedaṃ saṃmataṃ kaḥ kariṣyati // NarP_1,47.71 //
ityuktaste mayā yogaḥ khāṇḍikya paripṛcchataḥ /
saṃkṣepavistarābhyāṃ tu kimanyatkriyatāṃ tava // NarP_1,47.72 //
khāṇḍikya uvāca
kathito yogasadbhāvaḥ sarvameva kṛtaṃ mama /
tavopadeśātsakalo naṣṭaścittamalo mama // NarP_1,47.73 //
mameti yanmayā proktamasadetanna cānyathā /
naredraṃ gadituṃ śakyamapi vijñeyavedabhiḥ // NarP_1,47.74 //
ahaṃ mametyavidyeyaṃ vyavahārastathānayoḥ /
paramārthastva saṃlāpyo vacasāṃ gocaro na yaḥ // NarP_1,47.75 //
tadguccha śreyase sarvaṃ mamaitadbhavatā kṛtam /
yadvimuktiparo yogaḥ proktaḥ keśidvajāvyayaḥ // NarP_1,47.76 //
sanandana uvāca
yathārhapūjayā tena khāṇḍikyena sa pūjitaḥ /
ājagāma puraṃ brahmaṃstataḥ keśidhvajo nṛpaḥ // NarP_1,47.77 //
khāṇḍikyo 'pi sutaṃ kṛtvā rājānaṃ yogasiddhaye /
viśālāmagamatkṛṣṇe samāveśitamānasaḥ // NarP_1,47.78 //
sa tatraikāntiko bhūtvā yamādiguṇasaṃyutaḥ /
viṣṇvākhye nirmale brahmaṇyavāpa nṛpatirlayam // NarP_1,47.79 //
keśidhvajo 'pi muktayarthaṃ svakarmakṣapaṇonmukhaḥ /
bubhuje viṣayānkarma cakre cānabhisaṃdhitam // NarP_1,47.80 //
sa kalyāṇopabhogaiśca kṣīṇapāpo 'malastataḥ /
avāpa siddhimatyantatritāpakṣapaṇīṃ mune // NarP_1,47.81 //
etatte kathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛṣṭavān /
tāpatrayacikitsārthaṃ kimanyatkathayāmi te // NarP_1,47.82 //

iti śrūbṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde saptacatvāriṃśattamo 'dhyāyaḥ

nārada uvāca
śrutaṃ mayā mahāmāga tāpatrayacikitsitam /
tathāpi me mano bhrāntaṃ na sthitiṃ labhateṃ'jasā // NarP_1,48.1 //
ātmavyatikramaṃ brahmandurjanācaritaṃ katham /
soḍhuṃ śakyeta manujaistanmamākhyāhi mānada // NarP_1,48.2 //
sūta uvāca
tacchrṛtvā nāradenoktaṃ brahmaputraḥ sanandanaḥ /
uvāca harṣasaṃyuktaḥ smaranbhagharataceṣṭitam // NarP_1,48.3 //
sanandana uvāca
atra te kathayiṣyāmi itihāsaṃ purātanam /
yaṃ śrutvā tvanmano bhrāntamāsthānaṃ labhate bhūśam // NarP_1,48.4 //
āsītpurā muniśreṣṭha bharato nāma bhūpatiḥ /
ārṣabho yasya nāmnedaṃ bhārataṃ khaṇḍamucyate // NarP_1,48.5 //
sa rājā prāptarājyastu pitṛpaitāmahaṃ kramāt /
pālayāmāsa dharmeṇa pitṛbadrañjayan prajāḥ // NarP_1,48.6 //
rddaje ca vividhairyajñairbhagavantamadhokṣajam /
sarvadevātmakaṃ dhyāyannānākarmasu tanmatiḥ // NarP_1,48.7 //
tataḥ samutpādya sutānvirakto viṣayeṣu saḥ /
muktvā rājyaṃ yayau vidvānpulastyapuhāśramam // NarP_1,48.8 //
śālagrāmaṃ mahākṣetraṃ mumukṣujanasevitam /
tatrāsau tāpaso tāpaso bhūtvā viṣṇorārādhanaṃ mune // NarP_1,48.9 //
cakāra bhaktibhāvena yathālabdhasaparyayā /
nityaṃ prātaḥ samāplutya nirmale 'bhali nārada // NarP_1,48.10 //
upatiṣṭedraviṃ bhaktyā gṛṇanbrahmākṣaraṃ param /
athāśrame samāgatya vāsudevaṃ jagatpatim // NarP_1,48.11 //
samāhṛtaiḥ svayaṃ dravyaiḥ samitkuśamṛdādibhiḥ /
phalaiḥ puṣpaiṃstathā patraistulasyāḥ svacchavāribhiḥ // NarP_1,48.12 //
pūjayanprayato bhūtvā bhaktiprasarasaṃplutaḥ /
sacaikadā mahābhāgaḥ snātvā prātaḥ samāhitaḥ // NarP_1,48.13 //
cakranadyāṃ japaṃstasthau muhurtatrayamaṃbuni /
athājagāma tattīraṃ jalaṃ pātuṃ pipāsitā // NarP_1,48.14 //
āsannapsavā brahmannaikaiva hiṇī vanāt /
tataḥ samabhavattatra pītaprāye jale tayā // NarP_1,48.15 //
siṃhasya nādaḥ sumahān sarvaprāṇibhayaṅkaraḥ /
tataḥ sā siṃhasannādādutplutā nimnagātaṭam // NarP_1,48.16 //
atyuñcārohaṇenāsyā nadyāṃ garbhaḥ papāta ha /
tamuhyamānaṃ vegena vīcimālāpariplutam // NarP_1,48.17 //
jagrāha bharato garbhātpatitaṃ mṛgapotakam /
garbhapracyutiduḥkhena prottuṅgākraṇena ca // NarP_1,48.18 //
munīndra sā tu hariṇī nipapāta mamāra ca /
hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ // NarP_1,48.19 //
mṛgapotaṃ samāgṛhya svamāśramamupāgataḥ /
cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ // NarP_1,48.20 //
poṣaṇaṃ puṣyamāṇaśca sa tena vavṛdhe mune /
cacārāśramaparyantaṃ tṛṇāni gahaneṣu saḥ // NarP_1,48.21 //
dūraṃ gatvā ca śārdūlatrāsādabhyāyayau punaḥ /
prātargatvādidūraṃ ca sāyamāyātyathāśramam // NarP_1,48.22 //
punaśca bharatasyābhūdāśramasyoṭajāntare /
tasyatasminmṛge dūrasamīpaparivartini // NarP_1,48.23 //
āsīñcetaḥ samāsaktaṃ na tathā hyacyute mune /
vimuktarājyatanayaḥ projjhitāśeṣabāndhavaḥ // NarP_1,48.24 //
mamatva sa cakāroñcaistasminhariṇapotake /
kiṃ vṛkaibhakṣito vyāghnaiḥ kiṃ siṃhena nipātitaḥ // NarP_1,48.25 //
cirāyamāṇe niṣkānte tasyāsīditi mānasam /
prītiprasannavadanaḥ pārśvasthe cābhavanmṛge // NarP_1,48.26 //
samādhibhaṅgastasyāsīnmamatvākṛṣṭamānasaḥ /
kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ // NarP_1,48.27 //
piteva sāstraṃ putreṇa mṛgapotena vīkṣitaḥ /
mṛgameva tadādrākṣīttyajanprāṇānasāvapi // NarP_1,48.28 //
mṛgo babhūva sa mune tādṛśīṃ bhāvanāṃ gataḥ /
jāti smaratvādudvignaḥ saṃsārasya dvijottama // NarP_1,48.29 //
vihāya mātaraṃ bhūyaḥ śālagrāmamupāyayau /
śuṣkaistṛṇaistathā parṇaiḥ sa kurvannātmapoṣaṇam // NarP_1,48.30 //
mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau /
tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ // NarP_1,48.31 //
sadācāravatāṃ śuddhe yāgināṃ pravare kule /
sarvavijñāna saṃpannaḥ sarvaśāstrārthatattvavit // NarP_1,48.32 //
apaśyatsa muniśreṣṭhaḥ svātmānaṃ prakṛteḥ param /
ātmanodhigatajñānāddvevādīni mahāmune // NarP_1,48.33 //
sarvabhūtānyabhe dena dadarśa sa mahāmatiḥ /
na papāṭha guruproktaṃ kṛtopanayanaḥ śrutam // NarP_1,48.34 //
na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca /
ukto 'pi bahuśaḥ kiñcijjaṇḍa vākyamabhāṣata // NarP_1,48.35 //
tadapyasaṃskāraguṇaṃ grāmabhāṣoktisaṃyutam /
apaddhastavapuḥ so 'pi malināṃbaradhṛṅ mune // NarP_1,48.36 //
klinnadantāntaraḥ sarvaiḥ paribhūtaḥ sa nāgaraiḥ /
saṃmānena parāṃ hāniṃ yogarddheḥ kurute yataḥ // NarP_1,48.37 //
janenāvamato yogī yogasiddhiṃ ca vindati /
tasmāñcareta vai yogī satāṃ dharmamadūṣayan // NarP_1,48.38 //
janā yathāvamanyeyurgaccheyurnaiva saṃgatim /
hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ // NarP_1,48.39 //
ātmānaṃ darśayāmāsa jaḍonmattākṛtiṃ jane /
bhuṅkte kulmāṣavaṭakān śākaṃ tranyaphalaṃ kaṇān // NarP_1,48.40 //
yadyadāpnoti sa bahūnatti vai kālasaṃbhavam /
pitaryuparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ // NarP_1,48.41 //
kāritaḥ kṣetrakarmādi kadannāhārapoṣitaḥ /
sarūkṣapīnāvayavo jaḍakārī ca karmaṇi // NarP_1,48.42 //
sarvalokopakaraṇaṃ babhūvāhāravetanaḥ /
taṃ tādṛśamasaṃskāraṃ viprākṛtiviceṣṭitam // NarP_1,48.43 //
kṣattā sauvīrarājyasya viṣṭiyogyamamanyata /
sa rājā śibikārūḍho gantuṃ kṛtamatirdvija // NarP_1,48.44 //
babhūvekṣumatītīre kapilarṣervarāśramam /
śreyaḥ kimatra saṃsāre duḥkhaprāye nṛṇāmiti // NarP_1,48.45 //
praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim /
uvāha śibikāmasya kṣatturvacanacoditaḥ // NarP_1,48.46 //
nṛṇāṃ viṣṭigṛhītānāmanyeṣāṃ so 'pi madhyagaḥ /
gṛhīto viṣṭinā vipra sarvajñānaikabhājanam // NarP_1,48.47 //
jātismaro 'sau pāpasya kṣayakāma uvāha tām /
yayau jaḍagatistatra yugamātrāvalokanam // NarP_1,48.48 //
kurvanmatimatāṃ śreṣṭhaste tvanye tvaritaṃ yayuḥ /
vilokya nṛpatiḥ so 'tha viṣamaṃ śibikāgatam // NarP_1,48.49 //
kimetadityāha samaṃ gamyatāṃ śibikāvahāḥ /
punastathaiva śibikāṃ vilokya viṣamāṃ hasan // NarP_1,48.50 //
nṛpaḥ kime 'tadityāha bhavadbhirgamyate 'nyathā /
bhūpatervadatastasya śrutvetthaṃ bahuśo vacaḥ /
śibikāvāhakāḥ procurayaṃ yātītyasatvaram // NarP_1,48.51 //
rājovāca
kiṃ śrānto 'syalpamadhvānaṃ tvayoḍhā śibikā mama /
kimāyāsasaho na tvaṃ pīvā nāsi nirīkṣyase // NarP_1,48.52 //
brāhmaṇa uvāca
nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā /
na śrānto 'smi na cāyāso voḍhānyo 'sti mahīpate // NarP_1,48.53 //
rājovāca
pratyakṣaṃ dṛśyate pīvātvadyāpi śibikā tvayi /
śramaśca bhāro dvahane bhavatyeva hi dehinām // NarP_1,48.54 //
brāhmaṇa uvāca
pratyakṣaṃ bhavatā bhūpa yaddṛṣṭaṃ mama tadvada /
balavānabalaśceti vācyaṃ paścādviśeṣaṇam // NarP_1,48.55 //
tvayoḍhā śibikā ceti tvayyadyāpi ca saṃsthitā /
mithyā tadapyatra bhavān śṛṇotu vacanaṃ mama // NarP_1,48.56 //
bhūmau pādayugaṃ cātha jaṅghe pādadvaye sthite /
ūru jaṅghādvayāvasthau tadādhāraṃ tathodaram // NarP_1,48.57 //
vakṣasthalaṃ tathā bāhū skandhau codarasaṃsthitau /
skandhāśritayeṃ śibikā mamādhāro 'tra kiṅkṛtaḥ // NarP_1,48.58 //
śibikāyāṃ sthitaṃ cedaṃ dehaṃ tvadupalakṣitam /
tatra tvamahamapyatretyucyate cedamanyathā // NarP_1,48.59 //
ahaṃ tvaṃ ca tathānye ca bhūtairuhyāśca pārthiva /
guṇapravāhapatito bhūtavargo 'pi yātyayam // NarP_1,48.60 //
karmavaśyā guṇaścaite sattvādyāḥ pṛthivīpate /
avidyāsaṃcitaṃ karmataścāśeṣeṣu jantuṣu // NarP_1,48.61 //
ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛte paraḥ /
pravṛddhyapacayau na sta ekasyākhilajantuṣu // NarP_1,48.62 //

yadā nopacayastasya nacaivāpacayo nṛpa /

tadāpi bāliśo 'si tvaṃ kayā yuktyā tvayeritam // NarP_1,48.63/

bhūpādajaṅghākaṭyūrujaṭharādiṣu saṃsthitā /
śibikeyaṃ yadā skandhe tadā bhāraḥ samastvayā // NarP_1,48.64 //
tathānyajantubhirbhūpa śibikoḍhāna kevalam /
śailadrumagṛhottho 'pi pṛthivīsaṃbhavo 'pi ca // NarP_1,48.65 //
yathā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ karaṇairnṛpa /
soḍhavyaḥ sumahānbhāraḥ katamo nṛpa te mayā // NarP_1,48.66 //
yaddravyo śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ /
bhavato me 'khilasyāsya samatvenopabṛṃhitaḥ // NarP_1,48.67 //
sanandana uvāca
evamuktvābhavaṃnmaunī sa vahañśibikāṃ dvijaḥ /
so 'pi rājāvatīryorvyāṃ tatpādau jagṛhe tvaran // NarP_1,48.68 //
rājovāca
bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija /
kathyatāṃ ko bhavānatra jālmarupadharaḥ sthitaḥ // NarP_1,48.69 //
yo bhavānyadapatyaṃ vā yadāgamanakāraṇam /
tatsarvaṃ kathyatāṃ vidvanmahyaṃ śuśrūṣave tvayā // NarP_1,48.70 //
brāhmaṇa uvāca
śrūyatāṃ ko 'hamityetadvaktuṃ bhūpa na śakyate /
upayoganimittaṃ ca sarvatrāgamanakriyā // NarP_1,48.71 //
sukhaduḥkhopabhogau tu tau dehādyupapādakau /
dharmādharmodbhavau bhoktuṃ janturdehādimṛcchati // NarP_1,48.72 //
sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam /
dharmādharmauṃ yatastasmātkāraṇaṃ pṛcchyate kutaḥ // NarP_1,48.73 //
rājovāca
dharmādharmauṃ na saṃdehaḥ sarvakāryeṣu kāraṇam /
upabhoganimittaṃ ca dehāddehāntarāgamaḥ // NarP_1,48.74 //
yattvetadbhavatā proktaṃ ko 'hamityetadātmanaḥ /
vaktuṃ na śakyate śrotuṃ tanmameccā pravartate // NarP_1,48.75 //
yo 'sti yo 'hamiti brahmankathaṃ vaktuṃ na śakyate /
ātmanyeva na doṣāya śabdo 'hamiti yo dvijā // NarP_1,48.76 //
brāhmaṇa uvāca
śabdo 'hamiti doṣāya nātmanyevaṃ tathaiva tat /
anātmanyātmavijñānaṃ śabdo vā śrutilakṣaṇaḥ // NarP_1,48.77 //
jihvā bravītyahamiti dantauṣṭatāluka nṛpa /
etenāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ // NarP_1,48.78 //
kiṃ hetubhirvadūtyeṣā vāgevāhamiti svayam /
tathāpi vāgahamedvaktumitthaṃ na yujyate // NarP_1,48.79 //
piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ /
tato 'hamiti kutraināṃ saṃjñāṃ rājankaromyaham // NarP_1,48.80 //
yadyanyo 'sti paraḥ ko 'pi mattaḥ pārthivasattam /
na deho 'hamayaṃ cānye vaktumevamapīṣyate // NarP_1,48.81 //
yadā samastadeheṣu pumāneko vyavasthitaḥ /
tadadā hi ko bhavānko 'hamityetadviphalaṃ vacaḥ // NarP_1,48.82 //
tvaṃ rājā śibikā ceyaṃ vayaṃ vāhāḥ puraḥ sarāḥ /
ayaṃ ca bhavato loko na sadetannṛpocyate // NarP_1,48.83 //
vṛkṣāddāru tataśceyaṃ śibikā tvadadhiṣṭitā /
kva vṛkṣasaṃjñā vai tasyā dārusaṃjñāthavā nṛpa // NarP_1,48.84 //
vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ /
na ca dāruṇi sarvastvāṃ bravīti śibikāgatam // NarP_1,48.85 //
śibikādārusaṃghāto svanāmasthitisaṃsthitaḥ /
anviṣyatāṃ nṛpaśreṣṭhānandadāśibikā tvayā // NarP_1,48.86 //
evaṃ chatraṃ śalākābhyaḥ pṛthagbhāvo vimṛśyatām /
kva jātaṃ chatramityeṣa nyāyastvayi tathā mayi // NarP_1,48.87 //
pumānstrī gaurajā bājī kuñjaro vihagastaruḥ /
deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu // NarP_1,48.88 //
pumānna devo na naro na paśurna ca pādapaḥ /
śarīrākṛtibhedāstu bhūpaite karmayonayaḥ // NarP_1,48.89 //
vastu rājeti yalleke yañca rājabhaṭātmakam /
tathānyaśca nṛpetthaṃ tanna satyaṃ kalpanāmayam // NarP_1,48.90 //
yastu kālāntareṇāpi nāśasaṃjñāmupaiti vai /
pariṇāmādisaṃbhūtaṃ tadvastu nṛpa tañca kim // NarP_1,48.91 //
tvaṃ rājā sarvasokasya pituḥ putro ripo ripuḥ /
patnyāḥ patiḥ pitā sūnoḥ kastvaṃ bhūpa vadāmyaham // NarP_1,48.92 //
tvaṃ kimetacciraḥ kiṃ tu śirastava tatho daram /
kimu pādādikaṃ tvetannaiva kiṃ te mahīpate // NarP_1,48.93 //
samastāvayavebhyastvaṃ pṛthagbhūto vyavasthitaḥ /
ko 'hamityatra nipuṇaṃ bhūtvā cintaya pārthiva // NarP_1,48.94 //
evaṃ vyavasthite tattve mayāhamiti bhāvitum /
pṛthakūcaraṇaniṣpādyaṃ śakyaṃ tu nṛpate katham // NarP_1,48.95 //

iti śṛbṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvi.pā.ṣṭacatvāriṃśo 'dhyāyaḥ

sanandana uvāca
niśamya tasyeti vacaḥ paramārthasamanvitam /
praśrayāvanato bhūtvā tamāha nṛpatirdvijam // NarP_1,49.1 //
rājovāca
bhagavanyattvayā prokta paramārthamayaṃ vacaḥ /
śrute tasminbhramantīva manaso mama vṛttayaḥ // NarP_1,49.2 //
etadvivekavijñānaṃ yadi śeṣeṣu jantuṣu /
bhavatā darśitaṃ vipra tatparaṃ prakṛtermahat // NarP_1,49.3 //
nāhaṃ vahāmi śibikāṃ śibikā mayi na sthitā /
śarīramanyadasmatto yeneyaṃ śibikā dhṛtā // NarP_1,49.4 //
guṇa pravṛttirbhūtānāṃ pravṛttiḥ karmacoditā /
pravartante guṇāścaite kiṃ mameti tvayoditam // NarP_1,49.5 //
etasminparamārthajña mama śrotrapathaṃ gate /
mano vihvalatāmeti paramārthārthatāṃ gatam // NarP_1,49.6 //
pūrvameva mahābhāga kapilarṣimahaṃ dvija /
praṣṭumabhyudyato gatvā śreyaḥ kintvatra saṃśaye // NarP_1,49.7 //
tadantare ca bhavatā yadidaṃ vākyamīritam /
tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati // NarP_1,49.8 //
kapilarṣirbhagavataḥ sarvabhūtasya vai kila /
viṣṇoraṃśo jaganmohanāśāya samupāgataḥ // NarP_1,49.9 //
sa eva bhagavānnūnamasmākaṃ hitakāmyayā /
pratyakṣatāmanugatastathaitadbhavatocyate // NarP_1,49.10 //
tanmahyaṃ mohanāśāya yacchreyaḥ paramaṃ dvija /
tadvadākhila vijñānajalavīcyujadhirbhavān // NarP_1,49.11 //
brāhmaṇa uvāca
bhūyaḥ pṛcchasi kiṃ śreyaḥ paramārthena pṛcchasi /
śreyāṃsi paramārthāni hyaśeṣāṇyena bhūpate // NarP_1,49.12 //
devatārādhanaṃ kṛtvā dhanasaṃpadamicchati /
putrānicchati rājyaṃ ca śreyastasyaiva tannṛpa // NarP_1,49.13 //
vivakinastu saṃyogaḥ śreyo 'sau paramātmanā /
karmayajñādikaṃ śreyaḥ svarlokapaladāyi yat // NarP_1,49.14 //
śreyaḥ pradhānaṃ ca phale tadevānabhisaṃhite /
ātmā dhyeyaḥ sadā bhūpa yogayuktaistathā paraiḥ // NarP_1,49.15 //
śreya stasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ /
śreyāṃsyevamanekāni śataśo 'tha sahasraśaḥ // NarP_1,49.16 //
saṃtyatra paramārthāstu na tvete śrūyatāṃ ca me /
dharmo 'yaṃ tyajate kiṃ tu paramārtho dhanaṃ yadi // NarP_1,49.17 //
vyayaścakriyata kasmātkāmaprāptyupalakṣaṇaḥ /
mutraścetparamārthākhyaḥ so 'pyanyasya nareśvara // NarP_1,49.18 //
paramārthabhūtaḥ so 'nyasya paramārtho hi naḥ pitā /
evaṃ na paramārtho 'sti jagatyatra carācare // NarP_1,49.19 //
paramārtho hi kāryāṇi karaṇānāmaśeṣataḥ /
rājyādiprāptiratroktā paramārthatayā yadi // NarP_1,49.20 //
paramārthā bhavantyatra na bhavanti ca vai tataḥ /
ṛgyajuḥsāmaniṣpādyaṃ yajñakarma mataṃ tava // NarP_1,49.21 //
paramārthabhūtaṃ tatrāpi śrūyatāṃ gadato mama /
yattu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā // NarP_1,49.22 //
tatkāraṇānugamanājjāyate nṛpa mṛnmayam /
evaṃ vināśibhirdravyaiḥ samidājyakuśādibhiḥ // NarP_1,49.23 //
niṣpādyate kriyā yā tu sā bhavitrī vināśinī /
anāśī paramārthastu prājñairabhyupagamyate // NarP_1,49.24 //
yattuṃ nāśi na saṃdeho nāśidravyopapāditam /
tadevāpaladaṃ karma paramārtho mato mama // NarP_1,49.25 //
muktisādhanabhūtatvātparamārtho na sādhanam /
dhyānamevātmano bhūpaparamārthārthaśabditam // NarP_1,49.26 //
bhedakāri parebhyastu paramārtho na bhedavān /
paramārthātmanoryogaḥ paramārtha itīṣyate // NarP_1,49.27 //
mithyaitadanyaddravyaṃ hi naitaddravyamayaṃ yataḥ /
tasmācchreyāṃsyaśeṣāṇi nṛpaitāni na saṃśayaḥ // NarP_1,49.28 //
paramārthastu bhūpāla saṃkṣepācchrūyatāṃ mama /
eko vyāpī samaḥ śuddho nirguṇa prakṛteḥ paraḥ // NarP_1,49.29 //
janmavṛddhyādirahita ātmā sarvagato nṛpa /
parijñānamayo sadbhirnāmajātyādibhivibhuḥ // NarP_1,49.30 //
na yogavānna yukto 'bhūnnaiva pārthivaḥ yokṣyati /
tasyātmaparadeheṣu sato 'pyekamayaṃ hi tat // NarP_1,49.31 //
vijñānaṃ paramārtho 'sau vetti no 'tathyadarśanaḥ /
veṇuraṅghravibhedena bhedaḥ ṣaṅjādisaṃjñitaḥ // NarP_1,49.32 //
abhedo vyāpino vāyostathā tasya mahātmanaḥ /
ekatvaṃ rūpabhedaśca vāhyakarmapravṛttijaḥ // NarP_1,49.33 //
devādibhedamadhyāste nāstyevācaraṇo hi saḥ /
śṛṇvatra bhūpa prāgvṛttaṃ yadgītamṛbhuṇā bhavet // NarP_1,49.34 //
avabodhaṃ janayato nidādhasya dvijanmanaḥ /
ṛbhurnāmābavatputro brahmaṇaḥ parameṣṭinaḥ // NarP_1,49.35 //
vijñāta tattvasadbhāvo nisargādeva bhūpate /
tasya śiṣyo nidāgho 'bhūtpulastyatanayaḥ purā // NarP_1,49.36 //
prādādaśeṣavijñānaṃ sa tasmai parayā mudā /
avāptajñāna tattvasya na tasyādvaitavāsanā // NarP_1,49.37 //
sa ṛbhustarkayāmāsa nidāghasya nareśvara /
devikāyāstaṭe vīra nāgaraṃ nāma vai puram // NarP_1,49.38 //
samṛddhamatiramyaṃ ca pulastyena niveśitam /
ramyopavanaparyantaṃ sa tasminpārthavottama // NarP_1,49.39 //
nidādhanāmāyogajñastasya śiṣyo 'bhavatpurā /
divye varṣasahasre tu samatīte 'sya tatpuram // NarP_1,49.40 //
jagāma sa ṛbhuḥ śiṣyaṃ nidāghamavalokitum /
sa tasya vaiśvadevanti dvārālokanagocaraḥ // NarP_1,49.41 //
sthita stena gṛhītārtho nijaveśma praveśitaḥ /
prakṣālitāṅghripāṇiṃ ca kṛtāsanaparigraham // NarP_1,49.42 //
uvāca sa dvijaśreṣṭho bhujyatāmiti sādaram /
ṛbhuruvāca
bho vipravarya bhoktavyaṃ yadatra bhavato gṛhe // NarP_1,49.43 //
tatkathyatāṃ kadanneṣu na prītiḥ satataṃ mama /
nidāgha uvāca
saktuyāvakavrīhīnāmapūpānāṃ ca me gṛhe // NarP_1,49.44 //
yadrocate dvijaśreṣṭha tāvadbhuṅkṣva yathecchayā /
ṛbhuruvāca
kadannāni dijaitāni miṣṭamannaṃ prayaccha me // NarP_1,49.45 //
saṃyāvapāyasādīni cekṣukā rasavanti ca /
nidāgha uvāca
gṛhe śālini madgehe yatkiñcidati śobhanam // NarP_1,49.46 //
bhojyeṣu sādhanaṃ miṣṭaṃ tenāsyānnaṃ prasādhaya /
ityuktā tena sā patnī miṣṭamannaṃ dvijasya tat // NarP_1,49.47 //
prasādhitavatī tadvai bharturvacanagauravāt /
na bhuktavantamicchāto miṣṭamannaṃ mahāmunim // NarP_1,49.48 //
nidāghaḥ prāhabhūpāla praśrayāvanataḥ sthitaḥ /
nidāgha uvāca
api te paramā tṛptirutpannā puṣṭireva // NarP_1,49.49 //
api te mānasaṃ svasthamāhāreṇa kṛtaṃ dvija /
kva nivāsī bhavānvipra kva vā gantuṃ samudyataḥ // NarP_1,49.50 //
āgamyate ca bhavatā yatastaśca nivedyatām /
ṛmuruvāca
kṣudhitasya ca bhukte 'nne tṛptirbrahmanvijāyate // NarP_1,49.51 //
na me kṣudhā bhavettṝptiḥ kasmānmāṃ dvija pṛcchati /
vahninā pārthivenādau dagdhe vai kṣurāpīśvaḥ // NarP_1,49.52 //
bhavatyaṃbhasi ca kṣīṇe nṛṇāṃ tṛṣṇāsamudbhavaḥ /
kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija // NarP_1,49.53 //
tataḥ kṣutsaṃbhavābhāvāttṛptirastyeva me sadā /
manasaḥ svasthatā tuṣṭiścittadharmāvimau dvija // NarP_1,49.54 //
cetaso yasya yatpṛṣṭaṃ pumānebhirna yujyate /
kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā // NarP_1,49.55 //
kutaścāgamyate tvetātrritaye 'pi nibodha me /
pumānsavargato vyāpītyākāśavadayaṃ yataḥ // NarP_1,49.56 //
kutaḥ kutra kva gantāsītyetadapyarthavatkatham /
so 'haṃ gantā na cāgantā naikadeśaniketanaḥ // NarP_1,49.57 //
tvaṃ cānye ca na ca tvaṃ tvaṃ nānye naivāhamapyaham /
miṣṭanne miṣṭamityeṣā jihvā sā me kṛtā tava // NarP_1,49.58 //
kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattamā /
miṣṭameva yadāmiṣṭaṃ tadevodvegakāraṇam // NarP_1,49.59 //
amiṣṭaṃ jāyate miṣṭaṃ miṣṭādudvijate janaḥ /
ādimadhyāvasāneṣu kimannaṃ rucikāraṇam // NarP_1,49.60 //
mṛṇmayaṃ hi mṛdā yadvadgṛhaṃ liptaṃ sthirībhavet /
pārthivo 'yaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ // NarP_1,49.61 //
yavagodhūmamudgādir ghṛtaṃ tailaṃ payo dadhi /
guḍaḥ phalānīti tathā pārthivāḥ paramāṇavaḥ // NarP_1,49.62 //
tadetadbhavatā jñātvā miṣṭāmiṣṭavicāri yat /
tanmanaḥ śamanālabi kāryaṃ prāpyaṃ hi muktaye // NarP_1,49.63 //
ityākarṇya vacastasya paramārthāśritaṃ nṛpa /
praṇipatya mahābhāgo nidāgho vākyamabravīt // NarP_1,49.64 //
prasīda maddhitārthāya kathyatāṃ yastvamāgataḥ /
naṣṭo mohastavākarṇya vacāṃsyetāni me dvija // NarP_1,49.65 //
ṛbhuruvāca
ṛbhurasmi tavācāryaḥ prajñādānāya te dvija /
ihāgato 'haṃ dāsyāmi paramārthaṃ subodhitam // NarP_1,49.66 //
eka evamidaṃ viddhi na bhedi sakalaṃ jagat /
vāsudevābhidheyasya svarupaṃ parātmanaḥ // NarP_1,49.67 //
brahmaṇa uvāca
tathetyuktvā nidādhena praṇipātapuraḥ saram /
pūjitaḥ parayā bhaktyānicchitaḥ prayayau vibhuḥ // NarP_1,49.68 //
punavaṣasahasrante samāyāto nareśvara /
nidāghajñānadānāya tadeva nagaraṃ guruḥ // NarP_1,49.69 //
nagarasya bahiḥ so 'tha nidāghaṃ dṛṣṭavān munim /
mahābalaparīvāre puraṃ viśati pārthive // NarP_1,49.70 //
dūrasthitaṃ mahābhāge janasaṃmardavarjakam /
kṣutkṣāmakaṇṭhamāyāntamaraṇyātsasamitkuśam // NarP_1,49.71 //
dṛṣṭvā nidāghaṃ sa ṛbhurupāgatyābhivādya ca /
uvāca kasmādekāntaṃ sthīyata bhavatā dvija // NarP_1,49.72 //

// nidāgha uvāca

bho vipra janasaṃmarddo mahāneṣa janeśvare /
pravivakṣau pure ramye tenātra sthīyate mayā // NarP_1,49.73 //
ṛbhuruvāca
narādhipo 'tra katamaḥ katamaścetaro janaḥ /
kathyatāṃ me dvijaśreṣṭha tvamabhijño mato mama // NarP_1,49.74 //
nidāgha uvāca
yo 'yaṃ gajendramunmattamadriśṛṅgasamucchrayam /
adhiruḍho narendro 'yaṃ parito yastathetaraḥ // NarP_1,49.75 //
ṛbhuruvāca
etau hi gajarājānau dṛṣṭau hi yugapanmayā /
bhavatā nirviśeṣeṇa pṛthagvedopalakṣitau // NarP_1,49.76 //
tatkathyatāṃ mahābhāga viśeṣo bhavatānayoḥ /
jñātumicchāmyahaṃ ko 'tra gajaḥ ko vā narādhipaḥ // NarP_1,49.77 //
nidādha uvāca
gajoyo 'yamadho brahmannuparyasyaiṣa bhūpatiḥ /
vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija // NarP_1,49.78 //
ṛbhuruvāca
brahmanyathāhaṃ jānīyāṃ tathā māmavabodhaya /
adhaḥ sattvavibhāgaṃ kiṃ kiṃ corddhamabhidhīyate // NarP_1,49.79 //
brāhmaṇa uvāca
ityuktvā sahasāruhya nidāghaḥ prāha taṃ ṛbhum /
śrayatāṃ kathayāmyeṣa yanmāṃ tvaṃ paripṛcchasi // NarP_1,49.80 //
uparyahaṃ yathā rājā tvamadhaḥkuñjaro yathā /
avabodhāya te brahmandṛṣṭānto darśito mayā // NarP_1,49.81 //
ṛbhuruvāca
tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavadyadi /
tadevaṃ tvaṃ samācakṣva katamastvamahaṃ tathā // NarP_1,49.82 //
brāhmaṇa uvāca
ityuktaḥ satvarastasya caraṇāvabhivandya saḥ /
nidādhaḥ prāha bhagavannācāryastvamṛbhurmam // NarP_1,49.83 //
nānyasyādvai vasaṃskārasaṃskṛtaṃ mānasaṃ tathā /
yathācāryasya tena tvāṃ manye prāptamahaṃ gurum // NarP_1,49.84 //
ṛbhuruvāca
tavopadeśadānāya pūrvaśuśrūṣaṇāttava /
gurusnehādṛbhurnāmanidāghaṃ samupāgataḥ // NarP_1,49.85 //
tadetadupadiṣṭaṃ te saṃkṣepeṇa mahāmate /
paramārthasārabhūtaṃ yattadadvaitamaśeṣataḥ // NarP_1,49.86 //
brāhmaṇa uvāca
evamuktvā dadau vidyāṃ nidāghaṃ sa ṛbhurguruḥ /
nidāgho 'pyupadeśena tenādvaitaparo 'bhavat // NarP_1,49.87 //
sarvabhūtānyabhedena dadṛśe sa tadātmanaḥ /
tathā brahmatanau muktimavāca paramādvijaḥ // NarP_1,49.88 //
tathā tvamapi dharmajña tulyātmaripubāndhavaḥ /
bhava sarvagataṃ jñānamātmānamavanīpate // NarP_1,49.89 //
sitanīlādibhedena yathaikaṃ dṛśyate nabhaḥ /
bhrāntadṛṣṭibhirātmāpi tathaikaḥ sanpṛthak pṛthak // NarP_1,49.90 //
ekaḥ samastaṃ yadihāsti kiñcittadacyuto nāsti paraṃ tato 'nyat /
so 'haṃ sa ca tvaṃ sa ca sarvametadātmāṃsvayaṃ bhātyapabhedamohaḥ // NarP_1,49.91 //
sanandana uvāca
itīritastena sa rājavaryastatyāja bhedaṃ paramārthadṛṣṭiḥ /
sa cāpi jātismaraṇāvabodastatraiva janmanyapavargamāpa // NarP_1,49.92 //
paramārthādhyātmametattubhyamuktaṃ munīśvara /
brāhmaṇakṣatriyaviśāṃ śrortṛāṇāṃ cāpi muktidam // NarP_1,49.93 //
yathā pṛṣṭaṃ tvayā brahmaṃstathā te gaditaṃ mayā /
brahmajñānamidaṃ śuddhaṃ kimanyatkathayāmi vai // NarP_1,49.94 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvi.pā.ekonapañcāśattamodhyāyaḥ

sūta uvāca
śrutvā sanandanasyetthaṃ vacanaṃ nārado muniḥ /
asaṃtuṣṭa iva prāha bhrātaraṃ taṃ sanandanam // NarP_1,50.1 //
nārada uvāca
bhagavansarvamākhyātaṃ yatpṛṣṭaṃ bhavato mayā /
tathāpi nātmā prīyeta śṛṇvanharikathāṃ muhuḥ // NarP_1,50.2 //
śrūyate vyāsaputrastu śukaḥ paramadharmavit /
siddhiṃ sumahatīṃ prāpto nirviṇṇo 'vāntaraṃ bahiḥ // NarP_1,50.3 //
brahmanpuṃsastu vijñānaṃ mahatāṃ sevanaṃ vinā /
na jāyate kathaṃ prāpto jñānaṃ vyāsātmajaḥ śiśuḥ // NarP_1,50.4 //
tasya janmarahasyaṃ me kamacāpyasya śṛṇvate /
samākhyāhi mahābhāga mo7śāstrārthavidbhavān // NarP_1,50.5 //
sanandana uvāca
śṛṇu viprapravakṣyāmi śukotpattiṃ samāsataḥ /
yāṃ śrutvā brahmatattvajño jāyate mānavo mune // NarP_1,50.6 //
na hāyanairna palitairna vittena na bandhubhiḥ /
ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān // NarP_1,50.7 //
nārada uvāca
anūcānaḥ kathaṃbrahmanpumānbhavati mānada /
tanme karma samācakṣva śrotuṃ kautūhalaṃ mama // NarP_1,50.8 //
sanandana uvāca
śṛṇu nārada vakṣyāmi hyanūcānasya lakṣaṇam /
yajjñātvā sāṅgavedānāmabhijño jāyate naraḥ // NarP_1,50.9 //
śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣaṃ tathā /
chandaḥśāstraṃ ṣaḍetāni vādāṅgāni vidurbudhāḥ // NarP_1,50.10 //
ṛgvedro 'tha yadurvedaḥ sāmavedo hyatharvaṇaḥ /
vedāścatvāra evaite proktā dharmanirūpaṇe // NarP_1,50.11 //
sāṃgānvedānguroryastu samadhīte dvijottamaḥ /
so 'nūcānaḥ prabhavati nānyathā granthakoṭibhiḥ // NarP_1,50.12 //
nārada uvāca
aṅgānāṃ lakṣaṇaṃ brūhi vedānāṃ cāpi vistarāt /
tvaṃmasmāsu mahāvijñaḥ sāṃgeṣveteṣu mānada // NarP_1,50.13 //
sanandana uvāca
praśnabhāro 'yamatulastvayā mama kṛto dvija /
saṃkṣepātkathayiṣyāmi sārameṣāṃ suniścitam // NarP_1,50.14 //
svaraḥ pradhānaḥ śikṣāyāṃ kīrttito munibhirdijaiḥ /
vedānāṃ vedavidbhistu tacchṛṇuṣva vadāmi te // NarP_1,50.15 //
ārcikaṃ gāthikaṃ caiva sāmikaṃ ca svarāntaram /
kṛtānte svaraśāstrāṇāṃ prayoktavya viśeṣataḥ // NarP_1,50.16 //
ekāntaraḥ svaro hyapsu gāthāsudvyantaraḥ svaraḥ /
sāmasu tryantaraṃ vidyādetāvatsvarato 'ntaram // NarP_1,50.17 //
ṛksāmayajuraṅgāni ye yajñeṣu prayuñjate /
avijñānāddhi śikṣāyāsteṣāṃ bhavati visvaraḥ // NarP_1,50.18 //
mantro hīnaḥ svarato varṇato vā mithyāprayukto na tamarthamāha /
sa vāgvajro yajamānaṃ hirnāsti yathendraśatruḥ svarato 'parādhāt // NarP_1,50.19 //
uraḥ kaṇṭhaḥ śiraścaiva sthānāni trīṇi vāṅkye /
savanānyāhuretāni sāma vāpyarddhatoṃ'taram // NarP_1,50.20 //
uraḥ saptavivāraṃ syāttathā kaṇṭhastathā śiraḥ /
na ca śakto 'si vyaktastu tathā prāvacanā vidhiḥ // NarP_1,50.21 //
kaṭhakālāpavṛtteṣu taittirāhvarakeṣu ca /
ṛgvede sāmavede ca vaktavyaḥ prathamaḥ svaraḥ // NarP_1,50.22 //
ṛgvedastu dvitīyena tṛtīyena ca vartate /
uccamadhyamasaṃghātaḥ svaro bhavati pārthivaḥ // NarP_1,50.23 //
tṛtīya prathamakruṣṭā kurvantyāhvarakān svarān /
dvitīyādyāstu madrāntāstaittirīyāścatuḥsvarān // NarP_1,50.24 //
prathamaśca dvitīyaśca tṛtīyo 'tha caturthakaḥ /
mandraḥ kruṣṭo munīśvara etānkurvanti sāmagāḥ // NarP_1,50.25 //
dvitīyaprathamāvetau nāṇḍibhāllavinau svarau /
tathā śātapathāvetau svarau vājasaneyinām // NarP_1,50.26 //
ete viśeṣataḥ proktāḥ svarā vai sārvavaidikāḥ /
ityetañcaritaṃ sarvaṃ svarāṇāṃ sārvavaidikam // NarP_1,50.27 //
sāmavede tu vakṣyāmi svarāṇāṃ caritaṃ yathā /
alpagranthaṃ prabhūtārthaṃ sāmavedāṅgamuttamam // NarP_1,50.28 //
tānarāgasvaragrāmamūrcchanānāṃ tu lakṣaṇam /
pavitraṃ pāvanaṃ puṇyaṃ yathā tubhyaṃ prakīrtitam // NarP_1,50.29 //
śikṣāmāhurdvijātīnāmṛgyajuḥ sāmalakṣaṇam /
sapta svarāsrayo grāmā mṛrchanāstvekaviṃśatiḥ // NarP_1,50.30 //
tānā ekonapañcāśadityetaḥsvaramaṇḍalam /
ṣaṅjaśca ṛṣabhaścaiva gāndhāro madhyamastathā // NarP_1,50.31 //
pañcamo dhaivataścaivaṃ niṣādaḥ saptamaḥ svaraḥ /
ṣaṅjamadhyamagāndhārāsrarayo grāmāḥ prakīrtitāḥ // NarP_1,50.32 //
bhūrllokājjāyate ṣaṅjo bhuvarlokāñca madhyamaḥ /
svargābhrāñcaiva gāndhāro grāmasthānāni trīṇi hi // NarP_1,50.33 //
svarāṇāṃ ca viśeṣeṇa grāmarāgā iti smṛtāḥ /
viṃśatirmadhyamagrāme ṣaṅjagrāme caturdaśa // NarP_1,50.34 //
tānānpaṃ cadaśecchanti gāndhāre sāmagāyinām /
nadī viśālā sumukhī citrā citravatī mukhā // NarP_1,50.35 //
balā cāpyatha vijñeyā devānāṃ sapta mūrchanāḥ /
āpyāyinī viśvabhṛtā candrā hemā kapardinī // NarP_1,50.36 //
maitrī ca bārhatī caiva pitṝṇāṃ sapta mūrchanāḥ /
ṣaṅje tūttaramandrā syādṛṣabhe cābhirūhatā // NarP_1,50.37 //
aśvakrāntā tu gāndhāre tṛtīyā mūrcchanā smṛtā /
madhyame khalu sauvīrā hṛṣikā pañcame svare // NarP_1,50.38 //
dhaivate cāpi vijñeyā mūrchanā tūttarā matā /
niṣāde rajanīṃ vidyādṛṣīṇāṃ sapta mūrchanāḥ // NarP_1,50.39 //
upajīvanti gandharvā devānāṃ sapta mūrchanāḥ /
pitṝṇāṃ mūrcchānāḥ sapta tathā yakṣā na saṃśayaḥ // NarP_1,50.40 //
ṛṣīṇāṃ mūrchanāḥ sapta yāstvimā laukikāḥ smṛtāḥ /
ṣaṅjaḥ prīṇāti vai devānṛṣīnprīṇāti carṣabhaḥ // NarP_1,50.41 //
pitṝn prīṇāti gāndhāro gandharvānmadhyamaḥ svaraḥ /
devānpitṝnṛṣīṃścaiva svaraḥ prīṇāti pañcamaḥ // NarP_1,50.42 //
yakṣānniṣādaḥ prīṇāti bhūtagrāmaṃ ca dhaivataḥ /
gānasya tu daśavidhā guṇavṛttistu tadyathā // NarP_1,50.43 //
raktaṃ pūrṇamalaṅkṛtaṃ prasannaṃ vyaktaṃ vikruṣṭaṃ ślakṣṇaṃ samaṃ sukumāraṃ madhuramiti guṇāstatra raktaṃ nāma veṇuvīṇāsvarāṇāmekībhāvaṃ raktamityucyate pūrṇaṃ nāma svaraśrutipūraṇācchandaḥ pādākṣaraṃ saṃyogātpūrṇamityucyate alaṅkṛtaṃ nāmorasi śirasi kaṇṭhayuktamityalaṅkṛtaṃ prasannaṃ nāmāpagatāgadgadanirviśaṅkaṃ prasannamityucyate vyaktaṃ nāma padapadārthaprakṛtivikārāgamanopakṛttaddhitasamāsadhātunipātopasargasvaraliṅgaṃ vṛttivārttikavibhaktyarthavacanānāṃ samyagupapādanaṃ vyaktamityucyate vikruṣṭaṃ nāmoñcairuñcāritaṃ vyaktapadākṣaraṃ vikruṣṭamityucyate ślekṣṇaṃ nāma drutamavilaṃbitamuccanīcaplutasamāhārahelatālopanayādibhirupapādanābhiḥ ślakṣṇamityucyate samaṃ nāmāvāpanirvāpapradeśe pratyantarasthānānāṃ samāsaḥ samamityucyate sukumāraṃ nāma mṛdupadavarṇasvarakuhagaraṇayuktaṃ sukumāramityucyate madhuraṃ nāma svabhāvopanītalalitapadākṣaraguṇasamṛddhaṃ madhuramityucyate evametairdaśabhirguṇairyuktaṃ gānaṃ bhavati // 1//
bavanti cātra ślokāḥ
śaṅkitaṃ bhīṣaṇaṃ bhītamuddhuṣṭamanunāsikam /
kākasvaraṃ mūrddhagataṃ tathā sthānavivarjitam // NarP_1,50.44 //
vistaraṃ virasaṃ caiva viśliṣṭaṃ viṣamāhatam /
vyākulaṃ tālahīnaṃ ca gītidoṣāścaturdaśa // NarP_1,50.45 //
ācāryāḥ samamicchanti padacchedaṃ tu paṇḍitāḥ /
sriyo madhuramicchanti vikruṣṭamitare janāḥ // NarP_1,50.46 //
padmapatraprabhaḥ ṣaṅja ṛṣabhaḥ śukapiñjaraḥ /
kanakābhastu gāndhāro madhyamaḥ kundasannibhaḥ // NarP_1,50.47 //
pañcamastu bhavetkṛṣṇaḥ pītakaṃ dhaivataṃ viduḥ /
niṣādaḥ sarvavarṇaḥ syādityetāḥ svaravarṇatāḥ // NarP_1,50.48 //
pacamo madhyamaḥ ṣaṅja ityete brāhmaṇāḥ smṛtāḥ /
ṛṣabho dhaivataścāpītyetau vai kṣatriyāvubhau // NarP_1,50.49 //
gāndhāraśca niṣādaśca vaiśyāvarddhena vai smṛto /
śūdratvaṃ vidhinārddhena patitatvānna saṃśayaḥ // NarP_1,50.50 //
ṛṣabho mūrchitavarjito dhaivatasahitaśca pañcamo yatra /
nipatati madhyamarāge sa niṣādaṃ ṣāṅjavaṃ vidyāt // NarP_1,50.51 //
yadi pañcamo viramate gāndhāraścāntarasvaro bhavati /
ṛṣabho niṣādasahitastaṃ pañcamamīdṛśaṃ vidyāt // NarP_1,50.52 //
gāndhārasyādhipatyena niṣādasya gatāgataiḥ /
dhaivatasya ca daurbalyānmadhyamagrāma ucyate // NarP_1,50.53 //
īṣatpṛṣṭo niṣādastu gāndhāraścādhiko bhavet /
dhaivataḥ kaṃpito yatra sa ṣaṅgayāma īritaḥ // NarP_1,50.54 //
antarasvarasaṃyuktaḥ kākaliryatra dṛśyate /
taṃ tu sādhāritaṃ vidyātpañcamasthaṃ tu kaiśikam // NarP_1,50.55 //
kaiśikaṃ bhāvayitvā tu svaraiḥ sarvaiḥ samantataḥ /
yasmā ttu madhyame nyāsastasmātkaiśikamadhyamaḥ // NarP_1,50.56 //
kākalirdṛśyate yatra prādhānyaṃ pañcamasya tu /
kaśyapaḥ kaiśikaṃ prāha madhyamagrāmasaṃbhavam // NarP_1,50.57 //
geti geyaṃ viduḥ prājñā dheti kārupravādanam /
veti vādyasya saṃjñeyaṃ gandharvasya prarocanam // NarP_1,50.58 //
yaḥ sāmagānāṃ prathamaḥ sa veṇormadhyamaḥ svaraḥ /
yo dvitīyaḥ sa gāndhārastṛtīyastvṛṣabhaḥ smṛtaḥ // NarP_1,50.59 //
caturthaḥ ṣaṅja ityāhuḥ pañcamo dhaivato bhavet /
ṣaṣṭho niṣādo vijñeyaḥ saptamaḥ pañcamaḥ smṛtaḥ // NarP_1,50.60 //
ṣaṅjaṃ mayūro vadati gāvo raṃbhanti carṣabham /
ajāvike tu gāndhāraṃ kraiñco vadati madhyamam // NarP_1,50.61 //
puṣpasādhāraṇe kāle kokilā vakti pañcamam /
aśvastu dhaivataṃ vakti niṣaādaṃ vakti kuñjaraḥ // NarP_1,50.62 //
kaṇṭhāduttiṣṭate ṣaṅjaḥ śirasastvṛṣabhaḥ smṛtaḥ /
gāndhārastvanunāsikya uraso madhyamaḥ svaraḥ // NarP_1,50.63 //
urasaḥ śirasaḥ kaṇṭhādutthitaḥ pañcamaḥ svaraḥ /
lalāṭāddhaivataṃ vidyānniṣādaṃ sarvasandhijam // NarP_1,50.64 //
nāsā kaṇṭhamurastālujihvādatāṃśca saṃśritaḥ /
ṣaṅbhiḥ saṃ jāyate yasmāttasmātṣaṅja iti smṛtaḥ // NarP_1,50.65 //
vāyuḥ samutthito nābheḥ kaṇṭhaśīrṣasamāhataḥ /
nardatyṛṣabhavadyasmāttasmādṛṣerbha ucyate // NarP_1,50.66 //
vāyuḥ samutthito nābheḥ kaṇṭhaśīrṣasamāhataḥ /
vāti gandhavahaḥ puṇyo gāndhārastena hetunā // NarP_1,50.67 //
vāyuḥ samutthito nābherurau hṛdi samāhataḥ /
nābhiprāpto madhyavartī madhyamatvaṃ samarśnute // NarP_1,50.68 //
vāyuḥ samutthito nābherurohṛtkaṇṭhakāhṛtaḥ /
pañcasthānotthitasyāsya pañcamatvaṃ vidhīyate // NarP_1,50.69 //
dhaivataṃ ca niṣādaṃ ca varjayitvā tu tāvubhau /
śeṣānpañca svarāṃstvanye pañcasthānotthitānviduḥ // NarP_1,50.70 //
pañcasthānasthitatvena sarvasthānāni dhāryate /
agnigītasvaraḥ ṣaṅja ṛṣabho brahmaṇocyate // NarP_1,50.71 //
somena gīto gāndhāro viṣṇunā madhyamaḥ svaraḥ /
pañcamastu svaro gītastvayaiveti nidhāraya // NarP_1,50.72 //
dhaivataśca niṣādaśca gītau tuṃburuṇā svarau /
ādyaṃsya daivataṃ brahmā ṣaṅjasyāpyucyate budhaiḥ // NarP_1,50.73 //
tīkṣṇadīptaprakāśatvādṛṣabhasya hutāśanaḥ /
gāvaḥ praṇīte tuṣyanti gāndhārastena hetunā // NarP_1,50.74 //
śrutvā caivopatiṣṭanti saurabheyā na saṃśayaḥ /
somastu pañcamasyāpi daivataṃ brahmarādrasmṛtam // NarP_1,50.75 //
nihrāso yasya vṛddhiśca grāmamāsādya somavat /
atisaṃdhīyate yasmādetānpūrvotthitānsvarān // NarP_1,50.76 //
tasmādasya svarasyāpi dhaivatatvaṃ vidhīyate /
niṣīdanti svarā yasmānniṣādastena hetunā // NarP_1,50.77 //
sarvāṃścābhibhavatyeṣa yadādityo 'sya daivatam // NarP_1,50.78 //
dāravī gātravīṇā ca dve vīṇe gānajātiṣu // NarP_1,50.79 //
sāmanī gātravīṇā tu tasyāstvaṃ śṛṇu lakṣaṇam /
gātravīṇā tu sā proktā yasyāṃ gāyanti sāmaṅgāḥ // NarP_1,50.80 //
svaravyañjanasaṃyuktā aṅgulyaṅguṣṭarañjitā /
hastau tu saṃyatau dhāryauṃ jānubhyāmuparisthitau // NarP_1,50.81 //
guroranukṛtiṃ kuryādyathānyā na matirbhavet /
praṇavaṃ prākprayuñjīta vyāhṛtīstadanantaram // NarP_1,50.82 //
sāvitrīṃ cānuvacanaṃ tato vai gānamārabhet /
prasārya cāṅgulīḥ sarvā ropayetsvaramaṇḍalam // NarP_1,50.83 //
na cāṅgulībhiraṅguṣṭamaṅguṣṭenāgulīḥ spṛśet /
viralā nāṅgulīḥ kuryānmūle caitāṃ na saṃspṛśet // NarP_1,50.84 //
aṅguṣṭhāgreṇa tā nityaṃ madhyame parvaṇi spṛśet /
mātrādvimātravṛddhānāṃ vibhāgārthe vibhāgavit // NarP_1,50.85 //
aṅgulībhirdvimātraṃ tu pāṇeḥ savyasya darśayet /
trirekhā yasya dṛśyate siddhiṃ tatra vinirdiśet // NarP_1,50.86 //
sa parva iti vijñeyaḥ śeṣamantaramantaram /
parvāntaraṃ sāmasu ca ṛkṣu kuryāttilāntaram // NarP_1,50.87 //
svarānmadhyamaparvasu suniviṣṭaṃ niveśayet /
na cātra kaṃpayetkiñcidaṅgasyāvayavaṃ budhaḥ // NarP_1,50.88 //
adhastanaṃ mṛdaṃ nyasya hastamātre yathākramam /
abhramadhye yathā vidyudṛśyate maṇisūtravat // NarP_1,50.89 //
pṛṣacchedavivṛttīnāṃ yathā bāleṣukartarī /
kūrmo 'gāni ca saṃhṛtya cetodṛṣṭiṃ diśanmanaḥ // NarP_1,50.90 //
svasthaḥ praśānto nirbhīko varṇānuñcārayedbudhaḥ /
nāsikāyāstu pūrveṇa hastaṃ gokarṇavaddharet // NarP_1,50.91 //
niveśya dṛṣṭiṃ hastāgre śāstrārthamanucintayet /
samyakpracārayedvākyaṃ hastena ca mukhena ca // NarP_1,50.92 //
yathaivoccārayedvarṇāṃstathaivaināṃ samāpayet /
nātyāhanyānna nirhaṇyānna pragāyenna kaṃpayet // NarP_1,50.93 //
samaṃ sāmāni gāyeta vyomni svena gātiryathā /
yathā sucaratāṃ mārgo mīnānāṃ nopalabhyate // NarP_1,50.94 //
ākāśe vā vihṝṅgānāṃ tadvatsvaragatā śrutiḥ /
yathā dadhini sarpiḥ syātkāṣṭastho vā yathānalaḥ // NarP_1,50.95 //
prayatnenopalabhyeta tadvatsvaragatā śrutiḥ /
svarātsvarasya saṃkrāmaṃsvarasaṃdhimanulbaṇam // NarP_1,50.96 //
avicchinnaṃ samaṃ kuryātsūkṣmacchāyātapopamam /
anāgatamatikrāntaṃ vicchinnaṃ viṣamāhatam // NarP_1,50.97 //
tanvantamasthitāntaṃ ca varjayetkarṣaṇaṃ budhaḥ /
svaraḥ sthānāccyuto yastu svaṃ sthānamativartate // NarP_1,50.98 //
vistaraṃ sāmagā brūyurviraktamiti vīṇinaḥ /
abhyāsārthe drutāṃ vṛttiṃ prayogārthe tu madhyamām // NarP_1,50.99 //
śiṣyaṇāmupadeśārthaṃ kuryādvṛttiṃ vilaṃbitām /
gṛhītagrantha evaṃ tu granthoñcāraṇaśaikṣakān // NarP_1,50.100 //
haste nādhyāpayecchiṣyān śaikṣeṇa vidhinā dvijaḥ /
kruṣṭasya mūrddhani sthānaṃ lalāṭe prathamasya tu // NarP_1,50.101 //
bhruvormadhya dvitīyasya tṛtīyasya tu karṇayoḥ /
kaṇṭhasthānaṃ caturthasya mandrasya rasanocyate // NarP_1,50.102 //
atisvarasya nīcasya hṛdi sthānaṃ vidhīyate /
aṅguṣṭasyottame vruṣṭo hyaṅguṣṭaṃ prathamaḥ svaraḥ // NarP_1,50.103 //
pradeśinyāṃ tu gāndhāra ṛṣabhastadanantaram /
anāmikāyāṃ ṣaṅgastu kaniṣṭāyāṃ tu dhaivataḥ // NarP_1,50.104 //
tasyādhastāñca yonyāstu niṣādaṃ tatra nirdiśet /
aparvatvādamadhyatvā davyayatvāñca nityaśaḥ // NarP_1,50.105 //
mandro hi mandībhūtastu parisvāra iti smṛtaḥ /
kruṣṭena devā jīvanti prathamena tu mānuṣāḥ // NarP_1,50.106 //
paśavastu dvitīyena gandharvāpsarasastvanu /
andhajāḥ pitaraścaiva caturthasvarajīvinaḥ // NarP_1,50.107 //
mandratvenopajīvanti piśācāsurarākṣasāḥ /
atisvareṇa nīcena jagatsthāvarajaṅgamāḥ // NarP_1,50.108 //
sarvāṇi khalu bhūtāni dhāryante sāmikaiḥ svaraiḥ /
dīptāyatākaruṇānāṃ mṛdumadhyamayostathā // NarP_1,50.109 //
śrutīnāṃ yo viśeṣajño na sa ācārya ucyate /
dīptā mandre dvitīya ca pracaturthe tathaiva ca // NarP_1,50.110 //
atisvare tṛtīye ca kruṣṭe tu karuṇā śrutiḥ /
śrutayo yā dvitīyasya mṛdumadhyāyatāḥ smṛtāḥ // NarP_1,50.111 //
tāsāmapi tu vakṣyāmi lakṣaṇāni pṛthak pṛthak /
āyatātvaṃ bhavennīce mṛdutā tu viparyaye // NarP_1,50.112 //
sve svare madhyamātvaṃ tu tatsamīkṣya prayojayet /
dvitīye viratā yā tu kruṣṭaśca parato bhavet // NarP_1,50.113 //
dīptāṃ tāṃ tu vijānīyātprāthamyena mṛduḥ smṛtaḥ /
atraiva viratā yā tu caturthena pravartate // NarP_1,50.114 //
tathā mandre bhaveddīptā sāmnaścaiva samāpane /
nātitāraśrutiṃ kuryātsvarayornāpi cāntare // NarP_1,50.115 //
taṃ ca hrasve ca dīrghe ca na cāpi ghuṭisajñake /
dvividhā gatiḥ padāntasthitasaṃdhiḥ sahoṣmabhiḥ // NarP_1,50.116 //
sthāneṣu pañcasveteṣu vijñeya ghuṭisaṃjñakam /
svarāntarāviratāni hrasvadīrghaghuṭāni ca // NarP_1,50.117 //
sthitisthāneṣvaśeṣāṇi śrutivatsvarato vadet /
dīptāmudātte jānīyāddīptāṃ ca svarite viduḥ // NarP_1,50.118 //
anudātte mṛdurjñeyā gandharvāḥ śrutisaṃpade /
udāttaścānudāttaśca svaritapracite tathā // NarP_1,50.119 //
nighātaśceti vijñeyaḥ svarabhedaśca pañcadhā /
ata ūrdhvaṃ pravakṣyāmi ācikasya svaratrayam // NarP_1,50.120 //
udāttaścānudāttaśca tṛtīyaḥ svaritaḥ svaraḥ /
ya evodātta ityuktaḥ sa eva svaritātparaḥ // NarP_1,50.121 //
pracayaḥ procyate tajjñairna cātrānyatsvarāntaram /
varṇasvaro 'tītasvaraḥ svarito dvividhaḥ smṛtaḥ // NarP_1,50.122 //
mātriko varṇa evaṃ tu dīrghastūñcaritādanu /
sa tu saptavidho jñeyaḥ svaraḥ pratyayadarśanāt // NarP_1,50.123 //
padena tu sa vijñeyo bhavedyo yatra yādṛśaḥ /
saptasvarānprayuñjīta dakṣiṇaṃ śravaṇaṃ prati // NarP_1,50.124 //
ācāryairvihitaṃ śāstraṃ putraśiṣyahitaiṣibhiḥ /
uccāduñcataraṃ nāsti nīcānnīcataraṃ tathā // NarP_1,50.125 //
vaisvaryasvārasaṃjñāyāṃ kiṃsthānaḥ svāra ucyate /
uccanīcasya yanmadhye sādhāraṇamiti śrutiḥ // NarP_1,50.126 //
taṃ svāraṃ svārasaṃjñāyāṃ pratijānanti śaikṣikāḥ /
udātte niṣādagāndhārāvanudātteṃ ṛṣabhadhaivato // NarP_1,50.127 //
svaritaprabhavā hyete ṣaṅjamadhyamapañcamāḥ /
yatra kakhaparā ūṣmā jihvāmūlaprayojanāḥ // NarP_1,50.128 //
tānapyājñāpayenmātrāprakṛtyaiva tu sā kalā /
jātyaḥ kṣaipro 'bhinihita stairavyañjana eva ca // NarP_1,50.129 //
tirovirāmaḥ praśliṣṭo 'pādavṛttaśca saptamaḥ /
svarāṇāmahameteṣāṃ pṛthagvakṣyāmi lakṣaṇam // NarP_1,50.130 //
uddiṣṭānāṃ tathā nyāyamudāharaṇameva ca /
sapakāraṃ savaṃ vāpi hyakṣaraṃ svaritaṃ bhavet // NarP_1,50.131 //
na codāttaṃ puro yasya jātyaḥ svāraḥ sa ucyate /
iuvarṇo yadodāttāvāpadyete pavau kvacit // NarP_1,50.132 //
anudāttaṃ pratyaye tu vidyātkṣaiprasya lakṣaṇam /
eo ābhyāmudāttābhyāmakāro nihitaśca yaḥ // NarP_1,50.133 //
akāro yatra luṃpati tamabhinihitaṃ viduḥ /
udāttapūrve yatkiñcicchandasi svaritaṃ bhavet // NarP_1,50.134 //
eṣa sarvabahusvārastairavyañjana ucyate /
avagrahātparaṃ yatra svaritaṃ syādanantaram // NarP_1,50.135 //
tirovirāmaṃ taṃ vidyādudātto yadyavagrahaḥ /
ikāraṃ yatra paśyeyurikāreṇaiva saṃyutam // NarP_1,50.136 //
udāttamanudāttena praśliṣṭaṃ taṃ vicāraya /
svare cetsvaritaṃ yatra vivṛtā yatra saṃhitā // NarP_1,50.137 //
etatpādāntavṛttasya lakṣaṇaṃ śāstranoditam /
tānyaḥ svāraḥ sa jātyena śrutyagre kṣaipra ucyate // NarP_1,50.138 //
te manvatābhinitastairavyañjana ūtaye /
tirovirāmo viṣkaṣite praśliṣṭo hīīgovarṇaḥ // NarP_1,50.139 //
pādavṛttaḥ kandavidesvarāḥ saptaivamādayaḥ /
uñcādekākṣarātpūrvātsvaraṃ yadyadihākṣaram // NarP_1,50.140 //
svārāṇāṃ jātyavarjānāmeṣā prakṛtirucyate /
catvārastvāditaḥ svārāḥ kaṃṣaṃpuṃśphutiśāstrataḥ // NarP_1,50.141 //
udātte caikanīce vā juhvo 'gnistannidarśanam /
ikārānte pade pūrva ukāre parataḥ sthite // NarP_1,50.142 //
hrasvaṃ kaṃpaṃ vijānīyānmedhāvī nātra saṃśayaḥ /
ikārānte pade caivokāradvayaṃ pare pade // NarP_1,50.143 //
dīrghaṃ kaṃpaṃ vijānīyācchāgdhūṣviti nidarśanam /
trayo dīrghāstu vijñeyā ye ca saṃdhyakṣareṣu vai // NarP_1,50.144 //
manyā yathā na indrābhyāṃ śeṣā hrasvāḥ prakīrtitāḥ /
anekānāmudāttānāmanudāttaḥ pratyayo yadi // NarP_1,50.145 //
śivakaṃpaṃ vijānīyādudāttaḥ pratyayo yadi /
yatra dviprabhṛtīni syurudāttānyakṣarāṇi tu // NarP_1,50.146 //
nīcaṃ voñcaṃ ca paratastatrodāttaṃ vidurbudhāḥ /
na rephe vā hakāre vā dvirbhāvo jāyate kvacit // NarP_1,50.147 //
na ca vargadvitīyeṣu na caturthe kadācana /
caturthaṃ tu tṛtīyena dvitīyaḥ prathamena tu // NarP_1,50.148 //
ādyamantyaṃ ca madhyaṃ ca svārākṣareṇa pīḍayet /
anantyaśca bhavetpūrvo hyantaśca parato yadi // NarP_1,50.149 //
tatra madhye yamastiṣṭhetsvavarṇaḥ pūrvavaṇayoḥ /
vargāntyān śaṣasaiḥ sārddhamantasthairvāpi saṃyutān // NarP_1,50.150 //
dṛṣṭvā yamā nivartante adeśikamivādhvagāḥ /
tṛtīyaśca caturthaśca caturthādiparaṃ padam // NarP_1,50.151 //
dvau tṛtīyau hakāraśca hakārādiparaṃ padam /
anusvāropadhāmūlā tān kvacitkramataḥ param // NarP_1,50.152 //
rahapūrvasaṃyute cāpyuttaraṃ kramate 'kṣaram /
saṃyogo yatra dṛśyeta rvyañjanaṃ virate pade // NarP_1,50.153 //
pūrvāṅgamāditaḥ kṛtvā parāṅgādau niveśayet /
saṃyoge svaritaṃ yatra udvātaḥ pratanaṃ tathā // NarP_1,50.154 //
pūrvāṅgaṃ tadvijānīyādyenāraṃbhaḥ paraṃ hi tat /
saṃyogāttu vijānīyātparaṃ saṃyoganāyakam // NarP_1,50.155 //
saṃyuktasya tu varṇasya tatparaṃ pūrvamakṣaram /
anusvāraḥ padāntaśca kramajaṃ pratyaye svake // NarP_1,50.156 //
svarabhaktistathārephaḥ pūrvapūrvāṅgamucyate /
pādādau cāpādādau saṃyogāvagraheṣu ca // NarP_1,50.157 //
yaśabda iti vijñeyo yo 'nyaḥsaya iti smṛtaḥ /
pādādāvapyavicchedesaṃyogānte ca tiṣṭatām // NarP_1,50.158 //
varjayitvā rahapāṇāmupādeśaḥ pradṛśyate /
svasaṃyukto gururjñeyaḥ sānusvārā grimaḥ sphuṭaḥ /
aṇuśeṣo hrigo vāpi yugalādiravisphuṭaḥ // NarP_1,50.159 //
yadudāttamudāttaṃ tadyatsvaritaṃ tatpade bhavati /
yannīcaṃ nīcameva tadyatpracayasthaṃ tadapi nīcam // NarP_1,50.160 //
agniḥ suto mitramidaṃ tathā vayamayāvahāḥ /
priyaṃ dūtaṃ ghṛtaṃ cittamatiśabdastu nīcataḥ // NarP_1,50.161 //
akveṣveva suteṣveva yajñeṣu kalaśeṣu ca /
śateṣu sapavitreṣu nīcāduñcāryate śrutiḥ // NarP_1,50.162 //
hārivaruṇavareṇyeṣu dhārāpuruṣeṣu svaratirephaḥ /
viśvānaronakāraśca śeṣāstusvaritā narāḥ // NarP_1,50.163 //
dvau varuṇau vasvarata uduttamantvaṃ varuṇadhāra caurudhārāmurudhāresvadohate /
mātrikaṃ vā dvimātraṃ vā svaryate yadihākṣaram /
tasyāditor'ddhamātraṃ vai śeṣaṃ tu parato bhavet /
adīrghaṃ dīrghavatkuryāddvisvaraṃ yatprayujyate // NarP_1,50.164 //
kaṃpotsvaritābhigītaṃ hrasvakarṣaṇameva ca /
nimeṣakālo mātrā syādvidyutkāleti cāpare // NarP_1,50.165 //
ṛksvarā tulyayogā vā kaiścidevamudīryate // NarP_1,50.166 //
samāse 'vagrahaṃ kuryātpadaṃ cātrānusaṃhitam /
yetīkṣarādikaraṇaṃ padāntasyeti taṃ viduḥ // NarP_1,50.167 //
(sarvatra mitraputrasakhiśabdā ahiśatakratoravagrāhyāḥ /
ādityaviprajātavedāśca satpatigopativṛtrahāsamudrāśca /
svarayupuvodevayavaścāritaṃ devatātape ) cikitiśca dhacaiva nāvagṛhṇanti paṇḍitāḥ /
vivṛtayaścatasro vai vijñeyā iti me matam // NarP_1,50.168 //
akṣarāṇāṃ niyogena tāsāṃ nāmāni me śṛṇu /
hrasvādivatsānusṛtā vatsānusāriṇī cāgre // NarP_1,50.169 //
pākavatyubhayorhrasvā dīrghā vṛddhā pipīlikāḥ /
catasṛṇāṃ vivṛtīnā mantaraṃ mātrikaṃ bhavet // NarP_1,50.170 //
arddhamātrikamanyeṣāmanyeṣāmaṇumātrikam // NarP_1,50.171 //
āpadyate makāro rephoṣmasu pratyaye 'pyanusvāram /
paveṣu parasavarṇaṃ sparśeṣu cottamāpatim // NarP_1,50.172 //
nakārānte padā pūrve svare ca parataḥ sthite /
akāraṃ raktamityāhustakāreṇa tu rajyate // NarP_1,50.173 //
nakārānte pade pūrve vyañjanaiśca yavohiṣu /
arddhamātrā tu pūrvasya rajyate tvaṇumātrayā // NarP_1,50.174 //
nakārasvarasaṃyuktaścaturyukto vidhīyate /
repho raṅgaśca lopaśca sānusvaro 'pi vā kvacit // NarP_1,50.175 //
hṛdayāduttiṣṭateraṅgaḥ kāṃsyena tu samanvitaḥ /
mṛduścaiva dvimātraśca dadhanvāṃ iti nidarśanam // NarP_1,50.176 //
yathā saurāṣṭrikā nārī arāṃ ityabhibhāṣate /
evaṃ raṅgaḥ prayoktavyo nāradaitanmataṃ mama // NarP_1,50.177 //
svarā gaḍadabāścaiva ṅaṇanamāḥ sahoṣmabhiḥ /
caturṇāṃ padajātīnāṃ padāntā daśa kīrtitāḥ // NarP_1,50.178 //
svara uccaḥ svaro nīcaḥ svaraḥ svarita eva ca /
vyañjanā na tu vartante yatra tiṣṭati sa svaraḥ // NarP_1,50.179 //
svarapradhānaṃ traisvaryamācāryāḥ pratijānate /
maṇivadvyañjanaṃ vidyātsūtra vañca svaraṃ viduḥ // NarP_1,50.180 //
durbalasya yathā rāṣṭraṃ harate balavānnṛpaḥ /
durbalaṃ vyajanaṃ tadvaddhareta balavānsvaraḥ // NarP_1,50.181 //
ubhāvaśca vivṛttiśca śaṣasārepha eva ca /
jihvāmūlamupadhmā ca gatiraṣṭavidhoṣmaṇaḥ // NarP_1,50.182 //
svarapratyayāvivṛtiḥ saṃhitāyāṃ tu yā bhavet /
visargastatra mantavyaratālavyaścātra jāyate // NarP_1,50.183 //
saṃdhyakṣare pare saṃdhau prāptasuptau yavau yadi /
vyañjanākhyā vivṛttistu svarākhyā pratisaṃhitā // NarP_1,50.184 //
ūṣmāntaṃ virate yatra saṃbhāvo bhavati kvacit /
vivṛttiryā bhavettatra svarākhyāṃ tāṃ vinirddiśet // NarP_1,50.185 //
yadyobhāvaprasaṃdhānamṛkārādiparaṃ padam /
svarāntaṃ tādṛśaṃ vidyādyadanyavdyaktamūṣmaṇaḥ // NarP_1,50.186 //
prathamā uttamāścaiva padānteṣu yadi sthitāḥ /
dvitīyaṃ sthānamāpannāḥ śaṣasapratyayā yadi // NarP_1,50.187 //
prathamānūṣmasaṃyuktān dvitīyāniva darśayet /
na caitānpratijānīyādyathā matsyaḥ kṣuropsarāḥ // NarP_1,50.188 //
chandomānaṃ ca vṛttaṃ ca pādasthānaṃ trikāraṇam /
ṛcaḥ svacchandavṛttāstu pādāstvakṣaramānataḥ // NarP_1,50.189 //
ṛgvaryyān svarabhaktiṃ ca chandomānena nirddiśet /
pratyayeta sahārephamimīte svarabhaktayā // NarP_1,50.190 //
ṛvarṇe tu pṛthagrephaḥ pratyayastu vṛthā bhaveta /
vidyāllaghumṛkāraṃ tu yadi tūṣmāṇasaṃyutaḥ // NarP_1,50.191 //
ūṣmaṇaiva hi saṃyukta ṛkāro yatra pīḍyate /
guruvarṇaḥ sa vijñeyastṛcaṃ cātra nidarśanam // NarP_1,50.192 //
ṛṣabhaṃ ca gṛhītaṃ ca bṛhaspatiṃ pṛthivyāṃ ca /
nirṛtipañcamā hyatra ṛkārā nātra saṃśayaḥ // NarP_1,50.193 //
śaṣasaha rādau rephaḥ sparabhaktirjāyate dvipadasaṃdhau /
iuvarṇābhyāṃ hīnā kvacidekapadākramaviyuktā // NarP_1,50.194 //
svarabhaktirdvidhā proktāṛkāre repha eva ca /
svarodā vyañjanodā ca vihitākṣaracintakaiḥ // NarP_1,50.195 //
śaṣaseṣu svarodayāṃ hakāre vyañjanodayām /
śaṣaseṣu vivṛtāṃ tu hakāre saṃvṛtāṃ viduḥ // NarP_1,50.196 //
svarabhaktiṃ prayuñjāna srīndoṣānparivarjayet /
ikāraṃ cāpyukāraṃ grastadoṣaṃ tathaiva ca // NarP_1,50.197 //
saṃyogaparaṃ chaparaṃ visarjanīyaṃ dvimātrakaṃ caiva /
atha sāntika ca naṅmasānusvāraṃ ghuṭataṃ ca // NarP_1,50.198 //
yasyāḥ pādaḥ prathamo dvādaśamātrastathā tṛtīyo 'pi /
aṣṭādaśo dvitīyaḥ samāpannaḥ pañcadaśamātraḥ /
yasyā lakṣaṇamuktaṃ yā tvanyā sā smṛtā vipulā // NarP_1,50.199 //
akṣarāṇāṃ laghuhrasvamasaṃyogaparaṃ yadi /
tatsaṃyogottaraṃ vidyādgurudārghākṣarāṇi tu // NarP_1,50.200 //
vivṛttir yatra dṛśyate svārasyaivāgrataḥ sthitaḥ // NarP_1,50.201 //

gurusvāraḥ savijñeyaḥ kṣaiprastatra na vidyate //a

aṣṭaprakāraṃ vijñeyaṃ padānāṃ svaralakṣaṇam // NarP_1,50.202 //
anto dāttamādyudāttamudāttamanudāttaṃ nīcasvaritam /
madhyodāttaṃ svaritaṃ dvirudāttamityetā aṣṭau padasaṃjñāḥ // NarP_1,50.203 //
agniḥ somaḥ pravo vīryaṃ haviṣā svarvanaspatiḥ /
antarmadhyamayotāmyudamanunipātya ādyātsvaritamupasarge dvirnnīcamākhyāta iti svaritātparāṇi yāni syurddhārāpakṣarāṇi tu /
sarvāṇi pracayasthānyupodāttaṃ nihanyate // NarP_1,50.204 //
pracayo yatra dṛśyeta tatra hanyātsvaraṃ budhaḥ /
svaritaḥ kevalo yatra mṛdustatra nipātayet // NarP_1,50.205 //
pañcavidhamācāryakaṃ nāma sukhaṃ nyāsaḥ karaṇaṃ pratijñoccāraṇā /
atrocyate śreyaḥ khalu vaiśyāḥ pratijñātoccāraṇā yasya kasyacidvarṇasya karaṇaṃ nopalabhyate pratijñā tatra voḍhavyākaraṇaṃ hi tadātmakam // NarP_1,50.206 //
tuṃburubhavadviśiṣṭaviśvāvasvādayaśca gandharvāḥ /
sāmasu nibhṛtaṃ karaṇaṃ svarasaukṣmyānnaiva jānīyuḥ // NarP_1,50.207 //
kaukṣeyāgniṃ sadā rakṣedaśrīpādarśanaṃ hetum /
jīrṇo hāraḥ prabuddhaḥ khalūṣasinbrahma cintayet // NarP_1,50.208 //
śaradviṣuvatotītāduṣasyutthānamiṣyate /
yāvadvāsaṃtikī rātrirmadhyamā paryupasthitā // NarP_1,50.209 //
āmrapālāśabilvānāmapāmārgaśirīṣayoḥ /
vāgyataḥ prātarutthāya bhakṣayeddvatadhāvanam // NarP_1,50.210 //
khādiraśca kadambaśca karavīrakarañjayoḥ /
sarve kaṇṭakinaḥ puṇyāḥ kṣīriṇaśca yaśasvinaḥ // NarP_1,50.211 //
tenāsya karaṇe saukṣmyaṃ mādhuryaṃ copa jāyate /
varṇāṃśca kurute samyakprācīnaudavatiryathā // NarP_1,50.212 //
triphalāṃ lavaṇākhyena bhakṣayecchiṣaayakaḥ sadā /
agnimedhājananyeṣā svaravarṇakarī tathā // NarP_1,50.213 //
kṛtvā cāvaśyakāndharmāñjāṭharaṃ paryupāsya ca /
pītvā madhuṃ ghṛtaṃ caiva śucirbhūtvā tato vadet // NarP_1,50.214 //
mandreṇopakrametpūrvaṃ sarvaśākhāsvayaṃ vidhiḥ /
saptamantrānatikramya yatheṣṭāṃ vācamutsṛjet // NarP_1,50.215 //
na tāṃ samīrayedvācaṃ na prāṇamuparodhayet /
prāṇānāmuparodhena vaisvaryaṃ copajāyate /
svaravyaṇḍajanamādhuryaṃ lupyate nātra saṃśayaḥ // NarP_1,50.216 //
kutīrthādāgataṃ dagdhamapavarṇaiśca bhakṣitam // NarP_1,50.217 //
na tasya parimokṣo 'sti pāpāheriva kilbiṣāt // NarP_1,50.217 //
sutīrthādāgataṃ jagdhuṃ svāmnātaṃ supratiṣṭitam /
susvareṇa svavakreṇa prayuktaṃ brahma rājati // NarP_1,50.218 //
na takālo na laṃboṣṭo na ca sarvānunāsikaḥ // NarP_1,50.218 //
gadgado baddhajihvaśca prayogānvaktumarhati // NarP_1,50.219 //
ekacitto niruddhāntaḥ snāto gānavivarjjitaḥ /
sa tu varṇānprayuñjīta detoṣṭhaṃ yasya śobhanam // NarP_1,50.220 //
pañcavidyāṃ na gṛhṇanti caṇḍā stabdhāśca ye narāḥ /
alasāśca sarogāśca yeṣāṃ ca visṛtaṃ manaḥ // NarP_1,50.221 //
śanairvidyāṃ śanairarthānārohetparvataṃ śanaiḥ /
śanairadhvasu varteta yojanānna paraṃ vrajet // NarP_1,50.222 //
yojanānāṃ sahasraṃ tu śanairyāti pipīlikā /
agacchanvainateyo 'pi padamekaṃ na gacchati // NarP_1,50.223 //
nahi pāpahatā vāṇī prayogānvaktumarhati /
badhirasyeva jalpasya vidagdhā vāmalocanā // NarP_1,50.224 //
upāṃśucaritaṃ caiva yo 'dhīte vitrasanniva /
api rūpasahasreṣu saṃdeheṣveva vartate // NarP_1,50.225 //
pustakapratyayādhītaṃ nādhītaṃ gurusannidhau /
rājate na sabhāmadhyejāragarbheva kāminī // NarP_1,50.226 //
añjanasya kṣayaṃ dṛṣṭvā valmīkasya tu saṃcayam /
avandhyaṃ divasaṃ kuryāddānādhyayanakarmasu // NarP_1,50.227 //
yatkīṭaiḥ pāṃśubhiḥ ślakṣṇairvalmīkaḥ kriyate mahān /
na tatra balasāmarthyamudyogasgatatra kāraṇam // NarP_1,50.228 //
sahasraguṇitā vidyā śataśaḥ parikīrtitā /
āgamiṣyati jihvāgre sthalānnimnamivodakam // NarP_1,50.229 //
hayanāmiva jātyānāmarddharātrārddhaśāyinām /
nahi vādyārthināṃ nidrā ciraṃ netreṣu tiṣṭati // NarP_1,50.230 //
na bhojanabilaṃvī syānna ca nārīnivandhanaḥ /
samudramapi vidyārthī vrajedgaruḍahaṃsavat // NarP_1,50.231 //
ahiriva gaṇādbhitaḥ sāhityānnarakādiva /
rākṣasībhya iva sribhyaḥ sa vidyāmadhigacchati // NarP_1,50.232 //
na śaṭhāḥ prānpuvantyarthānna klibā na ca māninaḥ /
na ca lokaravā dīnā na ca svasvapratīkṣakāḥ // NarP_1,50.233 //
yathā khananankhanitreṇa bhūpalaṃ vāri vindati /
evaṃ gurugatāṃ vidyāṃ śūśrūṣuradhigacchati // NarP_1,50.234 //
guruśuśrūṣayā vidyā puṣkalena dhanena vā /
athavā vidyayā vidyā hyanyathā nopapadyate // NarP_1,50.235 //
śuśrūṣārahitā vidyā yadyapi medhāguṇaiḥ samupayāti /
vandhyeva yauvanavatī na tasya sāphalyavati bhavati // NarP_1,50.236 //
iti diṅmātramuddiṣṭaṃ śikṣāgranthaṃ mayā tava /
jñātvā vedāṅgamādyaṃ tu brahmabhūyāya kalpate // NarP_1,50.237 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde pañcāśattamo 'dhyāyaḥ

athātaḥ saṃpravakṣyāmi kalpagranthaṃ munīśvarara /
yasya vijñānamātreṇa syātkarmakuśalo naraḥ // NarP_1,51.1 //
nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca /
caturthaḥ syādāṅgirasaḥ śāntikalpaśca pañcamaḥ // NarP_1,51.2 //
nakṣatrādhīśvarākhyānaṃ vistareṇa yathātatham /
nakṣatrakalpe nirdiṣṭaṃ jñātavyaṃ tadihāpi ca // NarP_1,51.3 //
vedakalpe vidhānaṃ tu ṛgādī nāṃ munīśvara /
dharmārthakāmamokṣāṇāṃ siddhyai proktaṃ savistaram // NarP_1,51.4 //
mantrāṇāmṛṣayaścaiva chadāṃsyatha ca devatāḥ /
nirdiṣṭāḥ saṃhitākalpe munibhistattvadarśibhiḥ // NarP_1,51.5 //
tathaivāṅgirase kalpe ṣaṭkarmāṇi savistaram /
abhicāravidhānena nirdiṣṭāni svayaṃbhuvā // NarP_1,51.6 //
śāntikalpe tu divyānāṃ bhaumānāṃ munisattama /
tathāntarikṣotpātānāṃ śāntayo hyuditāḥ pṛthak // NarP_1,51.7 //
saṃkṣepeṇaitaduddiṣṭaṃ lakṣaṇaṃ kalpalakṣaṇe /
viśeṣaḥ pṛthageteṣāṃ sthitaḥ śaṅkhāntareṣu ca // NarP_1,51.8 //
gṛhyakalpe tu sarveṣāmupayogitayādhunā /
vakṣyāmi te dvijaśreṣṭha sāvadhānatayā śṛṇu // NarP_1,51.9 //
oṅkāraścātha śabdaśca dvāvetau brahmaṇaḥ purā /
kaṇṭhaṃ bhittvā viniryātau tasmānmāṅgalyakāvimau // NarP_1,51.10 //
kṛtvā proktāni karmāṇi tadvarddhvāni karoti yaḥ /
so 'tha śabdaṃ praṃyujīta tadānantyārthamiṣyate // NarP_1,51.11 //
kuśāḥ parisamūhāya vyastaśākhāḥ prakīrtitāḥ /
nyūnādhikā niṣphalāya karmaṇo 'bhimatasya ca // NarP_1,51.12 //
kṛmikīṭapataṅgādyā bhramanti vasudhātale /
teṣāṃ saṃrakṣaṇārthāya proktaṃ parisamūhanam // NarP_1,51.13 //
rekhāḥ proktāśca yāstisraḥ kartavyāstāḥ samā dvija /
nyūnādhikā na karttavyā ityeva paribhāṣitam // NarP_1,51.14 //
medinī medasā vyāptā madhukaiṭabhadaityayoḥ /
gomayenopalepyeyaṃ tadarthamiti nārada // NarP_1,51.15 //
vandhyā duṣṭā ca dīnāṅgī mṛtavatsā ca yā bhavet /
yajñārthaṃ gomayaṃ tasyā nāharediti bhāṣitam // NarP_1,51.16 //
ye bhramanti sadā'kāśe pataṅgādyā bhayaṅkarāḥ /
taṣāṃ praharaṇārthāya mataṃ proddharaṇaṃ dvija // NarP_1,51.17 //
sruveṇa ca kuśenāpi kuryādullekhanaṃ bhuvaḥ /
asthikaṇṭakasiddhyarthaṃ brahmaṇā paribhāṣitam // NarP_1,51.18 //
āpo devagaṇāḥ sarve tathā pitṛgaṇā dvija /
tenādbhirukṣaṇaṃ proktaṃ munibhirvidhi kovidaiḥ // NarP_1,51.19 //
agneṃrānayanaṃ proktaṃ saubhāgyasrībhireva ca /
śubhade mṛṇmaye pātre prokṣyādbhistaṃ nidhāyapayet // NarP_1,51.20 //
amṛtasya kṣayaṃ dṛṣṭvā brahmādyaiḥ sarvadaivataiḥ /
vedyāṃ nidhāpitastasmātsamidgarbho hutāśanaḥ // NarP_1,51.21 //
dakṣiṇasyāṃ dānavādyāḥ sthitā yajñasya nārada /
tebhyaḥ saṃrakṣaṇārthāya brahmāṇaṃ taddiśi nyaset // NarP_1,51.22 //
uttare sarvapātrāṇi praṇītādyāni paścime /
yajamānaḥ pūrvataḥ syurdvijāḥ sarve 'pi nārada // NarP_1,51.23 //
dyūte ca vyavahāre ca yajñakarmaṇi cedbhavet /
kartodāsīna cittastatkarma naśyediti sthitiḥ // NarP_1,51.24 //
brahmācāryauṃ svaśākhau hi karttavyau yajñakarmaṇi /
ṛtvijāṃ niyamo nāsti yathālābhaṃ samarcayet // NarP_1,51.25 //
dve paritre tryaṅgule staḥ prokṣiṇī caturaṅgulā /
ājyasthālī tryaṅgulātha carusthālī ṣaḍaṅgulā // NarP_1,51.26 //
dvyaṅgulaṃ tūpayamanamekaṃ saṃmārjanāṅgulam /
sruvaṃ ṣaḍaṅgula proktaṃ srucaṃ sārddhatrayāṅgulam // NarP_1,51.27 //
prādaśamātrā samidhaḥ pūrṇapātraṃ ṣaḍaṅgulam /
prokṣiṇyā uttare bhāge praṇītāpātramaṣṭabhiḥ // NarP_1,51.28 //
yāni kāni ca tīrthāni samudrāḥ saritastathā /
praṇītāyāṃ samāsannāstasmāttāṃ pūrayejjalaiḥ // NarP_1,51.29 //
vedikā vasrahīnā ca nagrā saṃprocyate dvija /
paristīryya tato darbheḥ paridadhyādimāṃ budhaḥ // NarP_1,51.30 //
indravajraṃ viṣṇucakraṃ vāmadevatriśūlakam /
darbharūpatayā trīṇi pavitracchedanāni ca // NarP_1,51.31 //
prokṣaṇī ca prakartavyā praṇītodakasaṃyutā /
tenātipuṇyadaṃ karma pavitramiti kīrtitam // NarP_1,51.32 //
ājyasthālī prakartavyā palamātrapramāṇikā /
kulālacakraghaṭitaṃ āsuraṃ mṛṇmayaṃ smṛtam // NarP_1,51.33 //
tadeva hastaghaṭitaṃ sthālyādi daivikaṃ bhavet /
sruve ca sarvakarmāṇi śubhānyapyaśubhāni ca // NarP_1,51.34 //
tasya caiva pavitrārthaṃ vahnau tāpanamīritam /
agre dhūtena vaidhavyaṃ madhyaṃ caiva prajākṣayaḥ // NarP_1,51.35 //
mūle ca mriyate hotā tasmāddhāryaṃ vicārya tat /
agniḥ sūryaśca somaśca viriñciranilo yamaḥ // NarP_1,51.36 //
sruve ṣaḍete devāstu pratyaṅgulamupāśritāḥ /
agnirbhaghogārthanāśāya sūryo vyādhikaro bhavet // NarP_1,51.37 //
niṣphalastu smṛtaḥ somo viriñciḥ sarvakāmadaḥ /
anilo vṛddhidaḥ prokto yamo mṛtyuprado mataḥ // NarP_1,51.38 //
saṃmārjanopayamanaṃ karttavyaṃ ca kuśadvayam /
pūrvaṃ tu sarvaśākhaṃ syātpañcaśākhaṃ tathāparam // NarP_1,51.39 //
śrīparṇī ca śamī tadvatkhadiraśca vikaṅkataḥ /
palāśaścaiva vijñeyāḥ sruve caiva tathā sruci // NarP_1,51.40 //
hastonmitaṃ sruvaṃ śastaṃ trindaśāṅgulikaṃ srucam /
viprāṇāṃ caitadākhyātaṃ hyanyeṣāmaṅgulonakam // NarP_1,51.41 //
śūdrāṇāṃ patitānāṃ ca kharādīnāṃ ca nārada /
dṛṣṭidoṣavināśārthaṃ pātrāṇāṃ prokṣaṇaṃ smṛtam // NarP_1,51.42 //
akṛte pūrṇapātre tu yajñacchidraṃ samudbhavet /
tasminpūrṇīkṛte vipra yajñasaṃpūrṇatā bhavet // NarP_1,51.43 //
aṣṭamuṣṭirbhavetkiñcitpuṣkalaṃ taccatuṣṭayam /
puṣkalāni tu catvāri pūrṇapātraṃ vidurbudhāḥ // NarP_1,51.44 //
homakāle tu saṃprāpte na dadyādāsanaṃ kvacit /
datte tṛptobhavedvahniḥ śāpaṃ dadyāñca dāruṇam // NarP_1,51.45 //
ādhārau nāsike proktau ājyabhāgau ca cakṣuṣī /
prājāpatyaṃ mukhaṃ prokta kaṭirvyāhṛtibhiḥ smṛtā // NarP_1,51.46 //
śīrṣahastau ca pādau ca pañcavāruṇamīritam /
tathā sviṣṭakṛtaṃ vipra śrotre pūrṇāhutistathā // NarP_1,51.47 //
dvimukhaṃ caikahṛdayaṃ catuḥ śrotraṃ dvināsikam /
dviśīrṣakaṃ ca ṣaṇnetraṃ piṅgalaṃ saptajihvakam // NarP_1,51.48 //
savyabhāge trihistaṃ ca caturhastañca dakṣiṇe /
srukstruvau cākṣamālā ca yā śaktirdakṣiṇe kare // NarP_1,51.49 //
trimekhalaṃ tripādaṃ ca ghṛtapātraṃ dvicāmaram /
meṣārūḍhaṃ catuḥśṛṅgaṃ bālādityasamaprabham // NarP_1,51.50 //
upavītasamāyuktaṃ jaṭākuṇḍalamaṇḍimam /
jñātvaivamagnidehaṃ tu homakarmasamācaret // NarP_1,51.51 //
payo dadhi ghṛtaṃ caiva snehapakvaṃ tathaiva ca /
juhuyādyastu hastena sa vipro brahmahā bhavet // NarP_1,51.52 //
yadannaṃ puruṣo 'śrāti tadannaṃ tasya devatāḥ /
sarvakāmasamṛddhyarthaṃ tilādhikyaṃ havirmatam // NarP_1,51.53 //
home mudrātrayaṃ proktaṃ mṛgī haṃsī ca sūkarī /
abhicāre sūkarī syānmṛgī haṃsī śubhātmake // NarP_1,51.54 //
sarvāṅgulībhiḥ krauḍī syāddhaṃsī muktakaniṣṭikā /
madhyamānāmikāṅguṣṭairmṛgī sudrā prakīrtitā // NarP_1,51.55 //
pūrvapramāṇayāhutyā pañcāṅguligṛhītayā /
dadhimadhvājyasaṃyukta ṛtvigbhirjuhuyāttilaiḥ // NarP_1,51.56 //
kuśāstvanāmikāsaktāḥ kāryāḥ syuḥ puṇyakarmaṇi // NarP_1,51.57 //
vināyakaḥ karmavighnasiddhyarthaṃ viniyojitaḥ /
gaṇānāmādhipatye ca rudreṇa brahmaṇā tathā // NarP_1,51.58 //
tenopasṛṣṭo yastasya lakṣaṇāni nibodha me /
svameva gāhatetyarthaṃ jalaṃ muṇḍāṃśca paśyati // NarP_1,51.59 //
kāmāya vāsasaścaiva kravyādāṃścādhirohati /
antyajairgarddabhairuṣṭaiḥ sahaikatrāvatiṣṭate // NarP_1,51.60 //
vrajannapi tathātmānaṃ manyate 'nugataṃ paraiḥ vimanā viphalāraṃbhaḥ saṃsīdatyanimittataḥ // NarP_1,51.61 //
tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ /
kumārī na ca bhartāramapatyaṃ garbhamaṅganā /
ācāryatvaṃ śrotriyaśca na śiṣyo 'dhyayanaṃ tathā // NarP_1,51.62 //
vaṇiglābhaṃ na cānpoti kṛṣiṃ cāpi kṛṣibalaḥ /
snapana tasya kartavyaṃ puṇye 'hri vidhipūrvakam /
gaurasarṣa pakalkena svasti vācyā dvijaiḥ śubhāḥ // NarP_1,51.63 //
aśvasthānādgajasthānādvalmīkātsaṃgamāddhradāt /
mṛttikāṃ rocanāṃ gandhān gugguluṃ cāśu nikṣipet // NarP_1,51.64 //
pātryāhṛtā hyekavarṇaiścaturbhiḥ kalaśairhradāt /
carmaṇyānuḍuhe rakte sthāpyaṃ bhadrāsanaṃ tataḥ // NarP_1,51.65 //
sahasrākṣaṃ śatadhāra mṛṣibhiḥ pāvanaṃ kṛtam /
tena tvāmabhiṣiñcāmi pāvamānyāḥ puṃnatu te // NarP_1,51.66 //
bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ // NarP_1,51.67 //
yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrddhani /
lalāṭe karṇayorakṣṇorāpastudantu sarvadā // NarP_1,51.68 //
snānasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu /
juhuyānmūrddhani kuśānsavyana parigṛhya ca // NarP_1,51.69 //
mitaśca saṃmitaścaiva tathā śālakaṭaṅkaṭau /
kūṣmāṇḍo rājaputra ścetyante svāhāsamānvitaiḥ // NarP_1,51.70 //
nāmabhirbalimantraiśca namaskārasamanvitaiḥ /
dadyāñcatuṣpathe sūryye kuśānāstīryya sarvataḥ // NarP_1,51.71 //
kṛtā kṛtāṃstaṇḍulīśca palalaudanameva ca /
matsyānpakvāṃstathaivāmānmāṃsametāvadevatu // NarP_1,51.72 //
puṣpaṃ citraṃ sugandhaṃ ca surāñca trividhāmapi /
mūlakaṃ pūrikāpūpāṃstathaivoṭasrajo 'pi ca // NarP_1,51.73 //
dadhyannaṃ pāyasaṃ caiva gujapiṣṭa samodakam /
etānsarvānupāhṛtya bhūmau kṛtvā tataḥ śiraḥ // NarP_1,51.74 //
vināyakasya jananī mupatiṣṭettato 'mbikām /
durvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇamañjalim // NarP_1,51.75 //
rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me /
putrāndehi dhanaṃ dehi sarvānkāmāṃśca dehi me // NarP_1,51.76 //
upasthāya śivāṃ durgāmumāpatimathāceryat /
dhūpaidarpiścai naivedyairgandhamālyānulepanaiḥ // NarP_1,51.77 //
tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ /
brāhmaṇānbhojayetpaścādvastrayugamaṃ gurorapi // NarP_1,51.78 //
evaṃ vināyakaṃ pūjya grahāṃścaiva prapūjayet /
śrīkāmaḥ śāntikāmo vā puṣṭivṛddhyāyurvīryyavān // NarP_1,51.79 //
sīryyaḥ somo mahīputro budho jīvo bhṛguḥ śaniḥ /
rāhuketū navāpyete navāpyete sthāpanīyā grahāḥ kramāt // NarP_1,51.80 //
tāmrakādrajatādraktacandanātsvarṇakādapi /
hemno rajatādayasaḥ sīsātkāryā śubhāptaye // NarP_1,51.81 //
svavarṇairvāpaṭe lekhyā gandhairmaṇḍalakeṣu ca /
yathāvarṇaṃ pradeyāni vāsāṃsi kusumāni ca // NarP_1,51.82 //
gandhāśca balayaścaiva dhūpo deyaśca gugguluḥ /
kartavyā mantravantaśca caravaḥ pratidaivatam // NarP_1,51.83 //
ākṛṣṇena imandevā agnirmūrddhādivaḥ kakut /
udbudhaayasvāti yadaryastathaivānnātparisrutaḥ // NarP_1,51.84 //
śannodevīstathā kāṇḍātketuṃ kṛṇvannaketavaḥ // NarP_1,51.85 //
arkaḥ palāśaḥ khadirastvapāmārgo 'thapippalaḥ /
uduṃbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt // NarP_1,51.86 //
ekaikasmādaṣṭaśatamaṣṭāviṃśatireva ca /
hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa vā punaḥ // NarP_1,51.87 //
guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣyaṃ kṣīraṣāṣṭikam /
dadhyodanaṃ haviścūrṇaṃ māṃsaṃ citrānnameva ca // NarP_1,51.88 //
dadyā dgrahakramādetaddvijebhyo bhojanaṃ budhaḥ /
śaktito 'pi yathā lābhaṃ satkṛtya vidhipūrvakam // NarP_1,51.89 //
dhenuḥ śaṅkhastathānaṅvānhimavāso hayaḥ kramāt /
kṛṣṇāgaurāyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ // NarP_1,51.90 //
yasya yasya tu yaddravyaṃ palenārcyaḥ sa tena ca /
brahmanneṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyathaḥ // NarP_1,51.91 //
grahādhīnā naredrāṇāṃ dhanajātyucchrayāstathā /
bhāvābhāvau ca jagatastasmātpūjyatamā grahāḥ // NarP_1,51.92 //
adityasya sadā pūjā tilakaṃ svāminastathā /
mahāgaṇapateścaiva kurvansiddhimavānpuyāt // NarP_1,51.93 //
karmaṇāṃ saphalatvaṃ ca śriyaṃ vāpnotyanuttamām // NarP_1,51.94 //
akṛtvā mātṛyāgaṃ tu yo grahārcāṃ samārabhet /
kupyanti mātarastasya pratyūhaṃ kurvate tathā // NarP_1,51.95 //
vasoḥ pavitramantreṇa vasorddhārāṃ prakalpya ca /
gauryādyā mātaraḥ pūjyā māṅgalyeṣu śubhārthibhiḥ // NarP_1,51.96 //
gaurī padma śacī medhā sāvitrī vijayā jayā /
devasenā svadhā svāhā mātṛkā vaidhṛtirdhṛtiḥ // NarP_1,51.97 //
puṣṭirhṛṣṭistathā tuṣṭirātmadevatayā saha /
gaṇeśenādhikā hyetā vṛddhau pūjyāstu ṣohaśa // NarP_1,51.98 //
āvāhanaṃ tathā pādyamardhyaṃ snānaṃ ca candanam /
akṣatāṃścaiva puṣpāṇi dhūpaṃ dīpaṃ phalāni ca // NarP_1,51.99 //
naivedyācamanīyaṃ ca tāṃbūlaṃ pūgameva ca /
nīrājanaṃ dakṣiṇāṃ ca kramāddadyāñca tuṣṭaye // NarP_1,51.100 //
pitṛkalpaṃ prakṣyāmi dhanasaṃtativarddhanam /
amāvasyāṣṭakā vṛddhiḥ kṛṣṇapakṣāyanadvayam // NarP_1,51.101 //
dravyaṃ brāhmaṇasaṃpattirviṣuvatsuryasaṃkramaḥ /
vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ // NarP_1,51.102 //
śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīrtitāḥ /
agryāḥ sarveṣu vedeṣu śrotriyo brahmavidyuvā // NarP_1,51.103 //
vedārthavijjyeṣṭasāmā trimadhusrisuparṇakaḥ /
svasrīya ṛtvigjāmātā yājyaśvaśuramātulāḥ // NarP_1,51.104 //
triṇāciketadauhitraśiṣyasaṃbandhibāndhavāḥ /
karmaniṣṭāstaponiṣṭāḥ pañcāgnibrahmacāriṇaḥ // NarP_1,51.105 //
pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhasaṃpadaḥ /
rogī nyūnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā // NarP_1,51.106 //
avakīrṇī kuṇḍagolau kunakhī śyāvadaṅkaḥ /
bhṛtakādhyāpakaḥ klībaḥ kanyādūṣyabhiśastakaḥ // NarP_1,51.107 //
mitradhruk piśunaḥ somavikrayī parivindakaḥ /
mātṛpitṛgurutyāgī kuṇḍāśī vṛṣalātmajaḥ // NarP_1,51.108 //
parapūrvāpatiḥ stenaḥ karmabhraṣṭāśca ninditāḥ /
nimantrayīta pūrvedyurbrāhmaṇānātmavān śuciḥ // NarP_1,51.109 //
taiścāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ /
aparāhne samaghabhyarcya svāgatenāgatāṃstu tān // NarP_1,51.110 //
pavitrapāṇirācāntānāsane copaveśayet /
viprāndaive yathāśakti pitrye 'yugmāṃstathaiva ca // NarP_1,51.111 //
paraśrite śucau deśe dakṣiṇāpravaṇaṃ tathā /
dvau dvaive prāk trayaḥ pitraghye udagekaikameva ca // NarP_1,51.112 //
mātāmahānāmapyevaṃ tatra vā vaiśvadaivikam /
pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśānapi // NarP_1,51.113 //
āvāhayedanujñāto viśvedevāsa ityṛcā /
yavairanvāvakīryātha bhājane sapavitrake // NarP_1,51.114 //
śanno devyā apaḥ kṣiptvā yavo 'sīti yavāṃstathā /
yādivyā iti mantreṇa haste pādyaṃ viniḥkṣipet // NarP_1,51.115 //
dattvodakaṃ gandhamālyaṃ pradāyānnaṃ sadīpakam /
apasavyaṃ tataḥ tṛtvā pitṝṇāṃ sapradakṣiṇam // NarP_1,51.116 //
dviguṇāṃstu kuśāndattvā hyuśantistvityṛcā pitṝn /
āvāhya tadanujñāto japedāyantu nastataḥ // NarP_1,51.117 //
yavārthāstu tilaiḥ kāryāḥ kuryādardhyādi pūrvavat /
dattvārdhyaṃ sayavāṃsteṣāṃ pātre kṛtvā vidhānataḥ // NarP_1,51.118 //
pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ kagetyadhaḥ /
agnau kariṣyannādāya pṛcchatyannaṃ ghṛtaplutam // NarP_1,51.119 //
kuruṣvetyabhyanujñāto dattāvāgnau pitṛyajñavat /
hutaśeṣaṃ pradadyāttu bhājaneṣu samāhitaḥ // NarP_1,51.120 //
yathālābhopapanneṣu gaipyeṣu ca viśeṣataḥ /
dattvānnaṃ pṛthivīpātramiti pātrā bhimantraṇam // NarP_1,51.121 //
kṛtvedaṃ viṣṇurityanne dvijāṅguṣṭaṃ niveśayet /
savyāhṛtikāṃ gāyatrīṃ madhuvātā iti tyṛcam // NarP_1,51.122 //
japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste 'pi vāgyatāḥ /
agnamiṣṭaṃ havipyaṃ ca dadyādakrodhano 'tvaraḥ // NarP_1,51.123 //
ātṛptestu pavitrāṇi japtvā pūrvajapaṃ tathā /
annamādāya tṛptāḥstha śeṣaṃ caivānumānya ca // NarP_1,51.124 //
tadannaṃ vikiredbhūmau dadyāñcāpaḥ sakṛtsakṛt /
sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ // NarP_1,51.125 //
ucchiṣṭasannidhau piṇḍāndadyādvai pitṛyajñavat /
mātāmahānāmapyevaṃ dadyādācamanaṃ tataḥ // NarP_1,51.126 //
svasnivācaṃ tataḥ kuryādakṣayyodakameva hi /
dattvā ca dakṣiṇāṃ śaktyā svadhākāramudāharet // NarP_1,51.127 //
vācyatāmityanujñātaḥ prakṛtebhyaḥ svadhocyatām /
brūyurastu svadhetyukte bhūmau siṃcettato jalam // NarP_1,51.128 //
viśvedevāśvaprīyantāṃ vipraiścokta idaṃ japet /
dātārono 'bhivarddhantāṃ vedāḥ saṃtatireva ca // NarP_1,51.129 //
śraddhā cano mā vyagamadbahu deyaṃ ca no 'stviti /
ityukto ktāḥ priyā vācaḥ praṇipatya visarjayet // NarP_1,51.130 //
vājevāje iti prītaḥ pitṛpūrvaṃ visarjanam /
yasmiṃste saṃśravāḥ pūrvamardhyapātre niveśitāḥ // NarP_1,51.131 //
pitṛpātraṃ tadutthānaṃ kṛtvā viprānvisarjayet /
pradakṣiṇamanuvrajya bhuñjīta pitṛsevitam // NarP_1,51.132 //
brahmacārī bhavettāṃ tu rajanīṃ brahmaṇaiḥ saha /
evaṃ pradakṣiṇāvṛttyā vṛddhau nāndīmukhānpitṝn // NarP_1,51.133 //
yajeta dadhikarkandhumiśrānpiḍānyavaiḥ kṛtān /
ekoddiṣṭaṃ devahīnamevārdhyaikapavitrakam // NarP_1,51.134 //
āvāhanāgnaukaraṇarahitaṃ hyapasavyavat /
upatiṣaaṭatāmakṣayyasthāne vipravisarjane // NarP_1,51.135 //
abhiraṇyatāmiti vaded brūyuste 'bhiratāḥ sma ha /
gandhodakaṃ tilairyuktaṃ kuryātpātracatuṣṭayam // NarP_1,51.136 //
ardhyārthaṃ pitṛpātreṣu pretapātraṃ presecayet /
ye samānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret // NarP_1,51.137 //
etansapiṃ ḍīkaraṇamekoṣṭiddaṃ sriyā api /
arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarādbhavet // NarP_1,51.138 //
tasyāpyannaṃ sodakuṃbhaṃ dadyātsaṃvatsaraṃ dvije /
bhṛte 'hani tu kartavyaṃ pratimāsaṃ tu vatsaram // NarP_1,51.139 //
pratisaṃvatsaraṃ caiva māsamekādaśe 'hani /
piṇḍāṃścago 'javiprebhyo dadyādagnau jale 'pi vā // NarP_1,51.140 //
prakṣipetsatsu vipreṣu dvijocchiṣṭaṃ na mārjayet /
haviṣyānnena vai māsaṃ pāyasena tu vatsaram // NarP_1,51.141 //
mātsyahāriṇakaurabhraśākunacchāgapārṣataiḥ /
aiṇarauravavārāhaśāśairmāṃsairyathākramam // NarP_1,51.142 //
māsavṛddhyābhitṛpyanti dattairiha pitāmahāḥ /
khaḍgāmiṣaṃ mahākalpaṃ madhu munyannameva ca // NarP_1,51.143 //
lohāmiṣaṃ mahāśākaṃ māṃsaṃ vārdhrīṇasasya ca /
yo dadāti gayāsthaśca sarvamānantyamaśnute // NarP_1,51.144 //
tathā varṣātrayodaśyāṃ maghāsu ca viśeṣataḥ /
kalyāṃ kanyāvedinaśca paśūnvai satsutānapi // NarP_1,51.145 //
dyūtaṃ kṛṣiṃ ca vāṇijyaṃ dviśaphaikaśaphaāṃstathā /
brahmavarcasvinaḥ putrānsvarṇarūpye sakupyake // NarP_1,51.146 //
jñātiśreṣṭhyaṃ sarvakāmānāpnoti śrāddhadaḥ sadā /
pratipatprabhṛtiṣvekāṃ varjayitvā caturdaśīm // NarP_1,51.147 //
śastreṇa tu hatāye vai tebhyastatra pradīyate /
svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā // NarP_1,51.148 //
putrān śreṣṭhāṃśca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham /
pravṛttaṃ cakratāṃ caiva vāṇijyaprabhṛtīni ca // NarP_1,51.149 //
arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim /
dhanaṃ vidyāṃ bhiṣak siddhiṃ kupyaṅgā apyajāvikam // NarP_1,51.150 //
aśvanāyuśca vidhivadyaḥ śrāddhaṃ saṃprayacchati /
kṛttikādi bharaṇyantaṃ sakāmānāpnuyādimān // NarP_1,51.151 //
āstikaḥ śraddadhānaśca vyapetamadamatsaraḥ /
vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ // NarP_1,51.152 //
prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ /
āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // NarP_1,51.153 //
prayacchanti tathā rājyaṃ nṛṇāṃ prītāḥ pitāmahāḥ /
ityevaṃ kathitaṃ kiñcitkalpādhyāye viśeṣataḥ // NarP_1,51.154 //
jñātavyaṃ vaidike tantre purāṇāntarake 'pi ca /
ya imaṃ cintayedvidvānkalpādhyāyaṃ munīśvara // NarP_1,51.155 //
sa bhavetkarmakuśala ihānyatra gatiṃ śubhām /
yaḥ śṛṇoti naro bhaktyā daive pitrye ca karmaṇi // NarP_1,51.156 //
kalpādhyāyaṃ sa labhate daivapitrya kriyāphalam /
dhanaṃ vidyāṃ yaśaḥ putrānparatra ca gatiṃ parām // NarP_1,51.157 //
ataḥ paraṃ vyākaraṇaṃ tubhyaṃ vedamukhābhidham /
kathayiṣye samāsena śṛṇuṣva susamāhitaḥ // NarP_1,51.158 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde eka pañcāśattamo 'dhyāyaḥ

sanandana uvāca
atha vyākaraṇaṃ vakṣye saṃkṣepāttava nārada /
siddharūpaprabandhena mukhaṃ vedasya sāṃpratam // NarP_1,52.1 //
suptiṅaṃtaṃ padaṃ vipra supāṃ sapta vibhaktayaḥ /
svaujasaḥ prathamā proktā sā prātipadikātmikā // NarP_1,52.2 //
saṃbodhane ca liṅgādāvukte karmaṇi kartari /
arthāvatprātipadikaṃ dhātupratyayavārjitam // NarP_1,52.3 //
amausaśo dvitīyā syāttatkarma kriyate ca yat /
dvitīyā karmaṇi proktāntarāntareṇa saṃyute // NarP_1,52.4 //
ṭābhyāṃbhisastṛtīyā syātkaraṇe kartarīritā /
yena kriyate tatkaraṇaṃ saḥ kartā syātkaroti yaḥ // NarP_1,52.5 //
ṅebhyāṃbhyasaścaturtho syātsaṃ pradāne ca kārake /
yasmai ditsā dhārayedvai rocate saṃpradānakam // NarP_1,52.6 //
pañcamī syānṅasibhyāṃbhyo hyapādāne ca kārake /
yato 'paiti samādatte apadatte ca yaṃ yataḥ // NarP_1,52.7 //
ṅasosāmaśca ṣaṣṭhī syātsvāmisaṃbandhamukhyake /
ṅyoḥsupaḥ saptamī tu syātsā cādhikaraṇe bhavet // NarP_1,52.8 //
ādhāre cāpi viprendra rakṣārthānāṃ prayogataḥ /
īpsitaṃ cānīpsitaṃ yattadapādānakaṃ smṛtam // NarP_1,52.9 //
pañcamī paryaṇaṅyoge itararte 'nyadiṅmukhe /
etairyoge dvitīyā syātkarmapravacanīyakaiḥ // NarP_1,52.10 //
lakṣaṇetthaṃbhūto 'bhirabhāge cānupariprati /
antareṣu sahārthe ca hīne hyupaśca kathyate // NarP_1,52.11 //
dvitīyā ca caturthī syāñceṣṭāyāṃ gatikarmaṇi /
aprāṇiṣu vibhaktī dve manyakarmaṇyanādare // NarP_1,52.12 //
namaḥsvastisvadhāsvāhālaṃvaṣaḍyoga īritā /
caturthī caiva tādarthye tumarthādbhāvavācinaḥ // NarP_1,52.13 //
tṛtīyā sahayoge syātkutsiteṃ'ge viśeṣaṇe /
kāle bhāve saptamī syādetairyoge ca ṣaṣṭhyapi // NarP_1,52.14 //
svāmīśvarodhipatibhiḥ sākṣidāyādasūtakaiḥ /
nirdhāraṇe dve vibhaktī ṣaṣṭī hetuprayogake // NarP_1,52.15 //

smṛtyarthakarmaṇi tathā karoteḥ pratiyatnake /

hiṃsārthānāṃ prayoge ca kṛtikarmaṇi kartari // NarP_1,52.16/

na kartṛkarmaṇoḥ ṣaṣṭī niṣṭādipratipādikā /
etā vai dvividhā jñeyāḥ subādiṣu vibhaktiṣu /
bhūvādiṣu tiṅateṣu lakārā daśa vai smṛtāḥ // NarP_1,52.17 //
tipta saṃtīti prathamo madhyamaḥ sipthasthottamaḥ /
mivvasmasaḥ parasmai tu pādānāṃ cā mapanedam // NarP_1,52.18 //
ta āteṃ'te prathamo madhvaḥ se āthe dhve tathottamaḥ /
e vahe maha ādeśā jñeyā hyanye liṅādiṣu // NarP_1,52.19 //
nāmni prayujyamāne tu prathamaḥ puruṣo bhavet /
madhyamo yuṣmadi prokta uttamaḥ puruṣo 'smadi // NarP_1,52.20 //
bhūvādyā dhātavaḥ proktāḥ sanādyantāstathā tataḥ /
laḍīrito vartamāne bhūte 'nadyatane tathā // NarP_1,52.21 //
māsmayoge ca laṅ vācyo loḍāśiṣi ca dhātutaḥ /
vidhyādau syādāśiṣi ca liṅito dvividho mune // NarP_1,52.22 //
liḍatīte parokṣe syāt śvastane luṅ bhaviṣyati /
syādanadyatane ḷṭū ca bhaviṣyati tu dhātutaḥ // NarP_1,52.23 //

bhūte luṅ tipasyapau ca kriyāyāṃ ḷṅ prakīrtitaḥ /

siddhodāharaṇaṃ viddhi saṃhitādipuraḥ saram // NarP_1,52.24/

daṇḍāgraṃ ca dadhīdaṃ ca madhūdakaṃ pitrarṣabhaḥ /
hotṝkārastathā seyaṃ lāṅgalīṣā manīṣayā // NarP_1,52.25 //

gaṅgodakaṃ tavalkāra ṛṇārṇaṃ ca munīśvara //ṭha

śītārtaśca muniśreṣṭha seṃdraḥ saukāra ityapi // NarP_1,52.26 //
vadhvāsanaṃ pitrartho nāyako lavaṇastathā /
ta ādyā viṣṇave hyatra tasmā argho gurā adhaḥ // NarP_1,52.27 //
hare 'va viṣṇo 'vetyeṣādasomādapyamī adhāḥ /
śaurī etau viṣṇu imau durge amū no arjunaḥ // NarP_1,52.28 //
ā evaṃ ca prakṛtyaite tiṣṭanti munisattama /
ṣaḍatra ṣaṇmātaraśca vākchuro vāgdhasrithā // NarP_1,52.29 //
hariḥśete vibhuścintyastaccheṣo yañcarastanthā /
praśnastvatha hariḥṣaṣṭhaḥ kṛṣṇaṣṭīkata ityapi // NarP_1,52.30 //
bhavānṣaṣṭhaśca ṣaṭ santaḥ ṣaṭte tallepa eva ca /
cakriṃśchindhi bhavāñchaurirbhavāñśaurirityapi // NarP_1,52.31 //
samyaṅṅanantoṅgacchāyā kṛṣṇaṃ vande munīśvara /
tejāṃsi maṃsyate gaṅgā hariśchettā maraḥśivaḥ // NarP_1,52.32 //
rāma kāmyaḥ kṛpa pūjyo hariḥ pūjyor'cya eva hi /
romo dṛṣṭo 'balā atra suptā iṣṭā imā yataḥ // NarP_1,52.33 //
viṣṇurnabhyo ravirayaṃ gī )( phalaṃ prātaracyutaḥ /
bhaktairvadyo 'pyantarātmā bho bho eṣa haristathā /
eṣa śārṅgī saiṣa rāmaḥ saṃhitaivaṃ prakīrtitā // NarP_1,52.34 //
rāmeṇābhihitaṃ karomi satataṃ rāmaṃ bhaje sāḍharam /
rāmeṇāpahṛtaṃ samastaduritaṃ rāmāya tubhyaṃ namaḥ /
rāmānmuktimabhīpsitā mama sadā rāmasya dāso 'smyaham /
rāme rañjat me manaḥ suviśadaṃ he rāma tubhyaṃ namaḥ // NarP_1,52.35 //
sarva ityādikā gopāḥ sakhā caiva patirhariḥ // NarP_1,52.36 //
suśrīrbhānuḥ svayaṃbhūśca kartā rau gaustu nauriti /
anaṅghāngodhugliṭ ca dve trayaścatvāra eva ca // NarP_1,52.37 //
rājā panthāstathā daṇḍī brahmahā pañca cāṣṭa ca /
aṣṭau ayaṃ mune samrāṭ savibhradvapuṅmanaḥ // NarP_1,52.38 //
pratyaṅ pumānmahān dhīmān vidvānṣaṭ pipaṭhīśca doḥ /
uśanāsāviṃme puṃsi syāraktalavirāmakāḥ // NarP_1,52.39 //
rādhā sarvā gatirgopī srī śrīrdhenurvadhūḥ svasā /
gaurnauṃrupān dūdyaurgoḥ kṣut kakupsaṃvittu vā kvacit // NarP_1,52.40 //
rugviḍudbhāḥ sriyāstapaḥ kulaṃ somapamakṣi ca /
grāmaṇyaṃburavalapvevaṃ kartṛ cātiri vātinu // NarP_1,52.41 //
svanahucca vimaladyu vāśvatvārīdameva ca /
etadbrahmāhaśca daṇḍī asṛkkiñcittyadādi ca // NarP_1,52.42 //
etadve bhidgavākgavāṅ goak goṅgok goṅ /
tiryagyakṛcchakṛccaiva dadadbhavatpacattudat // NarP_1,52.43 //
dīvyaddhanuśca pipaṭhīḥ payo 'daḥsumumāṃsi ca /
guṇadravya kriyāyogāṃsriliṅgāṃśca kati bruve // NarP_1,52.44 //
śuktaḥ kīlālapāścaiva śuciśca grāmaṇīḥ sudhīḥ /
paṭuḥ svayaṃbhūḥ kartā ca mātā caiva va pitā ca nā // NarP_1,52.45 //
satyānāgyāstathā puṃso matabhramaradīrghapāt /
dhanākṛsomau cāgarhastavirgrathāsvarṇanbahū // NarP_1,52.46 //
rimapavviṣādvajātānaho tathā sarvaṃ viśvobhaye cobhau anyāntaretarāṇi ca // NarP_1,52.47 //
uttaraścottamo nemastvasamo 'tha samā iṣaḥ /
pūrvottarottarāścaiva dakṣiṇaścottarādharau // NarP_1,52.48 //
aparaścaturo 'pyetadyāvattatkimasau dvayam /
yuṣmadasmañca prathamaścaramolpastathārdhakaḥ // NarP_1,52.49 //
noraḥ katipayo dve ca trayo śuddhādayastathā /
svekābhuvirodhapari viparyayaścāvyayāstathā // NarP_1,52.50 //
taddhitāścāpyapatyārthe pāṇḍavāḥ śraidharastathā /
gārgyo nāḍāyanātreyau gāṅgeyaḥ paitṛṣvasrīyaḥ // NarP_1,52.51 //
devatārthe cedamarthe hyaidraṃ brāhmo havirbalī /
kriyāyujoḥ karmakartrordhairiyaḥ kauṅkumaṃ tathā // NarP_1,52.52 //
bhavādyarthe tu kānīnaḥ kṣatriyo vaidikaḥ svakaḥ /
svārthe caurastu tulyārthe candravanmukhamīkṣate // NarP_1,52.53 //
brāhmaṇatvaṃ brāhmaṇatā bhāve brāhmaṇyameva ca /
gomāndhanī ca dhanavānastyarthe pramitau kiyān // NarP_1,52.54 //
jātārthe tundilaḥ śraddhāluraunnattye tu danturaḥ /
sragvī tapasvī medhāvī māyāvyastyartha eva ca // NarP_1,52.55 //
vācālaścaiva vācāṭo bahukutsitabhāṣiṇi /
īṣadaparisamāptau kalpavdeśīya eva ca // NarP_1,52.56 //
kavikalpaḥ kavideśyaḥ prakāravacane tathā /
paṭujātīyaḥ kutsāyāṃ vaidyapāśaḥ praśaṃsane // NarP_1,52.57 //
vaidyarūpo bhūtapūrve mato dṛṣṭacaro mune /
prācuryādiṣvannamayo mṛṇmayaḥ srīmayastathā // NarP_1,52.58 //
jātārthe lajjito 'tyarthe śreyāñchreṣṭaśca nārada /
kṛṣṇataraḥ śuklatamaḥ kima ākhyānato 'vyayān // NarP_1,52.59 //
kintarāṃ caivātitarāmabhihyuccaistarāmapi /
parimāṇe jānudaghnaṃ jānudvayasamityapi // NarP_1,52.60 //
jānumātraṃ ca nirddhāre bahūnāṃ ca dvayoḥ kramāt /
katamaḥ kataraḥ saṃkhyeyaviśeṣāvadhāraṇe // NarP_1,52.61 //
dvitīyaśca tṛtīyaśca caturthaḥ ṣaṣṭapañcamau /
etādaśaḥ katipayaḥ katithaḥ kati nārada // NarP_1,52.62 //
viṃśaśca viṃśatitamastathā śatatamādayaḥ /
dvedhā dvaidhā dvidhā saṃkhyā prakāre 'tha munīśvara // NarP_1,52.63 //
kriyāvṛttau pañcakṛtvo dvisrirbahuśa ityapi /
dvitayaṃ tritapaṃ cāpi saṃkhyāyāṃ hi dvayaṃ trayam // NarP_1,52.64 //
kuṭīraśca śamīraśca śuṇḍāro 'lpārthake mataḥ /
traiṇaḥ pauṣṇastuṇḍibhaśca vṛndārakakṛṣīvalau // NarP_1,52.65 //
malino vikaṭo gomī bhaurikīvidhamutkaṭam /
avaṭīṭovanāṭe nibiḍaṃ cekṣuśākinam // NarP_1,52.66 //
nibirīsameṣukārī vittovidyāñcaṇastathā /
vidyāthuñcurbahutithaṃ parvataḥ śṛṅgiṇastathā // NarP_1,52.67 //
svāmī viṣamarūpyaṃ copatyakādhityakā tathā /
cillaśca cipiṭaṃ cikvaṃ vātūlaḥ kutapastathā // NarP_1,52.68 //
vallaśva himeluśca kahoḍaścopaḍastataḥ /
ūrṇāyuśca marūtaścaikākī carmaṇvatī tathā // NarP_1,52.69 //
jyotsnā tamisrāṣṭīvacca kakṣīvardṣamaṇvatī /
āsaṃdī vañca cakrīvattūṣṇīkāṃ jalpatakyapi // NarP_1,52.70 //
kaṃbhaśca kaṃyuḥ kaṃvaśca nāradaketiḥ kantuḥ kantakaṃpau śaṃvastathaiva ca /
śantaḥ śantiḥ śaṃyaśantau śaṃyohaṃyuḥ śubhaṃyuvat // NarP_1,52.71 //
bhavati bagabhūva bhavitā bhaviṣyati bhavatvabhavadbhaghaveccāpi // NarP_1,52.72 //
bhūyādabhūdabhaviṣaayallādāvetāni rūpāṇi /
atti jaghāsāttātsyatyattvādadadyāddviraghasadātsyat // NarP_1,52.73 //
juhito juhāva juhavāñcakāra hotā hoṣyati juhotu /
ajuhojjuhuyāddhūyādahauṣīdahoṣyaddīvyati /
dideva devitā deviṣyati ca adīvyaddīvyeddīvyādvai // NarP_1,52.74 //
adevīdadevīṣyatsunoti suṣāva sotā soṣyati vai /
sunotvasunotsunuyātsūyādaśāvīdasoṣyuttudati ca // NarP_1,52.75 //
tutoda tottā totsyati tudatvatudattudettudyāddhi /
atautsīdatotsyaditi ca ruṇaddhi rūrodha roddhā rotsyati vai // NarP_1,52.76 //
ruṇaddhu aruṇadrudhyādarautsīdārotsyañca /
tanoti tatāna tanitā taniṣyati tanotvatanottanuyāddhi // NarP_1,52.77 //
atanīñcātānīdataniṣyatkrīṇāti cikrāya kretā kreṣyati krīṇātviti ca /
akrīṇātkrīṇātkrīṇīyātkrīyādakraiṣīdakreṣyañcorayati corayāmāsa corayitā corayiṣyati corayatu // NarP_1,52.78 //
acorayañcorayeccoryāt acūcuradacoriṣyadityevaṃ daśa vai gaṇāḥ /
prayojake bhāvayati sanīcchāyāṃ bubhūṣati /
kriyāsamabhihāre tu paṇḍito bobhūyate mune // NarP_1,52.79 //
tathā yaṅluki bobhavīti ca paṭhyate /
putrīyatītyātmanīcchāyāṃ tathācāre 'pi nārada /
anudāttañito dhātoḥ kriyāvinimaye tathā // NarP_1,52.80 //
niviśādestathā vipra vijānīhyātmanepadam /
parasmaipadamākhyātaṃ śeṣātkartāri śābdikaiḥ // NarP_1,52.81 //
ñitsvaritetaśca ubhe yakca syādbhāvakarmaṇoḥ /
saukaryātiśayaṃ caiva yadādyotayituṃ mune // NarP_1,52.82 //
vivakṣyate na vyāpāro lakṣye kartustadāpare /
labhante kartṛte paśya pacyate hyodanaḥ svayam // NarP_1,52.83 //
sādhu vāsiśchinattyevaṃ sthālī pacati vai mune /
dhātoḥ sakarmakādbhāve karmaṇyapi lapratyayāḥ // NarP_1,52.84 //
tasmai vākarmakādvipra bhāve kartari kīrtitaḥ /
phalavyāparayorekaniṣṭatāyāmakarmakaḥ // NarP_1,52.85 //
dhātustayorddharmibhede sakarmaka udāhṛtaḥ /
gauṇe karmaṇi druhyādeḥ pradhāne nīhṛkṛṣvahām // NarP_1,52.86 //
buddhibhakṣārthayoḥ śabdakarmakāṇāṃ nijecchayā /
prayojya karmaṇyanyeṣāṃ ṇyantānāṃ lādayo matāḥ // NarP_1,52.87 //
phalavyāpārayorddhāturāśraye tu tiṅaḥ smṛtāḥ /
phale pradhānaṃ vyāpārastirṅthastu viśeṣaṇam // NarP_1,52.88 //
edhitavyamedhanīyamiti kṛtye nidarśanam /
bhāve karmaṇi kṛtyāḥ syuḥ kṛtaḥ kartari kīrtitāḥ // NarP_1,52.89 //
kartā kāraka ityādyā bhūte bhūtādi kīrtitam /
gamyādigamye nirdiṣṭaṃ śeṣamadyatane matam // NarP_1,52.90 //
adhisrītyavyayībhāve yathāśakti ca kīrtitam /
rāmāśritastatpuruṣe dhānyārtho yūpadāru ca // NarP_1,52.91 //
vyāghrabhī rājapuruṣo 'kṣaśaiṇḍo dvigurucyate /
pañcagavaṃ daśagrāmī triphaleti tu rūḍhitaḥ // NarP_1,52.92 //
nīlotpalaṃ mahāṣaṣṭī tulyārthe karmadhārayaḥ /
abrāhmaṇo na ñi proktaḥ kuṃbhakārādikaḥ kṛtā // NarP_1,52.93 //
anyārthe tu bahuvrīhau grāmaḥ prāptodako dvija /
pañcagū rūpavadbhāryo madhyāhnaḥ sasutādikaḥ // NarP_1,52.94 //

samuccaye guruṃ ceśaṃ bhajasvānvācaye tvaṭa // ca dvayoḥ kramāt /

bhikṣāmānaya gāṃ cāpi vākyamevānayorbhavet // NarP_1,52.95 //
itaretarayoge tu rāmakṛṣṇau samāhṛtau /
rāmakṛṣṇaṃ dvija dvai dvai brahma caikamupāsyate // NarP_1,52.96 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde vyākaraṇanirūpaṇaṃ nāma dvipañcāśattamo 'dhyāyaḥ

sanandana uvāca
niruktaṃ te pravakṣyāmi vedaṃ śrotrāṅgamuttamam /
tatpañcavidhamākhyātaṃ vaidikaṃ dhāturūpakam // NarP_1,53.1 //
kvacidūrṇāgamastatra kvacidvarṇaviparyayaḥ /
vikāraḥ kvāpi varṇānāṃ varṇanāśaḥ kvacinmataḥ // NarP_1,53.2 //
tathā vikāranāśābhyāṃ varṇānāṃ yatra nārada /
dhātoryogātiśayī ca saṃyogaḥ parikīrtitaḥ // NarP_1,53.3 //
siddhedvarṇāgamāddhaṃsaḥ siṃho varṇaviparyayāt /
gūḍhotmā varṇavikṛtervarṇanāṃśātpṛṣodaraḥ // NarP_1,53.4 //
bhramarāduṣu śabdeṣu jñeyo yogo hi pañcamaḥ /
bahulaṃ chandasītyuktamatra vācyaṃ punarvasū // NarP_1,53.5 //
nabhasvadvṛṣaṇaścaivāparasmaipadi cāpi hi /
paraṃ vyavahitāścāpi gatisaṃjñāstathā hi ā // NarP_1,53.6 //
vibhaktīnāṃ viparyāso yathā dadhanā juhoti hi /
abhyutsādayāmaketurdhvanayītpramukhāstathā /
niṣṭarkyāndyāstathoktāśca gṛbhāyetyādikāstathā // NarP_1,53.7 //
suptiṅupagrahaliṅganarāṇāṃ kālahalūcūsvarakartṛyaḍāṃ ca /
vyatyayamicchati śāsrakṛdeṣāṃ so 'pi ca siddhyati bāhulakena // NarP_1,53.8 //
rātrī vimbī ca kadrūścāviṣṭvau vājasaneyinaḥ // NarP_1,53.9 //
karṇebhiśca yaśobhāgya ityādyāścaturakṣaram /
devāso 'tho sarvadevatātitvāvata ityapi // NarP_1,53.10 //
ubhayāvina mādyāśca pralayādyāśca stṛcaṃ tathā /
apaspṛdhethāṃ no avyādāyo asmānmukhāstathā // NarP_1,53.11 //
sagarbhyosthāpadī ṛtvyorajiṣṭaṃ tripañcakam /
hiraṇyayena naraṃ ca parame vyomanityapi // NarP_1,53.12 //
urviyā svaprayā vāravadhvādaduhavaivadhī /
yajadhvainamemasi ca snātvī gatvā pacāsthabhauḥ // NarP_1,53.13 //
gonāñcāparihravṛttāścāturirgrasitādikā /
paśyedadhadbrabhūthāpi pramiṇāntityavīvṛdhat // NarP_1,53.14 //
mitrayuśca durasvā vā hātvā sudhitamityapi /
dadhartyādyā svavadbhiśca sasūveti ca dhiṣva ca // NarP_1,53.15 //
praprāyaṃ ca harivatekṣaṇvataḥ suparthitaraḥ /
rathītarī nasatādyā amnarbhuvaratho iti // NarP_1,53.16 //
brūhyādyādeḥ parasyāpyau śrāvayetyādike plutaḥ /
dāśvāṃśva svatavānyāpautribhiṣṭvaṃ ca nṛbhiṣṭutaḥ // NarP_1,53.17 //
abhīṣuṇa ṛtāvāhaṃ nyaṣīdannṛmaṇā api /
caturvidhādbāhulakātpravṛtterapravṛttitaḥ // NarP_1,53.18 //
vibhāṣayānyathābhāvātsarvaṃ siddhyeñca vaidikam /
bhūvādyā dhātavo jñeyāḥ parasmaipadinaḥsmṛtāḥ // NarP_1,53.19 //
edhādyā ātmanebhāṣā udāttāḥ ṣaṭtriṃśasaṃkhyakāḥ /
atādayo 'ṣṭatriṃśañca parasmaipadino mune // NarP_1,53.20 //
lokṛpūrvā dvicatvāriṃśaduktā ca hyātmane pade /
udāttetaratu pañcāśatphakkādyāḥ parikīrtitāḥ // NarP_1,53.21 //
varcādyā anudātteta ekaviṃśatirīrītāḥ /
gupādayo dvicatvāriṃśadudāttetāḥ samīritāḥ // NarP_1,53.22 //
dhiṇyādayo 'nudātteto daśa proktā hi śābdikaiḥ /
aṇādayopyudāttetaḥ saptaviṃśatidhātavaḥ // NarP_1,53.23 //
amādayaḥ samuddiṣṭāścatursriṃśaddhiśābdikaiḥ /
dvisaptatimitā mavyamukhāścodāttabandhanā // NarP_1,53.24 //
svāriteddhāvudhātustu eka eva prakīrtitaḥ /
kṣudhādayo 'nudātteto dviṣapañcāśadudāhṛtāḥ // NarP_1,53.25 //
ghuṣirādyā udāttato 'ṣṭāśītirdhātavo matāḥ /
dyutādyā anudātteto dvāviṃśatirato matāḥ // NarP_1,53.26 //
ṣitasrayodaśa ghaṭādiṣvenudatteta īritaḥ /
tato jvaladudātteto dvipañcāśanmitāstathā // NarP_1,53.27 //
svaritedrājṛsaṃprokta stanahebhrājṛtasrayaḥ /
anudātteta akhyātā bhādyutāttā itaḥ syamāt // NarP_1,53.28 //
saho 'nudāttedekastu ramaiko 'pyātmanaipadī /
sadasraya udāttetaḥ kucādvedā udātta it // NarP_1,53.29 //
svaritetaḥ pañcatriṃśaddhikkādyāśca tataḥ param /
svaritecchiñbhṛñādyāścatvāra svaritettataḥ // NarP_1,53.30 //
dheṭaḥ parasmaipadinaḥ ṣaṭcatvāriṃśadudīritāḥ /
aṣṭādaśasmiṅādyāstu āmanepadino matāḥ // NarP_1,53.31 //
tatasrayo 'nudāttetaḥ pūṅādyāḥ parikīrtitāḥ /
hṛparasmaipadī cātmanebhāṣāstu gupātrayaḥ // NarP_1,53.32 //
rabhadyabdayanudātteto ñikṣvidotātta inmataḥ /
parasmaipadinaḥ pañca daśa skaṃmbhvādayastathā // NarP_1,53.33 //
kitadhāturudātteñca dānaśānobhayātmakau /
svaritetaḥ pacādyaṅkāḥ parasmaipadino matāḥ // NarP_1,53.34 //
svaritetastrayaścaitau vadavacī paribhāṣiṇau /
bhvādyā ete ṣaḍadhikaṃ sahasraṃ dhātavo matāḥ // NarP_1,53.35 //
parasmaipadinaḥ proktā vadāścāpi haneti ca /
svariteto dviṣādyāstu catvāro dhātavo matāḥ // NarP_1,53.36 //
cakṣiṅekaḥ samākhyāto dhāturatrātmanepadī /
irādayo 'nudātteto dhātavastu trayodaśa // NarP_1,53.37 //
ātmanepadinau proktau ṣūṅśīṅdvau śābdikairmune /
parasmaipadinaḥ proktā ṣumukhāḥ sapta dhātavaḥ // NarP_1,53.38 //
svaritedurṇuñākhyāto dhātureko munīśvara /
ghumukhāstraya uddiṣṭāḥ parasmaipadinastathā // NarP_1,53.39 //
ṣṭuñekastu samā khyātaḥ smṛte nārada śābdikaiḥ // NarP_1,53.40 //
aṣṭādaśa rāprabhṛtayaḥ parasmaipadinaḥ smṛtāḥ /
iṅṅātmanepadī prokto dhāturnārada kevalaḥ // NarP_1,53.41 //
vidāda yastu catvāraḥ parasmaipadino matāḥ /
ñiṣvapśaye samuddiṣṭaḥ parasmaipadikastathā // NarP_1,53.42 //
parasmaipadinaścaiva te mayoktāḥ syamādayaḥ /
dīdhīṅveṅsmṛtau dhātū ātmanepadinau mune // NarP_1,53.43 //
prathādayasrayaścāpi udāttetaḥ prakīrtitāḥ /
carkarītaṃ ca hnuṅ prokto 'nudāttenmunisattama // NarP_1,53.44 //
trisaptati samākhyātā dhātavo 'dādike gaṇe /
dādayo dhātavo vedāḥ parasmaipadino matāḥ // NarP_1,53.45 //
svaritedvai bhṛñākhyāta udātteddhāk prakīrtitaḥ /
māṅhāṅdvāvanudāttetau svariteddānadhātuṣu // NarP_1,53.46 //
vāṇitirādyāsrayaśvāpi svariteta udāhṛtāḥ /
ghṛmukhā dvādaśa tathā parasmaipatino matāḥ // NarP_1,53.47 //
dvāviṃśatirihoddiṣṭā dhātavo hvādike gaṇe /
parasmaipadinaḥ proktā divādyāḥ pañcaviṃśatiḥ // NarP_1,53.48 //
ātmanepadinau dhātū ṣūṅdūṅdvāvapi nārada /
oditaḥ pūṅmukhāḥ sapta ātmanedapino matāḥ // NarP_1,53.49 //
ātmanepadino vipra dīṅmukhāstviha kīrtitāḥ /
syatiprabhṛtayo vedāḥ parasmaipadino matāḥ // NarP_1,53.50 //
janyādayaḥ pañcadaśa ātmanepadino mune /
mṛṣādyāḥ svaritetastu dhātavaḥ pañca kīrtitāḥ // NarP_1,53.51 //
ekādaśa padādyāstu hyātmanepadino matāḥ /
rādhoḥ karmaka evātra vṛddhau svādicurādike // NarP_1,53.52 //
udāttetastudādyāstu trayodaśa samīritāḥ /
parasmaipadino 'ṣṭātra radhādyāḥ parikīrtitāḥ // NarP_1,53.53 //
samādyāścāpyudāttetaḥ ṣaṭcatvāriṃśadudīritāḥ /
catvāriśacchataṃ cāpi divādau dhātavo matāḥ // NarP_1,53.54 //
svādayaḥ svaritettoṅkā dhātavaḥ parikīrtitāḥ /
saptākhyāto dunotistu parasmaipadino mune // NarP_1,53.55 //
aṣṭighāvanudāttetau dhātū dvau parikīrtitau /
parasmaipadinastvatra tikādyāstu caturdaśa // NarP_1,53.56 //
dvātriṃśaddhātavaḥ proktā viprendra svādike gaṇe /
svaritetaḥ ṣaṅākhyātāstudādyā munisattama // NarP_1,53.57 //
ṛṣyudāttejjuṣīpūrvā atmanepadinorṇavāḥ /
vraścādaya udāttetaḥ proktāḥ pañcādhikaṃ śatam // NarP_1,53.58 //
gūryudāttedihoddiṣṭo dhātureko munīśvara /
ṇūmukhāścaiva catvāraḥ parasmaipadino matāḥ // NarP_1,53.59 //
kuṅākhyātonudātteñca kuṭādyāḥ pūrtimāgatāḥ /
pṛṅ mṛṅ cātmanebhāṣau ṣaṭ parasmaipade ripeḥ // NarP_1,53.60 //
ātmanepadino dhātū dṛṅdhṛṅdvau cāpyudāhṛtau /
pracchādiṣoḍaśākhyātāḥ parasmaipadino mune // NarP_1,53.61 //
svaritetaḥ ṣaṭ tataśca proktā milamukhā mune /
kṛtīprabhṛtaya ścāpi parasmaipadinasrayaḥ // NarP_1,53.62 //
sapta pañcāśadadhikāstudādau dhātavaḥ śatam /
svariteto rudhonandā parasmaibhāṣitaḥ kṛtī // NarP_1,53.63 //
ñiindhīto 'nudātetasrayo dhātava īritāḥ /
udāttetaḥ śiṣapiṣarudhādyāḥ pañcaviṃśatiḥ // NarP_1,53.64 //
svaritetastanoḥ sapta dhātavaḥ parikīrtitāḥ /
manuvanvātmanebhāṣau svaritettkṛñudāhṛtaḥ // NarP_1,53.65 //
tato dvau kīrtitau vipra dhātavo daśa śābdikaiḥ /
kyādyāḥ saptobhayebhāṣāḥ sautrāḥ staṃbhvādikāstathā // NarP_1,53.66 //
parasmaipadinaḥ proktāścatvāro 'pi munīśvara /
dvāviṃśatirudāttetaḥ kudhādyā dhātavo matāḥ // NarP_1,53.67 //
vṛṅṅātmanepadī dhātuḥ śraṃthādyāścaikaviṃśatiḥ /
parasmaipadinaścātha svaritedgraha eva ca // NarP_1,53.68 //
rkyādikeṣu dvipañcāśaddhātavaḥ kīrtitā budhaiḥ /
curādyā dhātavo ñyantā ṣaṭrtriṃśadadhikaḥ śatam // NarP_1,53.69 //
cityādyaṣṭādaśākhyātā ātmanepadino mune /
carcādyā ādhṛṣīyāstu pyantā vā parikīrtitāḥ // NarP_1,53.70 //
adantā dhātavaścaiva catvāriṃśattathāṣṭaṃ ca /
padādyāstu daśa proktā dhātavo hyātmanepade // NarP_1,53.71 //
sūtrādyā aṣṭa cāpyatra ñyantā proktā manīṣibhiḥ /
dhātvarthe prātipadikādvahulaṃ ceṣṭavanmatam // NarP_1,53.72 //
tatkaroti tadācaṣṭe hetumatyapi ṇirmataḥ /
dhātvarthe kartṛkaraṇāñcitrādyāścāpi dhātavaḥ // NarP_1,53.73 //
aṣṭa saṃgrāma ākhyāto 'nudāttecchabdikairbudhaiḥ /
stomādyāḥ ṣoḍaśa tathā andatasyaṃ nidarśanam // NarP_1,53.74 //
tathā bāhulakādanye sautralaukikavaidikāḥ /
sarve sarvagaṇīyāśca tathānekārthavācinaḥ // NarP_1,53.75 //
sanādyantā dhātavaśca tathā vai nāmadhātavaḥ /
evamānantyamudbhāvyaṃ dhātūnāmiha nārada /
saṃkṣepo 'yaṃ samuddiṣṭo vistarastatra tatra ca // NarP_1,53.76 //
ūdṛdantairyaunti rukṣṇuśūṅsnunukṣuściḍīṅśribhiḥ /
vṛṅvṛñbhyāṃ ca vinaikāco 'janteṣu nihatāḥ smṛtāḥ // NarP_1,53.77 //
śaklapacmucārcvacvicsicpracchityajnijir bhajaḥ /
bhañjbhujbhrasjmatjiyajyujrujrañjavijirsvañjisañjsṛjaḥ // NarP_1,53.78 //
adkṣudkhidchidtudinudaḥ padyabhidvidyatirvinad /
śadsadī svidyatiḥskandirhadī krudhkṣudhibudhyatī // NarP_1,53.79 //
bandhiryudhirudhīrādhivyadhśudhaḥ sādhisidhyatī /
manyahannāpkṣipchupitaptipastṛpyatidṛpyatī // NarP_1,53.80 //
libluvvapūśapsvapūsṛpiyabharabhagamnamyamo rabhiḥ /
kruśirdaṃśidiśī dṛśmṛśriruśliśviśspṛśaḥ kṛṣiḥ // NarP_1,53.81 //
tviṣṭuṣduṣpuṣyapiṣviṣśiṣśuṣśliṣyatayo ghasiḥ /
vasatirdahadihiduho nahmihruhlihvahistathā // NarP_1,53.82 //
anudāttā halanteṣu dhātavo dvyadhikaṃ śatam /
cādyā nipātā gavayaḥ prādyā digdeśakālajāḥ // NarP_1,53.83 //
śabdāḥ proktā hyanekārthāḥ sarvaliṅgā api dvija /
gaṇapāṭhaḥ sūtrapāṭho dhātupāṭhastathaiva ca // NarP_1,53.84 //
pāṭhonunāsikānāṃ ca parāyaṇamihocyate /
śabdāḥ siddhā vaidikāstu laukikāścāpi nārada // NarP_1,53.85 //
śabdapārāyaṇaṃ tasmātkāraṇaṃ śabdasaṃgrahe /
laghumārgeṇa śabdānāṃ sādhūnāṃ saṃnirūpaṇam // NarP_1,53.86 //
prakṛtipratyayādeśalopāgamamukhaiḥ kṛtam // NarP_1,53.87 //
itthametatsamākhyātaṃ niruktaṃ kiñcidevate /
kātsnyerna vaktumānantyātko 'piśakto na nārada // NarP_1,53.88 //

iti śrībṛhannāradīyapurāṇa pūrvabhāge bṛhadupākhyāne dvitīyapāde niruktalakṣaṇanirūpaṇaṃ nāma tripañcāśattamo 'dhyāyaḥ

sanandana uvāca
jyotiṣāṅgaṃ pravakṣyāmi yaduktaṃ brahmaṇā purā /
yasya vijñāna mātreṇa dharmasiddhirbhavennṛṇām // NarP_1,54.1 //
triskandhaṃ jyautiṣāṃ śāstraṃ caturlakṣamudāhṛtam /
gaṇitaṃ jātakaṃ vipra saṃhitāskandhasaṃjñitāḥ // NarP_1,54.2 //
gaṇite parikarmādi khagamadhyasphuṭakriṃye /
anuyogaścandrasūryagrahaṇaṃ tacodasyākam // NarP_1,54.3 //
chāyā śṛṅgonnatiyutī pātasādhānamīritam /
jātake rāśibhedāśca grahayoniśca yonijam // NarP_1,54.4 //
niṣekajanmāriṣṭāni hyāyurdāyo daśākramaḥ /
karmājīvaṃ cāṣṭavargo rājayogāśca nābhasāḥ // NarP_1,54.5 //
candrayogāḥ pravrajyākhyā rāśiśīlaṃ ca dṛkphalam /
grahabhāvaphalaṃ caivāśrayayogaprakīrṇake // NarP_1,54.6 //
aniṣṭayogāḥ srījanmapalaṃ niryāṇameva ca /
naṣṭajanmavidhānaṃ ca tathā dreṣkāṇalakṣaṇam // NarP_1,54.7 //
saṃhitāśāstrarūpaṃ ca grahacāro 'bdalakṣaṇam /
tithivāsaranakṣatrayogatithyarddhasaṃjñakāḥ // NarP_1,54.8 //
muhūrtopagrahāḥ sūyasaṃkrāntirgocaraḥ kramāt /
candratā rābalaṃ caiva sarvalagrārtavāhvayaḥ // NarP_1,54.9 //
ādhānapuṃsasīmantajātanāmānnabhuktayaḥ /
caulaṅkarṇyayaṇaṃ maiñjī kṣurikābandhanaṃ tathā // NarP_1,54.10 //
samāvartinavaivāhapratiṣṭāsadmalakṣaṇam /
yātrāpraveśanaṃ sadyovṛṣṭiḥ karmavilakṣaṇam // NarP_1,54.11 //
utpattilakṣaṇaṃ caiva sarvaṃ saṃkṣepato bruve /
ekaṃ daśa śataṃ caiva sahasrāyutalakṣakam // NarP_1,54.12 //
prayutaṃ koṭisaṃjñāṃ cārbudamabjaṃ ca rarvavakam /
niravarva ca mahāpadmaṃ śaṅkurjaladhireva ca // NarP_1,54.13 //
atyaṃ madhyaṃ parārddhaṃ ca saṃjñā daśaguṇottarāḥ /
kramādutkramato vāpi yogaḥ kāryottaraṃ tathā // NarP_1,54.14 //
hanyādguṇena guṇyaṃ syāttainaivopāntimādikān /
śuddheddharoyadguṇaścabhājyāntyāttatphalaṃ mune // NarP_1,54.15 //
samāṅkato 'tho vargasyāttamevāhuḥ kṛtiṃ budhāḥ /
antyāttu viṣamāttyaktvā kṛtiṃ mūlaṃnyasetpṛthak // NarP_1,54.16 //
dviguṇenāmunā bhakte phalaṃ mūle nyasetkramāt /
tatkṛtiṃ ca tyajedvipra mūlena vibhajetpunaḥ // NarP_1,54.17 //
evaṃ muhurvargamūlaṃ jāyate ca munīśvara /
samatryaṅkahatiḥ prokto ghanastatravidhiḥ pade // NarP_1,54.18 //
procyate viṣamaṃ tvādyaṃ same dve ca tataḥ param /
viśodhyaṃ viṣamādantyāddhanaṃ tanmūlamucyate // NarP_1,54.19 //
trighnādbhajanmūlakṛtyā samaṃ mūle nyasetphalam /
tatkṛtitvena nihatānnighnīṃ cāpi viśodhayet // NarP_1,54.20 //
ghanaṃ ca viṣamādevaṃ ghanamūlaṃ murhubhavet /
anyonyahāranihatau harāṃśau tu samucchidā // NarP_1,54.21 //
lavā lavaghnāśca harā haraghnā hi savarṇanam /
bhāgaprabhāge vijñeyaṃ mune śāsrārthacintakaiḥ // NarP_1,54.22 //
anubandhe 'pavāhe caikasya cedadhikonakaḥ /
bhāgāstalasthahāreṇa haraṃ svāṃśādhikena tān // NarP_1,54.23 //
ūnena cāpi guṇayeddhanarṇaṃ cintayettathā /
kāryastulyaharāṃ śānāṃ yogaścāpyantato mune // NarP_1,54.24 //
ahārarāśau rūpyaṃ tu kalpayeddharamapyathā /
aṃśāhatiśchedaghātahṛdbhinnaguṇane phalam // NarP_1,54.25 //
chedaṃ cāpi lavaṃ vidvanparivartya harasya ca /
śeṣaḥ kāryo bhāgahāre kartavyo guṇanāvidhiḥ // NarP_1,54.26 //
hārāṃśayoḥ kṛtī varge ghanau ghanavidhau mune /
padasiddhyai pade kuryādathoravaṃ sarvataśca ravam // NarP_1,54.27 //
chedaṃ guṇaṃ guṇaṃ chedaṃ vargaṃ mūlaṃ padaṃ kṛtim /
ṛṇaṃ svaṃ svamṛṇaṃ kuryādṛśye rāśiprasiddhaye // NarP_1,54.28 //
atha svāṃśādhikone tu lavāḍhyo no haro haraḥ /
aṃśastvavikṛtastatra vilome śeṣamuktavat // NarP_1,54.29 //
uddiṣṭārāśiḥ saṃkṣiptau hṛtoṃ'śai rahito yutaḥ /
iṣṭaghnadṛṣṭenaitena bhaktarāśiranīśitaḥ // NarP_1,54.30 //
yogontareṇonayutodvitorāśītasaṃkrame /
rāśyantarahṛtaṃ vargottaraṃ yosutaśca tau // NarP_1,54.31 //
gajagrīṣṭakṛtirvyaikā dalitā ceṣṭabhājitā /
eko 'sya vargo dalitaḥ saiko rāśiḥ paro mataḥ // NarP_1,54.32 //
dviguṇeṣṭahṛtaṃ rūpaṃ śreṣṭhaṃ prāgrūpakaṃ param /
vargayogāntare vyeke rāśyorvargosta etayoḥ // NarP_1,54.33 //
iṣṭavagekṛtiśceṣṭaghanoṣṭagrau ca saukakau /
eṣīsyānāmubhe vyakte gaṇite vyaktameva ca // NarP_1,54.34 //
guṇaghnamūlonayutaḥ saguṇārddhe kṛtaṃ padam /
dṛṣṭasya ca guṇārddho na yutaṃ vargīkṛtaṃ guṇaḥ // NarP_1,54.35 //
yadā lavonapumrāśirdṛśyaṃ bhāgonayugbhuvā /
bhaktaṃ tathā mūlaguṇaṃ tābhyāṃ sādhyotha vyaktavat // NarP_1,54.36 //
pramāṇecche sajātīye ādyante madhaayagaṃ phalam /
icchaghnamādyahṛtseṣṭaṃ phalaṃ vyaste viparyayāt // NarP_1,54.37 //
pañcarāsyādike 'nyonyapakṣaṃ kṛtvā phalacchidām /
bahurāśivadhaṃ bhakte phalaṃ svalpavadhena ca // NarP_1,54.38 //
iṣṭakarmavadhemūlaṃ cyutaṃ miśrātkalāntare /
mānaghnakālaścātītakālāghnaphalasaṃhṛtāḥ // NarP_1,54.39 //
svayogabhaktānighnāḥ syuḥ saṃprayuktadalāni ca /
bahurāśipalātsvalparāśimāsaphalaṃ bahu // NarP_1,54.40 //
cedrāśivivaraṃ māsaphalāntarahṛtaṃ ca yaḥ /
kṣepā miśrahatāḥ kṣepoyogabhaktāḥ phalāni ca // NarP_1,54.41 //
bhajecchidāeṃśaistairmiśrai rūpaṃ kālaśca pūrtikṛt /
pūrṇogacchetsamedhyavyesamevargorddhitetyataḥ // NarP_1,54.42 //
vyastaṃ gacchataṃ phalaṃ yadguṇavargaṃ bhacahi tat /
vyekaṃ vyekaguṇāptaṃ ca prādhnaṃ mānaṃ guṇottare // NarP_1,54.43 //
bhujakoṭikṛtiyogamūlaṃ karṇaśca dorbhavet /
śrutikṛtyantarapada koṭirdoḥ karṇavargayoḥ // NarP_1,54.44 //
viṃvarāttatkarṇapadaṃ kṣetre tricaturasrake /
rāśyorantaravargeṇa dvighne ghāte yute tayoḥ // NarP_1,54.45 //
vargayogotha yogāntahṝntirvargāntaraṃ bhavet /
vyāsa ākṛtisaṃkṣaṇṇovyāsāsyātparidhirmune // NarP_1,54.46 //
jyāvyāsayogavivarāhatamūlonito 'rddhitaḥ /
vyāsaḥ śaraḥ śaronāñca vyāsāccharaguṇātpadam // NarP_1,54.47 //
dvighnaṃ jīvātha jīvārddhavarge śarahṛte yute /
vyāsoṣṭatebhavedevaṃ proktaṃ gaṇitakovidaiḥ // NarP_1,54.48 //
cāponanighnaḥ paridhiḥ pragaṅlaḥ paridheḥ kṛte /
turyāṃśena śaradhnenāgheninādhaṃ caturgaṇam // NarP_1,54.49 //
vyāsadhnaṃ prabhajedvipra jyā kāśaṃ jāyate sphuṭā /
jyāṅghrīṣudhnovṛttavargobagdhighnavyāsāḍhyamaurvihṛt // NarP_1,54.50 //
labdhonavṛttavargādripaderdhātpatite dhanuḥ /
sthūlamadhyāpṛvannavedho vṛttāṅkāśeṣabhāgikaḥ // NarP_1,54.51 //
vṛttāṅgāṃśakṛtirvedhaniprīyanakarāmitau /
vārivyāsahataṃ dairdhyaṃvedhāṅgulahataṃ punaḥ // NarP_1,54.52 //
kharavendurāmavihataṃ mānaṃ droṇādivāriṇaḥ /
vistārāyāmavedhānāṃmaṅgulyonyanāḍighnāḥ // NarP_1,54.53 //
rasāṃkābhrābdhibhirbhaktā dhānye droṇādikāmitiḥ /
utsedhavyāsadairdhyāṇāmaṅgulyānyasya no dvija // NarP_1,54.54 //
mithoghnāti bhajetsvākṣeśairdreṇādimitirbhavet /
vistārādyaṃ gulānyevaṃ mithoghnānyapasāṃbhavet // NarP_1,54.55 //
vāṇebhamārgaṇairlabdhaṃ droṇādyaṃ mānamādiśet /
dīpaśaṅkutalacchidraghnaḥ śaṅkurbhaivaṃbhavenmune // NarP_1,54.56 //
narona dīpakaśikhaucyabhakto hyatha bhodvane /
śaṅkaunṛdīpādhaśchidraghnairdīpauccyaṃ narānvite // NarP_1,54.57 //
viṃśakudīpauccaguṇācchāyā śaṅkūddhṛtā bhavet /
dīpaśaṅkvantaraṃ cātha cchāyāgravivaraghnabhā // NarP_1,54.58 //
mānāntaradrudbhūmiḥ syādathobhūnarāhatiḥ /
prabhāptā jāyate dīpaśikhauccyaṃ syāttrirāśikāt // NarP_1,54.59 //
etatsaṃkṣepataḥ proktaṃ gaṇite parikarmakam /
grahamadhyādikaṃ vakṣye gaṇite nātivistarān // NarP_1,54.60 //
yugamānaṃ smṛtaṃ vipra khacatuṣkaradārṇavāḥ /
taddaśāṃśāstu catvāraḥ kṛtākhyaṃ pādamucyate // NarP_1,54.61 //
trayasretā dvāparaḥ dvau kalirekaḥ prakīrtitaḥ /
manukṛtābdasahitā yugānāmekasaptatiḥ // NarP_1,54.62 //
vidherddine syurviprendra manavastu caturdaśa /
tāvatyeva niśā tasya viprendra parikīrtitā // NarP_1,54.63 //
svayaṃbhuvā śaragatānabdānsaṃpiṇḍya nārada /
khacarānayanaṃ kāryamathaveṣṭayugāditaḥ // NarP_1,54.64 //
yuge sūryajñaśukrāṇāṃ khacatuṣkaradārṇavāḥ /
pūjārkiguruśukrāṇāṃ bhagaṇāpūrvapāpinām // NarP_1,54.65 //
indorasāgnitriṣu sapta bhūdharamārgaṇāḥ /
dasratryāṣṭarasāṃkāśvilocanāni kujasya tu // NarP_1,54.66 //
budhaśīghrasya śūnyartukhādritryaṅkanagendavaḥ /
bṛhaspateḥ khadasrākṣivedasraṅhūyastathā // NarP_1,54.67 //
śitaśīghrasya yaṣṇasatriyamāśvisvabhūdharāḥ /
śanerbhujagaṣaṭpacarasavedaniśākarāḥ // NarP_1,54.68 //
candroñcasyāgniśūnyākṣivasusarpārṇavā yuge /
vāmaṃ pātasya ca svagniyamāśviśikhidasrakāḥ // NarP_1,54.69 //
udayādudayaṃ bhānorbhūmaiḥ sācena vāsarāḥ /
vasuvdyaṣṭādrirūpāṅkasaptādritithayo yuge // NarP_1,54.70 //
ṣaḍ vahitrihutāśāṅkatithayaścādhimāsakāḥ /
tithikṣayāyamārthākṣidvyaṣṭavyomaśarāśvinaḥ // NarP_1,54.71 //
ravacatuṣkā samudrāṣṭakurpacaravimāsakāḥ /
ṣaṭtryagnivedagnipañcaśubhrāṃśumāsakāḥ // NarP_1,54.72 //
prāgāteḥ sūryamandasya kalpesaptāṣṭavahnayaḥ /
kaujasya vedasvayamā baudhasyāṣṭartuvahnayaḥ // NarP_1,54.73 //
ravaravarandhrāṇi jaivasya śaukrasyārdhaguṇeṣavaḥ /
gognayaḥ śanimandasya pātānāmathavā mataḥ // NarP_1,54.74 //
manudasrāstu kaujasya baudhasyāṣṭāṣṭasāgarāḥ /
kṛtādricandrājaivasya ravaikasyāgniravanandakāḥ // NarP_1,54.75 //
śanipātasya bhagaṇāḥ kalpe yamarasartavaḥ /
vartamānayuge pānāvatsarābhagaṇābhidhāḥ // NarP_1,54.76 //
māsīkṛtāyutā māsairmadhuśuklādibhirgataiḥ /
pṛthaktthāsidhimāsagrāsūryamāsavibhājitāḥ // NarP_1,54.77 //
athādhimāsakairyuktā dinīkṛtya dinānvitāḥ /
dvisthāstitikṣayābhyastāścāndravāsarabhājitāḥ // NarP_1,54.78 //
lathonarātrirahitālaṅkāryāmarddharātrikāḥ /
sāvanodyūgasārarkādirdinamāsābdayāstataḥ // NarP_1,54.79 //
saptibhiḥ kṣapitaḥ śeṣaḥ mūryādyovāsareśvaraḥ /
māsābdadinasaṃkhyāsaṃdvitrighnaṃ rūpasaṃyutam // NarP_1,54.80 //
saptorddhanāvaśeṣau tau vijñeyau māsavarṣapau /
snehasya bhagaṇābhyasto dinarāśiḥ kuvāsaraiḥ // NarP_1,54.81 //
vibhājito madhyagatyā bhagaṇādirgraho bhavet /
evaṃ hyaśīghramandāñcaye proktāḥ pūrvapāpinaḥ // NarP_1,54.82 //
vilomagatayaḥ pātāstadvañcakrāṣviśodhitāḥ /
yojanāni śatānyaṣṭau bhūkarṇauṃ dviguṇāḥ smṛtaḥ // NarP_1,54.83 //
tadvargato daśaguṇātpada bhūparidhirbhavet /
laṃbajyāghnasvajīvāptaḥ sphuṭo bhūparidhiḥ svakaḥ // NarP_1,54.84 //
tena deśāntarābhyastā grahabhuktirvibhājitā /
kalāditatphalaṃ prārcyāḥ grahebhyaḥ pariśodhayet // NarP_1,54.85 //
rekhāpratīcisaṃsthāne prakṣipetsyuḥ svadeśataḥ /
rākṣasātapadevaukaḥ śailayormadhyasūtragāḥ // NarP_1,54.86 //
avantikārohatikaṃ tathā sannihitaṃ saraḥ /
vārapravṛttivāgdeśe kṣayārddhebhyadhiko bhavet // NarP_1,54.87 //
taddeśāntaranāḍībhiḥ paścādūne vinirdiśet /
iṣṭanāḍīguṇā bhuktiḥ ṣaṣṭyā bhaktā kalādikam // NarP_1,54.88 //
gate śoddhyaṃ tathā yojyaṃ gamye tātkāliko grahaḥ /
bhacakraliptāśītyaṃśaḥ paramaṃ dakṣiṇottaram // NarP_1,54.89 //
vikṣipyate svapātena svakrāntyantādanuṣṇaguḥ /
tatra vāsaṃ dviguṇitajīvasriguṇitaṃ kujaḥ // NarP_1,54.90 //
budhaśukrārkajāḥ pātairvikṣipyante caturguṇam /
rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārddhamucyate // NarP_1,54.91 //
tato dvibhaktalabdhonamiśritaṃ taddvitīyakam /
ādyenaiva kramātpiṇḍānbhaktāllabdhonitairyutān // NarP_1,54.92 //
khaṇḍakāḥ syuścaturviśā jyārddhapiṇḍāḥ kramādamī /
paramā pakramajyā tu saptarandhraguṇendavaḥ // NarP_1,54.93 //
tadgumajyā trijivāptā tañcāpaṃ krāntirucyate /
grahaṃ saṃśodhya mandoñcattathā śīghnādviśodhya ca // NarP_1,54.94 //
śeṣaṃ kandapadantasmādbhujajyā koṭireva ca /
gatādbhujajyāviṣame gamyātkoṭiḥ pade bhavet // NarP_1,54.95 //
sameti gamyādvāhudajyā koṭijyānugatā bhavet /
liptāstattvayamairbhaktā labdhajyāpiṇḍakaṃ gatam // NarP_1,54.96 //
gatagamyāntarābhyastaṃ vibhajettattvalocanaiḥ /
tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake // NarP_1,54.97 //
syātkramajyāvidhiścaivamutkramajyāgatā bhavet /
liptāstattvayamairbhaktā labdhajyā piṇḍakaṃ gatam // NarP_1,54.98 //
gatagamyāntarābhyastaṃ vibhajettattvalocanaiḥ /
tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake // NarP_1,54.99 //
syātkramajyāvidhiścaivamukramajyāsvapismṛtaḥ /
jyāṃ prohya śeṣaṃ tattvatāśvi hṝntaṃ tadvivaroddhṛm // NarP_1,54.100 //
saṃkhyātattvāśvisaṃvargyasaṃyojyaṃ dhanurucyate /
ravermandaparidhyaṃśā manavaḥ śītagoradāḥ // NarP_1,54.101 //
yugmānte viṣamānte tunakhaliptonitāstayoḥ /
yugmānterthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ // NarP_1,54.102 //
ojedvyagā ca suyamāradārudrāgajābdhayaḥ /
kujādīnāmataḥ śaughnyāyugmānterthāgnidasrakāḥ // NarP_1,54.103 //
guṇāgnicandrāḥ khanagādvirasākṣīṇi go 'grayaḥ /
ojānte dvitriyamatādviviśveyamaparvatāḥ // NarP_1,54.104 //
khartudasnāvipadvedāḥ śīghnakarmaṇi kīrtitāḥ /
ojayugmāntaraguṇābhujajyātrijyayoddhṛtāḥ // NarP_1,54.105 //
yugmavṛttedhanarṇaśyādojādūne 'dhike sphuṭam /
tadguṇe bhujakoṭijyebhagaṇāṃśavibhājite // NarP_1,54.106 //
tadbhujajyāphaladhanurmāndaṃ liptādikaṃ phalam /
śai'yakoṭiphalaṃ kendre makarādau dhanaṃ smṛtam // NarP_1,54.107 //
saṃśodhyaṃ tu trijīvāyāṃ karkādau koṭijaṃ phalam /
tadbāhuphalavargaikyānmūlakarṇaścalābhidhaḥ // NarP_1,54.108 //
trijyābhyastaṃ bhujaphalaṃ makarādau dhanaṃ smṛtam /
saṃśodhyaṃ tu trijīvāyāṃ karkādau koṭijaṃ phalam // NarP_1,54.109 //
tadbāhuphalavargaikyānmūlaṃ karṇaścalābhidhaḥ /
trijyābhaghyastaṃ bhujaphalaṃ palakarṇavibhājitam // NarP_1,54.110 //
labdhasya cāpaṃ liptādi phalaṃ śaidhryamidaṃ smṛtam /
etadādau kujādīnāṃ caturthe caiva karmaṇi // NarP_1,54.111 //
māndyaṃ karmaikamarkendvorbhaundvorbhauṃmādīnāmāthocyate /
śairdhyaṃ mādyaṃ punarmāndyaṃ śairghyaṃ catvāryanukramāt // NarP_1,54.112 //
ajā dikendre sarveṣāṃ māndye śairghye ca karmaṇi /
dhanaṃ grahāṇāṃ liptādi tulādāvṛṇameva tat // NarP_1,54.113 //
arkabāhuphalābhyastā grahabhuktivibhājitāḥ /
bhacakrakalikābhistu liptāḥ kāryā graher'kavat // NarP_1,54.114 //
grahabhaktaḥ phalaṃ kāryaṃ grahavanmandakarmaṇi /
karkādau taddhanaṃ tatra makarādāvṛṇaṃ smṛtam // NarP_1,54.115 //
dorjyottaraguṇābhuktistattvanetroddhṛtā punaḥ /
svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtāḥkalāḥ // NarP_1,54.116 //
mandasphuṭakṛtā bhuktiḥ śīghnoccabhuktitaḥ /
taccheṣaṃ vivareṇātha hanyātrijyāṅkakarṇayoḥ // NarP_1,54.117 //
cakrakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam /
ṛṇamūne 'dhike prohya śeṣaṃ vakragatirbhavet // NarP_1,54.118 //
kṛtartucandrairvedendraiḥ śūnyatryekairguṇāṣṭabhiḥ /
śararudraiścaturyāṃśukendrāṃśerbhūsutādayaḥ // NarP_1,54.119 //
vakriṇaścakraśuddhaistairaṃśairujutivakratām /
kramajyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā // NarP_1,54.120 //
trijyāguṇā dinavyāsabhaktā cāpaṃ ca śatravaḥ /
tatkārmukamudakrāntau dhanahīno pṛthakkṣate // NarP_1,54.121 //
svāhorātracaturbhāgedinarātridale smṛte /
yāmyakrāntau viparyaste dviguṇaite dinakṣaye // NarP_1,54.122 //
bhabhogo 'ṣṭaśatīrliptāḥ svāśivaśailostathāttitheḥ /
grahaliptā bhagābhogābhāni bhuktyādinādikam // NarP_1,54.123 //
ravīnduyogaliptāstu yogābhabhogabhājitāḥ /
gatagamyāśca ṣaṣṭighnā bhuktiyogāptanāḍikāḥ // NarP_1,54.124 //
arkenacandraliptāstu tithayo bhogabhājitāḥ /
gatagamyāśca ṣaṣṭighnā nātobhuktataroddhṛtāḥ // NarP_1,54.125 //
tithayaḥ śuklapratipado dvighnāḥ saikā na gāhatāḥ /
śeṣaṃ bavo bālavaśca kaulavastaitilo garaḥ // NarP_1,54.126 //
vaṇijobhre bhavedviṣṭiḥ kṛṣṇabhūtāparārddhataḥ /
śakunirnāgāśca catuṣpada kiṃstughnameva ca // NarP_1,54.127 //
śilātalevasaṃśuddhe vajralepetivāsame /
tatra śakāṅgulairiṣṭaiḥ samamaṇḍalamālikhet // NarP_1,54.128 //
tanmadhye sthāpayecchaṅkuṃ kalpanā ddvādaśāṅgulam /
tacchāyāgraṃ spṛśedyatra dattaṃ pūrvāparāhnayoḥ // NarP_1,54.129 //
tatra binduṃ vidhāyobhau vṛtte pūrvāparābhidhau /
tanmadhye timinā rekhā kartavyā dakṣiṇottata // NarP_1,54.130 //
yāmyottaradiśormadhye timinā pūrvapaścimā /
digmadhyamatsyaiḥ saṃsādhyā vidiśastadvadeva hi // NarP_1,54.131 //
caturastaṃ bahiḥ kuryātsūtrairmadhyādviniḥsṛtaiḥ /
bhujasūtrāṅgulaistatra dattairiṣṭaprabhā matā // NarP_1,54.132 //
prāṅkpaścimāśritā rekhā procyate samamaṇḍalam /
bhamaṇḍalaṃ ca viṣuvanmaṇḍalaṃ parikīrtitam // NarP_1,54.133 //
rekhā prācyaparā sādhyā viṣuvadbhāgrayā tathā /
iṣṭacchāyāviṣuvatormadhyehyagrābhidhīyate // NarP_1,54.134 //
śaṅkucchāyākṛtiyutermūlaṃ karṃṇo 'ya vargataḥ /
prohya śaṅkukṛte mūlaṃ chāyā śekuviparyayāt // NarP_1,54.135 //
triṃśatkṛtyoyuge bhānāṃ cakraṃ prākparilaṃbate /
tadguṇādbhadinairbhaktyā dyugaṇādyadavāpyate // NarP_1,54.136 //
taddosrivnādaśādhnāṃśā vijñeyā ayatānidhāḥ /
tatsaṃsvakṛtāddhahātkānticchāyāvaradalādikam // NarP_1,54.137 //
śaṅkucchāyāhate trijye viṣuvatkarkabhājite /
laṃbākṣajye tayośchāye laṃbākṣau dakṣimau sadā // NarP_1,54.138 //
sākṣārkāpakramayutirddiksāmyentaramanyathā /
śeṣahyānāṃśāḥ sūryasya tadvāhujyātha koṭijāḥ // NarP_1,54.139 //
śaṅkumānāṅgulābhyaste bhujatrijye yathāṅkramam /
koṭījyayāvibhajyāpte chāyākarmābahirddale // NarP_1,54.140 //
svākṣārkanatabhāgānāṃ diksāmye 'taramanyathā /
digbhedopakramaḥ śeṣastasya jyā trijyayā hatā // NarP_1,54.141 //
paramopakramajyāpta cāpamepādigo raviḥ /
karkādau prohyacakrārddhāttulādau bhārddhasaṃyutātta // NarP_1,54.142 //
mṛgādau prohyacakrāttu madhyāhner'kaḥ sphuṭo bhavet /
tanmandamasakṛddhāmaṃphalaṃ madhyo divākaraḥ // NarP_1,54.143 //
grahodayāḥ prāṇahatāḥ khakhāṣṭaikoddhatā gatiḥ /
cakrāsavo labdhayutī svrahorātrāsavaḥ smṛtāḥ // NarP_1,54.144 //
tribhadyukarṇārddhaguṇā svāhorātrārddhabhājitāḥ /
kramādekadvitribhaghājyā taccāpāni pṛthak pṛthak // NarP_1,54.145 //
svādhodhaḥ praviśodhyātha meṣāllaṅkodayāsavaḥ /
svāgāṣṭayorthagogaikāḥ śaratryekaṃ himāṃśavaḥ // NarP_1,54.146 //
svadeśacarakhaṇḍonā bhavantīṣṭodayāsavaḥ /
vyastāvyastairyutāstaistaiḥ karkaṭādyāstatastu yaḥ // NarP_1,54.147 //
utkrameṇa ṣaḍevaite bhavantīṣṭāstulādayaḥ /
gatabhogyāsavaḥ kāryāḥ sāyanāḥsveṣṭabhāskarāḥ // NarP_1,54.148 //
svodayātsuhatā bhaktā bhaktabhogyāḥ svamānataḥ /
abhiṣṭadhaṭikāsubhyo bhogyāsūnpraviśodhayet // NarP_1,54.149 //
tadvadevaiṣyalagnāsūnevaṃ vyāptāstathā kramāt /
śeṣaṃ triṃśatkramāddhyastamaśuddhena vibhājitam // NarP_1,54.150 //
bhāgayuktaṃ ca hīnaṃ ca vyayanāṃśaṃ tanuḥ kuje /
prākpaścānnatanāḍībhyastadvallaṅkodayāsubhiḥ // NarP_1,54.151 //
bhānau kṣayadhane kṛtvā madhyalagnaṃ tadā bhavet /
bhogyāsūnūnakasyātha bhuktāsūnadhikasya ca // NarP_1,54.152 //
sapiṇḍyāntaralagnāsūnevaṃ syātkālasādhanam /
virāhvarkabhujāṃśāścedindrālpāḥ syād graho vidhoḥ // NarP_1,54.153 //
teṣāṃ śivaghnāḥ śailāptā vyāvarkājaḥ śarāeṅgulaiḥ /
arkaṃ vidhurvidhuṃ bhūbhā chādayatyathā channakam // NarP_1,54.154 //
chādyachādakamānārdhaṃ śaronaṃ grāhyavarjitam /
tatsvacchannaṃ ca mānaikyārddhāṃśaṣaṣṭaṃ daśāhatam // NarP_1,54.155 //
channaghnamasmānmūlaṃ tu khāṅgonaglauvapurhṛtam /
sthityarddhaṃ ghaṭikādisyādvyaṅgabāhvaṃśasaṃmitaiḥ // NarP_1,54.156 //
iṣṭaiḥ palaistadūnāḍhyaṃ vyagāvūner'kaṣaṅguṇaḥ /
tadanyathādhike tasminnevaṃ spaṣṭe sukhāntyage // NarP_1,54.157 //
grāsena svāhate cchādyamānāme syurviśopakāḥ /
pūrṇāntaṃ madhyamatra syāddarśānteñjaṃ tribhonakam // NarP_1,54.158 //
pṛthak tatkrāntyakṣabhāgasaṃskṛtau syurnatāṃśakāḥ /
taddighnāṃśakṛtidvyūnārddhārkayutā hariḥ // NarP_1,54.159 //
tribhānāṅgārkaviśleṣāṃśo ḥṃśonaghnāḥ /
purandarāḥ
harāptālaṃbanaṃ svarṇavitribherkādhikonake // NarP_1,54.160 //
viśvaghnalaṃbanakalāḍhyonastu tithivadyaguḥ /
śaronolaṃbanaṣaḍaghne tallavāḍhyonavitribhāt // NarP_1,54.161 //
natāṃśāstajāṃsāne prādhṛtastadvivarjita /
śabdenduliptaiḥ ṣaḍbhistu bhaktānatirnatirnatāṃśadik // NarP_1,54.162 //
tayornāṭyohabhinnaikadik śaraḥ sphuṭatāṃ vrajet /
tataśchannasthitidale sādhye sthityarddhaṣaṭtribhiḥ // NarP_1,54.163 //
aṃśastairvintribhandvisthaṃlaṃbanetayoḥ pūrvavat /
saṃskṛtestābhyāṃ sthityarddhe bhavataḥ sphuṭe // NarP_1,54.164 //
tābhyāṃ hīnayuto madhyadarśaḥ kālau mukhāntagau /
arkādyūnā viśva īśā navapañcadaśāṃśakāḥ // NarP_1,54.165 //
kālāṃśāstairūnayukte ravau hyastodayau vidhoḥ /
dṛṣṭvā hyādau kheṭabiṃbaṃ dṛgauñcye laṃbamīkṣya ca // NarP_1,54.166 //
talluṃbapāpabiṃbāntardṛṇau vyāptaravighnabhāḥ /
aste sāvayavā jñeyā gataiṣyāstithayo budhaiḥ // NarP_1,54.167 //
vyaste yuktāntibhāgaiśca dvighnatithyāhṛtā sphuṭam /
saṃskāradikalaṃbanamaṅgulādyaṃ prajāyate // NarP_1,54.168 //
seṣvaśonāḥ sitaṃ tithyo balannāśonnataṃ vidhoḥ /
śṛṅgamanyatra udvācyaṃ balanāṅgulalekhanāt // NarP_1,54.169 //
pañcatve goṅkaviśikhāḥ śeṣakarṇahatāḥ pṛthak /
vikṛjyakāṅgasiddhāgnibhaktālabdhonasaṃyutāḥ // NarP_1,54.170 //
trijyādhikone śravaṇe vapūṃṣi syurhṛtāḥ kujāt /
ṛjvoranṛjvorvivaraṃ gatyantaravibhājitam // NarP_1,54.171 //
vakrartvorgatiyogāmaṃ gamyetīte dinādikam /
khanatyāsaṃskṛtauvveṣūdaksāmyenyentaraṃ yutiḥ // NarP_1,54.172 //
yāmyodakkheṭavivaraṃ mānaukyāddholpakaṃ yadā /
yadā bhedolaṃbanādyaṃ sphuṭārthaṃ sūryaparvavat // NarP_1,54.173 //
ekāyanagatau syātāṃ sūryācandramasau yadā /
tayute maṇḍale krāntyau tulyatve vai dhṛtābhidhaḥ // NarP_1,54.174 //
vipaṭītāyanagatau candrākārai krāntiliptikāḥ /
samāstadā vyatīpāto bhagaṇārddhe tapoyutau // NarP_1,54.175 //
bhāskaredvor bhacakrānta cakrārddhāvadhisaṃsthayoḥ /
dṛkkalpasādhitāṃśādiyuktayoḥ svāvapakramau // NarP_1,54.176 //
athojapadagamyendoḥ krāntirvikṣepasaṃskṛtāḥ /
yadi syādadhikā bhānoḥ krānteḥ pāto gatastadā // NarP_1,54.177 //
nyūnā cetsyāttadā bhāvī vāmaṃ yugmapadasya ca /
yadānyatvaṃ vidhoḥ krāntiḥ kṣepāccedyadi śuddhyati // NarP_1,54.178 //
krāntyorjetrijyayābhiste paramāyakramoddhate /
taccāpāntarmarddhavāyorjyabhāvinaśītagau // NarP_1,54.179 //
śodhyaṃ candrādgate pāte tatsūyagatitāḍitam /
candrabhuktyā hṛtaṃ bhānau liptādiśaśivatphalam // NarP_1,54.180 //
tadūcchaśāṅkapātasya phalaṃ deyaṃ viparyayāt /
karmaitadasakṛttāvatkrāntī yāvatsametayoḥ // NarP_1,54.181 //
krāntyoḥ samatve pāto 'tha prakṣiptāṃśonite vidhau /
hīner'dvarātraghikāghato bhāvī tātkālike 'dhikā // NarP_1,54.182 //
sthirīkṛtārddharā trārddhau dvayorvivaraliptakāḥ /
ṣaṣṭiścācandrabhuktāptā pātakālasya nāḍikāḥ // NarP_1,54.183 //
ravīndvormānayogārddhaṃ ṣaṣṭyā saṃguṇya bhājayet /
tayorbhuktayantareṇāptaṃ sthityamarddhāṃ nāḍikādivat // NarP_1,54.184 //
pātakālaḥ sphuṭo madhyaḥ so 'pi sthityarddhavarjitaḥ /
tasya saṃbhavakālaḥ syāttatsaṃyogektasaṃjñakaḥ // NarP_1,54.185 //
ādyantakālayormadhye kālo jñeyo 'tidāruṇaḥ /
prajvalajjvalanākāraḥ sarvakarmasu garhitaḥ // NarP_1,54.186 //
ityetadgaṇito kiñcitproktaṃ saṃkṣepato dvija /
jātakaṃ vācmi samayādrāśisaṃjñāpuraḥsaram // NarP_1,54.187 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde jyotiṣavarṇanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ

sanantana uvāca
mūrddhāsyabāhuhṛtkroḍāntarbastivyañjasonakhaḥ /
jānujaṅghāṅghniyugalaṃ kālāṅgāni kriyādayaḥ // NarP_1,55.1 //
bhaumāsphujibudhenduśca ravisaumyasitāḥ kujaḥ /
gurumandārkiguravo meṣādīnāmadhīśvarāḥ // NarP_1,55.2 //
hore viṣamabherkedoḥ samaye śaśisūryayoḥ /
ādipañcanavādhīśādreṣkāṇeśāḥ prakīrtitāḥ // NarP_1,55.3 //
pañceṣṭāṣṭādripañcāṃśā kujārkījyajñaśukragāḥ /
oje viparyayādyugme triśāṃśeśāḥ samīritāḥ // NarP_1,55.4 //
kriyaṇataulikarkādyā meṣādiṣu navāṃśakāḥ /
svabhāddvādaśabhāgeśāḥ ṣarḍgaṃ rāśipūrvakam // NarP_1,55.5 //
gojāśca karkayugmena rātryākhyā pṛṣṭakodayāḥ /
śeṣā dinākhyāstūbhayaṃ timiḥ krūraḥ saumyaḥ pumān // NarP_1,55.6 //
pumān srī ca klībaścarasthiradviḥsvabhāvakāḥ /
meṣādyāḥ pūrvatodiksthāḥ svasvasthānacarāstathā // NarP_1,55.7 //
ajokṣeṇāṅganākīṭajhaṣajūkā ināditaḥ /
uccāni dvitrimanuyuktithīṣubhanakhāṃśakaiḥ // NarP_1,55.8 //
tattatsaptamanīcāni prāṅmadhyāntyāṃśakāḥ kramāt /
vargottamāścarādheṣu bhāvāddvādaśa mūrtimān // NarP_1,55.9 //
siṃhokṣāvisraścatau likubhāḥ sūryātrikoṇabham /
caturasraṃ tūryamṛtyutrikoṇaṃ navapañcamam // NarP_1,55.10 //
riḥphaāṣṭaṣaṭkaṃ trikabhaṃ kendraṃ prākturyasaptakham /
nṛpādaḥ kīṭapaśavo balāḍhyāḥ kendragāḥ kramāt // NarP_1,55.11 //
kendrātparaṃ paṇapharamāpoklimamataḥ param /
raktaḥ śvetaḥ śukanibhaḥ pāṭalo dhūmrapāṇḍurau // NarP_1,55.12 //
citraḥ kṛṣṇaḥ pītapiṅgau babhruḥ svacchaḥ prabhākriyāt /
sāmyāśākhyaplavatvaṃ syāddvitīye vaśirarkabhāt // NarP_1,55.13 //
kālātmārke manaścadraḥ kujaḥ satvaṃ vacobudhaḥ /
jīvo jñānaṃ sukhaṃ śukraḥ kāmo duḥkhaṃ dineśajaḥ // NarP_1,55.14 //
nṛpau ravīndū netāsṛk kumāro jñaḥ kavījyakau /
sacivo sūryajaḥ preṣyo mato jyotirvidāṃ varaiḥ // NarP_1,55.15 //
tāmraśuklaraktaharitpītacitrāsitā raveḥ /
varṇā va avyahaharīdrā śacīkaudhipāraveḥ // NarP_1,55.16 //
raviśukrārarāhvarkenduvidījyā digīśvarāḥ /
kṣīṇendvarkāraravijāḥ pāpā pāpayuto budhaḥ // NarP_1,55.17 //
klibau budhārkī śukrendū sriyau śeṣā narāḥ smṛtāḥ /
śikhibhūmipayovārivāsino bhūsutādayaḥ // NarP_1,55.18 //
kavījyau kujasūryauṃ ca vedo jño varṇapāḥ kramāt /
saurāeṃ'tyajādhipaḥ prokto rāhurmlecchādhipastathā // NarP_1,55.19 //
candrārkajīvājñasitau kujārkī sāttvikādikāḥ /
devatendvagniraivalābhūkosakhāyoparādhipāḥ // NarP_1,55.20 //
vasraṃ sthalaṃ navaṃ vahnikahataṃ madyadaṃ tathā /
sphuṭitaṃ ravitastāṃmraṃ tāre tāmrapunistathā // NarP_1,55.21 //
hemakāṃsyāyasī tryaṃśaiḥśiśirādyāḥ prakīrtitāḥ /
sauraśukrāracandrajñaguruṣūdyatsu ca kramāt // NarP_1,55.22 //
tryāśatrikoṇaturyāṣṭasaptamānyena vṛddhitaḥ /
saurejyārāpare pūrṇe kramātpaśyanti nārada // NarP_1,55.23 //
ayanakṣaṇaghasrartumāsārddhaśarado raveḥ /
kaṭutiktakṣāramiśramadhurāmlakaṣāyakāḥ // NarP_1,55.24 //
trikoṇātsāṃtyadhādharmāyuḥ sukhakhodyapaḥ suhṛt /
jīvo jīvajñau sitajñau vyarkā vyārāḥ kramādamī // NarP_1,55.25 //
vīndvarkā vikujendvarkāḥ suhṛdo 'nyeraverdhṛtāḥ /
mithodhanavyayāyatribandhuvyāpāragaḥ suhṛt // NarP_1,55.26 //
dhyekānubhaktā mayān jñātvā miśrīdītsahajānmune /
matkālodhisuhṛnmitrapūrvakānkalpayetpunaḥ // NarP_1,55.27 //
svoccatrikoṇagehā pranavāṃśaisthānajaṃ balam /
dikṣu saumyejyayoḥ sūryārayoḥ saure sitābjayoḥ // NarP_1,55.28 //
ravāhṛtūdaganenye tu vakri ca samāgame /
uttarasthā dīptakarāśceṣṭā vīryayutā matāḥ // NarP_1,55.29 //
niśīndukujasaurāśca sarvadā kṣohni cāpare /
krūrāḥ kṛṣṇe site saumyāḥ mataṃ kālabalaṃ budhaiḥ // NarP_1,55.30 //
saurārajñejyaśukrendusūryādhikyaṃ parasparam /
pāpāstu balinaḥ saumyā vivakṣāḥ kaṇṭakopage // NarP_1,55.31 //
klībe tadūśanādvāpi candrārkāṃśasamaṃ januḥ /
svāṃśe pāpāḥ parāṃśasthāḥ saumyālagnaṃ viyonijam // NarP_1,55.32 //
nirbalaṃ ca tadādeśyaṃ viyonerjanma paṇḍitaiḥ /
śīrṣaṃ vakragale pādāvaṃsau pṛṣṭamurastathā // NarP_1,55.33 //
pārśve kukṣī tvapānāṅghrī meḍhramuṣkau tathā sphijau /
pucchaṃ catuṣpadāṅgeṣu meṣādyā rāśayaḥ smṛtāḥ // NarP_1,55.34 //
lagnāṃśādgrahayugdṛṣṭvā varṇānbalayutādvadet /
dṛksamānapramāṇāṃśca iṣṭe rekhāṃ smarasthitaiḥ // NarP_1,55.35 //
khagatryaṃśe balāgnege caramāṃśe grahānvite /
vāṃśe sthalāṃbujaḥ saurerdvīkṣāyogabhavā dvijāḥ // NarP_1,55.36 //
vipralaistanujacandrejyārkaistarūṇāṃ janiṃ vadet /
sthalāṃbubhendośakṛtaścetareṣāmudāhṛtaḥ // NarP_1,55.37 //
sthalāṃbu ca patiḥ kheṭo lagnādyāvanmite gṛhe /
tāvanta eva takhaḥ sthalajā jalajāstathā // NarP_1,55.38 //
antaḥsārā ravau saure durbhagāḥ kṣīriṇo vidhau /
bhaume kaṇṭakino vṛkṣā ījye jñe saphalāphalau // NarP_1,55.39 //
puṣpitā bhārgave snigdhāścandre 'tha kaṭukāḥ kuje /
aśubharkṣe śubhaḥ kheṭaḥ śubhaṃ vṛkṣaṃ kubhūmijam // NarP_1,55.40 //
kuryādvilomago vāpi svāṃśoktaparagaiḥ samam /
kujenduhetukaṃ srīṇāṃ pratimāsamihārtavam // NarP_1,55.41 //
neṣṭasthejye 'nyathāste srīyuṅktāsannarekṣite /
pāpayuktekṣite dyūne ruṣā prītyā śubhagrahaiḥ // NarP_1,55.42 //
śukrārkendujaiḥ svāṃśasthairījya cāṅgatrikoṇage /
bhavedapatyaṃ viprendra puṃsāṃ sadvīryaśālinām // NarP_1,55.43 //
asrer'kendo kujārkī cetpuṃsriyorāmayapradau /
vyayakhago yuktau caikadṛṣṭyā nṛtyupradau tayoḥ // NarP_1,55.44 //
śukrārkrau mātṛpitarau divā naktaṃ śaśīnajau /
mātṛṣvasṛpitṛvyākhyau vā padmeji same śubhau // NarP_1,55.45 //
pāpadṛṣṭe śubhe kṣīṇe tuṅge vā lagnageyame /
kṣīṇendukujasaṃdṛṣṭe mṛtyumetya gatā dhruvam // NarP_1,55.46 //
yugapadvā pṛthaksasthau lagnendū pāpamadhyagau /
yadā tadā garbhayutā nārī mṛtyumavāpnuyāt // NarP_1,55.47 //
lagnāṃñcadrācca turyasthaiḥ pāpairnidhanage kuje /
naṣṭendau kujaravyośca bandhuriṣpagayormṛtiḥ // NarP_1,55.48 //
tanvastasaṃsthayorbhauṃmaravyoḥ śasrabhavaḥ kṣayaḥ /
yanmāsādhipatirnaṣṭastanmāsaṃ saṃsrave tyajet // NarP_1,55.49 //
lagnendugaiḥ śubhaiḥ kheṭaisrikoṇārthāstabhūkhagaiḥ /
pāpaisriṣaṣṭalābhasthaiḥ sukhī garbho ravīkṣitaḥ // NarP_1,55.50 //
ojabhe puruṣāṃśer'kejyendulagnairbalānvitaiḥ /
gurvakārai viṣamasthau vā yuñjanma pravadettadā // NarP_1,55.51 //
yugmabhāṃśasthitaistaistu vakrendubhṛgubhistathā /
yāmasthānagatairvācyaṃ sriyo janma manīṣibhiḥ // NarP_1,55.52 //
dvyaṅgasthā budhasaṃdṛṣṭāḥ svapakṣeya malaṅkarāḥ /
lagnaṃ vinaujabhāvasthaḥ sauraḥ puñjanmakṛttathā // NarP_1,55.53 //
mitho ravīndūrjñārkī vā paśyataḥ samagaṃ raviḥ /
vakro vāṅgavidhū oje jajñau yugmaujasaṃsthitau // NarP_1,55.54 //
kujekṣitepumāṃśeduhitā klība janmadā /
same sitendū ojasthā jñārāṅgojyā nṛvīkṣitau // NarP_1,55.55 //
lagnendusamagau yugmasthāne vā yamalaṅkarāḥ /
grahodayasthāndyaṅgāṃśānpaśyati jñe svabhāgage // NarP_1,55.56 //
tritayaṃ jñāṃśakādyugmamamiśraiḥ samamādiśet /
lagne cāpāntyabhāgasthe tadaṃśasthabaligrahaiḥ // NarP_1,55.57 //
vīryāḍhyajñārkisadṛṣṭaiḥ kośasthāvahavoginaḥ /
sitārejyārkacandrārkijñāṅgeśorkendavo 'dhipāḥ // NarP_1,55.58 //
māsānāṃ tatsamaṃ vācyaṃ garbagasthasya śubhāśubham /
trikome jñe parairnaṣṭairdvimukhāhnikapānvitaḥ // NarP_1,55.59 //
avāgāvāṭāvaśubhairbhasaṃdhisthaiḥ prajāyate /
vīrānsagīścadaṣṭedhvaṣṭārkātabhasaṃhitāḥ // NarP_1,55.60 //
ārārkī cejyabhāṃśasthau sadantogarbhakastadāḥ /
kharbheje bhuvimandāradṛṣṭe kubjastu garbhagaḥ /
pargurmīne yamedvārairdaṣṭethāṅgebhaghasaṃdhige // NarP_1,55.61 //
pāpairjaḍo vidhau garbhaḥ śubhadṛṣṭivivarjite /
mṛgāntyage vāmanakaḥ sauredrarkanirīkṣite /
dhīnayodapagaistryaṃśaiḥ pāpāstairasirohradāḥ // NarP_1,55.62 //
ravīnduyukte siṃheṅge māheyārkinirīkṣite /
netrahīnā miśrakheṭairdṛṣṭe buddhudalocanāḥ /
vyayejo vāmanayanaṃ dakṣaṃ sūryo vināśayet // NarP_1,55.63 //
neṣṭā yogāḥ śubhairdṛṣṭāḥ pāpāḥ syurnātra saṃśayaḥ /
mande 'ste mandabhāṃśeṅge niṣaikebdatraye janiḥ // NarP_1,55.64 //
dvādaśābde śaśinyevaṃ sutāvapi vicintayet // NarP_1,55.65 //
ādhānendudvādaśāṃśā pāpāstadrāśibhiḥ puraḥ // NarP_1,55.66 //
śaśāṅke janmabhāgādidvi ghnamiṣṭakalāḥ smṛtāḥ // NarP_1,55.67 //
pituḥ parokṣe janmasyādindau lagnamapaśyati // NarP_1,55.68 //
madhyādbhraṣṭerke videśasthe janane nārijanma vai /
mandeṅgasthe kujeste ca jñosphuji madhyage vidhau // NarP_1,55.69 //
pāpāṅgebje tribhāge lau svāyagaiḥ sadbhirudgataḥ /
sūryastaddṛṣṭigo vāpi jñeyo jyotirvidāṃ varaiḥ // NarP_1,55.70 //
catuṣpadarkṣage bhānau śerṣaibalayutaiḥ khagaiḥ /
kośādatau tu yamalau jāyete munisattama // NarP_1,55.71 //
sārkyārasiṃhojñājāṃse bhāṃśatutyāṅganālayuk /
lagnaminduṃ ca sārkenduṃ na paśyati yadā guruḥ // NarP_1,55.72 //
sapāpagor'ke jāyo vā paravīryaprasūtikṛt /
pāpabhasthau pāpakheṭaiḥ sūryārghānatrikoṇagau // NarP_1,55.73 //
videśagaḥ pitāvṛddhaḥ khevā rāśivaśātyaye /
pūrṇa iṇḍhau svabheśejñe śubhe muvyaṃvuje tanau // NarP_1,55.74 //
dyūnasthe vā vidhau yāteṅganā nārī prasūyate /
abdhāṅgamanbhagaḥ pūrṇe jyo vā paśyati nārada // NarP_1,55.75 //
svabaṃlagnagaḥ sūtiḥ salile nātra saṃsayaḥ /
pāpadṛṣṭe yame gudyāṃ janmāṅgājavyayasthite // NarP_1,55.76 //
karkātilagnageśaurevaṭe janmābjavīkṣite /
mande janmagate lagne budhasūryenduvīkṣite // NarP_1,55.77 //
krīḍāsthāne devagehe pyūṣare ca kramājjaniḥ /
śmaśāne lagnadṛgasṛgrāmyasthānebjabhārgavau // NarP_1,55.78 //
agnihotragṛhe jīvor'ke bhūṣābharaṇe gṛhe /
śilpālaye budho janma kuryādbalasamanvitaḥ // NarP_1,55.79 //
bhāsamāne sare mārge sthire svarkṣāṃśage gṛhe /
trikoṇagaja ārārkyoraste vā sṛjyate 'mbayā // NarP_1,55.80 //
gurudṛṣṭe tu dīrghāyuḥ paraṃ ca prāpyate punaḥ /
pāpadṛṣṭe vidhaulagne 'stekuje tu vinaśyati // NarP_1,55.81 //
bhave kujārkyoḥ saṃdṛṣṭe parahastagataḥ sukhī /
pāpedyatāyurbhavati māsaḥ sārthaiḥ parairapi // NarP_1,55.82 //
pitṛmātṛgehe janma tadadhīśabalānmune /
tarugehe śubhe nīce naikasthadṛṣṭau lagnenduḥ // NarP_1,55.83 //
etallakṣaṇasaṃpannā prasītirvijane tadā /
mandarkṣāṃśe vidhau turye mandadṛṣṭe 'bjage 'pi vā // NarP_1,55.84 //
mandārcane vā tamasi śayanaṃ nīcagebhuvi /
śīrṣe pṛṣṭodaye janma tadvadeva vinirdiśet // NarP_1,55.85 //
candrāstasukhagaḥ pāpairmātuḥ pīḍāṃ samādiśet /
jīrṇoddhṛtaṃ gṛhaṃ mande sṛji dagdhaṃ na vā vidhau // NarP_1,55.86 //
kāṣṭāḍhyamadṛḍhaṃ sūya bahuśilpayutaṃ budhe /
citrayuktaṃ navaṃ śukre dṛḍhe ramye gurau gṛham // NarP_1,55.87 //
dhaṭājakarkyalighaṭe pūrve jñejyagṛhe hyudak /
vṛṣe paścānmṛge siṃhe dakṣiṇe vasatirbhavet // NarP_1,55.88 //
gṛhaprācyādigau dvau dvau vdyaṅgāḥ koṇeṣvajādayaḥ /
parthaṅke vāstuvatpādāsriṣadaṅkāntyarāśayaḥ // NarP_1,55.89 //
candrāgāntaragaiḥ kheṭaiḥ sūtikāḥ samudāhṛtāḥ /
cakrāddhi bahirantaśca dṛśyādṛśyopare 'nyathā // NarP_1,55.90 //
lagrāśayasamānāṅgobālikheṭaṃsamopi vā /
candranandāṃśavadvarṇaḥ śīrṣādyaṅgavibhāga yuk // NarP_1,55.91 //
śīrṣakaṃ dakśrave nāsā kapolahanavo mukham /
kaṇṭhāṃsapārśvahṛddvoṣaḥ kroḍaṃnābhiśca bāstikāḥ // NarP_1,55.92 //
śiṃśnāpāte ca vṛṣaṇau jaghane jānunī tathā /
jaṅghepādau cobhaghayatra tryaṃśaiḥ samuditairvadet // NarP_1,55.93 //
pāpayukte vraṇastasminnaṅge lakṣma ca tadyute /
svarkṣāṃśe sthirayukte tu naija āgantuko 'nyathā // NarP_1,55.94 //
mande 'nilāśmajo bhaume viṣaśasrāgnijo budhe /
bhujer'ke kāṣṭapaśujo jetuḥ śṛṅgyajayonijaḥ // NarP_1,55.95 //
yasminsaṃjñāsrayaḥ kheṭā aṅgesyustatra niścitam /
vraṇośubhakṛtaḥ pṛṣṭetanau rāśisamāśrite // NarP_1,55.96 //
tilakṛnmasakṛdaṣṭasaumyairyuktaśca lakṣmavān /
caturasraḥ piṅgadṛk ca paittiko 'lpakaco raviḥ // NarP_1,55.97 //
vṛto vātakaphī prājño mandavāk śubhadṛk śaśī /
krṛradṛktaruṇo bhaumaḥ paittikaścapalastathā // NarP_1,55.98 //
tridhānupavṛtirhāsyarucijñaḥ śliṣṭavāktathā /
piṅgake ślakṣaṇo dīrghaḥ kaphīdhīmāngururmataḥ // NarP_1,55.99 //
suvapurlocanaḥ kṛṣṇavakrakeśo bhṛguḥ sukhī /
dīrghaḥ kapiladṛḍbhando nilīkharakacolasaḥ // NarP_1,55.100 //
snāyvasthiraktatvakśukravasāmajjāstu dhātavaḥ /
mandārkacandrasomyāspujijjīvakubhuvaḥ kramāt // NarP_1,55.101 //
candrāṅgapāpairbhāntyasthaiḥ seṃvupāpacatuṣṭayaiḥ /
cakrapūrvāpare pāpasaumyaiḥ kīṭatanau mṛtiḥ // NarP_1,55.102 //
udayāstagatau pāpau candraḥ krūrayutaiḥ śubhaiḥ /
na ceddṛṣṭastadā mṛtyurjātasya bhavati dhruvam // NarP_1,55.103 //
kṣīṇe 'bje vyayage pāpairlagnāṣṭasthaiḥ śubhā na cet /
kendreṣu vābjosaṃyuktaḥ smarāntyamṛtilagnagaḥ // NarP_1,55.104 //
kendrādyā hasta sankheṭairadṛṣṭo mṛtyudastathā /
ṣaṣṭemebje 'sadṛṣṭesadyo mṛtyuḥ śubhekṣite // NarP_1,55.105 //
samāṣṭake miśrakheṭairdṛṣṭe mṛtiḥ śiśoḥ /
kṣīṇebjeṅge randhrakende pāpe pāpāntarasthite // NarP_1,55.106 //
bhūdyūnanidhane vābje lagne 'pyevaṃ śiśormṛtiḥ /
pāpaiścandrāstagairmātrā sārddhaṃ sadṛṣṭimantarā // NarP_1,55.107 //
śubhādṛṣṭe bhāntyagebje trikoṇoparataiḥ khalaiḥ /
sagnasthe vā vidhaupāpairastasthairmṛtimāpnuyāt // NarP_1,55.108 //
graste 'bje 'sadbhiraṣṭasthai sṛjyavātmajayormṛtiḥ /
lagne ravau tu śasreṇa savīryāsadbhiraṣṭagaiḥ // NarP_1,55.109 //
karkendvījyayute lagne kendre saumye ca bhārgave /
śaṣaistryarīśagairāyuramitaṃ bhavati dhruvam // NarP_1,55.110 //
varṅgottame mīnalagne vṛṣe 'bje tattvalipsike /
svatuṅgastheṣvaśeṣeṣu paramāyuḥ prakīrtitam // NarP_1,55.111 //
śubhairdṛṣṭaḥ savīryoge kendrasthe cāyurarthadaḥ /
svaccobje svarkṣagaiḥ saumyaiḥ savīryeṅgādhipe tanau // NarP_1,55.112 //
ṣaṣṭyabdakendrasaumyebheṣṭaśuddhe saptatirgurau /
mūlatrikoṇagaiḥ saumyairguro svoccasamanvite // NarP_1,55.113 //
lagnādhipe balayutaśītyabdaṃ tvāyurīritam /
savīrye satsu kendreṣu triṃśacchuddhiyute 'ṣṭame // NarP_1,55.114 //
layeśe dharmagejīveṣṭasthe krūrakṣite jitāḥ /
lagnāṣṭameśāvaṣṭasthau bhābdamāyuḥ karau matau // NarP_1,55.115 //
lagne 'śubhejyau glaudṛṣṭau mṛtyau kaścana cākṛtiḥ /
dharmāṅgastheśanau śukre kendre 'bje vyayadharmage // NarP_1,55.116 //
śatābdaṃ gīṣpatau karke kaṭakasthasitejyayoḥ /
layeśeṅge śubhairhīne 'ṣṭame ravābdhimitaṃ vayaḥ // NarP_1,55.117 //
lagne śeṣṭamageṣṭeśe tanusthe pañcavatsaram /
kavījyayoge saumyābjau lagne mṛtyau ca sveṣavaḥ // NarP_1,55.118 //
etadyogajamāyuḥ syādatha spaṣṭamudīyate /
sūryādhika bale paiṇḍaṃ nisargāñca vidhorbale // NarP_1,55.119 //
aṃśāyuḥ sabale lagne tatsādhanamatho śṛṇu /
gobjāstattvatithī sūryāstithiḥ svargā nakhāḥ kramāt // NarP_1,55.120 //
nakhā vidhurdvāvaṅkāśca dhṛtiḥ svākṣikhamārgaṇāḥ // NarP_1,55.121 //
piṇḍe nisarge ravocce no grahaḥ ṣaṭbhālpako yadā /
cakraśuddhastadā grāhyesyāṃśā āyuṣisaṃmatāḥ // NarP_1,55.122 //
aṃśonāḥ śantrubhe kāryā grahaṃ vakragatiṃ vinā /
mandaśuktau vinārddhonā grahasyāstaṅgatasya ca // NarP_1,55.123 //
hānidvaye 'dhikāḥ kāryā yadā krūrastanau tadā /
vihāyārīnaṃśādyairhanyādāyurlavān bhajet // NarP_1,55.124 //
bhagaṇāṃśairlabdhahīnāsteṣāṃ kāryā vicakṣaṇaiḥ /
pāpasyāṃśāḥ samagronā saumyasyārddhavivarjitāḥ // NarP_1,55.125 //
spaṣṭāsteṃśāḥ khaṣaṭtryāsā guṇayitvā svakairgaṇaiḥ /
varṣāṇi śeṣamarkadhnaṃ hārātsaṃmāsakāḥ smṛtāḥ // NarP_1,55.126 //
taccheṣaśca triguṇitaḥ tenaivāptaṃ dināni ca /
śeṣe ṣaṣṭyā hate bhakte hāreṇa ghaṭikādikam // NarP_1,55.127 //
hitvā bhājyaṅgabhāgādīnkalīkṛtya khakhākṣibhiḥ /
bhajedvarṣāṇi śeṣe tu guṇite dvādaśādibhiḥ // NarP_1,55.128 //
dvisaptāṃśe ca māsādilagrāyurjāyate sphuṭam /
aśāyuṣī salagnānāṃ kheṭānāmaṃśakā hṛtāḥ // NarP_1,55.129 //
khayugairāyuraṃśāḥ syustatsaṃskāraṃ vadāmi te /
grahanalagnaṃ ṣaḍrātyaṃ cetsaṃskāro 'nyathā nahi // NarP_1,55.130 //
tadaṃśaḥ svāgnayo bhaktā labdhonobhūrguṇo bhavet /
yadaikālyaṃ tadāstāṃśāḥ svāgryāptonā ca bhūrguṇaḥ // NarP_1,55.131 //
saumayasyārddhena pāpasya samagreṇeti niścayaḥ /
gumakadhnāścāyuraṃśāḥ saṃskāro 'yamudāhṛtaḥ // NarP_1,55.132 //
āyuraṃśakalābhaktādviṃśatyābdā ināhatam /
śeṣaṃ dviśatabhaktaṃ syurmāsāḥ śeṣā dinādikam // NarP_1,55.133 //
lagnāyuraṃśāstriguṇā digbhiktā syuḥ samāstataḥ /
śeṣer'kādiguṇe bhakte digbharmāsādikaṃ bhavet // NarP_1,55.134 //
sabaleṅgebhatulyābdairyutamāyurbhavetsphuṭam /
aṃśadvidhnamakṣāṃśaṃ māsāḥ khatryādisaṃguṇāt // NarP_1,55.135 //
śeṣā dinādikaṃ yojyaṃ naitatpiṇḍanisargayoḥ /
lagnārkacandramadhye tu yo balī taddaśā purā // NarP_1,55.136 //
tataḥ kendrādigānāṃ tu dvitryādau sabalasya ca /
bahvāyuryo vīryasāmyerkādyutasya prāk yācakaḥ // NarP_1,55.137 //
ṣaḍvargārddhasya triṃśasya trikoṇagaśca smaragaḥ /
saptamāsasya tūryasya caturasragatasya ca // NarP_1,55.138 //
kramaḥ kendrādiko 'trāpi dvitryādau sabalasya ca /
pākapasyābdhināgāśca hyarṇavā sahagasya ca // NarP_1,55.139 //
trikoṇasthasya cāṣṭākṣisūryā dyūnagatasya ca /
turyāṣṭagasya tu svargā guṇakāḥ parikīrtitāḥ // NarP_1,55.140 //
daśāguṇairhatā bhaktyā guṇaikyena samāgatāḥ /
śeṣer'kādihate bhakte māsādyaikyena nārada // NarP_1,55.141 //
antardaśāsu vidaśāstāsu copadaśāstathā /
daśeśamitrasvoccakṣaṅgobjobdhyekādrivṛddhigaḥ // NarP_1,55.142 //
śubhago yadbhagastadbhisnvādisthena taddhikṛt /
proktetarasthānagatastattadbhāvakṣayaṃ karaḥ // NarP_1,55.143 //
khagasya yadbhaveddravyaṃ bhāvabhe kṣaṇayogajam /
jīvikādiphalaṃ sarvaṃ daśāyāṃ tasya yojayet // NarP_1,55.144 //
viśanyāpadaśāyāṃ yo vairidṛṣṭo vipattikṛt /
śubhamatrekṣitaśceṣṭasadvargasthaśca yo grahaḥ // NarP_1,55.145 //
tatkāle balavānāpannāśakṛtsamudāhṛtaḥ /
yasyāṣṭavargajaṃ cāpi phalaṃ pūrṇaśubhaṃ bhavet // NarP_1,55.146 //
yaśca mūrtitanuglāvo vṛddhigaḥ svoccabhasthitaḥ /
svatrikoṇasuhṛdbhasthastasya madhyamasatphalam // NarP_1,55.147 //
śreṣṭhaṃ śubhataraṃ vācyaṃ viparītagatasya tu /
neṣṭamutkaṭamiṣṭaṃ tu svalpaṃ jñātvā balaṃ vadet // NarP_1,55.148 //
care sanmadhyaduṣṭābhyāmaṅgabhaṅge viparyayāt /
sthire neṣṭaṣṭamadhyā ca horāyāstryaṃ śakaiḥ phalam // NarP_1,55.149 //
svāmījyajñayutā horā dṛṣṭā vā satpalāvahā /
vināśa dṛṣṭayuktā ca pāpāntaragatānyathā // NarP_1,55.150 //
prāgdhvāṅkṣā bandhu mṛtyāya tayordyūne raviḥ svabhāt /
vakrātsvādivasāñcārke śukrādyūnāṃ tu ṣaḍrataḥ // NarP_1,55.151 //
dharmadhyāyārigo jīvādikatryārigo vidhoḥ /
pṛdhyantyadhītapāḥ sujñā tatovṛddhyantyabandhurāḥ // NarP_1,55.152 //
vṛddhigoṅgātsadhanaghītapaḥ svārācchaśī śubhaḥ /
svadūvṛdhyastādiṣu pṛdhātsasāṣṭau pañcayopagaḥ // NarP_1,55.153 //
ṣaṭtryāyadhīstho mandāñca jñāddvitryāyāṣṭakendragaḥ /
kendrāṣṭāyāntya ijyādvā jñajyāyāstatra sve kaveḥ // NarP_1,55.154 //
vṛddhāvinātsādidhiyā maṅgā māyārigo vidhoḥ /
kendrāṣṭāpārthagaḥ svarkṣānmandādgoṣṭāyakendragaḥ // NarP_1,55.155 //
ṣaṭ tridhī bhavataḥ saumyātṣaḍvāṃśāṣṭago bhṛgoḥ /
karmāyavyayaṣaṣṭastho jīvādbhaumaḥ śubhaḥ smṛtaḥ // NarP_1,55.156 //
kaverddhyāṣaṣṭamodhyāye sanjñomandānsadhītraye /
sākṣāste bhūmijājjīvādyayāribhavamṛtyugaḥ // NarP_1,55.157 //
dharmāyārisatāntyerkātsādyatrisvagatā svabhāt /
ṣaṭkhāyāṣṭābdhikhoṣvijyātsahādyeṣu vilagnataḥ // NarP_1,55.158 //
dikvāṣṭādyastabandhyāye kujātkhātsatrike guruḥ /
sātryaṅke san raveḥ śukrāddhīkhago digbhavārigaḥ // NarP_1,55.159 //
candrādvīśārthagosteṣu mandāddhītriṣaḍantyagaḥ /
gobdhidhīṣaṭkhakhādyā ye jñātsadyūne vilagnataḥ // NarP_1,55.160 //
āśu teśāṣṭagoṣvaṅgaḥtsāṃteṣvabjātsitaḥ śubhaḥ /
svātsajñeṣu tridhīgobdhī dikchidrāsigatorkajāt // NarP_1,55.161 //
randhrāyavyacagaḥ sūryādoṣṭadhīkhe sagorguro /
jñābdhitryāyārigorātriṣaṭdhyadhyāntyagoṣu ca // NarP_1,55.162 //
tridhīśāriṣu mandaḥ khātsākṣāntyeṣu śubho sṛjaḥ /
kendrāyāṣṭadhaneṣvarkā lagnādvṛddhyādyabandhuṣu // NarP_1,55.163 //
godhvaṣṭāpārikhāntyejñāccandrāllābhatriṣadbhataḥ /
ṣaḍaṣṭāntyagataḥ śukrādgurīrdvīśāntyaśatruṣu // NarP_1,55.164 //
uktasthāneṣu rekhādo hyanukteṣu tu bindudāḥ /
janmabhādvadvimitroccasvabhedhiṣṭaṃ pareṣvasat // NarP_1,55.165 //
kaṣṭamarthakṣayaḥ kleśaḥ samatārthasukhāgamaḥ /
dhanāptiḥ sukhamiṣṭāptiriti rekhāphalaṃ kramāt // NarP_1,55.166 //
pitṛmātṛdviṣanmitrabhrātṛstrībhṛtakādraveḥ /
svāmilagrājayoḥ svasthādbhedarkasvayaśośayāt // NarP_1,55.167 //
tṛṇasvarṇāśvadhoraṇādyairarkāṃśe vṛttimādiśet /
kṛṣyaṃbujasrībhyobjāṃśe kauje dhātvasrasāhasaiḥ // NarP_1,55.168 //
kāvyaśilpādibhirbodhe jave devadvijākaraiḥ /
śaukre rajatagoratnairmānde hiṃsaśramādhamaiḥ // NarP_1,55.169 //
svoñceṣvārkī tathā jyārairuktaikāṅge nṛ pādhipāḥ /
lagre vargottame 'bje vā caturādigrahekṣite // NarP_1,55.170 //
dvāviṃśabhūpāstuṅgesṛkcāperkendūyamastanau /
bhūpakṛttuṅgagorkegestesājārkekhabhe gurau // NarP_1,55.171 //
yamendutuṅgagau lagne ṣaṣṭer'kajñau tulājagau /
sitāsṛjo gurau karke sārāje lagnage nṛpāḥ // NarP_1,55.172 //
vṛṣegebjerkejyasauraiḥ suhṛjjāyākhagairnṛpaḥ /
mande mṛgāṅgetryaryakāṃśasthairajādibhirnṛpa // NarP_1,55.173 //
sejyājeśve mṛgamukhe kuje tuṅgerkṣabhāgevau /
lagne 'tha sejyakarkeṅge jñājaśukrairbhavopagaiḥ // NarP_1,55.174 //
meṣe 'rke bhūmipāseṃdau eṣe ṣāṅgrerkapapāsṛjaḥ /
siṃhakuṃbhamṛgasthāścedbhūpaḥ sāretanāvaje // NarP_1,55.175 //
ārkejīve tanau vāpi nṛpo 'thoḥ kujabhāskarau /
dhīsthau gurvidukavayo bhūmau ratryage budhairnṛpaḥ // NarP_1,55.176 //
mṛgāsyalagnagaiḥ saurejābjarkṣaharayaḥ sayāḥ /
kavikṣau tulayuramasthau vai bhūpaḥ kīrtimānbhavent // NarP_1,55.177 //
yasya kasyāpi tanayaḥ proktairyogairnṛpo bhavet /
vakṣyamāṇairnṛpasuto jñeyo bhūyo munīśvara // NarP_1,55.178 //
svocce trikoṇabhagatestryādyairbalayutairnṛpaḥ /
siṃher'ke meṣalagne 'je mṛge bhaume ghaṭe 'ṣṭame // NarP_1,55.179 //
cāpe dharānāthaḥsyādatha svarkṣage bhṛgau /
pātālage dharmage 'bje śubhadṛṣṭe yute mune // NarP_1,55.180 //
trilagnabhavagaiḥśeṣairdharādhīśaḥ prajāyate /
saumye vīryayuteṃ'gasthe balāḍhyeśubhage śubhe // NarP_1,55.181 //
dharmārthopacayasthaiścaśeṣairdharmayutonṛpaḥ /
meṣūraṇāyatanugāḥ śaśisūryajasūrayaḥ // NarP_1,55.182 //
jñārau dhaneśitaravā hibuke bhūpatistadā /
vṛṣeṃ'ge 'bjodhanāristho jīvārkī lāṃbhagāḥ pare // NarP_1,55.183 //
sukhe guruḥ kheravīndūyamo lagne bhave karai /
lagne vakrāsitau candrejyasitārkabudhāḥ kramāt // NarP_1,55.184 //
sukhāstu śubhakhāptisthānareśaṃ janayantyapi /
karmalagnagaraveṭasya daśāyāṃ rājyasaṃgatiḥ // NarP_1,55.185 //
prabalasya daśāyāṃ vā śatrunīcā digārtidāḥ /
āsannakendradvayagairvargadākhyaḥ sakalagrahaiḥ // NarP_1,55.186 //
tanvastagaiśca sakaṭaṃ vihago rājyabandhugaiḥ /
śṛṅgāṭakaṃ dhigaugasthairlagnāyasthairhalaṃ matam // NarP_1,55.187 //
varjjoṅgesthe satsvasatsu turyakhasthairyavonyathā /
vimiśraiḥ kamalaṃ prāhurvāyākaṇṭakabāhyagaiḥ // NarP_1,55.188 //
lagnāccaturbhugairyūpaḥśarastūryāccaturbhugaiḥ /
dyūnādvedakṣagaiḥ śaktirṃ da'khādicaturbhagaiḥ // NarP_1,55.189 //
lagnātkramātsaptabhagairnokākūṭastu nuryataḥ /
chatramastātsvabhādyāyonyasmādarddhendunāmakaḥ // NarP_1,55.190 //
lagnādekāntaragataiścakramarthātsaritpatiḥ /
ṣahyusthāneṣu vīṇādyāḥ samasaptarkṣagaiḥ // NarP_1,55.191 //
vīṇādāmapāśakedārabhūśūlayugagolakāḥ /
grahaiḥścarabhagai rājayogaḥ prakīrtitaḥ // NarP_1,55.192 //
sthirasthairyamusalaṃ nāma dviśarīṇatairnalaḥ /
bhālā kendrasthitaiḥ saumyaiḥ pāpaiḥsarpa udāhṛtaḥ // NarP_1,55.193 //
īryyuradhvarucī rajjvāṃ musale dhanamānayuk /
vyaṅgā sthirā lonalajo monīsragjohijordditaḥ // NarP_1,55.194 //
vīṇodbhavotinipuṇāgītanṛtyarucirbhṛśam /
dātā samṛddho dāmāsthaḥ pāśajo dhanaśīlayuk // NarP_1,55.195 //
kedārotthaḥ kṛṣikaraḥ śūle śūrokṣato dhanaḥ /
yugaṃ pāṣaṇḍayurgole vidhano malinastathā // NarP_1,55.196 //
bhūpavandyapadaścakre samudre nṛpabhogayuk /
subhagāṅgorddhacaṃpātsukhīśūraśca cāmaraḥ // NarP_1,55.197 //
mitro pakārakṛcchatre kūṭe cānṛtabandharāṭ /
taujaḥ sakīrtiḥ sukhabhāk mānavo bhavati dhruvam // NarP_1,55.198 //
tyāgī yajvātmavān yūthe hiṃsro guhyādhipaḥ śaraiḥ /
śaktau nīco 'laso niḥsvo daṇḍe priyaviyogabhāk // NarP_1,55.199 //
vyarkaiḥ svāntyobhayagataiḥ kheṭaiḥ syātsunaphaānaphaā /
durudharā caiva vidhau jñeyaḥ kemudrumo 'nyathā // NarP_1,55.200 //
svopārjitārthabhugdātā sunaphaāyāṃ dhanī sukhī /
nīrogaḥ śīlavān khyātaḥ suveṣaścānaphaābhavaḥ // NarP_1,55.201 //
bhogī sukhī dhanīdānītyāgī durudhurodbhavaḥ /
kemudrume 'timalino duḥkhī nīco 'tha nirdhanaḥ // NarP_1,55.202 //
yantryāśmakāraṃśājoko bhaumapuṣkarurte dhvagaḥ sujñaḥ /
sukīrtirnipuṇaṃ vidvāṃsaṃ dhaninaṃ tathā // NarP_1,55.203 //
senyonyakāryanirataṃ sāsphujicchasrajīvinam /
samando dhātukuśalaṃ tathā bhāḍaṃvidaṃ mune // NarP_1,55.204 //
kūṭasnyāśavapaṇyāṭhaṃ nasāsṛgindgaḥ prasūdviṣam /
kuryātsajñorthanipuṇaṃ namraṃ satkīrtisaṃyutam // NarP_1,55.205 //
sajyo 'sthiravayaṃ vaṃśyaṃ vikrāntaṃ ca samarthinam /
sasitosukavettāraṃ sārkiponabhavaṃ mune // NarP_1,55.206 //
āre sajñe vāhuyodhī purādhyakṣaḥ sagīṣpatau /
saśukre dyūtakrarheyo nṛtī dyūti samandake // NarP_1,55.207 //
sejyejñe nṛtyagītāḍhyo māyādakṣaḥ /
sabhārgavesamande lubdhakaḥ krūro naro bhavati nārada // NarP_1,55.208 //
saśukre vākpatau vidvānsāsite 'nnaghaṭaṅkaraḥ /
kavau sa mandamandākṣā va vaniśrayavittavān // NarP_1,55.209 //
ekasthaiścaturādyaistu khavārthaiḥ khacaraiḥ pṛthak /
kujajñejyājaśukrārkisūryaḥ parivrajennaraḥ // NarP_1,55.210 //
śākyājīvakavṛddhārthica rakākhaphalāśanaḥ /
tatsvāmibhiḥ paridajitaiḥ pravrajyāpracyutirbhavet // NarP_1,55.211 //
adīkṣitālpastagataiḥ sabalaistatsthabhaktayaḥ /
janmaponyairyadyadṛṣṭo mandaṃ paśyati nārada // NarP_1,55.212 //
mando vā janmapaṃ naṣṭaṃ tathā ca mandakāgaṇe /
bhaumārkāṃśe sauradṛṣṭe candre vā dīkṣito bhavet // NarP_1,55.213 //
surūpo bhūṣitago 'śinyāṃ dakṣaḥ satyavacā yame /
bahūbhugpadāragnau sthiradhīḥ priyavāktathā // NarP_1,55.214 //
brāhmo dhanīmṛge bhogī raudre hiṃstraḥ śaṭho 'ghakṛt /
dānto rogī śubho 'dityāṃ puṣyaryajanmā kaviḥ sukhī // NarP_1,55.215 //
dhūrtaḥ śaṭhaḥ kṛtaghno 'hau pāpaḥ sarvāśano bhavet /
patre bhogī dhanī bhakto dātā priyavacā bhage // NarP_1,55.216 //
dhanī bhogīnaroryamarkṣe steno dhṛṣṭo ghṛṇī kare /
citrāṃbaraḥ sudṛktvāṣṭre na ca dharmadayāparaḥ // NarP_1,55.217 //
dvīśe lubdhaḥ paṭuḥ krodhī maḍhaiyo āṭhanovideśagaḥ /
śākre dharmaparastuṣṭo mūle mānī dhanī sukhī // NarP_1,55.218 //
āpye mānī dṛṣṭo vaiśve namraśca dhārmikaḥ /
karṇe dhanī sukhī khyāto dātā śūro dhanī vasau // NarP_1,55.219 //
śeta'rihṝntā vyasanī srījito jāhibhedinī /
budhne vaktā sukhī kāntaḥ pauṣṇe śūro dhanī śuciḥ // NarP_1,55.220 //
kāmī śūraḥ kṛtajño 'je kāntastyāgī kṣamī vṛṣe /
yugme srīdyūtaśāsrajñaḥ sraiṇo hrasvaḥ svabhe vidhau // NarP_1,55.221 //
srīdviṭ krodhī harau mānī vikrāntaḥ sthiradhīḥ sukhī /
dharmī ślakṣṇaḥ sudhīḥ ṣaṣṭe prājñaḥ prāṃśurdhanī ghaṭe // NarP_1,55.222 //
rogī pūjyaḥ kṣatī kārairpye kaviḥ śilpījyabhe dhanī /
mṛge 'laso 'ṭanaḥ svakṣaḥ paradārārthahṛddhaṭe // NarP_1,55.223 //
sabalebhaibhayevāpisa valejeśilaphalam /
anyathā viparītaṃ tatpalaṃmevaṃ pare 'pi na /
khyātaḥ srīdviṭ dhanī tīkṣṇojñaḥ kaviḥ śaiṇḍiko dhanī /
pūjyo lubdho 'dhanasakho meṣādau bhāskare janau // NarP_1,55.224 //
niḥsvor'kabhe bhūmiputre bhūmiputre dhanī cāndre svabhedanaḥ /
baudhe kṛtajño jaive tu khyātaḥ śaukre 'nyadārikaḥ // NarP_1,55.225 //
mṛge bahvātmajadhanaḥ kuṃbhe duḥkhyanṛtī khalaḥ /
srīdveṣyaḥ svajanadveṣīniyaratyaḥ sadhīyanaḥ // NarP_1,55.226 //
samānārthaḥ saputrasrīsarṇaḥ sūryādibhe budhe /
senānīḥ stryarthaputrāḍhyaḥ dakṣamaiśyaḥ paricchadī // NarP_1,55.227 //
maṇḍaleśaḥ sārthasukhaḥ sarṇasvāmyarkabhādgurau /
stryāptārtho mandaśokāḍhyo bandhudveṣī dhanāghavān // NarP_1,55.228 //
sārthaḥ prājñaḥ samaḥ khyātiḥ srīji'torkādibhe mṛgau /
vyaṅgajārtho khaprasūko vidhimitro sukhatrayaḥ // NarP_1,55.229 //
satputrastrīdhano rājā grāme śokādibherkaje /
bhūpajñaguṇipaurāsvādṛṣṭebjejesṛgādibhiḥ // NarP_1,55.230 //
niḥ svastena nṛpāḥ prajñapreṣyāmavinṛyugmage /
dhātvājīvī nṛpajñābhītantuvāyādhanāḥ svabhe // NarP_1,55.231 //
yuyutsukavisūrījyadhātujīvidṛgāmayāḥ /
jyotirjñāḍhyejyanu khalu nṛpejñādikarharau // NarP_1,55.232 //
ṣaṣṭe śubhairnṛpacamūpanaipuṇyavatitāśayāḥ /
jūke bhūpasvarṇakāravaṇijaḥ śeṣadṛgyute // NarP_1,55.233 //
dvipaitṛkābdhidhvajino vyaṅgā svakṣitipā alau /
jñātikṣmājanayāścāye sadbhirdarmī śaṭhastathā // NarP_1,55.234 //
bhūpamaṇḍitasakhejyāmṛge bhūyānyadārikau /
kuṃbhe śeṣaiśca hāsyajñanṛpajñāḥ sadbhirantyabhe // NarP_1,55.235 //
hāreśarkṣadalasthaistu dṛṣṭo yuktaḥ śaśī śubhaḥ /
tryaṃśe tatpatimitrarkṣagateryuktekṣitastathā // NarP_1,55.236 //
dvādaśāṃśe phalaṃ proktaṃ navāṃśe 'pyatha kīrtyate /
ārakṣeko vadharucirniyuddhakuśalor'thavān // NarP_1,55.237 //
kalahaḥ kṣitijāṃsthe śaukre mūrkho 'nyadāradaḥ /
kaviḥ sukhī budhāṃśe tu naṭacaurajñaśilpinaḥ // NarP_1,55.238 //
svāṃśe tvalpatanuḥ sakhastapasvī lobhatatparaḥ /
krodhī nidhīśo mātyo vā nṛpo hiṃsro suto hareḥ // NarP_1,55.239 //
jīvāṃśe hāsyavidyodhā balī mantrī ca dhārmikaḥ /
alpāpatyo duḥkhito kho duṣṭastrīsauribhāgage // NarP_1,55.240 //
bhānārvidvādidṛṣṭe nu tadvadeva phalaṃ vadet /
vargottame khe parabhe pala muktaṃ śubhaṃ kramāt // NarP_1,55.241 //
puṣṭaṃ madhyaṃ laghu jñeyaṃ yadi cāṃśapatirbalī /
rāśīkṣaṇaphalaṃ ruddhvā dadātyaṃśapalaṃ spuṭam // NarP_1,55.242 //
śūrastabdho vikaladṛgnighṛṇor'ke tanusthite /
meṣe dhanī taimirakaḥ siṃhe rātryandha eva ca // NarP_1,55.243 //
nīcodhosvaḥ karkager'ke udbudākṣastanusthite /
dvitīyer'ke bahudhano nṛpadaṇḍyo mukhāmayī // NarP_1,55.244 //
trige budho vikramī ca vimukhaḥ pīḍito bhuvi /
dhanāpatyoktito dhīsthe balī śatrujitorige // NarP_1,55.245 //
strī jito dyūnasaṃsthe ca nidhanelpātmajolpadṛk /
sutārthasukhabhā bhāraye daśame śrutaśauryavāt // NarP_1,55.246 //

lābhe bahudhano mānī patito kho 'vyaye ravau /.

mūkodho badhiraḥ preṣyo jege khāñcājage dhanī // NarP_1,55.247 //
buṭurvā dhanavānadhe hiṃsro vikramage bhavet /
sādhubhāvaḥ sukhagate dhīsthe kanyāprajolasaḥ // NarP_1,55.248 //
alpāgnikāmastīkṣṇorauīṣyustatrimadojñarave /
vyādhipūḍānvito mṛtyau bhānurddhanage mitradhanānvitaḥ // NarP_1,55.249 //
dharmadhīdhanayugrājye khyātadhīdhanayugbhavet /
kṣudrāeṃ'gahīno vyayage candre proktaṃ phalaṃ budhaiḥ // NarP_1,55.250 //
lagne kuje kṣatatanurddhanage tu kadannabhuk /
dharmapāpasamācāro 'nyatra sūryasamo mataḥ // NarP_1,55.251 //
vidvān dhanī ca pravaraḥ paṇḍitaḥ sacivoriyuk /
dharmajño vistṛtaguṇo gādhojñeyarator'kavat // NarP_1,55.252 //
vidvānsa vācyaḥ kṛpaṇī sukhākṣo ripugṛddhimān /
nīcastapasvī caṣṇavanī lobhīduṣṭastanorguro // NarP_1,55.253 //
smarī mukhī vilagnasthe kalahī suratotsukaḥ /
sukhitastanapasye ca bhṛgau jīvavadanyataḥ // NarP_1,55.254 //
niḥśvo rogī kāmavaśo malinaḥ śaiśavārtiyuk /
alaso lagnage mande dharmātsvoñcagate nṛpaḥ // NarP_1,55.255 //
grāmādhipaḥ sa vidvāṃśca cārvaṅgo 'nyatra sūryavat /
pūrṇamuccetha pādonaphalaṃ mūlatrikoṇage // NarP_1,55.256 //
śubhagrahedalaṃ svarkṣe mitrabheṃ'ghrimitaṃ phalam /
śatrubhe 'lpaṃ tathā nīcāstaṅgate phalaśūnyatā // NarP_1,55.257 //
khabharākādike kheṭe kulatulyaḥ kulādhikaḥ /
bandhupūjyo 'thadhanavānsukhī bhogī nṛpaḥ kramāt // NarP_1,55.258 //
parivittasuhṛdvandhupoṣyāgaṇabalādhipau /
nṛpaśca mitrabhāstheṣu kheṭe vrekādiṣu kramāt // NarP_1,55.259 //
viṣamarkṣer'kahorāyāṃ sasthite śubhabheṣu ca /
khyāto mahodyamī cātitejā dhīmāndhanī balī // NarP_1,55.260 //
śubheṣu candrahorāyāṃ sthiteṣu samarāśiṣu /
kāntimārddavasaubhāgyabhogadhīmānbhavennaraḥ // NarP_1,55.261 //
sūryahorāgataḥ pāpaḥ samabheṣu tu madhyamāḥ /
viṣamarkṣeṣu bhāskaryā saumyā noktaphalapradāḥ // NarP_1,55.262 //
svamitratryaṃśagaścandraḥ surūpaṃ guṇinaṃ naram /
karotyannagatastadvattattulyaguṇarūpiṇam // NarP_1,55.263 //
vyālāyudhe catuṣpādāṃ'jeṣu ca tryaṃśake ca /
tīkṣṇe 'tihiṃsraśca bhavedgurutalpagatoṭanaḥ // NarP_1,55.264 //
steno bhoktā sadhanadhīrnṛpaḥ klībaśca śatruhā /
viṣṭikṛddāsavṛttiśca pāpo hiṃsno 'matirbhavet // NarP_1,55.265 //
meṣādikottamāṃśeṣu dvādaśāṃśeṣu rāśivat /
jāyābalavibhūṣāḍhyaḥ sattvayukto 'tisāhasī // NarP_1,55.266 //
tejasvī ca naraḥ khāye triṃśāṃse sṛjisaṃsthite /
āmayī vā svabhāryāyāṃ viṣamaḥ pāradārikaḥ // NarP_1,55.267 //
duḥkhī paricchadayuto malinaścārkaje svake /
sukhadhīdhanakīrtyālastejasvī lokapūjitaḥ // NarP_1,55.268 //
nīraguhyabhavānbhogī jīve khatriṃśabhāgage /
medhākalākāvyaśilpavivādakapaṭāñcitaḥ // NarP_1,55.269 //
śāstrārthasāhasayuto budhe svatriṃśabhāgage /
bahvapatsukhāraugyarogarūpārthasaṃyutaḥ // NarP_1,55.270 //
lalitāṅgo viprakīṇandriyaḥ syādbhārgave svake /
śūrastabdhau ca viṣamavadhakau sadguṇānvitau // NarP_1,55.271 //
sukhejño cāru ceṣṭāṅgau candrārkkaucetkujādigau mūlatrikoṇasvarkṣocce kaṇṭhasthāstu ca ye grahāḥ // NarP_1,55.272 //
anyonyakārakāste syuḥ karmagastu viśeṣataḥ /
śubhaṃ vargottame janma vesisthāne vasadgṛhaiḥ // NarP_1,55.273 //
aśūnyeṣu ca kendreṣu kārakākhyagṛheṣu ca /
gurujanmeśalagneśāḥ kendrasthā madhyasaukhyādāḥ // NarP_1,55.274 //
pṛṣṭobhavakodaparkṣasthitāstvantyāntarāduṣu /
praveśe bhāskarakujau bhṛgvījyo madhyagau tathā // NarP_1,55.275 //
candrārkī phala dāvantye sadā jñaḥ phaladāyakaḥ /
lagnātputre kalatre vābjācchubheśayutekṣite // NarP_1,55.276 //
syāttayoḥ saṃpadaḥ svatvamanyathāthāṅgatodayaḥ /
ravau bhīner'kajaḥ srīghnaḥ putrasthastu tathā kujaḥ // NarP_1,55.277 //
simāturyāṣṭagaiḥ krūrairyadvā krūrāntare sitaḥ /
sadgrahāyutadṛṣṭaścedagnipātānmṛtiḥ striyāḥ // NarP_1,55.278 //
lagnadya pāṇigatayoḥ śaśiravyoḥ saha striyā /
ekena yasya janmāhuratha saptamasaṃsthayoḥ // NarP_1,55.279 //
navadhīgatayorvāpi vikalasrīsitārkayoḥ /
koṇodaye 'stāṃ tyasandhau bhṛgau bandhyāpaterjaniḥ // NarP_1,55.280 //
sutabhaṃ cenna saumyāḍhyamathāntyāstodayarkṣagaiḥ /
pāpe dhīsthe vidhau kṣīṇajanmā sutakalatriṇaḥ // NarP_1,55.281 //
śanau khage 'ste saśukre tadṛṣṭe pāradārikaḥ /
tau cetseṃdusriyā sārddhaṃ puṃścalo jāyate naraḥ // NarP_1,55.282 //
bhūgvabjayorastagayornaro bhāryā suto 'pi vā /
nṛsriyo stu śubhairdṛṣṭau tau dvau pariṇatāṅgakau // NarP_1,55.283 //
ravāstāṃbugairinduśukrapāpairvaṃśavināśakaḥ /
śilpī tryeśe budhayute kendrasaṃsthārkivīkṣite // NarP_1,55.284 //
dāsyāṃ jātaḥ sauribhāge riḥphage bhṛgunandane /
nīcer'kendorastagayordṛṣṭayoḥ sūryajena vā // NarP_1,55.285 //
pāpadṛṣṭau śanikujāvastagau vātarukpradau /
karkālyaṃ śagate kendre pāpayukte tu guhyaruk // NarP_1,55.286 //
pāpātaragateṃ'gebje ravau dyūne tu kuṣṭayuk /
candre khe 'stāṅgate bhaume vikalo veśiger'kaje // NarP_1,55.287 //
mitho bhāṃśagayoḥ śūlī ravīndvoryutayoḥ kṛśaḥ /
nidhanāridhanāntyasthā ravīndvārayamā yadā // NarP_1,55.288 //
caladgraheṇa doṣeṇa kurvantyanayanaṃ naram /
saumyā dṛṣṭā na vāyatridhīgatāḥ pāpakhecarāḥ // NarP_1,55.289 //
karṇopaghātakā dyūne radavaikṛtyakārakāḥ /
lagne gurau dyune mande vātarogādito bhavet // NarP_1,55.290 //
sukhe 'ste vā kuje jīve lagne vārkiyutodaye /
kujena vātmaje dyūne saṃjñeṃ'tye 'bje ca sonmadaḥ // NarP_1,55.291 //
dhīdharmārthāntyagaiḥ pāpairbhasamasyānnibandhanam /
sarpaśṛṅkhalayā śāṭhyairdṛkkairbalyaśubhekṣitaiḥ // NarP_1,55.292 //
samande 'bje vakradṛṣṭe pasmārī durvacāḥ kṣayī /
ravimandakujaiḥ ravasthaiḥ saumyadṛṣṭaiḥ samaṇḍalaiḥ // NarP_1,55.293 //
bhṛtakāḥ pūrvamuditairvaramadhyādhamā narāḥ /
puñjanau tu phalaṃ puṇyasrīṇāṃ yogyaṃ vadecca tat // NarP_1,55.294 //
tatsvāmiṣvakhilaṃ kāryaṃ tadbhartṛmaraṇaṃ mṛtau /
lagnendugaṃ vapuścaiva yādayūpapītadyune // NarP_1,55.295 //
yugmeṣu lagnaśaśinorvanitā prakṛtisthitā /
sacchīlabhūṣaṇayutā śubhasaṃdṛṣṭayostayoḥ // NarP_1,55.296 //
puruṣākṛti śīlāḍhyā tayorojasthayormatā /
atha pāpā guṇonāśca pāpavīkṣitathostayoḥ // NarP_1,55.297 //
kujārkījyajñaśukrāṇāṃ kujarkṣe kramaśo 'ṅganā /
bālyaduṣṭā tathā dāsī sādhvī māyāvatī tvarā // NarP_1,55.298 //
dṛṣṭā vākṛtiśīlā syāttayorojasthayormatā /
atha pāpā guṇonāśca pāpavīkṣitayostayoḥ // NarP_1,55.299 //
duṣṇavāk punarbhūḥ saguṇā vijñā khyātā sphujidgrṛhe /
baudhe samā yā klīvā ca satī guṇavatī calā // NarP_1,55.300 //
dvandvabhe svairiṇīśadhnī guṇāḍhyā śilpikādhamā /
vācāṭā kulaṭā siṃhe rāgī pundhīragamyatā // NarP_1,55.301 //
jaive guṇāḍhyālparatirguṇajñā jñāninī satī /
dāsī nīcaratā sādhvī mānde duṣṭā napatyakā // NarP_1,55.302 //
lagnenduyuktaisriṃśāṃśaiḥ phalametadvalānugam /
dṛggaiḥ mithoṃśe śukrārkī śaukre cedvā ghaṭāṃśake // NarP_1,55.303 //
strībhiḥ strī maithunaṃ yāti madanānaladīpitā /
śūnye kāpuruṣo dyūne bale klīvo na sadṛśi // NarP_1,55.304 //
budhārkyoścarabhe nityaṃ paradeśaparāyaṇaḥ /
tatsṛṣṭā madage sūrye strībālavidhavā kuje // NarP_1,55.305 //
pāpadṛṣṭe śanau dyūne kanyaivāpadyate jarām /
āgneyairvidhavāstasthaiḥ punarbhūmiśrakairbhaghavet // NarP_1,55.306 //
krūre hīnabale 'stasthe patityaktā na sadṛśi /
mithoṃśagaiḥ sitārau tu kuruto 'nyaratāṃ striyam // NarP_1,55.307 //
śītaraśmiryadā dyūne tadā bharturanusayā /
saurārarkṣe lagnagate seṃduśukre tu vandhakī // NarP_1,55.308 //
mātrā sārddhamasaddṛṣṭe tathā kaujeṃśake 'stage /
mandadṛṣṭe vyādhiyoniḥ sadgrahāṃśe patipriyā // NarP_1,55.309 //
mandarkṣe vāṃśake dyūne vṛddhau mūrkhaḥ patiḥ striyāḥ /
strīlolaḥ krodhanaḥ kauje baudhe vidvāṃśca naipuṇaḥ // NarP_1,55.310 //
jitendriyo gṛṇījaive cāndre kāmī mṛdustathā /
śaukre saubhāgyayukkāntaḥ saureti mṛdukarmakṛt // NarP_1,55.311 //
śukrābjayorlagnagayoḥ sukhinīrṣyāsamanvitā /
jñedvoḥ kalāsu nipuṇā sukhitā ca guṇānvitā // NarP_1,55.312 //
śukrajñayostu śubhagā kalājñā rucirāṅganā /
anekasaukhyārthaguṇālagne saumyatraye sthite // NarP_1,55.213 //
krūre 'ṣṭame 'ṣṭameśāṃśe yasya syāttadvayaḥ same /
vaidhavyaṃ ca mṛtistasyā svayaṃsatsvarthageṣu tu // NarP_1,55.314 //
alpāpatyatvamabje 'syāḥ kanyāliharigoṣu tu /
saure madhyabale candraśukrajñairbalavarjitaiḥ // NarP_1,55.315 //
śeṣaiḥ savīryairojarkṣe lagne kurūpiṇī bhavet /
jīvārakaviśaumyeṣu baliṣu samabhe tanau // NarP_1,55.316 //
vikhyātānaikaśāstrajñā vanitā brahmavādinī /
pāpe 'ste navamasthasya pravrajyāmeti bhāminī // NarP_1,55.317 //
udvāhe varaṇe praśne sarvametadvicintayet /
mṛtyusthānaṃ paśyatāṃ syādvalinā dhātukopataḥ // NarP_1,55.318 //
nṛṇāṃ mṛtyuhitaṃ yuktaṃ bhagātrosthopathabhūribhiḥ /
savīryairbahujo 'gnyakṣatajvararugudbhavaḥ // NarP_1,55.319 //
tṛṭkṣudbhavaścāṣṭamasthaiḥ sūryādyaiśca varādiṣu /
parasvādhvapradeśeṣu mṛtyuḥ sūryamahījayoḥ // NarP_1,55.320 //
svabandhusthitayoḥ puṃsaḥ śailāgnābhirutasya ca /
bandhvastakarmagairmandabhūjaiḥ prahau mṛtiḥ // NarP_1,55.321 //
striyāṃ himoṣaaṇakarayoḥ svajanātpāpadṛktayoḥ /
toyamṛto ravīdṛtusyātāṃyā dyubhayodaye // NarP_1,55.322 //
śastrāgnijośubhāntasthe candre bhaumagṛhagasthite /
mṛtyuścātha mṛge candre karke mande jalodarāt // NarP_1,55.323 //
striyāmindau raktaśauthātsaure vājvagnipātajaḥ /
putradharmasthasyorvandhātpāpayoḥ sadadṛṣṭayoḥ // NarP_1,55.324 //
sathāsaśaṃyanigaḍairdṛkairmṛtyau tu bandhanaiḥ /
striyāṃ sapāpe 'bje dyūne site meṣe ravau tanau // NarP_1,55.325 //
maraṇaṃ strīkṛte gehe hyatha turye kuje ravau /
yame kheṃ'gatrikoṇarstheḥ kṣīṇacandrāṃśubhaiḥ sakṛt // NarP_1,55.326 //
turyer'ke khe kujekṣīṇa candradṛṣṭe samiddhataḥ /
randhrakhāṅgajalaiḥ kṣīṇendvārārkiravisaṃyutaiḥ // NarP_1,55.327 //
lakuṭenātha taireva khāṅkāṅgatanayasthitaiḥ /
dhūmānibandhanaiḥ kāryaḥ kudanairmaraṇaṃ bhavet // NarP_1,55.328 //
bandhvastakhasthairbhauṃmārkarmadaiḥ śastrāgniṃrājabhiḥ /
sauredvāraiḥ svāṃburavasthaiḥ kṣatakremyaṅgayā tataḥ // NarP_1,55.329 //
sver'ke turye kuje yānapātādatha kuje 'stage /
yantrosīdunataḥ kṣīṇacandrayukte mṛtirbhavet // NarP_1,55.330 //
bhaumārkiśītakiraṇairjūkājaśanibhasthiteḥ /
kṣīṇendvarkakujaiḥ khāstāṃbusthairvārakare mṛtiḥ // NarP_1,55.331 //
balyāradṛṣṭe kṣīṇendau mande nidhaṃnasaṃsthite /
guhyarukkṛmiśastrāgnidārujo mṛtyuraṅgirāḥ // NarP_1,55.332 //
saurer'ke 'ste mṛto mande kṣīṇendau bhuvyasaṃyute /
lagnadhyāyāsta paḥkhārkabhaumacandraniśākaraiḥ // NarP_1,55.333 //
śailaśṛṅgasvarugrapātaunurnidhanaṃ bhavet /
dṛkkonttare turddhāviṃśastatpatirmṛtyupopi vā // NarP_1,55.334 //
svaguṇairnidha na kuryādbalavānyo dvayorbhavet /
lagnāṃśeśasadṛksthāne mṛtyuryogekṣaṇādibhiḥ // NarP_1,55.335 //
modāentenuditāṃśasya tulyo dvighnaḥ svapekṣite /
śubhekṣite tu triguṇaḥ kalpyamanyatsvabuddhitaḥ // NarP_1,55.336 //
vahnyaṃpabubhasmasakledaśoṣavyālairmṛtisthitaiḥ /
bindutaścintanīyaśca yathokto matyuraṅginaḥ // NarP_1,55.337 //
guruḥ śaśāṅkaśukrau ca sūryabhaumau yamendujau /
devapitratiraktotha nārakānkuryuraṣṭame // NarP_1,55.338 //
ravīndubalavaśraṃśanāthācchreṣṭasamādhamāḥ /
tuṅgagaḥ sāṃdanūkenugatiḥ ṣaḍrandhradṛkkapaḥ // NarP_1,55.339 //
dyūnasthito gururvāpi ripukendravināśagaḥ /
svoccasthoṃ'ge vyaye saumyabhāge mokṣo balānyataḥ // NarP_1,55.340 //
ādhāne janmā jñāne tu vṛkṣatāṃ lagnato vadet /
pūrvāparārddhairlagnasya saumye vācyapanejaniḥ // NarP_1,55.341 //
lagnatrikoṇe dhījyatryaṃśairvikalpāvayavāḥ samāḥ /
grīṣmoger'ke parai ramyāpanatāṃpṛturarkabhāt // NarP_1,55.342 //
candrajñajīvāvṛtyasyāḥ śukrārārkibhiranyathā /
dṛkkairādyaiḥ pūrvamāsastithistatrānupātataḥ // NarP_1,55.343 //
vilomajanma bhāgaiśca velā rātridyusaṃjñake /
trikoṇottamavārthantilagnaṃ vā labhanābhane // NarP_1,55.344 //
yāvadūno vidhurlagnāttāvaccandrācca janmabhe /
goharī yugmavasubhe kriyajuke mṛgāṅgane // NarP_1,55.345 //
daśāṣṭasaptaviṣaye guṇyāḥ śeṣāḥ khasaṃkhyayā /
jīvabhaumakavijñāḥ syu rāghavādyāyarejñavat // NarP_1,55.346 //
bhānāṃ nityo vidhiḥ kheṭavaśāvaddhargaṇāstathā /
saptarghnaṃ bhahṛtaṃ śeṣamṛkṣaṃ navadhanarṇataḥ // NarP_1,55.347 //
dvighne samartumāsāḥ syuḥ pakṣatithyau gajāhate /
saptaghnaṃ honiśārkṣāṇīṣughneṅgāṃśeṣṭahorikā // NarP_1,55.348 //
pumānparaśudhṛkkṛṣṇo raktadṛgrakṣituṃ kṣamaḥ /
dṛṣṭartikapadāśvāsyā raktavastrā ghaṭākṛtiḥ // NarP_1,55.349 //
kapilo hyandhadṛkrūro raktavastraḥ kṣatavrataḥ /
kṣuttṛṣārtodugdhapaṭo lūnakuñcitamūrdhajaḥ // NarP_1,55.350 //
malinaḥ kṣutparojāsyo dakṣaḥ kṛṣyādikarmaṇi /
dvipakāyaḥ sarabhayātpiṃpagalo vyākulāntaraḥ // NarP_1,55.351 //
śaucikīrūpiṇī sādhvī hyaprajocchritapāṇikā /
udyāne kavacī dhanvī krīḍecchargaruḍānanaḥ // NarP_1,55.352 //
nṛtyādividvaruṇavadbahuratnodhanurdharaḥ /
dvipāsyakaṇṭhaḥ kroḍāsyaḥ kānaneśaramāhikaḥ // NarP_1,55.353 //
ātavyaśākhāṃ pālāśī rauti mūrddhāhikarkaśā /
cipiṭāsyo hi saṃvīto nausthaḥ ratryarthaṃvrajañjale // NarP_1,55.354 //
śvā naro jaṃbukaṃ gṛdhraṃ gṛhītvā rauti śālmalau /
dhanvī kṛṣṇājinī siṃhavāśvonnatamāturaḥ // NarP_1,55.355 //
phalāmiṣaghnaḥ kūrjīnā bhallāsyaḥ kapiceṣṭitaḥ /
puṣpapūrṇacchaṭākanyāvidyellā malināṃvarā // NarP_1,55.356 //
dhanvī vyayāpakṛcchyāmo lipikṛdrāmaśonaraḥ /
gaurīdhautāṃśukātsuccākuṃbhadṛstāsurālaye // NarP_1,55.357 //
mānonmānpāpasotaulībhāṇḍamutpavicintakaḥ /
kṣuttṛṅyuto naraḥ kuṃbhīgṛdhnasya strīsutopagaḥ // NarP_1,55.358 //
dhanvīkintaraceṣṭastuhaimavarmāmṛgānugaḥ /
siṃdhekūjaṃvrajantīstrīnānāsarpasita hikā // NarP_1,55.359 //
saukhyaspṛhāhyāvṛttāṅgībhatrarthakacchapākṛtiḥ /
kūrmāsyo malaye siṃhaḥ śvakroṇḍamṛgabhīṣakaḥ // NarP_1,55.360 //
vāsyaḥ śvakāyo dhānuṣko raṅkṣastāpasayajñiye /
caṃpakābhāsane madhyā siṃdhuratravivarddhinī // NarP_1,55.361 //
kūrmāsane caṃpakābho daṇḍī kauśeyakāninī /
paramo 'tho gṛdhramukhaḥ snehamadyāśanaspṛhaḥ // NarP_1,55.362 //
dagdhānasthā lohadharā sabhūṣābhāñjakaccarā /
bhāṇḍī romaścavāḥ śyāmaḥ kirīṭī phalayantradhṛk // NarP_1,55.363 //
nausthodhvosaṃvibhūṣārntha nānāratnakarāeñcitaḥ /
nausthabdheḥ kūlamāyāntī sayūthāṃ campakānanā // NarP_1,55.364 //
garte sarpāvṛto nagno rudaṃścaurānalārditaḥ /
etādṛśāṅkriyāṃśāḥ stu ṣatriṃśadudītāḥ kramāt // NarP_1,55.365 //
etatsaṃkṣepataḥ proktaṃ jātakaṃ munisattama /
nibodha saṃhitāskandhaṃ lokakṛtyupayoginam // NarP_1,55.366 //

iti śrīnāradīyapurāṇe pūrvabhāge dvitīyapāde bṛhadupākhyāne jātakanirūpaṇannāma pañcapañcāśattamo 'dhyāyaḥ

sanandana uvāca
kramāñcaitrādimāseṣu meṣādyāḥ saṃkramā matāḥ /
caitraśuklapratipadi yo vāraḥ sa nṛpaḥ smṛtaḥ // NarP_1,56.1 //
meṣapraveśe senānīḥ karkaṭe sasyayo bhavet /
samodyadhīśvaraḥ sūryo madhyamaścottamovidhuḥ // NarP_1,56.2 //
neṣṭaḥ kujo budho jīvo bhṛgustvatiśubhaṅkaraḥ /
adhamo ravijo vācyo jñātvā caiṣāṃ balābalam // NarP_1,56.3 //
daṇḍākāre kabandhe vā dhvāṅkṣākāre 'tha kīlake /
dṛṣṭer'kamaṇḍale vyādhirbhrāntiścorārthanāśanam // NarP_1,56.4 //
chatradhvajapatākādyasannibhastimitairdhvanaiḥ /
varimaṇḍalagairdhūmraiḥ sasphuliṅgairjagatkṣayaḥ // NarP_1,56.5 //
sitaraktaiḥ pītakṛṣṇairvaṇairviprādipīḍanam /
ghnanti dvitricaturvarṇairbhuvi rājajanānmune // NarP_1,56.6 //
ūrddhairbhānukaraistāmrairnāśa yāti camūpatiḥ /
pītairnṛpasutaḥ śvetaiḥ purodhāścitritairjanāḥ // NarP_1,56.7 //
dhūmrairnṛpapiśaṅgaistu jaladādhomukhairjagat /
śubhor'kaḥ śiśire tāmraḥ kuṅkumābhā vasaṃtike // NarP_1,56.8 //
grīṣmaścāpāṇḍuraścaiva vicitro jaladāgame /
padmodarābhaḥ śaradi hemante lohitacchaviḥ // NarP_1,56.9 //
pītaḥ śīte vṛṣṭau grīṣme lohitabhāraviḥ /
rogānāvṛṣṭibhayakṛt kramādukto munīśvara // NarP_1,56.10 //
indracāpārddhamūrtistu bhānurbhūpavirodhakṛt /
śaśaraktanibhe bhānau saṃgrāmo na cirādbhuvi // NarP_1,56.11 //
mayūrapatra saṃkāśo dvādaśābdaṃ na varṣati /
candramāsadṛśo bhānuḥ kuryādbhūpāntaraṃ kṣitau // NarP_1,56.12 //
arke śyāme kīṭabhayaṃ bhasmābhe rāṣṭrajaṃ tathā /
chidrer'kamaṇḍale dṛṣṭaṃ mahārājavināśanam // NarP_1,56.13 //
ghaṭākṛtiḥ kṣudbhayakṛtpurahā toraṇākṛtiḥ /
chatrākṛte deśahatiḥ khaṇḍabhānunṛpāntakṛt // NarP_1,56.14 //
udayāstamaye kāle vidyudulkāśaniryadi /
tadā nṛpavadho jñeyastvathavā rājavigrahaḥ // NarP_1,56.15 //
pakṣaṃ pakṣārddhamarkendupariviṣṭāvaharniśam /
rājānamanyaṃ kuruto lohitāmbudayāstagau // NarP_1,56.16 //
udayāstamaye bhānurācchinnaḥ śastrasannibheḥ /
ghanairyuddhaṃ kharoṣṭrādyaiḥ pāparūpairbhayapradam // NarP_1,56.17 //
yāmyaśṛṅgonnattaścandraḥ śubhadī mīnameṣayoḥ /
saumyaśṛṅgonnataḥ śreṣṭho nṛyuṅmakarayostathā // NarP_1,56.18 //
ghaṭokṣṇastu samaḥ karkacāpayoḥ śarasannibhaḥ /
cāpavatkaurmahṝrṃyośca śūlabattulakarkayoḥ // NarP_1,56.19 //
viparītoditaścandro durbhikṣakalahapradaḥ /
āṣāḍhadvayamūlendradhiṣṇyānāṃ yāmyagaḥ śaśī // NarP_1,56.20 //
agnipradasteyacaravanasarpavināśakṛt /
viśākhā mitrayoryāmyapārśvagaḥ pāpagaḥ śaśī // NarP_1,56.21 //
madhyamaḥ pitṛdaivatye dvidaive saimyagaḥ śaśī /
aprāpyapauṣṇabhādrāmadukṣāviśaśī śubhaḥ // NarP_1,56.22 //
madhyagodvāradakṣāṇi atītya navavāsavāt /
yamendrāhīśanoyeśamarutaścārddhatārakāḥ // NarP_1,56.23 //
dhruvāditidvidaivāḥ syuradhyarddhāṃścāparāḥ samāḥ /
yāmyaśṛṅgonnato neṣṭaḥ śubhaḥ śukle pipīlikā // NarP_1,56.24 //
kāryahāniḥ kāryavṛddhirhānirvṛddhiryathākramam /
subhikṣakṛdviśālenduraviśāloghanāśanaḥ // NarP_1,56.25 //
adhomukhe śastrabhayaṅkalahodaṇḍasannibhe /
kujādyairnihate śṛṅge maṇḍale vā yathākramam // NarP_1,56.26 //
kṣemādyaṃ vṛṣṭibhūpālajananāśaḥ prajāyate /
satyāṣṭanavamarkṣeṣu sodayādvikrime kuje // NarP_1,56.27 //
tadvakramuṣṇaṃsaṃjñaṃ syātprajāpīḍāgnisaṃbhavaḥ /
daśamaikādaśe ṛkṣe dvādaśarvāgratīpayaḥ // NarP_1,56.28 //
kūkraṃ vakramukhaṃ jñeyaṃ sasyavṛṣṭivināśakṛt /
kuje trayodaśe ṛkṣe vakrite vā caturdaśe // NarP_1,56.29 //
bālāsyacakraṃ tattasminsasyavṛṣṭivināśanam /
pañcadaśe ṣoḍaśarkṣe vakre syādrudhirānanam // NarP_1,56.30 //
durbhikṣaṃ kṣudbhayaṃ rogānkaroti kṣitinandanaḥ /
aṣṭādaśe saptadaśe tadvakraṃ muśalāhvayam // NarP_1,56.31 //
durbhikṣaṃ dhanadhānyādināśane bhayakṛtsadā /
phaālgunyorudito bhaumo vaiśvadeve pratīpagaḥ // NarP_1,56.32 //
astagaścaturāsyārkṣe lokatrayavināśakṛt /
uditaḥ śravaṇe puṣye vaktṛgośvanahānidaḥ // NarP_1,56.33 //
yaddiggo 'bhyudito bhaumastaddigbhūpabhayapradaḥ /
madhāmadhyagato bhaumastatra caiva pratīpagaḥ // NarP_1,56.34 //
avṛṣṭiśastrabhayadaḥ pīḍyaṃ devā nṛpantakṛt /
pitṛdvidaivadhātṝṇāṃ bhidyante gaṇḍatārakāḥ // NarP_1,56.35 //
durbhikṣaṃ maraṇaṃ rogaṃ karoti kṣitijastadā /
triṣūttarāsu rohiṇyāṃ nairṛte śravaṇe mṛge // NarP_1,56.36 //
avṛṣaaṭidaścaranbhaumo dakṣiṇerohiṇīsthitaḥ /
bhūmijaḥ sarvadhiṣṇyānāmudagāmī śubhaghapradaḥ // NarP_1,56.37 //
yāmyago 'niṣṭaphalado bhavedbhedakaro nṛṇām /
vinotpātena śaśinaḥ kadācinnodayaṃ vrajet // NarP_1,56.38 //
anāvṛṣṭāgnibhayakṛdanarthanṛpavigrahaṛ /
vasuvaiṣṇavaviśvendudhātṛbheṣu caranbudhaḥ // NarP_1,56.39 //
bhinatti yadi tattārāṃ bādhāvṛṣṭibhayaṅkaraḥ /
ārdrādipitṛbhānteṣu dṛśyate yadi candrajaḥ // NarP_1,56.40 //
tadā durbhikṣakalaharogānāvṛṣṭibhītikṛt /
hastādiṣaṭsu tārāsu vicarannindunandanaḥ // NarP_1,56.41 //
kṣemaṃ subhikṣamārogyaṃ kurute roganāśanam /
ahirbudhnyāryamāgneyayāmyabheṣu caranbudhaḥ // NarP_1,56.42 //
bhiṣaktaraṅgavāṇijyavṛttīnāṃ nāśakṛttādā /
pūrvātrayecaransaumyo yogatārāṃ bhinatti cet // NarP_1,56.43 //
kṣucchastrānalacaurebhyo bhayadaḥ prāṇināṃ tadā /
yāmyāgnidhātṛvāyavyadhiṣṇayeṣu prākṛtā gatiḥ // NarP_1,56.44 //
raudrendusārpapitryeṣu jñeyā miśrāhvayā gatiḥ /
bhāgyāryamejyāditiṣu saṃkṣiptā gatirucyate // NarP_1,56.45 //
gatitīkṣṇājacaraṇāhirbudhyabhāśribheṣuyā /
yomātikātiviśvābumūlamatsyainyajasya ca // NarP_1,56.46 //
ghorā gatirharitvāṣṭravasuvāruṇabheṣu ca /
indrāgnimitramārtaṇḍabheṣu pāpāhvayāgatiḥ // NarP_1,56.47 //
prākṛtādyāsu gati hyudito 'stamitopivā /
yāvantyeva dinānyeṣa dṛśyastāvatyadṛśyagaḥ // NarP_1,56.48 //
catvāriṃśatkramātriṃśadravīndra bhūsuto nava /
pañcadaśaikādaśabhirdivasaiḥ śaśinandanaḥ // NarP_1,56.49 //
prākṛtāyāṃ gataḥ saumyaḥ kṣemārogyasubhikṣakṛt /
miśrasakṣiptayormadhye phalado 'nyāsu vṛṣṭidaḥ // NarP_1,56.50 //
vaiśākha śrāvaṇe pauṣe āṣāḍhe 'bhyudito budhaḥ /
jagatāṃ pāpaphaladastvitareṣu śubhapradaḥ // NarP_1,56.51 //
iṣorjamāsayoḥ śastradurbhikṣāgnibhayapradaḥ /
uditaścandrajaḥ śreṣṭho rajatasphaṭikopayaḥ // NarP_1,56.52 //
dvibhāṭajodimāstasya pañcamaikādaśāstrimādhavaḥ śubhado jyeṣṭo nṛṇāṃ madhyaphalapradaḥ /
śucirmadhyo nabhaḥ śreṣṭho bhādraḥ śreṣṭhaḥ kvacinnaraḥ // NarP_1,56.53 //
kārtiko mārgaśīrṣaśca nṛṇāṃ duṣṭaphalapradaḥ /
śubhapradau pauṣamādhau madhyamau phaālguno madhuḥ // NarP_1,56.54 //
mādhavaḥ śubhado jyeṣṭo nṛṇāṃ madhyaphalapradaḥ /
śucirmadhyo nabhaḥ śreṣṭho bhādraḥ śreṣṭhaḥ kvacinnara // NarP_1,56.55 //
atiśreṣṭha iṣaḥ prokto māsānāṃ phalamīdṛśam /
saumye bhāge caranbhānāṃ kṣemārogyasubhikṣakṛt // NarP_1,56.56 //
viparīto gururyāmye madhye carati madhyamam /
pītāgniśyāmaharitaraktavarṇogirāḥ kramāt // NarP_1,56.57 //
vyādhyagnicauraśastrāstrabhayadaḥ prāṇināṃ bhavet /
anāvṛṣṭiṃ bhūmnanibhaḥ karoti surapūjitaḥ // NarP_1,56.58 //
divādṛṣṭo nṛpavadhyāmayaṃvārāṣṭranāśanam /
saṃvatsaraśarīraṃ syātkṛttikā rohiṇī tathā // NarP_1,56.59 //
nābhistvāpāṭhayugalamādrī hṛtkusumaṃ maghā /
durbhikṣāgnimarudbhītiḥ śarīraṃ krūrapīḍite // NarP_1,56.60 //
nābhyāṃ kṣuttṛṅbhayaṃ puṣye samyaṅmūlaphalakṣayaḥ /
hṛdayeśasya nidhanaṃ śubhaṃ syātsaṃyutaiḥ śubhaiḥ // NarP_1,56.61 //
śasyavṛddhiḥ prajārogyaṃ yuddhaṃ jīvātyavarṣaṇam /
iti dvijātimadhyāṃ tu gonṛpastrīsukhaṃ mahat // NarP_1,56.62 //
niḥsvanāvṛṣṭiphaṇi bhirvṛṣṭiḥ svāsthyaṃ mahotsavaḥ /
mahārghamapi saṃpattirdeśanāśo 'tivarṣaṇam // NarP_1,56.63 //
avairaṃ rogamabhayaṃ rogabhīḥ sasyavarṣaṇe /
rogo dhānyaṃ nabho 'dṛṣṭimaghādyṛkṣagate gurau // NarP_1,56.64 //
saumyamadhyamayāmyeṣu mārgeṣu vīthikātrayam /
śukrasya dastrabhājjñeyaṃ paryāyaiśca tribhistribhiḥ // NarP_1,56.65 //
nāgebhairāvatāścaiva vṛṣabhoṣṭrakharāhvayāḥ /
mṛgāñjadahanākhyāḥ syuryāmayāntā vīthayo nava // NarP_1,56.66 //
saumya mārge ca tisṛṣu caranvīthiṣu bhārgavaḥ /
dhānyārthavṛṣṭisasyānāṃ paripūrti karoti hi // NarP_1,56.67 //
madhyamārge ca tisṛṣu sarvamapyadhamaṃ phalam /
pūrvasyāṃ diśi meghastu śubhadaḥ pitṛpañcake // NarP_1,56.68 //
svātitraye paścimāyāṃ tasyāṃ śukrastathāvidhaḥ /
viparīte tvanāvṛṣṭidṛdbudhasaṃyutaḥ // NarP_1,56.69 //
kṛṣṇāṣṭamyāṃ caturdaśyāmamāyāṃ ca yadā sitaḥ /
undayāstamanaṃ yāti tadā jalamayī mahī // NarP_1,56.70 //
mithaḥ saptamarāśisthau paścātprāgvīthisaṃsthitau /
guruśukrāvanāvṛṣṭidurbhikṣasamarapradau // NarP_1,56.71 //
kujajñajīvaravijāḥ śukrasyāgresarā yadi /
yuddhāntivāyurdurbhikṣajalanāśakarā matāḥ // NarP_1,56.72 //
jalamitrāryamāhīndranakṣatreṣu subhikṣakṛt /
sacchastrāvṛṣṭido mūle 'hirbudhnyabhayorbhayam // NarP_1,56.73 //
śravaṇānilahtārdrābharaṇībhāgyameṣu ca /
caratrchaiścaro nṝṇāṃ subhikṣārogyasyakṛt // NarP_1,56.74 //
mukhe caikaṃ gude dve ca trīṇi ke nayane dvayam /
hṛdaye pañca ṛkṣāṇi vāmahaste catuṣṭayam // NarP_1,56.75 //
vāmapāde tathā trīṇi dakṣiṇe trīṇe bhāni ca /
catvāri dakṣiṇe haste janmabhādravijasthitiḥ // NarP_1,56.76 //
rogo lābhastathā hānirlābhaḥ saukhyaṃ ca bandhanam /
āyāsaḥ śreṣṭhayātrā ca dhanalābhaḥ kramātphalam // NarP_1,56.77 //
bahudhāravijastvetadvakragaḥ phalamīdṛśam /
karotyeva samaḥ sāmyaṃ śīghrageṣūtkramātphalam // NarP_1,56.78 //
viṣṇucakrotkṛttaśirāḥ haṅguḥ pūyūṣapānataḥ /
amṛtyutāṃ gatastatra kheṭastatra kheṭatve parikalpitaḥ // NarP_1,56.79 //
varaṇadhāturarkendū tudateḥ sarvaparvaṇi /
vikṣepāvanatervaṅgādgāhurdūragatastayoḥ // NarP_1,56.80 //
ṣaṇmāsavṛddhyā grahaṇaṃ śodhayendravicandrayoḥ /
parveśāstu tathā satyadevā khyāditaḥ kramāt // NarP_1,56.81 //
brahmendrvindradhanādhīśavaruṇāgniyamāhvayoḥ /
paśusasyadvijātīnāṃ vṛddhirbrahme tu parvaṇi // NarP_1,56.82 //
tadvadeva phalaṃ saumye śleṣmapīḍā ca parvaṇi /
virodho bhūbhujāṃ duḥkhamaindre sasyavināśanam // NarP_1,56.83 //
dhanināṃ dhanahāniḥ syātkauberaṃ dhānyavardhanam /
nṛpāṇāmaśivaṃ kṣemamitareṣāṃ ca vāruṇe // NarP_1,56.84 //
pravarṣaṇaṃ sasyavṛddhiḥ kṣemaṃ hautāśaparvaṇi /
anāvṛṣṭiḥ sasyahānirdurbhikṣaṃ yāmyaparvaṇi // NarP_1,56.85 //
velāhīne syahānirnṛpāṇāṃ dāruṇaṃ raṇam /
ativele puṣpahānirbhayaṃ sasyavināśanam // NarP_1,56.86 //
ekasminneva māse tu candrārkagrahaṇaṃ yadā /
virodho dharaṇīśānāmarthavṛṣṭivināśanam // NarP_1,56.87 //
grastoditāvastamitau nṛpadhānyavināśadau /
sarvagrastāvinendūtu kṣudvyādhyagnibhayapradau // NarP_1,56.88 //
saumyāyane kṣatraviprānitarāṃhanti dakṣiṇe /
dvijātīṃścakramāddhanti rāhudṛṣṭoragāditaḥ // NarP_1,56.89 //
tathaiva grāmabhedāḥ syurmokṣabhe dāstathā daśa /
no śaktā lakṣituṃ devāḥ kiṃ punaḥ prākṛtā janāḥ // NarP_1,56.90 //
ānīya kheṭāngaṇitāṃsteṣāṃ vāraṃ vicintayet /
śubhāśubhānyaiḥ kālasya grāhayāmo hi lakṣaṇam // NarP_1,56.91 //
tasmādanveṣaṇīyaṃ tatkālajñānāya dhīmatā /
utpātarūpāḥ ketūnāmudayāstamayā nṛṇām // NarP_1,56.92 //
divyāntarikṣā bhaumāste śubhāśubhaphalapradāḥ /
yajñadhvajāstrabhavanarakṣavṛddhiṅgajopamāḥ // NarP_1,56.93 //
stambhaśūlāṅkuśākārā āntarikṣāḥ prakīrtitāḥ /
nakṣatrasaṃsthitā divyā bhaumā ye bhūmisaṃsthitāḥ // NarP_1,56.94 //
eko 'pi bhinnarūpaḥ syājjanturnāma śubhāya vai /
yāvanto divasānketurdṛśyate vividhātmakaḥ // NarP_1,56.95 //
tāvanmāsaiḥ phalaṃ yacchatyaṣṭau sāravyavatsaraiḥ /
ye divyāḥ ketavaste 'pi śaśvajjīvaphalapradāḥ // NarP_1,56.96 //
hrasvaḥ snigdhaḥ suprasannaḥ śvetaketuḥ suvṛṣṭikṛt /
kṣiprādastamayaṃ yāti dīrghaketu ravṛṣṭikṛt // NarP_1,56.97 //
aniṣṭado dhūmaketuḥ śakracāpasamaprabhaḥ /
dvitricatuḥśūlarūpaḥ sa ca rājyāntakṛnmataḥ // NarP_1,56.98 //
maṇihārastuvarṇābhā dīptimanto 'rkasūnavaḥ /
ketavaścoditāḥ pūrvāparayornṛpahānidāḥ // NarP_1,56.99 //
vaṃsukabiṃbakṣitijacchukatuṇḍādisannibhāḥ /
hutāśanoditāste 'pi ketavaḥ phaladāḥ smṛtāḥ // NarP_1,56.100 //
bhūsutā jalatailābhā vartulāḥ kṣudbhayapradāḥ /
subhikṣakṣemadāḥ śvetaketavaḥ somasūnavaḥ // NarP_1,56.101 //
pitāmahātmajaḥ ketustrivarṇastridaśānvitaḥ /
brahmadaṇḍāddhūmaketuḥ prajānāmantakṛnmataḥ // NarP_1,56.102 //
aiśānyāṃ bhārgavasutāḥ śvetarūpāstvaniṣṭadāḥ /
aniṣṭadāḥ paṅgusutā viśikhāḥ kamakāhvayāḥ // NarP_1,56.103 //
vikacākhyā gurusutā veṣṭā yāmye sthitā api /
sūkṣmāḥ śuklā budhasutāścaurarogabhayapradāḥ // NarP_1,56.104 //
kujātmajāḥ kuṅkumākhyā raktāḥ śūlāstvaniṣṭadāḥ /
agnijā viśvarūpākhyā agnivarṇāḥ sukhapradāḥ // NarP_1,56.105 //
aruṇāḥ śyāmalākārā arkaputrāśca pāpadāḥ /
śukrajā ṛkṣasadṛśāḥ ke tavaḥ śubhadāyakāḥ // NarP_1,56.106 //
kṛttikāsu bhavo dhūmaketurnūnaṃ prajākṣayaḥ /
prāsādavṛkṣaśaileṣu jāto rājñāṃ vināśakṛt // NarP_1,56.107 //
subhikṣakṛtkaumudākhyaḥ ketuḥ kumudasannibhaḥ /
āvartaketusaṃdhyāyāṃ śaśiro neṣṭadāyakaḥ // NarP_1,56.108 //
brahmadevamanormāna pitryaṃ sauraṃ ca sāvanam /
cāndramārkṣaṃ gurormānamiti mānāni vai navaḥ // NarP_1,56.109 //
eteṣāṃ navamānānāṃ vyavahāro 'tra pañcabhiḥ /
teṣāṃ pṛthakpṛthakkāryaṃ vakṣyate vyavahārataḥ // NarP_1,56.110 //
grahāṇāṃ nikhilaścāro gṛhyate saura mānataḥ /
vṛṣṭervidhānaṃ strīgarbhaḥ sāvanenaiva gṛhyate // NarP_1,56.111 //
pravarṣaṇāṃ same garbhauṃ nākṣatreṇa pragṛhyate /
yātrodvāhavratakṣaure tithivarṣeśanirṇayaḥ // NarP_1,56.112 //
parvavāstūpavāsādi kṛtsnaṃ cāndreṇa gṛhyate /
gṛhyate gurumānena prabhavādyabdalakṣaṇam // NarP_1,56.113 //
tattanmāsairdvādaśabhistattadaṣṭau bhavettataḥ /
gurumadhyamacāreṇaṣaṣṭyabdāḥ prabhāvādayaḥ // NarP_1,56.114 //
prabhavo vibhavaḥ śuklaḥ pramodo 'tha prajāpatiḥ /
aṅgirāḥ śrīmukho bhāvo yuvā dhātā tathaiva ca // NarP_1,56.115 //
īśvaro bahudhānyaśca pramāthī vikramo vṛṣaḥ /
citrabhānuḥsubhānuśca tāraṇaḥ pārthivo 'vyayaḥ // NarP_1,56.116 //
sarvajitsarvadhārī ca virodhī vikṛtaḥ kharaḥ /
nandano vijayaścaiva jayo manmathadurmukhau // NarP_1,56.117 //
hemalaṃbo vilaṃbaśca vikārī śārvarī lavaḥ /
śubhakṛcchobhanaḥ krodhī viśvāvasuparābhavau // NarP_1,56.118 //
plavaṅgaḥ kīlakaḥ saumyaḥ sāmāptaśca virodhakṛt /
paribhāvī pramādī ca ānando rākṣaso 'nalaḥ // NarP_1,56.119 //
piṅgalaḥ kālayuktaśca siddhārtho raudradurmatīḥ /
dundubhīrudhirodgarī raktākṣaḥ krodhanaḥ kṣayaḥ // NarP_1,56.120 //
nāmatulyaphalāḥ sarve vijñeyāḥ ṣaṣṭivatsarāḥ /
yugaṃ syātpañcabhirvarṣairyugānyevaṃ tu dvādaśa // NarP_1,56.121 //
teṣāmīśāḥ kramājjñeyā viṣṇurdevapurohitaḥ /
purandaro lohitaśca tvaṣṭāhirbudhnyasaṃjñakaḥ // NarP_1,56.122 //
pitaraśca tato viśve śaśīndrādgnayaśino bhagaḥ /
tathā yugasya varṣe śāstvagninenduvidhīśvarāḥ // NarP_1,56.123 //
athādveśacamūnāthasasyapānāṃ balābalam /
tatkālaṃ grahacāraṃ ca samyak jñātvā phalaṃ padet // NarP_1,56.124 //
saumyā yanaṃ māsaṣaṭkaṃ mṛgādyaṃ bhānubhuktitaḥ /
ahaḥ surāṇāṃ tadrātriḥ karkādyaṃ dakṣiṇāyanam // NarP_1,56.125 //
gṛhapraveśavaivāhapratiṣṭāmaiñjibandhanam /
madhādau maṅgalaṃ karma vidheyaṃ cottarāyaṇe // NarP_1,56.126 //
yāmyāyane garhitaṃ ca karma yatnātpraśasyate /
mādhādi māsau dvau dvau ca ṛtavaḥ śiśirādayaḥ // NarP_1,56.127 //
mṛgācchiśiravasaṃtaśca grīṣmāḥ syuścottarāyaṇe /
varṣā śaraśca hemantaḥ karkādvai dakṣiṇāyane // NarP_1,56.128 //
cāndro darśīvadhiḥ sauraḥ saṃkrātyā sāvano dineḥ /
triṃśadbhiścandrabhagaṇo māso nākṣatrasaṃjñakaḥ // NarP_1,56.129 //
madhuśca mādhavaḥ śukraḥ śuciścātha nabhastataḥ /
nabhasya iṣa ūrjaśca sahāścaiva sahasyakaḥ // NarP_1,56.130 //
tapāstapasya kramaśaścaitrādīnāṃ samāhvayā /
yasminmāse paurṇamāsī yena dhiṣṇena saṃyutā // NarP_1,56.131 //
tannakṣatrāhvayo māsaḥ paurṇamāsī tadāhvayā /
tatpakṣau daiva pitrākhyau śuklakṛṣṇau tathāpare // NarP_1,56.132 //
śubhāśubhe karmaṇi ca praśastau bhavataḥ sadā /
kramāttithīnāṃ brahmāgnī viriñciviṣṇuśailajāḥ // NarP_1,56.133 //
vināyakayamau nāgacandrau skandor'kavāsavau /
mahendravāsavau nāgadurgādaṇḍadharāhvayaḥ // NarP_1,56.134 //
śivaviṣṇūhariravīkāmaḥ sarvaḥ kalītataḥ /
candraviśvedarśasaṃjñatithīśāḥ pitaraḥ smṛtāḥ // NarP_1,56.135 //
nandābhadrājayāriktā pūrṇāḥ syutithayaḥ punaḥ /
trirāvṛttyā kramājjñeyā neṣṭamadhyeṣṭadāḥ site // NarP_1,56.136 //
kṛṣṇapakṣe tviṣṭamadhyāniṣṭadāḥ kramaśastadā /
aṣṭamī dvādaśī ṣaṣṭī caturthī ca caturdaśī // NarP_1,56.137 //
tithayaḥ pakṣarandhrākhyā hyatirūkṣā prakīrtitāḥ /
samudramanurandhrāṅkatattvasaṃkhyāstu nāḍikāḥ // NarP_1,56.138 //
tyājyāḥ syustāsu tithiṣu kramātpañca ca sarvadā /
amāvāsyā ca navamī hitvā viṣamasaṃjñikā // NarP_1,56.139 //
tithayastupraśastāsyurmadhyamā pratipatsitā /
ṣaṣaaṭyāṃ tailaṃ tathāṣṭamyāṃ māsaṃ kṣauraṃ kalestithau // NarP_1,56.140 //
pūrṇimādarśayornārīsevanaṃ parivarjayet /
derśe ṣaṣṭyāṃ pratipadi dvādaśyāṃ pratiparvasu // NarP_1,56.141 //
navamyāṃ ca na kurvīta kadāciddantadhāvanam /
vyatīpāte ca saṃkrāntāvekādaśyāṃ ca parvasu // NarP_1,56.142 //
arkabhaumadine ṣaṣṭyāṃ nābhyaṅgo vaidhṛtau tathā /
yaḥ karoti daśamyāṃ ca snānamāmalakairnaraḥ // NarP_1,56.143 //
putrahānirbhavettasya traṃyodaśyāṃ dhanakṣayaḥ /
arthaputrakṣayastasya dvitīyāyāṃ na saṃśayaḥ // NarP_1,56.144 //
amāyāṃ ca navamyāṃ ca saptamyāṃ ca kulakṣayaḥ /
yā paurṇimā divā candramatī sānumatī smṛtā // NarP_1,56.145 //
rātrau candravatī rākāpyamāvāsyā tathā dvidhā /
sinīvālī cendumatī kuhūrnendumatī matā // NarP_1,56.146 //
kārtike śuklanavamī tvādiḥ kṛtayugasya ca /
tretādirmādhave śukle tṛtīyā puṇyasaṃjñitā // NarP_1,56.147 //
kṛṣṇā pañcadaśī māghe dvāparādimudīritā /
kalpādiḥ syātkṛṣṇapakṣe nabhastasya trayodaśī // NarP_1,56.148 //
dvādaśyūrje śuklapakṣe navamyaccheśvayujyapi /
caitre bhādrapade caiva tṛtīyā śuklasaṃjñitā // NarP_1,56.149 //
ekādaśī sitā pauṣe hyāṣāḍherdeśamīsitā /
māghe ca saptamī śuklā nabhasye tvasitāṣṭamī // NarP_1,56.150 //
śrāvaṇe māsyamāvāsyā phaālgune māsi paurṇimā /
āṣāḍhe kārtike māsi jyaṣṭe caitre ca paurṇimā // NarP_1,56.151 //
manvādayo mānavānāṃ śrāddheṣvatyantapuṇyadā /
bhādre kṛṣṇatrayodaśyāṃ maghāminduḥ kare raviḥ // NarP_1,56.152 //
gajacchāyā tadā jñeyā śrāddhe hyatyantapuṇyadā /
ekasminvāsare tisrastithayaḥ syāttithikṣayaḥ // NarP_1,56.153 //
tithirvāratraye tvekā hyadhikā dve ca nindite /
sūryāstamanaparyantaṃ yasminvāre tu yā tithiḥ // NarP_1,56.154 //
vidyate sā tvakhaṇḍā syānnyūnā cetkhañjasaṃjñitā /
titheḥ pañcadaśo bhāgaḥ kramātpratipadādayaḥ // NarP_1,56.155 //
kṣaṇasaṃjñāstadarddhāni tāsāmarddhapramāṇataḥ /
raviḥ sthiraścaraścandraḥ krūro vakrokhilo budhaḥ // NarP_1,56.156 //
laghurījyo mṛduḥ śukrastrīkṣṇo dinakarātmajaḥ /
abhyakto bhānuvāre yaḥ sa naraḥ kleśavānbhavet // NarP_1,56.157 //
ṛkṣeśe kāntibhāgbhaume vyādhi saubhāgyaminduje /
jīve naivaṃ site hānirmande sarvasamṛddhayaḥ // NarP_1,56.158 //
laṅkodayātsyādvārādista smādūrdhvamadho 'pivā /
deśāntarasvacarārddhanāḍībhirapare bhavet // NarP_1,56.159 //
balapradasya kheṭasya karma siddhyati yatkṛtam /
tatkarma balahīnasya duḥkhenāpi na siddhyāti // NarP_1,56.160 //
indujñajīvaśukrāṇāṃ vāsarāḥ sarvakarmasu /
phaladāstvitare krūre karmasvabhimatapradāḥ // NarP_1,56.161 //
raktavarṇauṃ raviścandrau gauro bhaumastulohitaḥ /
dūrvāvarṇo vudho jīvaḥ pītaśvetastu bhārgavaḥ // NarP_1,56.162 //
kṛṣṇaḥ sauriḥ svavāreṣu svasvavarṇakriyā hitāḥ /
adrivāṇāśca yastarkapātālavasudhādharāḥ // NarP_1,56.163 //
bāṇāgnilocanānihyavedabāhuśilīmukhāḥ /
tryekāhayo netragotrarāmāśvadrarasartavaḥ // NarP_1,56.164 //
kulikāścopakulikā vāravelā stathā kramāt /
praharārddhapramāṇāste vijñeyāḥ sūryavāsarāt // NarP_1,56.165 //
yasminvāre kṣaṇo vāradṛṣṭastadvāsarādhipaḥ /
ādyaḥ ṣaṣṭo dvitīyo 'smattatṣaṣṭhastutṛtīyakaḥ // NarP_1,56.166 //
ṣaṣṭaḥ ṣaṣṭaścetareṣāṃ kālahorādhipāḥ smṛtāḥ /
sārddhanāḍīdvayenaiva divā rātrau yathākramāt // NarP_1,56.167 //
vāraprokte karmakārye tadgrahasya kṣaṇe 'pi san /
nakṣatreśāḥ kramāddasrayamavahnipitāmahāḥ // NarP_1,56.168 //
candreśāditijīvāhipitaro bhagasaṃjñakaḥ /
aryamārkatvaṣṭṛmarucchakrāgnimitravāsavaḥ // NarP_1,56.169 //
nairṛtyudakaviśvejagovindavasutoyapāḥ /
ajaikapādahirbudhnyā pūṣā ceti prakīrtitāḥ // NarP_1,56.170 //
pūrvātrayaṃ madhāhyagniviśākhāya mamūlabham /
adhomukhaṃ tu navakaṃ bhānau tatra vidhīyate // NarP_1,56.171 //
bilapraveśagaṇitabhūtasādhanalekhanam /
śilpakarmakalākūpanikṣepoddharaṇādi yat // NarP_1,56.172 //
mitrendutvāṣṭrahastendrāditibhāntyāśvivāyubham /
tiryaṅmukhākhyaṃ navakaṃ bhānau tatra vidhīyate // NarP_1,56.173 //
halapravāhagamanaṃ gantrīpatragajoṣṭrakam /
kharagorathanauyānalulāyahayakarma ca // NarP_1,56.174 //
brahmaviṣṇumaheśāryaśatatārāvasūttarāḥ /
ūrddhāsyaṃ navakaṃ bhānāṃ proktamatra vidhīyate // NarP_1,56.175 //
nṛpābhiṣekamāṅgalyavāraṇadhvajakarmaca /
prāsādatoraṇārāmaprākārādyaṃ ca siddhyati // NarP_1,56.176 //
sthiraṃ rohiṇyuttarākhyaṃ kṣipraṃ sūrayāśvipuṣyabham /
sādhāraṇaṃ dvidaivatyaṃ vahnibhaṃ ca prakīrtitam // NarP_1,56.177//
vasvadityaṃvupuṣyāṇi viṣṇubhaṃ carasaṃjñitam /
mṛdvindumitracitrāntyamugraṃ pūrvāmaghātrikam // NarP_1,56.178 //
mūlārdrāhīndrabhaṃ tīkṣṇaṃ svanāmasadṛśaṃ phalam /
citrādityaṃbuviṣṇvaṃbāntyādhimitravasūḍuṣu // NarP_1,56.179 //
samṛgejyeṣu bālānāṃ karṇavedhaṅkriyā hitā /
dasrendvadititiṣyeṣu karāditritaye tathā // NarP_1,56.180 //
gajakarmākhilaṃ yattadvidheyaṃ sthirabheṣu ca /
vājikarmākhilaṃ kāryaṃ sūryavāre viśeṣataḥ // NarP_1,56.181 //
citrāvaruṇavairiñcatryuttarāsu gamāgamam /
darśāṣṭabhyāṃ caturdaśyāṃ paśūnāṃ na kadācana // NarP_1,56.182 //
mṛdudhruvakṣipracaraviśākhāpitṛbheṣu ca /
halapravāhaṃ prathamaṃ vidadhyānmūlabhe vṛṣaiḥ // NarP_1,56.183 //
halādau vṛṣānāśāya bhatrayaṃ sūryamuktabhāt /
agre vṛddhyai trayaṃ lakṣmye saumyapārśve ca pañcakam // NarP_1,56.184 //
śūlatrayepi navakaṃ maraṇāya ca pañcakam /
śriyai puṣṭyai trayaṃ śreṣṭhaṃ syāccakre lāṅgalāhvaye // NarP_1,56.185 //
mṛdudhruvakṣiprabheṣu pitṛvāyuvasūṅṣu /
samūlabheṣu bījoptiratyuntkṛṣṭaṃ phalapradā // NarP_1,56.186 //
bhavedbhatritayaṃ mūrghni dhānyanāśāya rāhubhāt /
gale trayaṃ kajjalāya vṛddhyai ca dvādaśodare // NarP_1,56.187 //
nistaṃhulatvaṃ lāṅgūle bhacatuṣṭayabhītidam /
nābhau vahniḥ pañcakaṃ yadvījoptāviti cintayet // NarP_1,56.188 //
sthireṣvaditisārpāntyapitṛmārutabheṣu ca /
na kuryādrogamuktasya snānamāhīṃ duśukrayoḥ // NarP_1,56.189 //
uttarātrayamaitrendravasuvāruṇabheṣu ca /
puṣyārkapauṣṇadhiṣṇyeṣu nṛtyāraṃbhaḥ praśasyate // NarP_1,56.190 //
pūrvārddhayuñji ṣaṅbhani pauṣṇabhādudabhāttataḥ /
madhyayuñji dvādaśarkṣāṇīndrabhānnavabhāni ca // NarP_1,56.191 //
parārddhayuñji kramaśaḥ saṃprītirdampatermathaḥ /
jaghanyāstoyapārdrāhipavanāntakanākapāḥ // NarP_1,56.192 //
kramāditidvidaivatyā bṛhattārāḥ parāḥ samāḥ /
tāsāṃ pramāṇaghaṭikāstriṃśannavatidyaṣṭayaḥ // NarP_1,56.193 //
kramādabhyudite candre nayatyarghasamāni ca /
aśvagrīndvījyanairṛtyatvāṣṭrajattyuttarābhavāḥ // NarP_1,56.194 //
pitṛdvidaivavasvākhyāstārāḥ syuḥ kulasaṃjñikāḥ /
dhātṛjyeṣṭāditisvātīpauṣṇārkaharidevatāḥ // NarP_1,56.195 //
ajāhyantyakabhaujaṅgatārāścaivākulāhvayāḥ /
śeṣāḥ kulākulāstārāstāsāṃ madhye kuloḍuṣu // NarP_1,56.196 //
prayāti yadi bhūpālastadāpnoti parājayam /
bheṣūpakulasaṃjñeṣu jayamāpnoti niścitam // NarP_1,56.197 //
saṃdhirvāpi tayoḥ sāmyaṃ kulākulagaṇoḍuṣu /
arkārkibhaumavāre cedbhadrāyā viṣamāṅghribham // NarP_1,56.198 //
tripuṣkaraṃ triguṇadaṃ dviguṇaṃ yamalāhibham /
tadyāttaddoṣanāśāya gotrayaṃ mūlyameva vā // NarP_1,56.199 //
dvipuṣkare dvayaṃ dadyānna doṣastvṛkṣabho 'pi vā /
krūraviddho yuto vāpipuṣyo yadi balānvitaḥ // NarP_1,56.200 //
vinā pāṇigrahaṃ sarvamaṅgaleṣviṣṭadaḥ sadā /
rāmāgniṛtubāṇāgnibhūvedāgniśareṣu ca // NarP_1,56.201 //
netrabāhuśaredvindubāhuvedāgnisaṃkarāḥ /
vedanetrābdhyagniśatabāhunetraradāḥ kramāt // NarP_1,56.202 //
tārāsaṃkhyāśca vijñeyā dasrādīnāṃ pṛthak pṛthak /
yā dṛśyante dīptatārāḥ svagaṇe yogatārakāḥ // NarP_1,56.203 //
vṛṣo vṛkṣoścabhāyāmyadhiṣṇyeyamakarastaruḥ /
uḍuṃbaraścāgnidhiṣṇye rohiṇyāṃ jaṃbukastaruḥ // NarP_1,56.204 //
indubhātkhadiro jātaḥ kṛṣṇaplakṣaśca raudrabhāt /
saṃbhūto 'ditibhādvaṃśaḥ pippalaḥ puṣyasaṃbhavaḥ // NarP_1,56.205 //
sarvadhiṣṇyānnāgavṛkṣo vaṭaḥ pitṛbhasaṃbhavaḥ /
pālāśo bhāgyabhājjātaḥ akṣaścāryamasaṃbhavaḥ // NarP_1,56.206 //
ariṣṭavṛkṣo ravibhācchrīvṛkṣastvāṣṭrasaṃbhavaḥ /
svātyukṣajor'juno vṛkṣo dvidaivatyādvikaṅkataḥ // NarP_1,56.207 //
mitrabhādbakulojāto viṣṭiḥ paurandararkṣajaḥ /
sarjjavṛkṣo mūlabhāñca vañjulo vāridhiṣṇyajaḥ // NarP_1,56.208 //
panaso vaiśvabhājjātaścārkavṛkṣaśca viṣṇubhāt /
vasudhiṣṇyācchamīvṛkṣaḥ kadaṃbo vāruṇarkṣajaḥ // NarP_1,56.209 //
ajāheścūtavṛkṣobhūdbudhnyajaḥ picumandakaḥ /
madhuvṛkṣaḥ pauṣṇadhiṣṇyāddhiṣṇyavṛkṣāḥ prakīrtitāḥ // NarP_1,56.210 //
yasmiñchaṃnaiśvaro dhiṣṇye tadrṛkṣo 'rcyaḥ prayatnataḥ /
yogeśā yamaviśvendudhātṛjīvaniśākarāḥ // NarP_1,56.211 //
indratoyāhivahnyarkabhūmirudrakatoyapāḥ /
gaṇeśarudradhanadatvaṣṭṭamitraṣaḍānanāḥ // NarP_1,56.212 //
sāvatrī kamalā gaurī nāsatyau pitaro 'ditiḥ /
vaidhṛtiśca vyatīpāto mahāpātāvubhau sadā // NarP_1,56.213 //
parighasya ca pūrvārddhaṃ sarvakāryeṣu garhitam /
viṣkaṃbhavajrayostisraḥ ṣaḍvā gaṇḍātigaṇḍayāĪḥ // NarP_1,56.214 //
vyāgaghāte nava śūle tu pañca nāḍyo hi garhitāḥ /
aditīndumadhāhyaśvamūlamaitrejyabhāni ca // NarP_1,56.215 //
jñeyāni sahacitrāṇi mūrddhabhāni yathākramam /
likhedūrdhvagatāmekāṃ tiryagrekhāstrayodaśa // NarP_1,56.216 //
tatra ravārjūrike cakre kathitaṃ mūrdhni bhaṃ nyaset /
bhājyaikareravāgatayoḥ sūryācandramasormithaḥ // NarP_1,56.217 //
ekārgalo dṛṣṭipātaścābhijidvarjitāni vai /
vināḍībhirdvādaśabhī rahitaṃ ghaṭikādvayam // NarP_1,56.218 //
yogaṃ prakaraṇaṃ yogāḥ kramāttu saptaviṃśatiḥ /
indraḥ prajāpatirmitrastvaṣṭābhūharitipriyā // NarP_1,56.219 //
kīnāśaḥ kalirudrākhyo tithyarddheśāstvahirmarut /
bavādivaṇijāntāni śubhāni karaṇāni ṣaṭ // NarP_1,56.220 //
parītā viparītā vā viṣyirneṣṭā tu maṅgale /
mukhe pañcagale caikā vakṣasyekādaśa smṛtaḥ // NarP_1,56.221 //
nābhau catasraḥ ṣaṭ kaṭyāṃ tisraḥ pucchākhyanājikāḥ /
kāryahānirmukhe mṛtyurgale vakṣasi niḥsvatā // NarP_1,56.222 //
kaṭyāmunmattatā nābhau cyutiḥ pucche dhruvaṃ jayaḥ /
sthirāṇi madhyamānyeṣāṃ madhyanāgacatuṣpadau // NarP_1,56.223 //
divāmuhūrtā rudrāhimitrapitṛvasūdakam /
viśvevidhātṛbrahmendrarudrāgnivasutoyapāḥ // NarP_1,56.224 //
aryamā bhagasaṃjñaśca vijñeyā daśa pañca ca /
īśājapādāhirbudhnyapūṣāśviyamavahnayaḥ // NarP_1,56.225 //
dhātṛ indrāditījyākhyā viṣṇvarkatvaṣṭṛvāyavaḥ /
ahnaḥ pañcadaśo bhāgastathā rātripramāṇataḥ // NarP_1,56.226 //
muhūrtamānaṃ dvarāvakṣaṇarkṣāṇi sameśvaram /
aryamā rākṣasabrāhnau pitryāgneyau tathābhijit // NarP_1,56.227 //
rākṣasākhyau brāhmapitryau bhargājāṃśāvalinādiṣu /
vāreṣu varjanīyāste muhūrtāḥ śubhakarmasu // NarP_1,56.228 //
yeṣu ṛkṣeṣu yatkarma kathitaṃ nikhilaṃ ca tat /
taddaivatye muhūrte 'pi kāryaṃ yātrādikaṃ sadā // NarP_1,56.229 //
bhūkaṃpaḥ sūryabhātsaptamarkṣe vidyuñca pañcame /
śūlo 'ṣṭame ca daśame śāniraṣṭādaśe tataḥ // NarP_1,56.230 //
ketuḥ pañcadaśe daṇḍa ulkā ekonaviṃśatau /
nirghātapātasaṃjñaśca jñeyaḥ sa navapañcame // NarP_1,56.231 //
mohanirghātakaṃ pāśca kuliśaṃ pariveṣaṇam /
vijñeyā ekaviṃśarkṣādārabhya ca yathākramam // NarP_1,56.232 //
candrayukteṣu bheṣveṣu śubhakarma na kārayet /
sūryabhātsarvapitryarkṣaṃ tvāṣṭramitraptabheṣu ca // NarP_1,56.233 //
saviṣaaṇubheṣu kramaśo hastabhāñcandrasaṃyutaḥ /
dhiṣṇye tāvati satyatra duṣṭayogaḥ patatyasau // NarP_1,56.234 //
caṇḍīśacaṇḍāyudhākhyastasminnaivācarecchubham /
trayodaśa syurmilanasaṃkhyayā tithivārayoḥ // NarP_1,56.235 //
krakaco nāma yogo 'yaṃ maṅgaleṣvatigardditaḥ /
saptamyāmarkavāraścetpratipatsaumyabāsare // NarP_1,56.236 //
saṃvatayogo vijñeyaḥ śubhakarmavināśakṛt /
ānandaḥ kāladaṇḍākhyo dhūmradhātṛsudhākarāḥ // NarP_1,56.237 //
dhvāṅkṣadhvajākhyaśrīvatsavajramudgarachatrakāḥ /
mitramānasapadmākhyalumbakotpātamṛtyavaḥ // NarP_1,56.238 //
kāṇasiddhiśubhā mṛtyumuśalāntakarkujarāḥ /
rākṣasākhyavarasthairyavarddhamānāḥ kramādamī // NarP_1,56.239 //
yogāḥ svasaṃjñāphaladā aṣṭāviṃśatirīritāḥ /
ravivāre kramādeva dasrabhārdidubhādvidhau // NarP_1,56.240 //
sārpāddhaume pudhe hastānmaitrabhātsuramantriṇi /
vaiśvadevādbhagusute vāruṇādbhāskarātmaje // NarP_1,56.241 //

hastarkṣaṃ ca khārvidau candrabhaṃ dasrabhaṃ kuje /

saumye mitrabhamācāryaṃ tiṣyaḥ pauṣṇaṃ bhṛgoḥ sute // NarP_1,56.242/

rohiṇī mandavāre ca siddhiyogāhvayā amī /
ādityabhaumayornandā bhadrā śukraśaśāṅkayoḥ // NarP_1,56.243 //
jayāsaumye gurau riktā śanaupūrṇeti no śubhāḥ /
nandā tithiḥ śukravāre saumye bhadrā kuje jayā // NarP_1,56.244 //
riktā mande gurorvāre pūrṇā siddhāhvayā amī /
ekādaśyāminduvāro dvādaśyāmarkavāsaraḥ // NarP_1,56.245 //
ṣaṣṭī gurau tṛtīyā jñe 'ṣṭamī śukre śanaiścare /
navamī pañcamī bhaume dagdhayogāḥ prakīrtitāḥ // NarP_1,56.246 //
bharaṇyarkadine candre citrābhaumetu viśvabham /
budhe śraviṣṭāryamabhe gurau jyeṣṭā bhṛgordine // NarP_1,56.247 //
revatī mandavāre tu grahajanmarkṣanāśanam /
viśākhādicaturvargamarkamarkavārādiṣu kramāt // NarP_1,56.248 //
utpātamṛtyukāraṇākhyasiddhiyogāḥ prakīrtitāḥ /
tithivārodbhavā neṣṭā yogā vārarkṣasaṃbhavāḥ // NarP_1,56.249 //
hūṇavaṅgakhaseṣvanyadeśeṣvatiśubhapradāḥ /
ghorāṣṭākṣīmahodaryo mandā mandākinī tathā // NarP_1,56.250 //
miśrā rākṣasikā sūryavārādiṣu yathākramam /
śūdrataskaravaiśyakṣmādevabhūpagavāṃ kramāt // NarP_1,56.251 //
anuktānāṃ ca sarveṣāṃ ghorādyāḥ sukhadāḥ smṛtāḥ /
pūrvāhne nṛpatīnhanti viprānmadhyandine viśaḥ // NarP_1,56.252 //
aparāhne 'stage śūdrānpradoṣe ca piśācakān /
niśi rātricarānnāṭyakārānapararātrike // NarP_1,56.253 //
gopānuṣasi saṃdhyāyāṃ liṅgino ravisaṃkramaḥ /
divā cenmeṣasaṃkrāntiranarthakalahapradā // NarP_1,56.254 //
rātrau subhikṣamatulaṃ saṃdhyayorvṛṣṭināśanam /
hariśārdūlavārāhakharakuñjaramāhiṣāḥ /
aśvaśpavājavṛṣāḥ pādāyudhāḥ karaṇavāhanāḥ // NarP_1,56.255 //
bhuśuḍī ca gadākhaḍgau daṇḍa iṣaavāsatomarau // NarP_1,56.256 //
kuntapāśāṅkuśāstreṣūnbibharti karayostvinaḥ /
annaṃ ca pāyasaṃ bhaikṣyaṃ sayūṣaṃ ca payo dadhi // NarP_1,56.257 //
miṣṭānnaṃ guḍamadhvājyaśarkarā vavato haviḥ /
vavovīvaṇijeviśvāṃ bālave gocarasthitau // NarP_1,56.258 //
kaulave śakunau bhānuḥ kiṃstughne corddhasaṃsthitathaḥ /
catuḥ pāde tilenāge suptaḥ krāntiṃ karoti hi // NarP_1,56.259 //
dharmāyurvṛṣṭiṣu samaṃ śreṣṭhaṃ naṣṭaṃ phalaṃ kramāt /
āyudhaṃ vāhanāhārau yajjātīyaṃ janasya ca // NarP_1,56.260 //
svāpopaviṣṭāstiṣṭhantaste lokāḥ kṣemamāpnuyuḥ /
andhakaṃ mandasaṃjñaṃ ca madhyasaṃjñaṃ sulocanam // NarP_1,56.261 //
papīyādgaṇayodbhāni rohiṇyādicaturvidham /
sthirabheṣvarkasaṃkrāntirjñeyā viṣṇupadāhvayā // NarP_1,56.262 //
ṣaḍaśītimukhā jñeyā dvisvabhāveṣu rāśiṣu /
tulāghaṭājayorjñeyo viṣuvatsūryasaṃkramaḥ // NarP_1,56.263 //
yāmyāyane sthire tvādyāḥ parāḥ saumyendumūrtibhaiḥ /
medhyā viṣuvati proktāḥ puṇyanāḍyastu ṣoḍaśa // NarP_1,56.264 //
saṃdhyā trināḍī pramitārkabiṃborddhodayāstataḥ /
prākpaścādyāmyasaumye cetpuṇyaṃ pūrvāṃpare 'hani // NarP_1,56.265 //
yādṛśenendunā bhānoḥ saṃkrāntistādṛśaṃ phalam /
naraḥ prāpnoti tadrāśau śītāṃśoḥ sādhvasādhu ca // NarP_1,56.266 //
saṃkrānteḥ parato bhānurbhuktvā yāvadbhiraṃśakaiḥ /
raverayanasaṃkrāntistadā tadrāśisaṃkramāt // NarP_1,56.267 //
sakrāntigrahagarkṣaṃvā janmanyubhayapārśvayoḥ /
vratodvāhādikeṣveva dvayaṃ neṣṭaṃ tu tatkramāt // NarP_1,56.268 //
tiloparilikheccakraṃ tritriśūlaṃ trikoṇakam /
tatra hema vinikṣipya dadyāddoṣāpavṛttayeḥ // NarP_1,56.269 //
tārābalena śītāṃśurbalavāṃstadvaśādraviḥ /
balī saṃkramamāṇastu tadvatkheṭā balādhikāḥ // NarP_1,56.270 //
śubhor'ke janmatastryāyadaśaṣaṭsu munīśvara /
navapañcāṃburiṣphasthairvyarkibhirvidhyate na cet // NarP_1,56.271 //
śubho janmarkṣataścandro dyūnāṅgāyārisvatriṣu /
yatheṣṭāntyāṃbudharmasthaivibudhairvidhyate na cet // NarP_1,56.272 //
tryāyāriṣu kujaḥ śreṣṭho janmanā cenna vidhyate /
vyayeṣvaṅkasthitaiḥ saurisaumyasūryaiḥ śubhauṣadhāt // NarP_1,56.273 //
jñaḥ svāyāryaṣṭaravayiṣu janmataścenna vidhaayate /
dhītryakādigajāntasthaiḥ śaśāṅkarahitaiḥ śubhaiḥ // NarP_1,56.274 //
janmarāśerguruḥ śreṣṭhaḥ svāyago 'dhyastago na cet /
vidhyatentyāṣṭaravāṃbutrigataiḥ ravaiṭairmunīśvarā // NarP_1,56.275 //
janmabhādāsutāṣṭāṅkāntyāyeṣviṣṭo bhṛgoḥsutaḥ /
cenna viddho 'ṣṭasaptāṅgam ravāṅkādyāyārirāmagaiḥ // NarP_1,56.276 //
na dadāti śubhaṃ kiñcidgocare vedhasaṃyute /
tasmādvedhaṃ vicāryātha kathanīyaṃ śubhāśubham // NarP_1,56.277 //
vāmabhedavidhānena duṣṭo 'pi syācchubhaṅkaraḥ /
saumyekṣito 'niṣṭaphalaḥ śubhadaḥ pāpavīkṣitaḥ // NarP_1,56.278 //
niṣphalau tau grahau svena śatruṇā ca vilokitau /
nīcarāśigataḥ svasya śatroḥ kṣetragato 'pi vā // NarP_1,56.279 //
śubhāśubhaphalaṃ naiva dadyādastamitopi vā /
graheṣu viṣamastheṣu śāntiṃ kuryātprayatnataḥ // NarP_1,56.280 //
hānirvṛddhirgrahādhīnā tasmātpūjyatamā grahāḥ /
maṇirmuktāphalaṃ vidrumākhyaṃ maraka taṃ tathā // NarP_1,56.281 //
puṣparāgaṃ tathā vajraṃ nīlaṃ gomedasaṃjñitam /
dūryyaṃ bhāskarādīnāṃ tuṣṭya dhāryaṃ yathākramam // NarP_1,56.282 //
śuklapakṣādidivase candro yasya śubhapradaḥ /
sa pakṣastasya śubhadaḥ kṛṣṇapakṣonyathāśubhaḥ // NarP_1,56.283 //
śuklapakṣe śubhaścandro dvitīyanavapañcame /
riḥpharandhrāṃbusaṃsthaiścainna viddho gagane caraiḥ // NarP_1,56.284 //
janma saṃpadvipat kṣema pratyariḥ sādhako vadhaḥ /
mitraṃ paramamitraṃ ca janmabhāttu punaḥ puna // NarP_1,56.285 //
janmatripañcasaptākhyāstārā neṣṭa phalapradāḥ /
śākaṃ guḍaṃ ca lavaṇaṃ satilaṃ kāñcanaṃ kramāt // NarP_1,56.286 //
aniṣṭaphalanāśāya dadyādetaddvijātaye /
kṛṣṇe balavatī tārā śuklapakṣe balū śaśī /
candrasya dvādaśāvasthā rāśaurāśau yathākramam // NarP_1,56.287 //
yātrodvāhādikāryeṣu nāmatulyaphalapradāḥ /
ṣaṣṭighnaṃ gatacandrarkṣaṃ tatkālaghaṭikānvitam /
vedaghnamiṣuvedāntyamavasthā bhānubhāgataḥ // NarP_1,56.288 //
pravāsanaṣṭākhyamṛtā jayo hāsyaṃ ratimudā /
śinibhuktirjvaraḥ kaṃpaḥ susthitirnāmasannibhāḥṛ // NarP_1,56.289 //
paṭṭabandhanayānograsaṃdhivigrahabhūṣaṇam /
dhātvākaraṃ yuddhakarma meṣalagne prasiddhyati // NarP_1,56.290 //
maṅgalāni sthirāṇyaṃvuveśmakarmapravartanam /
kṛṣivāṇijyapaśvādiduṣṭalagne prasiddhyati // NarP_1,56.291 //
kalāvijñānaśilpāni bhūṣaṇāhavasaṃśravam /
gajodvāhābhiṣekādyaṃ karttavyaṃ mithunodaye // NarP_1,56.292 //
vāpīkūpataḍāgādi vāribandhanamokṣaṇam /
pauṣṭikaṃ lipilekhādi kartavyaṃ karkaṭodaye // NarP_1,56.293 //
ikṣudhānyavaṇikpaṇyakṛṣisevādayaḥsthire /
sāhasāhavabhūpādyaṃ siṃhalagne prasiddhyati // NarP_1,56.294 //
vidyāśilpauṣadhaṃ kṛtyaṃ bhūṣaṇaṃ ca carasthiram /
kanyā lagne vidheyaṃ ca pauṣṭikākhilamaṅgalam // NarP_1,56.295 //
kṛṣivāṇijyayānaṃ ca paśūdvāhavratādikam /
tulāyāmakhilaṃ karma tulābhārāśrite ca yat // NarP_1,56.296 //
sthirakarmākhilaṃ kāryaṃ rājasevābhiṣecanam /
cauryakarmasthirāraṃbhāḥ kartavyā vṛścikodaye // NarP_1,56.297 //
vratodvāhaprayāṇāśvagajaśilpakalādikam /
carasthiravimiśraṃ ca kartavyaṃ kārmukodaye // NarP_1,56.298 //
cāpabandhanamokṣāstrakṛṣigośvādikam yat /
prasthānaṃ paśudāsādi kartavyaṃ makarodaye // NarP_1,56.299 //
kṛṣivāṇijyapaśvaṃbuśilpaṅkarmakalādikam /
jalapātrāstrāśastrādi kartavyaṃ kalaśodaye // NarP_1,56.300 //
vratodvāhābhiṣekāṃbusthāpanaṃ sanniveśanam /
bhūṣaṇaṃ jalapātrāśvakarma mīnodaye śubham // NarP_1,56.301 //
meṣādiṣu kligneṣu śuddheṣvevaṃ prasiddhyati /
krūragrahekṣiteṣūgrasaṃyuteṣūgrameva hi // NarP_1,56.302 //
goyugmakarkakanyāntyatulācāpadharāḥ śubhāḥ /
śubharkṣatvāśubhāsatya itarā pāparāśayaḥ // NarP_1,56.303 //
grahayogāvalokābhyāṃ rāśirdhatte grahodbhavam /
phalaṃ tābhyāṃ vihīno 'sau svabhāvamupasarpati // NarP_1,56.304 //
ādau saṃpūrṇaphaladaṃ madhye madhyaphalapradam /
ante tucchaphale lagne sarvasminnevameva hi // NarP_1,56.305 //
sarvatra prathamaṃ lagnaṃ kartuścandrabalaṃ tataḥ /
kalpyāmadindau balini saptame balino grahāḥ // NarP_1,56.306 //
candrasya valimādhāramādheya cānyakheṭakam /
ādhārabhūtenādheyaṃ dhīyate paridhiṣṭinam // NarP_1,56.307 //
cendinduḥ śubhadaḥ sarve grahāḥ śubhaphalapradāḥ /
aśubhaścedaśubhadā varjayitvā dhanādhipam // NarP_1,56.308 //
lagnasyābhyuditā yeṃśāsteṣvaṃśeṣu sthito grahaḥ /
lagnodbhavaṃ phalaṃ dhatte dhanātīto dvitīyakam // NarP_1,56.309 //
evaṃ sthāneṣu śeṣeṣu caivamevaṃ prakalpayet /
lagnaṃ sarvaguṇopetaṃ labhyate 'lpairdinairno // NarP_1,56.310 //
doṣālpatvaṃ guṇādhikyaṃ bahu saṃtatamiṣyate /
doṣādduṣṭo hi kālastamapi mārṣṭuṃ pitāmahaḥ // NarP_1,56.311 //
apyaśaucatuṇādhikyaṃ doṣānyatte tato hi te /
amāriktāṣṭamīṣaṣṭīdvādaśīpratipatsvapi // NarP_1,56.312 //
parighasya ca pūrvārddhaṃ vyatīpāte savaidhṛtau /
saṃdhyāsūpaplave viṣṭyāmaśubhaṃ prathamārttavam // NarP_1,56.313 //
rugṇā patipriyā duḥkhī putriṇī bhogamī tathā /
pativratā keśayuktā sūryavārādiṣu kramāt // NarP_1,56.314 //
yāmāgniraudrabhāgyayāhidvīśendrādihyupadviṣāḥ /
tārakā na hitā māsā madhūrjaśucipauṣakāḥ // NarP_1,56.315 //
bhadrā ca saṃkramonidrā rātriścandrārkayorgrahaḥ /
kulaṭā pāpabhogeṣu nindyarkṣe nindyavāsare // NarP_1,56.316 //
tilājyadūrvā juhuyādgāyatryāṣṭaśataṃ budhaḥ /
suvarṇagotilāndadyātsarvadoṣāpanuttaye // NarP_1,56.317 //
ādyā niśaścatasrastu tyājyā hyapi samāḥ paraiḥ /
ojarāśyaṃśage candre lagne puṅgrahavīkṣite // NarP_1,56.318 //
upavītī yugmatithāvanagnaḥ kāmayetstriyam /
putrārthī puruṣaśastyaktvā pauṣṇamūlāhipitryabham // NarP_1,56.319 //
prasiddhe prathame garbhe tṛtīye vā dvitīyake /
māse puṃsavanaṃ kāryaṃ sīmantaṃ ca yathā tathā // NarP_1,56.320 //
caturthe māsi ṣaṣṭe vāpyaṣṭame vā tadīśvare /
balopapanne daṃpatyoścandratārābalānvite // NarP_1,56.321 //
ariktāparvadivase kujajīvārkavāsare /
tīkṣṇamiśrārkavarjyeṣu puṃbhāṃśerātrināyake // NarP_1,56.322 //
śuddhe 'ṣṭame janmalagnāttayorlagne na naidhane /
śubhagrahayute dṛṣṭe pāpadṛṣṭivivarjite // NarP_1,56.323 //
śubhagraheṣu dhīdharmakendreṣvaribhave triṣu /
pāpeṣu satsu candretyanidhanādyarivarjite // NarP_1,56.324 //
krūragrahāṇāmekopi lagnādantyātmajāṣṭagaḥ /
sīmantinīṃ vā tadgarbhaṃ balī hṝnti na saṃśayaḥ // NarP_1,56.325 //
tasmiñjanmamuhūrte 'pi sūtakāntepi vā śiśoḥ /
jātakarma prakartavyaṃ pitṛpūjanapūrvakam // NarP_1,56.326 //
sūtakānte nāmakarma vidheyaṃ tatkulocitam /
nāmapūrvaṃ praśastaṃ syānmaṅgalaiḥ susamīkṣitaiḥ // NarP_1,56.327 //
deśakālopaghātādyaiḥ kālātikramaṇaṃ yadā /
anastage bhṛgāvījye tatkārye cottarāyaṇe // NarP_1,56.328 //
carasthiramṛdukṣipranakṣatre śubhavāsare /
candrātārābalopete divase ca śiśoḥ pituḥ // NarP_1,56.329 //
śubhalagne śubhāṃśe ca nidhane śuddhisaṃyute /
ṣaṣṭe māsyaṣṭame vāpi puṃsāṃ strīṇāṃ tu pañcame // NarP_1,56.330 //
saptame māsi vā kāryaṃ navānnapraśanaṃ śubham /
riktāṃ dinakṣayaṃ nandāṃ dvādaśīmaṣṭamīmatha // NarP_1,56.331 //
tyaktvānyatithiṣu proktaṃ praśanaṃ śubhavāsare /
carasthiramṛdukṣipranakṣatre śubhanaidhane // NarP_1,56.332 //
daśame śuddhisaṃyukte śubhalagne śubhāṃśake /
pūrvārddhe saumyakheṭena saṃyukte vīkṣitepi vā // NarP_1,56.333 //
triṣaṣṭalābhagaiḥ krūraiḥ kendradhīdharmagaiḥ śubhaiḥ /
vyayārinidhanasthe ca candre 'nnaprāśanaṃ śubham // NarP_1,56.334 //
tṛtīye pañcame cābde svakulācārato 'pi vā /
bālānāṃ janmataścaulaṃ svagṛhyoktavidhānataḥ // NarP_1,56.335 //
saumyāyane nāstagayoḥ surārisuramantriṇoḥ /
aparvariktātithiṣu śukrejyajñenduvāsare // NarP_1,56.336 //
dasrāditījyacandrendrapūṣabhāni śubhāni ca /
caulakarmaṇi hastakṣārrtrīṇitrīṇi ca viṣṇubhāt // NarP_1,56.337 //
paṭṭabandhanacaulānnaprāśane copanāyane /
śubhadaṃ janmanakṣatramaśubhaṃ tvanyakarmaṇi // NarP_1,56.338 //
aṣṭame śuddhisaṃyukteṃ śubhalagne śubhāṃśake /
janmāṣṭame na śītāṃśau ṣaṣṭāṣṭāntyavivarjite // NarP_1,56.339 //
dhanatrikoṇakendrasthaiḥ śubhaistryāyārigaiḥ paraiḥ /
abhyakte sandhyayornāre niśi bhuktvā na vāhave // NarP_1,56.340 //
notkaṭe bhūṣite naiva yāne na navame 'hni ca /
kṣaurakarma mahīpānāṃ pañcamepañcame 'hani // NarP_1,56.341 //
kartavyaṃ kṣoranakṣatre 'pyatha vāsyodaye śubham /
nṛpaviprājñayā yajñe maraṇe bandhamokṣaṇeṃ // NarP_1,56.342 //
udvāhe 'khilavārarkṣatithiṣu kṣauramiṣṭadam /
kartavyaṃ maṅgaleṣvādau maṅgalāya kṣurārpaṇam // NarP_1,56.343 //
navame saptame vāpi pañcame divase 'pi vā /
tṛtīye bījanakṣatre śubhavāre śubhodaye // NarP_1,56.344 //
samyaggṛhāṇyalaṅkṛtya vitānadhvajatoraṇaiḥ /
āśiṣo vācanaṃ kāryaṃ puṇyaṃ puṇyāṅganādibhiḥ // NarP_1,56.345 //
sahavāditranṛtyādyairgatvā prāguttarāṃ diśam /
tatra mṛdatatastīkṣṇā gṛhītvā punarāgataḥ // NarP_1,56.346 //
mṛṇyaye 'pyathavā vaiṇave 'pi pātre prapūrayet /
anekabījasaṃyuktaṃ toyaṃ puṣpābhiśobhitam // NarP_1,56.347 //
ādhānādaṣṭame varṣe janmato vāgrajanmanām /
rājñā mekādaśe maiñjībandhanaṃ dvādaśe viśām // NarP_1,56.348 //
janmataḥ pañcame varṣe vedaśāstrariṃśāradaḥ /
upavītī yataḥ śrīmānkāryaṃ tatropanāyanam // NarP_1,56.349 //
bālasya balahīno 'pari sito jīvaḥ śubhapradaḥ /
yathoktavatsare kāryamanukte nopanāyanam // NarP_1,56.350 //
dṛśyamānagurau śukre śākheśe cottarāyaṇe /
vedānāmadhipā jīvaśukrabhaumabudhāḥ kramāt // NarP_1,56.351 //
śaradgrīṣmavasaṃteṣu vyutkramāttu dvijanmanām /
mukhyaṃ sādhāraṇaṃ teṣāṃ tapomāsādipañcasu // NarP_1,56.352 //
svakulācāradharmajño mādhamāse tu phalgune /
vidhijñaścārthavāṃścaitre vedavedāṅgapāragaḥ // NarP_1,56.353 //
vaiśāṣe dhanavānvendaśāstravidyāviśāradaḥ /
upanīto balāḍhyaśca jyeṣṭhe vidhividāṃ varaḥ // NarP_1,56.354 //
śuklapakṣe dvitīyā ca tṛtīyā pañcamī tathā /
trayodaśī ca daśamī saptamī vratabandhane // NarP_1,56.355 //
śreṣṭhā tvekādaśī ṣaṣṭī dvādaśyanyāstu madhyamāḥ /
kṛthaṣṇe dvitrīṣusaṃkhyāśca tithyo 'nyā hyatininditāḥ // NarP_1,56.356 //
dhiṣṇānyarkatrayāntejyarudrādityuttarāṇi ca /
viṣṇutrayāṃśvimitrābjayonibhānyupanāyane // NarP_1,56.357 //
janmabhāddaśamaṃ karma saṃghātarkṣaṃ tu ṣoḍaśam /
aṣṭādaśaṃ samudayaṃ trayoviṃśaṃ vināśanam // NarP_1,56.358 //
mānasaṃ mānasaṃ pañcaviṃśarkṣaṃ nācarecchubhameṣu tu /
ācāryasaumyakāvyānāṃ vārāḥ śastāḥ śaśīnayoḥ // NarP_1,56.359 //
vārau tu madhyamau caiva vrate 'nyau ninditau matau /
tridhā vibhajya divasaṃ tatrādau karma daivikam // NarP_1,56.360 //
dvitīye mānuṣaṃ kāryaṃ tṛtīye ḥṃśe ca paitṛkam /
svanīcage tadaṃśe vā svāribhe vā tadaṃśake // NarP_1,56.361 //
guruśikhinośca śākheśe kalāśīlavivarjitaḥ /
svādhiśatrugṛhasthe vā tadaṃśasthe 'tha vā vratī // NarP_1,56.362 //
śākheśe vā gurau śukre mahāpātakakṛdbhavet /
svoccasaṃsthe tadaṃśe vā svarāśau rāśige gaṇe // NarP_1,56.363 //
śākheśe vā gurau śukre kendrage vā trikoṇage /
atīva dhanavāṃścaiva vedavedāṅgapāragaḥ // NarP_1,56.364 //
paramoccagate jīve śākheśe vātha vā sate /
vratī viśuddhe nidhane vedaśāstraviśāradaḥ // NarP_1,56.365 //
svādhimitragṛhasthe vā tasyoñcasthe tadaṃśage /
gurau bhṛgau vā śākheśe vidyādhanasamanvitaḥ // NarP_1,56.366 //
śākhādhipativāraśca śākhādhipabalaṃ śiśoḥ /
śaākhādhipatilagnaṃ ca durlabhaṃ tritayaṃ vrate // NarP_1,56.367 //
tasmādvedvāṃśage candre vratī vidyāviśāradaḥ /
pāpāṃśage vā daridro nityaduḥkhitaḥ // NarP_1,56.368 //
śravaṇādini nakṣatre karkāṃśasthe niśākare /
tadā vratī vedaśāstradhanadhānyasamṛddhimān // NarP_1,56.369 //
śubhalagne śubhāṃśe ca naidhane śuddhisaṃyute /
lagne tu nidhane saumyaiḥ saṃyute vā nirīkṣite // NarP_1,56.370 //
iṣṭairjīvārkacandrādyaiḥ pañcabhirbalibhirgrahai /
sthānādibalasaṃpūrṇaiścaturbhirvā śubhānvitaiḥ // NarP_1,56.371 //
īkṣannaivātraikaviṃśamahādoṣavivarjite /
rāśayaḥ sakalāḥ śreṣṭhāḥ śubhagrahayutekṣitāḥ // NarP_1,56.372 //
śubhanavāṃśakagatā grāhyāste śubharāśayaḥ /
na kadācitkarkaṭāṃśaśubhekṣitayuto 'pi vā // NarP_1,56.373 //
tasmādgomithunāṃśāśca tulākanyāṃśakāḥ śubhāḥ /
evaṃvidhe lagnagate navāṃśe vratamīritam // NarP_1,56.374 //
triṣaḍāyagataiḥ pāpaiḥ ṣaḍaṣṭāntyavivarjitaiḥ /
śubhaiḥ ṣaṣṭāṣṭalagnāntyavarjitena himāṃśunā // NarP_1,56.375 //
svoñcasaṃstho 'pi śītāṃśurvratino yadi lagnagaḥ /
na karoti śiśuṃ niḥsvaṃ sarvataḥ kṣayarogiṇam // NarP_1,56.376 //
sphūrjite kendrage bhānau vratināṃ pitṛnāśanam /
pañcadoṣonitaṃ lagnaṃ śubhadaṃ copanāyane // NarP_1,56.377 //
vinā vasaṃtaṛtunā kṛṣṇapakṣe galagrahe /
anadhyāye viṣṭiṣaṣṭyorna tu saskāramarhati // NarP_1,56.378 //
trayodaśyādicatvāri saptamyādidinatrayam /
caturthī vā śubhāḥ proktā aṣṭāvete galagrahāḥ // NarP_1,56.379 //
kṣurikābandhaṃ vakṣye nṛpāṇāṃ prākkaragrahāt /
vivāhokteṣu māseṣu śuklapakṣe 'pyanastage // NarP_1,56.380 //
jīve śukre ca bhūputre candratārābalānvite /
maiñjībandhoktatithiṣu kujavarjitavāsare // NarP_1,56.381 //
nacennavāṃśake karturaṣṭamodayavarjite /
śuddhe 'ṣṭame vidhau lagne ṣaṣṭāṣṭāntyavivarjite // NarP_1,56.382 //
dhanatrikoṇakendrasthaiḥ śubhaistryāyārigaiḥ paraiḥ /
kṣurikābandhanaṃ kāryamarcayitvāmarānpitṝn // NarP_1,56.383 //
arcayetkṣurikāṃ samyagdevatānāṃ ca sannidhau /
tataḥ sulagne badhnīyātkaṭyāṃ lakṣaṇasaṃyutām // NarP_1,56.384 //
āyāmārddhāgravistārapramāṇenaivacchedayat /
tacchedakhaṇḍānyāyāḥ syurdhvajāye ripunāśanam // NarP_1,56.385 //
ghūmrāye maraṇaṃ siṃhe jayaḥ śuni ca rogitā /
dhanalābho vṛṣe 'tyantaṃ duḥkhī bhavati gardabhe // NarP_1,56.386 //
gajāye 'tyantasaṃprītirdhvāṅkṣe vittavināśanam /
khaḍgaputrikayormānaṃ gaṇayetsvāṅgulena tu // NarP_1,56.387 //
mānāṅguleṣu paryāyāmekādaśamitāṃ tyajet /
śeṣāṇāmagulīnāṃ ca phalāni syuryathākramam // NarP_1,56.388 //
putralābhaḥ śatruvadhaḥ strīlābho gamana śubham /
arthahāniścārthavṛddhiḥ prīti siddhijayaḥ stutiḥ // NarP_1,56.389 //
sthito dhvaje vṛṣāye vā naṣṭācetpūrvato vraṇam /
siṃhegaje madhyabhāge tvantabhāge śvakākayoḥ // NarP_1,56.390 //
dhṛmragarddabhayornaiva vraṇaṃ śrayontyabhāgagam /
athottarāyaṇe śukrajīvayorddaśyamānayoḥ // NarP_1,56.391 //
dvijātīnāṃ gurorgehānnivṛttānāṃ yatātmanām /
citrottarāditījyāntyaharimitravidhātṛṣu // NarP_1,56.392 //
bheṣvarkendujñejyaśukravāralagnāṃśakeṣu ca /
pratipatparvariktā mā cāṣṭamī ca dinatrayam // NarP_1,56.393 //
hitvānyadivase kāryaṃ samāvartanamuṇḍanam /
sarvāśramāṇāṃ viprendra hyuttamo 'yaṃ gṛhāśramaḥ // NarP_1,56.394 //
sukhaṃ tatrāpi bhāminyāṃ śīlavatyāṃ sthitaṃ tataḥ /
tasyāḥ sacchīlarlā dhastu sulagnavaśataḥ khalu // NarP_1,56.395 //
pitāmahoktaṃ saṃvīkṣya lagnaśuddhiṃ pravacmyaham /
puṇye 'hnilakṣaṇopetaṃ sukhāsīnaṃ sucetasam // NarP_1,56.396 //
praṇamya devavatpṛccherddaivajñaṃ bhaktipūrvakam /
tāṃbūlaphalapuṣpādyaiḥ pūrṇāñjalirupāgataḥ // NarP_1,56.397 //
tatra cellagnagaḥ krūrastasmātsaptamagaḥ kujaḥ /
daṃpatyormaraṇa vācya varṣāṇāmaṣṭakātpurā // NarP_1,56.398 //
yadi lagnagataścandrastasmātsaptamagaḥ kujaḥ /
vijñeyaṃ bhartṛmaraṇamaṣṭavarṣānttare budhaiḥjha // NarP_1,56.399 //
lagnātpañcamagaḥ pāpaḥ śatrudṛṣṭaśca nīcagaḥ /
mṛtaputrātha vā kanyā kulaṭā vā na saṃśayaḥ // NarP_1,56.400 //
tṛtīyapañcasaptāyakarmago vā niśākaraḥ /
lagnātkaroti saṃbandhaṃ daṃpatyorguruvīkṣitaḥ // NarP_1,56.401 //
tulāgokarkaṭā lagnasaṃsthaḥ śukrendusaṃyutāḥ /
vīkṣitāḥ pṛcchatāṃ nṝṇāṃ kanyālābho bhavettadā // NarP_1,56.402 //
strīdreṣkāṇaḥ strīnavāṃśe yugmalagnaṃ samāgatam /
vīkṣitaṃ candraśukrābhyāṃ kanyālābho bhavettadā // NarP_1,56.403 //
evaṃ strīṇāṃ bhartṛlabdhiḥ puṃlagne puṃnavāṃśake /
pṛcchakasya bhavellagnaṃ puṅgrahairavalokitam // NarP_1,56.404 //
kṛṣṇapakṣe praśnalagnādyasya rāśī yadā /
pāpadṛṣṭo 'tha vā randhre na saṃbandho bhavettadā // NarP_1,56.405 //
puṇyairnimittaśakunaiḥ praśnakāle tu maṅgalam /
daṃpatyoraśubhairetairaśubhaṃ sarvato bhavet // NarP_1,56.406 //
pañcāṅgaśuddhidivase candratārābalānvite /
vivāhabhasyodaye vā kanyāvaraṇamanvayaiḥ // NarP_1,56.407 //
bhūṣaṇaiḥ puṣpatāṃbūlaphalairgandhākṣatādibhiḥ /
śuklāṃbarairgītavādyaiṃrvighnāśīrvacanaiḥ saha // NarP_1,56.408 //
kārayetkanyakāgehe varaḥ praṇavapūrvakam /
tadā kuryātpitā tasyāḥ pradānaṃ prītipūrvakam // NarP_1,56.409 //
kulaśīlavayorūpavittavidyāyutāya ca /
varāya ca rūpavatīṃ kanyāṃ dadyādyavīyasīm // NarP_1,56.410 //
saṃpūjya prārthayitvā ca śacīṃ devīṃ guṇāśrayām /
trailokyasundarīṃ divyagandhamālyāṃbarāvṛtām // NarP_1,56.411 //
sarvalakṣaṇasaṃyuktāṃ sarvābharaṇabhūṣitām /
anarghamaṇimālābhirbhāsayantīṃ digantarān // NarP_1,56.412 //
vilāsinīsahasrādyaiḥ sevamānāmaharniśam /
evaṃvidhāṃ kumārīṃ tāṃ pūjānte prārthayediti // NarP_1,56.413 //
devīndrāṇi namastubhyāṃ devendrapriyabhāmini /
vivāhe bhāgyamārogyaṃ putralābhaṃ ca dehi me // NarP_1,56.414 //
yugme 'bde janmataḥ strīṇāṃ pītidaṃ pāṇipīḍanam /
etatpuṃsāmayugme 'bde vyatyayenāśanaṃ tayoḥ // NarP_1,56.415 //
māghaphaālgunavaiśākhajyeṣṭamāsāḥ śubhapradāḥ /
madhyamā kārtiko mārgaśīrṣo vai ninditāḥ pare // NarP_1,56.416 //
na kadācidvaśarkṣeṣu bhānorārdrāpraveśanāt /
vivāho devatānāṃ ca pratiṣṭāṃ copanāyanam // NarP_1,56.417 //
nāstaṅgate site jīve na tayorbālavṛddhayoḥ /
na gurau siṃharāśisthe siṃhāṃśakagatepi vā // NarP_1,56.418 //
paścātprāguditaḥ śukro daśatridivasaṃ śiśuḥ /
buddhaḥ pañcadinaṃ pakṣaṃ guruḥ pakṣaṃ ca sarvataḥ // NarP_1,56.419 //
aprabuddho hṛṣīkeśo yāvattāvanna maṅgalam /
utsave vāsudevasya divase nānyamaṅgalam // NarP_1,56.420 //
na janmamāse janmarkṣe na janmadivase 'pi ca /
ādya garbhasutasyātha duhiturvā karagrahaḥ // NarP_1,56.421 //
naivodvāho jyeṣṭhaputrīputrayośca parasparam /
jyeṣṭamāse tayorekajyeṣṭhe śreṣṭhaśca nānyathā // NarP_1,56.422 //
utpātagrahaṇādūrddhaṃ saptāhamakhilagrahe /
nākhile tridinaṃ neṣṭaṃ tridyuspṛk ca kṣayaṃ tathā // NarP_1,56.423 //
grastāste tridinaṃ pūrvaṃ paścādgrastodaye 'thavā /
saṃdhyāyāṃ tridinaṃ tadvanniśīthe sapta eva ca // NarP_1,56.424 //
māsānte pañca divasāṃstyajedriktāṃ tathāṣṭamīm /
vyatīpātaṃ vaidhṛtiṃ ca saṃpūrṇaṃ parighārddhakam // NarP_1,56.425 //
pauṣṇabhatryuttarāmaitramaruñcandrārkapitryabhaiḥ /
samūlabhairaviddhaistaiḥ strīkaragraha iṣyate // NarP_1,56.426 //
vivāhe balamāvaśyaṃ daṃpatyorgurusūryayoḥ /
cetpūjā yatnataḥ kāryā durbala grahayostayoḥ // NarP_1,56.427 //
gocaraṃ vedhajaṃ cāṣṭavargajaṃ rūpajaṃ balam /
yathottaraṃ balādhikyaṃ sthūlaṃ gocaramārgajam // NarP_1,56.428 //
candratārābalaṃ vīkṣya tataḥ pañcāṅgajaṃ balam /
tithirekaguṇā vāro dviguṇastriguṇaṃ ca bham // NarP_1,56.429 //
yogaścaturguṇaḥ pañcaguṇaṃ tithyarddhasaṃjñitam /
tato manahūrto balavāṃstato lagnaṃ balādhikam // NarP_1,56.430 //
tato balavatī horā dreṣkāṇo balavāṃstataḥ /
tato navāṃśo balavāndvādaśāṃśo balī tataḥ // NarP_1,56.431 //
triṃśāṃśo balavāṃstasmādvīkṣyametadbalābalam /
śubhekṣitayutāḥ śastā udvāhe 'khilarāśayaḥ // NarP_1,56.432 //
candrārkejyādayaḥ paca yasya rāśestukhecarāḥ /
iṣṭāstacchubhadaṃ lagnaṃ catvāro 'pi balānvitāḥ // NarP_1,56.433 //
jāmitraśuddhyaikaviṃśanmahādoṣavivarjitam /
ekaviṃśatidoṣāṇāṃ nāmarūpaphalāni ca // NarP_1,56.434 //
vakṣyante 'tra samāsena śṛṇu nārada sāṃpratam /
pañcāṅgaśuddhirāhityaṃ doṣastvādyaḥ prakīrtitaḥ // NarP_1,56.435 //
udayāstaśuddhirhānirdvitīyaḥ sūryasaṃkramaḥ /
tṛtīyaḥ pāpaṣaḍvargo bhṛguḥ ṣaṣṭaḥ kujo 'ṣṭamaḥ // NarP_1,56.436 //
gaṇḍāntaṃ kartarī riṣaaphaṣaḍaṣṭendugato grahaḥ /
daṃpatyoraṣṭamaṃ lagnaṃ rāśirviṣaghaṭī tathā // NarP_1,56.437 //
durmuhīrto vāradoṣaḥ khārjūrikasamāṅghribham /
grahaṇotpātabhaṃ krūraviddharkṣaṃ krūrasaṃyutam // NarP_1,56.438 //
kunavāṃśo mahāpāto vaidhṛtiścaikaviṃśatiḥ /
tithivārarkṣayogānāṃ karaṇasya ca melanam // NarP_1,56.439 //
pañcāṅgamasya śuddhistu pañcāṅgaśuddhirīritā /
yasminpañcāṅgadoṣo 'sti tasmiṃllagne nirarthakam // NarP_1,56.440 //
tyajetpañcaiṣṭikaṃ cāpi viṣasaṃyuktadugdhavat /
lagnalagnāṃśakau svasvapatinā vīkṣitau yutau // NarP_1,56.441 //
na cedvānyonyapatinā śubhaghamitreṇa vā tathā /
varasya mṛtyuḥ syāttābhyāṃ saptasaptodayāṃśakau // NarP_1,56.442 //
evaṃ tau na yutau dṛṣṭau mutyurvadhvāḥ karagrahe /
tyājyāḥ sūryasya saṃkrānteḥ pūrvataḥ paratastathā // NarP_1,56.443 //

vivāhādiṣu kāryeṣu nāḍyaḥ ṣoḍaśaṣoḍaśā / /

ṣaḍvargaḥ śubhadaḥ śreṣṭho vivāhasathāpanādiṣu // NarP_1,56.444 //
bhṛguṣaṣṭhāhvayo doṣo lagnātṣaṣṭhagate site /
uccage śubhasaṃyukte tallagnaṃ sarvadā tyajet // NarP_1,56.445 //
kujo 'ṣṭamo mahādoṣo lagnādaṣṭamage kuje /
śubhatrayayutaṃ lagnaṃ na tyajettuṅgago yadi // NarP_1,56.446 //
pūrṇānandāṅkhyayostithyoḥ saṃdhirnāḍīdvayaṃ yadā /
gaṇḍāntaṃ mṛtyudaṃ janmayātrodvāhavratādiṣu // NarP_1,56.447 //
kulīrasiṃhayoḥ kīṭacāpayorminameṣayoḥ /
gaṇḍātaṃmantarālaṃ syāddhaṭikārddhaṃ mṛtipradam // NarP_1,56.448 //
sārpaindrapauṣṇobheṣvantyaṣoḍaśeśā bhasaṃdhayaḥ /
tadagnimeṣvādyapādā bhānāṃ gaṇḍātasaṃjñakāḥ // NarP_1,56.449 //
ugraṃ ca saṃdhitritayaṃ gaṇḍātaṃ trividhaṃ mahat /
lagnābhimukhayoḥ pāpagrahayorṛjuvakrayoḥ // NarP_1,56.450 //
sā kartarīti vijñeyā daṃpatyorgalakartarī /
kartarīyogaduṣṭaṃ yallagnaṃ tatparivarjayet // NarP_1,56.451 //
api saumyagrahairyukta guṇaiḥ sarvaiḥ samanvitam /
ṣaḍaṣṭariṣphage candre lagnadoṣaḥ svasaṃjñakaḥ // NarP_1,56.452 //
tallagnaṃ varjayedyatrājjīvaśukrasamanvitam /
uccage nīcage vāpi mitrabhe śatrurāśige // NarP_1,56.453 //
api sarvaguṇopetaṃ daṃpatyornidhanapradam /
śaśāṅke grahasaṃyukte doṣaḥ saṃgrahasaṃjñakaḥ // NarP_1,56.454 //
tasminsaṃgrahadoṣe tu vivāhaṃ naiva kārayet /
sūryeṇa saṃyute candre dāridyaṃ bhavati sphuṭam // NarP_1,56.455 //
kujena maraṇaṃ vyādhiḥ saumyena tvanapatyatā /
daurbhāgyaṃ guruṇā yukte sāpatyaṃ bhārgaveṇa tu // NarP_1,56.456 //
pravrajyā sūryaputreṇa rāhuṇā mūlasaṃkṣayaḥ /
ketunā saṃyute candre nityaṃ kaṣṭaṃ daridratā // NarP_1,56.457 //
pāpagrahayute candre daṃpatyormaraṇaṃ bhavet /
śubhagrahayute candre svoccasthe mitrarāśige // NarP_1,56.458 //
doṣāyanaṃ bhavellagnaṃ daṃpatyoḥ śreyase sadā /
svoccago vā svarkṣago vā mitra kṣetragatopi vā // NarP_1,56.459 //
pāpagnahayutaścandraḥ karoti maraṇaṃ tayoḥ /
daṃpatyoraṣṭamaṃ lagnamaṣṭamo rāśireva ca // NarP_1,56.460 //
yadi lagnagataḥ sopi daṃpatyormaraṇapradaḥ /
sa rāśiḥ śubhasaṃyukto lagnaṃ vā śubhasaṃyutam // NarP_1,56.461 //
lagnaṃ vivarjayedyatnāttadaṃśāṃśatadīśvarām /
daṃpatyordvādaśaṃ lagnaṃ rāśirvā yadi lagnagaḥ // NarP_1,56.462 //
arthahānistayorasmāttadaṃśasvāminaṃ tyajet /
janmarāśyudayaścaiva janmalagnodayaḥ śubhaḥ // NarP_1,56.463 //
tayorupacayasthānaṃ lagnetyantaśubhapradam /
khamārgaṇā vedapakṣāḥ kharāmā vedamārgaṇāḥ // NarP_1,56.464 //
vahnicandrā rūpadasrāḥ kharāmā vyomabāhavaḥ /
dvirāmāḥ svāgnaṃyaḥ śūnyadasrāḥ kuñjarabhūmayaḥ // NarP_1,56.465 //
rūpapakṣā vyomadasrā vedacandrāścaturddaśa /
śūnyacandrā vedacandrā ṣaḍṛkṣā vedabāhavaḥ // NarP_1,56.466 //
śūnyadasrāḥ śūnyacandrāḥ pūrṇacandrā gatendravaḥ /
tarkacandrā vedapakṣāḥ kharāmāścāśvibhātkramāt // NarP_1,56.467 //
ābhyāḥ parāstu ghaṭikāścatasro viṣasaṃjñitāḥ /
vivāhādiṣu kāryeṣu viṣanāḍīṃ vivarjayet // NarP_1,56.468 //
bhāskarādiṣu vāreṣu ye muhūrtāśca ninditāḥ /
vivāhādiṣu te varjyā apilakṣaguṇairyutāḥ // NarP_1,56.469 //
nihitāvāradoṣā ye sūryavārādiṣu kramāt /
api sarvaguṇopetāste varjyāḥ sarvamaṅgale // NarP_1,56.470 //
ekārgalāṅghritulyaṃ yattallagnaṃ ca vivarjayet /
apiśukrejyasaṃyuktaṃ viṣasaṃyuktadugdhavat // NarP_1,56.471 //
grahaṇotpātabhaṃ tyājyaṃ maṅgaleṣu ṛtutrayam /
yāvacca śaśinā bhuktvā muktabhaṃ dagdhakāṣṭavat // NarP_1,56.472 //
maṅgaleṣu tyajetśeṭairviddhaṃ ca krūrasaṃyutam /
akhilarkṣaṃ pañcagavyaṃ surābinduyutaṃ tathā // NarP_1,56.473 //
pāda eva śubhairviddhamaśubhaṃ naiva kṛtstrabham /
krūraviddhaṃ yutaṃ dhiṣṇyaṃ nikhilaṃ naiva maṅgalam // NarP_1,56.474 //
tulāmithunakanyāṃśā dhanurantyārddhasaṃyutāḥ /
ete navāṃśāḥ śubhadā vṛṣabhasyāṃśakāḥ khalu // NarP_1,56.475 //
antyāṃśāstepi śubhadā yadi vargottamāhvayāḥ /
anye navāṃśā na grāhyā yataste kunavāṃśakāḥ // NarP_1,56.476 //
kunavāṃśakalagnaṃ yattyājyaṃ sarvaguṇānvitam /
yasmindine mahāpātastaddinaṃ varjayecchubhe // NarP_1,56.477 //
api sarvaguṇopetaṃ dampatyormṛtyudaṃ yataḥ /
anuktāḥ svalpadoṣāḥ syurvidyunnīhāravṛṣṭayaḥ // NarP_1,56.478 //
pratyarkapariveṣendracāpāṃbudharagarjanāḥ /
lattopagrahapātākhyā māsadagdhāhvayā tithiḥ // NarP_1,56.479 //
dagdhalagnāndhabadhirapaṅgusaṃjñāśca rāśayaḥ /
evamādyāstatasteṣāṃ vyavasthā kriyate 'dhunā // NarP_1,56.480 //
akālajā bhavantyete vidyunnīhāravṛṣṭayaḥ /
doṣāya maṅgale nūnamadoṣāyaiva kālataḥ // NarP_1,56.481 //
bṛhaspatiḥ kendragataḥ śukro vā yadi vā budhaḥ /
eko 'pi doṣanicayaṃ haratyeva na saṃśayaḥ // NarP_1,56.482 //
tiryakpañcorddhūgāḥ pañca rekhā dve dve ca koṇayoḥ /
dvitīye śaṃbhukoṇe 'gnidhiṣṇyaṃ cakre pravinyaset // NarP_1,56.483 //
bhānyatra sābhijityekarekhākheṭena viddhabham /
purataḥ pṛṣṭator'kādyā dinarkṣaṃ lattayanti yat // NarP_1,56.484 //
arkākṛtiguṇādynaṅgabāṇāṣṭanavasaṃkhyabham /
sūryabhātsārppapitryāntyatvāṣṭramitroḍuviṣṇubham // NarP_1,56.485 //
saṃkhyāyā dinabhetāvadaśvibhātpātaduṣṭabham /
saurāṣṭre sālvadeśe tu lattitaṃ bhaṃ vivarjayet // NarP_1,56.486 //
kaliṅgavaṅgadeśeṣu pātitaṃ na śubhapradam /
bāhlike kurudeśe cānyasmindeśe na dūṣaṇam // NarP_1,56.487 //
tithayo māsadagdhāśca dagdhalagnāni yānyapi /
madhyadeśe vivarjyāni na dṛṣṭānītareṣu ca // NarP_1,56.488 //
ṣaṅgvaṃ dhakāṇalagnāni māsaśūnyāśca rāśayaḥ /
gauḍamālavayostyājyā anyadeśe na garhitāḥ // NarP_1,56.489 //
doṣaduṣṭaṃ sadā kālaṃ sannimārṣṭuṃ na śakyate /
api dhāturato grāhyaṃ doṣālpatvaṃ guṇādhikam // NarP_1,56.490 //
evaṃ sulagne daṃpatyoḥ kārayetsamyagīkṣaṇam /
hastocchritāṃ caturhastaiścaturasrāṃ samantataḥ // NarP_1,56.491 //
staṃbhaścaturbhiḥ suślakṣṇairvāmabhāge tu sannatām /
samaṇḍapāṃ caturdikṣu sopānairatiśobhitām // NarP_1,56.492 //
prāgudakpravaṇāṃ raṃbhāstaṃbhairhaṃsaśukādibhiḥ /
vicitritāṃ citrakuṃbhairvividhaistoraṇāṅkuraiḥ // NarP_1,56.493 //
śṛṅgārapuṣpanicayairvarṇakaiḥ samalaṅkṛtām /
viprāśīrvacanaiḥ puṇyasrībhirdivyairmanoramām // NarP_1,56.494 //
vāditranṛtyagītādyairhṛdayānandinīṃ śubhām /
evaṃ vidhāṃ samārohenmithunaṃ svāgnivedikām // NarP_1,56.495 //
aṣṭadhā rāśikūṭaṃ ca svādūḍugaṇarāśayaḥ /
rāśīśayonirvarṇākhyaṛtavaḥ putrapautradāḥ // NarP_1,56.496 //
ekarāśau pṛthagdiṣṇye daṃpatyoḥ pāṇipījanam /
uttamaṃ madhyamaṃ bhinnaṃ rāśyaikatvaṃ yayostayoḥ // NarP_1,56.497 //
ekarkṣe tvekarāśau hi vivāhaḥ prāṇahānidaḥ /
strīdhiṣṇyādādyanavake strīdūramatininditam // NarP_1,56.498 //
dvitīye madhyamaṃ śreṣṭhaṃ tṛtīye navake nṛbham /
tisraḥ pūrvottarā dhātṛyāmyamāheśatārakāḥ // NarP_1,56.499 //
iti martyagaṇe jñeyaḥ syādamartyagaṇaḥ paraḥ /
haryādityārkavāyvantyamitrāśvījyendutārakāḥ // NarP_1,56.500 //
rakṣogaṇaḥ pitṛtvāṣṭradvidaivāgnīndratārakāḥ /
vasuvārīśamūlāhitārakābhiryutāstataḥ // NarP_1,56.501 //
daṃpatyorjanmabhe caikagaṇe prītiranekadhā /
madhyamā devamartyānāṃ rākṣasānāṃ tayormṛtiḥ // NarP_1,56.502 //
mṛtyuḥ ṣaṣṭāṣṭake pañcanavame tvanapatyatā /
naiḥsvya dvirdvādaśe 'nyeṣu daṃpatyoḥ prītiruttamā // NarP_1,56.503 //
ekādhipe mitrabhāve śubhadaṃ pāṇipīḍanam /
dvirdādaśe trikoṇe ca na kadācitṣaḍaṣṭake // NarP_1,56.504 //
aśvebhameṣasarpāhihyotumeṣotumūṣakāḥ /
ākhugomahiṣavyāghrakālīvyāghramṛgadvayam // NarP_1,56.505 //
śvānaḥ kaparirbabhruyuge kapisiṃhaturaṅgamāḥ /
siṃhagodantino bhānāṃ yonayaḥ syuryathāśvibhāt // NarP_1,56.506 //
śvaiṇaṃ babhraragaṃ meṣavānarau siṃhavāraṇam /
govyāghramākhumārjāraṃ mahiṣāścaṃ ca śātravam // NarP_1,56.507 //
jhaṣālikarkaṭā viprāsta dūrdhvāḥ kṣatriyādayaḥ /
puṃvarṇarāśeḥ strīrāśau satihīne yathāśubham // NarP_1,56.508 //
catustrivdyaṅghribhotthāyāḥ kanyāyāścāśvibhātkramāt /
vahnibhādindubhānnāḍītricatuḥpañcaparvasu // NarP_1,56.509 //
gaṇayetsaṃkhyayā caikanāḍyāṃ mṛtyurna pārśvayoḥ /
prājāpatyabrāhmadaivā vivāhāścārṣasaṃyutāḥ // NarP_1,56.510 //
uktakāle tu kartavyāścatvāraḥ phaladāyakāḥ /
gandharvāsurapaiśācarākṣasākhyāstu sarvadā // NarP_1,56.511 //
caturthamabhijillagnamudayarkṣāñca saptamam /
godhūlikaṃ tadubhayaṃ vivāhe putrapautradam // NarP_1,56.512 //
prācyā na ca kaliṅgānāṃ mukhyaṃ godhūlikaṃ smṛtam /
abhijitsarvadeśeṣu mukhyo doṣavināśakṛt // NarP_1,56.513 //
madhyandinagate bhānau muhūrto 'bhijidāhvayaḥ /
nāśayatyakhilāndoṣānpinākī tripuraṃ yathā // NarP_1,56.514 //
putrodvāhātparaṃ putrīvivāho na ṛtutraye /
na tayorvratamudvāhānmaṅgale nānyamaṅgalam // NarP_1,56.515 //
vivāhaścaikajanyānāṃ ṣaṇmāsābhyantare yadi /
asaṃśayaṃ tribhirvarṣaistatraikā vidhavā bhavet // NarP_1,56.516 //
pratyudvāho naiva kāryo naikasmai duhitṛdvayam /
na caikajanyayoḥ puṃsorekajanye tu kanyake // NarP_1,56.517 //
naivaṃ kadācidudvāho naikadā muṇḍanadvayam /
divājātastu pitaraṃ rātrau tu jananīṃ tathā // NarP_1,56.518 //
ātmānaṃ saṃdhyayorhanti nāsti gaṇḍe viparyayaḥ /
sutaḥ sutā vā niyataṃ śvasuraṃ hṝnti mūlajaḥ // NarP_1,56.519 //
tadantyapādajo naiva tathāśleṣādyapādajaḥ /
jyeṣṭāntyapādajau jyeṣṭaṃ bālo hṝnti na bālikā // NarP_1,56.520 //
na bālikāṃbumūlarkṣe mātaraṃ pitaraṃ tathā /
saindrī dhavāgrajaṃ hṝnti devaraṃ tu dvidaivajā // NarP_1,56.521 //
ārabhyodvāhadivasāt ṣaṣṭe vāpyaṣṭame dine /
vadhūpraveśa saṃpattyaidaśame saptame dine // NarP_1,56.522 //
hāyanadvitayaṃ janmabhalagnadivasānapi /
saṃtyajya hyatiśukre 'pi yātrā vaivāhikī śubhā // NarP_1,56.523 //
śrīpradaṃ sarvagīrvāṇasthāpanaṃ cottarāyaṇe /
gīrvāṇapūrvagīrvāṇamatriṇordṛśyamānayoḥ // NarP_1,56.524 //
vicaitreṣveva māseṣu māghādiṣu ca pañcasu /
śuklapakṣeṣu kṛṣṇeṣu tadādiṣvaṣṭasu śubham // NarP_1,56.525 //
dineṣu yasya devasya yā titistatra tasya ca /
dvatīyādidvaye pañcamyāditastisṛṣu kramāt // NarP_1,56.526 //
daśamyādeṣcatasṛṣu paurṇamāsyāṃ viśeṣataḥ /
tryuttarāditicandrāntyahastatrayagurūḍuṣu // NarP_1,56.527 //
sāśvidhātṛjalādhīśaharimitravasuṣvapi /
kujavarjitavāreṣu kartuḥ sūrye balaprade // NarP_1,56.528 //
candratārābalopete pūrvāhne śobhane dine /
śubhalagne śubhāṃśe ca kartturna nidhanodaye // NarP_1,56.529 //
rāśayaḥ sakalāḥ śreṣṭhāḥ śubhagrahayutekṣitāḥ /
pañcāṣṭake śubhe lagne naidhane śuddhisaṃyute // NarP_1,56.530 //
lagnasthāścandrasūryārarāhuketvarkasūnavaḥ /
kartturmṛtyupradāścānye dhanadhānyasukhapradāḥ // NarP_1,56.531 //
dvitīye neṣṭadāḥ pāpāḥ saumyāścandraścaḥ vittadāḥ /
tṛtīye nikhilāḥ kheṭāḥ putrapautrasukhapradāḥ // NarP_1,56.532 //
caturthe sukhadāḥ saumyāḥ krūrāḥ kheṭāśca duḥkhadāḥ /
glānidāḥ pañcame krūrāḥ saumyāḥ putrasukhapradāḥ // NarP_1,56.533 //
ṣaṣṭe śubhāḥ śatrudāḥ syuḥ pāpāḥ śabrukṣayaṅkarāḥ /
vyādhidāḥ saptame pāpāḥ saumyāḥ śubhaphalapradāḥ // NarP_1,56.534 //
aṣṭamasthāḥ khagāḥ sarvekarturmṛtyupradāyakāḥ /
dharme pāpā ghnanti saumyāḥ śubhadā maṅgalapradāḥ // NarP_1,56.535 //
karmagā duḥkhadāḥ pāpā saumyāścandraśca kīrtidāḥ /
lābhasthānagatāḥ sarve bhūrilābhapradā grahāḥ // NarP_1,56.536 //
vyayasthānagatāḥ śaśvadbahūvyayakarā grahāḥ /
hṝntyarthahīnāḥ kartāraṃ mantrahīnāstu ṛtvijam // NarP_1,56.537 //

sriyaṃ lakṣaṇahīnāstu na pratiṣṭāsamo ripuḥ //

guṇādhikatare lagne doṣaḥ svalpataro yadi // NarP_1,56.538 //
surāṇāṃ sthāpanaṃ tatra karturiṣṭārthasiddhidam /
nirmāṇāyatanagrāmagṛhādīnāṃ samāsataḥ // NarP_1,56.539 //
kṣetramādau parīkṣeta gandhavarṇarasāṃśakaiḥ /
madhupuṣpāmlapiśitagandhaṃ viprānupūrvakam // NarP_1,56.540 //
sitaṃ raktaṃ ca haritaṃ kṛṣṇavarṇaṃ yathākramam /
madhuraṃ kaṭukaṃ tiktaṃ kaṣāyakarasaṃ kramāt // NarP_1,56.541 //
atyantavṛddhidaṃ nṝṇāmīśānaprāgudagplavam /
anyadikṣu plave teṣāṃ śaśvadatyantahānidam // NarP_1,56.542 //
samagartāratnimātraṃ khanitvā tatra pūrayet /
atyantavṛddhiradhike hīne hāniḥ same samam // NarP_1,56.543 //
tathā niśādau tatkṛtvā pānīyena prapūrayet /
prātardṛṣṭe jale vṛddhiḥ samaṃ paṅke kṣayaḥ kṣaye // NarP_1,56.544 //
evaṃ lakṣaṇasaṃyuktaṃ samyak kṣetraṃ samīkṣyate /
diksādhanāya tanmadhye samaṃ maṇḍalamālikhet // NarP_1,56.545 //
dvādaśāṅgulakaṃ śaṅkuṃ sthāpyekṣettatra diktramam /
caturasrīkṛte kṣetre ṣaḍvargapariśodhite // NarP_1,56.546 //
rekhāmārge ca karttavyaṃ prākāraṃ sumanoharam /
āyāmeṣu caturdikṣu prāgādiṣu ca satsvapi // NarP_1,56.547 //
aṣṭāvaṣṭau pratidiśaṃ dvārāṇi syuryathākramam /
pradakṣiṇakramātteṣāmamūni ca phalāni vai // NarP_1,56.548 //
hānirnaiḥ khyandhanaprāptirnṛpapūjā mahadvanam /
aticauryamatikrodho bhītirdiśi śacīpateḥ // NarP_1,56.549 //
nidhanaṃ bandhanaṃ bhītirarthāptirddhanavarddhanam /
anāntakaṃ vyādhibhayaṃ niḥsattvaṃ dakṣiṇādiśi // NarP_1,56.550 //
putrahāniḥ śatruvṛddhirlakṣmīprāptirddhanāgamaḥ /
saubhāgyamatidaurbhāgyaṃ duḥkhaṃ śokaśca paścime // NarP_1,56.551 //
kalatrahānirniḥ sattvaṃ hānirddhānyadhanāgamaḥ /
saṃpadvṛddhirmāsabhītirāmayaṃ diśi śītagoḥ // NarP_1,56.552 //
evaṃ gṛhādiṣu dvāravistārāddviguṇocchritam /
paścime dakṣiṇe vāpi kapāṭaṃ sthāpayedgṛhe // NarP_1,56.553 //
prākārāntaḥ kṣitiṃ kuryādekāśītipadaṃ yathā /
madhye navapade brahmasthānaṃ tadatininditam // NarP_1,56.554 //
dvātriṃśadaṃśāḥ prākārasamīyāṃśāḥ samantataḥ /
piśācāṃśe gṛhāraṃbhe duḥkhaśokabhayapradaḥ // NarP_1,56.555 //
śeṣāśāḥ syuśca nirmāṇe putrapautradhanapradāḥ /
śirāḥ syurvāstunorekhā digvidigmadhyasaṃbhavāḥ // NarP_1,56.556 //
brahmabhāgāḥ piśācāṃśāḥ śirāṇāṃ yatra saṃhatiḥ /
tatra tatra vijānīyādvāstuno marmasaṃdhayaḥ // NarP_1,56.557 //
marmāṇi saṃdhayo neṣṭāḥ svasthe 'pyevaṃ niveśane /
saumyaphaālgunavaiśākhamāghaśrāvaṇakārtikāḥ // NarP_1,56.558 //
māsāḥ syurgṛhanirmāṇe putrārogyadhanapradāḥ /
akārādiṣu bhāgṣu dikṣu prāgādiṣu kramāt // NarP_1,56.559 //
kharośvotha hariḥ śvākhyaḥ sapokhugajaśāśakāḥ /
digvargāṇāmiyaṃ yoniḥ svavargātpañcamo ripuḥ // NarP_1,56.560 //
sādhyavargaḥ puraḥ sthāpya pṛṣṭataḥ sādhakaṃ nyaset /
vyatyaye nāśanaṃ tasya ṛṇamadhyaṃ dhanācchubham // NarP_1,56.561 //
ārabhya sādhakaṃ ghiṣṇyaṃ sādhyaṃ yāvaccaturguṇam /
vibhejetsaptabhiḥ śeṣaṃ sādhakasya dhanaṃ tadā // NarP_1,56.562 //
vistāra āyāmaguṇo gṛhasya padamucyate /
tasmāddhanādhanāyarkṣavārāṃśāḥ saṃkhyayā kramāt // NarP_1,56.563 //
dhanādhikaṃ gṛhaṃ vṛddhyai ṛṇādhikamaśobhanam /
viṣamāyaḥ śubhaghāyaiva samāyo nirdhanāya ca // NarP_1,56.564 //
ghanakṣayastṛtīyarkṣe pañcamarkṣe paraḥ kṣayaḥ /
ātmakṣayaḥ saptamarkṣe bhavatyeva hi bhartṛbhāt // NarP_1,56.565 //
dvirdvādaśo nirdhanāya trikoṇamasutāya ca /
ṣaṭkāṣṭakaṃ mṛtyave syācchubhadārāśayaḥ pare // NarP_1,56.566 //
sūryāṅgārakavārāṃśā vaiśvānarabhayapradāḥ /
itare grahavārāṃśāḥ sarvakāmārthasiddhidāḥ // NarP_1,56.567 //
nabhasyādiṣu māseṣu triṣu triṣu yathākramam /
pūrvādikaśirovāmapārśveśāyāpradakṣiṇam // NarP_1,56.568 //
carāhvayo vāstupumān caratyevaṃ mahodaraḥ /
yaddiṅmukho vāstupumān kuryāttaddiṅmukhaṃ gṛham // NarP_1,56.569 //
pratikūlamukhaṃ gehaṃ rogaśokabhayapradam /
sabalo mukhagehānāmeṣa doṣo na vidyate // NarP_1,56.570 //
vṛtyeṭikāṃ svarṇareṇudhānyaśaivalasaṃyutam /
gṛhamadhye hastamātre garte nyāsāya vinyaset // NarP_1,56.571 //
vastvāyāmadalaṃ nābhistasmādadhyaṅgulatrayam /
kukṣistasminnyasecchaṅkuṃ putrapautravivardhanam // NarP_1,56.572 //
caturviśatrayorviṃśatṣoḍaśadvādaśāṅgulaiḥ /
viprādīnāṃ kukṣimānaṃ svarṇavastrādyalaṅkṛtam // NarP_1,56.573 //
khadirārjunaśālotthaṃ yugayantraṃ tarūdbhaghavam /
raktacandanapālāśaraktaśānaviśālajam // NarP_1,56.574 //
śakuṃ tridhā vibhajyāndyaṃ caturasraṃ tataḥ param /
aṣṭāsraṃ ca tṛtīyāsau manvasraṃ mṛdumavraṇam // NarP_1,56.575 //
evaṃ lakṣaṇasaṃyuktaṃ parikalpya śubhe dine /
ṣaḍvargaśuddhisūtreṇa sūtrite dharaṇītale // NarP_1,56.576 //
mṛdudhruvakṣiprabheṣu riktāmāvarjite dine /
vyarkāracaralagneṣu pāpe cāṣṭamavarjite // NarP_1,56.577 //
naidhane śuddhisaṃyukte śubhaghalagne śubhāṃśake /
śubhekṣite 'tha vā yukte lagne śaṅkuṃ vinikṣipet // NarP_1,56.578 //
puṇyāhaghoṣairvāditraiḥ puṇyapuṇyāṅganādibhiḥ /
svatrikendratrikoṇasthaiḥ śubhaistryāyārigaiḥ paraiḥ // NarP_1,56.579 //
lagnāṃśāṣṭāricandreṇa daivajñārcanapūrvakam /
ekadvitricatuḥśālāḥ sapta śālā daśāhvayāḥ // NarP_1,56.580 //
tāḥ punaḥ ṣaḍvidhāḥ śālāḥ pratyekaṃ daśaṣaḍvidhāḥ /
dhruvaṃ dhānyaṃ jayaṃ nandaṃ kharaḥ kāntaṃ manoramam // NarP_1,56.581 //
sumukhaṃ durmukhaṃ krūraṃ śatruṃ svarṇapradaṃ kṣayam /
ākrandaṃ vipulākhya ca vijayaṃ ṣoḍaśaṃ gṛham // NarP_1,56.582 //
gṛhāṇi gaṇayedevaṃ teṣāṃ prastārabhedataḥ /
guroragho laghuḥ sthāpyaḥ purastādūrdhvavannyaset // NarP_1,56.583 //
gurubhiḥ pūrayetpaścātsarvaladhvavadhīrvidhiḥ /
kuryāllaghupade 'lindaṃ gṛhadvārātpradakṣiṇam // NarP_1,56.584 //
pūrvādigeṣvalindeṣu gṛhabhedāstu ṣoḍaśa /
snānāgāraṃ diśi prācyāmāgneyyāṃ pākamandiram // NarP_1,56.585 //
yāmyāṃ ca śayanāgāraṃ nairṛtyāṃ śāsramandiram /
pratīcyāṃ bhojanagṛhaṃ vā yavyāṃ dhānyamadiram // NarP_1,56.586 //
kauberyāṃ devatāgāramīśānyāṃ kṣiramandiram /
śayyāmūtrāstratadvicca bhojanaṃ maṅgalāśrayam // NarP_1,56.587 //

dhānyastrībhogavittaṃ ca śṛṅgārāyatanāni ca ///

īśānyādikramasteṣāṃ gṛhanirmāṇakaṃ śubham // NarP_1,56.588 //
eteṣvetāni śastrāṇi svaṃ sthāpyāni svadikṣvapi /
dhvajo dhūmrotha siṃhaḥ śvā saurameyaḥ kharo gajāḥ // NarP_1,56.589 //
dhvāṅkṣaścaiva bhavantyaṣṭau pūrvādipāḥ kramādamī /
plakṣoduṃbaracūtākhyā niṃbastu hi vibhītakāḥ // NarP_1,56.590 //
ya kaṭakā dugdhavṛkṣā vṛkṣāśvatthakapitthakāḥ /
agastisiṃdhuvālākhyatintiḍīkāśca ninditāḥ // NarP_1,56.591 //
pittavāgrajadehasyātpaścime dakṣiṇe tathā /
gṛhapādāgṛhastabhāḥ samāḥ śastāśca nāsamāḥ // NarP_1,56.592 //
nātyucchritaṃ nātinīcaṃ kuḍyotsedhaṃ yathāruci /
gṛhopari gṛhādīnāmevaṃ sarvatra cintayet // NarP_1,56.593 //
gṛhādīnāṃ gṛhaśrāvaṃ kramaśo 'ṣṭavidhaṃ smṛtam /
pāñcālamānaṃ vaidehaṃ kauravaṃ ca kujanyakam // NarP_1,56.594 //
māgadhaṃ śūrasenaṃ ca gāndhārāvatikā smṛtam /
sacaturbhāgavistāramutsedhaṃ yattaducyate // NarP_1,56.595 //
pāñcālamātulānāṃ ca hyuttarottaravṛddhitaḥ /
vaidehādīnyaśeṣāṇi mānāni syuryathākramam // NarP_1,56.596 //
pāñcālamānaṃ sarveṣāṃ sādhāraṇamataḥ param /
avantimānaṃ viprāṇāṃ gāndhāraṃ kṣatriyasya ca // NarP_1,56.597 //
kaujanyamānaṃ vaiśyānāṃ viprādīnāṃ yathottaram /
yathoditaṃ jalastrāvyaṃ dvitribhūmikaveśmanām // NarP_1,56.598 //
uṣṭrakuñjaraśālānāṃ dhvajāyepyathā vā gaje /
paśuśālāśca śālānāṃ dhvajāyepyatha vā gaje // NarP_1,56.599 //
dvāraśayyāśanāmatradhvajāḥ siṃhavṛṣadhvajāḥ /
vāstupūjāvidhiṃ vakṣye navaveśmapraveśane // NarP_1,56.600 //
hastamātrā likhedrekhā daśa pūrvā daśottarāḥ /
gṛhamadhye taṇḍuloparyekāśītipadaṃ bhavet // NarP_1,56.601 //
pañcottarānvakṣyamāṇāṃścatvariṃśatsurān likhet /
dvātrindvāhyataḥ pūjyāstatrāntaḥsthāsrayodaśa // NarP_1,56.602 //
teṣāṃ sthānāni nāmāni vakṣyāmi kramaśodhunā /
īśānakoṇato bāhyo dvātriṃśatrridaśā amī // NarP_1,56.603 //
kṛpīṭayoniḥ parjanyo jayantaḥ pākaśāsanaḥ /
sūryaḥ śaśī mṛgākāśau vāyuḥ pūṣā ca nairṛtiḥ // NarP_1,56.604 //
gṛhākṣato daṇḍadharo gāndharvo bhṛgurājakaḥ /
mṛgaḥ pitṛgaṇādhiśastato dauvāri kāhvayaḥ // NarP_1,56.605 //
sāmaḥ sūryo 'ditiditī dvātriṃśatrridaśā amī /
atheśānādikoṇasthāścātvārastatsamīpagāḥ // NarP_1,56.606 //
āpaḥ sāvitraghasaṃjñaśca jayo rudraḥ kramādamī /
ekāntarā syuḥ prāgādyāḥ parito brahmaṇaḥ smṛtāḥ // NarP_1,56.607 //
aryamā savitā biṃbavivattkānvaktudhādhipaḥ /
mitrotha rājayakṣmā ca tathā pṛthvīdharāhvayaḥ // NarP_1,56.608 //
āpavatso 'ṣṭamaḥ pañcacatvāriṃśatsurā amī /
āpaścaivāpavatsaśca parjanyo 'gnirditiḥ kramāt // NarP_1,56.609 //
yaddikkānāṃ ca vargo 'yamevaṃ koṇeṣvaśeṣataḥ /
tanmadhye viṃśatirbāhyā dvipadāste tu sarvadā // NarP_1,56.610 //
aryamā ca vivasvāṃśca mitraḥ pṛthvī dharāhvayaḥ /
brahmaṇaḥ pārito dikṣu catvārastripadāḥ smṛtāḥ // NarP_1,56.611 //
brahmāṇaṃ ca tathaikadvitripadānarcayetsurān /
vāstumantreṇa vāstujño dūrvādadhyakṣatādibhiḥ // NarP_1,56.612 //
brahmamantreṇa vā śvetavastrayugmaṃ pradāpayet /
āvāhanādisarvopacārāṃśca kramaśastathā // NarP_1,56.613 //
naivedyaṃ trividhānnena vādyaiḥ sahasamarpayet /
tāmbūlaṃ ca tataḥ kartā prārthayedvāstupūruṣam // NarP_1,56.614 //

vāstupuruṣa namaste 'stu bhūśayyānirata prabho //

madgṛhe dhanadhānyādisamṛddhaṃ kuru sarvadā // NarP_1,56.615 //
iti prārthya yathāśaktyā dakṣiṇāmarcakāya ca /
dadyāttadagre viprebhyo bhojanaṃ ca svaśaktitaḥ // NarP_1,56.616 //
anena vidhinā samyagvāstupūjāṃ karoti yaḥ /
ārogyaṃ putralābhaṃ ca dhanaṃ dhānyaṃ labhennaraḥ // NarP_1,56.617 //
akṛtvā vāstupūjāṃ yaḥ praviśennavamandiram /
rogānnānāvidhānkleśānaśnute sarvasaṃkaṭam // NarP_1,56.618 //
akapāṭamanācchannamadattabalibhojanam /
gṛhaṃ na praviśedevaṃ vipadāmākaraṃ hi tat // NarP_1,56.619 //
atho yātrā nṛpādīnāmabhīṣṭaphalasiddhaye /
syāttathā tāṃ pravakṣyāmi samyagvijñātajanmanām // NarP_1,56.620 //
ajñātajanmanāṃ nṝṇāṃ phalāptirghuṇavarṇavat /
praśnodayanimittādyaisteṣāmapi phalodayaḥ // NarP_1,56.621 //
ṣaṣṭyaṣṭamīdvādaśīṣu riktāmāpūrṇimāsu ca /
yātrā śuklapratipadi nirddhanāya kṣayāya ca // NarP_1,56.622 //
maitrāditīndvārkāntyāśvihāgitiṣyavasūḍuṣu /
asaptapañcatryādyeṣu yātrābhīṣṭaphalapradāḥ // NarP_1,56.623 //
na mandendudine prācīṃ na vrajeddakṣiṇaṃ gurau /
sitārkayerna pratīcīṃ nodīcīṃ jñārayorddine // NarP_1,56.624 //
indrājapādacaturāsyāryamarkṣāṇi pūrvataḥ /
śūlāni sarvadvārāṇi mitrārkejyāśvabhāni ca // NarP_1,56.625 //
kramāddigdvārabhāni syuḥ saptasaptāgnidhiṣṇyataḥ /
parighaṃ laṅghayeddaṇḍaṃ nāgniśvasanardiggamam // NarP_1,56.626 //
āgneyaṃ pūrvadigdhiṣṇyairvidiśaścaivameva hi /
digrāśayastu kramaśo meṣādyāśca punaḥ punaḥ // NarP_1,56.627 //
digīśvare lalāṭasthe yāturna punarāgamaḥ /
lagnastho bhāskaraḥ prācyāṃ diśi yāturlalāṭagaḥ // NarP_1,56.628 //
dvādaśaikādaśaḥ śukro 'pyāgneyyāntu lalāṭagaḥ /
daśamasthaḥ kujo lagnādyābhyāṃ yāturlalāṭagaḥ // NarP_1,56.629 //
navamāṣṭamago rāhurnaiṛtyāṃ tu lalāṭagaḥ /
lagnātsaptamagaḥ sauriḥ pratīcyāṃ tu lalāṭagaḥ // NarP_1,56.630 //
ṣaṣṭaḥ pañcamagaścandro vāyavyāṃ ca lalāṭagaḥ /
caturthasthānagaḥ saumyaścottarasyāṃ lalāṭagaḥ // NarP_1,56.631 //
dvitristhānagato jīva īśānyāṃ vai lalāṭagaḥ /
lalāṭaṃ tu parityajya jīvitecchurvrajennaraḥ // NarP_1,56.632 //
vilomago graho yasya yātrālagropago yadi /
tasya bhaṅgaprado rājñasta dvargo 'pi vilagnagaḥ // NarP_1,56.633 //
ravīndvayanayoryātamanukūlaṃ śubhapradam /
tadabhāve divārātrau yāyādyāturvadho 'nyathā // NarP_1,56.634 //
mūḍhe śukre kāryahāniḥ pratiśukre parājayaḥ /
pratiśukrakṛtaṃ doṣaṃ hṝntuṃ śaktā grahā na hi // NarP_1,56.635 //
vāsiṣṭakāśyapeyātribhāradvājāḥ sagautamāḥ /
eteṣāṃ pañcagotrāṇāṃ pratiśukro na vidyate // NarP_1,56.636 //
ekagrāme vivāhe ca durbhikṣe rājavigrahe /
dvijakṣobhe nṛpakṣobhe pratiśukro na vidyate // NarP_1,56.637 //
nīcago 'rigṛhastho vā vakrago vā parājitaḥ /
yāturbhaṅgapradaḥ śukraḥ svoñcasthaścejjayapradaḥ // NarP_1,56.638 //
svāṣṭalagneṣṭarāśau vā śatrubhāttvaṣṭamepi vā /
teṣāmīśastharāśau vā yāturmṛtyurna saṃśayaḥ // NarP_1,56.639 //
janmeṣāṣṭamalagneśau mitho mitre vyavasthitau /
janmarāśyaṣṭamarkṣotthadoṣā naśyantiṃ bhāktaḥ // NarP_1,56.640 //
krūragrahekṣito yukto dviḥsvabhāvo 'pi bhaṅgadaḥ /
yāne sthirodaye neṣṭo bhavyayuktekṣitaḥ svayam // NarP_1,56.641 //
vasvantyārddhādipañcarkṣe saṃgrahaṃ tṛṇakāṣṭayoḥ /
yāmyadiggamanaṃ śayyā na kuryādgehagopanam // NarP_1,56.642 //
janmodaye janmabhe vā tayorīśasyabhepi vā /
tābhyāṃ tayorikendreṣu yātuḥ śatrukṣayo bhavet // NarP_1,56.643 //
śīrṣodaye lagnagate diglagne lagnagopi vā /
śubhavārgotha vā lagne yātuḥ śatrukṣayastadā // NarP_1,56.644 //
śatrujanmodaye janmarāśervā nidhanodaye /
tayorīśasthite rāśau yātuḥ śatrukṣayo bhavet // NarP_1,56.645 //
vakraḥ panthā mīnalagne yāturmīnāṃśakepi vā /
nindyo nikhilayātrāsu ghaṭalagno ghaṭāṃśakaḥ // NarP_1,56.646 //
jalalagno jalāṃśo vā jalayoneḥ śubhāvahaḥ /
mūrtiḥ kośo dhanvinaśca vāhanaṃ mantrasaṃjñakam // NarP_1,56.647 //
śatrumārgastathāyuśca manovyāpārasaṃjñikam /
prāptiraprāptirudayādbhāvāḥ syurdvādaśaiva te // NarP_1,56.648 //
ghnanti krūrāstryāptivargaṃ bhāvānsūryamahīsutau /
na nighnato hi vyāpāraṃ saumyāḥḍha puṣṇantyariṃ vinā // NarP_1,56.649 //
śukro 'staṃ ca na puṣṇāti mūrtiṃ mṛtyuṃ ca candramāḥ /
yāmyadiggamanaṃ tyaktvā sarvakāṣṭhāsu yāyinām // NarP_1,56.650 //
abhijitkṣaṇayogo 'yamabhīṣṭaphalasiddhidaḥ /
pañcāṅgaśuddhirahite divase 'pi phalapradaḥ // NarP_1,56.651 //
yātrāyogā vicitrāstānyogānvakṣye yatastataḥ /
phalasiddhiryāgalagnādrājñāṃ vipraśya dhiṣṇyataḥ // NarP_1,56.652 //
muhūrtaśaktito 'nyeṣāṃ śakunaistaskarasya ca /
kendratrikoṇe hyekena yogaḥ śukrajñasūriṇām // NarP_1,56.653 //
adhiyego bhaveddvābhyāṃ tribhiryogādhiyogakaḥ /
yoge 'pi yāyināṃ kṣemamadhiyoge jayo bhavet // NarP_1,56.654 //
yogādhiyoge kṣemaṃ ca vijayārthavibhūtayaḥ /
vyāpāraśatrumūrtisthaiścandramandadivākaraiḥ // NarP_1,56.655 //
raṇe gatasya bhūpasya jayalakṣmīḥ pramāṇikā /
śukrārkajñārkibhaumeṣu lagnādhvastatriśatruṣu // NarP_1,56.656 //
gatasyāgre vairicamṛrvahnau lākṣve līyate /
lagnasthe tridaśācārye dhanāyasthaiḥ paragrahaiḥ // NarP_1,56.657 //
gatasya rājño 'risenā nīyate yamamandiram /
lagne śukre ravau lābhe candre bandhusthite yadā // NarP_1,56.658 //
gato nṛpo ripūnhṝnti kesarīvebhasaṃhatim /
svoccasaṃsthe site lagne svocce candre ca lābhage // NarP_1,56.659 //
hṝnti yāto 'riṣṭatanāṃ keśavaḥpūtanāmiva /
trikoṇe kendragāḥ saumyāḥ krūrāstryāyārigā yadi // NarP_1,56.660 //
yasya yāteralakṣmīstamupaitīvābhisārikā /
jīvārkacandrā lagnārirandhragā yadi gacchataḥ // NarP_1,56.661 //
tasyāgre khalamaitrīva na sthirā ripuvāhinī /
trikhaḍāyeṣu mandārau balavantaḥ śubhā yadi // NarP_1,56.662 //
yātrāyāṃ nṛpatastasya hastasthā śatrumedinī /
svoñcasthe lagnage jīve candre lābhagate yadi // NarP_1,56.663 //
gato rājā ripūnhati pinākī tripuraṃ yathā /
mastakodayageśukra lagnasthe lābhage gurau // NarP_1,56.664 //
gato rājā ripūnhṝnti kumārastārakaṃ yathā /
jīvaṃ lagnagate śukre kendre vāpi trikoṇage // NarP_1,56.665 //
gato dahatyarīvrājā kṛṣṇavartmā yathā vanam /
lagnage jñe śubhe kendre dhiṣṇye copakule gataḥ // NarP_1,56.666 //
nṛpāḥ śuṣyantyarīn grīṣme hradinīṃ vārkaraśmayaḥ /
śubhi trikoṇe kendrasthe lābhe candre 'thavā ravī // NarP_1,56.667 //
śatrūnhanti gato rājā hyandhakāraṃ yathā raviḥ /
svakṣetrage śubhe kadre trikoṇoyagate gataḥ // NarP_1,56.668 //
vināśayatyarītrājā tṛlarāśimivānalaḥ /
indau svasthe gurau kendre mantraḥ sapraṇavo gataḥ // NarP_1,56.669 //
nṝpo hṝnti ripūnsarvānpāpānpañcākṣaro yathā /
vargottamagate śukre 'pyevasminneva lagnage // NarP_1,56.670 //
harismṛtiryathāghaughānhṝnti śatrūn gato nṛpaḥ /
śubhe kendre trikoṇasthe candre vargottame gataḥ // NarP_1,56.671 //
sagotrārīnnṛpān hṝnti yathā gotrāṃścagotrabhit /
mitrabhe 'tha gurau kendre trikoṇasthe 'tha vā site // NarP_1,56.672 //
śatrūnhṝnti gato rājā bhujaṅgān garuḍo yathā /
śubhakadratrikoṇasthe vargottamagate gataḥ // NarP_1,56.673 //
vināśayatyarīnrājā pāpānbhāgīrathī yathā /
ye nṛpā yāntyarīñjetuṃ teṣāṃ yogairnṛpāhvayaiḥ // NarP_1,56.674 //
upaiti śāntiṃ kopāgniḥ śatruyoṣāśrubindubhiḥ /
balakṣayapakṣadaśamīmāsīṣe vijayābhidhā // NarP_1,56.675 //
vijayastatra yātṝṇāṃ sadhirvā na parājayaḥ /
nimittaśakunādibhyaḥ pradhānaṃ hi manodayaḥ // NarP_1,56.676 //
tasmānmanasvināṃ yatnātphalaheturmanodayaḥ /
utsavopanayodvāhapratiṣṭāśaucasūtake // NarP_1,56.677 //
asamāpte na kurvīta yātrāṃ martyo jijīviṣuḥ /
mahiṣondurayoryuddhe kalatrakalahārttave // NarP_1,56.678 //
vastrādeḥ skhalite krodhe durukte na vrajennṛpaḥ /
ghṛtānnaṃ tilapiṣṭānnaṃ matsyānnaṃ ghṛtapāyasam // NarP_1,56.679 //
prāgādikramaśo bhuktvā yāti rājā jayatyarīn /
sajjikā paramānnaṃ ca kāñjika ca payo dadhi // NarP_1,56.680 //
kṣīraṃ tilodanaṃ bhuktvā bhānuvārādiṣu kramāt /
kulmāṣāṃśca tilānnaṃ ca dadhi kṣaudraṃ ghṛtaṃ payaḥ // NarP_1,56.681 //
mṛgamāṃsaṃ ca tatsāraṃ pāyasaṃ ca khagaṃ mṛgam /
śaśamāṃsaṃ ca ṣāṣṭikyaṃ priyaguṅkamapūpakam // NarP_1,56.682 //
citrāṇḍajapalaṃ kūrmaśvāvidgodhāṃśca śāsvakam /
haviṣyaṃ kṛśarānnaṃ ca mudgānnaṃ yavapiṣṭikam // NarP_1,56.683 //
matsyānnaṃ ca vicitrānnaṃ dadhyannaṃ dasrabhātkramāt /
bhuktvā rājebhāśvarathanarairyāti jayatyarīn // NarP_1,56.684 //
hutāśanaṃ tilairhutvā pūjayeta digīśvaram /
praṇamya devabhūdevānāśīrvādairnṛpo vrajet // NarP_1,56.685 //
yadvarṇavasragandhādyaistanmantreṇa vidhānataḥ /
indramairāvatārūḍhaṃ śacyā saha virājitam // NarP_1,56.686 //
vajrapāṇiṃ svarṇavarṇaṃ divyābharaṇabhūṣitam /
saptahastaṃ saptajihvaṃ ṣaṇmukhaṃ meṣavāhanam // NarP_1,56.687 //
svāhāpriye raktavarṇaṃ srukūsruvāyudhadhāriṇam /
daṇḍāyudhaṃ lohitārkṣaṃ yamaṃ mahiṣavāhanam // NarP_1,56.688 //
śyāmalaṃ sahitaṃ raktavarṇairūrddhvamukhaṃ śubham /
khaḍgacarmadharaṃ nīlaṃ nirṛtiṃ nakhāhanam // NarP_1,56.689 //
urddhvakeśaṃ virūpākṣaṃ dīrghagrīvāyutaṃ vibhum /
nāgapāśadharaṃ pītavarṇaṃ makaravāhanam // NarP_1,56.690 //
varuṇaṃ kālikānāthaṃ ratnābharaṇabhūṣitam /
prāṇināṃ prāṇarūpaṃ taṃ dvibāhuṃ daṇḍapāṇikam // NarP_1,56.691 //
vāyuṃ kṛṣṇamṛgārūḍhaṃ pūjayedañjanīpatim /
aśvārūḍhaṃ kuṃbhapāṇiṃ dvibāhuṃ svarṇasannibham // NarP_1,56.692 //
kuberaṃ citralekheśaṃ yakṣagandharvanāyakam /
pinākinaṃ vṛṣārūḍhaṃ gaurīpatimanuttam // NarP_1,56.693 //
śvetavarṇaṃ candramauliṃ nāgayajñopavītinam /
aprayāṇe svayaṃ kāryā prekṣayā bhūbhujastathā // NarP_1,56.694 //
kāryaṃ nigamanaṃ chatraṃ dhvajaśastrāstravāhanaiḥ /
svasthānānnirgamasthānaṃ daḍānāṃ ca śatandvayam // NarP_1,56.695 //
catvāriṃśaddvādaśaiva prasthitaḥ sa svayaṃ gataḥ /
dinānyekatra na vasetsaptaṣṭ vā paro janaḥ // NarP_1,56.696 //
pañcarātraṃ ca purataḥ punarlagnāntare vrajet /
akālajeṣu nṛpatirvidyudgarjitavṛṣṭiṣu // NarP_1,56.697 //
utpāteṣu trividheṣu saptarātraṃ tu na vrajet /
sntākuḍyaśivākākakapotānāṃ girastathā // NarP_1,56.698 //
jhajhebhukhemavakṣīrasvarāṇāṃ vāmato gatiḥ /
pītakārabharadvājapabhiṇāṃ dakṣiṇā gatiḥ // NarP_1,56.699 //
cāṣaṃ tyaktvā catuṣpāttu śubhadāvāmato matāḥ /
kṛṣṇaṃ tyaktvā prayāṇe tu kṛkalāsena vīkṣitaḥ // NarP_1,56.700 //
vārāhaśaśagodhāstu sarpāṇāṃ kīrtanaṃ śubham /
hṛtekṣaṇaṃ neṣṭamevāvyapatyayaṃ kapiṛkṣayoḥ // NarP_1,56.701 //
mayūracchāganakulacāṣapārāvatāḥ śubhāḥ /
dṛṣṭamātreṇa yātrāyāṃ vyastaṃ sarvaṃ praveśane // NarP_1,56.702 //
yātrāsiddhirbhaveddṛṣṭe śaverādanavajite /
praveśe rodanayutaḥ śavaḥ śavapradastathā // NarP_1,56.703 //
patitaklībajaṭilamattavāntauṣadhādibhiḥ /
abhyaktavasāsthicarmāṅgāradāruṇarogibhiḥ // NarP_1,56.704 //
guḍakārpāsalavaṇaripupraśnatṛṇoragaiḥ /
vandhyākuñjakakāṣāyamuktakeśabubhukṣitaiḥ // NarP_1,56.705 //
prayāṇasamaye nagnairddṛṣṭaiḥ siddhirna jāyate /
prajvalāgnīnsuturaganṛpāsanapurāṅganāḥ // NarP_1,56.706 //
gandhapuṣaapākṣatacchatracāmarāndolikaṃ nṛpaḥ /
bhakṣyekṣuphalamṛtsnānnamadhvājyadadhigodayāḥ // NarP_1,56.707 //
madyamāṃsasudhādhautavastraśaṅkhavṛṣadhvajāḥ /
puṇyastrīpuṇyakalaśaratnabhṛṅgāragodvijāḥ // NarP_1,56.708 //
bherīmṛdaṅgapaṭahaghaṇṭāvīṇādiniḥsvanāḥ /
vedamaṅgalaghoṣāḥ syuḥ yā yināṃ kāryasiddhidāḥ // NarP_1,56.709 //
ādau viruddhaśakunaṃ dṛṣṭvā yāyīṣṭadevatām /
smṛtvā dvitīye viprāṇāṃ kṛtvā pūjāṃ nivartayet // NarP_1,56.710 //
sarvadikṣukṣutaṃ neṣṭaṃ gokṣutaṃ nidhanapradam /
aphalaṃ yadbālavṛddharogipainasikaiḥ kṛtam // NarP_1,56.711 //
parastrī dvijadevasvaṃ tatrapṛśeddiggajāśvakān /
hanyātparapuraprāpto na strīrnityaṃ nirāyudhān // NarP_1,56.712 //
ādau saumyāyane kāryaṃnavavāstupraveśanam /
vidhāya pūrvadivase vāstupūjābalikriyām // NarP_1,56.713 //
māghaphaālgunavaiśākhajyeṣṭamāseṣu śobhanam /
praveśo madhyamo jñeyaḥ saumyakārtikamāsayoḥ // NarP_1,56.714 //
śaśījyānteṣu varuṇatvāṣṭramitrasthiroḍuṣu /
śubhaḥ prevaśo devejyaśukrayorddṛśyamānayoḥ // NarP_1,56.715 //
vyarkāravāre tithiṣu riktāmāvarjiteṣu ca /
divā vā yadi vā rātrau praveśo maṅgalapradaḥ // NarP_1,56.716 //
candratārābalopete pūrvāhne śobhane dine /
sthiralagne sthirāṃśe ca naidhane śuddhisaṃyute // NarP_1,56.717 //
trikoṇakendrasaṃsthaiś saumyaistryāyārigaiḥ paraiḥ /
lagrāntyāṣṭamaṣaṣṭasthavarjitena dviyāṃśunā // NarP_1,56.718 //
karturṣā janmabhe lagne tābhyāmupacaye 'pi vā /
praveśalgne syāmṛddhiranyabheśokaniḥsvatā // NarP_1,56.719 //
darśanīya gṛhaṃ ramyaṃ vidhidhairmaṅgalasvanaiḥ /
kṛtvārkaṃ vāmato vidvānbhṛṅgāraṃ cāgrato viśet // NarP_1,56.720 //
varṣāpraveśe śaśini jalarāśigatepi vā /
kendrage vā śuklapakṣe cātivṛṣṭiḥ śubhekṣite // NarP_1,56.721 //
alpavṛṣṭiḥ pāpadṛṣṭe prāvṛṭkāle 'cirādbhavet /
candraśceddhārgave sarvamevaṃvidha guṇānvite // NarP_1,56.722 //
prāvṛṣīnduḥ sitātsaptarāśigaḥ śubhavīkṣitaḥ /
mandātrrikoṇasaptastho yadi vā vṛddhikṛdbhavet // NarP_1,56.723 //
sadyo vṛṣṭikaraḥ śukro yadā budhasamīpagaḥ /
tayorṃmadhyagate bhānau bhavedṣṭivināśanam // NarP_1,56.724 //
maghādipañcadhiṣṇyasthaḥ pūrve svātitraye pare /
pravarṣaṇaṃ bhṛguḥ kuryādviparīte na varṣaṇam // NarP_1,56.725 //
purataḥ pṛṣṭato bhānorgrahā yadi samīpagāḥ /
tadā vṛṣṭiṃ prakurvanti na te cetpratilomagāḥ // NarP_1,56.726 //
vāmabhāgasthitaḥ śukro vṛṣṭikṛccettu yāmyagaḥ /
udayāsteṣu vṛṣṭiḥ syādbhānorārdrāpraveśane // NarP_1,56.727 //
saṃdhyayoḥ sasyavṛddhiḥ syātsarvasaṃpannṛṇānniśi /
stokavṛṣṭiranarghaḥ syādavṛṣṭiḥ sasyasaṃpadaḥ // NarP_1,56.728 //
ādrodayegrabhinnā cadbhavediti na saṃśayaḥ /
candrejye jñetha vā śukre kendrenbītirvinaśyati // NarP_1,56.729 //
pūrvāṣāḍhā gato bhānurjīmūtaiḥ pariveṣṭitaḥ /
varṣatyārdrādimṛlāntaṃ pratyakṣaṃ pratyahaṃ tathā // NarP_1,56.730 //
vṛṣṭiścetpauṣṇabheṃ tasmāddaśarkṣeṣu na varṣati /
siṃhe bhinne kujo vṛṣṭirabhinne karkaṭe tathā // NarP_1,56.731 //
kanyodaye prabhinne cetsarvadā vṛṣṭiruttama /
ahirbudhnyaṃ pūrvaśasyaṃ paraśasyā ca revatī // NarP_1,56.732 //
bharaṇī sarvasasyā ca sarvanāśāya cāśvinī /
guroḥ saptamarā tisthaḥ pratyaggo bhṛgujo yadā // NarP_1,56.733 //
tadātivarṣaṇaṃ bhūri prāvṛṭkāle balojjhite /
āsaptamarkṣaṃśaśinaḥ pariveśagatottarā // NarP_1,56.734 //
vidyutprapūrṇamaṇḍūkāsvanāvṛṣṭirbhavettadā /
yadāpratyaṅnatā maghāḥ khasaptopari saṃsthitāḥ // NarP_1,56.735 //
patanti dakṣiṇasthā yebhavedvṛṣṭistadācirāt /
nakhairlikhantomārjārāścāvaniṃ lohasaṃyute // NarP_1,56.736 //
rathyāyāṃ setubandhāḥ syurbālānāṃ vṛṣṭihetavaḥ /
pipīlikāśreṇayaśchinnāḥ khadyotā bahavastadā // NarP_1,56.737 //
drumādirohaḥ sarpāṇāṃ prītirdurvṛṣṭisūcakāḥ /
udayāstamaye kāle vivarṇor'ketha vā śaśī // NarP_1,56.738 //
madhuvarṇo 'tivāyuścedativṛṣṭirbhavettadā /
prāṅmukhasya tu kūrmasya navāṅgeṣu dharāmimām // NarP_1,56.739 //
vibhajya navadhā khaṇḍe maṇḍalāni pradakṣiṇam /
antarvedāśca ṣāñcālastasyedaṃ nābhimaṇḍalam // NarP_1,56.740 //
prācyā māgadhalāṭotthā deśāstanmukhamaṇḍalam /
strīkaliṅgakirātākhyā deśāstadbāhumaṇḍalam // NarP_1,56.741 //
avantī draviḍā bhillā deśāstatpārśvamaṇḍalam /
gauḍakaiṅkaṇaśālvāndhrapauḍrastatpādamaṇḍalam // NarP_1,56.742 //
siṃdhukāśimahārāṣṭrasaurāṣṭrāḥ pucchamaṇḍalam /
pulindacīnayavanagurjarāḥ pādamaṇḍalam // NarP_1,56.743 //
kurukāśmīramādreyamatsyāstatpārśvamaṇḍalam /
khasāṃgavaṅgabāhlīkaṃ kāṃbojāḥ pāṇimaṇḍalam // NarP_1,56.744 //
kṛttikādīni dhiṣṇyāni trīṇi triṇi kramānnyaset /
nābhyādiṣu navāṅgeṣu pāpairduṣṭaṃ śubhaiḥ śubham // NarP_1,56.745 //
devatā yatra nṛtyanti patanti prajvalanti ca /
muhū rudanti gāyanti prasvidyanti hasaṃti ca // NarP_1,56.746 //
vamantyagniṃ tathā dhūmaṃ snehaṃ raktaṃ payo jalam /
adhomukhādhitiṣṭanti sthānātsthānaṃ vrajanti ca // NarP_1,56.747 //
evamādyā hi dṛśyante vikārāḥ pratimāsu ca /
gandharvanagaraṃ caiva divā nakṣatradarśanam // NarP_1,56.748 //
mahotkāpatanaṃ kāṣṭatṛṇaraktapravarṣaṇam /
gāndharvaṃ dehadigdhūmaṃ bhūmikaṃpaṃ divā niśi // NarP_1,56.749 //
anagnau ca sphuliṅgāśca jvalanaṃ ca vinendhanam /
niśīndracāpamaṇḍūkaṃ śikhare śvetavāyasaḥ // NarP_1,56.750 //
dṛśyante visphuliṅgāśca gogajāśvoṣṭragātrataḥ /
jantavo dvitriśiraso jāyante vāpi yoniṣu // NarP_1,56.751 //
prātaḥ sūryāścatasṛṣu hyarditāyugapadraveḥ /
jambūkagrāmasaṃvāsaḥ ketūnāṃ ca pradarśanam // NarP_1,56.752 //
kākānāmākulaṃ rātrau kapotānāṃ divā yadi /
akāle puṣpitā vṛkṣā dṛśyante phalitā yadi // NarP_1,56.753 //
kāryaṃ tacchedanaṃ tatra tataḥ śāntirmanīṣibhiḥ /
evamādyā mahotpātā bahavaḥ sthānanāśadā // NarP_1,56.754 //
kecinmṛtyupradāḥ kecicchatrubhyaśca bhayapradāḥ /
madhyādbhayaṃ yaśo mṛtyuḥ kṣayaḥ kīrtiḥ sukhāsukham // NarP_1,56.755 //
aisvaryaṃ dhanahāniṃ ca madhucchannaṃ ca vālmikam /
ityādiṣu ca sarveṣūtpāteṣu dvijasattama // NarP_1,56.756 //
śāntiṃ kuryātprayatnena kalpoktavidhinā śubham /
ityetatkathitaṃ vipra jyautiṣaṃ te samāsataḥ // NarP_1,56.757 //
ataḥ paraṃ pravakṣyāmi cchandaḥ śāstramanuttamam // NarP_1,56.758 //

iti śrībṛhanna.pūrva.bṛhadupākhyāne dvitīyapāde ṣaṭpañcāśattamo 'dhyāyaḥ

sanandana uvāca
vaidikaṃ laukikaṃ cāpi chando dvividhamucyate /
mātrāvarṇavibhedena taccāpi dvividhaṃ punaḥ // NarP_1,57.1 //
mayau rasau tajau bhanau gururlaghurapidvija /
kāraṇaṃ chandasi proktāśchandaḥśāstraviśāradaiḥ // NarP_1,57.2 //
sarvago magaṇaḥ prokto mukhalo yagaṇaḥ smṛtaḥ /
madhyalo ragaṇaśvaiva prāntyagaḥ sagaṇo mataḥ // NarP_1,57.3 //
tagaṇoṃ'talaghuḥ khyāto madhyago jo bhaādigaḥ /
trilaghurnagaṇaḥ proktastrikā varṇagaṇā mune // NarP_1,57.4 //
caturlāstu gaṇāḥ pañca proktā āryādisaṃmatāḥ /
saṃyogaśca visargaścānusvāro laghutaḥ paraḥ // NarP_1,57.5 //
laghordīrghatvamākhyāti dīrgho go lo laghurmataḥ /
pādaścaturthabhāgaḥ syādvicchedoyatirucyate // NarP_1,57.6 //
samamarddhasamaṃ vṛttaṃ viṣamaṃ cāpi nārada /
tulyalakṣaṇataḥ pādacatuṣke samamucyate // NarP_1,57.7 //
āditrike dvicaturthe samamarddhasamaṃ tatam /
lakṣma bhinnaṃ yasya pādacatuṣke viṣamaṃ hi tat // NarP_1,57.8 //
ekākṣarātsamārabhya varṇaikaikasya vṛddhitaḥ /
ṣaḍviṃśatyakṣaraṃ yāvatpādastāvatpṛthak pṛthak // NarP_1,57.9 //
tatparaṃ caṇḍavṛṣṭyādidaṇḍakāḥ parikalpitāḥ /
tribhiḥ ṣaḍbhiḥ padairgāthāḥ śṛṇu saṃjñā yathottaram // NarP_1,57.10 //
uktātyuktā tathā madhyā pratiṣṭānyā supūrvikā /
gāyatryuṣṇiganuṣṭaṣṭapca bṛhatī paṅktireva ca // NarP_1,57.11 //
triṣṭupca jagatī caiva tathātijagatī matā /
śakkarī sātipūrvā ca aṣṭyatyaṣṭī tataḥ smṛte // NarP_1,57.12 //
dhṛtiśca vidhṛtiścaiva kṛtiḥ prakṛtirākṛtiḥ /
vikṛtiḥ saṃkṛtiścaiva tathātikṛtirutkṛtiḥ // NarP_1,57.13 //
ityetāśchandasāṃ saṃjñāḥ prastārādbhedabhāgikāḥ /
pāde sarvagurau pūrvīllaghuṃ sthāpya guroradhaḥ // NarP_1,57.14 //
yathopari tathā śeṣamagre prāravannyasedapi /
eṣa prastāra udito yāvatsarvalaghurbhavet // NarP_1,57.15 //
naṣṭāṅkārddhe same laḥ syādvipam saiva sorddhagaḥ /
uddiṣṭe dviguṇānādyādaṅgānsaṃmolya lasthitān // NarP_1,57.16 //
kṛtvā sekānvadaitsaṃkhyāmiti prāhuḥ purāvidaḥ /
vaṇānsekānvṛttabhavānuttarādharataḥ sthitān // NarP_1,57.17 //
ekādikramataścaikānuparyyupari vinyaset /
upāntyato nivarteta tyajannekaikamūrddhataḥ // NarP_1,57.18 //
uparyādyādgurorevamekadvyādilagakriyā /
lagakriyāṅkasaṃdohe bhavetsaṃkhyāvimiśrite // NarP_1,57.19 //
uddiṣṭāṅkasamāhāraḥ saiko vā janayedimām /
saṃkhyaiva dviguṇaikonā sadbhiradhvā prakīrtitaḥ // NarP_1,57.20 //
ityetatkiñcidākhyātaṃ lakṣaṇaṃ chandasāṃ nune /
prastāroktaprabhedānāṃ nāmānāṃstyaṃ pragāhate // NarP_1,57.21 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde saṅkṣiptacchandovarṇanaṃ nāma saptapañcāśattamo 'dhyāyaḥ

nārada uvāca
anūcānaprasaṃgena vedāṅgānyakhilāni ca /
śrutāni tvanmukhāṃbhojātsamāsavyāsayogataḥ // NarP_1,58.1 //
śukotpattiṃ samācakṣva vistareṇa mahāmate /
sanandana uvāca
meruśṛṅge kila purā karṇikāravanāyate // NarP_1,58.2 //
vijahāra mahodevo bhaumaibhūtagaṇaivṛtaḥ /
śailarājasutā caiva devī tatrābhavatpurā // NarP_1,58.3 //
tatra divyaṃ tapastepe kṛṣṇadvaipāyanaḥ prabhuḥ /
yogenātmānamāviśya yogadharmaparāyaṇaḥ // NarP_1,58.4 //
dhārayansa tapastepe putrārthaṃ sunisaṃttamaḥ /
agnerbhūmestathā vāyorantarikṣasya cābhitaḥ // NarP_1,58.5 //
vīryeṇa saṃmataḥ putro mama bhūyāditi sma ha /
saṃkalpenātha so 'nena duṣprāpamakagṛtātmabhiḥ // NarP_1,58.6 //
varayāmāsa deveśamāsthitastapa uttamam /
atiṣṭanmārutāhāraḥ śataṃ kila samāḥ prabhuḥ // NarP_1,58.7 //
ārādhayanmahādevaṃ bahurūpamumāpatim /
tatra brahmarṣayaścaiva sarve devarṣayastathā // NarP_1,58.8 //
lokapālāśca sādhyāśca vasubhiścāṣṭabhiḥ saha /
ādityāścaiva rudrāśca divākaraniśākarau // NarP_1,58.9 //
viśvā vasuśca gandharvaḥ siddhāścāpsarāsāṃgaṇāḥ /
tatra rudro mahādevaḥ karṇikāramayīṃ śubhām // NarP_1,58.10 //
dhārayānaḥ srajaṃ bhāti śāradīva niśākaraḥ /
tasnin divye vane ramye devadevarṣisaṃkule // NarP_1,58.11 //
āsthitaḥ paramaṃ yogaṃ vyāsaḥ putrārthamudyataḥ /
na cāsya hīyate varṇo na glānirupajāyate // NarP_1,58.12 //
trayāṇāmapilokānāṃ tadadbhutamivābhavat /
jaṭāśca tejasā tasya vaiśvānaraśikhopamāḥ // NarP_1,58.13 //
prajvalantyaḥ sma dṛśyante yuktasyāmitatejasaḥ /
evaṃ vidhena tapasā tasya bhaktyā ca nārada // NarP_1,58.14 //
maheśvaraḥ prasannātmā cakāra manasā matim /
uvāca cainaṃ bhagavāṃstryaṃbakaḥ prahasanniva // NarP_1,58.15 //
yathā hyagniyathā vāyuryathā bhūmiryathā jalam /
yathā khe ca tathā śuddho bhaviṣyati sutastaṃva // NarP_1,58.16 //
tadbhāvabhāgī tadbuddhistadātmā tadupāśrayaḥ /
tejasā tasya lokāṃstrīnyaśaḥ prāpsyati kevalam // NarP_1,58.17 //
evaṃ labdhvā varaṃ devo vyāsaḥ satyavatīsutaḥ /
araṇiṃ tvatha saṃgṛhya mamanthāgnicikīrṣayā // NarP_1,58.18 //
atha rūpaṃ paraṃ vipra bibhratīṃ svena tejasā /
ghṛtācīṃ nāmāpsarasaṃ dadarśa bhagavānnṛṣiḥ // NarP_1,58.19 //
sa tāmapsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ /
abhavadbhagavānvyāso vane tasminmunīśvara // NarP_1,58.20 //
sā tu kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam /
śukībhūyā mahāramyā ghṛtācī samupāgamat // NarP_1,58.21 //
sa tāmapsarasaṃ dṛṣṭvā rūpeṇānyenasaṃvṛtām /
smararājenānugataḥ sarvagātrātigena ha // NarP_1,58.22 //
sa tu mahatā nigṛhṇan hṛcchayaṃ muniḥ /
na śaśāka niyantuṃ taṃ vyāsaḥ pravisṛtaṃ manaḥ // NarP_1,58.23 //
bhāvitvāñcaiva bhāvyasya ghṛtācyā vapuṣā /
hṛtam yatnānniyacchataścāpi mune etañcikīrṣayā // NarP_1,58.24 //
araṇyāmeva sahasā tasya śukramavāpatat /
śukre nirmathyamāne 'syāṃ śuko jajñe mahātapāḥ // NarP_1,58.25 //
paramarṣirmahāyogī araṇīgarbhasaṃbhavaḥ /
yathaiva hi samiddho 'gnirbhāti havyamupāttavān // NarP_1,58.26 //
tathā rūpaḥ śuko jajñe prajvalanniva tejasā /
bibhrañcitraṃ ca viprendra rūpavarṇamanuttamam // NarP_1,58.27 //
taṃ gaṅgāṃ saritāṃ śreṣṭhāṃ merupṛṣṭhe svarūpiṇīm /
abhyetya snāpayāmāsa vāriṇā svena nārada // NarP_1,58.28 //
kṛṣṇājinaṃ cāntarikṣācchukārthe bhuvyavāpatat /
jagīyanta ca gandharvā nanṛtuñcāpsarogaṇāḥ // NarP_1,58.29 //
devadundubhayaścaiva prāvādyanta mahāsvanāḥ /
viśvāvasuśca gandharvastathā tuṃburunāradau // NarP_1,58.30 //
hāhāhūhūśca gandharvauṃ tuṣṭuvuḥ śukasaṃbhavam /
tatra śakrapurogāśca lokapālāḥ samāgatāḥ // NarP_1,58.31 //
devā devarṣathayaścaṭaiva tathā brahmarṣayo 'pi ca /
divyāni sarvapuṣpāṇi pravavarṣa ca mārutaḥ // NarP_1,58.32 //
jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭamabhavajjagat /
taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ // NarP_1,58.33 //
jātamātraṃ muneḥ putraṃ vidhinopānayattadā /
tasya deveśvaraḥ śakto divyamadbhutadarśanam // NarP_1,58.34 //
dadau kamaṇḍaluṃ prītyā devā vāsāṃsi cābhitaḥ /
haṃsāśca śatapatrāśca sārasāśca sahasraśaḥ // NarP_1,58.35 //
pradakṣiṇamavartanta śukāścāṣāśca nārada /
āraṇe yastadā divyaṃ prāpya janma mahāmuniḥ // NarP_1,58.36 //
tatraivovāsa medhāvī vratacārī samāhitaḥ /
utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ // NarP_1,58.37 //
upatasthurmuniśreṣṭhaṃ yathāsya pitaraṃ tathā /
bṛhaspatiṃ sa vavre ca vedavedāṅgabhāṣyavit // NarP_1,58.38 //
upādhyāyaṃ dvijaśreṣṭha dharmamevānucintayan /
so 'dhītya vedānakhilānsarahasyānsasaṃgrahān // NarP_1,58.39 //
itihāsaṃ ca kārtsnyena vedaśāstrāṇi cābhitaḥ /
gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ // NarP_1,58.40 //
ugraṃ tapaḥ samārebhe brahmacārī samāhitāḥ /
devatānāmṛṣīṇāṃ ca bālye 'pi sumahātapāḥ // NarP_1,58.41 //
saṃmatraṇīyo janyaśca jñānena tapasā tathā /
na tvasya ramate buddhi rāśrameṣu munīśvara // NarP_1,58.42 //
triṣu gārhasthyamūleṣu mokṣadharmānudarśinaḥ /
sa mokṣamanucintyaiva śukaḥ pitaramabhyagāt // NarP_1,58.43 //
prāhābhivādya ca tadā śreyor'thī vinayānvitaḥ /
mokṣadharmeṣu kuśalo bhagavān prabravītu me // NarP_1,58.44 //
yathaiva manasaḥ śāntiḥ paramā saṃbhavenmune /
śṛtvā putrasya vacanaṃ paramarṣiruvāca tam // NarP_1,58.45 //
adhīṣva mokṣaśāstraṃ vai dharmāṃśca vividhānapi /
piturnideśājjagrāha śuko brahmavidāṃ varaḥ // NarP_1,58.46 //
yogaśāstraṃ ca nikhilaṃ kāpilaṃ caiva nārada /
śataṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam // NarP_1,58.47 //
mene putraṃ yathā vyāso mokṣaśāstraviśāradam /
uvāca gaccheti tadā janakaṃ mithileśvaram // NarP_1,58.48 //
sa te vakṣyati mokṣārthaṃ nikhilena narādhipaḥ /
piturniyogādagamajjanakaṃ methakhilaṃ nṛpam // NarP_1,58.49 //
praṣṭuṃ dharmasya niṣṭāṃ vai mokṣasya ca parāyaṇam /
uktaśca mānuṣeṇa tvaṃ tathā gacchetyavismitaḥ // NarP_1,58.50 //
na prabhāveṇa gantavyamantarikṣacareṇa vai /
ārjavenaiva gantavyaṃ na sukhāya kṣaṇāttvayā // NarP_1,58.51 //
na draṣṭavyā viśeṣā hi viśeṣā hi prasaṃginaḥ /
ahṝṅkāro na kartavyo yājye tasminnarādhipe // NarP_1,58.52 //
sthātavyaṃ vasathe tasya sa te chetsyati saṃśayam /
sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ // NarP_1,58.53 //
yathā yathā ca te brūyāttatkāryamaviśaṅkayā /
evamuktaḥ sa dharmātmā jagāma mithilāṃ muniḥ // NarP_1,58.54 //
pabhdyāṃ śaktontarikṣeṇa krāntuṃ bhūmiṃ sasāgarām /
sagirīṃ ścāpyatikramya bhārataṃ varṣamāsadat // NarP_1,58.55 //
sa deśānvividhānsphītānatikramya mahāmuniḥ /
videhānvai samāsādya janakena samāgamat // NarP_1,58.56 //

rājadvāraṃ samāsādya dvārapālairnivāritaḥ //ṭa

tasthau tatra mahāyogī kṣutpipāsādivarjitaḥ // NarP_1,58.57 //
ātape glānirahito dhyānayuktaśca nārada /
teṣāṃ tu dvārapālānāmekastatra vyavasthitaḥ // NarP_1,58.58 //
madhyaṅgatamivādityaṃ dṛṣṭvā śukamavasthitam /
jūjayitvā yathānyāyamabhivādya kṛtāñjaliḥ // NarP_1,58.59 //
prāveśayattataḥ kakṣaāṃ dvitīyāṃ rājaveśmanaḥ /
tatrāntaḥpurasaṃbaddhaṃ mahaccaitragthopamam // NarP_1,58.60 //
suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam /
darśayitvāsane sthāpya rājānaṃ ca vyajijñapat // NarP_1,58.61 //
śrutvā rājā śukaṃ prāptaṃ vārastrīḥ sa nyayuṅkta ca /
sevāyai tasya bhāvasya jñānāya munisatama // NarP_1,58.62 //
taṃ cārukeśyaḥ śuśreṇyastaruṇyaḥ priyadarśanāḥ /
sūkṣmaraktāṃbaradharāstaptakāñcanabhūṣaṇāḥ // NarP_1,58.63 //
saṃlāpālāpakuśālā bhāvajñāḥ sarvakovidāḥ /
paraṃ pañcāśatastasya pādyādīni vyakalpayan // NarP_1,58.64 //
deśa kālopapannena sādhvannenāpyatarpayan /
tasya bhuktavatastāta tāstataḥ purakānanam // NarP_1,58.65 //
suramyaṃ darśayāmāsurekaikatvena nārada /
krīḍantyaśca hasaṃtyaśca gāyantyaścaiva tāḥ śukam // NarP_1,58.66 //
udārasatvaṃ satvajñāḥsarvāḥ paryyacaraṃstadā /
āraṇeyastu śuddhātmā jitakrodho jitendriyaḥ // NarP_1,58.67 //
dhyānastha eva satataṃ na hṛṣyati na kupyati /
pādaśaucaṃ tu kṛtvā vai śukaḥ saṃdhyāmupāsya ca // NarP_1,58.68 //
niṣasādāsane puṇye tamevārthaṃ vyacintayat /
pūrvarātre tu tatrāsau bhūtvā dhyānaparāyaṇaḥ // NarP_1,58.69 //
madhyarātre yathānyāyyaṃ nidrāmāhārayatprabhuḥ /
tataḥ prātaḥ samutthāya kṛtvā śaucamanantaram // NarP_1,58.70 //
strībhiḥ parivṛtto dhīmāndhyānamevānvapadyata /
anena vidhinā tatra tadahaḥśeṣamapyuta // NarP_1,58.71 //
tāṃ ca rātriṃ nṛpakule vartayāmāsa nārada // NarP_1,58.72 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyabhāge śukapralobhanaṃ nāmāṣṭañcāśattamo 'dhyāyaḥ

sanandana uvāca
tataḥ sa rājā sahito mantribhirdvijasattama /
puraḥ purohitaṃ kṛtvā sarvāṇyantaḥ purāṇi ca // NarP_1,59.1 //
śirasā cārdhyamādāya guruputraṃ samabhyagāt /
mahadāsanamādāya sarvaratnavibhūṣitam // NarP_1,59.2 //
pradadau guruputrāya śukāya paramocitam /
tatropaviṣṭaṃ taṃ kārṣṇiśāstradṛṣṭena karmaṇā // NarP_1,59.3 //
pādyaṃ nivedya prathamaṃ sārghyaṃ gāṃ ca nyavedayat /
sa ca tāṃmantrataḥ pūjāṃ pratigṛhya dvijottamaḥ // NarP_1,59.4 //
paryapṛcchanmahātejārājñaḥ kuśalamavyayam /
udārasattvābhijano rājāpi gurusūnave // NarP_1,59.5 //
āvedya kuśalaṃ bhūmau niṣasāda tadājñayā /
so 'pi vaiyāsakiṃ bhūyaḥ pṛṣṭvā kuśalamavyayam /
kimāgamanimityeva paryapṛcchadvidhānavit // NarP_1,59.6 //
śuka uvāca
pitrāhamukto bhadraṃ te mokṣadharmārthakovidaḥ /
videharājohyādyome janako nāma viśrutaḥ // NarP_1,59.7 //
tatra tvaṃ gaccha tūrṇaṃ vai sa te hṛdayasaṃśayam /
pravṛttau ca nivṛttau ca sarvaṃ chetsyatyasaṃśayam // NarP_1,59.8 //
so 'haṃ piturniyogāttvā mupapraṣṭumihāgataḥ /
tanme dharmabhṛtāṃ śreṣṭha yathāvadvaktumarhasi // NarP_1,59.9 //
kiṃ kāryaṃ brāhmaṇeneha mokṣārthaśca kimātmakaḥ /
kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā // NarP_1,59.10 //
janaka uvāca
yatkāryaṃ brāhmaṇeneha janmaprabhṛti tacchuṇu /
kṛtopanayanastāta bhavedvedaparāyaṇaḥ // NarP_1,59.11 //
tapasā guruvṛttyā ca brahmacaryeṇa cānvitaḥ /
devatānāṃ pitṝṇāṃ ca hyatṛṣṇaścānasūyakaḥ // NarP_1,59.12 //
vedānadhītya niyato dakṣiṇāmapavartya ca /
abhyanujñāmanuprāpya samāvarteta vai dvijaḥ // NarP_1,59.13 //
samāvṛttastu gārhasthye sadāro niyato vaset /
anasūyuryathānyāyamāhitāgniranādṛte // NarP_1,59.14 //
utpādya putrapautrāṃśca vanyāśramapade vaset /
tānevāgnīnyathānyāyaṃ pūjayannatithipriyaḥ // NarP_1,59.15 //
sarvānagnīnyathānyāyamātmanyāropya dharmavit /
nirdvandvo vītarāgātmā brahmāśramapade vaset // NarP_1,59.16 //
śuka uvāca
utpanne jñānavijñāne pratyakṣe hṛdi śaśvate /
na vinā gurusaṃvāsājjñānasyādhigamaḥ smṛtaḥ // NarP_1,59.17 //
kimavaśyaṃ tu vastavyamāśrameṣu na vā nṛpa /
etadbhavantaṃ pṛcchāmi tadbhavānvaktumarhati // NarP_1,59.18 //

janaka uvāca na vinā jñānavijñāne mokṣasyādhigamo bhavet /.

na vinā gurusaṃbadhājjñānasyādhigamastathā // NarP_1,59.19 //
ācāryaḥ plāvitā tasya jñānaṃ plava ihocyate /
vijñāya kṛtakṛtyastu tīrṇastatrobhayaṃ tyajet // NarP_1,59.20 //
anucchedāya lokānāmanucchedāya karmaṇām /
kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate // NarP_1,59.21 //
bhāvitaiḥ kāraṇaiścāryaṃ bahusaṃsārayoniṣu /
āsādayati śuddhātmā mokṣaṃ hi prathamāśrame // NarP_1,59.22 //
tamāsādya tu muktasya dṛṣṭārthasya vipaścitaḥ /
tridhāśrameṣu konvartho bhavetparamabhīpsataḥ // NarP_1,59.23 //
rājasāṃstāmasāṃścaiva nityaṃ doṣānvisarjayeta /
sāttvikaṃ mārgamāsthāya paśyedātmānamātmanā // NarP_1,59.24 //
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
saṃpaśyannaiva lipyeta jale vāricarago yathā // NarP_1,59.25 //
pakṣīvatpavanādvardhvamamutrānuntyaśnute /
vihāya dehaṃ nirmukto nirdvandvaḥ śubhasaṃgataḥ // NarP_1,59.26 //
atra gāthāḥ purā gītāḥ śṛṇu rājñā yayātinā /
dhāryate yā dvijaistāta mokṣaśāstraviśāradaiḥ // NarP_1,59.27 //
jyotiścātmani nānyatra ratnaṃ tatraiva caiva tat /
svayaṃ ca śakyaṃ taddraṣṭuṃ susamāhitarcatasā // NarP_1,59.28 //
na bibheti paro yasmānna bibheti parācca yaḥ /
yaśca necchati na dveṣṭi brahma saṃpadyate sa tu // NarP_1,59.29 //
yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
pūrvairācarito dharmaścaturāśramasaṃjñakaḥ // NarP_1,59.30 //
anena kramayogena bahujātisukarmaṇām /
karmaṇā manasā vācā brahma saṃpadyate tadā // NarP_1,59.31 //
rsuyojya tapasātmānamīrṣyāmutsṛjya mohinīm /
tyaktva kāmaṃ ca lobhaṃ ca tato brahmatvamaśnute // NarP_1,59.32 //
yadā śrāvye ca dṛśye ca sarvabhūteṣu cāvyayam /
samo bhavati nirdvudvo brahma saṃpadyate tadā // NarP_1,59.33 //
yadā stuti ca rnidāṃ ca samatvena ca paśyati /
kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca // NarP_1,59.34 //
śītamuṣṇaṃ tathaivārthamanarnthaṃ priyamapriyam /
jīvitaṃ maraṇaṃ caiva brahma saṃpadyate tadā // NarP_1,59.35 //
prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ /
tarthedriyāṇi manasā saṃyantavyāni bhikṣuṇā // NarP_1,59.36 //
tamaḥ parigataṃ veśya yathā dīpena dṛśyate /
tathā buddhipradīpena śakya ātmā nirīkṣitum // NarP_1,59.37 //
etatsarvaṃ prapaśyāmi tvayi buddhimatāṃvara /
yañcānyadapi vettavyaṃ tattvato vetti tadbhavān // NarP_1,59.38 //
brahmarṣe viditaśvāsi viṣayāntamupāgataḥ /
guroścaiva prasādena tava caivopaśikṣayā // NarP_1,59.39 //
tasya caiva prasādena prādurbhūtaṃ mahāmuneḥ /
jñānaṃ divyaṃ samādīptaṃ tenāsi vidito vidito mama // NarP_1,59.40 //
ardhikaṃ tava vijñānamadhi kāvagatistava /
adhikaṃ ca tavaiśvaryaṃ tañca tvaṃ nāvabudhyase // NarP_1,59.41 //
bālyādvā saṃśayādvāpi bhayādvāpi vimeṣajāt /
utpanne cāpi vijñā ne nādhigacchanti tāṅgatim // NarP_1,59.42 //
vyavasāyena śuddhena madvidhaiśchinnasaṃśayāḥ /
vimucya hṛdayagranthīnārtimāsādayanti tām // NarP_1,59.43 //
mavāṃścotpannavijñānaḥ sthirabaguddhiralolupaḥ /
vyavasāyādṛte brahmannāsādayati tatpadam // NarP_1,59.44 //
nāsti te sukhaduḥkheṣu viśeṣo nāsti vastuṣu /
nautsukyaṃ nṛtyagīteṣu na rāga upajāyate // NarP_1,59.45 //
na bandhuṣu nibandhaste na bhayeṣvasti te bhayam /
paśyāmitvāṃ mahābhāga tulyanindātmasaṃstutim // NarP_1,59.46 //
ahaṃ ca tvānupaśyāmi ye cānye 'pi manīṣiṇaḥ /
āsthitaṃ paramaṃ mārge akṣayaṃ cāpyanāmayam // NarP_1,59.47 //
yatphalaṃ brāhmaṇasyeha mokṣārthaścāpadātmakaḥ /
tasminvai vartase viprakimanyatparipṛcchasi // NarP_1,59.48 //
sanandana uvāca
etacchutvā tu vacanaṃ katātmā kṛtaniścayaḥ /
ātmanātmānamāsthāya dṛṣṭvā cātmānamātmanā // NarP_1,59.49 //
kṛtakāryaḥ sukhī śāntastūṣṇīṃ prāyādudaṅmukhaḥ /
śaiśiraṃ girimāsādya pārāśaryaṃ dadarśa ca // NarP_1,59.50 //
śiṣyānadhyāpayantaṃ ca pailādīnvedasaṃhitāḥ /
ārarṇeyo viśuddhātmā divākarasamaprabhaḥ // NarP_1,59.51 //
piturjagrāha pādau caja sādaraṃ hṛṣṭamānasaḥ /
tato nivedayāmāsa pituḥ sarvamudāradhīḥ // NarP_1,59.52 //
śuko janakarājena saṃvādaṃ mokṣasādhanam /
tacchatvā vedakartāsau prahṛṣṭenāntarātmanā // NarP_1,59.53 //
samāliṅgya sutaṃ vyāsaḥ svapārśvasthaṃ cakāra ca // NarP_1,59.54 //
tataḥ pailādayo viprā vedān vyāsādadhītya ca /
śailaśṛṅgādbhuvaṃ prāptā yājanādhyāpane ratāḥ // NarP_1,59.55 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne ekonaṣaṣṭitamo 'dhyāyaḥ

sanadana uvāca
avatīrṇeṣu vipreṣu yāsaḥ putrasahāyavān /
tūrṣṇīṃ dhyānaparo dhīmānekānte samupāviśat // NarP_1,60.1 //
tamuvācāśarī rī vāk vyāsaṃ putrasamanvitam /
bho bho maharṣe bāsiṣṭha brahmaghoṣo na vartate // NarP_1,60.2 //
eko dhyānaparastūṣṇī kimāḥse cintayanniva /
brahmaghoṣairvirahitaḥ parvato 'yaṃ na śobhate // NarP_1,60.3 //
tasmādadhīṣva bhagavansārddha putreṇa dhīmatā /
vedānvedavidā caiva suprasannamanāḥ sadā // NarP_1,60.4 //
tacchutvā vacanaṃ vyāso nabhovāṇīsamīritam /
śukena saha putreṇa vedābhyāsamathākarot // NarP_1,60.5 //
tayorabhyasatorevaṃ bahukālaṃ dvijottama /
vāto 'timātraṃ pravavau samudrānilavījitaḥ // NarP_1,60.6 //
tato 'nadhyāya iti taṃ vyāsaḥ putramavārayat /
śuko vāritamātrastu kautūhalasamanvitaḥ // NarP_1,60.7 //
apṛcchatpitaraṃ tatra kuto vāyurabhūdayam /
ākhyātumarhati bhavānsarvaṃ vāyorvicaiṣṭitam // NarP_1,60.8 //
śukasyaitadvacaḥ śrutvā vyāsaḥ paramavismitaḥ /
anadhyāyanimitta'sminnidaṃ vacanaṃ mabravīt // NarP_1,60.9 //
divyaṃ te cakṣurutpannaṃ svasthaṃ te niścalaṃ manaḥ /
tamasā rajasā cāpi tyaktaḥ satye vyavasthitaḥ // NarP_1,60.10 //
tasyātmani svayaṃ vedānbuddhvā samanucintaya /
devayānacaro viṣṇoḥ pitṛyānaśca tāmasaḥ // NarP_1,60.11 //
dvāvetau pratyayaṃ yātau divaṃ cādhaśca gacchataḥ /
pithivyāmantarikṣe ca yataḥ saṃyānti vāyavaḥ // NarP_1,60.12 //
sapta te vāyumārgā vai tānnibodhānupūrvaśaḥ /
tatra devagaṇāḥ sādhyāḥ samabhūvanmahābalāḥ // NarP_1,60.13 //
teṣāmapyabhavatputraḥ samāno nāma durjayaḥ /
udānastasya putro 'bhūvdyānastasyābhavatsutaḥ // NarP_1,60.14 //
apānaśca tato jajñe prāṇaścāpi tataḥ param /
anapatyo 'bhavatprāṇo durddharṣaḥ śatrumardanaḥ // NarP_1,60.15 //
pṛtharkkṃmāṇi teṣāṃ tu pravakṣyāmi yathā tathā /
prāṇināṃ sarvato vāyuśceṣṭā vartayate pṛthak // NarP_1,60.16 //
prīṇanāñcaiva sarveṣāṃ prāṇa ityabhidhīyate /
preṣayatyabhrasaṃghātāndhūmajāṃścoṣmajāṃstathā // NarP_1,60.17 //
prathamaḥ prathame mārge pravaho nāma so 'nilaḥ /
aṃbare snehamātrebhyastaḍidbhyaścottamadyutiḥ // NarP_1,60.18 //
āvaho nāma so 'bhyeti dvitīyaḥ śvasano nadan /
udayaṃ jyotiṣāṃ śaśvatsomādīnāṃ karoti yaḥ // NarP_1,60.19 //
antardeheṣu codānaṃ yaṃ vadanti manīṣiṇaḥ /
yaścaturbhyaḥ samudrebhyo vāyurddhārayate jalam // NarP_1,60.20 //
uddhṛtya dadate cāpo jīmūtebhyo vane 'nilaḥ /
yo 'ddhiḥ saṃyojya jīmūtānparjanyāya prayacchatī // NarP_1,60.21 //
udvaho nāma baṃhiṣṭhastṛtīyaḥ sa sadāgatiḥ /
saṃnīyamānā bahudhā yena nīlā mahāghanāḥ // NarP_1,60.22 //
varṣamokṣakṛtāraṃbhāste bhavanti ghanāghanāḥ /
yo 'sau vahati devānāṃ vimānāni vihāyasā // NarP_1,60.23 //
caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ /
yena vegavatā rugṇāḥ kriyante tarujā rasāḥ // NarP_1,60.24 //
pañcamaḥ sa mahāvego vivaho nāma mārutaḥ /
yasminpariplave divyā vahṝntyāpo vihāyasā // NarP_1,60.25 //
puṇyaṃ cākāśagaṅgāyāstoyaṃ tiṣṭati tiṣṭati /
dūrātpratihato yasminnekaraśmirdivākaraḥ // NarP_1,60.26 //
yoniraṃśusahasrasya yena yāti vasuṃdharām /
yasmādāpyāyate somo nidhirdivyo 'mṛtasya ca // NarP_1,60.27 //
ṣaṣṭhaḥ parivaho nāma sa vāyurjīvatāṃ varaḥ /
sarvaprāṇabhṛtāṃ prāṇārnyo 'takāle nirasyati // NarP_1,60.28 //
yasya dharme 'nuvartete mṛtyuvevasvatāvubhau /
samyaganvīkṣatā buddhyā śāntayādhyātmanityayā // NarP_1,60.29 //
dhyānābhyāsābhirāmāṇāṃ yo 'mṛtatvāya kalpate /
yaṃ samāsādya vegena diśāmantaṃ prapedire // NarP_1,60.30 //
dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpateḥ /
yena vṛṣṭyā parābhūtastoyānyena nivartate // NarP_1,60.31 //
parīvaho nāma varo vāyuḥ sa duratikramaḥ /
evamete diteḥ putrā marutaḥ paramādbhutāḥ // NarP_1,60.32 //
anāramantaḥ sarvāṅgāḥ sarvacāriṇaḥ /
etattu mahadāścaryaṃ yadayaṃ parvatottamaḥ // NarP_1,60.33 //
kaṃpitaḥ sahasā tena pavamānena vāyunā /
viṣṇorniḥśvāsavāto 'yaṃ yadā vegasamīritaḥ // NarP_1,60.34 //
sahasodīryate tāta jagatpravyathate tadā /
tasmādbrahmavido brahma na paṭhantyativāyutaḥ // NarP_1,60.35 //
vāyorvāyubhayaṃ hyuktaṃ brahma tatpīḍitaṃ bhavet /
etāvaduktvā vacanaṃ parāśarasutaḥ prabhuḥ // NarP_1,60.36 //
uktvā putramadhīṣveti vyomagaṅgāmagāttadā /
tato vyāse gate snātuṃ śuko brahmavidāṃ varaḥ // NarP_1,60.37 //
svādhyāyamakarodbrahmanvedavedāṅgapāragaḥ /
tatra svādhyāyasaṃsaktaṃ śukaṃ vyāsasutaṃ mune // NarP_1,60.38 //
sanatkumāro bhagavānekānte samupāgataḥ /
utthāya satkṛtastena brahmaputro hi kārṣṇinā // NarP_1,60.39 //
tataḥ provāca viprendra śukaṃ vidāṃ varaḥ /
kiṃ karoṣi mahābhāga vyāsaputra mahādyute // NarP_1,60.40 //
śuka uvāca
svādhyāye saṃpravṛtto 'haṃ brahmaputrādhunā sthitaḥ /
tvaddarśanamanuprāptaḥ kenāpi sukṛtena ca // NarP_1,60.41 //
kiñcittvāṃ praṣṭumicchāmi tattvaṃ mokṣārthasādhanam /
tadvadasva mahābhāga yathā ta jjñānamāpnuyām // NarP_1,60.42 //
sanatkumāra uvāca
nāsti vidyāsamaṃ cakṣurnāsti vidyāsamaṃ tapaḥ /
nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham // NarP_1,60.43 //
nivṛttiḥ karmaṇaḥ pāpātsatataṃ puṇyaśīlatā /
sadvṛttiḥ samudācāraḥ śreya etadanuttamam // NarP_1,60.44 //
mānuṣyamasukhaṃ prāpya yaḥ sajjati sa muhyati /
nālaṃ sa duḥkhamokṣāya saṃgo vai duḥkhalakṣaṇaḥ // NarP_1,60.45 //
saktasya buddharbhavati mohajālavivarddhinī /
mohajālāvṛto duḥkhamihāmutra tathāśnute // NarP_1,60.46 //
sarvopāyena kāmasya krodhasya ca vinigrahaḥ /
kāryaḥ śreyorthinā tau hi śreyoghātārthamudyatau // NarP_1,60.47 //
nityaṃ krodhāttapo rakṣecchriyaṃ rakṣeñca matsarāt /
vidyāṃ mānāvamānābhyāmātmānaṃ tu pramādataḥ // NarP_1,60.48 //
ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam /
ātmajñānaṃ paraṃ jñānaṃ satyaṃ hi paramaṃ hitam // NarP_1,60.49 //
yena sarvaṃ parityaktaṃ sa vidvānsa ca paṇḍitaḥ /
indriyairindriyārthebhyaścaratyātmavaśairiha // NarP_1,60.50 //
asajjamānaḥ śāntātmā nirvikāraḥ samāhitaḥ /
ātmabhūtairatadbhūtaḥ saha caiva vinaiva ca // NarP_1,60.51 //
sa vimuktaḥ paraṃ śreyo na cireṇādhigacchati /
adarśanamasaṃsparśastathaivābhāṣāṇaṃ sadā // NarP_1,60.52 //
yasya bhūtaiḥ saha mune sa śreyo vindate mahat /
na hiṃsyātsarvabhūtāni bhūtairmaitrāyaṇaścaret // NarP_1,60.53 //
nedaṃ janma samāsādya vairaṃ kurvīta kena cit /
ākiñcanyaṃ susaṃtoṣo nirāśiṣṭvamacāpalam // NarP_1,60.54 //
etadāhuḥ paraṃ śreya ātmajñasya jitātmanaḥ /
parigrahaṃ parityajya bhava tātajitendriyaḥ // NarP_1,60.55 //
aśokaṃ sthānamātiṣṭa iha cāmutra cābhayam /
nirāśiṣo na śocanti tyajedāśiṣamātmanaḥ // NarP_1,60.56 //
parityajyāśiṣaṃ saumya duḥkhagrāmādvimokṣyase /
taparonityena dāntena muninā saṃyatātmanā // NarP_1,60.57 //
ajitaṃ jetukāmena bhāvyaṃ saṃgeṣvasaṃginā /
guṇasaṃgeṣveṣvanāsakta ekacaryā rataḥ sadā // NarP_1,60.58 //
brāhmaṇo na cirādeva sukhamāyātyanuttamam /
dvandvārāmeṣu bhūteṣu varāko ramate muniḥ // NarP_1,60.59 //
kiñcinprajñānatṛpto 'sau jñānatṛpto na śocati /
śubhairlabheta devatvaṃ vyāmiśrairjanma mānuṣam // NarP_1,60.60 //
aśubhaiścāpyadho janma karmabhirlabhate 'vaśaḥ /
tatra mṛtyujarāduḥkhaiḥ satataṃ samabhidrutam // NarP_1,60.61 //
saṃsāraṃ paśyate jantustatkathaṃ nāvabudhse /
ahite hitasaṃjñastvamadhruve dhruvasaṃjñakaḥ // NarP_1,60.62 //
anarthe vārthasaṃjñastvaṃ kimarthaṃ nāvabudhyase /
saṃveṣṭyamānaṃ bahubhirmohatantubhirātmajaiḥ // NarP_1,60.63 //
kośakāravadātmānaṃ veṣṭito nāvabudhyase /
alaṃ parigraheṇeha doṣavān hi parigrahaḥ // NarP_1,60.64 //
kṛmirhi kośakārastu badhyate svaparigrahāt /
putradārakuṭuṃbeṣu saktāḥ sīdanti jantavaḥ // NarP_1,60.65 //
saraḥpaṅkārṇave magnā jīrṇā vanagajā iva /
mohajālasamākṛṣṭānpaśyajantūnsuduḥkhitān // NarP_1,60.66 //
kuṭuṃbaṃ putradāraṃ ca śarīraṃ dravyasaṃcayam /
pārakyamadhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛte // NarP_1,60.67 //
yadā sarvaṃ parityajya gantavyamavaśena vai /
anarthe kiṃ prasaktastvaṃ svamarthaṃ nānutiṣṭasi // NarP_1,60.68 //
aviśrāntamanālaṃbamapātheyamadaiśikam /
tamaḥ karttāramadhvānaṃ kathameko gamiṣyasi // NarP_1,60.69 //
nahi tvāṃ prasthitaṃ kaścitpṛṣṭato 'nugamiṣyati /
sukṛtaṃ duṣkṛtaṃ ca tvāṃ gacchantamanuyāsyataḥ // NarP_1,60.70 //
vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram /
arthārthamanuśīryante siddhārthastu vimucyate // NarP_1,60.71 //
nibandhinī rajjureṣā yā grāme vasato ratiḥ /
chitvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ // NarP_1,60.72 //
tulyajātivayorūpān hṛtānpasyasi mṛtyunā /
na ca nāmāsti nirvedo lohaṃ hi hṛdayaṃ tava // NarP_1,60.73 //
rūpakūlāṃ manaḥ srotāṃ sparśadvīpāṃ rasāvahām /
gandhapaṅkāṃ śabdajalāṃ svargamārgadurāruhām // NarP_1,60.74 //
kṣamāritrāṃ satyamayīṃ dharmasthairyakarākarām /
tyāgavātādhvagāṃ śīghrāṃ buddhināvaṃ nadīṃ taret // NarP_1,60.75 //
tyaktvā dharmamadharmaṃ ca hyubhe satyānṛte tyaja /
tyaja dharmamasaṃkalpādadharmaṃ cāpyahiṃsayā // NarP_1,60.76 //
ubhe satyānṛte buddhiṃ paramaniścayāt /
asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam // NarP_1,60.77 //
dharmāvanaddhaṃ durgandhiṃ pūrṇaṃ mūtrapurīṣayoḥ /
jarāśokasamāviṣṭaṃ rogāyatanamasthiram // NarP_1,60.78 //
rajasvalamanityaṃ ca bhūtāvāsaṃ samutsṛja /
idaṃ viśvaṃ jagatsarvamajagañcāpi yadbhavet // NarP_1,60.79 //
mahābhūtātmakaṃ sarvamasmādyatparamāṇumat /
indriyāṇi ca pañcaiva tamaḥ sattvaṃ rajastathā // NarP_1,60.80 //
ityeṣa saptadaśako rāśikhyaktasaṃjñakaḥ /
sarvairihendriyārthaiśca vyaktāvyaktairhi hitam // NarP_1,60.81 //
pañcaviṃśaka ityeṣa vyaktāvyaktamayo gaṇaḥ /
etaiḥ sarvaiḥ samāyuktamanityamabhidhīyate // NarP_1,60.82 //
trivargo 'tra sukhaṃ duḥkha jīvitaṃ maraṇaṃ tathā /
ya idaṃ veda tattvena sasa veda prabhavāpyayau // NarP_1,60.83 //
indriyairgṛhyate yadyattadvyaktamabhidhīyate /
avyaktamatha tajjñeyaṃ liṅgagrāhyamatīndriyam // NarP_1,60.84 //
indriyairniyatairdehī dhārābhiriva tarpyate /
loke vihitamātmānaṃ lokaṃ cātmani paśyati // NarP_1,60.85 //
parāvaradṛśaḥ śaktirjñānavelāṃ na paśyati /
paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā // NarP_1,60.86 //
brahmabhūtasya saṃyogo nāśubhenopapadyate /
jñānena vividhātkleśānna nivṛttiśca dehajāt // NarP_1,60.87 //
lokabuddhiprakāśena lokamārgo na riṣyati /
anādinidhanaṃ jantumātmani sthitamavyayam // NarP_1,60.88 //
akartāramamūḍhaṃ ca bhagavānāha tīrtavit /
yo jantuḥ svakṛtaistaistaiḥ karmabhirnityaduḥkhitaḥ // NarP_1,60.89 //
svaduḥkhapratighātārthaṃ hṝnti janturanekadhā /
tataḥ karma samādatte punaranyannavaṃ bahu // NarP_1,60.90 //
tapyate 'tha punastena bhuktvāpathyamivāturaḥ /
ajasrameva mohānto duḥkheṣu sukhasaṃjñitaḥ // NarP_1,60.91 //
vadhyate tapyate caiva bhayavatyarmabhiḥ sadā /
tato nivṛtto bandhātsvātkarmaṇāmudayādiha // NarP_1,60.92 //
paribhramati saṃsāre cakravadbāhuvarjitaḥ /
saṃyamena ca saṃbandhānnivṛttyā tapaso balāt // NarP_1,60.93 //
samprāptā bahavaḥ siddhiṃ avyābādhāṃ sukhodayām // NarP_1,60.94 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde bṛhadupākhyāne ṣaṣṭitamo 'dhyāyaḥ

sanatkumāra uvāca
aśokaṃ śokanāśārthaṃ śāstraṃ śāntikaraṃ śivam /
niśamya labhyate buddhirlabdhāyāṃ sukhamedhate // NarP_1,61.1 //
harṣasthānasahasrāṇi śokasthānaśatāni ca /
divase divase mūḍhamāviśanti na paṇḍitam // NarP_1,61.2 //
aniṣṭasaṃpraṃyogāśca viprayogātpriyasya ca /
manuṣyā mānasairduḥkhairyujyante ye 'lpabuddhayaḥ // NarP_1,61.3 //
dravyeṣu samatīteṣu ye guṇāstenna cindayet /
tānanādriyamāṇaśca snehabandhādvimucyate // NarP_1,61.4 //
doṣadarśī bhavettatra yatra rāgaḥ pravarttate /
aniṣṭabuddhitāṃ yacchettataḥ kṣipraṃ virājate // NarP_1,61.5 //
nārtho na dharmo na yaśo yo 'tītamanuśocati /
asyābhāvena yujyetaṃ tañcāsya tu nivartate // NarP_1,61.6 //
guṇairbhūtāni yujyante tathaiva ca na yujyate /
sarvāṇi naitadekasya śokasthānaṃ hi vidyate // NarP_1,61.7 //
mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītamanuśocati /
duḥkhena labhate duḥkhaṃ mahānarthe prapadyate // NarP_1,61.8 //
duḥkhopaghāte śārīre mānase cāpyupasthite /
yasminna śakyate kartuṃ yatnastannānurcitayet // NarP_1,61.9 //
bhaiṣajyametaddaḥkhasya yadetannānucintayet /
cintyamānaṃ hi na vyeti bhūyaścābhipravarddhate // NarP_1,61.10 //
prajñayā mānasaṃ duḥkhaṃ hanyācchārīramauṣadhaiḥ /
etadvijñāya sāmarthyaṃ na vānyaiḥ samatāmiyāt // NarP_1,61.11 //
anityaṃ jīvitaṃ rūpaṃ yauvanaṃ dravyasañcayaḥ /
ārogyaṃ priyasaṃvāsaṃ na mṛdhyetpaṇḍitaḥ kvacit // NarP_1,61.12 //
nājñānaprabhavaṃ duḥkhamekaṃ śocitumarhati /
aśocanpratikurvīta yadi paśyedupakramam // NarP_1,61.13 //
sukhātpriyataraṃ duḥkhaṃ jīvite nātra saṃśayaḥ /
jarāmaraṇaduḥkhebhyaḥ priyamātmānamuddharet // NarP_1,61.14 //
bhajanti hi śārīrāṇi rogāḥ śarīramānasāḥ /
sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ // NarP_1,61.15 //
vyādhitasya cikitsābhistrasyato jīvitaiṣiṇaḥ /
āmayasya vināśāya śarīramanukṛṣyate // NarP_1,61.16 //
sraṃsaṃti na nivartante srotāṃsi saritāmiva /
āyurādāya martyānāṃ rātryahāni punaḥpunaḥ // NarP_1,61.17 //
apayantyayamatyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ /
jātaṃ martyaṃ jarayati nimiṣaṃ nāvatiṣṭate // NarP_1,61.18 //
sukhaduḥkhābhibhūtānāmajaro jarayatyasūn /
ādityo hyastamabhyeti punaḥ punarudeti ca // NarP_1,61.19 //
adṛṣṭapūrvānādāya bhāvānapariśaṅkitān /
iṣṭāniṣṭā manuṣyāṇāṃ mataṃ gacchanti rātrayaḥ // NarP_1,61.20 //
yo yadicchedyathākāmaṃ kāmānāṃ tattadāpnuyāt /
yadi syānna parādhīnaṃ puruṣasya kriyāphalam // NarP_1,61.21 //
saṃyatāścaiva takṣāśca matimantaśca mānavāḥ /
dṛśyante niṣphalāḥ saṃtaḥ prahīnāśca svakarmabhiḥ // NarP_1,61.22 //
apare niṣphalāḥ santo nirguṇāḥ puruṣādhamāḥ /
āśābhiraṇyasaṃyuktā dṛśyante sarvakāminaḥ // NarP_1,61.23 //
bhūtānāmaparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
vañcanāyāṃ ca lokeṣu sasukheṣveva jīyate // NarP_1,61.24 //
aceṣṭamānamāsīnaṃ śrīḥ kañcidupatiṣṭati /
kaścitkarmāṇi kurute na prāpyamadhigacchati // NarP_1,61.25 //
aparādhānsamācṣṭuṃ puruṣasya svabhāvataḥ /
śukramanyatra saṃbhūtaṃ punaranyatra gacchati // NarP_1,61.26 //
tasya yonau prasaktasya garbho bhavati mānavaḥ /
āmrapuṣpopamā yasya nivṛttirupalabhyate // NarP_1,61.27 //
keṣāñcitputrakāmānāmanusantānamicchatām /
siddhau prayatamānānāṃ naivāṇḍamupajāyate // NarP_1,61.28 //
garbhādudvijamānānāṃ kruddhādaśīviṣādiva /
āyuṣmān jāyate putraḥ kathaṃ pretaḥ piteva saḥ // NarP_1,61.29 //
devāniṣṭvā tapastaptvā kṛpaṇaiḥ putrahetubhiḥ /
daśamāsānparidhṛtā jāyate kulapāṃsanāḥ // NarP_1,61.30 //
apare dhanadhānyāni bhogāṃśca pitṛsaṃcitān /
vimalānabhijāyante labdhvā taireva maṅgalaiḥ // NarP_1,61.31 //
anyonya samabhipretya maithunasya samāgame /
upadravaivādṛṣṭo yonau garbhaḥ prapadyate // NarP_1,61.32 //
snigdhatvādindriyārtheṣu mohānmaraṇamapriyam /
parityajati yo duḥkhaṃ sukhamapyubhayaṃ naraḥ // NarP_1,61.33 //
atyeti brahma so 'tyantaṃ sukhamapyaśnute param /
duḥkhamarthā hi tyajyante pālane ca na te sukhāḥ // NarP_1,61.34 //
śrutvaiva nādhigamanaṃ nāśameṣāṃ na cintayet /
anyāmanyāṃ dhanāvasthāṃ prāpya vaiśeṣikā narāḥ // NarP_1,61.35 //
atṛptā yānti vidhvaṃsaṃ santoṣaṃ yānti paṇḍitāḥ /
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ // NarP_1,61.36 //
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam /
anto nāsti pipāsāyāstuṣṭistu paramaṃ sukham // NarP_1,61.37 //
tasmātsaṃtoṣameveha dhanaṃ śaṃsanti paṇḍitāḥ /
nimeṣamātramapi hi yo 'dhigacchanna tiṣṭati // NarP_1,61.38 //
saśarīreṣvanityeṣu nityaṃ kimanucintayet /
bhūteṣu bhāvaṃ saṃcintya ye buddhyā tamasaḥ param // NarP_1,61.39 //
na śocanti gatādhvānaḥ paśyanti paramāṃ gatim /
saṃcinvannekamevainaṃ kāmānāvitṛptakam // NarP_1,61.40 //
vyāghra paśumivāsādya mṛtyurādāya gacchati /
athāpyupāyaṃ saṃpaśyedduḥkhasyāsya vimokṣaṇe // NarP_1,61.41 //
aśocannārabhennaiva yuktaścāvyasanī bhavet /
śabde sparśe rase rūpe gandhe ca paramaṃ tathā // NarP_1,61.42 //
nopabhogātparaṃ kiñciddhanino vādhanasya vā /
vāksaṃprayogādbhṛtānāṃ nāsti duḥkhamanāmayam // NarP_1,61.43 //
viprayogaśca sarvasya na vācā na ca vidyayā /
praṇayaṃ parisaṃhṛtya saṃstuteṣvitareṣu ca // NarP_1,61.44 //
vicaredasamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ /
adhyātmagatamālīno nirapekṣo nirāmiṣaḥ // NarP_1,61.45 //
ātmanaiva sahāyena caścaretsa sukhī bhavet /
sukhaduḥkhaviparyāso yadā samupapadyate // NarP_1,61.46 //
nainaṃ prajñā suniyataṃ trāyate nāpi pauruṣam /
svabhāvādyatnamātiṣṭhedyatnavānnāvasīdati // NarP_1,61.47 //
upadrava ivāniṣṭo yoniṃ garbhaḥ prapadyate /
tāni pūrvaśarīrāṇi nityamekaṃ śarīriṇam // NarP_1,61.48 //
prāṇināṃ prāṇasaṃrodhe māṃsaśleṣmaviceṣṭitam /
nirdagdhaṃ paradehena paradeṃhaṃ balābalam // NarP_1,61.49 //
vinaśyati vināśānte nāvi nāvamivācalām /
saṃgatyā jaṭhare nyastaṃ retobindumacetanam // NarP_1,61.50 //
kena yatnena jīvantaṃ garbhaṃ tvamiha paśyasi /
annapānāni jīryante yatra bhakṣyāśca bhakṣitāḥ // NarP_1,61.51 //
tasminnevodare garbhaḥ kiṃ nānnamiva jīryati /
garbhe mūtrapurīṣāṇāṃ svabhāvaniyatā gatiḥ // NarP_1,61.52 //
dhāraṇe vā visarge ca na kartuṃ vidyate 'vaśaḥ /
prabhavantyudare garbhā jāyamānāstathāpare // NarP_1,61.53 //
āgamena mahānyeṣāṃ vināśa upapadyate /
etasmādyonisaṃbandhādyo jīvanparimucyate // NarP_1,61.54 //
pūjāṃ na labhate kāñcitpunarddhandveṣu majjati /
garbhasya saha jātasya saptamīmīdṛśīṃ daśām // NarP_1,61.55 //
prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ /
nābhyutthāne manuṣyāṇāṃ yogāḥ syurnātra saṃśayaḥ // NarP_1,61.56 //
vyādhibhiśca vivadhyante vyāghraiḥ kṣudramṛgā iva /
vyādhibhirbhakṣyamāṇānāṃ tyajatāṃ vipulandhanam // NarP_1,61.57 //
vedanā nāpakarṣanti yatamānāścikitsakāḥ // NarP_1,61.58 //
te cāpi vividhā vaidyāḥ kuśalā saṃmatauṣadhāḥ /
vyādhibhiḥ parikṛṣyante mṛgā jyāghrairivārditāḥ // NarP_1,61.59 //
te pibanti kaṣāyāṃśca sarpīṣi vividhāni ca /
dṛśyante jarayā bhagnā nāgairnāgā ivottamāḥ // NarP_1,61.60 //
kairvā bhuvi cikitsyenta rogārttā mṛgapakṣiṇaḥ /
śvāpadāśca daridrāśca prāyo nārtā bhavanti te // NarP_1,61.61 //
ghorānapi durādharṣānnṛpatīnugratejasa /
ākramya roga ādatte paśūnpaśupaco yathā // NarP_1,61.62 //
iti lokamanākrandaṃ mohaśokapariplutam /
srotasā mahasā kṣipraṃ hriyamāṇaṃ balīyasā // NarP_1,61.63 //
na dhanena na rājyena nogreṇa tapasā tathā /
svabhāvā hyativartante ye nirmuktāḥ śarīriṣu // NarP_1,61.64 //
uparyapari lokasya sarvo bhavitumicchati /
yatate ca yathāśakti na ca tadvartate tathā // NarP_1,61.65 //
na mriyerannajīryeransarve syuḥ sārvakāmikāḥ /
nāpriyaṃ pratipadyerannutthānasya phalaṃ prati // NarP_1,61.66 //
aiśvaryamadamattāśca mānānmayamadena ca /
apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate // NarP_1,61.67 //
śokāḥ pratinivartante keṣāñcidasamīkṣatām /
svaṃ svaṃ ca punaranyeṣāṃ na kañcidatigacchati // NarP_1,61.68 //
mahañca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu /
vahṝnti śibikāmanye yāntyanye śibikāruhaḥ // NarP_1,61.69 //
sarveṣāmṛddhikāmānāmanye rathapuraḥ sarāḥ /
manujāśca gataśrīkāḥ śataśo vividhāḥ striyāḥ // NarP_1,61.70 //
dvandvārāmeṣu bhūteṣu gacchantyekaikaśo narāḥ /
idamanyatparaṃ paśya nātra mohaṃ kariṣyasi // NarP_1,61.71 //
dharmaṃ cāpi tyajā dharmaṃ tyaja satyānṛtāṃ dhiyam /
sarvaṃ tyaktvā svarūpasthaḥ sukhī bhava nirāmayaḥ // NarP_1,61.72 //
etatte paramaṃ guhyamākhyātamṛṣisattama /
yena devāḥ parityajya bhartyalokaṃ divaṃ gatāḥ // NarP_1,61.73 //
sanandana uvāca
ityuktvā vyāsatanayaṃ samāpṛcchya mahāmuniḥ /
sanatkumāraḥ prayayau pūjitastena sādaram // NarP_1,61.74 //
śuko 'pi yogināṃ śreṣṭhaḥ samyagjñātvā hyavasthitam /
brahmaṇaḥ padamanveṣṭumutsukaḥ pitaraṃ yayau // NarP_1,61.75 //
tataḥ pitrā samāgamya praṇamya ca mahāmuniḥ /
śukaḥ pradakṣiṇīkṛtya yayau kailāsaparvatam // NarP_1,61.76 //
vyāsastadvirahāddūnaḥ putrasnehasamāvṛtaḥ /
kṣaṇaikaṃ sthīyatāṃ putra iti ca krośa durmanāḥ // NarP_1,61.77 //
nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ /
mokṣamevānusaṃcitya gata eva paraṃ padam // NarP_1,61.78 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde ekaṣaṣṭitamo 'dhyāyaḥ

sūta uvāca
etacchrṛtvā tu vacanaṃ nārado bhagavānṛṣiḥ /
punaḥ papraccha taṃ vipra śukābhipatanaṃ munim // NarP_1,62.1 //
nārada uvāca
bhagavansarvamākhyātaṃ tvayātikaruṇātmanā /
yacchrṛtvā mānasaṃ me 'dya śāntimagryāmupāgatam // NarP_1,62.2 //
punaśca mokṣaśāstraṃ me tvamādiśa mahāmune /
nahi sampūrṇatāmeti tṛṣṇā kṛṣṇaguṇārṇave // NarP_1,62.3 //
ye tu saṃsāranirmuktā mokṣa śāstraparāyaṇāḥ /
kutra te nivasaṃtīha saṃśayo me mahānayam // NarP_1,62.4 //
taṃ chindhi sumahābhāgatvatto nānyo vidāṃvaraḥ /
sanaṃ.u
dhārayāmāsa cātmānaṃ yathāśāstraṃ mahāmuniḥ // NarP_1,62.5 //
pādātprabhṛti gātreṣu krameṇa kramayogavit /
tataḥ sa prāṅmukho vidvānādityena virocite // NarP_1,62.6 //
pāṇipādaṃ samādhāya vinītavadupāviśat /
na tatra pakṣisaṃghāto na śabdo na ca darśanam // NarP_1,62.7 //
yatra vaiyāsakirddhāmni yoktuṃ samupacakrame /
sa dadarśa tadātmānaṃ sarvasaṃgaviniḥsṛtaḥ // NarP_1,62.8 //
prajahāsa tato hāsaṃ śukaḥ samprekṣya bhāskaram /
sa punaryogamāsthāya mokṣamārgopalabdhaye // NarP_1,62.9 //
mahāyogīśvaro bhūtvā so 'tyakrāmadvihāyasam /
antarīkṣacaraḥ śrīmānvyāsaputraḥ suniścitaḥ // NarP_1,62.10 //
tamundyantaṃ dvijaśreṣṭhaṃ vainateyasamadyutim /
dadṛśuḥ sarvabhūtāni manomārutaraṃhasam // NarP_1,62.11 //
yathāśakti yathānyāyaṃ pūjayāñcakrire tathā /
puṣpa varṣaiśca divyaistamavacakrurdivaukasaḥ // NarP_1,62.12 //
taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ /
ṛṣayaścaiva saṃsiddhāḥ ko 'yaṃ siddhimupāgataḥ // NarP_1,62.13 //
tato 'sau svāhrayaṃ tebhyaḥ kathayāmāsa nārada /
uvāca ca mahātejāstānṛṣīnsaṃpraharṣitaḥ // NarP_1,62.14 //
pitā yadyanugacchenmāṃ krośamānaḥ śuketi vai /
tasmai prativacodeyaṃ bhavadbhistu samāhitaiḥ // NarP_1,62.15 //
bāḍhamuktastatastaistu lokānhitvā caturvidhān /
tamo hyaṣṭavidhaṃ tyaktvā jahau pañcavidhaṃ rajaḥ // NarP_1,62.16 //
tataḥ satvaṃ jahau dhīmāṃstadadbhutamivābhavat /
tatastasminpade nitye nirguṇe liṅgapūjite // NarP_1,62.17 //
tataḥ sa śṛṅge 'pratime himavanmerusannibhe /
saṃśliṣṭe śvetapīte ca rukmarūpyamaye śubhe // NarP_1,62.18 //
śatayojanavistāre tiryāgūrddhca nārada /
so 'viśaṅkena manasā tathaivābhyapatacchukaḥ // NarP_1,62.19 //
te śṛṅge 'tyantasaṃśliṣṭe sahasaiva dvidhākṛte /
adṛśyetāṃ dvijaśreṣṭha tadadbhutamivābhavat // NarP_1,62.20 //
tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ /
na ca pratijaghānāsya sa gatiṃ parvatottamaḥ // NarP_1,62.21 //
tato mandākinīṃ divyā mupariṣṭādabhivrajan /
śuko dadarśa dharmātmā puṣpitadrumakānanam // NarP_1,62.22 //
tasyāṃ krīḍāsu niratāḥ snānti caivāpsarogaṇāḥ /
nirākāraṃ tu sākārādadṛśustaṃ vivāsasaḥ // NarP_1,62.23 //
taṃ prakramantamājñāya pitā snehasamanvitaḥ /
uttamāṃ gatimāsthāya pṛṣṭato 'nusasāra ha // NarP_1,62.24 //
śukastu mārutādūrddhvaṃ gatiṃ kṛtvāṃ tarikṣagām /
darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavattadā // NarP_1,62.25 //
atha yogagatiṃ vyāsaḥ samāsthāya mahātapāḥ /
nimeṣāntaramātreṇa śukābhipatanaṃ yayau // NarP_1,62.26 //
sa dadarśa dvidhā kṛtvā parvatāgraṃ gataṃ śukam /
śaśaṃsurmunayaḥ siddhā gatiṃ tasmai sutasya tām // NarP_1,62.27 //
tataḥ śuketiśabdena dīrgheṇa kranditaṃ tadāḥ /
svayaṃ pitrā svareṇoñcaistrīṃllokānanunādya vai // NarP_1,62.28 //
śukaḥ sarvagatirbhūtvā sarvātmā sarvatomukhaḥ /
pratyabhāṣata dharmātmā bhoḥ śabdenānunādayan // NarP_1,62.29 //
tata ekākṣaraṃ nādaṃ bhorityevamudīrayan /
pratyāharajjagatsarvamuñcaiḥ sthāvarajaṅgamam // NarP_1,62.30 //
tataḥ prabhṛti vādyāpi śabdānuñcāritānpṛthak /
girigahvarapṛṣṭeṣu vyājahāra śukaṃ prati // NarP_1,62.31 //
antarhitaprabhāvaṃ taṃ darśayitvā śukastadā /
guṇānsaṃtyajya sattvādīnpadamadhyagamatparam // NarP_1,62.32 //
mahimānaṃ tu taṃ dṛṣṭvā putrasyāmitatejasaḥ /
so 'nunīto bhagavatā vyāso rudreṇa nārada // NarP_1,62.33 //
kimu tvaṃ tāmyasi mune putraṃ prati samākulaḥ /
paśyasi vipra nāyāntaṃ brahmabhūtaṃ nijāntire // NarP_1,62.34 //
ityevamanunīto 'sau vyāsaḥ punaruprāvrajat /
śvāśramaṃ sa śuko brahmabhūto lokāṃścacāra ha // NarP_1,62.35 //
tata kālāntare brahmanvyāsaḥ satyavatīsutaḥ /
naranārāyaṇau draṣṭuṃ yayau badarikāśramam // NarP_1,62.36 //
tatra dṛṣṭvā tu tau devau tapyamāno mahattapaḥ /
svayaṃ ca tatra tapasi sthitaḥ śukamanusmaran // NarP_1,62.37 //
yāvattatra sthito vyāsaḥ śukaḥ paramayogavit /
śvetadvīpaṃ gatastāta yatra tvamagamaḥ purā // NarP_1,62.38 //
tatra dṛṣṭaprabhāvastu śrīmānnārāyaṇaḥ prabhuḥ /
dṛṣṭaḥ śrutivimṛgyo hi devadevo janārdanaḥ // NarP_1,62.39 //
stutaśca śukadevena prasannaḥ prāha nārada /
śrībhagavānuvāca
tvayā dṛṣṭo 'smi yogīndra sarvadevarahaḥsthitaḥ // NarP_1,62.40 //
sanatkumārādiṣṭena siddho yogena vāḍava /
tvaṃ sadāgatimārgastho lokānpaśya yathecchayā // NarP_1,62.41 //
ityukto vāsudevena taṃ natvāraṇisaṃbhavaḥ /
vaikuṇṭhaṃ prayayau vipra sarvalokanamaskṛtam // NarP_1,62.42 //
vaimānikaiḥ surairjuṣṭaṃ virajāpariceṣṭitam /
yaṃ bhāntamanubhāntyete lokāḥ sarve 'pi nārada // NarP_1,62.43 //
yatra vidumasopānāḥ svarṇaratnavicitritāḥ /
vāpya utpalaṃsaṃchannāḥ surastrīkrīḍanākulāḥ // NarP_1,62.44 //
divyairhaṃsakulairghuṣṭāḥ svacchāṃbunibhṛtāḥ sadā /
tatra dvāḥsthaiścaturhastenārnābharaṇabhūṣitaiḥ // NarP_1,62.45 //
viṣvaksenānugaiḥ siddhaiḥ kumudādyairavā ritaḥ /
praviśyābhyāntaraṃ tatra devadevaṃ caturbhujam // NarP_1,62.46 //
śāntaṃ prasannavadanaṃ pītakauśeyavāsasam /
śaṅkhacakragadāpadmairmūrtimadbhirupāsitam // NarP_1,62.47 //
vakṣasthalasthayā lakṣmyā kaustubhena virājitam /
kaṭīsūtrabrahmasūtrakaṭakāṅgadabhūṣitam // NarP_1,62.48 //
bhrājatkirīṭavalayaṃ maṇinūpuraśobhitam /
dadarśa siddhani karaiḥ sevyamānamaharniśam // NarP_1,62.49 //
taṃ dṛṣṭvā bhaktibhāvena tuṣṭāva madhusūdanam /
śuka uvāca
namaste vāsudevāya sarvalokaikasākṣiṇe // NarP_1,62.50 //
jagadbījasvarūpāya pūrṇāya nibhṛtātmane /
haraye vāsukisthāya śvetadvīpanivāsine // NarP_1,62.51 //
haṃsāya matsyarūpāya vārāhatanudhāriṇe /
nṛsiṃhāya dhruvejyāya sāṃkhyayogeśvarāya ca // NarP_1,62.52 //
catuḥsanāya kūrmāya pṛthave svasuravātmane /
nābheyāya jagaddhātre vidhātreṃ'takāraya ca // NarP_1,62.53 //
bhārgavendrāya rāmāya rāghavāya parāya ca /
kṛṣṇāya vedakartre ca buddhakalkisvarūpiṇe // NarP_1,62.54 //
caturvyuhāya vedyāya dhyeyāya paramātmane /
naranārāyaṇākhyāya śiṣiviṣṭāya viṣṇave // NarP_1,62.55 //
ṛtadhāmne vidhāmne ca suparṇāya svarociṣe /
ṛbhave suvratākhyāya sudhāmne cājitāya ca // NarP_1,62.56 //
viśvarūpāya viśvāya sṛṣṭisthityantakāriṇe /
yajñāya yajñabhokte ca sthaviṣṭhāyāṇave 'rthine // NarP_1,62.57 //
ādityasomanetrāya sahaojobalāya ca /
ījyāya sākṣiṇe 'jāyabahuśīrṣāṅghribāhave // NarP_1,62.58 //
śrīśāya śrīnivāsāya bhaktavaśyāya śārṅgiṇe /
aṣṭaprakṛtyadhīśāya brahmaṇe 'nantasaktaye // NarP_1,62.59 //
bṛhadāraṇyavedyāya hṛṣīkeśāya vedhase /
puṇḍarīkanibhākṣāya kṣetrajñāya vibhāsine // NarP_1,62.60 //
govindāya jagatkartre jagannāthāya yogine /
satyāya satyasaṃdhāya vaikuṇṭhāyācyutāya ca // NarP_1,62.61 //
adhokṣajāya dharmāya vāmanāya tridhātave /
ghṛtārciṣe viṣṇave te 'nantāya kapilāyaya ca // NarP_1,62.62 //
viriñcaye trikakude ṛgyajuḥsāmarūpiṇe /
ekaśṛṅgāya ca śuciśravase śāstrayonaye // NarP_1,62.63 //
vṛṣākapaya ṛddhāya prabhave viśvakarmaṇe /
bhūrbhuvuḥsvaḥsvarūpāya daityaghne nirguṇāya ca // NarP_1,62.64 //
nirañjanāya nityāya hyavyayāyākṣarāya ca /
namaste pāhi māmīśa śaraṇāgatavatsala // NarP_1,62.65 //
iti stutaḥ sa bhagavāñcchaṅkhacakragadādharaḥ /
āraṇeyamuvācedaṃ bhṛśaṃ praṇatavatsalaḥ // NarP_1,62.66 //
śrībhagavānuvāca
vyāsaputra mahābhāga prīto 'smi tava suvrata /
vidyāmāpnuhi bhaktiṃ ca jñānī tvaṃ mama rūpadhṛk // NarP_1,62.67 //
yadrūpaṃ mama dṛṣṭaṃ prāk śvetadvīpe tvayā dvija /
so 'hamevāvatārārthaṃ sthito viśvaṃbharātmakaḥ // NarP_1,62.68 //
siddho 'si tvaṃ mahābhāga mokṣadharmānunucintayā /
varalokānyathā vāyuryathā ravaṃ savitā tathā // NarP_1,62.69 //
nityamuktasvarūpastvaṃ pūjyamānaḥ surairnaraiḥ /
bhaktirhi durlabhā loke mayi sarvaparāyaṇe // NarP_1,62.70 //
tāṃ labdhvā nāparaṃ kiñcillabdhavyamavaśiṣyate /
ākalpāntaḥ tapaḥ saṃsthau naranārāyaṇāvṛṣī // NarP_1,62.71 //
tayornideśato vyāso janaka stava suvrataḥ /
kartā bhāgavataṃ śāstraṃ tadadhīṣva bhuvaṃ vraja // NarP_1,62.72 //
sa tapyati tapastvadya parvate gandhamādane /
tvadviyogena khinnātmā taṃ prasādaya matpriyam // NarP_1,62.73 //
evamuktaḥ śuko vipra namaskṛtya caturbhujam /
yathāgataṃ nivṛtto 'sau piturantikamāgamat // NarP_1,62.74 //
atha taṃ svantike dṛṣṭvā pārāśaryyaḥ pratāpavān /
putraṃ prāpya prahṛṣṭātmā tapaso nivavarta ha // NarP_1,62.75 //
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
āraṇeyasamāyuktaḥ svāśramaṃ samupāgamat // NarP_1,62.76 //
nārāyaṇaniyogāttu tvanmukhena munīśvara /
cakāra saṃhitāṃ divyāṃ nānākhyānasamanvitām // NarP_1,62.77 //
vedatulyāṃ bhāgavatīṃ haribhaktivivarddhinīm /
nivṛttinirataṃ putraṃ śukamadhyāpayañca tām // NarP_1,62.78 //
ātmārāmo 'pi bhagavānpārāśaryātmajaḥ śukaḥ /
adhītavānsaṃhitāṃ vai nityaṃ viṣṇujanapriyām // NarP_1,62.79 //
evamete samākhyātā mokṣadharmāstavānadha /
paṭhatāṃ śṛṇvatāṃ cāpi haribhaktivivarddhanāḥ // NarP_1,62.80 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde bṛhadupākhyāne mokṣadharṃmanirūpaṇaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ

samāptaścāyaṃ dvitīyaḥ pādaḥ /

śaunaka uvāca
sūta sādho ciraṃ jīva sarvaśāstraviśāradaḥ /
yattvayā pāyitā vidvanvayaṃ kṛṣṇakathāmṛtam // NarP_1,63.1 //
śrutvā tu mokṣadharmānvai nārado bhagavatpriyaḥ /
sanandanamukhodgītānkiṃ papracchaṃ tataḥ param // NarP_1,63.2 //
mānasā brahmaṇaḥ putrāḥ sanakādyā munīśvarāḥ /
caranti lokānantasiddhā lokoddharaṇatatparāḥ // NarP_1,63.3 //
nārado 'pi mahābhāga nityaṃ kṛṣṇaparāyaṇaḥ /
teṣāṃ samāgame bhadrā kā kathā lokapāvanī // NarP_1,63.4 //
sūta uvāca
sādhu pṛṣṭaṃ mahābhāga tvayā lokopakāriṇā /
kathayiṣyāmi tatsarvaṃ yatpṛṣṭa nāradarṣiṇā // NarP_1,63.5 //
śrutvā sanandanaproktānmokṣadharmānsanātanān /
nārado bhārgavaśreṣṭha punaḥ papraccha tānmunīn // NarP_1,63.6 //
nārada uvāca
sarvadeveśvaro viṣṇurvede tantre ca kīrtitaḥ /
samārādhyaḥ sa evātra sarvaiḥ sarvārthakāṅkṣibhiḥ // NarP_1,63.7 //
kairmantrairbhagavānviṣṇuḥ samārādhyo munīśvarāḥ /
ke devāḥ pūjanīyāśca viṣṇupādaparāyaṇaiḥ // NarP_1,63.8 //
tantraṃ bhāgavataṃ viprā guruśiṣyaprayojakam /
dīkṣaṇaṃ prātarādyaṃ ca kṛtyaṃ syādyattaducyatām // NarP_1,63.9 //
yairmāsaiḥ karmabhiryairvā japyairhemādibhistathā /
prīyeta paramātmā vai tadbrūta mama mānadāḥ // NarP_1,63.10 //
sūta uvāca
etacchrutvā vacastasya nāradasya mahātmanaḥ /
sanatkumāro bhagavānuvācārkasamadyutiḥ // NarP_1,63.11 //
sanatkumāra uvāca
śṛṇu nārada vakṣyāmi tantraṃ bhāgavataṃ tava /
yajjñātvāmalayā bhaktyā sādhayedviṣṇumavyayam // NarP_1,63.12 //
tripadārthaṃ catuṣpādaṃ mahātantraṃ pracakṣate /
bhogamokṣakriyācaryāhvayā pādāḥ prakīrtitāḥ // NarP_1,63.13 //
pādārthāstu paśupatiḥ paśupāśāstraya eva hi /
patistatra śivohyeko jīvāstu paśavaḥ smṛtāḥ // NarP_1,63.14 //
yāvanmohādisaṃyogāḥ svarūpābodhalakṣaṇāḥ /
tāvatpaśutvameteṣāṃ dvaitavatpaśya nārada // NarP_1,63.15 //
pāśāḥ pañcavidhāstveṣāṃ pratyekaṃ teṣu lakṣaṇam /
paśavastrividhāścāpi vijñātāḥ kalasaṃjñikāḥ // NarP_1,63.16 //
talapākalasaṃjñaśca sakalaśceti nāmataḥ /
tatrādyo malasaṃyukto malakarmayutaḥ paraḥ // NarP_1,63.17 //
malamāyākarmayutastṛtīyaḥ parikīrtitaḥ /
ādyastu dvividhastatra samāsakaluṣastathā // NarP_1,63.18 //
asamāsamalaśceti dvitīyo 'pi punastathā /
pakvāpakvamalenaiva dvividhaḥ parikīrtitaḥ // NarP_1,63.19 //
śuddhe 'dhvani gatāvetau vijñānapralayākalau /
kalāditattvaniyataḥ sakalaḥ paryaṭatyayam // NarP_1,63.20 //
karmānugaśarīreṣu tattadbhuvanageṣu ca /
pāśāḥ pañca tathā tatra prathamau malakarmajau // NarP_1,63.21 //
māyeyaśca tirodhānaśaktijo bindujaḥ paraḥ /
eko 'pyanekaśaktirdṛkkriyācchādanakomalaḥ // NarP_1,63.22 //
tuṣakañcukavaddehanimittaṃ cātmanāmiha /
dharmādharmātmakaṃ karma vicitraphalabhogadam // NarP_1,63.23 //
pravāhanityaṃ tadbījāṅkuranyāyena saṃsthitam /
ityetau prathamau cātha māyeyādyān śṛṇudvija // NarP_1,63.24 //
sañcidānandavibhavaḥ paramātmā sanātanaḥ /
patirjayati sarveṣāmeko bījaṃ vibhuḥ param // NarP_1,63.25 //
manasyati na codeti nivṛttiṃ ca prayacchati /
varvarti dṛkkriyārūpaṃ tattejaḥ śāṃbhavaṃ param // NarP_1,63.26 //
śakto mayā harau bhukto paśugaṇasya hi /
tacchaktimādyāmekāntāṃ vidrūpākhyāṃ vadanti hi // NarP_1,63.27 //
tayā cojjṛṃbhito bindurdikkriyātmā śivābhidhaḥ /
aśeṣatattvajātasya kāraṇaṃ vibhuravyayam // NarP_1,63.28 //
asminnilīnā nikhilā icchāyāḥ śaktayaḥ svakam /
kṛtyaṃ kurvanti tenedaṃ sarvānugrāhakaṃ mune // NarP_1,63.29 //
cijjaḍānugrahārthāya yasya viśvaṃ sisṛkṣataḥ /
ādyonmeṣo 'sya nādātmā śāntyādibhuvanātmakaḥ // NarP_1,63.30 //
tacchaktitattvaṃ viprendra proktaṃ sāvayavaṃ param /
tato jñānakriyāśaktyostathotkarṣāpakarṣayoḥ // NarP_1,63.31 //
prasaraścāpyabhāvena tattvaṃ caitatsadāśivam /
dṛkśaktiryatra nyagbhūtā kriyāśaktirviśiṣyate // NarP_1,63.32 //
īśvarākhyaṃ tu tattattvaṃ proktaṃ sarvārthakartṛkam /
yatra kriyā hi nyagbhūtā jñānākhyodrekamaśnute // NarP_1,63.33 //
tattattvaṃ caiva vidyākhyaṃ jñānarūpaṃ prakāśakam /
nādo binduśca sakalaḥ sadākhyaṃ tattvamāśritau // NarP_1,63.34 //
vidyeśāḥ punaraiśaṃ tu mantrā vidyābhidhaṃ punaḥ /
imāni caiva tattvāni śuddhādhveti prakīrtitam // NarP_1,63.35 //
sākṣānnimittamīśo 'tretyupādānasabindurāṭ /
pañcānāṃ kālarāhityākramo nāstīti niścitam // NarP_1,63.36 //
vyāpāravasato hyeṣāṃ vihitā khalu kalpanā /
tattvaṃ vastuta ekaṃ tu śivākhyaṃ citraśaktikam // NarP_1,63.37 //
śaktaṃ yāṃ vṛttibhedāttuvihitāḥ khalu kalpanāḥ /
cijjaḍānugrahārthāya kṛtvā rūpāṇi vai prabhuḥ // NarP_1,63.38 //
anādimalaruddhānāṃ kurute 'nugrahaṃ citām /
muktiṃ ca viśveṣāṃ svavyāpāre samarthetām // NarP_1,63.39 //
vidhatte jaḍavargasya sarvānugrāhakaḥ śivaḥ /
śivasāmānyarūpo hi mokṣastu cidanugrahaḥ // NarP_1,63.40 //
so 'nāditvātkarmaṇo hi tattadbhogaṃ vinā bhavet /
tenānugrāhakaḥ śambhustadbhuktyai prabhurvyayaḥ // NarP_1,63.41 //
kurute sūkṣmakaraṇabhuvanotpattimañjasā /
karttopādānakaraṇairvinā kārye na dṛśyate // NarP_1,63.42 //
śaktayaḥ karaṇaṃ cātra māyopādānamiṣyate /
nityaikā ca śivā śaktyā hyanādinidhanā satī // NarP_1,63.43 //
sādhāraṇī narāṇāṃ vai bhuvanānāṃ ca kāraṇam /
svabhāvānmohajananī svacitājanakarmabhiḥ // NarP_1,63.44 //
viśvī sūkṣmā parā māyā vikṛtaiḥ parattu sā /
karmāṇyāvekṣya vidyeśo māyāṃ vikṣobhya śaktibhiḥ // NarP_1,63.45 //
vidhatte jīvabhogārthaṃ vapūṃṣi karaṇāni ca /
sṛjatyādo kālatattvaṃ nānāśaktimayī ca sā // NarP_1,63.46 //
bhāvi bhūtaṃ mavañcedaṃ jagatkalayate layam /
sūte hyanantaraṃ māyā śaktiṃ niyamanātmikām // NarP_1,63.47 //
sarvaṃ niyamayatyeṣā teneyaṃ niyatiḥ smṛtā /
anantaraṃ ca sā māyā nityā viśvavimohinī // NarP_1,63.48 //
anādinidhanā tattvaṃ kalākhyaṃ janayatyapi /
ekatastu nṛṇāṃ yena kalayitvā malaṃ tataḥ // NarP_1,63.49 //
kartṛśaktiṃ vyañjayati tenedaṃ tu kalābhidham /
kālena ca niyatyopasargatāṃ samupetayā // NarP_1,63.50 //
vyāpāraṃ vidadhātyeṣā bhūparyantaṃ svakīyakam /
pradarśanātha vai puṃso viṣayāṇāṃ ca sā punaḥ // NarP_1,63.51 //
prakāśarūpaṃ vidyākhyaṃ tattvaṃ sūte kalaiva hi /
vidyā tvāvaraṇaṃ bhitvā jñānaśakteḥ svakarmaṇā // NarP_1,63.52 //
viṣayāndarśayatyeṣātmanāṃśākāraṇaṃ hyataḥ /
karoti bhogyaṃ yānāsau karaṇena pareṇa vai // NarP_1,63.53 //
udbuddhaśaktiḥ puruṣaḥ pracodya mahadādikān /
bhogye bhogaṃ ca bhoktāraṃ tatparaṃ karaṇaṃ tu sā // NarP_1,63.54 //
bhogyesya bhogyatirmāsāñcidvyaktirbhoga ucyate /
sukhādirūpo viṣayākārā buddhiḥ samāsataḥ // NarP_1,63.55 //
bhogyaṃ bhoktuśca svenaiva vidyākhyaṃ karaṇaṃ tu tat /
yadyarkavatprakāśā dhīḥ karmatvāñca tathāpi hi // NarP_1,63.56 //
karaṇāntarasāpekṣā śaktā grāhayituṃ ca tam /
saṃbandhātkāraṇādyaistadbhogautsukyena codanāt // NarP_1,63.57 //
tañcaṣṭāphalayogāñca saṃsiddhā kartṛtāsya tu /
akartṛtvābhyupagame bhoktṛtvākhyā vṛthāsya tu // NarP_1,63.58 //
kiṃ ca pradhānacaritaṃ vyarthaṃ sarvaṃ bhavettataḥ /
kartṛtvarahite puṃsi karaṇādyaprayojake // NarP_1,63.59 //
bhogasyāsaṃbhavastasmātsa evātra pravartakaḥ /
karaṇādiprayoktṛātvaṃ vidyayaivāsya saṃmatam // NarP_1,63.60 //
anantaraṃ kalārāgaṃ sūte bhidyaṅgarūpakam /
yena bhogyāya janitā bhidyaṅge puruṣe punaḥ // NarP_1,63.61 //
kriyāpravṛttirbhavati tenedaṃ rāgasaṃjñikam /
ebhistattvaiśca bhoktṛtvadaśāyāṃ kalito yadā // NarP_1,63.62 //
nityastadāyamātmā tu labhate puruṣābhidhām /
kalaiva praścādavyaktaṃ sūte bhogyāya cāsya tu // NarP_1,63.63 //
saptagranthividhānasya yattadgauṇasyakāraṇam /
guṇānāmavibhāgo 'tra hyādhāre kṣmādibhāgavat // NarP_1,63.64 //
ādhāro 'pi ca yasteṣāṃ tadavyaktaṃ ca gīyate /
traya eva guṇā hyaṣāmavyaktādeva saṃbhavaḥ // NarP_1,63.65 //
sattvaṃ rajastamaḥprakhyā vyāpāraniyamātmikā /
guṇato dhīśca viṣayādhyavasāyasvarūpiṇī // NarP_1,63.66 //
guṇatastrividhā sāpi proktā karmānusārataḥ /
mahattattavādahṝṅkāro jātaḥ saṃraṃbhavṛttimān // NarP_1,63.67 //
saṃbhodādasya viṣayaḥ prāpnoti vyavahāryatām /
sattvā dviguṇabhedena sa punastrividho bhavet // NarP_1,63.68 //
taijaso rājasaścaiva tāmasaśceti nāmataḥ /
tatra taijasato jñānendriyāṇi manasā saha // NarP_1,63.69 //
prakāśānva yatastasmādvodhakāni bhavanti hi /
rājasāñca kriyāhetostathā karmendriyāṇi tu // NarP_1,63.70 //
tāmasāñcaiva jāyante tanmātrā bhūtayonayaḥ /
icchārūpaṃ ca saṃkalpavyāpāraṃ tatra vai manaḥ // NarP_1,63.71 //
dvidhādhikāri tañcittaṃ bhoktṛbhogopapādakam /
bahiḥ karaṇabhāvena svocitena yataḥ sadā // NarP_1,63.72 //
indriyāṇāñca sāmarthyaṃ saṃkalpenātmavṛttinā /
karotyantaḥsthitaṃ bhūyastato 'ntaḥ karaṇaṃ manaḥ // NarP_1,63.73 //
mano 'hṝṅkārabuddhyākhyamastyantaḥ kāraṇaṃ tridhā /
icchāsaṃraṃbhabodhākhyā vṛttayaḥ kramato 'sya tu // NarP_1,63.74 //
jñānendriyāṇi śrotraṃ tvak cakṣurjihvā ca nāsikā /
grāhyāśca viṣayā hyeṣāṃ jñeyāḥ śabdādayo mune // NarP_1,63.75 //
śabdasparśarūparasagandhāḥ śabdādayo matāḥ /
vākpāṇipādapāyūpasthāstu karmendriyāṇyapi // NarP_1,63.76 //
vacanādānagamanotsargānandeṣu karmasu /
karaṇāni ca siddhinā na kṛtiḥ karaṇairvinā // NarP_1,63.77 //
daśadhā karaṇaiśceṣṭāṃ kāryamāviśya kāryate /
ceṣṭante kāryamālaṃbya vibhutvātkaraṇāni tu // NarP_1,63.78 //
tanmātrāṇi tu khavāyustejo 'mbhaḥ kṣmeti pañca vai /
tebhyo bhūtānyekaguṇānyākhyātāni bhavanti hi // NarP_1,63.79 //
iti pañcasu śabdo 'yaṃ sparśo bhūtacatuṣṭaye /
rūpaṃ triṣu rasaścaiva dvayorgandhaḥ kṣitau tathā // NarP_1,63.80 //
kāryāṇyeṣāṃ krameṇaivāvakāśo vyūhakalpanam /
pākaśca saṃgrahaścaiva dhāraṇaṃ ceti kathyate // NarP_1,63.81 //
āśītoṣṇau mahā vādyau śītoṣṇau vāritejasoḥ /
bhāsvadagnau jale śuklaṃ kṣitau śuklādyanekadhā // NarP_1,63.82 //
rūpaṃ triṣu rasoṃ'bhaḥ su madhuraḥ ṣaḍidhaḥ kṣitau /
gandhaḥ kṣitāvasurabhiḥ surabhiśca prakīrtitaḥ // NarP_1,63.83 //
tanmātraṃ tadbhūtaguṇaṃ karaṇaṃ poṣaṇaṃ tathā /
bhūtasya tu viśeṣo 'yaṃ viśeṣarahitaṃ tu tat // NarP_1,63.84 //
imāni pañcabhūtāni saṃniviṣṭāni sarvataḥ /
pañcabhūtātmakaṃ sarvaṃ jagatsthāvarajaṅgamam // NarP_1,63.85 //
śarīrasaṃniviṣṭatvameṣāṃ tāvannirūpyate /
dehe 'sthimāṃsakeśatvaṅnakhadantāśca pārthivāḥ // NarP_1,63.86 //
mūtraraktakaphasvedaśukrādiṣu jalasthitiḥ /
hṛdi paṅktau dṛśoḥ pitte tejastaddharmadarśanāt // NarP_1,63.87 //
prāṇādivṛttibhedena vāyuścaivātra saṃsthitaḥ /
viyatsarvāsu nāḍīṣu garbhavṛtyanuṣaṅgataḥ // NarP_1,63.88 //
prayoktyādimahīprāntametadaṇḍārthasādhanam /
pratyātmaniyataṃ bhogabhedato vyavasīyate // NarP_1,63.89 //
tattvānyevaṃ kalādyāni pratipuṃniyatāni hi /
deheṣu karmavaśataḥ sarveṣu vicaranti hi // NarP_1,63.90 //
māyeyaścaiva pāśo 'yaṃ yenāvṛtamidaṃ jagat /
aśuddhādhvāmato hyeṣa dharaṇyādikalāvadhiḥ // NarP_1,63.91 //
tatra bhūmaṇḍalastho 'sau sthāvaro jaṅgamātmakaḥ /
sthāvarā girivṛkṣādyā jaṅgamastrividhaḥ punaḥ // NarP_1,63.92 //
svedajāścāṇḍajāścaiva tathaiva ca jarāyujāḥ /
carācareṣu lakṣāṇāṃ caturāśītiyonayaḥ // NarP_1,63.93 //
bhramamāṇasteṣu jīvaḥ kadācinmānuṣaṃ vapuḥ /
prāpnoti karmavaśataḥ paraṃ sarvārthasādhakam // NarP_1,63.94 //
tatrāpi bhārate khaṇḍe brāhmaṇādikuleṣu ca /
mahāpuṇyavaśenaiva janirbhavati durlabhā // NarP_1,63.95 //
janiśca puṃstriyoryogaḥ śukraśoṇitayogataḥ /
bindurekaḥ praviśati yadā garbhe dvayātmakaḥ // NarP_1,63.96 //
tadā rajo 'dhike nārī bhavedreto 'dhike pumān /
malakarmādipāśena kaścidātmā niyantritaḥ // NarP_1,63.97 //
jīvabhāvaṃ tadā tasminsakalaḥ pratipadyate /
atha tatrāhṛtairmātrā pānānnādyaiśca poṣitaḥ // NarP_1,63.98 //
pakṣamāsādikālena vardhate vapuratra hi /
duḥkhādyaḥ pīḍitaścaivācchannadeho jarāyuṇā // NarP_1,63.99 //
evaṃ tatra sthito garbhe prāgjanmotthaṃ śubhāśubham /
smaraṃstiṣṭati duḥkhātmāpīḍyamāno muhurmuhuḥ // NarP_1,63.100 //
kālakrameṇa bālo 'sau mātaraṃ pīḍayannapi /
saṃpīḍito niḥsarati yoniyantrādavāṅmukhaḥ // NarP_1,63.101 //
kṣaṇaṃ tiṣṭati niśceṣṭastato roditumicchati /
tataḥ krameṇa sa śiśurvardhamāno dinedine // NarP_1,63.102 //
bālapaugaṇḍabhedena yuvatvaṃ pratipadyate /
evaṃ krameṇa loke 'smindehināṃ dehasaṃbhavaḥ // NarP_1,63.103 //
mānuṣaṃ durlabhaṃ prāpya sarvalokopakārakam /
yastārayati nātmānaṃ tasmātpāpataro 'tra kaḥ // NarP_1,63.104 //
āhāraścaiva nidrā ca bhayaṃ maithunameva ca /
paśvādīnāṃ ca sarveṣāṃ ca sarveṣāṃ sādhāraṇamitīritam // NarP_1,63.105 //
caturṣvevānurakto yaḥ sa mūrkho hyātmadhātakaḥ /
manuṣyāṇāmayaṃ dharmaḥ ravabandhacchedanātmakaḥ // NarP_1,63.106 //
pāśabandhanavicchedo dīkṣayaiva prajāyate /
ato bandhanavicchittyai mantradīkṣāṃ samācaret // NarP_1,63.107 //
dīkṣājñānākhyayā śaktyā hyapadhvaṃsitabandhanaḥ /
śuddhātmatattvanāmāsau nirvāṇapadamaśnute // NarP_1,63.108 //
svaśaktyātmikayā dṛṣṭyā śivaṃ dhyāyati paśyati /
yajate śivaṃ mantraiśca ravapareṣāṃ hitāya saḥ // NarP_1,63.109 //
śivārkaśaktidīdhityā samarthīkṛtacidṛśā /
śivaśaktyādibhiḥ sārddhaṃ paśyatyātmagatāvṛttiḥ // NarP_1,63.110 //
antaḥkaraṇavṛttiryā bodhākhyā sā maheśvaram /
na prakāśayituṃ śaktā pāśatvānnigaḍādivat // NarP_1,63.111 //
dīkṣaiva paramo hetuḥ pāśavicchedane punaḥ /
ataḥ śāstroktavidhinā matradīkṣāṃ samācaret // NarP_1,63.112 //
dīkṣitastantravidhinā svavarṇācāratatparaḥ /
anuṣṭānaṃ prakurvīta nityanamittikātmakam // NarP_1,63.113 //
nijavarṇāśramācārānmanasāpi na laṅghayet /
yo yasminnāśrame tiṣṭandīkṣāṃ prāpnoti mānavaḥ // NarP_1,63.114 //
sa tasminnāśrame tiṣṭhettaddharmānanupālayet /
kṛtānyapi na karmāṇi bandhanāya bhavanti hi // NarP_1,63.115 //
ekaṃ tu phaladaṃ karma mantrānuṣṭhānasaṃbhavam /
dīkṣito 'bhilaṣedbhogānyadyallokagatānasau // NarP_1,63.116 //
mantrārādhanasāmarthyāttadbhuktvā mokṣamaśnute /
nityaṃ naimittikaṃ dīkṣāṃ prāpya yo nācarennaraḥ // NarP_1,63.117 //
kañcitkālaṃ piśācatvaṃ prāpyānte mokṣamaśnute /
tasmāttu dīkṣitaḥ kuryyānnityanaimittikādikam // NarP_1,63.118 //
anuṣṭhānaṃ ca tenāsya dīkṣāṃ prāpyānumīyate /
nityanaimittikācāra pālakasya narasya tu // NarP_1,63.119 //
dīkṣāvaikalyavirahātsadyo muktistu jāyate /
tatrāpi gurubhaktasya gatirbhavati nānyathā // NarP_1,63.120 //
dīkṣayā gurumūrtisthaḥ sarvānugrāhakaḥ śivaḥ /
dṛṣṭādyarthatayā yasya gurubhaktistu kṛtrimā // NarP_1,63.121 //
kṛte 'pi viphalaṃ tasya prāyaścittaṃ pade pade /
kāyena manasā vācā gurubhaktiparasya ca // NarP_1,63.122 //
prāyaścittaṃ bhavennaiva siddhistasya pade pade /
gurubhaktiyute śiṣye sarvasvavinivedake // NarP_1,63.123 //
mithyāprayuktamantrastu prāyāścittī bhavedguruḥ // NarP_1,63.124 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde triṣaṣṭitamo 'dhyāyaḥ

sanatkumāra uvāca
atha jīvasya pāśaughacchedanāyeṣṭasiddhidam /
dīkṣāvidhiṃ pravakṣyāmi mantrasāmarthyadāyakam // NarP_1,64.1 //
divyaṃ bhāvaṃ yato dadyātkṣiṇuyā dduritāni ca /
ato dīkṣeti sā proktā sarvāgamaviśāradaiḥ // NarP_1,64.2 //
mananaṃ sarvaveditvaṃ trāṇaṃ saṃkhāryanugrahaḥ /
mananātrāṇadharmattvānmantra ityabhidhīyate // NarP_1,64.3 //
strīpuṃnapuṃsakātmānaste mantrāstu tridhā matāḥ /
strīmantrāstu dviṭhāntāḥ syuḥ puṃmantrā huṃphaḍantakāḥ // NarP_1,64.4 //
klībāścaiva narmo 'tāḥ smurmantrāṇāṃ jātayaḥ smṛtāḥ /
pundaivatāstu mantrā syurvidyāḥ strīdaivatā matāḥ // NarP_1,64.5 //
ṣaṭ kramasu praśastāste manavastrividhāḥ punaḥ /
tārāntyarephaḥ svāhāstu tatrāgneyāḥ samīritāḥ // NarP_1,64.6 //
saumyāstu bhṛgupīyūṣabījaḍhyāḥ kathitā mune /
agnīṣomātmakā hyevaṃ mantrā jñeyā manīṣibhiḥ // NarP_1,64.7 //
bodhamāyānti cāgneyāḥ śvasane piṅgalāśrite /
saumayāścaiva prabudhyante vāme vahati māruteḥ // NarP_1,64.8 //
sarve mantrāḥ prabudhyante vāyau nāḍidvayāśrite /
svāpakāle tu mantrasya japo 'narthaphalapradaḥ // NarP_1,64.9 //
pratyekaṃ mantramuñcārya nāvyānāṃ tānsamuñcaret /
anulobhe binduyuktānvilobhe sargasaṃyutān // NarP_1,64.10 //
japto yadi sa vai devaṃ prabuddhaḥ kṣiprasiddhidaḥ /
anayā mālayā japto duṣṭamantro 'pi siddhyati // NarP_1,64.11 //
krūre karmāṇi cāgneyāḥ saumyāḥ saumya phalapradāḥ /
śāntajñānetiraudreyaśāntijāti samanvitaḥ // NarP_1,64.12 //
śānto 'pi raudratāmeti huṃphaṭīpallavayojanāt /
chinnādidoṣayuktāste naiva rakṣanti sādhakam // NarP_1,64.13 //
chinno ruddhaḥ śaktihīnastataścaiva parāṅmukhaḥ /
karmahīno netrahīnaḥ kīlitaḥ staṃbhitastathā // NarP_1,64.14 //
dagdhaḥ srastaśca bhītaśca malinaśca tiraskṛtaḥ /
bheditaśca suṣuptaśca madonmattaśca mūrcchitaḥ // NarP_1,64.15 //
hatavīryo bhrāntasaṃjñaḥ pradhvasto bālakastathā /
kumāro 'tha yuvā prauḍho vṛddho nistriṃśakastathā // NarP_1,64.16 //
nirbījaḥ sidvihīnaśca mandaḥ kūṭo niraṃśakaḥ /
sattvahīnaḥ kekaraśca bījahīnaśca dhṛmitaḥ // NarP_1,64.17 //
āliṅgito mohitaśca kṣudhārtaścātidīptakaḥ /
aṅgahīno 'tikruddhaścātikrūre vrīḍitastathā // NarP_1,64.18 //
praśāntamānasaḥ sthānabhraṣṭaśca vikalastathā /
ativṛddho 'tiniḥsnehaḥ pīḍitaśca tathā punaḥ // NarP_1,64.19 //
doṣā hyete samākhyātā vakṣyāmyeṣāṃ ca lakṣaṇam /
saṃyuktaṃ vā viyuktaṃ vā tridhā vā svarasaṃyutam // NarP_1,64.20 //
manoryasyādimadhyanti vahnibījaṃ tathocyate /
caturddhā pañcadhā vāpi sa mantraśchinnasaṃjñakaḥ // NarP_1,64.21 //
manoryasyādimadhyānte bhūbījadvayamucyate /
sa tu ruddho manujñeyo hyatiklaśena siddhidaḥ // NarP_1,64.22 //
tāravarmatrayā lakṣmīrevaṃ hīnastu yo manuḥ /
śaktihīnaḥ sa vijñeyaścirakālaphavapradhaḥ // NarP_1,64.23 //
kāmabījaṃ mukhe māyāhyante caivāṅkuśaṃ tathā /
asau parāṅmukho jñeyo bhajatāṃ cirasiddhidaḥ // NarP_1,64.24 //
ādimadhyāvasāneṣu sakāro dṛśyate yadi /
sa mantro badhiraḥ proktaḥ kaṣṭenālpaphalapradaḥ // NarP_1,64.25 //
pañcārṇo yadi repharkabinduvarjitavigrahaḥ /
netrahīnastu vijñeyaḥ kleśenāpi na siddhidaḥ // NarP_1,64.26 //
ādimadhyāvasāneṣu haṃsaḥ prāsādavāgbhavau /
haṃseṃdurvā sakāro vā phakāro varma vā puna // NarP_1,64.27 //
māprā namāmi ca padaṃ nāsti yasminsa kīlitaḥ /
evaṃ madhye dvayaṃ mūrghni yasminnasralakārakau // NarP_1,64.28 //
na vidyete sa mantrastu staṃbhitaḥ siddhirodhakṛt /
agniḥ pavanasaṃyukto manoryasya tu mūrddhani // NarP_1,64.29 //
sa sārṇo dṛśyate yastu sa mantro dagdhasaṃjñakaḥ /
asraṃ dvābhyāṃ tribhiḥ ṣaḍbhiraṣṭābhirdṛśyate 'kṣareḥ // NarP_1,64.30 //
trastaḥ sa mantro vijñeyo mukhe tāravivarjitaḥ /
hakāraḥ śaktirathavā bhīto mantraḥ sa eva hi // NarP_1,64.31 //
manoryasyādimadhyānte syānmakāracatuṣṭayam /
malinastu sa vijñeyo hyatikleśena siddhidaḥ // NarP_1,64.32 //
dārṇo yasya manormadhye mūrdhni krodhayugaṃ tathā /
asraṃ cāsti sa mantrastu tiraskṛta udīritaḥ // NarP_1,64.33 //
myodvayaṃ hṛdayaṃ śīrṣe vaṣaḍvauṣaṭkamadhyamaḥ /
yasya syādbhedito mantrastyājyaḥ kliṣṭaphalapradaḥ // NarP_1,64.34 //
tryakṣaro haṃsahīno yaḥ suṣuptaḥ kīrtitastu saḥ /
vidyā vāpyathavā mantro bhavetsaptadaśākṣaraḥ // NarP_1,64.35 //
ṣaṭkārapañcakādiryo madonmattastu sa smṛtaḥ /
yasya madhye sthitaṃ cāsraṃ sa mantro mūrcchitaḥ smṛtaḥ // NarP_1,64.36 //
virāmasthānagaṃ cāsraṃ hatavīryaḥ sa ucyate /
mantrasyādau ca madhye ca mūrdhni cāsracatuṣṭayam // NarP_1,64.37 //
jñātavyo bhrānta ityeṣa yaḥ syādaṣṭā daśākṣaraḥ /
punarviśativarṇo vā yo mantraḥ smarasaṃyutaḥ // NarP_1,64.38 //
hṛllekhākuṃśabījāḍhyaḥ pradhvastaḥ sa kathyate /
saptārṇo bālamantrastu kumāro vasuvarṇavān // NarP_1,64.39 //
ṣoḍaśārṇo yuvā prauḍhaścatvāriṃśativarṇakaḥ /
triṃśadvarṇaścatuḥṣaṣṭivarṇaścāpi śatākṣaraḥ // NarP_1,64.40 //
catuḥśatākṣaro mantro vṛddha ityabhidhīyate /
navārṇastārasaṃyukto mantro nistriṃśa ucyate // NarP_1,64.41 //
yasyānte hṛdayaṃ proktaṃ śiromantro 'tha madhyagaḥ /
śikhā varma ca yasyānte netramasraṃ ca dṛśyate // NarP_1,64.42 //
śiva śaktyārṇahīno vā nirbījaḥ sa manuḥ smṛtaḥ /
ādyantamadhye phaṭkāraḥ ṣoḍhā yasminpradṛśyate // NarP_1,64.43 //
sa manuḥ siddhihīnaḥ syānmandaḥ paṅktyakṣaro manuḥ /
kūṭa ekākṣaro mantraḥ sa evokto niraṃśakaḥ // NarP_1,64.44 //
dvivarṇaḥ sattvahīnaḥ syātkekaraścaturakṣaraḥ /
ṣaḍvarṇo bījahīno vā sārddhasaptākṣaro 'pi vā // NarP_1,64.45 //
sārddhadvādaśavarṇo vā dhūmito rniditastu saḥ /
sārddhabījatrayayuto mantro viṃśativarṇavān // NarP_1,64.46 //
triṃśadvarṇaścaikaviṃśadvarṇaścārliṅgitastu saḥ /
yo mantro dantavarṇastu mohitaḥ sa tu kīrtitaḥ // NarP_1,64.47 //
caturviśativarṇo vā saptaviṃśativarṇavān /
kṣudhārtaḥ sa tu vijñeyo mantrasiddhivivarjitaḥ // NarP_1,64.48 //
ekādaśākṣaro vāpi pañcaviṃśativarṇakaḥ /
trayorviṃśativarṇo vā sa manurdṛptasaṃjñakaḥ // NarP_1,64.49 //
ṣaḍviṃśatyakṣaro vāpi ṣaṭtriṃśadvarṇaṅko 'pi vā /
ekona triṃśadarṇo vā mantro hīnāṅgakaḥ smṛtaḥ // NarP_1,64.50 //
aṣṭāviṃśativarṇo vā tathaikatriṃśadarṇakaḥ /
atikrūraḥ sa vijñeyo 'khilakarmasu garhitaḥ // NarP_1,64.51 //
catvāriṃśatsamārabhya triṣaṣṭyantastu yo manuḥ /
vrīḍitaḥ sa tu vijñeyaḥ sarvakarmasu na kṣamaḥ // NarP_1,64.52 //
pañcaṣaṣṭyakṣarā mantrā jñeyā vai śāntamānasāḥ /
pañcaṣaṣaaṭyarṇamārabhya navanandākṣarāvadhi // NarP_1,64.53 //
ye mantrāste tu vijñeyāḥ sthānabhraṣṭā munīśvara /
trayodaśārṇā ye mantrāstithyarṇāśca tathā punaḥ // NarP_1,64.54 //
vikasāsteṃ samākhyātāḥ sarvatantraviśāradaiḥ /
śataṃ sārddhaśataṃ vāpi śatadvayamathāpi vā // NarP_1,64.55 //
dvinavatyekahīno vā śatatrayamathāpi vā /
ye mantrā varṇasaṃkhyākā niḥsnehāste prakīrtitāḥ // NarP_1,64.56 //
catuḥśataṃ samārabhya sahasrārṇāvadhi dvija /
ativṛddhāḥ prayogeṣu śithilāste samīritāḥ // NarP_1,64.57 //
sahasravarṇadadhikā mantrāste pīḍitāhvayāḥ /
tadvarddhvaṃ caiva ye mantrāḥ stotrarūpāstu te smṛtāḥ // NarP_1,64.58 //
evaṃ vidhāḥ samākhyātā manavo doṣa saṃyutāḥ /
doṣānetānavijñāya mantrānetāñjapanti ye // NarP_1,64.59 //
siddhirna jāyate teṣāṃ kalpakoṭiśatairapi /
chinnādidoṣaduṣṭānāṃ mantrāṇāṃ sādhanaṃ bruve // NarP_1,64.60 //
yonimudrāsane sthitvā prajapedyaḥ samāhitaḥ /
yaṃ kañcidapi vā mantraṃ tasya syuḥ sarvasiddhayaḥ // NarP_1,64.61 //
savyapāṣṇi gude sthāpya dakṣiṇaṃ ca dhvajopari /
yonimudrābandha evaṃ bhavedāsanamuttamam // NarP_1,64.62 //
anyo 'pyatra prakāro 'sti yonimudrānibandhane /
tadagre sarahasyaṃ te kathayiṣyāmi nārada // NarP_1,64.63 //
pāraṃparyakramaprāpto nityānuṣṭānatatparaḥ /
gurvanujñārataḥ śrīmānabhiṣekasamanvitaḥ // NarP_1,64.64 //
suṃdaraḥ sumukhaḥ śāntaḥ kulīnaḥ sulabho vaśī /
mantratantrārthatattvajño nigrahānugrahakṣamaḥ // NarP_1,64.65 //
nirapekṣo munirdānto hitavādī vicakṣaṇaḥ /
tattvaniṣkāsane dakṣo vinayī ca suveṣavān // NarP_1,64.66 //
āśramī dhyānanirataḥ saṃśayacchitsuvuddhimān /
nityānuṣṭānasaṃyuktastvācāryaḥ parikīrtitaḥ // NarP_1,64.67 //
śānto vinītaḥ śuddhātmā sarvalakṣaṇasaṃyutaḥ /
śamādisādhanopetaḥ śraddhāvān susthirāśayaḥ // NarP_1,64.68 //
śuddhadeho 'nnapānadyairddhārmikaḥ śuddhamānasaḥ /
dṛḍhavratasamācāraḥ kṛtajñaḥ pāpabhīrukaḥ // NarP_1,64.69 //
gurudhyānastutikathāsevanāsaktamānasaḥ /
evaṃvidho bhavecchiṣyastvanyathā guruduḥkhadaḥ // NarP_1,64.70 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde catuḥṣaṣṭitamo 'dhyāyaḥ

sanatkumāra uvāca
parīkṣya śiṣyaṃ tu gururmantraśodhanamācaret /
prākpratyagdakṣiṇodakcapañcasūtrāṇi pātayet // NarP_1,65.1 //
catuṣṭayaṃ catuṣkānāṃ syādevaṃ nṛpakoṣṭake /
tatrādyaprathame tvādyaṃ dvitīyādye dvitīyakam // NarP_1,65.2 //
tṛtīyādye tṛtīyaṃ syāñca turthādye turīyakam /
tattadāgneyakoṣṭeṣu tattatpañcamamakṣaram // NarP_1,65.3 //
vilikhya kramato dhīmānmanuṃ saṃśodhayettataḥ /
nāmādyakṣaramārabhya yāvanmantrādi varṇakam // NarP_1,65.4 //
catuṣke yatra nāmārṇastatsyātsiddhicatuṣkakam /
prādakṣiṇyāttaddvitīyaṃ sādhyākhyaṃ parikīrtitam // NarP_1,65.5 //
tṛtīyaṃ puṃsi siddhākhyaṃ turīyamarisaṃjñakam /
dvayorvarṇāvekakoṣṭe siddhasiddheti tanmatam // NarP_1,65.6 //
taddvitīye tu mantrārṇe siddhasādhyaḥ prakīrtitaḥ /
tṛtīye tatsusiddhaḥ syātsiddhāristañcaturthake // NarP_1,65.7 //
nāmārṇānyacatuṣkāttu dvitīye mantravarṇake /
catuṣke cettadā pūrvaṃ yatra nāmākṣaraṃ sthitam // NarP_1,65.8 //
tatra tatkoṣṭamārabhya gaṇayetpūrvavatkramāt /
sādhyasiddhaḥ sādhyasādhyastatsusiddhaśca tadripruḥ // NarP_1,65.9 //
tṛtīye ceñcatuṣke tu yadi syānmantravarṇakaḥ /
tadā pūrvoktarītyā tu kramāddveyaṃ manīṣibhiḥ // NarP_1,65.10 //
susiddhasiddhastatsādhyastatsusiddhaśca tadṛṣiḥ /
turīye ceñcatuṣke tu tadaivaṃ gaṇayetsudhīḥ // NarP_1,65.11 //
arisiddho 'risādhyaśca tatsusiddhaśca tadripuḥ /
riddhasiddho yathoktena dviguṇātsiddhisādhyakaḥ // NarP_1,65.12 //
siddhaḥ susiddhorddhatayātsiddhārirhati gotrajān /
dviguṇātsādhyasiddhastu sādhyasādhyo vilaṃbataḥ // NarP_1,65.13 //
sādhyaḥ susiddho dviguṇātsādhyārirhanti bāndhavān /
susiddhasiddhorddhatayā tatsādhyo dviguṇājjapāt // NarP_1,65.14 //
tatsusiddhaprāptimātrātsusiddhāriḥ kuṭuṃbahṛt /
arisiddhastu putradhno 'riśādhyaḥ kanyakāpahaḥ // NarP_1,65.15 //
tatsusiddhaḥ kalatradhnaḥ sādhakadhnore 'pyariḥ smṛtaḥ /
anye 'pyatra prakārā hi saṃti vai bahavoṃ mune // NarP_1,65.16 //
sarveṣu mukhyo 'yaṃ te 'tra kathito kathahābhidhaḥ /
evaṃ saṃśodhya mantraṃ tu śuddhe kāle sthale tathā // NarP_1,65.17 //
dīkṣayeñca guruḥ śiṣyaṃ tadvidhānamudīryate /
nityakṛtyaṃ vidhāyātha praṇamyagurupādukām // NarP_1,65.18 //
prārthayetsadguruṃ bhaktyābhīṣaaṭārthamādṛtaḥ /
saṃpūjya vastrālaṅkāragohiraṇyadharādibhiḥ // NarP_1,65.19 //
kṛtvā svasti vidhānaṃ tu maṇḍalādi ca tuṣṭimān /
guruḥ śiṣyeṇa sahitaḥ śuciryāgagṛhaṃ viśet // NarP_1,65.20 //
sāmānyārghodakenātha saṃprokṣya dvāramastrataḥ /
divyānutsārayedvighnānnabhasthānarcya vāriṇā // NarP_1,65.21 //
pārṣṇighātaistribhirbhauṃmāṃstataḥ karma samācaret /
varṇakaiḥ sarvatobhadre yathoktaparikalpite // NarP_1,65.22 //
vahnimaṇḍalamabhyarcya tatkalāḥ paripūjya ca /
astraprakṣālitaṃ kuṃbhaṃ yathāśakti vinirmitam // NarP_1,65.23 //
tatra saṃsthāpya vidhivattatra bhānoḥ kalāṃ yajet /
vilomamātṛkāmūlamuñcaran śuddhavāriṇā // NarP_1,65.24 //
āpūrya kuṃbhaṃ tatrārcetsomasya vidhivatkalāḥ /
dhūmrārcirūṣmā jvalinī jvālinī visphuliṅginī // NarP_1,65.25 //
suśrīḥ surūpā kapilā havyakavyavahā tathā /
vahnerdaśa kalāḥ proktāḥ procyante 'tha raveḥ kalāḥ // NarP_1,65.26 //
tapinī tāpinī dhūmrā marīcijvālinī ruciḥ /
suṣumṇā bhogadā viśvā bodhinī dhāriṇī kṣamā // NarP_1,65.27 //
athendrośca kalā jñeyā hyamṛtā mānadā punaḥ /
pūṣā tuṣṭiśca puṣṭiśca ratiśca dhṛtisaṃjñikāḥ // NarP_1,65.28 //
śaśinī candrikā kātirjyotsnā śrīḥ prītiraṅgadā /
pūrṇāpūrṇāmṛtā ceti proktāścandramasaḥ kalāḥ // NarP_1,65.29 //
vasrayugmena saṃveṣṭya tasminsarvaiṣadhīḥ kṣipet /
navaratnāni nikṣipya vinyasetpañcapallavān // NarP_1,65.30 //
panasāmravaṭāśvatthavakuleti ca tān viduḥ /
muktāmāṇikyavaiḍūryagomedānvajravidrumau // NarP_1,65.31 //
padmarāgaṃ marakataṃ nīlaṃ ceti yathākram /
evaṃ ratnāni nikṣipya tatrāvāhyeṣṭadevatām // NarP_1,65.32 //
saṃpūjya vidhivanmantrī tataḥ śiṣyaṃ svalaṅkṛtam /
vedyāṃ saṃveśya saṃprokṣya prokṣaṇīsthena vāriṇā // NarP_1,65.33 //
bhūtaśuddhyādikaṃ katvā taccharīre vidhānataḥ /
nyāsajālena saṃśodhya mūrdhni vinyasya pallavān // NarP_1,65.34 //
aṣṭottaraśatenātha mūlamantreṇa mantritaiḥ /
abhiṣiñcetpriyaṃ śiṣyaṃ japanmūlamanuṃ hṛdi // NarP_1,65.35 //
śiṣṭodakena vācamya paridhāyāṃbaraṃ śiśuḥ /
guruṃ praṇamya vidhivatsaṃviśetpurataḥ śuciḥ // NarP_1,65.36 //
atha śiṣyasya śirasi hastaṃ datvā gurustataḥ /
japedaṣṭottaraśataṃ deyamantraṃ vidhānataḥ // NarP_1,65.37 //
samo 'stvityakṣarāndadyāttataṛ śiṣyor'cayedgurum /
tataḥ sacandanaṃ hastaṃ datvā śiṣyasya mastake // NarP_1,65.38 //
tatkarṇe pravadedvidyāmaṣṭavāraṃ samāhitaḥ /
saṃprāptavidyaḥ śiṣyo 'pi nipatedgurupādayoḥ // NarP_1,65.39 //
uttiṣṭha vatsa mukte 'si samyagācāravānbhava /
kīrtiśrīkāntiputrāyurbalārogya sadāstu te // NarP_1,65.40 //
tataḥ śiṣyaḥ samutthāya gandhādyairgurumarcayet /
dadyāñca dakṣiṇāṃ tasmai vittaśāṭhyavivarjitaḥ // NarP_1,65.41 //
saṃprāpyaivaṃ gurormantraṃ tadārabhya dhanādibhiḥ /
dehaputrakalatraiśca gurusevāparo bhavet // NarP_1,65.42 //
svaṣṭadevaṃ yajenmadhye datvā puṣpāñjaliṃ tataḥ /
agninairṛtivāgīśān krameṇa paripījayet // NarP_1,65.43 //
yadā madhye yajedviṣṇuṃ bāhyādiṣu vināyakam /
raviṃ śivāṃ śivaṃ caiva yadā madhye tu śaṅkaram // NarP_1,65.44 //
raviṃ gaṇeśamaṃbāṃ ca hariṃ cātha yadā śivām /
īśaṃ vighnārkagovindānmadhye cedgaṇanāyakam // NarP_1,65.45 //
śivaṃ śivāṃ raviṃ viṣṇuṃ ravau madhyagate punaḥ /
gaṇeṣaṃ viṣṇumaṃbāṃ ca śivaṃ ceti yathākramam // NarP_1,65.46 //
evaṃ nitya samabhyarcya devapañcakamādṛtaḥ /
brāhme muhūrtte hyutthāya kṛtvācā vaśyakaṃ budhaḥ // NarP_1,65.47 //
aśaṅkito vā śayyāyāṃ svakīyaśirasi smaret /
sahasradalaśuklābjakārṃṇakāsthadumaṇḍale // NarP_1,65.48 //
akathāditrikoṇasthaṃ varābhayakaraṃ gurum /
dvinetraṃ dvibhujaṃ śuklagandhamālyānuṃlepanam // NarP_1,65.49 //
vāme śaktyā yutaṃ dhyātvā mānasairupacārakaiḥ /
ārādhya pādukāmantraṃ daśadhāprajapetsudhīḥ // NarP_1,65.50 //
vā māyā śrīrbhagendvāḍhyā viyaddhaṃsakhakāgnayaḥ /
hasakṣamalavāryagnivāmakarṇaiduyugmarut // NarP_1,65.51 //
tato bhṛgvākāśaravāgnibhagendvāḍhyāḥ parantimaḥ /
sahakṣamalatoyāgnicandraśāntiyuto marut // NarP_1,65.52 //
tataḥ śrīścāmukānte tu nandanāthāmukī punaḥ /
devyaṃbānte śrīpāndukāṃ pūjayāmi hṛdantime // NarP_1,65.53 //
ayaṃ śrīpādukāmantraḥ sarvasiddhiprado nṛṇām /
guhyeti ca samarpyātha mantrairetairnametsudhīḥ // NarP_1,65.54 //
akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaram /
tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ // NarP_1,65.55 //
ajñānatimirāndhasya jñānāñjanaśalākayā /
cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ // NarP_1,65.56 //
namo 'stu gurave tasmā iṣṭadevasvarūpiṇe /
yasya vāgamṛtaṃ hṝnti viṣaṃ saṃsārasaṃjñakam // NarP_1,65.57 //
iti natvā paṭhetstotraṃ sadyaḥ pratyayakārakam /
oṃ namaste nātha bhagavān śivāya gururūpiṇe // NarP_1,65.58 //
vidyāvatārasaṃsiddhyai svīkṛtānekavigraha /
navāya tanarūpāya paramārthaikarūpiṇe // NarP_1,65.59 //
sarvājñānatamobhedabhānave ciddhanāya te /
statantrāya dayākḷptavigrahāya śivātmane // NarP_1,65.60 //
paratra trāya bhaktānāṃ bhavyānāṃ bhāvarūpiṇe /
vivekināṃ vivekāya vimarśāya vimarśinām // NarP_1,65.61 //
prakāśānāṃ prakāśāya jñānināṃ jñānarūpiṇe /
purastātpārśvayoḥ pṛṣṭe namastubhyamuparyadhaḥ // NarP_1,65.62 //
sadā sañcitsvarūpeṇa vidhehi bhavadāsanam /
tvatprasādādahaṃ deva kṛtākṛtyo 'smi sarvataḥ // NarP_1,65.63 //
māyāmṛtyumahāpāśādvimukto 'smi śivo 'smi vaḥ /
iti stutvā tataḥ sarva gurave vinivedayet // NarP_1,65.64 //
prātaḥ prabhṛti sāyāntaṃ sāṃyādiprātarantataḥ /
yatkaromi jagannātha tadastu tava pūjanam // NarP_1,65.65 //
tataśca gurupādābjagalitāmṛtadhārayā /
kṣālitaṃ nijamātmānaṃ lirmalaṃ bhāvayetsudhīḥ // NarP_1,65.66 //
mūlādibrahmarandhrāntaṃ mūlavidyāṃ vibhāvayet /
mūlādhārādadho bhāge vartulaṃ vāyumaṇḍalam // NarP_1,65.67 //
tatrasthavāyubījotthavāyunā ca tadrūrddhvakam /
trikoṇaṃ maṇḍalaṃ vahnestatrasthavahnibījataḥ // NarP_1,65.68 //
utpannenāgninā mūlādhārāvasthitavigrahām /
prasuptabhujagākārāṃ svayaṃbhūliṅgaveṣṭinīm // NarP_1,65.69 //
visatantunibhāṃ koṭividyudābhāṃ tanīyasīm /
kulakuṇḍalinīṃ dhyātvā kūrcenotthāpayeñca tām // NarP_1,65.70 //
suṣumṇāvartmanātāṃ ca ṣaṭcakrakramabhedinīm /
gurupadiṣṭavidhinā brahmarandhraṃ nayetsudhīḥ // NarP_1,65.71 //
tatrasthāmṛtasaṃmagnīkṛtyātmānaṃ vibhāvayet /
tatprabhāpaṭalavyāptaivimalaṃ cinmayaṃ param // NarP_1,65.72 //
punastāṃ svasthalaṃ nītvā hṛdidevaṃ vicintayan /
dṛṣṭvā ca mānasairdravyaiḥ prārthayenmanunāmunā // NarP_1,65.73 //
trailokyacaita nyamayādideva śrīnātha viṣṇo bhavadājñayaiva /
prātaḥ samutthāya tava priyārthaṃ saṃsārayātrāṃ tvanuvartayiṣye // NarP_1,65.74 //
viṣṇoriti sthale vipra kārya ūho 'nyadaivate /
tatataḥ kuryātsarvasiddhyai tvajapāyā nivedanam // NarP_1,65.75 //
ṣaṭśatāni divā rātrau sahasrāṇyekaviṃśatiḥ /
ajapākhyāṃ tu gāyatrīṃ jīvojapati sarvadā // NarP_1,65.76 //
ṛṣirhaṃsastathāvyaktagātrīchanda īritam /
devatā paramohaṃsaścādyante bījaśaktikam // NarP_1,65.77 //
tataḥ ṣaḍaṅgaṃ kurvīta sūryaḥ somonirañjanaḥ /
nirābhāsaśca dharmaśca jñānaṃ ceti tathā punaḥ // NarP_1,65.78 //
kramādetānhaṃsapūrvānātmanepadapaścimān /
jātayuktānsādhakendra ṣaḍaṅgeṣu niyojayet // NarP_1,65.79 //
hakāraḥ sūryasaṃkāśatejāḥ saṃgacchate bahiḥ /
sakārastādṛśaścaiva praveśe dhyānamīritam // NarP_1,65.80 //
evaṃ dhyātvārpayeddhīmānvahnyarkeṣu vibhāgaśaḥ /
mūlādhāre vādisāṃtabījayukte caturdale // NarP_1,65.81 //
bandhūkābhe svaśaktyā tu sahitāpāsvagāya ca /
pāśāṅkuśasudhāpātramodakollāsapāṇaye // NarP_1,65.82 //
ṣaṭśataṃ tu gaṇeśāya vāgadhīśāya cārpayet /
svādhiṣṭāne vidrumābhe vādilāntārṇasaṃyute // NarP_1,65.83 //
vāmāṅgaśaktiyuktāya vidyādhipataye tathā /
sruvākṣamālālasitabāhave padmajanmane // NarP_1,65.84 //
brahmaṇe ṣaṭsahasraṃ tu haṃsārūḍhāya cārpayet /
vidyullasitameghābhe ḍādiphaāntārṇapatrake // NarP_1,65.85 //
maṇipūre śaṅkhacakragadāpaṅkadhāriṇe /
saśriye ṣaṭsahasraṃ ca viṣṇave vinivedayet // NarP_1,65.86 //
anāhater'kapatre ca kādiṭhāntārṇasaṃyute /
śukle śūlābhayavarasadhākalaśadhāriṇe // NarP_1,65.87 //
vāmāṅge śaktiyuktāya vidyādhipataye sudhīḥ /
vṛṣārūḍhāya rudrāya ṣaṭsahasraṃ nivedayet // NarP_1,65.88 //
viśudde ṣoḍaśadale svarāḍhye śuknatraṇake /
mahājyotiprakāśāyendriyādhipataye tataḥ // NarP_1,65.89 //
sahasramarpayetprāṇaśaktyā yukteścarāya ca /
ājñācakre hakṣayukte dvidile 'bje sahasrakam // NarP_1,65.90 //
sadāśivāya gurave parāśaktiyutāya vai /
sahasrāre mahāpadme nādabindudvayānvite // NarP_1,65.91 //
vilasanmātṛkāvarṇe varāmayakarāya ca /
praramādye ca gurave sahasraṃ vinivedayet // NarP_1,65.92 //
culukeṃ'bu punarddhṛtvā svabhāvādeva sidhyataḥ /
ekaviṃśatisāhasrapramitasya japasya ca // NarP_1,65.93 //
ṣaṭśatādhikasaṃkhyāsyā dajapāyā vibhāgaśaḥ /
saṃkalpena mokṣadātā viṣṇurme prīyatāmiti // NarP_1,65.94 //
asyāḥ saṃkalpamātreṇa mahāpāpaiḥ pramucyate /
brahmaivāhaṃ na saṃsārī nityamukto na śokabhāk // NarP_1,65.95 //
sañcidānandarūpo 'hamātmānamiti bhāvayet /
tataḥ samācareddehakṛtyaṃ devārcanaṃ tathā // NarP_1,65.96 //
taddhidhānaṃ pravakṣyāmi sadācārasya lakṣaṇam // NarP_1,65.97 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde pañcaṣaṣṭimo 'dhyāyaḥ

sanatkumāra uvāca
tataḥ śvāsānusāreṇa datvā pādaṃ mahītale /
samudramekhale devi parvatastanamaṇḍale // NarP_1,66.1 //
viṣṇuvatni namastubhyaṃ pādasparśaṃ kṣamasva me /
iti bhūmiṃ tu saṃprārthya vihareñca yathāvidhi // NarP_1,66.2 //
rakṣaḥ koṇe tato grāmādgatvā mantramudīrayet /
gacchantu ṛṣayo devāḥ piśācā ye ca guhyakāḥ // NarP_1,66.3 //
pitṛbhūtagaṇāḥ sarve kariṣye malamocanam /
iti tālatrayaṃ datvā śiraḥ prāvṛtya vāsasā // NarP_1,66.4 //
dakṣiṇābhimukhaṃ rātrau divā sthitvā hyudaṅmukhaḥ /
malaṃ visṛjya saucaṃ tu mṛdādbhiḥ samupācaret // NarP_1,66.5 //
ekā liṅge gude tisro daśa vāmakare mṛdaḥ /
karayoḥ sapta vai dadyātritrivaraṃ ca pādayoḥ // NarP_1,66.6 //
evaṃ śaucaṃ vidhāyātha gaṇḍūṣāndvādaśaiva tu /
kṛtvā vanaspatiṃ cātha prārthayenmanunāmunā // NarP_1,66.7 //
āyurbalaṃ yaśo varcaḥ prajāḥ paśuvasūni ca /
śriyaṃ prajñāṃ ca medhāṃ ca tvaṃ no dehi vanaspate // NarP_1,66.8 //
saṃprārthyaivaṃ dantakāṣṭaṃ dvādaśāṅgulasaṃmitam /
gṛhītvā kāmamantreṇa kuryānmantrī samāhitaḥ // NarP_1,66.9 //
kāmadevapadaṃ ṅentaṃ tathā sarvajanapriyam /
hṛdantaḥ kāmabījāḍhyaṃ dantāṃścānena śodhayet // NarP_1,66.10 //
jihvollekho vāgbhavena mūlena kṣālayenmukham /
devāgāraṃ tato gatvā nirmālyamapasārya ca // NarP_1,66.11 //
paridhāyāṃbaraṃ śuddhaṃ maṅgalārārtikaṃ caret /
asreṇa pātraṃ saṃprokṣya mūlena jvālayeñca tam // NarP_1,66.12 //
saṃpūjya pātramādāyotthāya ghaṇṭāṃ ca vādayet /
sugoghṛtapradīpena bhrāmitena samantataḥ // NarP_1,66.13 //
vādyairgītairmanojñaiśca devasyārārtikaṃ bhavet /
iti nīrājanaṃ kṛtvā prārthayitvā nijeśvaram // NarP_1,66.14 //
snātuṃ yāyānnimragādau kīrtayandevatāguṇān /
gatvā tīrthaṃ namaskṛtya snānīyaṃ ca nidhāya vai // NarP_1,66.15 //
mūlābhimantritamṛdamādāya kaṭideśataḥ /
vilipyapādaparyantaṃ kṣālayettīrthavāriṇā // NarP_1,66.16 //
tataśca pañcabhiḥ pādau prakṣālyāntarjale punaḥ /
praviśya nābhimātre tu mṛdaṃ vāmakarasya ca // NarP_1,66.17 //
maṇibandhe hastatale tadagre ca tathā punaḥ /
kṛtvāṅgulyā gāṅgamṛgamādāyāstreṇa tatpunaḥ // NarP_1,66.18 //
nijopari ca mantrajño bhrāmayitvā tyajetsudhī /
talasthāṃ ca ṣaḍaṅgeṣu tanmantraiḥ pravilepayet // NarP_1,66.19 //
nimajya kṣālayetsamyag malasnānamitīritam /
vibhāvyeṣṭamayaṃ sarvamāntaraṃ snānamācaret // NarP_1,66.20 //
anantā dityasaṃkāśaṃ nijabhūṣāyudhairyutam /
mantramūrtiṃ prabhuṃ smṛtvā tatpādodakasaṃbhavām // NarP_1,66.21 //
dhārāṃ ca brahmarandhreṇa praviśantīṃ nijāṃ tanum /
tayā saṃkṣālayetsarvamantarddehagataṃ malam // NarP_1,66.22 //
tatkṣaṇādvirajā mantrī jāyate sphaṭikopamaḥ /
tataḥ śrautoktavidhinā snātvā mantrī samāhitaḥ // NarP_1,66.23 //
mantrasnānaṃ tataḥ kuryāttadvidhānamathocyate /
deśakālau ca saṃkīrtya prāṇāyāmaṣaḍaṅgakaiḥ // NarP_1,66.24 //
kṛtvārkamaṇḍalāttīrthānyāhvayenmuṣṭimudrayā /
brahmāṇḍodaratīrthāni karaiḥ spṛṣṭāni te raveḥ // NarP_1,66.25 //
tena satyena me deva dehi tīrthaṃ divākara // NarP_1,66.26 //
gaṅge ca yamune caiva godāvari sarasvati /
narmade siṃdhukāveri jale 'sminsaṃnidhiṃ kuru // NarP_1,66.27 //
ityāvāhya jale tāni sudhābījena yojayet /
gomudrayāmṛtīkṛtya kavacenāvaguṇṭhya ca // NarP_1,66.28 //
saṃrakṣyāstreṇa tatpaścāccakramudrāṃ pradarśayet /
vahnyarkendumaṇḍalāni tatra saṃcitayedrudhaḥ // NarP_1,66.29 //
mantrayedarkamantreṇa sudhābījena tajjalam /
mūlena caikādaśadhā tatra saṃmantrya bhāvayet // NarP_1,66.30 //
pūjāyantraṃ ca tanmadhye svāntādāvāhya devatām /
snāpayitvārcayettāṃ ca mānasairupacārakaiḥ // NarP_1,66.31 //
siṃhāsanasthāṃ tāṃ natvā tajjalaṃ praṇametsudhīḥ /
ādhāraḥ sarvabhātānāṃ viṣṇoratulatejasaḥ // NarP_1,66.32 //
tadrūpāśca tato jātā āpastāḥ praṇamāmyaham /
iti natvā samārundhya saptacchidrāṇi sādhakaḥ // NarP_1,66.33 //
nimajya salile tasminmūlaṃ devākṛtiṃ smaret /
nimajjyonmajjya triścaivaṃ siṃcetkaṃ kuṃbhamudrayā // NarP_1,66.34 //
trirmūlena caturmantrairabhiṣiñcennijāṃ tanum /
catvāro manavaste 'tra kathyante tāntrikā mune // NarP_1,66.35 //
sisṛkṣornikhilaṃ viśvaṃ muhuḥ śukraṃ prajāpateḥ /
mātaraḥ sarvabhūtānāmāpo devyaḥ punantu mām // NarP_1,66.36 //
alakṣmīrmalarūpā yā sarvabhūteṣu saṃsthitā /
kṣālayanti ca tāṃ sparśādāpo devyaḥ punantu mām // NarP_1,66.37 //
yanme keśeṣu daurbhāgyaṃ sīmante yañca mūrddhani /
lalāṭe karṇayorakṣṇorāpastaddhantu vo namaḥ // NarP_1,66.38 //
āyurārogyamaiśvaryamaripakṣakṣayaṃ śubham /
santoṣaḥ kṣāntirāstikyaṃ vidyā bhavatu vo namaḥ // NarP_1,66.39 //
viprapādodakaṃ pītvā śālagrāmaśilājalam /
pibeddhiruddhaṃ no kuryādeṣāṃ tu niyato vidhiḥ // NarP_1,66.40 //
pṛthivyāṃ yāni tīrthāni dakṣāṅghrau tāni bhūsure /
sveṣṭadevaṃ samudvāsya mantrī mārtaṇḍamaṇḍale // NarP_1,66.41 //
tatastīraṃ samāgatyaṃ vastraṃ saṃkṣālya yatnataḥ /
vāsasī paridhāyātha kuryātsandhyādikaṃ sudhīḥ // NarP_1,66.42 //
rogādyaśakto manujaḥ kuryāttatrāgharmaṣaṇam /
athavā bhasmanā snāto rajobhiścaiva vākṣamaḥ // NarP_1,66.43 //
atha sandhyādikaṃ kuryān sthitvā caivāsane śubhe /
keśavena tathā nārāyaṇena mādhavena ca // NarP_1,66.44 //
saṃprāśya toyaṃ govindaviṣṇubhyāṃ kṣālayetkarau /
madhusūdanatrivikramābhyāmoṣṭhau ca mārjayet // NarP_1,66.45 //
vāmanaśrīdharābhyāṃ ca mukhaṃ hastau spṛśettataḥ /
hṛṣīkeśapadmanābhābhyāṃ spṛśeñcaraṇau tataḥ // NarP_1,66.46 //
dāmodareṇa mūrddhānaṃ mukhaṃ saṃkarṣaṇena ca /
vāsudevena pradyumnena spṛśennāsike tataḥ // NarP_1,66.47 //
aniruddhapuruṣottamābhyāṃ netre spṛśettataḥ /
adhokṣajanṛsiṃhābhyāṃ śravaṇe saṃspṛśettathā // NarP_1,66.48 //
nābhiṃ spṛśedacyutena janārdanena vakṣasi /
hariṇā viṣṇunāṃsau ca vaiṣṇavācamanaṃ tvidam // NarP_1,66.49 //
praṇavādyairṅentasvāhāntaiḥ keśavādikanāmabhiḥ /
mukhe nasoḥ pradeśinyānāmayā netrakarṇayoḥ // NarP_1,66.50 //
kaniṣṭhayā nābhideśaṃ sarvatrāṅguṣṭyojanam /
ātmavidyāśivaistattvaiḥ svāhāntaiḥ śaivamīritam // NarP_1,66.51 //
dīrghatrayenduyugvyomapūrvakaiśca pibejjalam /
ātmavidyāsivaireva śaivaṃ svāhāvasānikaiḥ // NarP_1,66.52 //
vāglajjāśrī mukhaiḥ proktaṃ śāktaṃ svāhāvasānikaiḥ /
vāglajjāśrīmukhaiḥ proktaṃ dvijācamanamarthadam // NarP_1,66.53 //
tilakaṃ ca tataḥ kuryādbhāle suṣṭhu gadākṛti /
nandakaṃ hṛdaye śaṅkhacakre caiva bhujadvaye // NarP_1,66.54 //
śārṅgabāṇaṃ mastake ca vinyasetkramaśaḥ sudhīḥ /
karṇamūle pārśvayośca pṛṣṭe nābhau kakudyapi // NarP_1,66.55 //
evaṃ tu vaiṣṇavaḥ kuryānmṛdbhistīrthodbhavādibhiḥ /
agnihotrodbhavaṃ bhasma gṛhītvā tryaṃbakeṇa tu // NarP_1,66.56 //
kiṃvāgniriti mantreṇābhimantrya pañcamantrakaiḥ /
kramāttatpuruṣāghorasadyojātādināmabhiḥ // NarP_1,66.57 //
pañca kuryātripuṇḍrāṇi bhālāṃsodarahṛtsu ca /
śaivaṃ śāktastrikoṇā bhaṃ nārīvadvā samācaret // NarP_1,66.58 //
kṛtvā tu vaidikīṃ saṃdhyāṃ tāntrikīṃ ca samācaret /
ācamya vidhivanmantrī tīrthānyāvāhya pūrvavat // NarP_1,66.59 //
tatastrivāraṃ darbheṇa bhūmau toyaṃ viniḥbhipet /
saptadhā tajjalenātha mūrddhānamabhiṣecayet // NarP_1,66.60 //
tataśca prāṇānāyamya kṛtvā nyāsaṃ ṣaḍaṅgakam /
ādāya vāmahasteṃ'bu dakṣeṇācchādya pāṇinā // NarP_1,66.61 //
viyadvāyvagnitoyakṣmābījaiḥ saṃmantrya mantravit /
mūlena tasmāt ścotadbhirbindubhistattvamudrayā // NarP_1,66.62 //
svaśiraḥ saptadhā prokṣyāvaśiṣṭaṃ tatpunarjalam /
kṛtvā tadakṣaraṃ mantrī nāsikāntikamānayet // NarP_1,66.63 //
jalaṃ tejomayaṃ tañcākṛṣyāntaśceḍayā punaḥ /
prakṣālyāntargataṃ tena kalmaṣaṃ tajjalaṃ punaḥ // NarP_1,66.64 //
kṛṣṇavarṇaṃ piṅgalayā recayetsvāgratastathā /
kṣipedastreṇa tatpaścātkalpite kuliśopale // NarP_1,66.65 //
etaddhvi sarvapāpaghnaṃ proktaṃ caivāghamarṣaṇam /
tataśca hastau prakṣālya prāgvadācamya mantravit // NarP_1,66.66 //
samutthāya ca mantrajñastāmrapātre sumādikam /
prakṣipyārghaṃ pradadyādvai mūlāntairmantramuccaran // NarP_1,66.67 //
ravimaṇḍalasaṃsthāya devāyārghyaṃ prakalpayet /
dattvārghaṃ triranenātha devaṃ ravigataṃ smaret // NarP_1,66.68 //
svakalpoktāṃ ca gāyatrīṃ japedaṣṭottaraṃ śatam /
aṣṭāṃviṃśativāraṃ vā guhyetimanunārpayet // NarP_1,66.69 //
udyadādityasaṃkāśāṃ pustakākṣakarāṃbujām /
kṛṣṇājināṃbarāṃ brāhmīṃ dhyāyettārāṅkite 'mbare // NarP_1,66.70 //
madhyāhne varadāṃ devīṃ pārvatīṃ saṃsmaretparām /
śuklāṃbarāṃ vṛṣārūḍhāṃ trinetrāṃ ravibiṃbagām // NarP_1,66.71 //
varaṃ pāśaṃ ca śūlaṃ ca dadhānāṃ nṛkaroṭikām /
sāyāhne ratnabhūṣāḍhyāṃ pītakauśeyavāsasām // NarP_1,66.72 //
śyāmaraṅgāṃ caturhastāṃ śaṅkhacakralasatkarām /
gadāpadmadharāṃ devīṃ sūryāsanakṛtāśrayām // NarP_1,66.73 //
tato devānṛṣīṃścaiva pitṝṃścāpi vidhānavit /
tarpayitvā sveṣṭadevaṃ tarpayetkalpamārgataḥ // NarP_1,66.74 //
gurupaṅktiṃ ca saṃtarpyaṃ sāṃgaṃ sāvaraṇaṃ tathā /
sāyudhaṃ vainateyaṃ saṃtarpayāmīti tarpayet // NarP_1,66.75 //
nāradaṃ parvataṃ jiṣṇuṃ niśaṭhoddhavadārukān /
viṣvaksena ca śaileyaṃ vaiṣṇavaḥ paritarpayet // NarP_1,66.76 //
evaṃ saṃtarpya viprendra dattvārdhyaṃ ca vivasvate /
pūjāgāraṃ samāgatya prakṣālyāṅghrī upaspṛśet // NarP_1,66.77 //
agnihotrasthitānagnīn hutvopasthāya yatnataḥ /
pūjāsthalaṃ samāgatya dvārapūjāṃ samācaret // NarP_1,66.78 //
gaṇeśaṃ corddhvaśākhāyāṃ mahālakṣmīṃ ca dakṣiṇe /
sarasvatīṃ vāmabhāge dakṣe vighneśvaraṃ punaḥ // NarP_1,66.79 //
kṣetrapālaṃ tathā vāme dakṣe gaṅgāṃ prapūjayet /
vāme ca yamunāṃ dakṣe dhātāraṃ vāmatastathā // NarP_1,66.80 //
vidhātāraṃ śaṅkhapadmanidhīṃśca vāmadakṣayoḥ /
dvārapālāṃstato 'bhyarcettattatkalpoditānsudhīḥ // NarP_1,66.81 //
nandaḥ sunandaścaṇḍaśca pracaṇḍaḥ pracalobalaḥ /
bhadraḥ subhadraścetyādyā vaiṣṇavā dvārapālakāḥ // NarP_1,66.82 //
nandī bhṛṅgī riṭī skando gaṇeśomāmaheśvarāḥ /
vṛṣabhaśca mahākālaḥ śaivā vai dvārapālakāḥ // NarP_1,66.83 //
brāhmayādyā mātaro 'ṣṭau tu śaktyo dvāḥsthitāḥ svayam /
seṃduḥ svanāmāgharṇādyā ṅenamoṃtā ime smṛtāḥ // NarP_1,66.84 //
tataḥ sthitvāsane dhīmānācamya prayataḥ śuciḥ /
divyāntarikṣabhaumāṃśca vighnānutsārya yatnataḥ // NarP_1,66.85 //
keśavādyāṃ mātṛkāntu nyasedvaiṣṇavasattamaḥ /
keśavaḥ kīrtisaṃyuktaḥ kāntyā nārāyaṇastathā // NarP_1,66.86 //
mādhavastuṣṭisahito govindaḥ puṣṭisaṃyutaḥ /
viṣṇustu dhṛtisaṃyuktaḥ śāntiyuṅmadhusūdanaḥ // NarP_1,66.87 //
trivikramaḥ kriyāyukto vāmano dayitāyutaḥ /
śrīdharo medhayā yukto hṛṣīkiśaśca harṣayā // NarP_1,66.88 //
padmanābhayutā śraddhā lajjā dāmodarānvitā /
vāsudevaśca lakṣmīyuk saṃkarṣaṇasarasvatī // NarP_1,66.89 //
pradyumnaḥ prītisaṃyukto 'niruddho ratisaṃyutaḥ /
cakrī jayāyutaḥ paścādgadī durgāsamanvitaḥ // NarP_1,66.90 //
śārṅgī tu prabhayā yuktaḥ khaḍgī yuktastu satyayā /
śaṅkhī caṇḍāsamāyukto halī vāṇīsamāyutaḥ // NarP_1,66.91 //
musalī ca bilāsinyā śūlī vijayayānvitaḥ /
pāśī virajayā yukto kuśī viśvāsamanvitaḥ // NarP_1,66.92 //
mukundo vinatāyukto nandajaśca sunandayā /
nindī smṛtyā samāyukto naro vṛddhyā samanvitaḥ // NarP_1,66.93 //
samṛddhiyuṅnarakajicchuddhiyukca hariḥ smṛtaḥ /
kṛṣṇo buddhyā yutaḥ satyo bhuktyā muktyātha sātvataḥ // NarP_1,66.94 //
saurikṣame sūrarame umāyukto janārdanaḥ /
bhūdharaḥ kledinīyukto viśvamūrtiśca klinnayā // NarP_1,66.95 //
vaikuṇṭho vasudhāyukto vasudaḥpuruṣottamaḥ /
balī tu parayā yukto balānujaparāyaṇe // NarP_1,66.96 //
bālasūkṣme vṛṣaghnastu saṃdhyāyuk prajñayā vṛṣaḥ /
haṃsaḥ prabhāsamāyukto varāho niśayā yutaḥ // NarP_1,66.97 //
vimalo dhārayā yukto nṛsiṃho vidyutā yutaḥ /
keśavādimātṛkāyā munirnārāyaṇo mataḥ // NarP_1,66.98 //
amṛtādyā ca gāyatrī chando viṣṇuśca devatā /
cakrādyāyudhasaṃyuktaṃ kuṃbhādarśadharaṃ harim // NarP_1,66.99 //
lakṣmīyutaṃ vidyudābhaṃ bahubhūṣāyutaṃ bhajet /
evaṃ dhyātvā nyasecchaktiṃ śrīkāmapuṭitākṣaram // NarP_1,66.100 //
vadettadviṣṇuśaktibhyāṃ hṛdayaṃ praṇavādikam /
tvagaṃsṛṅmāṃsamedo 'sthimajjāśukrāṇyasūnvadet // NarP_1,66.101 //
prāṇaṃ krodhaṃ tathā mabhyāmantānyādidaśasvapi /
eka maulau mukhe caika dvika netre dvikaṃ śrutau // NarP_1,66.102 //
nasordvayaṃ kapole ca dvayaṃ dve dviradacchade /
ekaṃ tu rasanāmūle grīvāyāmekameva ca // NarP_1,66.103 //
kavargaṃ dakṣiṇe bāhau cavargaṃ vāmabāhuke /
ṭatavargauṃ pādayostu paphau kuṅkṣidvaye nyaset // NarP_1,66.104 //
pṛṣṭhavaṃśe vamityuktaṃ nābhau bhaṃ hṛdaye tu mam /
yādisaptāpi dhātusthā haṃ prāṇe laṃ tathātmani // NarP_1,66.105 //
kṣaṃ krodhe kramato nyasya viṣṇu pūjākṣamo bhavet /
pūrṇodaryā tu śrīkaṇṭho hyananto vijarānvitaḥ // NarP_1,66.106 //
sūkṣmeśaḥ śālmalīyukto lolākṣīyuktrimātakaḥ /
maheśvaro vartulākṣyādhīṃśo vai dīrghaghoṇayā // NarP_1,66.107 //
dirghamukhyā bhārabhūtistithīśo gomukhīyutaḥ /
sthāvareśo dirghajihvāyugdharaḥ kuḍodarīyutaḥ // NarP_1,66.108 //
urddhakeśyā tu jhiṇṭīśo bhautiko vikṛtāsyayā /
sadyo jvālāmukhīyuktolkāmukhyānugraho yutaḥ // NarP_1,66.109 //
akrūra āsyayā yukto mahāseno vidyayā yutaḥ /
krodhīśaścamahākālyā caṇḍeśena sarasvatī // NarP_1,66.110 //
pañcāntakaḥ siddhagauryā yuktaścātha śirottamaḥ /
trailokyavidyayā yukto mantraśaktyaikarudrakaḥ // NarP_1,66.111 //
krūrmeśaḥ kamaṭhīyukto bhūtamātraikanetrakaḥ /
lambodaryā caturvakro hyajeśo drāviṇīyutaḥ // NarP_1,66.112 //
sarveśo nāgarīyuktaḥ someśaḥ khecarīyutaḥ /
maryādayā lāṅgalīśo dārukeśena rūpiṇī // NarP_1,66.113 //
vāruṇyā tvarddhanārīśo umākānto gunīśvaraḥ /
kākodaryā tathāṣāḍhī pūtanāsaṃyukto mataḥ // NarP_1,66.114 //
daṇḍīśo bhadrakālīyutrīśo yoginīyutaḥ /
mīneśaḥ śaṅkhinīyukto meṣeśastarjayanīyutaḥ // NarP_1,66.115 //
lohitaḥ kālarātryā ca śikhīśaḥ kujanīyutaḥ /
chalagaṇḍaḥ kapardinyā dviraṇḍeśaśca vajrayā // NarP_1,66.116 //
mahābalo jayāyukto balīśaḥ sumukheśvarī /
bhujaṅgo revatīyuktaḥ pinākī mādhavīyutaḥ // NarP_1,66.117 //
khaḍgīśo vāruṇīyukto bakeśo vāyavīyutaḥ /
śvetorasko vidāriṇyā bhṛguḥ sahajayā yutaḥ // NarP_1,66.118 //
lakulīśaśca lakṣmīyuk śiveśo vyāpinīyutaḥ /
saṃvartake mahāmāyā proktā śrīkaṇṭhamātṛkā // NarP_1,66.119 //
yatra svīśapadaṃ noktaṃ tatra sarvatra yojayet /
muniḥsyāddakṣiṇāmūrtirgāyatrīchanda īritam // NarP_1,66.120 //
devatā cārddhanārīśo viniyogo 'khilāptaye /
halo bījāni coktāni svarāḥ śaktaya īritāḥ // NarP_1,66.121 //
kuryādbhṛgusthākāśena ṣaḍdīrghāḍhyena cāṅgakam /
bandhūkasvarṇavarṇāgaṃ varākṣāṅkuśapāśinam // NarP_1,66.122 //
arddhenduśekharaṃ tryakṣaṃ devavandyaṃ vicintayet /
dhyātvaivaṃ śivaśaktīśca caturthī hṛdayāntim // NarP_1,66.123 //
saubījamātṛkāpūrve vinyasenmātṛkā sthale /
vighneśaśca hriyā yukto vighnarājaḥ śriyā yutaḥ // NarP_1,66.124 //
vināyakastathā puṣṭyā śāntiyuktaḥ śivottamaḥ /
vighnakṛtsvastisaṃyukto vighnahartā sarasvatī // NarP_1,66.125 //
svāhayā gaṇanāthaśca ekadantaḥ sumedhayā /
kāntyā yukto dvidantastu kāminyā gajavakrakaḥ // NarP_1,66.126 //
nirañjano mohinīyukkaparddītunaṭīyutaḥ /
dīrghajihvaḥ pārvatīyugjvālinyā śaṅkukarṇakaḥ // NarP_1,66.127 //
vṛṣadhvajo nandayā ca sureśyā gaṇanāyakaḥ /
gajendaḥ kāmarūpiṇyā śūrpakarṇastathomayā // NarP_1,66.128 //
virocanastejovatyā satyā lambodareṇa ca /
mahānandaśca vighneśyā caturmūrtisvarūpiṇī // NarP_1,66.129 //
sadāśivaḥ kāmadayā hyāmodo madajihvayā /
dumukho bhūtisaṃyuktaḥ sumukho bhautikīyutaḥ // NarP_1,66.130 //
pramodadhaḥ sitayā yukta ekapādo ramāyutaḥ /
dvijihvo mahiṣīyukto jabhinyā śūranāmakaḥ // NarP_1,66.131 //
vīro vikarṇayā yuktaḥ ṣaṇmukho bhṛkuṭīyutaḥ /
varado lajjayā vāmadevaṃśo dīrghaghoṇayā // NarP_1,66.132 //
dhanurddharyā vakratuḍo dviṃraṇḍo yāminīyutaḥ /
senānī rātrisaṃyuktaḥ kāmāndho grāmaṇīyutaḥ // NarP_1,66.133 //
mattaḥ śaśiprabhāyukto vimatto lolanetrayā /
mattavāhaścañcalayā jaṭī dīptisamanvitaḥ // NarP_1,66.134 //
muṃhī subhagayā yuktaḥ khaḍgī durbhagayā yutaḥ /
vareṇyaśca śivāyukto bhagayā vṛṣaketanaḥ // NarP_1,66.135 //
bhakṣyapriyo bhaginyā ca gaṇeśo bhaginīyutaḥ /
meghanādaḥ subhagayā vyāpī syātkālarātriyuk // NarP_1,66.136 //
gaṇeśvaraḥ kāliṅkayā proktā vighneśamātṛkāḥ /
gaṇeśamātṛkāyāstu gaṇo munibhirīritaḥ // NarP_1,66.137 //
trivṛdgāyatrikāchando devaḥ śaktigaṇeśvaraḥ /
ṣaḍdīrghāḍhyena bījena kṛtvāṅgāni tataḥ smaret // NarP_1,66.138 //
pāṃśāṅkuśābhayavarāndadhānaṃ kañjahastayā /
patnyāśliṣṭaṃ raktatanuṃ trinetraṃ gaṇape bhavet // NarP_1,66.139 //
evaṃ dhyātvā nyasetsvīyabījapūrvākṣarānvitam /
nivṛttiśca pratiṣṭhā ca vidyā śāntistatedhikāḥ // NarP_1,66.140 //
dīpikā recikā cāpi mocikā ca parābhidhā /
sūkṣmāsūkṣmāmṛtā jñānāmṛtā cāpyāyinī tathā // NarP_1,66.141 //
vyāpinī vyomarūpā cānantā sṛṣṭiḥ samṛddhikā /
smṛtirmedhā tataḥ kāntirlakṣmīrddhṛtiḥ sthirā sthitiḥ // NarP_1,66.142 //
siddhirjarā pālinī ca kṣāntirīśvarīkā ratiḥ /
kāmiko varadā vātha hlādinī prītisaṃyutā // NarP_1,66.143 //
dīrghā tīkṣṇā tathā raudrā proktā nidrā ca tandrikā /
kṣudhā ca krodhinī paścākriyākārī samṛtyukā // NarP_1,66.144 //
pītā śretāruṇā paścādasitānantayā yutā /
uktā kalāmātṛkaivaṃ tattadbhaktaḥ samācaret // NarP_1,66.145 //
kalāyuṅmātṛkāyāstu muniḥ proktaḥ prajāpatiḥ /
gāyatrīchanda ākhyātaṃ devatā śāradābhidhā // NarP_1,66.146 //
hrasvadīrghāntarasthaiśca tāraiḥ kuryātṣaḍaṅgakam /
padmacakraguṇaiṇāṃśca dadhatīṃ ca trilocanām // NarP_1,66.147 //
pañcavakrāṃ bhāratīṃ tāṃ muktābhūṣāṃ bhajetsudhīḥ /
dhyātvaivaṃ tārapūrvāṃ tāṃ nyasenṅantakalānvitām // NarP_1,66.148 //
tataśca mūlamantrasya ṣaḍaṅgāni samācaret /
hṛdayādicaturthyante jātīḥ saṃyojya vinyaset // NarP_1,66.149 //
namaḥ svāhā vaṣaṭ huṃ vauṣaṭ phaṭ jātaya īritāḥ /
tato dhyātveṣṭadevaṃ taṃ bhūṣāyudhasamanvitam // NarP_1,66.150 //
nyasyāṅgaṣaṭkaṃ tanmūrtauṃ tataḥ pūjanamārabhet // NarP_1,66.151 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge buhadupākhyāne tṛtīyapāde saṃdhyādinirūpaṇaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ

sanatkumāra uvāca
atha vakṣye devapūjāṃ sādhakābhīṣṭasiddhidām /
trikoṇaṃ caturasraṃ vā vāmabhāge prakalpya ca // NarP_1,67.1 //
sampūjyā sreṇa saṃkṣālya hṛdādhāraṃ nidhāya ca /
tatrāgnimaṇḍalaṃ cedvā pātraṃ saṃkṣālya cāsrataḥ // NarP_1,67.2 //
ādhāre nāmasaṃ sthāpya tatra cedravimaṇḍalam /
klimamātṛkā pūlamuñcaranpūrapejjalaiḥ // NarP_1,67.3 //
catreñjumaṇḍalaṃ prārcya tīrthānyāvāhya pūrvavat /
gomudrayāmṛtīkṛtya kavacenāvaguṇṭhayet // NarP_1,67.4 //
saṃkṣālyāsreṇa praṇavaṃ taduparyaṣṭadhā japet /
sāmānyārghamidaṃ proktaṃ sarvasiddhikaraṃ nṛṇām // NarP_1,67.5 //
tajjalaṃ rkicidudūdhṛtya prokṣiṇyā sādhakottamaḥ /
ātmānaṃ yāgavastūni tena saṃprokṣayetputhak // NarP_1,67.6 //
ātmavāmāgrataḥ kuryātṣaṭṭkoṇāntasrikoṇakam /
caturasreṇa saṃveṣṭya saṃkṣālyārghodakena ca // NarP_1,67.7 //
tatastu sādhakaśreṣṭhaḥ staṃbhayecchaṅkhamudrayā /
āgneyādiṣu koṇeṣu hṛdādyaṅgacatuṣṭayam // NarP_1,67.8 //
netraṃ madhye dikṣu cāsraṃ trikoṇe pūjayettataḥ /
mūlakhaṇḍatrayenāthādhāraśaktiṃ tu madhyagām // NarP_1,67.9 //
evaṃ saṃpūjya vidhivadasraṃsaṃkṣālitaṃ hṛdā /
pratiṣṭāpya tripadikāṃ pūjayenmanunāmunā // NarP_1,67.10 //
maṃ vahnimaṇḍalā yeti tato deśakalātmane /
amukārdhyeti pātrānte sanāpahṛdayoṃ'time // NarP_1,67.11 //
caturviṃśativarṇo 'yamādhārasyārcane manuḥ /
svamantrakṣālitaṃ śaraṃvaṃ saṃsyāpyāya samarcayet // NarP_1,67.12 //
tāraḥ kārṃmamahāṃste tu tato jalacarāya ca /
varma phaṭ hṛdayaṃ pāñcajanyāya hṛdayaṃ maneḥ // NarP_1,67.13 //
tatrārkamaṇḍalāyeti dvādaśānte kalāramane /
amukārdhyeti pātrānte namontastryakṣivarṇavān // NarP_1,67.14 //
sampūjya tena tatrārceddvādaśārkakalāḥ kramāt /
tataḥ śuddhajalairmūlaṃ vilomamātṛkāṃ paṭhan // NarP_1,67.15 //
śaṅkhamāpūrayettasminpūjayenmanunāmunā /
oṃ somamaṇḍalāyeti ṣoḍaśānte kalātmane // NarP_1,67.16 //
amukārdhyāmṛtāyeti hṛnmanuścārdhyapūjane /
tatra ṣoḍaśasaṃkhyākā yajeñcandramasaḥ kalāḥ // NarP_1,67.17 //
tatastu tīrthānyāvāhya gaṅge cetyādipūrvavat /
gomudrayāmṛtīkṛtyācchādayenmatsmamudrayā // NarP_1,67.18 //
kavacenāvaguṇṭhyātha rakṣedastreṇa tatpunaḥ /
cintayitveṣṭadevaṃ ca tato mudrāḥ pradarśayet // NarP_1,67.19 //
śaṅkhamauśalacakākhyāḥ paramīkaraṇaṃ tataḥ /
mahāmudrāṃ yonimudrāṃ darśayetkramataḥ sudhīḥ // NarP_1,67.20 //
gāruḍī gālinī caiva mukhye mudre prakīrtite /
gandhapuṣpādibhistatra pūjayeddevatāṃ smaranaṭ // NarP_1,67.21 //
aṣṭakṛtvo japenmūlaṃ praṇavaṃ cāṣṭadhā tathā /
śaṅkhāddakṣiṇadigbhāge prokṣaṇīpātramādiśet // NarP_1,67.22 //
prokṣaṇyāṃ tajjalaṃ kiñcitkṛtvātmānaṃ tridhā tataḥ /
ātmatattvātmane hṛñca vidyātattvātmane namaḥ // NarP_1,67.23 //
śivatattvātmane hṛñca ityetairmanubhistribhiḥ /
prokṣetpuṣpākṣataiścāpi maṇḍalaṃ vidhivatsudhīḥ // NarP_1,67.24 //
athavā mūlagāyatryā pūjādravyāṇi prokṣayet /
pādyārdhyācamanūyārthaṃ madhuparkārthamapyuta // NarP_1,67.25 //
pātrāṇyādhārayuktāni sthāpayedvidhinā puraḥ /
pādyaṃ śyāmākadūrvābjaviṣṇukrāntajalaiḥ smṛtam // NarP_1,67.26 //
ardhyaṃ puṣpākṣatayavaiḥ kuśāgratilasarṣapaiḥ /
gandhadūrvādalaiḥ proktaṃ tataścācamanīyakam // NarP_1,67.27 //
jātīphalaṃ ca kaṅkolaṃ lavaṅgaṃ ca jalānvitam /
kṣaudrājyadadhisaṃmiśraṃ madhuparkasamīritam // NarP_1,67.28 //
ekasminnathavā pātre pādyādīni prakalpayet /
śaṅkarārkārcane śaṅkhamayenaiva praśasyate // NarP_1,67.29 //
śvetākṛṣṇāruṇāpītāśyāmāraktāsitāsitāḥ /
raktāṃbarābhayakarādhyeyāḥspuḥ pīṭhaśaktayaḥ // NarP_1,67.30 //
svarṇādilikhite yantre śālagrāme maṇau tathā /
vidhinā sthāpitāyāṃ vā pratimāyāṃ prapūjayet // NarP_1,67.31 //
aṅguṣṭādivitastyantamānā svarṇādidhātubhiḥ /
nirmitā śubhadā gehe pūjanāya dine dine // NarP_1,67.32 //
vakrāṃ dagdhāṃ khaṇḍitāṃ ca bhinnamūrddhadṛśaṃ punanaḥ /
spaṣṭāṃ vāpya ntyajādyaiśca pratimāṃ naiva pūjayet // NarP_1,67.33 //
bāṇādiliṅge vābhyarcetsarvalakṣaṇalakṣite /
mūlena mūrtiṃ saṃkalpya dhyātvā devaṃ yathoditam // NarP_1,67.34 //
āvāhā pūjayetasyāṃ parivāragaṇaiḥ saha /
śālagrāme sthāpitāyāṃ nāvāhanavisarjane // NarP_1,67.35 //
puṣpāñjaliṃ samādāya dhyātvā mantramudīrayet // NarP_1,67.36 //
ātmasaṃsthamajaṃ śuddhaṃ tvāmahaṃ parameśvara /
araṇyāmiva havyāśaṃ mūrtāvāvāhayāmyaham // NarP_1,67.37 //
taveyaṃ hi mahāmūrtistasyāṃ tvāṃ sarvagaṃ prabho /
bhaktirevahasamākṛṣṭaṃ dīpavatsthāpayāmyaham // NarP_1,67.38 //
sarvāntaryāmiṇe devaṃ sarvabījamaya śubham /
ravātmasthaāya paraṃ śuddhamāsanaṃ kalpayāvyaham // NarP_1,67.39 //
ananyā tava deveśa mūrtiśaktiriyaṃ prabho /
sāṃnidhyaṃ kuru tasyāṃ tvaṃ bhaktānugrāhakāraka // NarP_1,67.40 //
ajñānājuca mattattvādvaikalyātsādhanasya ca /
yadyapūrṇaṃ bhavetkalpaṃ katathāpyabhimukho bhava // NarP_1,67.41 //
dṛśā pūyūṣavarṣiṇyā pūrayanyajñaviṣṭare /
mūrtauṃ vā yajñasaṃpūrtyai sthito bhava maheśvara // NarP_1,67.42 //
abhaktavāṅmanaścakṣuḥ śrotradūrāyitadyute /
svatejaḥ pañjareṇāśu veṣṭito bhava sarvataḥ // NarP_1,67.43 //
yasya darśanāmicchanti devāḥ svābhīṣṭasiddhaye /
tasmai te parameśāya svāgataṃ svāgataṃ ca me // NarP_1,67.44 //
kṛtārtho 'nugṛhīto 'smi saphalaṃ jīvitaṃ mama /
āgato devadeveśaḥ sukhāgatamidaṃ punaḥ // NarP_1,67.45 //
yadbhaktileptasaṃparkātparamānandasaṃbhavaḥ /
tasmai me paraṇābjāya pādyaṃ śuddhāya kalpyate // NarP_1,67.46 //
vedānāmapi vedāya devānāṃ devatātmane /
ācāmaṃ kalpayāmīśa śuddhānāṃ śuddhihetave // NarP_1,67.47 //
tāpatrayahara divyaṃ paramānandalakṣaṇam /
tāpatrayavinirmuktyai tavārghyaṃ kalpayāmyaham // NarP_1,67.48 //
sarvakāluṣyahīnāya paripūrṇasukhātmane /
madhuparkamidaṃ deva kalpayāmi prasīda me // NarP_1,67.49 //
avacchiṣṭo 'pyaśucirvāpi yasya smaraṇamātrataḥ /
śuddhimāpnoti tasmai te punarācamanīyakam // NarP_1,67.50 //
snehaṃ gṛhāṇa snehena lokanātha mahāśaya /
sarvalokeṣu śuddhātmandadāmi snehamuttamam // NarP_1,67.51 //
paramānandabodhābdhinimagnanijamūrtaye /
sāṃgopāṅgamidaṃ snānaṃ kalpayāmyahamīśa te /
sahasraṃ vā śataṃ vāpi yathāśaktyādareṇa ca // NarP_1,67.52 //
gandhapuṣpādikairīśa manunāṃ cābhiṣiñcet // NarP_1,67.53 //
māyāci trapaṭacchannanijaguhyorutejase /
nirāvaraṇavijñāna vāsaste kalpayāmyaham // NarP_1,67.54 //
yamāśritya ma hāmāyā jagatsaṃmohinī sadā /
tasmai te parameśāya kalpayāmyuttarīyakam // NarP_1,67.55 //
raktaṃ śaktyarkavighneṣu pītaṃviṣṇau sitaṃ śive /
tailādidūṣitaṃ jīrṇaṃ sacchidraṃ malinaṃ tyajet // NarP_1,67.56 //
yasya śaktitrayeṇadaṃ saṃprītamakhilaṃ jagat /
yajñasūtrāya tasmai te yajñasūtraṃ prakalpaye // NarP_1,67.57 //
svabhāvasundarāṅgāya nānāśaktyāśrayāya te /
bhūṣaṇāni vicitrāṇi kalpayāmyamarārcita // NarP_1,67.58 //
paramānandasaurabhyaparipūrṇadigantaram /
gṛhāṇa parama gandha kṛpayā parameśvara // NarP_1,67.59 //
turīyavanasaṃbhūtaṃ nānāguṇamanoharam /
amandasaurabhapuṣpaṃ gṛhyatāmidamuttamam /
japākṣatārkadhattūrānviṣṇau naivārpayetkvacit // NarP_1,67.60 //
ketakīṃ kuṭajaṃ kundaṃ bandhūkaṃ kesaraṃ japām /
mālatīpuṣpaka caiva nārpayettu maheśvare // NarP_1,67.61 //
mātuliṅgaṃ ca tagaraṃ ravau naivārpayetkvacit /
śaktau dūrvārkamandārān gaṇeśe tulasīṃ tyajet // NarP_1,67.62 //
sarojinīdamanakau tathā marubakaḥ kuśaḥ /
viṣṇukrāntā nāgavallī dūrvāpāmārgadāḍimau // NarP_1,67.63 //
dhātrī muniyutānāṃ ca patrairdevārcanaṃ caret /
kadalī badarī dhātrī tintiṇī bījapūrakam // NarP_1,67.64 //
āmradāḍimajaṃbīrajaṃbūpanasabhūruhāḥ /
eteṣāṃ tu phalaiḥ kuryāddevatāpūjanaṃ budhaḥ // NarP_1,67.65 //
śuṣkaistu nārcayeddevaṃ patraiḥ puṣpaiḥ phalairapi // NarP_1,67.66 //
dhātrī khadirabitvānāṃ tamālasya dalāni ca /
chinnabhinnānyapi mune na dūṣyāṇi jagurbudhāḥ // NarP_1,67.67 //
padmamāmalakaṃ tiṣṭecchuddhaṃ caiva dinatrayam /
sarvadā tulasī śuddhā bilvapatrāṇi vai tathā // NarP_1,67.68 //
palāśakāśakusumaistamālatulasīdalaiḥ /
chātrīdalaiśca dūrvābhirnārcayejjagadaṃbikām // NarP_1,67.69 //
nārpayetkusumaṃ patraṃ phalaṃ deve hyadhomukham /
puṣpapatrādikaṃ vipra yathotpannaṃ tathārpayet // NarP_1,67.70 //
vanaspatirasaṃ divyaṃ gandhāḍhyaṃ sumanoharam /
āghreyaṃ devadeveśa dhūpaṃ bhaktyā gṛhāma me // NarP_1,67.71 //
suprakāśaṃ mahādīpaṃ sarvadā timirāpaham /
ghṛtavartisamāyuktaṃ gṛhāṇa mama satkṛtam // NarP_1,67.72 //
annaṃ caturvidhaṃ svādu rasaiḥ ṣaḍbhiḥ samanvitam /
bhaktyā gṛhāṇa me deva naivedyantuṣṭidaṃsadā // NarP_1,67.73 //
nāgavallīdalaṃ śreṣṭhaṃ pūgakhadiracūrṇayuk /
karpūrādisugandhāḍhyaṃ yaddattaṃ tadgṛhāṇa me // NarP_1,67.74 //
dadyātpuṣpāñjaliṃ paścātkuryādāvaraṇārcanam // NarP_1,67.75 //
yadāśābhimukho bhūtvā pūjanaṃ tu samācaret /
saiva prācī tu vijñeyā tato 'nyā vidiśo daśa // NarP_1,67.76 //
keśareṣvagnikoṇādi hṛdayādīni pūjayet /
netramagre dikṣu cāstraṃ aṅgamantrairyathākramam // NarP_1,67.77 //
śuklaśvetasitaśyāmakṛṣṇaraktārciṣaḥ kramāt /
varābhayakarā dhyeyāḥ svasvadikṣvaṃ gaśaktayaḥ // NarP_1,67.78 //
amukāvaraṇānte tu devatā iti saṃvadet /
sālaṅkārāstataḥ paścātsāṃgāḥ saparicārikāḥ // NarP_1,67.79 //
savāhanāḥ sāyudhāśca tataḥ sarvo pacārakaiḥ /
saṃpūjitāstarpitāśca varadāḥ saṃtvidaṃ paṭhet // NarP_1,67.80 //
mūlānte ca samuñcārya divatāyai nivedayet /
abhīṣṭasiddhiṃ me dehi śaraṇāgatavatsala // NarP_1,67.81 //
bhaktayā samarpaye tubhyamamukāvaraṇārcanam /
ityuñcārya kṣipetpuṣpāñjaliṃ devasya mastake // NarP_1,67.82 //
tatastvabhyarcyanīyāḥ syuḥ kalpoktāścāvṛtīḥ kramāt /
sāyudhāṃstata indrādyānsvasvadikṣu prapūjayet // NarP_1,67.83 //
idro vahniryamo rakṣo varuṇaḥ pavano vidhuḥ /
īśāno 'tha vidhiścaivamadhastātpanna gādhipaḥ // NarP_1,67.84 //
airāvatastathā meṣo mahiṣaḥ pretastimirmṛgaḥ /
vājī vṛṣo haṃsakūrmauṃ vāhanāni vidurbudhāḥ // NarP_1,67.85 //
vajraṃ śaktiṃ daṇḍakhaḍgau pāśāṃ kuśagadā api /
triśūlaṃ padmacakre ca kramādindrādihetayaḥ // NarP_1,67.86 //
samāpyāvaraṇārcāṃ tu devatārārtikaṃ caret /
śaṅkhatoyaṃ parikṣipyodvāhurnṛtyan patetkṣitau // NarP_1,67.87 //
daṇḍavañcāpyathotthāya prārthayitvā nije śvaram /
dakṣiṇe sthaṇḍilaṃ kṛtvā tatra saṃskāramācaret // NarP_1,67.88 //
mūlenekṣaṇamastreṇa prokṣaṇaṃ tāḍanaṃ punaḥ /
kuśaistadvarmaṇābhyukṣya pūjya tatra nyasedvasum // NarP_1,67.89 //
pradāpya tatra juhuyāddhyātvā caiveṣṭadevatām /
mahāvyāhṛtibhiryastu samastābhiścatuṣṭayam // NarP_1,67.90 //
juhuyātsarpiṣā bhaktaistilairvā pāyasena vā /
saghṛtaiḥ sādhakaśreṣṭhaḥ pañcaviṃśatisaṃkhyayā // NarP_1,67.91 //
punarvyāhṛtibhaghirhutvā gandhādyaiḥ punararcayet /
devaṃ saṃyojayenmūrtauṃ tato vahniṃ visarjayet // NarP_1,67.92 //
bho bho vahne mahāśakte sarvakarmaprasādhaka /
karmāntare 'pi saṃprāpte sānnidhyaṃ kuru sādaram // NarP_1,67.93 //
visṛjyāgnidevatāyai dadyādācamanīyakam /
avaśiṣṭena haviṣā gandhapuṣpākṣatānvitam // NarP_1,67.94 //
devatāpārṣadebhyo 'pi pūrvoktebhyo baliṃ dadet /
ye raudrā raudrakarmāṇo raudrasthānanivāsinaḥ // NarP_1,67.95 //
yoginyo hyugrarūpāśca gaṇānāmadhipāśca ye /
vighnabhūtāstathā cānye digvidikṣu samāśritāḥga // NarP_1,67.96 //
sarve te prītamanasaḥ pratigṛhṇantvimaṃ balim /
ityaṣṭadikṣu datvā ca punarbhūtabaliṃ caret // NarP_1,67.97 //
pānīyamamṛtīkṛtya mudrayā dhenusaṃjñayā /
devatāyāḥ kare dadyātpunaścācamanīyakam // NarP_1,67.98 //
devamudvāsya mūrtisthaṃ punastatraiva yojayet /
naivedyaṃ ca tato dadyāttattaducchiṣṭabhojine // NarP_1,67.99 //
maheśvarasya caṇḍeśo viṣvaksenastathā hareḥ /
caṇḍāṃśustaraṇervaktatuṇḍaścāpi gaṇeśituḥ /
śakterucchiṣṭacāṇḍālī proktā ucchiṣṭabhojinaḥ // NarP_1,67.100 //
tato ṛṣyādikaṃ smṛtvā kṛtvā mūlaṣaḍaṅgakam /
japtvā mantraṃ yathāśakti devatāyai nivedayet // NarP_1,67.101 //
guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
siddhirbhavatu me deva tvatprasādāttvayi sthitā // NarP_1,67.102 //
tataḥ parāṅmukhaṃ cārghaṃ kṛtvā puṣpaiḥ prapūjayet /
dorbhyāṃ pabhdyāṃ ca jānubhyāmurasā śirasādṛśā /
manasā vacasā ceti praṇāmo 'ṣṭāṅga īritaḥ // NarP_1,67.103 //
bāhubhyāṃ ca sajānubhyāṃ śirasā vacasāpi vā /
pañcāṅgakaḥ praṇāmaḥ syātpūjāyāṃ pravarāvubhau // NarP_1,67.104 //
natvā ca daṇḍavanmantrī tataḥ kuryātpradakṣiṇāḥ /
viṣmusomārkavighnānāṃ vedārdhendvadrivahnayaḥ // NarP_1,67.105 //
tataḥ stotrādikaṃ mantrī prapaṭhe dbhaktipūrvakam /
itaḥ pūrṇaṃ prāṇabuddhidehadharmādhikārataḥ // NarP_1,67.106 //
jāgratsvapnasuṣuptyante 'vasthāsu manasā vadet /
vācā hastābhyāṃ ca padbhyā mudareṇa tataḥ param // NarP_1,67.107 //
śiṣṇānte yatsmṛtaṃ paścādyaduktaṃ yatkṛtaṃ tataḥ /
tatsarvaṃ ca tato brahmarpaṇaṃ bhavatu ṭhadvayam // NarP_1,67.108 //
māṃ madīyaṃ ca sakalaṃ viṣṇave ca samarpaye /
tāraṃ tatsadato brahmarpaṇamastu manurmataḥ // NarP_1,67.109 //
praṇavādyo 'ṣṭavasvarṇo hyanenātmānamarpayet /
ajñānādvā pramādādvā vaikalyātsādhanasya ca // NarP_1,67.110 //
yannyūnamatiriktaṃ vā tatsarvaṃ kṣantumarhasi /
dravyahīnaṃ kriyāhīnaṃ mantrahīnaṃ mayānyathā // NarP_1,67.111 //
kṛtaṃ yattatkṣamasveśa kṛpayā tvaṃ dayānidhe /
yanmayā kriyate karma jāgratsvaprasuṣuptiṣu // NarP_1,67.112 //
tatsarvaṃ tāvakī pūjā bhūyādbhūtyai ca me prabho /
bhūmau skhalitapādānāṃ bhūmirevāvalaṃbanam // NarP_1,67.113 //
tvayi jātāparādhānāṃ tvameva śaraṇaṃ prabho /
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama // NarP_1,67.114 //
tasmātkāruṇyabhāvena kṣamasva parameśvara /
aparādhasahasrāṇi kriyante 'harnniśaṃ mayā // NarP_1,67.115 //
dāso 'yamiti māṃ matvā kṣamasva jagatāṃ pate /
āvāhanaṃ na jānāmi na jānāmi visarjanam // NarP_1,67.116 //
pūjāṃ caiva na jānāmi tvaṃ gatiḥ parameśvara /
saṃprārthyaivaṃ tato mantrī mūlānte ślokamuñcaret // NarP_1,67.117 //
gaccha gaccha paraṃ sthānaṃ jagadīśa jaganmaya /
yanna brahmādayo devā jānanti ca sadāśivaḥ // NarP_1,67.118 //
iti puṣpāñjaliṃ datvā tataḥ saṃhāramudrayā /
nidhāya devaṃ sāṃgaṃ ca svīyadṛtsarasīruhe // NarP_1,67.119 //
suṣumṇāvartmanā puṣpamāghrāyodvāsayed budhaḥ /
śaṅkhacakraśilāliṅgavighnasūryadvayaṃ tathā // NarP_1,67.120 //
śaktitrayaṃ na caikatra pūjayedduḥkhakāraṇam /
akālamṛtyuharaṇaṃ sarvavyādhivināśan // NarP_1,67.121 //
sarvapāpakṣayakaraṃ viṣṇupādodakaṃ śubham // NarP_1,67.122 //
tattadbhaktairgṛhī tavyaṃ tannaivedyaniveditam /
agrāhyaṃ śivanirmālyaṃ patraṃ puṣpaṃ phalaṃ jalam // NarP_1,67.123 //
śālagrāmaśilāsparśātsarvaṃ yāti pavitratām /
pūjā pañcavidhā tatra kathitā nāradākhilaiḥ // NarP_1,67.124 //
āturī sautikī trāsī sādhanā bhāvinī tathā /
daurbodhī ca kramādāsāṃ lakṣaṇāni śṛṇuṣaava me // NarP_1,67.125 //
rogādiyukto na srāyānna japenna ca pūjayet /
vilokya pūjāṃ devasya mūrtiṃ vā sūryyamaṇḍalam // NarP_1,67.126 //
praṇamyātha smaranmantramarpayetkumāñjalim /
roge nivṛtte snātvātha natvā saṃpūñcedgurum // NarP_1,67.127 //
tvatprasādājjagannātha jagatpūjya dayānidhe /
pūjāvicchedadoṣo me māstviti prārthayecca tam // NarP_1,67.128 //
dvijānapi ca saṃpūjya yathāśaktyā pratoṣya ca /
tebhyaścāśiṣamādāya devaṃ prāgvattator'cayet // NarP_1,67.129 //
āturī kathitā hyeṣā sotikyatha nigadyate /
sūtakaṃ dvividhaṃ proktaṃ jātākhyaṃ mṛtasaṃjñakam // NarP_1,67.130 //
tatra snātvā mānasīṃ tu kṛtvā saṃdhyāṃ samāhitaḥ /
manasaiva yajeddevaṃ manasaiva japenmanum // NarP_1,67.131 //
nivṛtte sūtake prāgvatsaṃpūjya ca guruṃ dvijān /
tebhyaścāśiṣamādāya tato nityakramaṃ caret // NarP_1,67.132 //
eṣā tu sautikī proktā trāsī cātha nigadyate /
duṣṭebhyastrāsamāpanno yathālabdhopacāraṅkaiḥ // NarP_1,67.133 //
mānasairvai yajeddevaṃ trāsī sā parikīrtitā /
pūjāsādhanavastūnāma sāmarthye tu sarvataḥ // NarP_1,67.134 //
puṣpaiḥ patraiḥ phalairvāpi manasā vā yajedvibhum /
sādhanābhāvinī hyeṣā daurbodhīṃ śṛṇu nārada // NarP_1,67.135 //
striyo vṛddhā stathā bālā mūrkhāstaistu yathākramam /
yathājñānakṛtā sā tu daurbodhīti prakīrtitā // NarP_1,67.136 //
evaṃ yathākathañcittu pūjāṃ kuryāddhi sādhakaḥ /
devapūjāvihīno yaḥ sa gacchennarakaṃ dhruvam // NarP_1,67.137 //
vaiśvadevādikaṃ kṛtvā bhojayeddvijasattamān /
deve niveditaṃ paścādbhuñjīta svagaṇaiḥ svayam // NarP_1,67.138 //
ācamyānanaśuddhiṃ ca kṛtvā tiṣṭet kiyatkṣaṇam /
purāṇamitihāsaṃ ca śṛṇuyātsvajanaiḥ saha // NarP_1,67.139 //
samarthaḥ sarvakalpeṣu yo 'nukalpaṃ samācaret /
na sāṃgaśayikaṃ tasya durmaterjāyate phalam // NarP_1,67.140 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde devapūjānirūpaṇaṃ nāma saptaṣaṣṭittamo 'dhyāyaḥ

śrīsanatkumāra uvāca /
atha vakṣye gaṇeśasya mantrānsarveṣṭadāyakān /
yānsamārādhya viprendra sādhako bhuktimuktimān // NarP_1,68.1 //
avyayo viṣṇuvanitā śaṃbhustrī mīnaketanaḥ /
smṛtirmāṃseṃdumanvāḍhyā sā punaścandraśekharā // NarP_1,68.2 //
ṅeṃto gaṇapatistoyaṃ bhujaṅgo varadeti ca /
sarvānte janamuñcārya tato me vaśamānaya // NarP_1,68.3 //
vahniḥ priyānto mantro 'yaṣṭāviṃśativarṇavān /
gaṇako 'sya muniśchando gāyatrī viyudādikā // NarP_1,68.4 //
gaṇeśo devatā bījaṃ ṣaṣṭaśaktistadādikā /
śrīmanmahāgaṇapatiprītaye viniyogakaḥ // NarP_1,68.5 //
ṛṣiṃ śirasi vakre tu chandaśca hṛdi devatām /
guhye bījaṃ padoḥ śaktiṃ nyasetsādhakasattamaḥ // NarP_1,68.6 //
ṣaḍdīrghāḍhyena bījena yaṃ ca bījādinā punaḥ /
ṣaḍaṅgāni nyasedasya jātiyuktāni mantravit // NarP_1,68.7 //
śaivī ṣaḍaṅgamudrāya nyastavyā hi ṣaḍaṅgake /
gāmādyaṃ caiva bhūrlokaṃ nābhyantaṃ pādayornyaset // NarP_1,68.8 //
gīmādyaṃ ca bhuvarlokaṃ kaṇṭhāntaṃ nābhito nyaset /
svarlokaṃ caiva gūmādyaṃ kaṇṭhadimastakāvadhi // NarP_1,68.9 //
vyāpakaṃ mūlamantreṇa nyāso 'yaṃ bhuvanābhidhaḥ /
mūlamantraṃ samuñcārya mātṛkāvarṇamīrayet // NarP_1,68.10 //
tadante 'pi ca mūlaṃ syānnamoṃ'taṃ mātṛkāsthale /
kṣāntaṃ vinyasya mūlena vyāpakaṃ racayetsudhīḥ // NarP_1,68.11 //
varṇanyā so 'yamākhyātaḥ padanyāsastathocyate /
pañcatribāṇavahnīnducandrākṣinigamaiḥ kramāt // NarP_1,68.12 //
vibhaktairmūlagāyatryā hṛdantairaṣṭabhiḥ padaiḥ /
bhāladeśe mukhe kaṇṭhe hṛdi nābhyūrujānuṣu // NarP_1,68.13 //
pādayoścaiva vinyasya mūlane vyāpakaṃ caret /
vadettatpuruṣāyānte vidmaheti padaṃ tataḥ // NarP_1,68.14 //
vakratuṇḍāya śabdānte dhīmahīti samīrayet /
tanno dantiḥ pracovarṇā dayāditi vadetpunaḥ // NarP_1,68.15 //
eṣoktā mūlagāyatrī sarvasiddhipradāyinī /
evaṃ nyāsavidhiṃ kṛtvā dhyāyedevaṃ hṛdaṃbuje // NarP_1,68.16 //
udyanmārtaṇḍasadṛśaṃ lokasthityantakāraṇam /
saśaktikaṃ bhūṣitāṅgaṃ danta cakrādyudāyudham // NarP_1,68.17 //
evaṃ dhyātvā catuścatvāriṃśatsāhasrasaṃyutam /
caturlakṣaṃ japenmantraṃ aṣṭadravyairdaśāṃśataḥ // NarP_1,68.18 //
juhuyādvidhivanmantrī saṃskṛte havyavāhane /
ikṣavaḥ saktavo mocāphalāni cipiṭāstilāḥ // NarP_1,68.19 //
modakā nārikelāni lājā dravyāṣṭakaṃ smṛtam /
pīṭhamādhāraśaktyādiparatatvāntamarcayet // NarP_1,68.20 //
ṣaṭkoṇāntastrikoṇaṃ ca bahiraṣṭadalaṃ likhet /
bhūpuraṃ tadbahiḥ kṛtvā gameśaṃ tatra pūjayet // NarP_1,68.21 //
tīvrākhyā jvālinī nandā bhogadā kāmarūpāṇī /
agrā tejovatī satyā navamī vidhnanāśinī // NarP_1,68.22 //
sarvādiśaktikamalāsanāya hṛdayāntikaḥ /
pīṭhamantro 'yametena dadyādāsanamuttamam // NarP_1,68.23 //
tatrāvāhya gaṇādhīśaṃ madhye sampūjya yatnataḥ /
vikoṇabāhye pūrvādicaturdikṣaavarcayetkramāt // NarP_1,68.24 //
śriyaṃ śriyaḥ patiṃ caiva gaurīṃ gaurī patiṃ tathā /
ratiṃ ratipatiṃ pāścānmahīpūrva ca potriṇam // NarP_1,68.25 //
kramādilvavaṭāśvatthapriyagūnāmadhor'cayet /
ramā padmadvayakarā śaṅkhacakradharo hariḥ // NarP_1,68.26 //
gaurī pāśāṅkuśadharā ṭaṅkaśūladharo haraḥ /
ratiḥ padmakarā puṣpabāṇacāpadharaḥ smaraḥ // NarP_1,68.27 //
śūkavrīhyagrahastā bhūḥ potrī cakragadādharaḥ /
devāgre pūjayellakṣmīsahitaṃ tu vināyakam // NarP_1,68.28 //
pūjayetṣaṭsu koṇeṣu hyāmodādyānpriyāyutān /
āmodaṃ siddhisaṃyuktamagrataḥ paripījayet // NarP_1,68.29 //
pramodaṃ cāgnikoṇe tu samṛddhisahitaṃ yajet /
īśakoṇe yajetkīrtisaṃyutaṃ sumukhaṃ tathā // NarP_1,68.30 //
vāruṇe madanāvatyā saṃyutaṃ durmukhaṃ yajet /
yajennairṛtyakoṇe tu vighnaṃ madadravāyutam // NarP_1,68.31 //
drāviṇyā vighnakartāraṃ vāyukoṇe samarcayet /
pāśāṅkuśābhayakarāṃstaruṇārkasamaprabhān // NarP_1,68.32 //
kapolavigaladdānagandhalubdhā liśobhitān /
ṣaṭkoṇobhayapārśve tu śaṅkhapadmanibhau kramāt // NarP_1,68.33 //
sahitau nijaśaktibhyāṃ dhyātvā pūrvavadarcayet /
keśareṣu ṣaḍaṅgāni patreṣvaṣṭau tu mātaraḥ // NarP_1,68.34 //
indrādyānapi vajjrādīnpūjayeddharaṇīgṛhe /
evamārādhya vighneśaṃ sādhayetsvamanorathān // NarP_1,68.35 //
catuścatvāriṃśatāḍhyaṃ catuḥ śatamatandritaḥ /
tarpayedaṃbubhiḥ śuddhairgajāsyaṃ dinaśaḥ sudhīḥ // NarP_1,68.36 //
padmaistu vaśayedbhūpāṃstatpatnīścotpalaistathā /
kumudairmantriṇo 'śvatthasamidbhirvāḍavāñśubhaiḥ // NarP_1,68.37 //
uduṃmbarotthairnṛpatīnvaiśyānplakṣasamudbhavaiḥ /
vaṭodbhavaiḥ samidbhiśca vaśayedantimānbudhaḥ // NarP_1,68.38 //
ājyena śriyamāpnoti svarṇāptirmadhunā bhavet /
godugdhena gavāṃ lābho dadhnā sarvasamṛddhimān // NarP_1,68.39 //
annāptirannahomena samidbhirvetasāṃ jalam /
vāsāṃsi labhate hutvā kusuṃbhakusumaiḥ śubhaiḥ // NarP_1,68.40 //
atha sarveṣṭadaṃ vakṣye caturāvṛttitarpaṇam /
mūlenādau caturvāraṃ pratyekaṃ ca pratarpayet // NarP_1,68.41 //
pūrvamantrākṣarairmantraiḥ svāhāntaiśca catuścatuḥ /
mūlamantraiścaturvārapūrvakaṃ saṃpratarpya ca // NarP_1,68.42 //
mithunādīṃstataḥ paścātpūrvavatsaṃpratarpayet /
devena sahitāṃ śaktiṃ śaktyā ca sahitaṃ tu tam // NarP_1,68.43 //
evañca ṣaḍviṃśatidhā mithunāni bhavanti hi /
svanāmādyarṇabījāni tāni santarpayetkramāt // NarP_1,68.44 //
bhavetsaṃbhūya sacatuścatvāriṃśañcatuḥ śatam /
evaṃ saṃtapya tatpaścātpūrvavatsopacārakaiḥ // NarP_1,68.45 //
sarvābhīṣṭaṃ ca saṃprārthya praṇamyodvāsayetsudhīḥ /
bhādrakṛṣṇacaturthyādipratimāsamatandritaḥ // NarP_1,68.46 //
ārabhyārke dayaṃ mantrī yāvaccandrodayo bhavet /
tāvannopaviśedbhūmau jitavākkriyāmānasaḥ // NarP_1,68.47 //
tataścandrodaye mantrī pūjayedgaṇanāyakam /
pūrvoktavidhinā samyaṅnānāpuṣpopahārakaiḥ // NarP_1,68.48 //
ekaviṃśatisaṃkhyākānmodakāṃśca nivedayet /
tadagre prajapenmantramaṣṭottarasahasrakam // NarP_1,68.49 //
tataḥ karpūrakāśmīraraktapuṣpaiḥ sacandanaiḥ /
ardhyaṃ dadyāttu mūlānte ṅeṃte gaṇapatiṃ tataḥ // NarP_1,68.50 //
idamardhyaṃ kalpayāmi hṛdantor'dhyamanurmataḥ /
stutvā natvā visṛjyātha yajeccandramasaṃ punaḥ // NarP_1,68.51 //
ardhyaṃ dadyāñcaturvāraṃ pūjayitvā guruṃ tataḥ /
nivediteṣu viprāya dadyādardhāṃśca modakān // NarP_1,68.52 //
svayamarddhānprabhuñjīta brahmacārī jitendriyaḥ /
evaṃ vrataṃ yaḥ kurute samyaksaṃvatsarāvadhi // NarP_1,68.53 //
putrānpautrānsukhaṃ vittamārogyaṃ labhate naraḥ /
sūryodayādaśaktaścedastamārabhya mantravit // NarP_1,68.54 //
candrodayāntaṃ pūrvoktavidhinā vratamācaret /
evaṃ kṛte 'pi pūrvoktaṃ phalamāpnoti niścitam // NarP_1,68.55 //
gaṇiśapratimāṃ dantidantena kapināpi vā /
gajabhagrena niṃbena sitārkeṃṇāthavā punaḥ // NarP_1,68.56 //
kṛtvā tasyāṃ samāvāhya prāṇasthāpanapūrvakam /
abhyarcya vidhivanmantrī rāhugraste niśākare // NarP_1,68.57 //
spṛṣṭrā caiva nirahārastāṃ śikhāyāṃ samudvahan /
dyūte vivāde samare vyavahāre jayaṃ labhet // NarP_1,68.58 //
bījaṃ varāho binddhāḍhyau manvindvānnau kalau tataḥ /
smṛtirmāṃseṃdumanvāgrā karṇocchiṣṭagaṇe vadet // NarP_1,68.59 //
bakaḥ sadīrghapavano mahāyakṣāya yaṃ baliḥ /
balimantro 'yamākhyāto na cedvarṇo 'khileṣṭadaḥ // NarP_1,68.60 //
praṇavo bhuvaneśānīsvabījānte navārṇakaḥ /
hastīti ca piśācīti likheñcaivāgriṃsuṃdarī // NarP_1,68.61 //
navārṇo 'yaṃ samuddiṣṭo bhajatāṃ sarvasiddhidaḥ /
padaiḥ sarvaṇa mantreṇa pañcāṅgāni prakalpayet // NarP_1,68.62 //
anyatsarvaṃ samānaṃ syātpūrvamantreṇa nārada /
athābhidhāsye vidhivadvakratuṇḍamanuttamam // NarP_1,68.63 //
toyaṃ vidhirvahniyuktakarṇendvāḍhyo haristathā /
sadīrgho dārako vāyurvarmānto 'yaṃ rasārṇakaḥ // NarP_1,68.64 //
bhārgavo 'sya muniśchando 'nuṣṭubdevo gaṇādhipaḥ /
vakratuṇḍābhidho bījaṃ vaṃ śaktiḥ kavacaṃ punaḥ // NarP_1,68.65 //
tāradṛnmadhyagairmantravarṇaiścandravibhūṣitaiḥ /
kṛtvā ṣaḍaṅgamantrārṇānbhrūmadhye ca gale hṛdi // NarP_1,68.66 //
nāmau liṅge pade nyasyākhilena vyāpakaṃ caret /
udyadarkadyutiṃ hastaiḥ pāśāṅkuśavarābhayān // NarP_1,68.67 //
dadhataṃ gajavaktraṃ ca raktabhūṣāṃbaraṃ bhajet /
dhyātvaivaṃ prajapettarkalakṣaṃ dravyairdaśāṃśataḥ // NarP_1,68.68 //
aṣṭabhirjuhuyātpīṭhe tīvrādisahiter'cayet /
mūrtiṃ mūrtena saṃkalpya tasyāmāvāhya pūjayet // NarP_1,68.69 //
ṣaṭkoṇeṣu ṣaḍaṅgāni patreṣvaṣṭau tu śaktayaḥ /
yajedvidyāṃ vidhātrīṃ ca bhogadāṃ vipraghātinīm // NarP_1,68.70 //
nidhipradīpāṃ pāpaghnīṃ puṇyāṃ paścācchaśiprabhām /
dalāgreṣu vakratuṇḍa ekadaṃṣṭramahodarau // NarP_1,68.71 //
gajāsyalaṃbodarakau vikaṭau vidhnarāṭ tathā /
dhūmravarṇastato bāhye lokeśānhetisaṃyutān // NarP_1,68.72 //
evamāvaraṇairiṣṭvā pañcabhirgaṇanāyakam /
sādhaṃyedakhilānkāmānvakratuṇḍa praṃsādataḥ // NarP_1,68.73 //
labdhvā gurumukhānmantraṃ dīkṣāsaṃskārapūrvakam /
brahmacārī haviṣyāśī satyavāk ca jitendriyaḥ // NarP_1,68.74 //
japedarkasahasraṃ tu ṣaṇmāsaṃ homasaṃyutam /
dāridṣaṃ tu parābhūya jāyate dhanadopamaḥ // NarP_1,68.75 //

caturthyādi caturthyantaṃ japedayutamādarāt /

aṣṭottaraśataṃ nityaṃ hutvā prāgvatphalaṃ labhet // NarP_1,68.76/

pakṣayorubhayormantrī caturthyāṃ juhuyācchatam /
apūpairvatsare sa syātsamṛddheḥ paramaṃ padam // NarP_1,68.77 //
aṅgārakacaturthyāṃ tu devamiṣṭvā vidhānataḥ /
haviṣā pā yasānnena naivedyaṃ parikalpayet // NarP_1,68.78 //
tato guruṃ samabhyarntya bhojayedvidhivatsudhīḥ /
niveditena juhuyātsaharasraṃ vidhivadvasau // NarP_1,68.79 //
evaṃ saṃvatsaraṃ kṛtvā mahatīṃ śriyamāpnuyāt /
athānyatsādhanaṃ vakṣye lokānāṃ hitakāmyayā // NarP_1,68.80 //
iṣṭvā gaṇeśaṃ pṛthukaiḥ pāyasāpūpamodakaḥ /
nānāphalaistatomantrī haridrāmatha saindhavam // NarP_1,68.81 //
vacāṃ niṣkārddhabhāgaṃ ca tadarddhaṃ vā manuṃ japet /
viśodhya cūrṇaṃ prasṛtau gavāṃ mūtre vinikṣipet // NarP_1,68.82 //
sahasrakṛtvo manunā mantrayitvā prayatnataḥ /
snātāmṛtudine śuddhāṃ śuklāṃbaradharāṃ śubhām // NarP_1,68.83 //
devasya purataḥ sthāpya pāyayedauṣadhaṃ sudhīḥ /
sarvalakṣaṇasaṃpannaṃ vandhyāpi labhate sutam // NarP_1,68.84 //
athānyatsaṃpravakṣyāmi rahasyaṃ paramādbhutam /
gocarmamātrāṃ dharaṇīmupalipya prayatnataḥ // NarP_1,68.85 //
vikīrya dhānyaprakaraistatra saṃsthāpayeddhaṭam /
śuddhodakena saṃpūrya tasyopari nidhāpayet // NarP_1,68.86 //
kapilājyena saṃpūrṇaṃ śarāvaṃ nūtanaṃ śubham /
ṣaḍaṣṭākṣaramantrābhyāṃ dīpamāropayecchubham // NarP_1,68.87 //
dīpe devaṃ samāvāhya gandhapuṣpādibhiryajet /
snātāṃ kumārīmathavā kumāraṃ pūjayetsudhīḥ // NarP_1,68.88 //
dīpasya purataḥ sthāpyadhyātvā devaṃ japenmanum /
pradīpe sthāpite paśyeddvijarūpaṃ gaṇeśvaram // NarP_1,68.89 //
pṛṣṭastataḥ saṃpadi vā naṣṭaṃ caivāpyanāgatam /
sakalaṃ pravadedevaṃ kumārī vā kumārakaḥ // NarP_1,68.90 //
ṣaḍakṣaro hṛdantaścedbhavedaṣṭākṣaro manuḥ /
anye 'pi mantrā devarṣe santi tantre gaṇeśituḥ // NarP_1,68.91 //
kintvatra yanna sādhyaṃ syātrriṣu lokeṣu sādhakaiḥ /
aṣṭaviṃśarasārṇābhyāṃ tanna paśyedapi kvacit // NarP_1,68.92 //
etadgaṇeśamantrāṇāṃ vidhānaṃ te mayoditam /
śaṭhebhyaḥ paraśiṣyebhyo vañcakebhyo 'pi mā vada // NarP_1,68.93 //
evaṃ yo bhajate devaṃ gaṇeśaṃsarvasiddhidam /
prāpyeha sakalānbhoganinte muktipadaṃ vrajet // NarP_1,68.94 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde gaṇeśamantravidhānanirūpaṇaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ

sanatkumāra uvāca
atha vakṣye trayīmūrtervidhānaṃ tvabjinīpateḥ /
mantrāṇāṃ yatsamārādhya sarveṣṭaṃ prāmuyāhṛvi // NarP_1,69.1 //
tāro recikayā yukto medhānetrayutā ratiḥ /
sasargā bāmakarṇoḍhyo bhṛgurvaḍhyāsano marut // NarP_1,69.2 //
śeṣoditya iti prokto vasvarṇo bhuktimuktidaḥ /
devabhāgo muniśchando gāyatrī devatā raviḥ // NarP_1,69.3 //
māyā vījaṃ ramā śaktirdṛṣṭādṛṣṭe niyogakaḥ /
satyāya hṛdayaṃ paścādbrahmaṇe śira īritam // NarP_1,69.4 //
viṣṇave tu śikhāvarma rudrāya parikīrtitam /
netraṃ syādagraye paścātśarvāyāsramudāhṛtam // NarP_1,69.5 //
netro jvālā mano huṃ phaṭsvāhāntā manavo gaṇāḥ /
punaḥ ṣaḍarṇairhrī lakṣmyāḥ kṛtvāntaḥ sthaiḥ ṣaḍaṅgakam // NarP_1,69.6 //
śiṣṭāraujaṭhare pṛṣṭe tayorṅeṃtākhyayā nyaset /
ādityaṃ ca raviṃ paścādbhānuṃ bhāskarameva ca // NarP_1,69.7 //
sūryaṃ ca mūrdhni vadane hṛdi guhye ca pādayoḥ /
sadyādipañca hrasvādyān nyasenṅeṃ hṛdayoṃ'timān // NarP_1,69.8 //
hrīṃ ramāmadhyagāmaṣṭau varṇāṃstārādikānnyaset /
mūrddhāsyakaṇṭhahṛtkukṣinābhiliṅgagudeṣu ca // NarP_1,69.9 //
sacandrasvarapūrvaṃ tu ṅetaṃ śītāṃśumaṇḍalam /
mūrddhādikaṇṭhaparyantaṃ nyaseñcāndrimanuspraran // NarP_1,69.10 //
sparśānseṃdūnsamuñcārya ṅeṃtaṃ bhāskaramaṇḍalam /
nyasetkaṇṭhādinābhyantaṃ dhyāyanpradyotanaṃ hṛdi // NarP_1,69.11 //
yādīnsacandrānuñcārya ṅetaṃ ca vahnimaṇḍalam /
nābhyādipādaparyantaṃ nyasedvahnimanusmaran // NarP_1,69.12 //
prokto 'yaṃ maṇḍalanyāso mahātejovidhāyakaḥ /
ādiṭhāntārṇapūrvaṃ ṅeṃnamontaṃ somamaṇḍalam // NarP_1,69.13 //
mūrddhādihṛdayāntaṃ tu vinyasetsādhakottamaḥ /
ḍakārādikṣakārāntavarṇādyaṃ pahnimaṇḍalam // NarP_1,69.14 //
ṅeṃtaṃ hṛdādipādāntaṃ vinyasetsusamāhitaḥ /
agrīṣomātmako nyāsaḥ kathitaḥ sarvasiddhidaḥ // NarP_1,69.15 //
nyasetseṃdūnmātṛkārṇāñjayāntapuruṣātmane /
namonte vyāpakaṃ mantrī haṃsnayāso 'yamīritaḥ // NarP_1,69.16 //
aṣṭāvaṣṭau svarāñśeṣānpañcapañca mitānpunaḥ /
uktādityamukhānetānvinyaseñca navagrahān // NarP_1,69.17 //
ādhāraliṅgayornābhau hṛdi kaṇṭhe mukhāntare /
bhrūmadhye ca tathā bhāle brahmaraṅghre nyasetkramāt // NarP_1,69.18 //
haṃsākhyamagnīṣomākhyaṃ maṇḍalatrayameva ca /
punarnyāsatrayaṃ kuryānmūlena vyāpakaṃ caret // NarP_1,69.19 //
evaṃ nyāsavidhiṃ kṛtvā dhyāyetsūryaṃ hṛdabuje /
dānābhayābjayugalaṃ dhārayantaṃ karai ravim // NarP_1,69.20 //
kuṇḍalāṃ gadakeyūrahāriṇaṃ ca trayītanum /
dhyātvaivaṃ prajapenmantrī vasulakṣaṃ daśāṃśataḥ // NarP_1,69.21 //
raktāṃbhojaistilairvāpi juhuyādvidhivadvasau /
prathamaṃ pīṭhayajane dharmādīnāṃ sthale yajet // NarP_1,69.22 //
prabhūtaṃ vimalaṃ śāraṃ samārādhyamanantaram /
paramādimukhaṃ madhye khabiṃbāntaṃ prapūjayet // NarP_1,69.23 //
somāgnimaṇḍalaṃ pūjyaravimaṇḍalamarcayet /
dīptā sūkṣmā jayā bhadrā vibhūtirvimalā tathā // NarP_1,69.24 //
amoghā vidyutā sarvatomukhī pīṭhaśaktayaḥ /
hrasvatrayoktijāḥ klībahī nā vahnīndusaṃyutāḥ // NarP_1,69.25 //
svarā bījāni śaktīnāṃ tadādyāḥ pūjayettuḥ tāḥ /
brahmaviṣṇuśivātmā te sṛṣṭiḥ śeṣānvitāpyasau // NarP_1,69.26 //
evaṃ cānte yoga pīṭhātmane hṛdayamīrayet /
tārādyo 'yaṃ pīṭhamantrastvanenāsanamādiśet // NarP_1,69.27 //
dhruvo viyadbinduyutaṃ khaṃ khakholkāya dṛnmanuḥ /
navārṇāya ca manave mūrtiṃ saṃkalpayetsudhīḥ // NarP_1,69.28 //
sākṣiṇaṃ jagatāṃ tasyāmāvāhya vidhivadyajet /
tataḥ ṣaḍaṅgāmārādhya dvikṣvaṣṭāṅgaṃ prapūjayet // NarP_1,69.29 //
saṃpūjya madhye vādityaṃ raviṃ bhānuṃ ca bhāskaram /
sūryaṃ diśāsu sadyādipañca hrasvādikānimān // NarP_1,69.30 //
svasvanāmādivarṇādyāḥ śaktayor'cyā vidikṣu ca /
uṣāṃ prajñāṃ prabhāṃ saṃdhyāṃ tato brahmādikānyajet // NarP_1,69.31 //
purato 'ruṇamabhyarcya somaṃ jñaṃ ca guruṃ bhṛgum /
dikṣvaryamādikāniṣṭvā bhūmijaṃ ca śanaiścaram // NarP_1,69.32 //
rāhuṃ ketuṃ ca koṇeṣu pūrvavatparipūjayet /
indrādyānapi vajrādyānpūjayetpūrvavatsudhīḥ // NarP_1,69.33 //
itthaṃ saṃpūjya vidhivadbhāskaraṃ bhaktavatsalam /
samāhito dineśāya dadyādardhyaṃ dine dine // NarP_1,69.34 //
prāṇānāyamya sadbhūmau nyāsānkṛtvā puroditān /
vidhāya maṇḍalaṃ bhānoḥ pīṭhaṃ pūrvavadarcayet // NarP_1,69.35 //
dhyātvārkaṃ prayajeddvivyairmānasairupacārakaiḥ /
pātraṃ tāmramayaṃ prasthatoyagrāhi suśobhanam // NarP_1,69.36 //
nidhāya maṇḍale raktacandanādivinirmite /
vilomamātṛkāmūlamuñcaranpūrayejjalaiḥ // NarP_1,69.37 //
sūryabiṃbavinirgacchatsudhāṃbudhivibhāvitaiḥ /
kuṅkumaṃ rojanāṃ rājīṃ candanaṃ raktacandanam // NarP_1,69.38 //
karavīraṃ japāśālikuśaśyāmākataṇḍulān /
tilaveṇuyavāṃścaiva nikṣipetsalile śubhe // NarP_1,69.39 //
sāṃgaṃ sāvaraṇaṃ tatrāvāhyārkaṃ pūrvavadyajet /
gandhapuṣpadhūpadīpanaivedyādyai rvidhānataḥ // NarP_1,69.40 //
prāṇāyāmatrayaṃ kṛtvā kuryādaṅgāni pūrvavat /
sudhābījaṃ candanena dakṣe karatale likhet // NarP_1,69.41 //
tenācchādyārdhyapātraṃ ca japenmanumananyadhīḥ /
aṣṭottaraśatāvṛttyā punaḥ saṃpūjya bhāskaram // NarP_1,69.42 //
hastābhyāṃ pātramādāya jānubhyāmavanīṃ gataḥ /
āmūrdhni pātramuddhṛtyāṃbareṇa varaṇe raveḥ // NarP_1,69.43 //
dṛṣṭiṃ cādhāya manasā pūjayitvā raviṃ punaḥ /
sādhakena svakaikyena mūlamantraṃ dhiyā japan // NarP_1,69.44 //
ardhyaṃ dadyādraviṃ dhyāyavraktacandanamaṇḍale /
dattvā puṣpāñjaliṃ bhūyo japedaṣṭottaraṃ śatam // NarP_1,69.45 //
nityaṃ vā tadvine 'pyevamardhyaṃ dadyādvivasvate /
tena tuṣṭo dineśo 'smai dadyādvittaṃ yaśaḥ sukham // NarP_1,69.46 //
putrānpautrānabhīṣṭaṃ ca yadyatsarvaṃ prayacchati /
ardhyadānamidaṃ proktamāyurārogyavarddhanam // NarP_1,69.47 //
dhanadhānyapaśukṣemakṣetramitrakalatradam /
tejovīryayaśaḥkīrtividyāvibhavabhogadam // NarP_1,69.48 //
gāyatryārādhanāsaktaḥ saṃdhyāvandanatatparaḥ /
evaṃ manuṃ japanvipro duḥkhaṃ naivāpnuyātkvacit // NarP_1,69.49 //
vikartanāya nirmālyamevaṃ saṃpūjya dāpayet /
viyadvahnimarutsādyāntārvīseṃdusamanvitam // NarP_1,69.50 //
mārtaṇḍabhairavākhyaṃ hi bījaṃ trailokyamohanam /
biṃbabījena puṭitaṃ sarvakāmaphalapradam // NarP_1,69.51 //
pūrvavatsakalaṃ cānyadatra jñeyaṃ manīṣibhiḥ /
bhṛgurjalendumanvāḍhyaḥ somāya hṛdayāntimaḥ // NarP_1,69.52 //
ṣaḍakṣaro mantrarājo munirasya bhṛgurmataḥ /
chandaḥ paṅktistu somo 'sya devatā parikīrtitā // NarP_1,69.53 //
ādyaṃ bījaṃ namaḥ śaktirviniyogo 'khilāptaye /
ṣaḍdīrgheṇa svabījena ṣaḍaṅgāni samācaret // NarP_1,69.54 //
pūrṇedvāsyaṃ sphaṭikabhaṃ nīlālakalasanmukham /
vibhrāṇamiṣṭaṃ kumudaṃ dhyāyenmuktāsrajaṃ vidhum // NarP_1,69.55 //
ṛtulakṣaṃ japenmantraṃ pāyasena sasarpiṣā /
juhuyāttaddaśāṃśena pīṭhe somāntapūjite // NarP_1,69.56 //
mūrtimūlena saṃkalpya pūjayedvidhivadvidhum /
kesareṣvaṅgapūjā syātpatreṣvetāśca śaktayaḥ // NarP_1,69.57 //
rohiṇī kṛttikā caiva revatī bharaṇī puraḥ /
rātrirārdrā tato jyetsnā kalā hārasamaprabhā // NarP_1,69.58 //
suśuklamālyavasanāmuktāhāravibhūṣitāḥ /
sarvāḥstanabharākrāntā racitāñjalayaḥ śubhāḥ // NarP_1,69.59 //
svapriyāsaktamanaso madavibhramamantharāḥ /
samabhyarcyāḥ sarojākṣyaḥ pūrṇendusadṛśānanāḥ // NarP_1,69.60 //
dalāgreṣu samabhyarcyāstvaṣṭau sūryādikā grahāḥ /
ādityabhūsutabudhamandadevejyarāhavaḥ // NarP_1,69.61 //
śukraketuyutā hyete pūjyāḥ patragragāgrahāḥ /
raktāruṇaśvetanīlapītadhūmrasitāsitāḥ // NarP_1,69.62 //
vāmorunyastataddhastā dakṣiṇena dhṛtābhayāḥ /
sokapālāṃstadastrāṇi tadvāhye pūjayetsudhīḥ // NarP_1,69.63 //
eva saṃsādhito mantraḥ prayacchediṣṭamātmanaḥ /
paurṇamāsyāṃ jitāhāro dadyādardhyaṃ vidhūdaye // NarP_1,69.64 //
maṇḍalatritaryaṃ kuryātprākpratyagāyataṃ bhuvi /
paścime maṇḍale sthitvā pūjādravyaṃ ca madhyame // NarP_1,69.65 //
saṃsthāpya somamanyasminmaṇḍale 'bjasamanvite /
samabhyarcyaṃ vidhānena pīṭhapūjanapūrvakam // NarP_1,69.66 //
sthāpayedrājataṃ pātraṃ puratastatra mantravit /
surabhīpayasāpūryya taṃ spṛśanprajapenmanum // NarP_1,69.67 //
aṣṭottaraśataṃ paścādvidyā mantreṇa mantravit /
dadyānniśākarāyārdhyaṃ sarvābhīṣṭārthasiddhaye // NarP_1,69.68 //
kuryādanena vidhinā pratimāsamatandritaḥ /
vaṣāntareṇa savaṣṭaṃ prāpnoti bhuvimānavaḥ // NarP_1,69.69 //
vidye vidyāmālini syādanta candriṇi katavadet /
candramukhi dviṭhānto 'yaṃ vidyāmantra udāhṛtaḥ // NarP_1,69.70 //
evaṃ kumudinīnāthamantraṃ yo japati dhruvam /
dhanaṃ dhānyaṃ sutānpautrānsaubhāgyaṃ labhate 'cirāt // NarP_1,69.71 //
athāṅgārakamantraṃ tu vakṣye dhanasutapradam /
tāro dīrghenduyugvyoma tadevenduyutaḥ punaḥ // NarP_1,69.72 //
ṣāntaḥ sargī ca caṇḍīśau kramārdiduvisargiṇai /
ṣaḍarṇo 'yaṃ mahāmantro maṅgalasyākhileṣṭadaḥ // NarP_1,69.73 //
virūpākṣo muniśchandogāyatraṃ devatā kujaḥ /
mantrārṇaiḥ ṣaḍbhiraṅgāni krurvandhyāyeddharātmajam // NarP_1,69.74 //
meṣasthaṃ raktavasrāṅgaṃ śūlaśaktigadāvarān /
karairbibhrāṇamīśānasvedajaṃ bhūṃsutaṃ smaret // NarP_1,69.75 //
rasalakṣaṃ japenmantraṃ daśāṃśaṃ khadirodbhavaiḥ /
samidbhirjuhuyādagnau śaive pīṭhe yajetkujam // NarP_1,69.76 //
prāgaṅgāni samārādhya hyekaviṃśatikoṣṭakam /
maṅgalobhūmiputraśca ṛṇahartā dhanapradaḥ // NarP_1,69.77 //
sthirāsano mahākāyaḥ sarvakarmāvarodhakaḥ /
lohito lohitākṣaśca sāmagānāṃ kṛpākaraḥ // NarP_1,69.78 //
dharātmajaḥ kujo bhaumo bhūmido bhūminandanaḥ /
aṅgārako mahīsūnuḥ sarvarogāpahārakaḥ // NarP_1,69.79 //
vṛṣṭikartā vṛṣṭihartā sarvakāryārthasiddhidaḥ /
ityeka rviśatiḥ proktā mūrtayo bhūsutasya vai // NarP_1,69.80 //
maṅgalādīnyajenmantrī svasvasthānasthitānkramāt /
indrādyānapi vajrādīnevaṃ siddho bhavenmanuḥ // NarP_1,69.81 //
sutakāmā kuraṅgākṣī bhaumavratamupācaret /
mārgaśīrṣe 'tha vaiśākhe vratāraṃbhaḥ praśasyate // NarP_1,69.82 //
aruṇodayavelāyāmutthāyāvaśyakaṃ punaḥ /
vinirvartya radāndhāvedapāmārgeṇa vāgyatā // NarP_1,69.83 //
snātvā raktāṃbaradharā raktamālyavilepanā /
naivedyādīṃśca saṃbhārānraktānsarvānprakalpayet // NarP_1,69.84 //
yogyaṃ vipraṃ samāhūya kujamarcettadājñayā /
raktagogomayāliptabhūmau raktāsane viśet // NarP_1,69.85 //
ācamya deśakālau ca smṛtvā kāmya samuccaran /
maṅgalādīni nāmāni svakīyāṅgeṣu vinyaset // NarP_1,69.86 //
mukhe pravinyasetsādhvī sāmagānāṃ kṛpākaram /
dharātmajaṃ nasorakṣṇoḥ kujaṃ bhaumaṃ lalāṭake // NarP_1,69.87 //
bhūmidaṃ tu bhruvormadhye mastake bhūminandanam /
aṅgārakaṃ śikhāyāṃ ca sarvāṅge ca mahīsutam // NarP_1,69.88 //
bāhudvaye nyasetpaścātsarvarogāpahārakam /
mūrddhādi vṛṣṭikartāramāpādāntaṃ nyasetsudhīḥ // NarP_1,69.89 //
vinyasedrṛṣṭihartāraṃ mūrddhāntaṃ caraṇāditaḥ /
nyasedante tato dikṣu sarvakāryārthasiddhidam // NarP_1,69.90 //
nābhau hṛdi śirasyāraṃ vakre bhūmijameva ca /
vinyasyaivaṃ nije dehe dhyāyetprāgvaddharātmajam // NarP_1,69.91 //
mānasairupacāraiśca saṃpūjyārdhyaṃ nidhāpayet /
ekaviṃśatikoṣṭhāḍhye trikoṇe tāmrapatrage // NarP_1,69.92 //
āvāhyāṅgārakaṃ tatra raktapuṣpādibhiryajet /
aṅgāni pūrvamārādhya maṅgalādīnprapūjayet // NarP_1,69.93 //
ekaviṃśatikoṣṭheṣu cakramāraṃ ca bhūmijam /
trikoṇeṣu ca sampūjya bahiraṣṭau ca mātṛkāḥ // NarP_1,69.94 //
indrādīnatha vajrādīnbāhye saṃpūjayetpunaḥ /
dhūpadīpau samarpyātha godhūmānnaṃ nivedayet // NarP_1,69.95 //
tāmrapātre śuddhatoyapūrite raktacandanam /
raktapuṣpākṣataphalānyākṣipyārdhyaṃ samarpayet /
maṅgalāya tato mantrī idaṃ mantradvayaṃ paṭhet // NarP_1,69.96 //
bhūmiputra mahātejaḥ svedodbhavapinākinaḥ /
sutārthinī prapannā tvāṃ gṛhāṇārdhyaṃ namo 'stu te // NarP_1,69.97 //
raktapravālasaṃkāśa japākusumasannibha /
mahīsuta mahābhāga gṛhāṇārdhyaṃ namo 'stu te // NarP_1,69.98 //
ekaviṃśatipūrvoktairṅenamontaiṃśca nāmabhiḥ /
tārādyaiḥ praṇametpaścāttāvatyaśca pradakṣiṇāḥ // NarP_1,69.99 //
dharaṇīgarbhasaṃbhūtaṃ vidyuttejaḥ samaprabham /
kumāraṃ śaktihastaṃ ca maṅgalaṃ praṇamāmyaham // NarP_1,69.100 //
tato rekhātrayaṃ kuryātkhadirāṅgārakeṇa ca /
mārjayedvāmapādena mantrābhyāṃ ca samāhitā // NarP_1,69.101 //
duḥkhadaurbhāgyanāśāya putrasaṃtānahetave /
kṛtarekhātrayaṃ vāmapādenaitatpramārjmyaham // NarP_1,69.102 //
ṛṇaduḥ khavināśāya manobhīṣṭārthasiddhiye /
mārjayāmyasitā rekhāstisro janmatrayodbhavāḥ // NarP_1,69.103 //
stuvīta dharaṇīputraṃ puṣpāñjalikarā tataḥ /
dhyāyantī tatpadāṃbhojaṃ pūjāsāṃgatvasiddhaye // NarP_1,69.104 //
ṛṇahartre namastubhyaṃ duḥkhadāridrayanāśine /
saubhāgyasukhado nityaṃ bhava me dharaṇīsuta // NarP_1,69.105 //
taptakāñcanasaṃkāśa taruṇārkasamaprabha /
sukhasaubhāgyadhanada ṛṇadāridṣanāśaka // NarP_1,69.106 //
graharāja namaste 'stu sarvakalyāṇakāraka /
prasādaṃ kuru deveśa sarvakalyāṇabhājana // NarP_1,69.107 //
devadānavagandharvayakṣarākṣasapannagāḥ /
āpnuvanti śivaṃ sarve sadā pūrṇamanorathāḥ // NarP_1,69.108 //
ācirādeva loke 'sminyasyārādhanato janāḥ /
prāpnuvanti sukhaṃ tasmai namo dharaṇisūnave // NarP_1,69.109 //
yo vakragatimāpanno nṛṇāṃ duḥkhaṃ prayacchati /
pūjitaḥ sukhasaubhāgyaṃ tasmai kṣmāsūnave namaḥ // NarP_1,69.110 //
nabhasi dyotamānāya sarvakalyāṇahetave /
maṅgalāya namastubhyaṃ dhanasaṃtānahetave // NarP_1,69.111 //
prasādaṃ kuru me bhaumamaṅgalaprada maṅgala /
meṣavāhana rudrātmandehi putrāndhanaṃ yaśaḥ // NarP_1,69.112 //
evaṃ stutvā praṇamyātha visṛjya dharaṇīsutam /
yathāśaktyā pradāya svaṃ gṛhṇīyādbraṇāśiṣaḥ // NarP_1,69.113 //
gurave dakṣiṇāṃ dattvā bhuñjīyāttanniveditam // NarP_1,69.114 //
evamāvatsaraṃ kuryātpratimaṅgalavāsaram /
tilairhemaṃ vidhāyātha śatārddhaṃ bhojayoddvijān // NarP_1,69.115 //
bhaumamūrtiṃ svarṇamayīmācāryāya samarpayet /
maṇḍalasthe ghaṭe 'bhyarcyetsutasaubhāgyasiddhaye // NarP_1,69.116 //
evaṃ vrataparā nārī prāpnuyātsubhagānsutān /
ṛṇanāśāya vittārthaṃ vrataṃ kuryātpumānapi // NarP_1,69.117 //
brāhmaṇaḥ prajapenmantraṃmagnirmūrddheti vaidikam /
aṅgārakasya gāyatrīṃ vakṣye yajanasiddhaye // NarP_1,69.118 //
aṅgārakāya śabdānte vidmahe padamīrayet /
śaktihastāya varṇānte dhīmahīti samuñcaret // NarP_1,69.119 //
tanno bhaumaḥ pracovarṇāndayānditi ca saṃvadet /
bhaumasyaiṣā tu gāyatrī japtuḥ sarveṣṭasiddhidā // NarP_1,69.120 //
bhaumopāsanametaddhi budhamantramathocyate /
phaāntaḥ karṇendusaṃyukto budho ṅeṃte hadantimaḥ // NarP_1,69.121 //
rasāṇoṃ budhamantro 'yaṃ munibrahmāsya kīrtitaḥ /
paṅktiśchaido devatā tu budhaḥ sarveṣṭado nṛṇām // NarP_1,69.122 //
ādyaṃ bījaṃ namaḥ śaktirviniyogo 'khilāptaye /
vande budhaṃ sadā bhaktyā pītāmbaravibhūṣaṇam // NarP_1,69.123 //
jānusthavāmahastāḍhyaṃ sābhayetarapāṇikam /
dhyātvevaṃ prajapesahasraṃ vijitendriyaḥ // NarP_1,69.124 //
daśāṃśaṃ juhuyādājyaiḥ pīṭhe pūrvoditer'cayet /
aṅgamātṛdiśāpālahetibhirbudhamarcayet // NarP_1,69.125 //
evaṃ siddhe manau mantrī sādhayetsvamanorathān /
sahasraṃ prajapenmantraṃ nityaṃ daśadināvadhi // NarP_1,69.126 //
tasyāśu grahajā pīḍā naśyatyeva na saṃśayaḥ /
budhasyārādhanaṃ proktaṃ gurorārādhanaṃ śṛṇu // NarP_1,69.127 //
bṛṃhaspatipadaṃ ṅeṃtaṃ seṃdvādyarṇāghamaṇḍitam /
namonto vasuvarṇo 'yaṃ munirbrahmāsya saṃmataḥ // NarP_1,69.128 //
chando 'nuṣṭupsurācāryo devatā bījamādimam /
hṛcchaktirdīrghavahnīnduyugalenāṅgakalpanā // NarP_1,69.129 //
nyastavāmakaraṃ rāśau ratnānāṃ dakṣiṇātkarāt /
kirantaṃ pītapuṣpālaṅkārālepāṃśukārcitam // NarP_1,69.130 //
sarvavidyānidhiṃ devaguruṃ svarṇadyutiṃ smaret /
lakṣaṃ japo daśāṃśena ghṛtenānnena vā hunet // NarP_1,69.131 //
dharmādipīṭhe prayajedaṅgadikpālahetibhiḥ /
evaṃ siddhe manau mantrī sādhayediṣṭamātmanaḥ // NarP_1,69.132 //
viparogādipīḍāsu kalahe svajanodbhave /
pippalotthasamidbhiśca juhuyāttannivṛttaye // NarP_1,69.133 //
hutvā dinatrayaṃ mantrī niśāpuṣpairghṛtaplutaiḥ /
sa viṃśatiśataṃ śīghraṃ vāsāṃsi labhate mahīm // NarP_1,69.134 //
gurorārādhanaṃ proktaṃ śṛṇu śukrasya sāṃpratam /
vasraṃ me dehi śukrāya ṭhadvayānto dhruvādikaḥ // NarP_1,69.135 //
rudrārṇo 'yaṃ manurbrahmā muniśchando virāhuta /
daityejyo devatā bījaṃ dhruvaḥ śaktirvasupriyā // NarP_1,69.136 //
bhūnetra candranetrāgninetrārṇaiḥ syātṣaḍaṅgakam /
śuklāṃbarālepabhūṣaṃ kareṇa dadataṃ dhanam // NarP_1,69.137 //
vāmena śukraṃ vyākhyānamudrādoṣaṃ smaretsudhīḥ /
ayutaṃ prajapenmantraṃ daśāṃśaṃ juhuyād ghṛtaiḥ // NarP_1,69.138 //
dharmādipīṭhe prayajedaṅgendrāditadāyudhaiḥ /
śvetapuṣpaiḥ sugandhaiśca juhuyād bhṛguvāsare // NarP_1,69.139 //
ekaviṃśativāraṃ yo labhatesoṃ'śukaṃ maṇīn /
manavo 'mo sadā gopyā na deyā yasya kasyacit // NarP_1,69.140 //
bhaktiyuktāya śiṣyāya deyā vā nijasūnave // NarP_1,69.141 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde mantravidhānanirūpaṇaṃ nāmaikonasaptatitamo 'dhyāyaḥ

sanatkumāra uvāca
atha vakṣye mahāviṣṇormantrānlokeṣu durlabhān /
yānprāpya mānavāstūrṇaṃ prāpnuvanti nijepsitam // NarP_1,70.1 //
yeṣāmuñcāraṇeneva pāpasaṃghaḥ pralīyate /
brahmādayo 'pi yāñjñātvā samarthāḥ syurjagatkṛtau // NarP_1,70.2 //
tārahṛtpūrvakaṃ ṅeṃtaṃ nārāyaṇapadaṃ bhavet /
aṣṭākṣaro manuścāsya sādhyo nārāyaṇo muniḥ // NarP_1,70.3 //
chandaḥ proktaṃ ca gāyatrī devatā viṣṇukhyayaḥ /
oṃ bījaṃ yaṃ ca tathā śaktirviniyogo 'khilāptaye // NarP_1,70.4 //
kruddholkāya hṛdākhyātaṃ maholkāya śiraḥ smṛtam /
vīrolkāya śikhā proktā dyulkāya kavacaṃ matam // NarP_1,70.5 //
maholkāyeti cāsraṃ syāditthaṃ pañcāṅgakalpanā /
punaḥ ṣaḍaṅgamantrotthaiḥ ṣaḍvarṇaiśca samācaret // NarP_1,70.6 //
avaśiṣṭau nyasetkukṣipṛṣṭayormantravarṇakau /
sudarśanasya mantreṇa kuryāddigbandhanaṃ tataḥ // NarP_1,70.7 //
tāro namaścaturthyantaṃ sudarśanapadaṃ vadet /
astrāyaphaḍiti prokto mantro dvādaśavarṇavān // NarP_1,70.8 //
daśāvṛttimaya nyāsaṃ vakṣye vibhūtipañcaram /
mūlārṇānsvatanau nyasyedādhāre hṛdaye mukhe // NarP_1,70.9 //
doḥpanmūleṣu nāsāyāṃ prathamāvṛttirīritā /
gale nābhau hṛdi kucapārśvapṛṣṭeṣu tatparāḥ // NarP_1,70.10 //
mūrddhāsyanetraśravaṇaghrāṇeṣu ca tṛtīyakāḥ /
doḥpādasaṃdhyaṅguliṣu vedāvṛttyā ca vinyaset // NarP_1,70.11 //
dhātuprāṇeṣu hṛdaye vinyasettadanantaram /
śironetrā syahṛtkukṣisorujaṅghāpadadvaye // NarP_1,70.12 //
ekaikaśo nyasedvarṇānmantrasya kramataḥ sudhīḥ /
nyaseddhṛdaṃsorupadeṣvarṇānvedamitānmanoḥ // NarP_1,70.13 //
cakraśaṃ khagadāṃbhojapadeṣu svasvamudrayā /
śeṣāṃśca nyāsavaryo 'yaṃ vibhūtipañjarābhidhaḥ // NarP_1,70.14 //
nyasenmūlārṇamekaikaṃ sacandraṃ tārasampuṭam /
athavā vai namontena nyasedityapare jaguḥ // NarP_1,70.15 //
tattvanyāsaṃ tataḥ kuryāddhiṣṇubhāvaprasiddhaye /
aṣṭārṇo 'ṣṭaprakṛtyātmā gaditaḥ pūrvasūribhiḥ // NarP_1,70.16 //
pṛthivyādīni bhūtāni tato 'hṝṅkārameva ca /
mahāṃśca prakṛtiścaivetyaṣṭau prakṛtayo matāḥ // NarP_1,70.17 //
pāde liṅge hṛdi mukhe mūrdhni vakṣasi hṛtsthale /
sarvāṅge vyāpakaṃ kuryādekena sādhakottamaḥ // NarP_1,70.18 //
mantrārṇahṛtparāyādyamātmane hṛdayāntimam /
tattannāma samuñcāryya nyasettattatsthale budhaḥ // NarP_1,70.19 //
ayaṃ tattvābhidho nyāsaḥ sarvanyāsottamottamaḥ /
mūrtīnyaṃseddvādaśa vai dvādaśādityasaṃyutāḥ // NarP_1,70.20 //
dvādaśākṣaravarṇādyā dvādaśādityasaṃyutāḥ /
aṣṭārṇo 'yaṃ manuścāṣṭaprakṛtyātmā samīritaḥ // NarP_1,70.21 //
tāsāmātmacatuṣkasya yogādarkākṣaro bhavet /
lalāṭakukṣihṛtkaṇṭhadakṣapārśvāṃsakeṣu ca // NarP_1,70.22 //
gale ca vāmapārśvāṃ sagalapṛṣṭeṣvanantaram /
kakudyapi nyasenmantrī mūrtīrdvādaśa vai kramāt // NarP_1,70.23 //
dhātrā tu keśavaṃ nyasyāryamṇa nārāyaṇaṃ punaḥ /
mitreṇa mādhavaṃ nyasya govindaṃ varuṇena ca // NarP_1,70.24 //
viṣṇuṃ caivāṃśunā yuktaṃ bhagena madhusūdanam /
nyasedvivasvatā yuktaṃ trivikramamataḥ param // NarP_1,70.25 //
vāmanaṃ ca tathādraṇa pūṣṇā śrīdharameva ca /
hṛṣīkeśaṃ nyasetpaścātparjanyena samanvitam // NarP_1,70.26 //
tvaṣṭrā yutaṃ padmanābhaṃ dāmodaraṃ ca viṣṇunā /
dvādasārṇaṃ tato mantraṃ samaste śirasi nyaset // NarP_1,70.27 //
vyāpakaṃ vinyasetpaścātkirīṭamanunā sudhīḥ /
dhruvaḥkirīṭakeyūrahārānte makaretica // NarP_1,70.28 //
kuṇḍalānte cakraśaṅkhagadānteṃ'bhojahastataḥ /
pītāṃbarānte śrīvatsāṃ kitavakṣaḥ sthaleti ca // NarP_1,70.29 //
śrībhūmisahitasvātmajyotirdvayamataḥ param /
vadeddīptikarāyānti sahasrādityatejase // NarP_1,70.30 //
namonto bāṇaṣaṅvarṇaiḥ kirīṭamanurīritaḥ /
evaṃ nyāsavidhiṃ kṛtvā dhyāyennārāyaṇaṃ vibhum // NarP_1,70.31 //
udyatkoṭyarkasadṛśaṃ śaṅkhaṃ cakraṃ gadāṃbujam /
dadhataṃ ca karairbhūmiśrībhyāṃ pārśvadvayāñcitam // NarP_1,70.32 //
śrīvatsavakṣasaṃ bhrājatkaustubhāmuktakandharam /
hārakeyūravalayāṅgadaṃ pītāṃbaraṃ smaret // NarP_1,70.33 //
varṇalakṣaṃ japenmantraṃ vidhivanniyatendriyaḥ /
prathamena tu lakṣeṇa svātmaśuddhirbhaved dhruvam // NarP_1,70.34 //
lakṣadvayajapenātha mantraśuddhimavāpnuyāt /
lakṣatrayeṇa japtena svarlokamadhigacchati // NarP_1,70.35 //
viṣṇoḥ samīpamāpnoti vedalakṣajapānnaraḥ /
tathā ca nirmalaṃ jñānaṃ pañcalakṣajapādbhavet // NarP_1,70.36 //
lakṣaṣaṣṭena cāpnoti mantrī viṣṇau1sthirā matim /
saptalakṣajapānmantrī viṣṇoḥ sārūpyamāpnuyāt // NarP_1,70.37 //
aṣṭalakṣaṃ japenmantrī nirvāṇamadhigacchati /
evaṃ japtvā tataḥ prājño daśāṃśaṃ sarasīruhaiḥ // NarP_1,70.38 //
madhurāktaiḥ prajuhuyātsaṃskṛte havyavāhane /
maṇḍūkātparatatvāntaṃ pīṭhe saṃpūjya yatnataḥ // NarP_1,70.39 //
vimalotkarṣiṇī jñānā kriyā yogā tataḥ parā /
prahvī satyā tatheśānanugrahā navamī matā // NarP_1,70.40 //
tāro namano bhagavate viṣṇave sarvabhū tataḥ /
tātmane vāsudevāya sarvātmeti padaṃ vadet // NarP_1,70.41 //
saṃyogayogapadmānte pīṭhāya hṛdayāntimaḥ /
ṣaḍviṃśadakṣaraḥ pīṭhamantro 'nenāsanaṃ diśet // NarP_1,70.42 //
mūrtiṃ saṃkalpya mūlena tasyāmāvāhya pūjayet /
ādau cāṅgāni saṃpūjya mantrāṇāṃ keśareṣu ca // NarP_1,70.43 //
prāgādidigdale vāsudevaṃ saṃkarṣaṇaṃ tathā /
pradyumnamaniruddhaṃ ca śaktīḥ koṇeṣvathārcayet // NarP_1,70.44 //
śāntiṃ śriyaṃ sarasvatyā ratiṃ saṃpūjayetkramāt /
hemapītatamālendranīlābhāḥ pītavāsasaḥ // NarP_1,70.45 //
caturbhujāḥ śaṅkhacakragadāṃbhaghojadharā ime /
sitakāñcanagodugdhadūrvāvarṇāśca śaktayaḥ // NarP_1,70.46 //
dalāgreṣu cakraśaṅkhagadāpaṅkajakaustubhān /
pūjayenmusalaṃ khaḍgaṃ vanamālāṃ yathākramāt // NarP_1,70.47 //
raktājapītakanakaśyāmakṛṣṇāsitārjunān /
kuṅkumābhaṃ samabhyarcyedvahiragre khageśvaram // NarP_1,70.48 //
pārśvayoḥ pūjayetpaścāṅkhapadmanidhī kramāt /
muktāmāṇikyasaṃkāśau paścime dhvajamaparcayet // NarP_1,70.49 //
raktaṃ vighnaṃ tathāgneye śyāmamāryaṃ ca rākṣase /
durgāṃ śyāmāṃ vāyukoṇe senānyaṃ pītamaiśvare // NarP_1,70.50 //
lokeśā nāyudhairyuktānbahiḥ saṃpūjayetsudhīḥ /
evamāvaraṇairyuktaṃ yor'cajayedviṣṇumavyayam // NarP_1,70.51 //
bhuktvehasakalānbhogānante viṣṇupadaṃ vrajet /
kṣetradhānyasuvarṇānāṃ ppāptaye dhāraṇīṃ smaret // NarP_1,70.52 //
devīṃ dūrvādalaśyāmāṃ dadhānāṃ śālimañjarīm /
cintayedbhāratīṃ devīṃ vīṇāpustakadhāriṇīm // NarP_1,70.53 //
dakṣiṇe devadevasya pūrṇacandranibhānanām /
kṣīrābdhiphenapuñjābhe vasānāṃ śvetavāsasī // NarP_1,70.54 //
bhāratyā sahitaṃ yo vai dhyāyeddvevaṃ parātparam /
vedavedārthatattvajño jāyate sarvavittamaḥ // NarP_1,70.55 //
nārasiṃhamivātmānaṃ devaṃ dhyātvātibhairavam /
śaśtraṃ saṃmantrya mantreṇa śabrūnhatvā nivartate // NarP_1,70.56 //
nārasiṃhena bījena mantraṃ saṃyojya sādhakaḥ /
śatamaṣṭottaraṃ jaṇtvā vāmahastābhimantritāḥ // NarP_1,70.57 //
punaḥ punarapaḥ siṃcetsarpadaṣṭo 'pi jīvati /
gāruḍena ca saṃyojya pañcārṇena japettadā // NarP_1,70.58 //
nirviṣīkaraṇe dhyāyedviṣṇuṃ garuḍavāhanam /
aśokaphalake tārkṣyamālikhyāśokasaṃhatau // NarP_1,70.59 //
aśokapuṣpaiḥ saṃpūjya bhagavantaṃ tadagrataḥ /
juhuyāttāni puṣpāṇi trisaṃdhyaṃ saptapatrakam // NarP_1,70.60 //
pratyakṣo jāyate pakṣī varamiṣṭaṃ prayacchati /
gāṇapatyena saṃyojya japellakṣaṃ payovrataḥ // NarP_1,70.61 //
mahāgaṇapatiṃ devaṃ pratyakṣamiha paśyati /
vāṇibījena saṃyuktaṃ ṣaṇmāsaṃ yojayennaraḥ // NarP_1,70.62 //
mahākavivaro bhūtvā mohayetsakalaṃ jagat /
hutvā guṅcīśakalānyarddhāgulamitāni ca // NarP_1,70.63 //
dadhimadhvājyayuktāni mṛtyuṃ jayati sādhakaḥ /
śanaiśvara dine samyak spṛṣṭvā śvatthaṃ ca pāṇinā // NarP_1,70.64 //
japtvā cāṣṭaśataṃ yuddhe hyapamṛtyuṃ jayatyasau /
pañcaviṃśatidhā japtvā nityaṃ prātaḥ pibejjalam // NarP_1,70.65 //
sarvapāpavinirmukto jñānavān rogavarjitaḥ /
kuṃbhaṃ saṃsthāpya vidhivadāpūrya śuddhavāriṇā // NarP_1,70.66 //
japtvāyutaṃ tatastenābhiṣekaḥ sarvaroganut /
candrasūryoparāge tu hyupoṣyāṣṭasahasrakam // NarP_1,70.67 //
spṛṣṭvā brāhmīdhṛtaṃ japtvā pibetsādhakasattamaḥ /
medhāṃ kavitvaṃ vāksiddhiṃ labhate nātra saṃśayaḥ // NarP_1,70.68 //
juhuyādayutaṃ vilvairmahādhanapatirbhavet /
nārāyaṇasya mantro 'yaṃ sarvamantrottamottamaḥ // NarP_1,70.69 //
ālayaḥ sarvasiddhīnāṃ kathitastava nārada /
nārāyaṇāya śabdānte vidmahe padamīrayet // NarP_1,70.70 //
vāsudevapadaṃ ṅeṃtaṃ dhīmahīti tato vadet /
tanno viṣṇuḥ pracovarṇānsaṃvadeñcodayāditi // NarP_1,70.71 //
eṣoktā viṣṇugāyatrī sarvapāpapraṇāśinī /
tāro hṛdbhagavān ṅeṃto vāsudevāya kīrtitaḥ // NarP_1,70.72 //
dvādaśārṇo mahāmantro bhuktimuktipradāyakaḥ /
strīśūdrāṇāṃ vitāro 'yaṃ satārastu dvijanmanām // NarP_1,70.73 //
prajāpatirmuniścāsya gāyatrī chanda īritaḥ /
devatā vāsudevastu bījaṃ śaktirdhruvaśca hṛt // NarP_1,70.74 //
candrākṣivedapañcarṇaiḥ samastenāṅgakalpanam /
mūrdhni bhāle dṛśorāsye gale dorhṛdaye punaḥ // NarP_1,70.75 //
kukṣau nābhau dhvaje jānudvaye pādadvaye tathā /
nyāsetkramān mantravarṇānsṛṣṭinyāso 'yamīritaḥ // NarP_1,70.76 //
hṛdādimastakāntaṃ tu sthitinyāsaṃ pracakṣate /
pādādārabhya mūrddhānaṃ nyāsaṃ saṃhārakaṃ viduḥ // NarP_1,70.77 //
tattvanyāsaṃ tataḥ kuryātsarvatantreṣu gopitam /
bīvaṃ prāṇaṃ tathā cittaṃ hṛtpadmaṃ sūryamaṇḍalam // NarP_1,70.78 //
candrāgnimaṇḍale caiva vāsudevaṃ tataḥ param /
saṃkarṣaṇaṃ ca pradyumnamaniruddhaṃ tataḥ param // NarP_1,70.79 //
nārāyaṇaṃ cakramatastattvāni dvādaśaiva tu /
mūlārṇahṛtparāyādyamātmane hṛdayāntimam // NarP_1,70.80 //
tattve nāma samuñcaryya nyasenmūrddhādiṣu kramāt /
pūrvoktaṃ dhyānamatrāpi bhānulakṣajapo manoḥ // NarP_1,70.81 //
tadṛśāṃśaṃ tilairājyalolitairhavanaṃ caret /
pīṭhe pūrvodite mantrī mūrti saṃkalpya mūlataḥ // NarP_1,70.82 //
tasyāmāvāhya deveśaṃ vāsudevaṃ prapūjayet /
aṅgāni pūrvamabhyarcya vāsudevādikāstataḥ // NarP_1,70.83 //
śāntyādiśaktayaḥ pūjyāḥ prāgvaddikṣu vidikṣu ca /
tṛtīyāvaraṇe pūjyāḥ proktā dvādaśa mūrtayaḥ // NarP_1,70.84 //
indrādyānāyudhairyuktān pūjayeddharaṇīgṛhe /
evamāvaraṇairiṣṭvā pañcabhirviṣṇumavyayam // NarP_1,70.85 //
prāpnuyātsakalānarthānante viṣṇupade vrajet /
puruṣottamasaṃjñasya viṣṇorbhedacatuṣṭayam // NarP_1,70.86 //
trailokyamohanasteṣāṃ prathamaḥ parikīrtitaḥ /
śrīkaraśca hṛṣīkeśaḥ kṛṣaaṇaścātra caturthakaḥ // NarP_1,70.87 //
tāraḥ kāmo ramā paścān ṅeṃtaḥ syātpuruṣottamaḥ /
varmāstrāṇyagnipriyānto mantro vahnīnduvarṇavān // NarP_1,70.88 //
brahmā muniḥ syādgāyatrī chandaḥ prokto 'tha devatā /
puruṣottamasaṃjño 'tra bījaśaktīsmarandire // NarP_1,70.89 //
bhūcandraikarasākṣyakṣimantravarṇorvibhāgataḥ /
kṛtvāṅgāni tato dhyāyedvidhivatpuruṣottamam // NarP_1,70.90 //
samudyadādityanibhaṃ śaṅkhacakragadāṃbujaiḥ /
lasatkaraṃ pītavasraṃ smarecchrīpuruṣottamam // NarP_1,70.91 //
mahāratnaughakhacitasphurattoraṇamaṇḍape /
mauktikaughaśamadamavirājitavitānake // NarP_1,70.92 //
nṛtyaddevāṅganāvṛndakvaṇātkiṅkiṇinūpure /
lasanmāṇikyavedyāṃ tu dītpārkāyutatejasi // NarP_1,70.93 //
vṛndārakavrātakirīṭāgraratnābhicarcite /
navalakṣaṃ japenmantraṃ juhuyāttaddaśāṃśataḥ // NarP_1,70.94 //
utphullaiḥ kamalaiḥ pīṭhe pūrvokte vaiṣṇaver'cayet /
evamārādhya deveśaṃ prāpnoti mahatīṃ śriyam // NarP_1,70.95 //
putrānpautrānyaśaḥ kāntiṃ bhuktiṃ muktiṃ ca vindati /
uttiṣṭeti padaṃ paścācchrīkarāgnipriyāntimaḥ // NarP_1,70.96 //
aṣṭārṇo 'sya munirvyāsaḥ paṅktiśchanda udāhṛtam /
śrīkārākhyo hariḥ prokto devatā sakaleṣṭadaḥ // NarP_1,70.97 //
bhīṣayadvitayaṃ hṛtsyāt trāsayadvitayaṃ śiraḥ /
śikhā pramarddayadvandvaṃ varma pradhvaṃsayadvayam // NarP_1,70.98 //
asraṃ rakṣadvayaṃ sarve humantāḥ samudīritāḥ /
mastake netrayoḥ kaṇṭhahṛdaye nābhideśake // NarP_1,70.99 //
ūrūjaṅghāṃyugmeṣu mantravarṇānkramānnyataset /
tataḥ puruṣasūktoktamantrairnyāsaṃ samācaret // NarP_1,70.100 //
mukhe nyasedbrāhmaṇo 'sya mukhamāsīdimaṃ manum /
bāhuyugme tathā bāhūṃrājanya iti vinyaset // NarP_1,70.101 //
ūrū tadasya yadvaiśya imamūrudvaye nyaset /
nyasetpādadvaye mantrī padbhyāṃ śūdro ajāyata // NarP_1,70.102 //
cakraṃ śaṅkhaṃ gadāṃ padmaṃ karāgreṣvatha vinyaset /
evaṃ nyāsavidhiṃ kṛtvā dhyāyetpūrvoktamaṇḍape // NarP_1,70.103 //
aruṇābjāsanasthasya tārkṣyasyopari saṃsthitam /
pūrvoktarūpiṇaṃ devaṃ śrīkaraṃ lokamohanam // NarP_1,70.104 //
dhyātvaivaṃ pūjayedaṣṭalakṣaṃ mantrī daśāṃśataḥ /
raktāṃbujaiḥ samidbhiśca vilvakṣīridrumodbhavaiḥ // NarP_1,70.105 //
payo 'nnaiḥ sarpiṣā hutvā pratyekaṃ susamāhitaḥ /
aśvatthoduṃbaraplakṣavaṭāḥ kṣīridrumāḥ smṛtā // NarP_1,70.106 //
pūjayedvaiṣṇave pīṭhe mūrtiṃ saṃkalpya mūlataḥ /
aṅgāvaraṇadikpālahetibhiḥ sahitaṃ vibhum // NarP_1,70.107 //
itthaṃ siddhe manau matrī prayogānpūrvavañcaret /
tāro hṛdbhagavān ṅeṃto varāheti tataḥ param // NarP_1,70.108 //
rūpāya bhūrbhuvaḥ svaḥ syāllohitakāmikā ca ye /
bhūpatitvaṃ ca me dehi dadāpaya śucipriyā // NarP_1,70.109 //
rāmāgnivarṇo mantro 'yaṃ bhārgavo 'sya munirmataḥ /
chando 'nuṣṭubdevatādivarāhaḥ samudīritaḥ // NarP_1,70.110 //
ekadaṃṣṭrāya hṛdayaṃ vyomolkāyaga śiraḥ smṛtam /
śikhā tejo 'dhipataye viśvarūpāya varma ca // NarP_1,70.111 //
mahādaṃṣṭrāya cāstraṃ syātpañcāṅgamiti kalpayet /
athavā giriṣaṭsaptabāṇairvasubhirakṣaraiḥ // NarP_1,70.112 //
vibhaktairmantravaryasya pañcāgāṃni prakalpayet /
tatau dhyāyedanekārkanibhamādivarāhakam // NarP_1,70.113 //
āṃ hrīṃ svarṇanibhaṃ jānvoradho nābheḥ sitaprabham /
iṣṭābhītigadāśaṅkhacakraśaktyasikheṭakān // NarP_1,70.114 //
dadhataṃ ca karairdaṃṣṭrāgralasaddharaṇiṃ smaret /
evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ sarasīruhaiḥ // NarP_1,70.115 //
madhvaktairjuhayātpīṭhe pūrvokte vaiṣṇave yajet /
mūlena mūrtiṃ saṅkalpya tasyāṃ sampūjayedvibhum // NarP_1,70.116 //
aṅgāvaraṇadikpālahetiyantraprasiddhaye /
japādevāvarni dadyāddhanaṃ dhānyaṃ mahīṃ śriyam // NarP_1,70.117 //
siṃhārke sitapakṣasyāṣṭamyāṃ gavyeṣu pañcasu /
śilāṃ śuddhāṃ vinikṣipya spṛṣṭvā tāmayutaṃ japet // NarP_1,70.118 //
udaṅmukhasvato mantrī tāṃ śilāṃ likhanedbhuvi /
bhūtapretāhicaurādikṛtāṃ bādhāṃ nivārayet // NarP_1,70.119 //
prātarbhṛgudine sādhyabhūtalānmṛdamāharet /
mantritāṃ mūlamantreṇa vibhajettāṃ tridhā punaḥ // NarP_1,70.120 //
cullyāmekaṃ samālipyāpyaparaṃ pākabhājane /
godugdhe paramāloḍya śodhitāṃstandulān kṣipet // NarP_1,70.121 //
samyak śuddhe śuciḥ keśe japanmantraṃ paceñcarum /
avatārya caruṃ paścādvahnau deyaṃ yathāvidhi // NarP_1,70.122 //
sampūjya dhūpadīpādyaiḥ paścādājyaplutaṃ carum /
juhuyātsaṃskṛte vahnau aṣṭottaraśataṃ sudhīḥ // NarP_1,70.123 //
evaṃ prajuhuyānmantrī kavivāreṣu saptasu /
virodho naśyati kṣetre śatrucaurādyupadravāḥ // NarP_1,70.124 //
bhānūdayepyāravāre sādhyakṣetrānmṛdaṃ punaḥ /
ādāya pūrvavidhinā havirāpādya pūrvavat // NarP_1,70.125 //
juhuyādedhite vahnau pūrvasaṃkhyākamādarāt /
evaṃ sa saptāravāreṣu juhuyātkṣetrasiddhaye // NarP_1,70.126 //
juhuyāllakṣasaṃkhyākaṃ gavyai ścaiva sapāyasaiḥ /
abhīṣṭabhūmyādhipatyaṃ labhate nātra saṃśayaḥ // NarP_1,70.127 //
udyaddoḥ paridhaṃ divyaṃ sitadaṃṣṭrāgrabhūdharam /
svarṇābhaṃ pārthive pīte maṇḍale susamāhitaḥ // NarP_1,70.128 //
dhyātvāpnoti mahīṃ ramyāṃ varāhasya prasādataḥ /
vāruṇe maṇḍale dhyāyedvārāhaṃ himasannibhagham // NarP_1,70.129 //
mahopadravaśāntiḥ syātsādhakasya na saṃśayaḥ /
vaśyārthaṃ ca sadā dhyāyedvarhyābhaṃ vahnimaṇḍe // NarP_1,70.130 //
dhyāyedevaṃ ripūñcāṭe kṛṣṇābhaṃ vāyumaṇḍale /
hyamaṇḍalagataṃ svacchaṃ vārāhaṃ sarvasiddhidam // NarP_1,70.131 //
śatrubhūtagrahakṣveḍāmayapīḍādiśāntaye /
bhagvardhīśayutaṃ vyomabindubhūṣitamastakam // NarP_1,70.132 //
ekākṣaro varāhasya mantraḥ kalpadrumo 'paraḥ /
pūjādyārdhyādikaṃ sarvamasyāṃ pūrvoktavañcaret // NarP_1,70.133 //
savāmakarṇānidrāsyādvarāhāya hṛdantimaḥ /
tārādyo vasuvarṇo 'yaṃ sarvaiśvaryapradāyakaḥ // NarP_1,70.134 //
brahmā muniḥ syādgāyatrī chando vārāhasaṃjñakaḥ /
devaścandredvabdhinetraiḥ saveṇāṅgakriyā matā // NarP_1,70.135 //
dhyānapūjāprayogādi prāgvadasyāpi kalpayet /
praṇavādau ca ṅentaṃ ca bhagavatīti padaṃ tataḥ /
dharaṇidvitayaṃ paścāddharerdvayamudīrayet // NarP_1,70.136 //
ekonaviṃśatyarṇāḍhyo mantro vahnipriyāntimaḥ /
varāho 'sya muniśchando gāyatrī nivṛdādikā // NarP_1,70.137 //
devatā dharaṇī bījaṃ tāraḥśaktirvasupriyā /
rāmavedāgnibāṇākṣinetrārṇairaṅgarakalpanam // NarP_1,70.138 //
śyāmāṃ citravibhūṣāḍhyāṃ padmasthāṃ tuṅgasustanīm /
nīlāṃbujadvayaṃ śālimañjarīṃ ca śukraṃ karaiḥ // NarP_1,70.139 //
dadhatīṃ citravasanāṃ dharāṃ bhagavatīṃ smaret /
evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasena tu // NarP_1,70.140 //
sājyena juhuyānmantrī viṣṇoḥ pīṭhṭhe samarcayet /
mūrtiṃ saṃkalpya mūlena tasyāṃ vasumatīṃ yajet // NarP_1,70.141 //
aṅgāni pūrvamārādhya bhūvahnijalamārutān /
dikpātreṣu ca sampūjya koṇapatreṣu tatkalāḥ // NarP_1,70.142 //
nivṛttiśca pratiṣṭā ca vidyānāṃ taiśca tatkalāḥ /
indrādyānapi vañcādīnpūjayettadanantaram // NarP_1,70.143 //
evaṃ siddhe manau mantrī sādhayediṣṭamātmanaḥ /
dharaṇī prabhajannevaṃ paśuratnāṃbarādibhiḥ // NarP_1,70.144 //
dharamyā vallabhaḥ sa syātsukhī jīvecchataṃ samā /
trailokyamohano mantro jagannāthasya kīrtyate // NarP_1,70.145 //
tāraḥ kāmo ramā bījaṃ hṛdante puruṣottamaḥ /
śrīkaṇṭhaḥ pratirūpānte lakṣmīti ca nivāsi ca // NarP_1,70.146 //
sakalānte jagatpaścātkṣobhaṇeti padaṃ vadet /
sarvastrīhṛdayānte tu vidāraṇapadaṃ vadet // NarP_1,70.147 //
tatastribhuvanāntaṃ tu madonmādakareti ca /
surāsurānte manujasuṃdarījanavarṇataḥ // NarP_1,70.148 //
manāṃsi tāpayadvandvaṃ dīpayadvitayaṃ tataḥ /
śoṣayadvitayaṃ paścānmārayadvitayaṃ tataḥ // NarP_1,70.149 //
staṃbhayadvitayaṃ bhūyo mohayadvitaya tataḥ /
drāvayadvitayaṃ tāvadākarṣayayugaṃ tataḥ // NarP_1,70.150 //
dhyānapūjāprayogādi prāgvadasyāpi kalpayet /
praṇavādau ca ṅentaṃ ca bhagavatīti padaṃ tataḥ /
dharaṇidvitayaṃ paścāddharerdvayamudīrayet // NarP_1,70.136 //
ekonaviṃśatyarṇāḍhyo mantro vahnipriyāntimaḥ /
varāho 'sya muniśchando gāyatrī nivṛdādikā // NarP_1,70.137 //
devatā dharaṇī bījaṃ tāraḥśaktirvasupriyā /
rāmavedāgnibāṇākṣinevārṇairaṅgakalpanam // NarP_1,70.138 //
śyāmāṃ citravibhūṣāḍhyāṃ padmasthāṃ tuṅgasustanīm /
nīlāṃbujadvayaṃ śālimañjarīñca śukaṃ karaiḥ // NarP_1,70.139 //
dadhatīṃ citravasanāṃ dharāṃ bhagavatīṃ smaret /
evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasena tu // NarP_1,70.140 //
sājyena juhuyānmantrī viṣṇoḥ pīṭhe samarcayet /
mūrtiṃ saṃkalpya gūlena tasyāṃ vasumatīṃ yajet // NarP_1,70.141 //
aṅgāni pūrvamārādhya bhūvahnijalamārutān /
dikpātreṣu ca sampūjya koṇapatreṣu tatkalāḥ // NarP_1,70.142 //
nivṛttiśca pratiṣṭā ca vidyānāṃ taiśca tatkalāḥ /
indrādyānapi vajrādīnpūjayettadanantaram // NarP_1,70.143 //
pūrnaṃ siddhe manau mantrī sādhayediṣṭamātmanaḥ /
dharaṇīṃ prabhajannevaṃ paśuratnāṃbarādibhiḥ // NarP_1,70.144 //
dharaṇyā vallabhaḥ sa syātsukhī jīvecchataṃ samā /
trailokyamohano mantro jagannāthasya kīrtyate // NarP_1,70.145 //
tāraḥ kāmo ramā bījaṃ hṛdante puruṣottamaḥ /
śrīkaṇṭhaḥ pratirūpānte lakṣmīti ca nivāsiṃ ca // NarP_1,70.146 //
sakalānte jagatpaścātkṣobhaṇeti padaṃ vadet /
sarvastrīhṛdayānte tu vidāraṇapadaṃ vadet // NarP_1,70.147 //
tatastribhuvanāntaṃ tu madonmādakareti ca /
surāsurānte manujasuṃdarījanavarṇataḥ // NarP_1,70.148 //
manāṃsi tāpayadvandvaṃ dīpayadvitayaṃ tataḥ /
śoṣayadvitayaṃ paścānmārayadvitayaṃ tataḥ // NarP_1,70.149 //
staṃbhayadvitayaṃ bhūyo mohayadvitaya tataḥ /
drāvayadvitayaṃ tāvadākarṣayayugaṃ tataḥ // NarP_1,70.150 //
samastaparamo yena subhagena ca saṃyutam /
sarvasaubhāgyaśabdānte karasarvapadaṃ vadet // NarP_1,70.151 //
kāmapradādamunbrahmāseṃdurhanuyugaṃ tataḥ /
cakreṇa gadayā paścātkhaḍgena tadanantaram // NarP_1,70.152 //
sarvabāṇairbhediyugaṃ pāśenānte kaṭadvayam /
aṅkuśeneti saṃprocya tāḍayadvitayaṃ punaḥ // NarP_1,70.153 //
kuruśabdadvayamatho kiṃ tiṣṭasi padaṃ vadet /
tāvadyāvatpadasyānte samāhitamanantaram /
tato me siddhirābhāsya bhavamante ca varma phaṭ // NarP_1,70.154 //
hṛdanto 'yaṃ mahāmantro dviśatārṇaḥ samīritaḥ /
jaiminirmunirasyoktaśchandaścāmitamīritam // NarP_1,70.155 //
devatā jagatāṃ mohe jagannāthaḥ prakīrtitaḥ /
kāmo bījaṃ ramā śaktirviniyogo 'khilāptaye // NarP_1,70.156 //
puruṣottamatribhuvanonmādakānte 'gnivarma ca /
hṛdayaṃ kīrtitaṃ paścājjagatkṣobhaṇaśabdataḥ // NarP_1,70.157 //
lakṣmīdayitavarmāntaḥ śiraḥ proktaṃ śikhā punaḥ /
manmatho tamaśabdānte maṅgaje padamīrayet // NarP_1,70.158 //
kāmadāyeti huṃ procya nyasedvama tataḥ param /
paramānte bhṛgukarṇābhyāṃ ca sarvapadaṃ tataḥ // NarP_1,70.159 //
saubhāgyakaravarmānte kavacaṃ pārikīrtitam /
surāsurānte manujasuṃdarīti padaṃ vadet // NarP_1,70.160 //
hṛdayānte vidā paścādraṇasarvapadaṃ vadet /
tataḥ praharaṇadharasarvakāmukatatpadam // NarP_1,70.161 //
hanayugmaṃ ca hṛdayaṃ bandhanāni tato vadet /
ākarṣayadvayaṃ paścānmahābalapadaṃ tataḥ // NarP_1,70.162 //
varma cāstraṃ samākhyātaṃ netraṃ syāttadanantaram /
vadetribhuvanaṃ paścāccara sarvajaneti ca // NarP_1,70.163 //
manāṃsi harayugmānte dārayadvitayaṃ ca me /
vaśamānaya varmānte netramantraḥ samīritaḥ // NarP_1,70.164 //
ṣaḍaṅgamantrāstārādyāḥ phaṭnamontāḥ prakīrtitāḥ /
tārastrailokyaśabdānte mohaneti padaṃ vadet // NarP_1,70.165 //
hṛṣīkeśeti saṃprocyāpratirūpādiśabdataḥ /
mamnathānantaraṃ sarvastrīṇāṃ hṛdayamīrayet // NarP_1,70.166 //
ākarṣaṇapadā gacchadāgacchahṛdayāntimaḥ /
anena vyāpakaṃ kṛtvā jagannāthaṃ smaret sudhīḥ // NarP_1,70.167 //
kṣīrābdhestu taṭe ramyaṃ suradrumalatāñcitam /
udyadarkābhujālābhaṃ svadhāmnojvāladiṅmukham // NarP_1,70.168 //
prasūnāvalisaurabhyamādyanmadhukarāravam /
divyavātoñcalatkañjaparāgoddhūlitāṃbaram // NarP_1,70.169 //
svarvadhūgītamādhuryābhirāma cintayedvanam /
tadantarmaṇisampattisphurattoraṇamaṇḍape // NarP_1,70.170 //
vilasanmauktikoddāmadāmarājadvitānake /
maṇivedyādi viyatkirīṭāgrasamarcite // NarP_1,70.171 //
divyasiṃhāsane vipra samāsīnaṃ smaredvibhum /
śaṅkhapāśeṣu cāpāni musalaṃ nandakaṃ gadām // NarP_1,70.172 //
aṅkuśaṃ dadhataṃ dorbhiḥ śliṣṭe kamalayorasi /
paśyatyaṅkasthayāṃbhojaśriyā rāgollasadṛśā // NarP_1,70.173 //
dhyātvaivaṃ prajapellakṣacatuṣkaṃ taddaśāṃśataḥ /
kuṇḍer'ddhacandre padmairvā jātīpuṣpaiśca homayet // NarP_1,70.174 //
yāgabhūmiṃ tathātmānaṃ yāgopakaraṇaṃ tathā /
pūjayiṣyan jagannāthaṃ gāyatryā prokṣayedvudhaḥ // NarP_1,70.175 //
trailokyamohanāyānte vidmahe padamīrayet /
smarāya dhīmahītyuktvā tanno viṣṇuḥ pracodayāt // NarP_1,70.176 //
gāyatryeṣā samākhyātā sarvaśuddhikarī parā /
kalpayedāsanaṃ pīṭhe pūrvokte vaiṣṇave sudhīḥ // NarP_1,70.177 //
pakṣirājāya ṭhadvandvaṃ pīṭhamantro 'yamīritaḥ /
mūrtiṃ saṃkalpamūlena tasyāmāvāhayedataḥ // NarP_1,70.178 //
vyāpakanyāsamantreṇa tataḥ sampūjya bhaktitaḥ /
śrīvatsahṛdayaṃ tena śrīvatsaṃ stanayoryajet // NarP_1,70.179 //
kaustubhāya hṛdantena yajedvakṣasi kaustubham /
pūjayedvanamālāyai hṛdantena gale ca tām // NarP_1,70.180 //
karṇikāyāṃ tato 'bhyarcayedvidhivañcāṅgadevatāḥ /
daleṣu pūjayetpaścāllakṣmyādyāvṛttacāmarāḥ // NarP_1,70.181 //
bandhūkakusumābhāsāḥmuktāhāralasatkucāḥ /
utphullāṃbhaghojanayanā madavibhramamantharāḥ // NarP_1,70.182 //
lakṣmī sarasvatī caiva dhṛtiḥ prītistataḥ param /
kāntiḥ śāntistuṣṭipuṣṭibījādyā ṅenamontikāḥ // NarP_1,70.183 //
bhṛguḥ khaḍrāśacandrāḍhyo devyā bījamudāhṛtam /
hrasvatrayaklībasarvarahitasvarasaṃyutam // NarP_1,70.184 //
devyā bījaṃ kramādāsāmādau ca viniyojayet /
dalāgreṣu yajecchaṅkhaṃ śārṅgaṃ cakramasiṃ gadām // NarP_1,70.185 //
aṅkuśaṃ musalaṃ pāśaṃ svamudrāmanubhiḥ pṛthak /
mahājalacarā yānte varmāstraṃ vahnivallabhā // NarP_1,70.186 //
pāñcajanyā pratārādyo namontaḥ śaṅkhapūjane /
śārṅgāya saśayānte ca varmāstraṃ vahnivallabhā // NarP_1,70.187 //
śārṅgāya hṛdayaṃ mantro mahādyaḥ śārṅgapūjane /
sudarśanamahānte tu cakrarājapadaṃ vadet // NarP_1,70.188 //
hayayugmaṃ sarvaduṣṭabhayamante kurudvayam /
chindhidvayaṃ tataḥ paścādvidārayayugaṃ tataḥ // NarP_1,70.189 //
paramantrān grasadvandvaṃ bhakṣayadvitayaṃ punaḥ /
bhūkāni trāsayadvandvaṃ varmaphaḍvahnisuṃdarī // NarP_1,70.190 //
sudarśanāya hṛdayaṃ proktaścakrarcane manuḥ /
mahākhaḍgatīkṣṇapadācchiviyugmaṃ samīrayet // NarP_1,70.191 //
huṃ phaṭ svāhā ca khaḍgāya namaḥ khaḍgārcane manuḥ /
mahākaumodakītyante vadeñcaiva mahābale // NarP_1,70.192 //
sarvāsurāntake paścātprasīdayugaleti ca /
varmāstravahnijāyāntakaumodaki hṛkṣatimaḥ // NarP_1,70.193 //
kaumodakyarcane prokto mantraḥ sarvārthasādhakaḥ /
mahāṅkuśapadātkuṭcayugmaṃ huṃphaṭvasupriyā // NarP_1,70.194 //
aṅkuśāya namaḥ prokto mantragrauvākuśarcane /
saṃvartakamahānte tu musaleti padaṃ vadet // NarP_1,70.195 //
yodhayadvitayaṃ varma phaḍante vahnisuṃdarī /
musalāya namaḥ prokto mantro susalapūjane // NarP_1,70.196 //
mahāpāśa hadādaghaṭayamākarṣayadvayam /
huṃ phaṭe svāhā ca pāśāya namaḥ pāśārcane manuḥ // NarP_1,70.197 //
tārādyā manavo hyete tataḥ śakrādikānyajet // NarP_1,70.198 //
vajrādyānapi saṃpūjya sarvasiddhīśvaro bhavet /
māsamātraṃ tu kusumaiḥ pūjayitvā hayārijaiḥ // NarP_1,70.199 //
kumudairvā prajuhuyādaṣṭottarasahasrakam /
māsamātreṇa vaśyāḥsyustasya sarve nṛpottamāḥ // NarP_1,70.200 //
yasya nāma yutaṃ mantraṃ japedayutasaṃkhyayā /
sa bhaveddāsavatsadyo mantrasyāsya prabhāvataḥ // NarP_1,70.201 //
bahunā kimihoktena manunānena sādhakaḥ /
sādhayetsakalānkāmānviṣṇutulyo na saṃśayaḥ // NarP_1,70.202 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde saptatitamo 'dhyāyaḥ

sanatkumāra uvāca
śṛṇu nārada vakṣyāmi divyānnaraharermanūn /
yānsamārādhya brahmādyāścakruḥ sṛṣṭyādi karma vai // NarP_1,71.1 //
saṃvartakaścandramaulirmanurvahnivibhūṣitaḥ /
ekākṣaraḥ smṛto mantro bhajatāṃ surapādapaḥ // NarP_1,71.2 //
muniratriśca jagatīṃ chando buddhimatāṃ vara /
devatā nṛhariḥ prokto viniyogo 'khilāptaye // NarP_1,71.3 //
kṣaṃ bījaṃ śaktirī proktā ṣaḍdīrgheṇa ṣaḍaṅgakam /
arkenduvahninayanaṃ śaradindurucaṃ karaiḥ // NarP_1,71.4 //
dhanuścakrābhayavalarāndadhataṃ nṛhariṃ smaret /
lakṣaṃ japastaddaśāṃśahomaśca ghṛtapāyasaiḥ // NarP_1,71.5 //
yajetpīṭhe vaiṣṇave tu kesareṣvaṅgapūjanam /
khageśaṃ śaṅkaraṃ śeṣaṃ śatānandaṃ digāliṣu // NarP_1,71.6 //
śriyaṃ hriyaṃ dhṛtiṃ puṣṭiṃ koṇapatreṣu pūjayet /
dantacchadeṣu nṛharīṃstāvataḥ pūjayetkramātma // NarP_1,71.7 //
kṛṣṇo rudro mahāghoro bhīmo bhīṣaṇa ujjvalaḥṛ /
karālo vikarālaśca daityānto madhusūdanaḥ // NarP_1,71.8 //
raktākṣaḥ piṅgalākṣaścāñjano dīptarucistathā /
sughorakaśca suhanurviśvako rākṣasāṃtakaḥ // NarP_1,71.9 //
viśālako dhūmrakeśo hayagrīvo ghanasvanaḥ /
meghavarṇaḥ kubhaghakarṇaḥ kṛtāntatīvratejasau // NarP_1,71.10 //
agnivarṇo mahograśca tato viśvavibhūṣaṇaḥ /
vighnakṣamo mahāsenaḥ siṃhā dvātriṃśadīritāḥ // NarP_1,71.11 //
tadbrahiḥ prārcayedvidvāṃllokapālānsahetikān /
evaṃ siddhe manau mantrī sādheyedakhilepsitān // NarP_1,71.12 //
viṣṇaḥ pradyumnayuk śārṅgī mahāṃstataḥ /
viṣṇuṃ jvalantaṃ bhṛgvīśo jalaṃ padmāsanaṃ tataḥ // NarP_1,71.13 //
haristu vāsudevāya vaikuṇṭho viṣṇusaṃyutaḥ /
gadī seṃdunṛsiṃhaṃ ca bhīṣaṇaṃ bhadvameva ca // NarP_1,71.14 //
mṛtyumṛtyuṃ tataḥ śaurirbhānornārāyaṇānvitaḥ /
nṛharerdvāviṃśadarṇo 'yaṃ mantraḥ sāmrājyadāyakaḥ // NarP_1,71.15 //
brahmā munistu gāyatrī chando 'nuṣṭubudāhṛtam /
devatā nṛhariścāsya sarveṣṭuphaladāyakaḥ // NarP_1,71.16 //
haṃ bījaṃ iṃ tathā śaktirviniyogo 'khilāptaye /
vedaiścaturbhirvasubhiḥ ṣaḍbhiḥ ṣaḍbhiryugākṣaraiḥ // NarP_1,71.17 //
ṣaḍaṅgāni vidhāyātha mūrdhni bhāle ca netrayoḥ /
mukhabāhvaṅghrisaṃdhyagreṣvatha kukṣau tathā hṛdi // NarP_1,71.18 //
gale pārśvadvaye pṛṣṭe kakudyarṇānmanūdbhavān /
praṇavāntaritān kṛtvā nyasetsādhakasattamaḥ // NarP_1,71.19 //
nṛsiṃhasāṃnidhyakaro nyāso daśavidho yathā /
karāṅghṣaṣṭādyaṅgulīṣu pṛthagādyantaparvaṇoḥ // NarP_1,71.20 //
sarvāṅgulīṣu vinyasyāvaśiṣṭaṃ talayornyaset /
śirolalāṭe bhrumadhye netrayoḥ karṇayostathā // NarP_1,71.21 //
kapolakarṇamūle ca cibukorddhādharoṣṭake /
kaṇṭhe ghoṇe ca bhujayorddattanau nābhimaṇḍale // NarP_1,71.22 //
dakṣānpadostale kaṭyāṃ meḍhrorvojānujaghayacoḥ /
gulphe pādakarāṅgulyoḥ sarvasandhiṣu romasu // NarP_1,71.23 //
raktāsthimajjāsu tanau nyasedvarṇānvi cakṣaṇaḥ /
varṇānpade gulphajānukaṭinābhihṛdi sthale // NarP_1,71.24 //
bāhvoḥ kaṇṭhe ca cibuke cauṣṭau gaṇḍe pravinyaset /
karṇayorvadane nāsāpuṭe netre ca mūrddhani // NarP_1,71.25 //
padāni tu mukhe mūrdhri nasi cakṣuṣi karṇayoḥ /
āsye ca hṛdaya nābhau pādānsarvāṅgakenyaset // NarP_1,71.26 //
arddhadvayaṃ nyasenmūrdhni āhṛtpādāttadaṅgakam /
ugrādīni padānī ha mṛtyumṛtyuṃ namāmyaham // NarP_1,71.27 //
ityantānyāsyakaghnāṇacakṣuḥśrotreṣupakṣmasu /
hṛdi nābhau ca kaṭyādipādāntaṃ navasu nyaset // NarP_1,71.28 //
vīrādyānapi tānyeva yathāpūrvaṃ pravinyaset /
nṛsiṃhādyāni tānyeva pūrvavadvinyasetsudhīḥ // NarP_1,71.29 //
candrāgnivedaṣaḍrāmanetradigbāhubhūmitān /
vibhaktā pantravarṇāṃśca kramātsthāneṣu vinyaset // NarP_1,71.30 //
mūle mūlācca nābhyantaṃ nābhyādihṛdayāvadhi /
hṛdayādbhrūyugāntaṃ tu netratraye ca mastake // NarP_1,71.31 //
bāhvoraṅguliṣu prāṇemūrddhādi caraṇāvadhi /
vinyasennāmato dhīmānharinyāso 'yamīritaḥ // NarP_1,71.32 //
nyāsasyāsya tu māhātmyaṃ jānātyeko hariḥ svayam /
evaṃ nyāsavidhiṃ kṛtvā dhyāyecca nṛhariṃ hṛdi // NarP_1,71.33 //
galāsaktalasadbāhuspṛṣṭakeśo 'bjacakradhṛk /
nakhāgrabhinnadaityeśo jvālāmālāsamanvitaḥ // NarP_1,71.34 //
dīptajihvastrinayano daṃṣṭrograṃ vadanaṃ vahan /
nṛsiṃho 'smānsadā pātusthalāṃbugaganopagaḥ // NarP_1,71.35 //
dhyātvaivaṃ darśayenmudrāṃ nṛsiṃhasya mahātmanaḥ /
jānumadhyagatau kṛtvā cibukoṣṭau samāvubhau // NarP_1,71.36 //
hastau ca bhūmisaṃlagnau kaṃpamānaḥ punaḥ punaḥ /
mukhaṃ vijṛṃbhitaṃ kṛtvā lelihānāṃ ca jihvikām // NarP_1,71.37 //
eṣā mudrā nārasiṃhī pradhāneti prakīrtitā /
vāmasyāṅguṣṭato baddhvākaniṣṭāmaṅgalītrayam // NarP_1,71.38 //
triśūlavat saṃmukhorddhve kuryānmudrāṃ nṛsiṃhagām /
aṅguṣṭābhyāṃ ca karayostathā'kramya kaniṣṭake // NarP_1,71.39 //
adhomukhābhiḥ śiṣṭābhiḥ śeṣābhirnṛharau tataḥ /
hastāvadhomukhau kṛtvā nābhideśe prasārya ca // NarP_1,71.40 //
tarjaṃnībhyāṃ nayetskandhau proktā cāntraṇamudrikā /
hastāvūrddhvamukhau kṛtvā tale saṃyojya madhyame // NarP_1,71.41 //
anāmāyāṃ tu vāmāyāṃ tuvāmāyāṃ dakṣiṇāṃ tu vinikṣipet /
tarjanyau pṛṣṭato lagnau aṅguṣṭau tarjanīśritau // NarP_1,71.42 //
cakramudrābhavedeṣā nṛhareḥ saṃnidhau matā /
cakramudrā tathā kṛtvā tarjanībhyāṃ tu madhyame // NarP_1,71.43 //
pīḍayedvaṃṣṭramudraiṣā sarvapāpapraṇāśinī /
etā mudrā nṛsiṃhasya sarvamantreṣu saṃmatāḥ // NarP_1,71.44 //
varṇalakṣaṃ japenmantraṃ taddaśāṃśaṃ ca pāyasaiḥ /
ghaṛtāktarjuhuyādvahnau pīṭhe pūrvoditer'cayet // NarP_1,71.45 //
aṅgānyādau samārādhya dikpatreṣu yajetpunaḥṛ /
garaḍādīn śrīmukhāṃśca vidikṣu lokapānbahiḥ // NarP_1,71.46 //
evaṃ saṃsādhito mantraḥ sarvānkāmānprapūrayet /
saumye kārye smaretsaumyaṃ krūraṃ krūre smaredbudhaḥ // NarP_1,71.47 //
pūrvamṛtyupade śatrornāma kṛtvā svayaṃ hariḥ /
niśitairnakhadaṃṣṭrāgraiḥ khādyamānaṃ ca saṃsmaret // NarP_1,71.48 //
aṣṭottaraśataṃ nityaṃ japenmantramatandritaḥ /
jāyate maṇḍalādarvāk śatrurvai śamanātithiḥ // NarP_1,71.49 //
dhyānabhedānatho vakṣye sarvasiddhipradāyakān /
śrīkāmaḥ satataṃ dhyāyetpūrvoktaṃ nṛhariṃ sitam // NarP_1,71.50 //
vāmāṅkasthitayā lakṣmyāliṅgataṃ padmahastayā /
viṣamṛtyūparogādisarvopadravanāśanam // NarP_1,71.51 //
narasiṃhaṃ mahābhīmaṃ kālānala samaprabham /
āntramālādharaṃ raudraṃ kaṇṭhahāreṇa bhūṣitam // NarP_1,71.52 //
nāgayajñopavītaṃ ca pañcānanasuśobhitam /
candramauliṃ nīlakaṇṭhaṃ prativaktraṃ trinetrakam // NarP_1,71.53 //
bhujaiḥ parighasaṃkāśairddaśabhiścopaśobhitam /
akṣasūtraṃ gadāpadmaṃ śaṅkhaṃ gokṣīrasannibham // NarP_1,71.54 //
dhanuśca muśalaṃ caiva bibhrāṇaṃ cakrasuttamam /
khaḍgaṃ śūlaṃ ca bāṇaṃ ca nṛhariṃ rudrarūpiṇam // NarP_1,71.55 //
indragopābhanīlābhaṃ candrābhaṃ svarṇasannibham /
pūrvādi cottaraṃ yāvadūddhvārsyaṃ sarvavarṇakam // NarP_1,71.56 //
evaṃ dhyātvā japenmantrī sarvavyādhivimuktaye /
sarvamṛtyuharaṃ divya smaraṇātsarvasiddhidam // NarP_1,71.57 //
dhyāyedyadā mahātkarma tadā ṣoḍaśahastavān /
nṛsiṃhaḥ sarvalokeśaḥ sarvābharaṇabhūṣitaḥ // NarP_1,71.58 //
dvau vidāraṇakarmāptau dvau cāntroddharaṇānvitau /
śaṅkhacacakradharau dvau tu dvau ca bāṇaghanurddharau // NarP_1,71.59 //
khaḍgakheṭadharau dvau ca dvau gadāpadmadhāriṇau /
pāśāṅkuśadharau dvau ca dvau ripormukuṭārpitau // NarP_1,71.60 //
iti ṣoḍaśadordaṇḍamaṇḍitaṃ nṛhariṃ vibhum /
dhyāyennārada nīlābhamugrakarmamaṇyananyadhīḥ // NarP_1,71.61 //
dhyeyo mahatame kārye dvātriṃśaddhastavānbudhaiḥ /
nṛsiṃhaḥ sarvabhūteśaḥ sarvasiddhikaraḥ paraḥ // NarP_1,71.62 //
dakṣiṇe cakrapadme ca paraśuṃpāśameva ca /
halaṃ ca muśalaṃ caiva abhayaṃ cāṅkuśaṃ tathā // NarP_1,71.63 //
paṭṭiśaṃ bhindipālaṃ ca khaḍgamudgaratomarān /
vāmabhāge karaiḥ śaṃṅkhaṃ kheṭaṃ pāśaṃ ca śūlakam // NarP_1,71.64 //
agniṃ ca varadaṃ śaktiṃ kuṇḍikāṃ ca tataḥ param /
kārmukaṃ tarjanīmudrāṃ gadāṃ ḍamaruśūrpakau // NarP_1,71.65 //
dvābhyāṃ karābhyāṃ ca riporjānumastakapīḍanam /
ūrddhvīkṛtābhyāṃ bāhubhyāṃ āntramālādharaṃ vibhum // NarP_1,71.66 //
adhaḥ sthitābhyāṃ bāhubhyāṃ hiraṇyakavidāraṇam /
priyaṅkaraṃ ca bhaktānāṃ daityānāṃ ca bhayaṅkaram // NarP_1,71.67 //
nṛsihaṃ taṃ smareditthaṃ mahāmṛtyubhayāpaham /
evaṃ dhyātvā japenmantrī sarvakāryārthasiddhaye // NarP_1,71.68 //
athocyate dhyānamanyanmukharogaharaṃ śubham /
svarṇavarṇasuparṇasthaṃ vidyunmālāsaṭānvitam // NarP_1,71.69 //
koṭipūrṇenduvarṇaṃ ca sumukhaṃ tryakṣivīkṣaṇam /
pītavastrorubhūṣāḍhyaṃ nṛsiṃhaṃ śāntavigraham /
cakraśaṅkhābhayavarāndadhataṃ karapallavaiḥ // NarP_1,71.70 //
kṣveḍarogādiśamanaṃ svairdhyānaiḥ sukhanditam /
śatroḥ senānirodhena yatnaṃ kuryāñca sādhakam // NarP_1,71.71 //
akṣakāṣṭairedhite 'gnau vicintya ripumardanam /
devaṃ nṛsiṃhaṃ saṃpūjya kusumādyupacārakaiḥ // NarP_1,71.72 //
samūlamūlairjuṃhuyāccarairdaśaśataṃ pṛthak /
ripuṃ khādanniva japennirdahanniva taṃ kṣipet // NarP_1,71.73 //
hutvā saptadinaṃ mantrī senāmiṣṭāṃ mahīpateḥ /
prasthāpayecchubhe lagne pararāṣṭrajayecchayā // NarP_1,71.74 //
tasyāḥ purastānnṛhariṃ nighnantaṃ ripumaṇḍalam /
smṛtvā japaṃ praklarvīta yāvadāyāti sā punaḥ // NarP_1,71.75 //
nirjatya nikhilāñchatrūnsaha vīraśriyāsukhāt /
prīṇayenmantriṇaṃ rājā vibhavaiḥ prītamānasaḥ // NarP_1,71.76 //
gajāśvaratharatnaiśca grāmakṣetradhanādibhiḥ /
yadi mantrī na tuṣyeta tadānartho mahīpateḥ // NarP_1,71.77 //
jāyate tasya rāṣṭreṣu prāṇebhyo 'pi mahābhayam /
aṣṭottaraśatamūlamantramantritabhasmanā // NarP_1,71.78 //
nāśayenmūṣikālūtāvṛścikādyutthitaṃ viṣam /
liptāṅgaḥ sarvarogaiśca mucyate nātra saṃśayaḥ // NarP_1,71.79 //
sevantīkusumairhutvā mahatīṃ śriyamāpnuyāt /
audumbarasamidbhistu bhaveddhānyasamṛddhimān // NarP_1,71.80 //
apūpalakṣahome tu bhavedvaiśravaṇopamaḥ /
kruddhasya sannidhau rājño japedaṣṭottaraṃ śatam // NarP_1,71.81 //
sadyo nairmalyamāpnoti prasādaṃ cādhigacchati /
kundaprasūnairudayaṃ mocābhirvighnanāśanam // NarP_1,71.82 //
tulasīpatrahomena mahatīṃ kīrtimāpnuyāt /
śālyutthasaktuhomena vaśayedakhilaṃ jagat // NarP_1,71.83 //
madhūkapuṣpairiṣṭaṃ syātstaṃbhanaṃ dhātrikhaṇḍakaiḥ /
dadhimadhvājyamiśrāṃ tu guḍūcīṃ caturaṅgulām // NarP_1,71.84 //
juhuyā dayutaṃ yo 'sau śataṃ jīvati rogajit /
śanaiścaradine 'śvatthaṃ spṛṣṭvā cāṣṭottaraṃ śatam // NarP_1,71.85 //
japejjitvāso 'pamṛtyuṃ śatavarṣāṇi jīvati /
atha te saṃpravakṣyāmi yantraṃ trailokyamohanam // NarP_1,71.86 //
yasya saṃdhāraṇādeva bhaveyuḥsarvasaṃpadaḥ /
śvetabhūrjje likhetpadmaṃ dvātriṃśatsiṃhasaṃyutam // NarP_1,71.87 //
madhye siṃhe svabījaṃ ca likhetpūrvavadeva tu /
śrībījena tu tusaṃvedya valayatrayasaṃyutam // NarP_1,71.88 //
pāśāṅkuśaiśca saṃveṣṭya pūjayedyantramuttamam /
trailokyamohanaṃ nāma sarvakāmārthasādhanam // NarP_1,71.89 //
cakrarājaṃ mahārājaṃ sarvacarkeśvareśvaram /
dhāraṇājjayamāpnoti satyaṃ satyaṃ na saṃśayaḥ // NarP_1,71.90 //
atha yantrāntaraṃ vakṣye śṛṇu nārada siddhidam /
aṣṭāraṃ vilikhedyantraṃ ślakṣṇaṃ karṇikayā yutam // NarP_1,71.91 //
mūlamantraṃ likhettatra praṇavena samanvitam /
ekākṣaraṃ nārasiṃhaṃ madhye caiva sasādhyakam // NarP_1,71.92 //
japedaṣṭasahasraṃ tu sūtreṇāveṣṭya tadbahiḥ /
svarṇaraupyasutāmraiśca veṣṭayetkramataḥ sudhīḥ // NarP_1,71.93 //
lākṣayā veṣṭitaṃ kṛtvā punarmantreṇa mantrayet /
kaṇṭhe bhuje śikhāyāṃ vā dhārayedyantramuttamam // NarP_1,71.94 //
naranārīnaredrāśca sarve syurvaśagā bhuvi /
duṣṭāstaṃ naiva bādhante piśācoragarākṣasāḥ // NarP_1,71.95 //
yantrarājaprasādena sarvatra jayamāpnuyāt /
athānyatsaṃpravakṣyāmi yantraṃ sarvavaśaṅkaram // NarP_1,71.96 //
dvādaśāraṃ mahācakraṃ pūrvavadvilikhetsudhīḥ /
mātrādvādaśasaṃbhinnadalena vilikhedrudhaḥ // NarP_1,71.97 //
madhye mantraṃ śaktiyuktaṃ śrībījena tu veṣṭayeta /
kālāntakaṃ nāma cakraṃ surāsukhaśaṅkaram // NarP_1,71.98 //
cakramullekhayedbhūrje sarvaśatrunivāraṇam /
yasya dhāraṇamātreṇa sarvatra vijayī bhavet // NarP_1,71.99 //
atha sarveṣṭadaṃ jvālāmālisaṃjñaṃ vadāmyaham /
bījaṃ hṛdbhagavānṅeṃto narasiṃhāya tatparam // NarP_1,71.100 //
jvāline māline dīptadaṃṣṭrāya agnine padam /
trāya sarvādirakṣoghnāya ca naḥ sarvabhūpadam // NarP_1,71.101 //
harirvināśanāyānte sarvajvaravināśanaḥ /
nāmānte dahayugmaṃ ca pacadvayamudīrayet // NarP_1,71.102 //
rakṣayugmaṃ ca varmāstraṭhadūyānto dhruvādikaḥ /
aṣṭaṣaṣṭyakṣaraiḥ prokto jvālāmālī manūttamaḥ // NarP_1,71.103 //
puṇyādikaṃ tu pūrvoktaṃ trayodaśabhirakṣaraiḥ /
paṅktibhī rudrāsaṃkhyākairaṣṭādaśabhirakṣaraiḥ // NarP_1,71.104 //
bhānubhiḥ karaṇairmantrī varairaṅgāni kalpayet /
pūrvoktarūpiṇaṃ jvālāmālina nṛhariṃ smaret // NarP_1,71.105 //
lakṣaṃ japo daśāṃśaṃ ca juhuyātkapilāghṛtaiḥ /
raudrāpasmārabhūtādināśako 'yaṃ manūttamaḥ // NarP_1,71.106 //
prāṇo māyā nṛsiṃhaśca sṛṣṭirbrahmāstramīritaḥ /
ṣaḍakṣaro mahāmantraḥ sarvābhīṣṭapradāyakaḥ // NarP_1,71.107 //
munirbrahmā tathā chandaḥ paṅktirdevo nṛkesarī /
ṣaḍdīrghabhājā bījena ṣaḍaṅgāni samācaret // NarP_1,71.108 //
pūrvoktenaiva vidhinā dhyānaṃ pūjāṃ samācaret /
siddhena manunānena sarvasiddhirbhavennṛṇām // NarP_1,71.109 //
ramābījādiko 'nuṣṭuptrayastriṃśārṇavānmanuḥ /
prajāpatirmuniścchando 'nuṣṭup lakṣmīnṛkesarī // NarP_1,71.110 //
devatā caja padaiḥ sarveṇāṅgakalpanamīritam /
vinyasyaivaṃ tu pañcāṅgaṃ svātmarakṣāṃ samācaret // NarP_1,71.111 //
saṃspṛśan dakṣiṇaṃ bāhuṃ śarabhasya manuṃ japet /
praṇavo hṛcchivāryanti mahate śarabhāya ca // NarP_1,71.112 //
vahnipriyānto mantrastu rakṣārthe samudāhṛtaḥ /
athavā rāmamantrānte paraṃ kṣadvitayaṃ paṭhet // NarP_1,71.113 //
athavā keśavādyaistu rakṣāṃ kuryātprayatnataḥ /
keśavaḥ pātu pādau me jaṅghe nārāyaṇo 'vatu // NarP_1,71.114 //
mādhavo me kaṭiṃ pātu govindo guhyameva ca /
nābhiṃ viṣṇuśca me pātu jaṭharaṃ madhusūdanaḥ // NarP_1,71.115 //
ūrū trivikramaḥ pātu hṛdayaṃ pātu me naraḥ /
śrīdharaḥ pātu kaṇṭhaṃ ca hṛṣīkeśo mukhaṃ mama // NarP_1,71.116 //
padmanābhaḥ stanau pātu śīrṣaṃ dāmodaro 'vatu /
evaṃ vinyasya cāṅgeṣu japakāle tu sādhakaḥ // NarP_1,71.117 //
nirbhayo jāyate bhūtavetālagraharākṣasāt /
punarnyasetprayatnena dhyānaṃ kurvansamāhitaḥ // NarP_1,71.118 //
purastātkeśavaḥ pātuḥ cakrī jāṃbūnadaprabhaḥ /
paścānnārāyaṇaḥ śaṅkhī nīlajīmūtasannibhaḥ // NarP_1,71.119 //
urddhvamindīvaraśyāmo mādhavastu gadādharaḥ /
givindo dakṣiṇe pārśve dhanvī candraprabho mahān // NarP_1,71.120 //
uttare haladhṛgviṣṇuḥ padmakiñjalkasannibhaḥ /
āgneyyāmaravindākṣo musalīmadhusūdanaḥ // NarP_1,71.121 //
trivikramaḥ khaḍgapāṇirnairṛtyāṃ jvalanaprabhaḥ /
vāyavyāṃ mādhavo vajrī taruṇādityasannibhaḥ // NarP_1,71.122 //
aiśānyāṃ puṇḍarīkākṣaḥ śrīdharaḥ paṭṭiśāyudhaḥ /
vidyutprabho hṛṣīkeśa urddhū pātu samudgaraḥ // NarP_1,71.123 //
adhaśca padmanābho me sahasrāṃśusamaprabheḥ /
sarvāyudhaḥ sarvaśaktiḥ sarvādyaḥ sarvatomukhaḥ // NarP_1,71.124 //
indragopaprabhaḥ pāyātpāśahasto 'parājitaḥ /
sa bāhyābhyantare dehamavyāddāmo daro hariḥ // NarP_1,71.125 //
evaṃ sarvatra niśchidraṃ nāma dvādaśapañjaram /
praviṣṭo 'haṃ na me kiñcidbhayamasti kadācana // NarP_1,71.126 //
evaṃ rakṣāṃ vidhāyātha durddharṣo jāyate naraḥ /
sarveṣu nṛharermantravargeṣvevaṃ vidhirmataḥ // NarP_1,71.127 //
pūrvoktavidhinā sarvaṃ dhyānapūjādikaṃ caret /
jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana // NarP_1,71.128 //
namaste 'stu hṛṣīkeśa mahāpuruṣa te namaḥ /
itthaṃ saṃprārthya japtvā ca paṭitvā visṛjedvibhum // NarP_1,71.129 //
evaṃ siddhe manau mantrī jāyate sampadāṃ padam /
jayadvayaṃ śrīnṛsiṃhetyaṣṭārṇo 'yaṃ manūttamaḥ // NarP_1,71.130 //
munirbrahmātha gāyatrī chandaḥ prokto 'sya devatā /
śrīmāñjayanṛsiṃhastu sarvābhīṣṭapradāyakaḥ // NarP_1,71.131 //
seṃdugorvidapūrveṇa viyatā sendunā punaḥ /
ṣaḍvīrghāḍhye na kurvīta ṣaḍaṅgāni viśāladhīḥ // NarP_1,71.132 //
tato dhyāyeddhṛdi vibhuṃ nṛsiṃhaṃ candraśekharam // NarP_1,71.133 //
śrīmannṛkesaritano jagadekabaṃndho śrīnīlakaṇṭha karuṇārṇave sāmarāja /
vahnīndutīvrakaranetra pinākapāṇe śītāṃśuśekhara rameśvara pāhi viṣṇo // NarP_1,71.134 //
dhyātvaivaṃ prapellakṣāṣṭakaṃ mantrī daśāṃśataḥ /
sājyena pāyasānnena juhuyātprāgvadarcanam // NarP_1,71.135 //
tāro māyā svabījānte karṇograṃ vīramīrayet /
mahāviṣṇu tato brūyājjvalantaṃ sarvatomukham // NarP_1,71.136 //
sphuraddvayaṃ prasphureti dvayaṃ ghorapadaṃ tataḥ /
vadeddhorataraṃ te tu tanurūpaṃ ca ṭhadvayam // NarP_1,71.137 //
pracaṭadvayamābhāṣya kahayugma ca madvayam /
bandhadvayaṃ ghātayeti dvayaṃ varmāstramīrayet // NarP_1,71.138 //
nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyumṛtyuṃ namāmyaham /
pañcāśītyakṣaro mantro bhajatāmiṣṭadāyakaḥ // NarP_1,71.139 //
ṛṣī hyaghorabrahmaṇau tathā triṣṭubanuṣṭubhau /
chandasī ca tathā ghoranṛsiṃho devatā mataḥ // NarP_1,71.140 //
dhyānārcanādikaṃ cāsya kuryādānuṣṭubhaṃ sudhīḥ /
viśeṣānmantravaryo 'yaṃ sarvarakṣākaro mataḥ // NarP_1,71.141 //
bījaṃ jayayugaṃ paścānnṛsiṃhetyaṣṭavarṇavān /
ṛṣiḥ prajāpatiścāsyānuṣṭupchanda udāhṛtam // NarP_1,71.142 //
vidāraṇanṛsiṃho 'sya devatā parikīrtitaḥ /
jaṃ bījaṃ haṃ tathā śaktirviniyogo 'khilāptaye // NarP_1,71.143 //
dīrghāḍhyena nṛsiṃhena ṣaḍaṅganyāsamācaret /
raudraṃ dhyāyennṛsiṃhaṃ tu śatruvakṣo vidāraṇam // NarP_1,71.144 //
nakhadaṃṣṭrāyudhaṃ bhaktābhayada śrīniketanam /
taptahāṭakakeśāntajvalaptāvakalocanam // NarP_1,71.145 //

vajrādhikanakhasparśa divyasiṃha namo 'stu te /.

munirbrahmā samākhyāto 'nuṣṭupchandaḥ samīritaḥ // NarP_1,71.146 //
devatāsya ragadārṇasya divyapūrvo nṛkesarī /
pādaiścaturbhiḥ sarveṇa pañcāṅgāni samācaret // NarP_1,71.147 //
dhyānapūjādikaṃ sarvaṃ prāgvatproktaṃ munīśvara /
pūrvoktāni ca sarvāṇi kāryāṇyāyānti siddhatām // NarP_1,71.148 //
tāro namo bhagavate narasiṃhāya hṛñca te /
jastejase āvirāvirbhava vajranakhāntataḥ // NarP_1,71.149 //
vrajadaṃṣṭreti karmānte tvāsayākrandayadvayam /
tamo grasadvayaṃ paścātsvāhānte cābhayaṃ tataḥ // NarP_1,71.150 //
ātmanyante ca bhūyiṣṭā dhruvo bījāntimo manuḥ /
dviṣaṣṭyarmo 'sya munyādi sarvaṃ pūrvavadīritam // NarP_1,71.151 //
tāro nṛsiṃhabījaṃ ca namo bhagavate tataḥ /
narasiṃhāya tāraśca bījamasya yadā tataḥ // NarP_1,71.152 //
rūpāya tāraḥ svarbījaṃ kūrmarūpāya tārakam /
bījaṃ varāharūpāya tāro bīja nṛsiṃhataḥ // NarP_1,71.153 //
rūpāya tāra svaṃ bījaṃ vāmanānte ca rūpataḥ /
pāpadhruvatrayaṃ bījaṃ rāmāya nigamāditaḥ // NarP_1,71.154 //
bījaṃ kṛṣṇāya tārānte bījaṃ ca kalkine tataḥ /
jayadvayaṃ tataḥ śālagrāmānte ca nivāsine // NarP_1,71.155 //
divyasiṃhāya ṅentaḥ syātsvayaṃbhūḥ puruṣāya hṛt /
tāraḥ svaṃ bījamityeṣa mahāsāmrājyadāyakaḥ // NarP_1,71.156 //
nṛsiṃhamantraḥ khāṅkārṇo muniratriḥ prakīrtitaḥ /
chando 'tijagatī proktaṃ devatā kathitā manoḥ // NarP_1,71.157 //
daśāvatāro nṛhariṃ bījaṃ khaṃ śaktiravyayaḥ /
ṣaḍūdīrghāḍhyena bījena kṛtvāṅgāni ca bhāvayet // NarP_1,71.158 //
anekacandrapratimo lakṣmīmukhakṛtekṣaṇaḥ /
daśāvatāraiḥ sahitastanotu nṛhariḥ sukham // NarP_1,71.159 //
japo 'yutaṃ daśāṃśena homaḥ syātpāyasena tu /
prāgukte pūjayetpīṭhe mūrtisaṃkalpya mūlataḥ // NarP_1,71.160 //
aṅgānyādau ca matsyādyāndigdaleṣu tator'cayet /
indrādyānapi vajrādyānsampūjyeṣṭamavāpnuyāt // NarP_1,71.161 //
sahasrārṇaṃ mahāmantraṃ vakṣye tantreṣu gopitam /
tāro māyā ramā kāmo bījaṃ krodhapadaṃ tataḥ // NarP_1,71.162 //
mūrte nṛsiṃha śabdānte mahāpuruṣa īrayet /
pradhānadharmādharmānte nigaḍetipadaṃ vadet // NarP_1,71.163 //
nirmocanānte kāleti tatataḥ puruṣa īrayet /
kālāntakasadṛktoyaṃ sveśvarānte sadṛgjalam // NarP_1,71.164 //
śrāntānte tu niviṣṭeti caitanyacitsadā tataḥ /
bhāsakānte tu kālādyatītanityoditeti ca // NarP_1,71.165 //
udayāstamayākrāntamahākāruṇiketi ca /
hṛdayābjacatuścoktā dalānte tu niviṣṭitaḥ // NarP_1,71.166 //
caitanyātmaṃścaturāmandvādaśātmaṃstataḥ param /
caturviṃśātmannante tu pañcaviṃśātmannityapi // NarP_1,71.167 //
bako hariḥ sahasrānte mūrte ehyehi śabdataḥ /
bhagavannṛsiṃhapuruṣa krodheśvara rasā saha // NarP_1,71.168 //
sravanditānte pādeti kalpāntāgnisahasra ca /
koṭyābhānte mahādeva nikāyadaśaśabdataḥ // NarP_1,71.169 //
śatayajñātalaṃ jñeyaṃ tataścāmalayugmakam /
piṅgalekṣaṇasaṭādaṣṭrā daṃṣṭrāyudha nakhāyudha // NarP_1,71.170 //
dānavendrāntakāvahniṇaśoṇitapadaṃ tataḥ /
saṃ saktivigrahānte tu bhūtāpasmārayātudhān // NarP_1,71.171 //
surāsuravandyamānapādapaṅkajaśabdataḥ /
bhagavanvyomacakreśvarānte tu prabhavāpyaya // NarP_1,71.172 //
rūpeṇottiṣṭa cottiṣṭa avidyānicayaṃ daha /
daha jñānaiśvaryamante prakāśayayugaṃ tataḥ // NarP_1,71.173 //
oṃ sarvajña aroṣānte jaṃbhājṛṃbhyavatārakam /
satyapuruṣa śabdānte sadasanmadhya īrayet // NarP_1,71.174 //
niviṣṭaṃ mama duḥsvapnabhayaṃ nigaḍaśabdataḥ /
bhayaṃ kāntāraśabdānte bhayaṃ viṣapadāttataḥ // NarP_1,71.175 //
jvarānte ḍākinī kṛtyādhvarevatībhayaṃ tataḥ /
aśanyante bhayaṃ durbhikṣabhayaṃ mārīśabdataḥ // NarP_1,71.176 //
bhayaṃ mārīcaśabdānte bhayaṃ chāyāpadaṃ tataḥ /
skandāpasmāraśabdānte bhayaṃ caurabhayaṃ tataḥ // NarP_1,71.177 //
jalasvapnāgnibhayaṃ gajasiṃhabhujaṅgagataḥ /
bhayaṃ janmajarānte maraṇādiśabdamīrayet // NarP_1,71.178 //
bhayaṃ nirmocayayugaṃ praśamayayugaṃ tataḥ /
jñeyarūpadhāraṇānte nṛsiṃhabṛhatsāmataḥ // NarP_1,71.179 //
puruṣānte sarvabhayanivāraṇapadaṃ tataḥ /
aṣṭāṣṭakaṃ catuḥṣaṣṭi ceṭikābhayamīrayet // NarP_1,71.180 //
vidyāvṛtastrayastriṃśaddevatākoṭiśabdataḥ /
namitānte padapadātpaṅkajānvita īrayet // NarP_1,71.181 //
saha sravadanānte tu sahasrodara saṃvadet /
sahasrekṣaṇaśabdānte sahasrapādamīrayet // NarP_1,71.182 //
sahasrabhuja saṃprocya sahasrajihva saṃvadet /
sahastānte lalāṭeti sahasrāyudhato dharāt // NarP_1,71.183 //
tamaḥprakāśaka puramathanānte tu sarva ca /
mantrerājeśvarapadādvihāyasagatiprada // NarP_1,71.184 //
pātālagatipradānte yantramarddana īrayet /
ghorāṭṭahāsahasitaviśvāvāsapadaṃ tataḥ // NarP_1,71.185 //
vāsudeva tato 'krūra tato hayamukheti ca /
paramahaṃsa viśveśa viśvānte tu viḍaṃbana // NarP_1,71.186 //
niviṣṭānte tataḥpradurbhāvakāraka īrayet /
hṛṣīkeśa ca svacchanda niḥśeṣajīva vinyaset // NarP_1,71.187 //
grāsakānte mahā paścātpiśitāsṛgitīrayet /
laṃpaṭānte khecarīti siddhyateṃ tu pradāyaka // NarP_1,71.188 //
ajeyāvyaya avyakta brahmāṇḍodara ityapi /
tato brahmasahasrānte koṭisragruṇḍaśabdataḥ // NarP_1,71.189 //
māla paṇḍitamuṇḍeti matsya kūrmaṃ tataḥ param /
varāhānte nṛsiṃheti vāmanānte samīrayet // NarP_1,71.190 //
trailokyākramaṇānte tu pādaśālika īrayet /
rāmatraya tato viṣṇurūpānte dhara eva ca // NarP_1,71.191 //
tattvatrayānte praṇavādhāratastacchikhāṃ padam /
niviṣṭavahnijāyānte svadhā caiva tato vaṣaṭ // NarP_1,71.192 //
netra varmāstramuñcāryya prāṇādhāra itariyet /
ādidevapadātprāṇāpānapaścānniviṣṭitaḥ // NarP_1,71.193 //
pāñcarātrika ditija vinidhanānte kareti ca /
mahāmāyā amoghānte daryaṃ daityandraśabdataḥ // NarP_1,71.194 //
daryānte dalanetyuktā tejorāśin dhruvaṃ smaraḥ /
tejasvarānte puruṣapaṃṅeṃte satyapūruṣa // NarP_1,71.195 //
astratāro 'cyutāstraṃ ca tāro vācā sudeva phaṭ /
tāramāyāmūrteḥ phaṭ vaḥ kāmaḥ svarādimaḥ // NarP_1,71.196 //
mūrtestramavyayobījaṃ viśvamūrtestrimavyayaḥ /
māyāviśvātmane ṣaṭ ca tāraḥ saucaṃ turātmane // NarP_1,71.197 //
phaṭ tārohaṃ viśvarūpinnastraṃ ca tadanantaram /
tārauhnaiparamānte tu hraṃsaphaṭpraṇavastataḥ // NarP_1,71.198 //
hraḥ hiraṇaayagarbharūpa dhāraṇānte ca phaṭ dhruvaḥ /
hraiṃ anaupamyarūpadhāriṇāstraṃ dhruvastataḥ // NarP_1,71.199 //
kṣaiṃ nṛsiṃharūpadhārin oṃ klaṃ ślaśca svarādikaḥ /
ṣṭāṅgavinyāsavinya stamūrtidhāriṃstataśca phaṭ // NarP_1,71.200 //
hrau nisargasiddhyaikarūpadhāriṃstataśca phaṭ /
tāro varmatrayaṃ saṃkaraṃ vaṃ cāmukamastakam // NarP_1,71.201 //
khaṇḍadvayaṃ khāda yetidvayaṃ klīṃ sādhyamānaya /
dvayaṃ tato mahātmansyānsamyagdarśayayugmakam // NarP_1,71.202 //
ṣaḍdīrghāḍyāṃ svabījaṃ ca kṣapitānte tu kalmaṣa /
uttarāyaṃ dvayaṃ pañcabāṇabījāni voñcaret // NarP_1,71.203 //
nṛsiṃhānte tato jvālātmane svāhā samīrayet /
nṛsiṃhānte tataḥ kālātmane svāhā dhruvastataḥ // NarP_1,71.204 //
khabījaṃ kāmabījaṃ ca lakṣmībījadvayaṃ tataḥ /
māyātārāntimo mantraḥ sahasrākṣarasaṃmitaḥ // NarP_1,71.205 //
kapilo 'sya muniśchando jagatī devatā punaḥ /
śrīlakṣmīrnṛharirbījaṃ kṣaiṃ śaktirvahnivallabhā // NarP_1,71.206 //
śveto varṇa udāttaśca svaraḥ prokto manīṣibhiḥ /
kṣetraṃ ca paramātmā tu viniyogo 'khilātpaye // NarP_1,71.207 //
kṣaḥ sahasrabāhavente sahasrāyudhadharāya ca /
nṛsiṃhāntaṃ vahnijāyāstrāyaphaṭū mantra īritaḥ // NarP_1,71.208 //
anena karaśuddhiṃ ca kṛtvāṅgāni samācaret /
tāraḥ kṣāṃ ca sahasrānte kṣaraśabdādvijṛṃbhitam // NarP_1,71.209 //
nṛsiṃhāyāgnijāyānto hṛdaye manurīritaḥ /
māraḥ kṣīṃ ca mahātenuṃ prabhānte vikareti ca // NarP_1,71.210 //
nṛsiṃhāyāgnijāyānte śiromantraḥ prakīrtitaḥ /
tāraḥ kṣūṃ taptayaṃhāyaścādṛkkeśānta īrayet // NarP_1,71.211 //
jvalatyāvakalo mūrmo dīrghā vajrādhiketi ca /
nakha sparśāddivyasiṃha namo 'stu bhagavan hariḥ // NarP_1,71.212 //
mahādhvasta jagadrūpa nṛsiṃhāya dvayandvayam /
anena ca śikhā proktā kavacaṃ tadanantaram // NarP_1,71.213 //
tāraḥ kṣaiṃ ca suvarṇaṃ te madamattapadaṃ tataḥ /
vihvalitanṛsiṃhāya svāhāntaṃ kavacaṃ smṛtam // NarP_1,71.214 //
tāraḥ rkṣau ca sahasrākṣa viśvasrākṣa viśvarūpapadaṃ vadet /
dhāraṇegni priyānto 'yaṃ netramantraḥ prakīrtitaḥ // NarP_1,71.215 //
tāro kṣaśca sahasrānte vārāvepadamīrayet /
sahasrānte yudhāyāthaṃ nṛsiṃhāyāgnisuṃdarī // NarP_1,71.216 //
astramantraḥ samākhyātastato dhyāyennṛkesarī /
udyadarkasahasrābhaṃ trīkṣaṇaṃ bhīsabhūṣaṇam // NarP_1,71.217 //
sutīkṣṇāgrabhujo daṇḍairdaityadāraṇakaṃ smaret /
evaṃ dhyātvā japenmantrī sahasraṃ pāyena caga // NarP_1,71.218 //
ājyaplutena juhuyātsamyaksiddho bhavenmanuḥ /
prāgukte vaiṣṇave pīṭhe mūrtiṃ saṃkalpya mūlataḥ // NarP_1,71.219 //
saṃpūjya nṛhariṃ paścādādāvaṅgāni pūjayet /
cakra śaṅkhaṃ ca pāśaṃ vāṅkuśaṃ kuliśameva ca // NarP_1,71.220 //
gadākṛpāṇikṣveḍāni daleṣu paripūjayet /
lokeśānapi vajrādyānpūjayettadanantaram // NarP_1,71.221 //
evaṃ siddhe manau mantrī prayogānkartumarhati /
bhasmābhimantritaṃ kṛtvā grahagrastaṃ vilepayet // NarP_1,71.222 //
bhasmasaṃlepanādeva sarvagrahavināśanam /
anenaiva vidhānena yakṣarākṣasakinnaraḥ // NarP_1,71.223 //
bhūtapretapiśācāśca naśyantyeva na saṃśayaḥ /
parābhicārakṛtyāni manunānena mantritam // NarP_1,71.224 //
bhasma saṃlepayetsadyo durādharṣo bhavennaraḥ /
sudine sthāpayetkumbhe sarvatobhadramaṇḍale // NarP_1,71.225 //
tīrthatoyena saṃpūrya japedaṣṭottaraṃ śatam /
tenābhiṣikto manujaḥ sarvāpattiṃ tared dhruvam // NarP_1,71.226 //
kiṃ bahūktena sarveṣṭadāyako 'yaṃ manūttamaḥ /
vajranakhāya vidmahe tīkṣṇadaṃṣṭrāya dhīmahi /
tanno nṛsiṃhaḥ śabdānte vadeṃścaiva pracodayāt // NarP_1,71.227 //
eṣā nṛsiṃhagāyatrī sarvābhīṣṭapradāyinī /
etasyāḥ smaraṇādeva sarvapāpakṣayo bhavet // NarP_1,71.228 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde nṛsiṃhopāsanāmantragāyatryādinirūpaṇaṃ nāmaikasaptatitamo 'dhyāyaḥ

sanatkumāra uvāca
praṇavo hṛdayaṃ viṣṇurnentaḥ surapatistathā /
mahābalāya svāhānto mantro vasudharākṣaraḥ // NarP_1,72.1 //
munirindurvirāṭ chando devatā dadhivāmanaḥ /
tāro bījaṃ tathā śaktirvahnijāyā prakīrtitā // NarP_1,72.2 //
candrākṣirāmabāṇeṃṣu netrasaṃkhyairmanūdbhavaiḥ /
varṇaiḥ ṣaḍaṅgaṃ kṛtvā ca mūrdhni bhāle ca netrayoḥ // NarP_1,72.3 //
karṇayorghrāṇayoroṣṭatālukaṇṭhabhujeṣu ca /
pṛṣṭe hṛdyudare nābhau guhye corusthale punaḥ // NarP_1,72.4 //
jānudvayaṃ jaṅghayośca pādayorvinyasetkramāt /
aṣṭādaśaiva mantrotthāstato devaṃ vicintayet // NarP_1,72.5 //
muktāgauraṃ ratnabhūṣaṃ candrasthaṃ bhṛṅgasannibhaiḥ /
alakairvilasadvaktraṃ kumbhaṃ śuddhāṃbupūritam // NarP_1,72.6 //
dadhyannapūrṇacaṣakaṃ dorbhyāṃ saṃdadhanaṃ bhajet /
lakṣatrayaṃ japenmantraṃ taddaśāṃśaṃ ghṛtaplutaiḥ // NarP_1,72.7 //
pāyasānnaiḥ prajuhuyāddadhyannena yathāvidhi /
candrānte kalpite pīṭhe pūrvokteṃ pūjayeñca tam // NarP_1,72.8 //
saṃkalpamūrtimūlena saṃpūjya ca vidhānataḥ /
kesareṣu ṣaḍaṅgāni saṃpūjya digdaleṣu ca // NarP_1,72.9 //
vāsudevaṃ saṃkarṣaṇaṃ pradyumnamaniruddhakam /
koṇapatreṣu śāntiṃ ca śriyaṃ sarasvatīṃ ratim // NarP_1,72.10 //
dhvajaṃ ca vainateyaṃ ca kaustubhaṃ vanamālikam /
śaṅkhaṃ cakraṃ gadāṃ śārṅgaṃ daleṣvaṣṭasu pūjayet // NarP_1,72.11 //
dalāgreṣu keśavādīndikpālāṃstadanantaram /
tadastrāṇi ca sampūjya gajānaṣṭau samarcayet // NarP_1,72.12 //
airāvataḥ puṇḍarīko vāmanaḥ kumudāeṃ'janaḥ /
puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ // NarP_1,72.13 //
kariṇyo 'bhramukapilopiṅgalānupamāḥ kramāt /
tāmrakarṇī śubhradantī cāṅganā hyañjanā vatī // NarP_1,72.14 //
evamārādhito mantrī dadyādiṣṭāni mantriṇe /
śrīkāmaḥ pāyasājyena sahasraṃ juhuyātsudhīḥ // NarP_1,72.15 //
mahatīṃ śriyamāpnoti dhānyāptirdhānya homataḥ /
śatapuṣpāsamutthaiśca bījairhutvā sahasrataḥ // NarP_1,72.16 //
mahābhayaṃ nāśayeddhi nātra kāryā vicāraṇā /
daddhyodanena śuddhena hutvā mucyate durgateḥ // NarP_1,72.17 //
dhyātvā traivikramaṃ rūpaṃ japenmantraṃ samāhitaḥ /
kārāgṛhādbhavanmukto baddho mantraprabhāvataḥ // NarP_1,72.18 //
bhittau saṃpādya deveśaṃ phalake vā prapūjayet /
nityaṃ sugandhakusumairmahatīṃ śriyamāpnuyāt // NarP_1,72.19 //
hutvā raktotpalairmantrī vaśayetsakalaṃ jagat /
annājyairjuhuyānnityamaṣṭāviṃśatisaṃkhyayā // NarP_1,72.20 //
sitājyānnaṃ ca vidhivatprāpnuyādannamakṣayam /
apūpaiḥ ṣaḍrasopetairhunedvasusahasrakam // NarP_1,72.21 //
alakṣmīṃ ca parābhūya mahatīṃ śriyamāpnuyāt /
juhuyādayutaṃ mantrī dadhyannaṃ ca sitānvitam // NarP_1,72.22 //
yatra yatra vasetso 'pi tatrānnagirimāpnuyāt /
padmākṣarairyutaṃ bilvāntikastho juhuyānnaraḥ // NarP_1,72.23 //
mahālakṣmīṃ sa labhate tatra tatra na saṃśayaḥ /
juhuyātpāyasairlakṣaṃ vācaspatisamo bhavet // NarP_1,72.24 //
lakṣaṃ japtvā taddaśāṃśaṃ putrajīvaphalairhunet /
tatkāṣṭairedhite vahnau śreṣṭhaṃ putramavāpnuyāt // NarP_1,72.25 //
sasādhyatāraṃ vilasatkarṇikaṃ ca suvarṇakaiḥ /
vilasatkesaraṃ mantrākṣaradvandvāṣṭapatrakam // NarP_1,72.26 //
śeṣayugmārṇāntyapatraṃ dvādaśākṣaraveṣṭitam /
tadbahirmātṛkāvarṇairyantraṃ sampatpradaṃ nṛṇām // NarP_1,72.27 //
raktaṃ trivikramaṃ dhyātvā prasūnai raktavarṇakaiḥ /
juhuyādayutaṃ mantrī sarvatra vijayī bhavet // NarP_1,72.28 //
dhyāyeñcandrāsanagataṃ padmānāmayutaṃ hunet /
labhedakaṇṭakaṃ rājyaṃ sarvalakṣaṇasaṃyutam // NarP_1,72.29 //
hutvā lavaṅgairmadhvāktairapāmārgadalaistu vā /
ayutaṃ sādhyanāmāḍhyaṃ sa vaśyo jāyate dhruvam // NarP_1,72.30 //
aṣṭottaraśataṃ hutvā hyapāmārgadalaiḥ śubhaiḥ /
tāvajjaptvā ca saptāhānmahārogātpramucyate // NarP_1,72.31 //
uhiratpadamābhāṣya praṇavohīya śabdataḥ /
sarvavārgīśvaretyante pravadedīśvaretyatha // NarP_1,72.32 //
sarvavedamayācintyapadānte sarvamīrayet /
bodhayadvitavānto 'yaṃ mantrastārādirīritaḥ // NarP_1,72.33 //
ṛṣirbrahmāsya nirdiṣṭaśchando 'nuṣṭubudāhṛtam /
devatā syāddhayagrīvo vāgaiśvaryaprado vibhuḥ // NarP_1,72.34 //
tāreṇa pādairmantrasya pañcāṅgāni prakalpayet /
tuṣārādrisamacchāyaṃ tulasīdāmabhūṣitam // NarP_1,72.35 //
turaṅgavadanaṃ vande tuṅgasārasvataḥ padam /
dhyātvaivaṃ prajapenmantramayutaṃ taddaśāṃśataḥ // NarP_1,72.36 //
madhvaktaiḥ pāyasairhutvā vimalādisamanvite /
pūjayedveṣṇave pīṭhe mūrtiṃ saṃkalpya mūlataḥ // NarP_1,72.37 //
karṇikāyāṃ caturdikṣu yajetpūrvāditaḥ kramāt /
sanandanaṃ ca sanakaṃ śriyaṃ ca pṛthivīṃ tathā // NarP_1,72.38 //
tadvahirdikṣu vedāśca ṣaṭkoṇeṣu tator'cayet /
niruktaṃ jyotiṣaṃ paścādyajedvyākaraṇaṃ tataḥ // NarP_1,72.39 //
kalpaṃ śikṣāṃ ca chandāṃsi vedāṅgāni tvimāni vai /
tato 'ṣṭadalamūle tu mātaro 'ṣṭau samarcayet // NarP_1,72.40 //
vakratuṇḍādikānaṣṭo dalamadhye prapūjayet /
dalāgreṣyarcayetpaścātsādhakaścāṣṭabhairavān // NarP_1,72.41 //
asitāṅgaṃ ruruṃ caiva bhīṣaṇaṃ raktakanetrakam /
baṭukaṃ kāladamanaṃ danturaṃ vikaṭaṃ tathā // NarP_1,72.42 //
tadbahiḥ ṣoḍaśadaleṣvavatārānharerdaśa /
śaṅkhaṃ cakraṃ gadāṃ padmaṃ nandakaṃ śārṅgameva ca // NarP_1,72.43 //
tadbahirbhūgṛhe śakramukhāndaśa digīśvarān /
vajrādyāṃstadbahiśceṣṭvādvāreṣu ca tataḥ kramāt // NarP_1,72.44 //
mahāgaṇapatiṃ durgāṃ kṣetreśaṃ baṭukaṃ tathā /
samastaprakaṭādyāśca yoginyastadbahirbhavet // NarP_1,72.45 //
tadbahiḥ sapta nadyaśca tadbāhye tu grahānnava /
tadbāhye parvatānaṣṭau nakṣatrāṇi ca tadbahiḥ // NarP_1,72.46 //
evaṃ pañcadaśāvṛttyā saṃpūjya turagānanam /
vāgīśvarasamo vāci dhanairdhanapatirbhavet // NarP_1,72.47 //
evaṃ siddhe manau mantrī prayogānkartumarhati /
aṣṭottarasahasraṃ tu śuddhaṃ vāryabhimantritam // NarP_1,72.48 //
bījena māsamātraṃ yaḥ pibeddhīmān jitandriyaḥ /
janmamūko 'pi sa naro vāksiddhiṃ labhate dhruvam // NarP_1,72.49 //
viyadbhugusthamardhīrābindumadbījamīritam /
candrasūryoparāge tu pātre rukmamaye kṣipet // NarP_1,72.50 //
dugdhaṃ vacāṃ tato mantrī kaṇṭhamātrodake sthitaḥ /
sparśādvimokṣaparyantaṃ prajapenmantramādarāt // NarP_1,72.51 //
pibettatsarvamacirāttasya sārasvataṃ bhavet /
jyotiṣmatīlatābījaṃ dineṣvekaikavarddhitam // NarP_1,72.52 //
aṣṭottaraśataṃ yāvadbhakṣayedabhimantritam /
sarasvatyavatāro 'sau satyaṃ syādbhuvi mānavaḥ // NarP_1,72.53 //
kirṃ bahūktena viprendra manorasya prasādataḥ /
sarvavedāgamādīnāṃ vyākhyātā jñānavān bhavet // NarP_1,72.54 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne sanatkumāravibhāge tṛtīyapāde hayagrīvopāsanānirūpaṇaṃ nāma dvisaptatitamo 'dhyāyaḥ

sanatkumāra uvāca
atha rāmasya manavo vakṣyante siddhidāyākāḥ /
yeṣāmārādhanānmartyāstaranti bhavasāgaram // NarP_1,73.1 //
sarveṣu mantravaryeṣu śreṣṭhaṃ vaiṣṇavamucyate /
gāṇapatyeṣu saureṣu śāktaśaiveṣvabhīṣṭadam // NarP_1,73.2 //
vaiṣṇaveṣvapi mantreṣu rāmamantrāḥ phalādhikāḥ /
gāṇapatyādimantrebhyaḥ koṭikoṭiguṇādhikāḥ // NarP_1,73.3 //
viṣṇuśayyāsthito vahnirindubhūṣitamastakaḥ /
rāmāya hṛdayānto 'yaṃ mahāghaudhavināśanaḥ // NarP_1,73.4 //
sarveṣu rāmamantraṣu hyatiśreṣṭhaḥ ṣaḍakṣaraḥ /
brahmahatyāsahasrāṇi jñātājñātakṛtāni ca // NarP_1,73.5 //
svarṇasteya surāpānagurutalpāyutāni ca /
koṭikoṭisahasrāṇi hyupapāpāni yāni vai // NarP_1,73.6 //
mantrasyoñcāraṇātsadyo layaṃ yānti na saṃśayaḥ /
brahmā muniḥ syādgāyatrī chando rāmaśca devatā // NarP_1,73.7 //
ādyaṃ bījaṃ ca hṛcchaktirviniyogo 'khilāptaye /
ṣaḍdīrghabhājā bījena ṣaḍaṅgāni samācaret // NarP_1,73.8 //
brahmarandhre bhruvormadhye hṛnnābhyorguhyapādayoḥ /
mantravarṇānkramānnyasya keśavādīnpravinyaset // NarP_1,73.9 //
pīṭhanyāsādikaṃ kṛtvā dhyāyeddhṛdi raghūttamam /
kālāṃbhodharakāntaṃ ca vīrā sanasamāsthitam // NarP_1,73.10 //
jñānamudrāṃ dakṣahaste dadhataṃ jānunītaram /
saroruhakarāṃ sītāṃ vidyudābhāṃ ca pārśvagām // NarP_1,73.11 //
paśyantīṃ rāmavakrābjaṃ vividhākalpabhūṣitām /
dhyātvaivaṃ prajapedvarṇalakṣaṃ mantrī daśāṃśataḥ // NarP_1,73.12 //
kamalairjuhuyādvahnau brāhmaṇānbhojayettataḥ /
pūjayedvaiṣṇave pīṭhe vimalādisamanvite // NarP_1,73.13 //
mūrtiṃ mūlena saṃkalpya tasyāmāvāhya sādhakaḥ /
sītāṃ vāme samāsīnāṃ tanmantreṇa prapūjayet // NarP_1,73.14 //
ramāsītāpadaṃ ṅeṃtaṃ dviṭhānto jānakīmanuḥ /
agreḥ śārṅgaṃ ca sampūjya śarānpārśvadvayer'cayet // NarP_1,73.15 //
keśareṣu ṣaḍaṅgāni patreṣvetānsamarcayet /
hanumantaṃ ca sugrīvaṃ bharataṃ sabibhīṣaṇam // NarP_1,73.16 //
lakṣmaṇāṅgadaśatrughnān jāṃbavantaṃ kramātpunaḥ /
vācayantaṃ hanūmantagrato dhṛtapustakam // NarP_1,73.17 //
yajedbharataśatrughnau pārśvayordhṛtacāmarau /
dhṛtātapatraṃ hastābhyāṃ lakṣmaṇaṃ pṛṣṭator'cayet // NarP_1,73.18 //
tato 'ṣṭapatre sṛṣṭiṃ ca japantaṃ vijayaṃ tathā /
surāṣṭraṃ rāṣṭrapālaṃ ca akopaṃ dharmapālakam // NarP_1,73.19 //
sumantaṃ ceti sampūjya loke śānāyudhairyutān /
evaṃ rāmaṃ samārādhya jīvanmuktaḥ prajāyate // NarP_1,73.20 //
candanāktaiḥ prajuhuyājjātīpuṣpaiḥ samāhitaḥ /
rājavaśyāya kamalairdhanadhānyādisiddhaye // NarP_1,73.21 //
lakṣmīkāmaḥ prajuhuyātprasūnairvilvasaṃbhavaiḥ /
ājyāktairnīlakamalairvaśayedakhilaṃ jagat // NarP_1,73.22 //
ghṛtāktaśatavarvībhirdīrghāyuśca nirāmayaḥ /
raktotpalānāṃ homena dhanaṃ prāpnoti vāñchitam // NarP_1,73.23 //
pālāśakusumairhutvā medhāvī jāyate naraḥ /
tajjaptāṃbhaḥ pibetprātarvatsarātkavirāḍ bhavet // NarP_1,73.24 //
tanmantritānnaṃ bhuñjītamahārogapraśāntaye /
rogoktauṣadhahomena tadrogānmucyate kṣaṇām // NarP_1,73.25 //
nadītīre ca goṣṭhe vā japellakṣaṃ payobrataḥ /
pāyasenājyayuktena hutvā vidyānidhirbhavet // NarP_1,73.26 //
parikṣīṇādhipatyo yaḥ śākāhāro jalāntare /
japellakṣaṃ ca juhuyādvilvapuṣpairdaśāṃśataḥ // NarP_1,73.27 //
tadaiva punarāpnoti svādhipatyaṃ na saṃśayaḥ /
upoṣya gaṅgātīrānte sthitvā lakṣaṃ japennaraḥ // NarP_1,73.28 //
daśāṃśaṃ kamalairhutvā vilvotthairvā prasūnakaiḥ /
madhuratrayasaṃyuktairādajyaśriyamavāpnuyāt // NarP_1,73.29 //
mārgamāse jale sthitvā kandamūlaphalāśanaḥ /
lakṣaṃ japtvā daśāṃśena pāyasairjuhuyādvasau // NarP_1,73.30 //
śrīrāmacandrasadṛśaḥ putraḥ pautro 'pi jāyate /
anye 'pi bahavaḥ saṃti prayogāmantrarājake // NarP_1,73.31 //
kintu prayogakartṛāṇāṃ paraloko na vidyate /
ṣaṭkoṇaṃ vasupatraṃ ca tadbāhyārkadalaṃ likhet // NarP_1,73.32 //
ṣaṭkoṇeṣu ṣaḍarṇāni mantrasya vilikhed budhaḥ /
aṣṭapatre tathāṣṭārṇāṃllikhetpraṇavagarbhitān // NarP_1,73.33 //
kāmabījaṃ ravidale madhye mantrāvṛtābhidhām /
sudarśanāvṛtaṃ bāhye dikṣu yugmāvṛtaṃ tathā // NarP_1,73.34 //
vajrollasadbhūmigehaṃ kandarpāṅkuśapāśakaiḥ /
bhūmyā ca vilasatkoṇaṃ yantrarājamidaṃ smṛtam // NarP_1,73.35 //
bhūrje 'ṣṭagandhaiḥ saṃlikhya pūjayeduktavartmanā /
ṣaṭkoṇeṣu dalārkābjānyāveṣṭavṛttayugmataḥ // NarP_1,73.36 //
keśareṣvaṣṭapatrasya svaradvandvaṃ likhed budhaḥ /
bahistu mātṛkāṃ caiva mantraṃ prāṇanidhayanama // NarP_1,73.37 //
yantrametacchubhe ghasre kaṇṭhe vā dakṣiṇe bhuje /
mūrdhni vā dhārayenmantrī sarvapāpaiḥ pramucyate // NarP_1,73.38 //
sudine śubhanakṣatre sudeśe śalyavarjite /
vaśyākarṣaṇavidveṣadrāvaṇoccāṭanādikam // NarP_1,73.39 //
puṣyadvayaṃ tathādityārdrāmaghāsu yathākramam /
dūrvotthā lekhanī vaśye tathākṛṣṭau karañjajā // NarP_1,73.40 //
narāsthijā māraṇe tu staṃbhane rājavṛkṣajā /
śāntipuṣṭaṣṭyāyuṣāṃ siddhayai sarvāpacchamanāya ca // NarP_1,73.41 //
vibhramotpādane caiva śilāyāṃ vilikhed budhaḥ /
kharacarmaṇi vidveṣe dhvaje tūñcāṭanāya ca // NarP_1,73.42 //
śatrūṇāṃ jvarasantāpaśokamāraṇakarmaṇi /
pītavasraṃ likhitvā tu sādhayetsādhakottamaḥ // NarP_1,73.43 //
vaśyākṛṣṭau cāṣṭagandhaiḥ sampūjya ca yathāvidhi /
citāṅgārādinā caiva tāḍanoccāṭanādikam // NarP_1,73.44 //
viṣārkakṣīrayogena māraṇaṃ bhavati dhruvam /
likhitvaivaṃ yantrarājaṃ gandhapuṣpādibhiryajet // NarP_1,73.45 //
trilohaveṣṭitaṃ kṛtvā dhārayetsādhakottamaḥ /
bījaṃ rāmāya ṭhadvandvaṃ mantro 'yaṃ rasavarṇakaḥ // NarP_1,73.46 //
mahāsudarśanamanuḥ kathyate siddhidāyakaḥ /
sudarśanamahāśabdāccakrarājeśvareti ca // NarP_1,73.47 //
duṣṭāntakaduṣṭabhayānakaduṣṭabhayaṅkaram /
chindhidvayaṃ bhindhiyugmaṃ vidārayayugaṃ tataḥ // NarP_1,73.48 //
paramantrān grasadvandvaṃ bhakṣayadvitayaṃ tataḥ /
trāsayadvitayaṃ varmāstrāgnijāyāntimo manuḥ // NarP_1,73.49 //
aṣṭaṣaṣṭyakṣaraḥ prokto yantrasaṃveṣṭane tvayam /
tāro hṛdbhagavān ṅeṃto ṅeṃto hi raghunandanaḥ // NarP_1,73.50 //
rakṣoghnaviśadāyānte madhurādiprasanna ca /
varadānāyāmitānte nutejasepadamīrayet // NarP_1,73.51 //
bālāyānte tu rāmāya viṣṇave hṛdayāntimaḥ /
saptacatvāriṃśadarṇo mālāmantro 'yamīritaḥ // NarP_1,73.52 //
viśvāmitro muniścāsya gāyatrī chanda īritam /
śrīrāmo devatā bījaṃ dhruvaḥ śaktiśca ṭhadvayam // NarP_1,73.53 //
ṣaḍdīrghasvarayugmāyābījenāṅgāni kalpayet /
dhyānapūjādikaṃ sarvamasya pūrvavadācaret // NarP_1,73.54 //
ayamārādhito mantraḥ sarvānkāmānprayacchati /
svakāmasatyavāglakṣmītārāḍhyaḥ pañcavarṇakaḥ // NarP_1,73.55 //
ṣaḍakṣaraḥ ṣaḍvidhaḥ syāñcaturvargaphalapradaḥ /
brahmā saṃmohanaḥ śaktirdakṣiṇāmūrtisaṃjñakaḥ // NarP_1,73.56 //
agastyaḥ śrīśivaḥ proktāste teṣāṃ munayaḥ kramāt /
athavā kāmabījāderviśvāmitro muniḥ smṛtaḥ // NarP_1,73.57 //
chandaḥ proktaṃ ca gāyatrī śrīrāmo devatā punaḥ /
bījaśaktirādhamāntyaṃ mantrārṇaiḥ syātṣaḍaṅgakam // NarP_1,73.58 //
bījaiḥ ṣaḍdīrghayuktairvā mantrārṇānpūrvavannyaset /
dhyāyetkalpatarormūle suvarṇamayamaṇḍape // NarP_1,73.59 //
puṣpakākhyavimānāntaḥ siṃhāsanaparicchade /
padme vasudaledevamindranīlasamaprabham // NarP_1,73.60 //
vīrāsanasamāsīnaṃ jñānamudropaśobhitam /
vāmorunyastataddhastasītālakṣmaṇasevitam // NarP_1,73.61 //
ratnākalpaṃ vibhundhyātvā varṇalakṣaṃ japenmanum /
yadvā smārādimantrāṇāṃ jayābhaṃ ca hariṃ smaret // NarP_1,73.62 //
yejanaṃ kāmyakarmāṇi sarvaṃ kuryātṣaḍarṇavat /
rāmaśca candrabha drānto ṅenamonto dhruvādikaḥ // NarP_1,73.63 //
mantrāvaṣṭākṣarau hyetau tārāntyau cennavākṣarau /
eteṣāṃ yajanaṃ sarvaṃ kuryānmantrī ṣaḍarṇavat // NarP_1,73.64 //
jānakīvallabho ṅeṃto dviṭhāntaḥ kavacādikaḥ /
daśārṇo 'yaṃ mahāmantro viśiṣṭo 'sya muniḥ svarāṭ // NarP_1,73.65 //
chandaśca devatā sītā patirbījaṃ tathādimam /
svāhā śaktiśca kāmena kuryādaṅgāni ṣaṭ kramāt // NarP_1,73.66 //
śirolalāṭabhrūmadhyatālukaṇṭheṣu hṛdyapi /
nābhyaṅghrijānupādeṣu daśārṇānvinyasenmanoḥ // NarP_1,73.67 //
ayodhyānagare ratnacitrasauvarṇamaṇḍape /
mandārapuṣpairābaddhavitāne toraṇānvite // NarP_1,73.68 //
siṃhāsanasamāsīna puṣpakopari rāghavam /
rakṣobhirharibhirdevaiḥ suvimānagataiḥ śubhaiḥ // NarP_1,73.69 //
saṃstūyamānaṃ munibhiḥ prahvaiśca parisevitam /
sītālaṅkṛtavāmāṅgaṃ lakṣmaṇenopaśobhitam // NarP_1,73.70 //
śyāmaṃ prasannavadanaṃ sarvābharaṇabhūṣitam /
evaṃ dhyātvā japenmantrī varṇalakṣaṃ samāhitaḥ // NarP_1,73.71 //
daśāṃśaḥ kamalairhemo yajanaṃ ca ṣaḍarṇavat /
rāmo ṅeṃnto dhanuṣpāṇirṅaitoṃ'te vahnisuṃdarī // NarP_1,73.72 //
daśākṣaro 'yaṃ mantro 'sya munirbrahmā virāṭ punaḥ /
chandastu devatā prokto rāmo rākṣasamardanaḥ // NarP_1,73.73 //
ādyaṃ bījaṃ dviṭhaḥ śaktibīñjenāṅgāni kalpayet /
varṇanyāsaṃ tathā dhyānaṃ puraścaryārcanādikaman // NarP_1,73.74 //
daśākṣaroktavatkuryāccāpabāṇadharaṃ smaret /
tāro namo bhagavate rāmānte candrabhadrakau // NarP_1,73.75 //
ṅeṃtāvarkākṣarau mantrau ṛṣidhyānādi pūrvavat /
śrīpūrvaṃ jayapūrvaṃ ca taddvidhā rāmanāma ca // NarP_1,73.76 //
trayodaśākṣaro mantro munirbrahmā virāṭ smṛtam /
chandastu devatā prokto rāmaḥ pāpaughanāśanaḥṛ // NarP_1,73.77 //
ṣaḍaṅgāni prakurvīta dvirāvṛttyā padatrayaiḥ /
dhyānārcanādikaṃ sava hyasya kuryāddaśārṇavat // NarP_1,73.78 //
tāro namo bhagavate rāmāyānte mahāpadam /
puruṣāya hṛdanto 'yaṃ manuraṣṭādaśākṣaraḥ // NarP_1,73.79 //
viśvāmitro muniśchado dhṛtī rāmo 'sya devatā /
tāro bījaṃ namaḥ śaktiścandrākṣyabdhyagniṣaḍbhujaiḥ // NarP_1,73.80 //
varṇaimantrotthitaiḥ kuryātṣaḍaṅgāni samāhitaḥ /
niḥśāṇabherīpaṭahaśaṅkhaturyādiniḥsvanaiḥ // NarP_1,73.81 //
pravṛttanṛtye parito jayamaṅgalabhāṣite /
candanāgarukastūrīkarpūrādisuvāsite // NarP_1,73.82 //
nānākusumasaurabhyavāhigandhavahānvite /
devagandharvanārībhirgāyantībhiralakṛte // NarP_1,73.83 //
siṃhāsane samāsīnaṃ puṣpakopari rāghavam /
saumitrisītāsahitaṃ jaṭāmukuṭaśobhitam // NarP_1,73.84 //
cāpabāṇadharaṃ śyāmaṃ sasugrīvavibhīṣaṇam /
hatvā rāvaṇamāyāntaṃ kṛtatrailokyarakṣaṇam // NarP_1,73.85 //
evaṃ dhyātvā japedvarṇaṃ lakṣaṃ matrī daśāṃśataḥ /
ghṛtāktaiḥ pāyasairhutvā yajanaṃ pūrvavañcaret // NarP_1,73.86 //
praṇavo hṛdayaṃ sītāpataye tadanantaram /
rāmāya hanayugmānte varmāstrāgnipriyāntimaḥ // NarP_1,73.87 //
ekonaviṃśadvarṇo 'yaṃ mantraḥ sarvārthasādhakaḥ /
viśvāmitro muniścāsyānuṣṭupchanda udāhṛtam // NarP_1,73.88 //
devatā rāmabhadro jaṃ bījaṃ śaktirnama iti /
mantrotthitaiḥ kramādvarṇaistato dhyāyeñca pūrvavat // NarP_1,73.89 //
pūjanaṃ kāmyakarmādi sarvamasya ṣaḍarṇavat /
tāraḥ svabījaṃ kamalā rāmabhadreti saṃpaṭhet // NarP_1,73.90 //
maheṣvāsapadānte tu raghuvīra nṛpottama /
daśāsyāntakaśabdānte māṃ rakṣa dehi saṃpaṭhet // NarP_1,73.91 //
paramānte me śriyaṃ syānmantro bāṇaguṇākṣaraḥ /
bījairviyukto dvātriṃśadarṇo 'yaṃ phaladāyakaḥ // NarP_1,73.92 //
viśvāmitro muniścāsyānuṣṭupchanda udāhṛtam /
devatā rāmabhadro 'tra bījaṃ svaṃ śaktirindirā // NarP_1,73.93 //
bījatrayādyaiḥ kurvīta padaiḥ sarveṇa mantravit /
pañcāṅgāni ca vinyasya mantravarṇānkramānnyaset // NarP_1,73.94 //
mūrdhni bhāle dṛśoḥ śrotre gaṇḍayugme sanāsike /
āsye doḥsaṃdhiyugale stanahṛnnābhiṣu kramāt // NarP_1,73.95 //
kaṭau meḍhre pāyupādasaṃdhiṣvarṇānnyasenmanoḥ /
dhyānārcanādikaṃ cāsya pūrvavatsamupācaret // NarP_1,73.96 //
lakṣatrayaṃ puraścaryāṃ pāyasairhavanaṃ matam /
dhyātvā rāmaṃ pītavarṇaṃ japellakṣaṃ samāhitaḥ // NarP_1,73.97 //
daśāṃśaṃ kamalairhutvā dhanairdhanapatirbhavet /
tāro māyā ramādvandvaṃ dāśarathāya hṛñca vai // NarP_1,73.98 //
ekādaśākṣaro mantro munyādyarcāsya pūrvavat /
trailokyānte tu nāthāya hṛdanto vasuvarṇavān // NarP_1,73.99 //
asyāpi pūrvavatsarvaṃ nyāsadhyānārcanādikam /
āñjaneyapadānte tu gurave hṛdayāntimaḥ // NarP_1,73.100 //
mantro navākṣaro 'syāpi yajanaṃ pūrvavanmatam /
ṅetaṃ rāmapada paścāddhṛdayaṃ pañcavaṇavat // NarP_1,73.101 //
munidhyānārcanaṃ cāsya proktaṃ sarvaṃ ṣaḍarṇavat /
rāmānte candrabhadrau ca ṅeṃtau pāvakavallabhā // NarP_1,73.102 //
mantro dvau ca samākhyātau munyādyarcādi pūrvavat /
vahniḥ śeṣānvitaścaiva candrabhūṣitamastakaḥ // NarP_1,73.103 //
ekākṣaro raghupatermantraḥ kalpadrumo 'paraḥ /
brahmā muniḥ syādgāyatrī chando rāmo 'sya devatā // NarP_1,73.104 //
ṣaḍdīrghāḍhyena mantreṇa ṣaḍaṅgāni samācaret /
sarayūtīramandāravedikāpaṅkajāsane // NarP_1,73.105 //
śyāmaṃ vīrāsanāsīnaṃ jñānamudropaśobhitam /
vāmorunyastaṃ taddhastaṃ sītālakṣmaṇasaṃyutam // NarP_1,73.106 //
avekṣaṇāṇamātmānaṃ manmathāmitatejasam /
śuddhasphaṭikasaṃkāśaṃ kevalaṃ mokṣakāṅkṣayā // NarP_1,73.107 //
cintayetparamātmānamṛtulakṣaṃ japenmanum /
sarvvaṃ ṣaḍarṇavañcāsya homanityārcanādikam // NarP_1,73.108 //
vahniḥ śeṣāsano bhāntaḥ kevalo dvyakṣaro manuḥ /
ekākṣarokta vatsarvaṃ munidhyānārcanādikam // NarP_1,73.109 //
tāramānāramānaṅgacāstrabījairdvivarṇakaḥ /
tryakṣaro mantrarājaḥ syātṣaḍvidhaḥ sakaleṣṭadaḥ // NarP_1,73.110 //
vdyakṣaraścandrabhadrānto dvividhaścaturakṣaraḥ /
ekārṇoktavadeteṣāṃ munidhyānārcanādikam // NarP_1,73.111 //
tāro rāmaścaturthyanto varmāstraṃ vahnivallabhā /
aṣṭārṇo 'yaṃ mahāmantro munyādyarcā ṣaḍarṇavat // NarP_1,73.112 //
tāro mayā hṛdante syādrāmāya praṇavāntimaḥ /
śivomārāmamantro 'yamaṣṭārṇaḥ sarvasiddhidaḥ // NarP_1,73.113 //
ṛṣiḥ sadāśivaḥ prokto gāyatrī chanda īritam /
śivomārāmacandro 'tra devatā parikīrtitaḥ // NarP_1,73.114 //
ṣaḍvīryayāmāya yātu dhruvapañcārṇayuktayā /
ṣaḍaṅgāni vidhāyātha dhyāyeddhṛdi surārcitam // NarP_1,73.115 //
rāmaṃ trinetraṃ somārddhadhāriṇaṃ śūlinaṃ varam /
bhasmoddhūlitasarvāṅgaṃ kaparddinamupāsmahe // NarP_1,73.116 //
rāmābhirāmaṃ saindaryasīmāṃ somāvataṃsinīm /
pāśāṅkuśadhanurbāṇadharāṃ dhyāyetrilocanām // NarP_1,73.117 //
evaṃ dhyātvā japedvarṇalakṣaṃ trimadhurānvitaiḥ /
bilpapatraiḥ phalaiḥ puṣpaistilairvā paṅkajairhunet // NarP_1,73.118 //
svayamāyānti nidhayaḥ siddhayaśca surepsitāḥ /
tāro māyā ca bharatāgrajarāmamanobhavaḥ // NarP_1,73.119 //
vahnijāyādvādaśārṇo mantraḥ kalpadrumo 'paraḥ /
aṅgirāśca muniśchando gāyatrī devatā punaḥ // NarP_1,73.120 //
śrīrāmo bhuvanābījaṃ svāhāśaktiḥ samīritaḥ /
candraikamunibhūnetrairmantrārṇairaṅgakalpanam // NarP_1,73.121 //
dhyānapūjādikaṃ cāśca sarvaṃ kuryātṣaḍarṇavat /
praṇavo hṛdayaṃ sītāpate rāmaśca ṅeṃtimaḥ // NarP_1,73.122 //
hanadvayānte varmāstraṃ mantraḥ ṣoḍaśavarṇavān /
agastyo 'sya muniśchando bṛhatī devatā punaḥ // NarP_1,73.123 //
śrīrāmo 'haṃ tathā bījaṃ rāṃ śaktiḥ samudīritā /
rāmābdhivahnivedākṣivarṇaiḥ pañcāṅgakalpanā // NarP_1,73.124 //
dhyānapūjādikaṃ sarvamasya kuryātṣaḍarṇavat /
tāro hṛñcaiva brahmaṇyasevyāya padamīrayet // NarP_1,73.125 //
rāmāyākuṇṭhaśabdāntaṃ tejase ca samīrayet /
uttamaślokadhuryāya svaṃ bhṛguḥ kāmikānvitaḥ // NarP_1,73.126 //
daṇḍārpitāṃ priye mantro rāmarāmākṣaro mataḥ /
ṛṣiḥ śukrastathānuṣṭupchando rāmo 'sya devatā // NarP_1,73.127 //
pādaiḥ sarveṇa pañcāṅgaṃ kuryāccheṣaṃ ṣaḍarṇavat /
lakṣaṃ japo daśāṃśena juhuyātpāyasaiḥ sudhīḥ // NarP_1,73.128 //
siddhamantrasya bhuktiḥ syānmuktiḥ pātakanāśanam /
ādau dāśarathāyānte vidmahe padamuccaret // NarP_1,73.129 //
tataḥ sītāvallabhāya dhīmahīti samuccaret /
tanno rāmaḥ proco varṇo dayāditi ca saṃvadet // NarP_1,73.130 //
eṣoktārā magāyatrī sarvābhīṣṭaphalapradā /
padmāsītāpadaṃ ṅetaṃ ṭhadvayāntaḥ ṣaḍakṣaraḥ // NarP_1,73.131 //
vālmīkiśca muniśchando gāyatrī devatā punaḥ /
sītā bhagavatī proktā śrīṃ bījaṃ vahnisundarī // NarP_1,73.132 //
śaktiḥ ṣaḍdīrghayuktena bījenāṅgāni kalpayet /
tato dhyāyanmahādevīṃ sītāṃ trailokyapūjitām // NarP_1,73.133 //
taptahāṭakavarṇābhāṃ padmayugmaṃ karadvaye /
sadratnabhūṣaṇasphūrjaddivyadehāṃ śubhātmikām // NarP_1,73.134 //
nānāvastrāṃ śaśimukhīṃ padmākṣīṃ muditāntarām /
paśyantīṃ rāghavaṃ puṇyaṃ śayyārdhyāṃ ṣaḍguṇeśvarīm // NarP_1,73.135 //
evaṃ dhyātvā japedvarṇalakṣaṃ mantrī daśāṃśataḥ /
juhuyātkamalaiḥ phullaiḥ pīṭhe pūrvodite yajet // NarP_1,73.136 //
mūrtiṃ saṃkalpya mūlena tasyāmāvāhya jānakīm /
saṃpūjya dakṣiṇe rāmamabhyarcyāgre 'nilātmajam // NarP_1,73.137 //
pṛṣaṭe lakṣmaṇamabhyarcya ṣaṭkoṇeṣvaṅgapūjanam /
patreṣu mantrimukhyaṃśca bāhye lokeśvarānpunaḥ // NarP_1,73.138 //
vajrādyānapi saṃpūjya sarvasiddhīśvaro bhavet /
jātīpuṣpaiścandanāktai rājavaśyāya homayet // NarP_1,73.139 //
kamalairdhanadhānyāptirnīlābjairvaśayan jagat /
bilvapatraiḥ śriyaḥ prāptyai dūrvābhīrorāśāntaye // NarP_1,73.140 //
kiṃ bahūktuna saubhāgyaṃ putrānpautrānparaṃ sukham /
dhanaṃ dhānyaṃ ca mokṣaṃ ca sītārādhanato labhet // NarP_1,73.141 //
śakraṛ seṃdurlakṣmaṇāya hṛdayaṃ saptavarṇavān /
agastyo 'sya muniśchando gāyatrī devatā punaḥ // NarP_1,73.142 //
lakṣmaṇākhyo mahāvīraścāḍhyaṃ hṛdvījaśaktike /
ṣaḍdīrghāḍhyena bījena ṣaḍaṅgāni samācaret // NarP_1,73.143 //
dvibhujaṃ svarṇarucuratanuṃ padmanibhekṣaṇam /
dhanurbāṇakaraṃ rāmasevāsaṃsaktamānasam // NarP_1,73.144 //

dhyātvaivaṃ prajapedvarṇalakṣaṃ mantrī daśāṃśataḥ //ṭha

madhvāktaiḥ pāyasairhutvā rāmapīṭhe prapūjayeta // NarP_1,73.145 //
rāmavadyajanaṃ cāsya sarvasiddhiprado hyayam /
sākalyaṃ rāmapūjāyā yadīcchenniyataṃ naraḥ // NarP_1,73.146 //
tena yatnena karttavyaṃ lakṣmaṇārcanamādarāt /
śrīrāmacandrabhedāstu bahavaḥ saṃti siddhidāḥ // NarP_1,73.147 //
tatsādhakaiḥ sadā kāryaṃ lakṣmaṇārādhanaṃ śubham /
aṣṭottarasahasraṃ vā śataṃ vā susamāhitaiḥ // NarP_1,73.148 //
lakṣmaṇasya manurjapyo mumukṣubhiratandritaiḥ /
ajaptvā lakṣmaṇamanuṃ rāmamantrān japanti ye // NarP_1,73.149 //
na teṣāṃ jāyate siddhirhānireva pade pade /
yo japellakṣmaṇamanuṃ nityamekāntamāsthitaḥ // NarP_1,73.150 //
mucyate sarvapāpebhyaḥ sarvānkāmānavāpnuyāt /
jayapradhāno mantro 'yaṃ rājyaprāptyaikasādhanam // NarP_1,73.151 //
naṣṭarājyāptaye mantraṃ japellakṣaṃ samāhitaḥ /
so 'cirānnaṣṭarājyaṃ svaṃ prāpnotyeva na saṃśayaḥ // NarP_1,73.152 //
dhyāyanrāmamayodhyāyāmabhiṣikta mananyadhīḥ /
pañcāyutaṃ manuṃ japtvā naṣṭarājyamavāpnuyāt // NarP_1,73.153 //
nāgapāśavinirmuktaṃ dhyātvā lakṣmaṇamādarāt /
ayutaṃ prajapenmantraṃ nigaḍānmucyate dhruvam // NarP_1,73.154 //
vātātmajenānītābhiroṣadhībhirgatavyatham /
dhyātvā lakṣaṃ japanmantramalpamṛtyuṃ jayeddhuvam // NarP_1,73.155 //
ghātayantaṃ meghanādaṃ dhyātvā lakṣaṃ japenmanum /
durjayaṃ vāpi vegena jayedripukulaṃ mahat // NarP_1,73.156 //
dhyātvā śūrpaṇakhānāsāchedanodyuktamānasam /
sahasraṃ prajapenmantraṃ puruhūtādikān jayet // NarP_1,73.157 //
rāmapādābjasevārthaṃ kṛtodyogamatho smaran /
prajapallaṅkṣamekānte mahārogātpramucyate // NarP_1,73.158 //
trimāsaṃ vijitāhāro nityaṃ saptasahasrakam /
aṣṭottaraśataiḥ puṣpairniśchedraiḥ śātapatrakaiḥ // NarP_1,73.159 //
pūjayitvā vidhānena pāyasaṃ ca saśarkaram /
nivedya prajapenmantraṃ kuṣṭarogātpranucyate // NarP_1,73.160 //
vijane vijitāhāraḥ ṣaṇmāsaṃ vidhināmunā /
kṣayarogātpramucyeta satyaṃ satyaṃ na saṃśayaḥ // NarP_1,73.161 //
abhimantrya jalaṃ prātarmantreṇa triḥ samāhitaḥ /
trisaṃdhyaṃ vā pibennityaṃ mucyate sarvarogataḥ // NarP_1,73.162 //
dāridrayaṃ ca parābhūtaṃ jāyate dhanadopamaḥ /
viṣādidoṣasaṃsparśo na bhavettu kadācana // NarP_1,73.163 //
manunā mantritaistoyaiḥ pratyehaṃ kṣālayenmukham /
mukhanetrādisaṃbhūtāñjayeddvrogāṃśca dāruṇān // NarP_1,73.164 //
pītvābhimantritaṃ tvaṃbhaḥ kukṣirogān jayeddhruvam /
lakṣmaṇapratimāṃ kṛtvā dadyādbhaktyā vidhānataḥ // NarP_1,73.165 //
sa sarvebhyo 'tha rogebhyo mucyate nātra saṃśayaḥ /
kanyārthī vimalāpāṇigrahaṇāsaktamānasaḥ // NarP_1,73.166 //
dhyāyan lakṣaṃ japenmantrī abjairhutvā daśāṃśataḥ /
īpsitāṃ labhate kanyāṃ śīgrameva na saṃśayaḥ // NarP_1,73.167 //
dīkṣitaṃ juṃbhaṇāstrāṇāṃ mantreṣu niyatavratam /
dhyātvā ca vidhivannityaṃ japenmāsatrayaṃ manum // NarP_1,73.168 //
pūjāpuraḥsaraṃ saptasahasraṃ vijitendriyaḥ /
sarvāsāmapi vidyānāṃ tattvajño jāyate naraḥ // NarP_1,73.169 //
viśvāmitrakratuvare kṛtādbhutaparākramam /
dhyāyaṃllakṣaṃ japenmantraṃ mucyate mahato bhayāt // NarP_1,73.170 //
kṛtanityakriyaḥ śuddhastrikālaṃ prajapenmanum /
sarvapāpavinirmukto yāti viṣṇoḥ paraṃ padam // NarP_1,73.171 //
dīkṣito vidhivanmantrī guṇairvigatakalmaṣaḥ /
svācāraniyato dānto gṛhastho vijitendriyaḥ // NarP_1,73.172 //
aihikānanapekṣyaiva niṣkāmo yor'cayedvibhum /
sa sarvānpuṇyapāpaudhāndagdhvā nirmalamānasaḥ // NarP_1,73.173 //
punarāvṛttirahitaḥ śāśvataṃ padamaśvataṃ padamaśnute /
sakāmo vāñchitān labdhvā bhuktvā bhogān manogatān // NarP_1,73.174 //
jātiramaraściraṃ bhūtvā yāti viṣṇoḥ paraṃ padam /
nidrācandrānvitā paścādbharatāya hṛdantimaḥ // NarP_1,73.175 //
saptākṣaro manuścāsya munyādyarcādi pūrvavat /
bakaḥ seṃduśca śatrudhnaparaṃ ṅetaṃ hṛdantimaḥ // NarP_1,73.176 //
saptākṣaro 'yaṃ śatrudhnamantraḥ sarveṣṭasiddhidaḥ // NarP_1,73.177 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge buhadupākhyāne sanatkumāravibhāge tṛtīyapāde rāmādyupāsanāvarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ

sanatkumāra uvāca
athocyante hanumato mantrāḥ sarveṣṭadāyakāḥ /
yānsamārādhya viprendra tattulyācaraṇā narāḥ // NarP_1,74.1 //
manuḥ svaredusaṃyuktaṃ gaganaṃ ca bhagānvitāḥ /
hasaphaāgniniśādhīśāḥdvitīyaṃ bījamīritam // NarP_1,74.2 //
svaphaāgnayo bhagendvāḍhyāstṛtīyaṃ bījamīritam /
viyadbhṛgvagnimanvinduyuktaṃ syāñca caturthakam // NarP_1,74.3 //
pañcamaṃ bhagacandrāḍhyāviyadbhṛgusvakāgnayaḥ /
manvindvāḍhyau hasau ṣaṣṭaṃ ṅeṃtaḥ syāddhanumāṃstataḥ // NarP_1,74.4 //
hṛdayānto mahāmantrarājo 'yaṃ dvādaśākṣaraḥ /
rāmacandro muniścāsya jagatīchanda īritam // NarP_1,74.5 //
devatā hanumānbījaṃ ṣaṣṭaṃ śaktirdvatīyakam /
ṣaḍbījaiśca ṣaḍaṅgāni śirobhāle dṛśormukhe // NarP_1,74.6 //
galabāhudvaye caiva hṛdi kukṣau ca nābhitaḥ /
dhvaje jānudvaye pādadvaye varṇānkramānnyaset // NarP_1,74.7 //
ṣaḍbījāni padadvandvaṃ mūrdhni bhāle mukhe hṛdi /
nābhāvūrvorjaṅghayośca pādayorvinyasetkramāt // NarP_1,74.8 //
añjanīgarbhasaṃbhūtaṃ tato dhyāyetkapīśvaram /
udyatkoṭyarkasaṃkāśaṃ jagatprakṣobhakārakam // NarP_1,74.9 //
śrīrāmāṅghridhyānaniṣṭaṃ sugrīvapramukhārcitam /
vitrāsayantaṃ nādena rākṣasānmārutiṃ bhajet // NarP_1,74.10 //
dhyātvaivaṃ prajapedbhānusahasraṃ vijitaindriyaḥ /
daśāṃśaṃ juhuyādbīhīnpayodadhyājyamiśritān // NarP_1,74.11 //
pūrvokte vaiṣṇave pīṭhe mūrttiṃ saṃkalpya mūlataḥ /
āvāhya tatra saṃpūjya pādyādibhirupāyanaiḥ // NarP_1,74.12 //
keśareṣvaṅgapūjā syātpatreṣu ca tator'cayet /
rāmabhakto mahātejāḥ kapirājo mahābalaḥ // NarP_1,74.13 //
droṇādrihārako merupīṭhakārcanakārakaḥ /
dakṣiṇāśābhāskaraśca sarvavighnavināśakaḥ // NarP_1,74.14 //
itthaṃ sampūjya nāmāni dalāgreṣu tator'cayet /
sugrīvamaṅgada nīlaṃ jāṃbavantaṃ nalaṃ tathā // NarP_1,74.15 //
suṣeṇaṃ dvividaṃ maindaṃ lokapālastator'cayet /
vajrādyānapi saṃpūjya siddhaścaivaṃ manurbhavet // NarP_1,74.16 //
mantraṃ navaśataṃ rātrau japeddaśadināvadhi /
yo narastasya naśyanti rājaśatrūtthabhītayaḥ // NarP_1,74.17 //
mātuliṅgāmrakadalīphalairhutvā sahasrakam /
dvāviṃśatibrahmacāri viprānsaṃbhojayecchucīn // NarP_1,74.18 //
evaṅkṛte bhūtaviṣagraharogādyupadravāḥ /
naśyanti tatkṣaṇādeva vidveṣigrahadānavāḥ // NarP_1,74.19 //
aṣṭottaraśatenāṃbu mantritaṃ viṣanāśanam /
bhūtāpasmārakṛtyotthajvare tanmantramantritaiḥ // NarP_1,74.20 //
bhasmabhiḥ salilairvāpi tāḍayejjvariṇaṃ krudhā /
tridinājjvaramukto 'sau sukhaṃ ca labhate naraḥ // NarP_1,74.21 //
auṣadhaṃ vā jalaṃ vāpi bhuktvā tanmantramantritam /
sarvānrogānparābhūya sukhī bhavati tatkṣaṇāt // NarP_1,74.22 //
tajjaptabhasmaliptāṅgo bhuktvā tanmantritaṃ payaḥ /
yoddhuṃ gacchecca yo mantrī śastrasaṃghairṃna bādhyate // NarP_1,74.23 //
śaskṣataṃ vraṇasphoṭo lūtāsphoṭo 'pi bhasmanā /
trirjaptena ca saṃspṛṣṭāḥ śuṣyantyeva na saṃśayaḥ // NarP_1,74.24 //
japedarkāstamārabhya yāvadarkedayo bhavet /
mantraṃ saptadinaṃ yāvañcādāya bhasmakīlakau // NarP_1,74.25 //
nikhanedabhimantryāśuśatrūṇāṃ dvāryalakṣitaḥ /
vidveṣaṃ mitha āpannāḥ palāyante 'rayo 'cirāt // NarP_1,74.26 //
bhasmāṃbu candanaṃ mantrī mantreṇānena mantritam /
bhakṣyādiyojitaṃ yasmai dadāti sa tu dāsavat // NarP_1,74.27 //
krūrāśca jantavo 'pyevaṃ bhavanti vaśavartinaḥ /
gṛhītveśanadiskaṃsthaṃ karañjatarumūlakam // NarP_1,74.28 //
kṛtvā tenāṅguṣṭamātrāṃ pratimāṃ ca hanūmataḥ /
kṛtvā prāṇapratiṣṭāṃ ca siṃdūrādyaiḥ prapūjya ca // NarP_1,74.29 //
gṛhasyābhimukhī dvāre nikhanenmantramuñcaran /
grahābhicārarogāgniviṣacauranṛpodbhavāḥ // NarP_1,74.30 //
na jāyante gṛhe tasmin kadācidapyupadravāḥ /
tadgṛhaṃ dhanaputrādyairedhate pratyahaṃ ciram // NarP_1,74.31 //
niśi yatra vane bhasma mṛtsnayā vāpi yatnataḥ /
śatroḥ pratikṛtiṃ kṛtvā hṛdi nāma samālikhet // NarP_1,74.32 //
kṛtvā prāṇapratiṣṭāntaṃ bhindyācchastrairmanuṃ japan /
mantrānte proñcarecchatrornāma chindhi ca bhindhi ca // NarP_1,74.33 //
mārayeti ca tasyānte dantairoṣṭaṃ nipūḍya ca /
pāṇyostale prapīḍyātha tyaktvā taṃ svagṛhaṃ vrajet // NarP_1,74.34 //
kurvansaptadinaṃ caivaṃ hanyācchatruṃ na saṃśayaḥ /
rājikālavaṇairmuktacikuraḥ pitṛkānane // NarP_1,74.35 //
dhattūraphalapuṣpaiśca nakharomaviṣairapi /
dvika(kāka)kauśikagṛdhrāṇāṃ pakṣaiḥ śleṣmāntakākṣajaiḥ // NarP_1,74.36 //
samiddhistriśataṃ yāmayadiṅmukho juhuyānniśi /
evaṃ saptadinaṃ kurvanmārayeduddhataṃ ripun // NarP_1,74.37 //
vitrāsastridinaṃ rātrau śmaśāne ṣaṭśataṃ japet /
tato vetāla utthāya vadedbhāvi śubhāśubham // NarP_1,74.38 //
kiṅkarībhūya vartteta kurute sādhakoditam /
bhāsmāṃbumantritaṃ rātrau sahasrāvṛttikaṃ punaḥ // NarP_1,74.39 //
dinatrayaṃ ca tatpaścātprakṣipetpratimāsu ca /
yāsu kāsu ca sthūlāsu laghuṣvapi viśeṣataḥ // NarP_1,74.40 //
mantraprabhāvāñcalanaṃ bhavatyeva na saṃśayaḥ /
aṣṭamyāṃ vā caturdaśyāṃ kuje vā ravivāsare // NarP_1,74.41 //
hanumatpratimāṃ paṭṭe māṣaiḥ snehapariplutaiḥ /
kuryādramyāṃ viśuddhātmā sarvalakṣaṇalakṣitām // NarP_1,74.42 //
tailadīpaṃ vāmabhāge ghṛtadīpaṃ tu dakṣiṇe /
saṃsthāpyāvāhayetpaścānmūlamantreṇa mantravit // NarP_1,74.43 //
prāṇapratiṣṭāṃ kṛtvā ca pādyādīni samarpayet /
raktacandanapuṣpaiśca siṃdūrādyaiḥ samarcayet // NarP_1,74.44 //
dhūpaṃ dīpaṃ pradāyātha naivedyaṃ ca samarpayet /
apūpamodanaṃ śākamodakānvaṭakādikam // NarP_1,74.45 //
sājyaṃ ca tatsamarpyātha mūlamantreṇa mantravit /
akhaṇḍitānyahilatādalāni saptaviṃśatim // NarP_1,74.46 //
tridhā kṛtvā sapūgāni mūlenaiva samarpayet /
evaṃ saṃpūjya mantrajño japeddaśaśanta manum // NarP_1,74.47 //
karpūrārārtikaṃ kṛtvā stutvā ca bahudhā sudhīḥ /
nijepsitaṃ nivedyātha vidhivadvisṛjettataḥ // NarP_1,74.48 //
naivedyānnena saṃbhojya brāhmaṇānsaptasaṃkhyayā /
niveditāni parṇāni tebhyo dadyādvibhajya ca // NarP_1,74.49 //
dakṣiṇāṃ ca yathā śakti dattvā tān visṛjetsudhīḥ /
tata iṣṭagaṇaiḥ sārddhaṃ svayaṃ bhuñjīta vāgyataḥ // NarP_1,74.50 //
taddine bhūmiśayyāṃ ca brahmacaryyaṃ samācaret /
evaṃ yaḥ kurute martyaḥ so 'cirādeva niścitam // NarP_1,74.51 //
prāpnuyātsakalānkāmānkapīśasya prasādataḥ /
hanumatpratimāṃ bhūmau vilikhettatpuro manum // NarP_1,74.52 //
sādhyanāma dvitīyāntaṃ vimocaya vimocaya /
tatpūrvaṃ mārjayedvāmapāṇinātha punarlikhet /
evamaṣṭottaraśataṃ likhitvā mārjayetpunaḥ // NarP_1,74.53 //
evaṃ kṛte mahākārāgṛhācchīghraṃ vimucyate /
evamanyāni karmāṇi kuryyāntpallavamullikhan // NarP_1,74.54 //
sarṣapairvaśyakṛddhomo vidveṣe hayamārajaiḥ /
kuṅkumairidhmakāṣṭhairvā marīcairjīrakairapi // NarP_1,74.55 //
jvare dūrvāguḍūcībhirdadhnā kṣīreṇa vā ghṛtaiḥ /
śūle karañjavātārisamidbhistailalolitaiḥ // NarP_1,74.56 //
tailāktābhiśca nirguṇḍīsamidbhirvā prayatnataḥ /
saubhāgye candanaiścendralocanairvā lavaṅgakaiḥ // NarP_1,74.57 //
sugandhapuṣpairvastrāptyai tattaddhānyaistadāptaye /
ripupādarajobhiśca rājīlavaṇamiśritaiḥ // NarP_1,74.58 //
homayetsaptarātraṃ ca ripuryāti yamālayam /
dhānyaiḥ saṃprāpyate dhānyamannairannasamucchrayaḥ // NarP_1,74.59//
tilājyakṣīramadhubhirmahiṣīgosamṛddhaye /
kiṃ bahūktairviṣe vyādhau śāntau mohe ca māraṇe // NarP_1,74.60 //
vivāde staṃbhane dyūte bhūtabhītau ca saṃkaṭe /
vaśye yuddhe kṣate divye bandhamokṣe mahāvane // NarP_1,74.61 //
sādhito 'yaṃ nṛṇāṃ dadyānmantraḥ śreyaḥ suniścitam /
vakṣye 'tha hanumadyantraṃ sarvasiddhipradāyakam // NarP_1,74.62 //
lāṅgūlākārasaṃyuktaṃ valayatritayaṃ likhet /
sādhyanāma likhenmadhye pāśibīja praveṣṭitam // NarP_1,74.63 //
uparyaṣṭacchadaṃ kṛtvā patreṣu kavacaṃ likhet /
tadbahirdaṃhamālikhya tadbahiścaturasrakam // NarP_1,74.64 //
caturasasrasya rekhāgre triśūlāni samālikhet /
saiṃ bījaṃ bhūpurasyāṣṭavajreṣu vilikhettataḥ // NarP_1,74.65 //
koṇeṣvakuṃśamālikhya mālāmantreṇa veṣṭayet /
tatsarvaṃ veṣṭayedyantravalayatritayena ca // NarP_1,74.66 //
śilāyāṃ phalake vastre tāmrapatre 'tha kuḍyake /
tāḍapatre 'tha bhūrje vā rocanānābhikuṅkubhaiḥ // NarP_1,74.67 //
yantrametatsamālikhya nirāhāro jitendriyaḥ /
kapeḥ prāṇānpratiṣṭāpya pūjayettadyathāvidhi // NarP_1,74.68 //
aśeṣaduḥkhaśāntyarthaḥ yantraṃ saṃdhārayed budhaḥ /
mārījvarābhicārādisarvopadravanāśanam // NarP_1,74.69 //
yoṣitāmapi bālānāṃ dhṛtaṃ janamanoharam /
bhūtakṛtyāpiśācānāṃ darśanādeva nāśanam // NarP_1,74.70 //
mālāmantramatho vakṣye tāro vāgviṣṇugehinī /
dīrghatrayānvitā māyā prāguktaṃ kūṭapañcakam // NarP_1,74.71 //
dhruvo hṛddhanumānṅeṃto 'tha prakaṭaparākramaḥ /
ākrāntadigmaṇḍalānte yaśovitānasaṃvadet // NarP_1,74.72 //
dhavalīkṛtavarṇānte jagattritayavajra ca /
dehajvaladagnisūrya koṭyante ca samaprabha // NarP_1,74.73 //
tanūruhapadānte tu rudrāvatāra saṃvadet /
laṅkāpurī tataḥ paścāddahanodadhilaṅghana // NarP_1,74.74 //
daśagrīvaśiraḥ paścātkṛtāntakapadaṃ vadet /
sītānte śvasanapadaṃ vāyvante sutamīrayet // NarP_1,74.75 //
añjanāgarbhasaṃbhūtaḥ śrīrāmalakṣmaṇānvitaḥ /
nandanti kara varṇānte sainyaprākāra īrayet // NarP_1,74.76 //
sugrīvasakhyakādūrṇādraṇavālinivarhaṇa /
kāraṇadroṇaśabdānte parvatotpāṭaneti ca // NarP_1,74.77 //
aśokavanavīthyante dāruṇākṣakumāraka /
chedanānte vanarakṣākarānte tu samūha ca // NarP_1,74.78 //
vibhañjanānte brahmāstrabrahmaśakti graseti ca /
lakṣmaṇānte śaktibhedanivāraṇapadaṃ vadet // NarP_1,74.79 //
viśalyoṣadhiśabdānte samānayana saṃpaṭhet /
bālodita tato bhānumaṇḍalagrasaneti ca // NarP_1,74.80 //
meghanādahomapadādvidhvaṃsanapadaṃ vadet /
indrajidūdhakārānte ṇasītāsakṣaketi ca // NarP_1,74.81 //
rākṣasīsaṃghaśabdānte vidāraṇapadaṃ vadet /
kuṃbhakarṇādisaṃkīrtyavadhānte ca parāyaṇa // NarP_1,74.82 //
śrīrāmabhaktivarṇānte tatpareti samudra ca /
vyomadrumalaṅghaneti mahāsāmarthya saṃvadet // NarP_1,74.83 //
mahātejaḥpuñjaśabdādvirājamānavoñcaret /
svāmivacanasaṃpāditārjunānte ca saṃyuga // NarP_1,74.84 //
sahāyānte kumāreti brahmacārinpadaṃvadet /
gaṃbhīraśabdodayānte dakṣiṇāpatha saṃvadet /
mārttāṇḍameru śabdānte vadetparvatapīṭikā // NarP_1,74.85 //
arcanānte tu sakalamantrānte mapadaṃ vadet /
ācāryamama śabdānte sarvagrahavināśana // NarP_1,74.86 //
sarvajvaroñcāṭanānte sarvaviṣavināśana /
sarvāpattinivāraṇa sarvaduṣṭanibarhaṇa // NarP_1,74.87 //
sarvavyādhyādi samprocya bhayānte ca nivāraṇa // NarP_1,74.88 //
sarvaśatrucchedaneti tato mama parasya ca // NarP_1,74.89 //
tatastribhuvanānte tu puṃstrīnapuṃsakātmakam /
sarvajīvapadānte tu jātaṃ vaśayayugmakam // NarP_1,74.90 //
mamājñākārakaṃ paścātsaṃpādaya yugaṃ punaḥ /
tato nānānāmadheyānsarvān rājñaḥ sa saṃpaṭhet // NarP_1,74.91 //
parivārānmametyante sevakān kuru yugmakam /
sarvaśastravītyante ṣāṇi vidhvaṃsaya dvayam // NarP_1,74.92 //
lajjādīrghatrayopetā hotrayaṃ caihi yugmakam /
vilomaṃ pañcakūṭāni sarvaśatrūnhanadvayam // NarP_1,74.93 //
parabalāni parānte sainyāni kṣobhayadvayam // NarP_1,74.94 //
mama sarvaṃ kāryajātaṃ sādhayeti dvayaṃ tataḥ // NarP_1,74.95 //
sarvaduṣṭadurjanānte mukhāni kīlayadvayam /
dhetrayaṃ varmatritayaṃ phaṭtrayaṃ hāntrayaṃ tataḥ // NarP_1,74.96 //
vahnipriyānto mantro 'yaṃ mālāsaṃjño 'khileṣṭadaḥ // NarP_1,74.97 //
vasvaṣṭabāṇavarṇo 'yaṃ mantraḥ sarveṣṭāsādhakaḥ // NarP_1,74.98 //
mahābhaye mahotpāte smṛto 'yaṃ duḥkhanāśanaḥ /
dvādaśārṇasya ṣaṭkūṭaṃ tyaktvā bījaṃ tathādimam // NarP_1,74.99 //
pañcakūṭātmako mantraḥ sarvakāmapradāyakaḥ /
rāmacandro muniścāsya gāyatrī chanda īritam // NarP_1,74.100 //
hanumāndevatā prokto viniyogo 'khilāptaye /
pañcabījaiḥ samastena ṣaḍaṅgāni samācaret // NarP_1,74.101 //
rāmadūto lakṣmaṇānte prāṇadātāñjanīsutaḥ /
sītāśokavināśo 'yaṃ laṅkāprāsādabhañjanaḥ // NarP_1,74.102 //
hanumadādyāḥ pañcaite bījādyā ṅeyutāḥ punaḥ /
ṣaḍaṅgamanavo hyete dhyānapūjādi pūrvavat // NarP_1,74.103 //
praṇavo vāgbhavaṃ padmā māyā dīrghatrayānvitā /
pañcakūṭāni mantro 'yaṃ rudrārṇaḥ sarvasiddhidaḥ // NarP_1,74.104 //
dhyānapūjādikaṃ sarvamasyāpi pūrvavanmatam /
ayamārādhito mantraḥ sarvābhīṣṭapradāyakaḥ // NarP_1,74.105 //
namo bhagavate paścādanantaścandraśekharāṃ /
janeyāya mahānte tu balāyānte 'gnivallabhā // NarP_1,74.106 //
aṣṭādaśārṇo mantro 'yaṃ sunirīśvarasaṃjñakaḥ /
chando 'nuṣṭupdevatā tu hanumānpavanātmajaḥ // NarP_1,74.107 //
haṃ bījaṃ vahnivanitā śaktiḥ proktā manīṣibhiḥ /
āñjaneyāya hṛdayaṃ śiraśca rudramūrtaye // NarP_1,74.108 //
śikhāyāṃ vāyuputrāyāgnigarbhāya varmaṇi /
rāmadūtāya netraṃ syādbahyāstrāyāstramīritam // NarP_1,74.109 //
tatpacāmīkaranibhaṃ bhīghnasaṃvihitāñjalim /
calatkuṇḍaladīptāsyaṃ padmakṣaṃ mārutiṃ smaret // NarP_1,74.110 //
dhyātvaivamayutaṃ japtvā daśāṃśaṃ juhuyāttilaiḥ /
vaiṣṇave pūjayetpīṭhe prāguddiṣṭena vartmanā // NarP_1,74.111 //
aṣṭottaraśataṃ nityaṃ naktabhojī jitendriyaḥ /
japitvā kṣudrarogebhyo mucyate nātra saṃśayaḥ // NarP_1,74.112 //
mahāroganivṛttyai tu sahasraṃ pratyahaṃ japet /
rākṣasaughaṃ vinighnantaṃ kapiṃ dhyātvādhanāśanam // NarP_1,74.113 //
ayutaṃ prajapennityamacirājja yati dviṣam /
sugrīveṇa samaṃ rāmaṃ saṃdadhānaṃ kapiṃ smaran // NarP_1,74.114 //
prajapedayutaṃ yastu saṃdhiṃ kuryāddvipadvayoḥ /
dhyātvā laṅkāṃ dahṝntaṃ tamayutaṃ prajapenmanum // NarP_1,74.115 //
acirādeva śatrūṇāṃ grāmānsaṃpradahetsudhīḥ /
dhyātvā prayāṇasamaye hanumantaṃ japenmanum // NarP_1,74.116 //
yo yāti so 'cirātsveṣṭaṃ sādhayitvā gṛhe vrajet /
hanumantaṃ sadā gehe yor'cayejjapatatparaḥ // NarP_1,74.117 //
ārogyaṃ ca śriyaṃ kāntiṃ labhate nirupadravam /
kānane vyāghracaurebhyo rakṣenmanurayaṃ smṛtaḥ // NarP_1,74.118 //
prasvāpakāle śayyāyāṃ smarenmantramananyadhīḥ /
tasya duḥsvapnacaurādibhayaṃ naiva bhavetkvacit // NarP_1,74.119 //
viyatseṃdurhanumate tato rudrātmakāya ca /
varmāstrānto mahāmantro dvādaśārṇo 'ṣṭasiddhikṛt // NarP_1,74.120 //
rāmacandro muniścāsya jagatī chanda īritam /
hanumāndevatāṃ bījamādyaṃ śaktirhumīritā // NarP_1,74.121 //
ṣaḍdīrghabhājā bījena ṣaḍaṅgāni samācaret /
mahāśailaṃ samutpāṭya dhāvantaṃ rāvaṇaṃ prati // NarP_1,74.122 //
lākṣāraktāruṇaṃ raudraṃ kālāntakayamopamam /
jvaladagnisamaṃ jaitraṃ sūryakoṭisamaprabham // NarP_1,74.123 //
aṅgadādyairmahāvīrairveṣṭitaṃ rudrarūpiṇam /
tiṣṭha tiṣṭha raṇe duṣṭa sṛjantaṃ ghoraniḥ svanam // NarP_1,74.124 //
śaivarūpiṇamabhyarcya dhyātvā lakṣa japenmanum /
daśāṃśaṃ juhuyādvīhīnpayodadhyājyamiśritān // NarP_1,74.125 //
pūrvokte vaiṣṇave pīṭhe vimalādisamanvite /
mūrtiṃ saṃkalpya mūlena pūjā kāryā hanūmataḥ // NarP_1,74.126 //
dhyānaikamātro 'pi nṛṇāṃ siddhireva na saṃśayaḥ /
athāsya sādhanaṃ vakṣye lokānāṃ hitakāmyayā // NarP_1,74.127 //
hanumatsādhanaṃ puṇyaṃ mahāpātakanāśanam /
etadguhyatamaṃ loke śīghrasiddhikaraṃ param // NarP_1,74.128 //
mantrī yasya prasādena trailokyavijayī bhavet /
prātaḥ snātvā nadītīre upaviśya kuśāsane // NarP_1,74.129 //
prāṇāyāmaṣaḍaṅge ca mūlena sakalaṃ caret /
puṣpāñjalyaṣṭakaṃ datvā dhyātvā rāmaṃ sasītakam // NarP_1,74.130 //
tāmrapātre tataḥ padmamaṣṭapatraṃ sakeśaram /
kucandanena ghṛṣṭena saṃlikhettacchalākayā // NarP_1,74.131 //
karmikāyāṃ likhenmantraṃ tatrāvāhya kapīśvaram /
mūrtiṃ mūlena saṃkalpya dhyātvā pādyādikaṃ caret // NarP_1,74.132 //
gandhapuṣpādikaṃ sarvaṃ nivedya mūlamantrataḥ /
kesareṣu ṣaḍaṅgāni daleṣu ca tator'cayet // NarP_1,74.133 //
sugrīvaṃ lakṣmaṇaṃ caiva hyaṅgadaṃ nalanīlakau /
jāṃbavantaṃ ca kumudaṃ kesarīśaṃ daler'cayet // NarP_1,74.134 //
dikpālāṃścāpi vajrādīnpūjayettadanantaram /
evaṃ siddhe manau mantrī sādhayetsveṣṭamātmani // NarP_1,74.135 //
nadītīre kānane vā parvate vijane 'thavā /
sādhayetsādhaka śreṣṭho bhūmigrahaṇapūrvakam // NarP_1,74.136 //
jitāhāro jitaśvāso jitavākca jitendriyaḥ /
digbandha nādikaṃ kṛtvā nyāsadhyānādipūrvakam // NarP_1,74.137 //
lakṣaṃ japenmantrarājaṃ pūjayitvā tu pūrvavat /
lakṣānti divasaṃ prāpya kuryyāñca pūjanaṃ mahat // NarP_1,74.138 //
ekāgramanasā samyagdhyātvā pavananandanam /
divārātrau japaṃ kuryādyāvatsaṃdarśanaṃ bhavet // NarP_1,74.139 //
sudṛḍhaṃ sādhakaṃ matvā niśīthe pavanātmajaḥ /
suprasannastato bhūtvā prayāti sādhakāgrataḥ // NarP_1,74.140 //
yathepsitaṃ varaṃ datvā sādhakāya kapīśvaraḥ /
varaṃ labdhvā sādhakandro viharedātmanaḥ sukhaiḥ // NarP_1,74.141 //
etaddhi sādhanaṃ puṇyaṃ lokānāṃ hitakāmyayā /
prakāśitaṃ rahasyaṃ vai devānāmapi durlabham // NarP_1,74.142 //
anyānapiprayogāṃśca sādhayedātmano hitān /
viyadinduyutaṃ paścānṅeṃtaṃ pavananandanam // NarP_1,74.143 //
vahnipriyānto mantro 'yaṃ daśārṇaḥ sarvakāmadaḥ /
munyādikaṃ ca pūrvoktaṃ ṣaḍaṅgānyapi pūrvavat // NarP_1,74.144 //
dhyāyedraṇe hanūmantaṃ sūryakoṭisamaprabham /
dhāvantaṃ rāvaṇaṃ jetuṃ dṛṣṭvā satvaramutthitam // NarP_1,74.145 //
lakṣmaṇaṃ ca mahāvīraṃ patitaṃ raṇabhūtale /
guruṃ ca krodhamutpādya grahotuṃ guruparvatam // NarP_1,74.146 //
hāhākāraiḥ sadarpaiśca kaṃpayantaṃ jagattrayam /
ābrahmāṇḍaṃ samākhyāpya kṛtvā bhīmaṃ kalevaram // NarP_1,74.147 //
lakṣaṃ japeddaśāṃśena juhuyātpūrvavatsudhīḥ /
pūrvavatpūjanaṃ proktaṃ mantra syāsya vidhānataḥ // NarP_1,74.148 //
evaṃ siddhe manau mantrī sādhayedātmano hitam /
asyāpi mantravaryasya rahasyaṃ sādhanaṃ tu vai // NarP_1,74.149 //
sugopyaṃ sarvatantreṣu na deyaṃ yasya kasyacit /
brāhme muhūrte cotthāya kṛtanityakriyaḥ śuciḥ // NarP_1,74.150 //
gatvā nadīṃ taḥ snātvā tīrthamāvāhya cāṣṭadhā /
mūlamantraṃ tato japtvā siṃcedādityasaṃkhyayā // NarP_1,74.151 //
evaṃ snānādikaṃ kṛtvā gaṅgātīre 'thavā punaḥ /
parvate vā vane vāpi bhūmigrahaṇapūrvakam // NarP_1,74.152 //
ādyavarṇaiḥ pūrakaṃ syātpañcavargaiśca kumbhakam /
recakaṃ ca punaryādyairevaṃ prāṇānniyanya ca // NarP_1,74.153 //
vidhāya bhūtaśuddhyādi pīṭhanyāsāvadhi punaḥ /
dhyātvā pūrvoktavidhinā saṃpūjya ca kapīśvaram // NarP_1,74.154 //
tadagre prajapennityaṃ sādhako 'yutamādarāt /
saptame divase prāpte kuryāñca pūjanaṃ mahat // NarP_1,74.155 //
ekāgramanasā mantrī divārātraṃ japenmanum /
mahābhayaṃ pradatvā tribhāgaśeṣāsu niścitam // NarP_1,74.156 //
yāminīṣu samāyāti niyataṃ pavanātmajaḥ /
yathepsitaṃ varaṃ dadyātsādhakāya kapīśvaraḥ // NarP_1,74.157 //
vidyāṃ vāpi dhanaṃ vāpi rājyaṃ vā śatrunigraham /
tatkṣaṇādeva cāpnoti satyaṃ satyaṃ na saṃśayaḥ // NarP_1,74.158 //
iha loke 'khilānkāmānbhuktvānte muktimāpnuyāt /
sadyācitaṃ vāyuyugmaṃ hanūmanteti coddharet // NarP_1,74.159 //
phalānte phakriyānetrayuktā ca kāmikā tataḥ /
dhaggante dhagitetyuktvā āyurāsva padaṃ tataḥ // NarP_1,74.160 //
lohito garuḍo hetibāṇanetrākṣaro manuḥ /
munyādikaṃ tu pūrvoktaṃ plīharogaharo hariḥ // NarP_1,74.161 //
devatā ca samuddiṣṭā plīhayuktodare punaḥ /
nāgavallīdalaṃ sthāpyamuparyācchādayettataḥ // NarP_1,74.162 //
vastraṃ caivāṣṭaguṇitaṃ tataḥ sādhakasattamaḥ /
śakalaṃ vaṃśajaṃ tasyopari muñcetkapiṃ smaret // NarP_1,74.163 //
āraṇyasāṇakotpanne vahnau yaṣṭiṃ pratāpayet /
badarībhūruhotthāṃ tāṃ mantreṇānena saptadhā // NarP_1,74.164 //
tayā saṃtāḍayedvaṃśaśakalaṃ jaṭharasthitam /
saptakṛtvaḥ plīharogo nāśamāyāti niścitam // NarP_1,74.165 //
tāro namo bhagavate āñjaneyāya coñcaret /
amukasya śṛṅkhalāṃ troṭayadvitayamīrayet // NarP_1,74.166 //
bandhamokṣaṃ kuruyugaṃ svāhānto 'yaṃ manurmataḥ /
īśvaro 'sya muniśchando 'nuṣṭupca devatā punaḥ // NarP_1,74.167 //
śṛṅkhalāmocaraḥ śrīmānhanūmānpavanātmajaḥ /
haṃ bījaṃ ṭhadvayaṃ śaktirbandhamokṣe niyogatā // NarP_1,74.168 //
ṣaḍdīrghavahriyuktena bījenāṅgāni kalpayet /
vāme śailaṃ vairibhidaṃ viśuddhaṃ ṭaṅkamanyataḥ // NarP_1,74.169 //
dadhānaṃ svarṇavarṇaṃ ca dhyāyetkuṇḍalinaṃ harim /
evaṃ dhyātvā japellakṣadaśāṃśaṃ cūtapallavaiḥ // NarP_1,74.170 //
juhuyātpūrvavatproktaṃ yajanaṃ vāsya sūribhiḥ /
mahākārāgṛhe prāpto hyayutaṃ prajapennaraḥ // NarP_1,74.171 //
śīghraṃ kārāgṛhānmuktaḥ sukhī bhavati niścitam /
yantraṃ cāsya pravakṣyāmi bandhamokṣakaraṃ śubham // NarP_1,74.172 //
aṣṭacchadāntaḥ ṣaṭkoṇaṃ sādhyanāmasamanvitam /
ṣaṭkoṇeṣu dhruvaṃ ṅeṃtamāñjaneyapadaṃ likhet // NarP_1,74.173 //
aṣṭacchadeṣu vilikhetpraṇavo vātuvātviti /
gorocanākuṅkumena likhitvā yantramuttamam // NarP_1,74.174 //
dhṛtvā mūrdhni japenmantramayutaṃ bandhamuktaye /
yantrametallikhitvā tu mṛttikopari mārjayet // NarP_1,74.175 //
dakṣahastena mantrajñaḥ pratyahaṃ maṇḍalā vadhi /
evaṃ kṛte mahākārāgṛhānmantrī vimucyate // NarP_1,74.176 //
gaganaṃ jvalanaḥ sākṣī markaṭeti dvayaṃ tataḥ /
toyaṃ śaśeṣe makare parimuñcati muñcati // NarP_1,74.177 //
tataḥ śṛṅkhalikāṃ ceti vedanetrākṣaro manuḥ /
imaṃ mantraṃ dakṣakare likhitvā vāmahastataḥ // NarP_1,74.178 //
dūrikṛtya japenmantramaṣṭottaraśataṃ budhaḥ /
trisaptāhātprabaddho 'sau mucyate nātra saṃśayaḥ // NarP_1,74.179 //
munyādyarcādikaṃ sarvamasya pūrvavadācaret /
lakṣaṃ japo daśāṃśena śubhairdravyaiśca homayet // NarP_1,74.180 //
pucchākāre suvastre ca lekhanyā kṣurakotthayā /
gandhāṣṭakairlikhedvūpaṃ kapirājasya sundaram // NarP_1,74.181 //
tanmadhye 'ṣṭadaśārṇaṃ tu śatrunāmānvitaṃ likhet /
tena mantrābhijaptena śirobaddhvena bhūmipaḥ // NarP_1,74.182 //
jayatyarigaṇaṃ sarvaṃ darśanādeva niścitam /
candrasūryo parāgādau pūrvoktaṃ lekhayeddhvaje // NarP_1,74.183 //
dhvajamādāya mantrajñaḥ saṃsparśānmokṣaṇāvadhi /
mātṛkāṃ jāpayetpaścāddaśāṃśena ca homayet // NarP_1,74.184 //
tilaiḥ sarṣapasaṃmiśraiḥ saṃskṛte havyavāhane /
gaje dhvajaṃ samāropya gacchedyuddhvāya bhūpatiḥ // NarP_1,74.185 //
gajasthaṃ taṃ dhvajaṃ dṛṣṭvā palāyante 'rayo dhruvam /
mahārakṣākaraṃ yantraṃ vakṣye samyagdhanūmataḥ // NarP_1,74.186 //
likhedvasudalaṃ padmaṃ sādhyākhyāyutakarṇikam /
dale 'ṣṭakoṇamālikhya mālāmantreṇa veṣṭayet // NarP_1,74.187 //
tadbahir māyayāveṣṭya prāṇasthāpanamācaret /
likhitaṃ svarṇalekhanyā bhūrjapatre suśobhane // NarP_1,74.188 //
kāśmīrarocanābhyāṃ tu trilohena ca veṣṭitam /
sampātasādhitaṃ yantraṃ bhuje vā mūrdhni dhārayet // NarP_1,74.189 //
raṇe durodare vāde vyavahāre jayaṃ labhet /
grahairvighnairviṣaiḥ śastraiścaurairnaivābhibhūyate // NarP_1,74.190 //
sarvānro gānapākṛtya ciraṃ jīvecchataṃ samāḥ /
ṣaḍdīrghayuktaṃ gagana vahnyākhyaṃ tārasaṃpuṭam // NarP_1,74.191 //
aṣṭārṇo 'yaṃ mahāmantro mālāmantro 'tha kathyate /
praṇavo vajrakāyeti vajratuṇḍeti saṃpaṭhet // NarP_1,74.192 //
kapilānte piṅgaleti urddhvakeśamahāpadam /
balaraktamukhānte tu taḍijjihva mahā tataḥ // NarP_1,74.193 //
raudradaṃṣṭrotkaṭaṃ paścātkahadvandvaṃ karāliti /
mahadṛḍhaprahāreṇa laṅkeśvaravadhāttataḥ // NarP_1,74.194 //
vāyurmahāsetupadaṃ bandhānte ca mahā punaḥ /
śailapravāha gaganecara ehyehi saṃvadet // NarP_1,74.195 //
bhagavanmahābalānte parākramapadaṃ vadet /
bhairavājñāpayaihyehi mahāraudrapadaṃ tataḥ // NarP_1,74.196 //
dīrghapucchena varṇānte vadedveṣṭaya vairiṇam /
jaṃbhayadvayamābhāṣya varmāstrānto manurmataḥ // NarP_1,74.197 //
mālāhvayo dvijaśreṣṭha śaranetradharākṣaraḥ /
mālāmantrāṣṭārṇayośca munyādyarcā tu pūrvavat // NarP_1,74.198 //
japto yuddhe jayaṃ dadyādvyādhau vyādhivināśanaḥ /
evaṃ yo bhajate mantrī vāyuputraṃ kapīśvaram // NarP_1,74.199 //
sarvānsa labhate kāmānde vairapi sudurlabhān /
dhanaṃ dhānyaṃ sutānpautrānsaubhāgyamatulaṃ yaśaḥ // NarP_1,74.200 //
medhāṃ vidyāṃ prabhāṃ rājyaṃ vivāde vijayaṃ tathā /
vaśyādyāni ca karmāṇi saṃgare vijayaṃ tathā // NarP_1,74.201 //
upāsitoṃ'janāgarbhasaṃbhūtaḥ pradadātyalam // NarP_1,74.202 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne sanatkumāravibhāge tṛtīyapāde hanumanmantrakathanaṃnāma catuḥsaptatitamo 'dhyāyaḥ

sanatkumāra uvāca
atha dīpavidhiṃ vakṣye sarahasyaṃ hanūmataḥ /
yasya vijñānamātreṇa siddho bhavati sādhakaḥ // NarP_1,75.1 //
dīpapātrapramāṇaṃ ca tailamānaṃ krameṇa tu /
dravyasya ca pramāṇaṃ vai tattu mānamanukramāt // NarP_1,75.2 //
sthānabhedaṃ ca mantraṃ ca dīpadānamanuṃ pṛthak /
puṣpavāsitatailena sarvakāmapradaṃ matam // NarP_1,75.3 //
tilatailaṃ śriyaḥ prāptyai pathikāgamanaṃ prati /
atasītailamuddiṣṭaṃ vaśyakarmaṇi niścitam // NarP_1,75.4 //
sārṣāpaṃ roganāśāya kathitaṃ karmakovidaiḥ /
māraṇe rājikotthaṃ vā vibhītakasamudbhavam // NarP_1,75.5 //
uñcāṭane karajotthaṃ vidveṣe madhuvṛkṣajam /
alābhe sarvatailānāṃ tilajaṃ tailamuttamam // NarP_1,75.6 //
godhūmāśca tilā māṣā mudgā vai taṇḍulāḥ kramāt /
pañcadhānyamidaṃ proktaṃ nityadīpaṃ tu māruteḥ // NarP_1,75.7 //
pañcadhānyasamudbhūtaṃ piṣṭamātraṃ suśobhanam /
sarvakāmapradaṃ proktaṃ sarvadā dīpadānake // NarP_1,75.8 //
vaśye taḍulapiṣṭotthaṃ māraṇe māṣapiṣṭajam /
uñcāṭane kṛṣṇatilapiṣṭajaṃ ca prakīrtitam // NarP_1,75.9 //
pathikāgamane proktaṃ godhūmotthaṃ sataṇḍulam /
mohane tvāḍhakījāta vidveṣe ca kulatthajam // NarP_1,75.10 //
saṃgrāme kevalā māṣāḥ proktā dīpasya pātrake /
saṃdhau tripiṣṭajaṃ lakṣmīhetoḥ kastūrikābhavam // NarP_1,75.11 //
elālavaṅgakarpūramṛganābhisamudbhavam /
kanyāprāptyai tathā rājavaṃśye sakhye tathaiva ca // NarP_1,75.12 //
alābhe sarvavastūnāṃ pañcadhānyaṃ varaṃ smṛtam /
aṣṭamuṣṭirbhavetkiñcitkiñcidaṣṭau caḥ puṣkalam // NarP_1,75.13 //
puṣkalānāṃ caturṇāṃ ca hyāḍhakaḥ parikīrtitaḥ /
caturāḍhako bhaveddroṇaḥ khārī droṇacatuṣṭayam // NarP_1,75.14 //
khārīcatuṣṭaya prasthasaṃjñā ca parikīrtitā /
athavānyaprakāreṇa mānamatra nigadyate // NarP_1,75.15 //
paladvayaṃ tu prasṛtaṃ dviguṇaṃ kuḍavaṃ matam /
caturbhiḥ kuḍavaiḥ prasthastaiścaturbhistathāḍhakaḥ // NarP_1,75.16 //
caturāḍhako bhaveddroṇaḥṛ khārī droṇacatuṣṭayam /
krameṇaitena te jñeyāḥ pātre ṣaṭkarmasaṃbhave // NarP_1,75.17 //
pañca sapta nava tathā pramāṇāste yathākramam /
saugandhe naiva mānaṃ syāttadyathāruci saṃmatam // NarP_1,75.18 //
nityapātre tu tailānāṃ niyamo vārtikodbhavaḥ /
somavāre gṛhītvātaddhvānyaṃ toyaplutaṃ dharet // NarP_1,75.19 //
paścātpramāṇato jñeyaṃ kumārīhastapeṣaṇam /
tatpiṣṭaṃ śuddhapātre tu nadītoyena piṇḍitam // NarP_1,75.20 //
dīpapātraṃ tataḥ kuryācchuddhaḥ prayatamānasaḥ /
dīpapātre jvālyamāne māruteḥ kavacaṃ paṭhet // NarP_1,75.21 //
śuddhabhūmau samāsthāpya bhaume dīpaṃ pradāpayet /
mālāmanūnāṃ ye varṇāḥ sādhyanāmasamanvitāḥ // NarP_1,75.22 //
vartikāyāṃ prakarttavyāstantavastatpramāṇakāḥ /
tattriṃśāṃśena vā grāhyā gurukārye 'khilāḍhyatā // NarP_1,75.23 //
kūṭatulyāḥ smṛtā nitye sāmānye 'tha viśeṣake /
rudrāḥ kūṭagaṇāḥ proktā na pātre niyamo mataḥ // NarP_1,75.24 //
ekaviṃśatisaṃkhyākāstantavo 'thādhvani smṛtāḥ /
raktasūtraṃ hanumato dīpadāne prakīrtitam // NarP_1,75.25 //
kṛṣṇamuñcāṭane dveṣe 'ruṇaṃ māraṇakarmaṇi /
kūṭatulyapalaṃ tailaṃ gurukārye śivairguṇam // NarP_1,75.26 //
nitye pañcapalaṃ proktamathavā mānasī ruciḥ // NarP_1,75.27 //
hanumatpratimāyāstu sannidhau dīpadāpanam /
śivālaye 'thavā kuryānnityanaimittike sthale // NarP_1,75.28 //
viśeṣo 'styatra yaḥ kaścinmārute rucyate mayā // NarP_1,75.29 //
pratimāgre pramodena grahabhūtagraheṣu ca /
catuṣpathe tathā proktaṃ ṣaṭsu dīpapradāpanam // NarP_1,75.30 //
sannidhau sphaāṭike liṅge śālagrāmasya sannidhau /
nānābhogaśriyai proktaṃ dīpadānaṃ hanūmataḥ // NarP_1,75.31 //
gaṇeśasannidhau vighnamahāsaṃkaṭanāśane /
viṣavyādhibhaye ghore hanumatsannidhau smṛtam // NarP_1,75.32 //
durgāyāḥ sannidhau proktaṃ saṃgrāme dīpadāpanam /
catuṣpathe vyādhinaṣṭau duṣṭadṛṣṭau tathaiva ca // NarP_1,75.33 //
rājadvāre bandhamuktau kārāgāre 'thavā matam /
aśvatthavaṭamūle tu sarvakāryaprasiddhaye // NarP_1,75.34 //
vaśye bhaye vivāde ca veśmasaṃgrāmasaṃkaṭe /
dyūte dṛṣṭistaṃbhane ca vidveṣe māraṇe tathā // NarP_1,75.35 //
mṛtakotthāpane caiva pratimācālane tathā /
viṣe vyādhau jvare bhūtagrahe krṛtyāvimocane // NarP_1,75.36 //
kṣatagranthau mahāraṇye durgevyāghne ca dantini /
krūrasattveṣu sarveṣu śaśvadūndhavimokṣaṇe // NarP_1,75.37 //
pathikāgamane caiva duḥsthāne rājamohane /
āgame nirgame caiva rājadvāre prakīrtitam // NarP_1,75.38 //
dīpadānaṃ hanumato nātra kāryā vicāraṇā // NarP_1,75.39 //
rudraikaviṃśapiṇḍāṃśca tridhā maṇḍalamānakam /
laghumānaṃ smṛtaṃ pañca sapta vā nava vā tathā // NarP_1,75.40 //
kṣīreṇa navanūtena dadhnā vā gomayena ca /
pratimākaraṇaṃ proktaṃ māruterdīpadāpane // NarP_1,75.41 //
dakṣiṇābhimukhaṃ vīraṃ kṛtvā kesarivikramam // NarP_1,75.42 //
ṛkṣavinyastapādaṃ ca kirīṭena virājitam /
likhedbhittau paṭe vāpi pīṭhe vā māruteḥ śubhe // NarP_1,75.43 //
mālāmantreṇa dātavyaṃ dīpadānaṃ hanūmataḥ /
nityadīpaḥ prakarttavyo dvādaśākṣaravidyayā // NarP_1,75.44 //
viśeṣastatra yastaṃ vai dīpadāne 'vadhāraya /
ṣaṣṭyādau ca dvitīyādāvimaṃ dīpamitīrayet // NarP_1,75.45 //
gṛhāṇeti padaṃ paścāccheṣaṃ pūrvavaduñcaret /
kūṭādau nityadīpe ca mantraṃ sūryākṣaraṃ vadet // NarP_1,75.46 //
tatra mālākhyamanunā tattatkāryeṣu kārayet /
gomayenopaliptāyāṃ bhūmau tadgatamānasaḥ // NarP_1,75.47 //
ṣaṭkoṇaṃ vasupatraṃ ca bhūmau rekhāsamanvitam /
kamalaṃ ca likhedbhadraṃ tatra dīpaṃ nidhāpayet // NarP_1,75.48 //
śaive vā vaiṣṇave pīṭhe pūjayedañjanāsutam /
kūṭaṣaṭkaṃ ca ṣaṭkoṇe antarāle paralikhet // NarP_1,75.49 //
ṣaṭkoṇeṣu ṣaḍaṅgāni bījayuktāni saṃlikhet /
saumyaṃ madhyagataṃ lekhyaṃ tatra saṃpūjya mārutim // NarP_1,75.50 //
ṣaṭkoṇeṣu ṣaḍaṅgāni nāmāni ca puroktavat /
vasupatre kramātpūjyā aṣṭāvete ca vānarāḥ // NarP_1,75.51 //
sugrīvāyāṅgadāyātha suṣeṇāya nalāya ca /
nīlāyātho jāṃbavate prahastāya tathaiva ca // NarP_1,75.52 //
suveṣāya tataḥ paścādyajetṣaḍaṅgadevatāḥ /
ādāvañjanāputrāya tataśca rudramūrtaye // NarP_1,75.53 //
tato vāyusutāyātha jānakījīvanāya ca /
rāmadūtāya brahmāstranivāraṇāya tatparam // NarP_1,75.54 //
pañcopacāraiḥ saṃpūjya deśakālau ca kīrtet /
kuśodakaṃ samādāya dīpamantraṃ samuñcaret // NarP_1,75.55 //
uttagabhimukho japtvā sādhayetsādhakottamaḥ /
taṃ mantraṃ kūṭadhā japtvā jalaṃ bhūmau vinikṣipet // NarP_1,75.56 //
tataḥ karapuṭaṃ kṛtvā yathāśakti japenmanum /
anena dīpavaryeṇa udaṅmukhagatena vai // NarP_1,75.57 //
tathā vidhehi hanumanyathā syurme manorathaāḥ /
trayodaśaivaṃ dravyāṇi gomayaṃ mṛttikā masī // NarP_1,75.58 //
alaktaṃ daradaṃ raktacandanaṃ candanaṃ madhu /
kastūrikā dadhi kṣīraṃ navanītaṃ ghaṛtaṃ tathā // NarP_1,75.59 //
gomayaṃ dvividhaṃ tatra proktaṃ gomahiṣībhavam /
paścādvinaṣṭadravyāptau māhiṣaṃ gomayaṃ smṛtam // NarP_1,75.60 //
pathikāgamane dūrānmahādurgasya rakṣaṇe /
bālādirakṣaṇe caiva caurādibhayanāśane // NarP_1,75.61 //
strīvaśyādiṣu kāryeṣu śastaṃ gogomayaṃ mane /
bhūmispṛṣṭaṃ na tadgrāhyamantarikṣāñca bhājane // NarP_1,75.62 //
caturvidhā mṛttikā tu śvetā pītāruṇāsitā /
tatra gopīcandanaṃ tu haritālaṃ ca gaurikam // NarP_1,75.63 //
maṣī lākṣārasodbhūtā sarvaṃ vānyatsphuṭaṃ matam /
kṛtvā gopīcadaṃnena caturasraṃ gṛhaṃ sudhīḥ // NarP_1,75.64 //
tanmadhye māhiṣeṇātha kuryānmūrtiṃ hanūmataḥ /
bījaṃ krodhāñca tatpucchaṃ likhenmantrī samāhitaḥ // NarP_1,75.65 //
tailena snāpayenmūrtiṃ guḍena tilakaṃ caret /
śatapatrasamo dhūpaḥ śālaniryāsasaṃbhavaḥ // NarP_1,75.66 //
kuryyāñca tailadīpaṃ tu vartipañcakasaṃyutam /
dadhyodanena naivedyaṃ dadyātsādhakasattamaḥ // NarP_1,75.67 //
vāratrayaṃ kaṇṭhadeśe saśeṣaviṣamuñcaran /
evaṃ kṛte tu naṣṭānāṃ mahiṣīṇāṃ gavāmapi // NarP_1,75.68 //
dāsīdāsādikānāṃ ca naṣṭānāṃ prāptirīritā /
caurādiduṣṭasattvānāṃ sarpādīnāṃ bhaye punaḥ // NarP_1,75.69 //
tālena ca caturdvāraṃ gṛhaṃ kṛtvā suśobhanam /
pūrvadvāre gajaḥ sthāpyo dakṣiṇe mahiṣastathā // NarP_1,75.70 //
sarpastu paścime dvāre vyāghraścaivottare tathā /
evaṃ krameṇa khaḍgaṃ ca kṣurikādaṇḍamudgarān // NarP_1,75.71 //
vilikhya madhye mūrtiṃ ca mahiṣīgomayena vai /
kṛtvā ḍamaruhastāṃ ca cakitākṣīṃ prayatnataḥ // NarP_1,75.72 //
payasā snāpanaṃ raktacandanenānulepanam /
jātīpuṣpaistu saṃpūjya śuddhadhūpa prakalpayet // NarP_1,75.73 //
ghṛtena dīpaṃ dattvātha pāyasānnaṃ nivedayet /
gaganaṃ dīpikendvāḍhyāṃ śāstraṃ ca purato japet // NarP_1,75.74 //
evaṃ saptadinaṃ kṛtvā mucyate mahato bhayāt /
anayorbhauṃmavāre tu kuryādāraṃbhamādarāt // NarP_1,75.75 //
śatrusenābhaye prāpte gairikeṇa tu maṇḍalam /
kṛtvā tadantare tālamīṣṭannamraṃ samālikhet // NarP_1,75.76 //
tatrāvalaṃbamānāṃ ca pratimāṃ gomayena tu /
vāmahastena tālāgraṃ dakṣiṇe jñānamudrikā // NarP_1,75.77 //
tālamūlātsvakāṣṭāyāṃ mārge hastamite gṛham /
caturasra vidhāyātha tanmadhye mūrtimālikhet // NarP_1,75.78 //
dakṣiṇābhamukhīṃ rimyāṃ hṛdaye vihitāñjalim /
toyena snānagandhādi yathāsaṃbhavamarpayet // NarP_1,75.79 //
kṛśārānnaṃ ca naivedyaṃ sājyaṃ tasyai nivedayet /
kilidvayaṃ japaṃ proktamevaṃ kuryāddine dine // NarP_1,75.80 //
evaṃ kṛte bhavecchīghraṃ pathikānāṃ samāgamaḥ /
śyāmapāṣāṇakhaṇḍena likhitvā bhūpatergṛham // NarP_1,75.81 //
prākāraṃ tu caturdvārayuktaṃ dvāreṣu tatra vai /
anyonyapuccha ridhitrayayuktāṃ hanūmataḥ // NarP_1,75.82 //
kuryānmūrtiṃ gomayena dhattūrakusumaiyajet /
jaṭāmāṃsībhavaṃ dhūpaṃ tailāktaghṛtadīpakam // NarP_1,75.83 //
naivedyaṃ tilatailāktasakṣārā māṣaroṭikā /
dhyeyo dakṣiṇahastena roṭikāṃ bhakṣayanhariḥ // NarP_1,75.84 //
vāmahastena pāṣāṇaistrāsayanparasainikān /
pnārayanbhrukuṭīṃ baddhvā bhīṣayanmathayansthitaḥ // NarP_1,75.85 //
japeñca bhugbhugiti vai sahasraṃ dhyānatatparaḥ /
evaṃ kṛtavidhānena parasainyaṃ vināśayet // NarP_1,75.86 //
rakṣā bhavati durgāṇāṃ satyaṃ satya na saṃśayaḥ /
prāyogā bahavastatra saṃkṣepādgaditā mayā // NarP_1,75.87 //
pratyahaṃ yo vidhānena dīpadānaṃ hanūmataḥ /
tasyāsādhyaṃ na vai kiñcidvidyate bhuvanatraye // NarP_1,75.88 //
na deyaṃ duṣṭahṛdaye duṣṭacintanabuddhaye /
avinītāya śiṣyāya piśunāya kadācana // NarP_1,75.89 //
kṛtaghnāya na dātavyaṃ dātavyaṃ ca parīkṣite /
bahunā kimihoktena sarvaṃ dadyātkapīśvaraḥ // NarP_1,75.90 //
atha mantrāntaraṃ vakṣye tattvajñānapradāyakam /
tāro namo hanumate jāṭharatrayamīrayet // NarP_1,75.91 //
danakṣobhaṃ samābhāṣya saṃharadvayamīrayet /
ātmatattvaṃ tataḥ paścātprakāśayayugaṃ tataḥ // NarP_1,75.92 //
varmāstravahnijāyāntaḥ sārddhūṣaḍviṃśadarṇavān /
vasiṣṭho 'sya muniśchando 'nuṣṭup ca devatāḥ punaḥ // NarP_1,75.93 //
hanumānmunisaptartuvedāṣṭanigamaiḥ kramāt /
mantrārṇaiśca ṣaḍaṅgāni kṛtvā dhyāyetkapīśvaram // NarP_1,75.94 //
jānusthāvāmabāhuṃ ca jñānamudrāparaṃ hṛdi /
adhyātmacittamāsīnaṃ kadalīvanamadhyagam // NarP_1,75.95 //
bālārkakoṭipratimaṃ dhyāyejjñānapradaṃ harim /
dhyātvaivaṃ prajapellakṣaṃ daśāṃśaṃ juhuyāttilaiḥ // NarP_1,75.96 //
sājyaiḥ saṃpūjayetpīṭhe pūrvokte pūrvavatprabhum /
japto 'yaṃ madanakṣobhaṃ nāśayatyeva niścitam // NarP_1,75.97 //
tattvajñānamavāpnoti kapīndrasya prasādataḥ /
atha mantrātaraṃ vākṣye bhūtavidrāvaṇaṃ param // NarP_1,75.98 //
tāraḥ kāśīṅkukṣiparavarāhaścāñjanāpadam /
pavano vanaputrānte āveśidvayamīrayet // NarP_1,75.99 //
tāraḥ śrīhanumatyaścādastraracabhujākṣaraḥ /
brahmā muniḥ syādgāyatrī chando 'tra devatā punaḥ // NarP_1,75.100 //
hanumānkamalā bījaṃ phaṭ śaktiḥ parikīrtitaḥ /
ṣaḍdīrghāḍhyena bījena ṣaḍaṅgāni samācaret // NarP_1,75.101 //
āñjaneya pāṭalāsyaṃ svarṇādrisamavigraham /
pārijātadrumūlasthaṃ cintayetsādhakottamaḥ // NarP_1,75.102 //
evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ juhuyāttilaiḥ /
trimadhvaktairyañjatpīṭhe pūrvoktepūrvavatsudhīḥ // NarP_1,75.103 //
anena manunā mantrī grahagrastaṃ pramārjayet /
ākrandaṃstaṃ vimucyātha grahaḥ śīghraṃ palāyate // NarP_1,75.104 //
manavo 'mī sadāgopyā na prakāśyā yatastataḥ /
parīkṣitāya śiṣyāya deyā vā nijasūnave // NarP_1,75.105 //
hanumadbhajanāsaktaḥ kārtavīryārjunaṃ sudhīḥ /
viśeṣataḥ samārādhya yathoktaṃ phalamāpnuyāt // NarP_1,75.106 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde dīpavidhinirūpaṇaṃ nāma pañcasaptatitamo 'dhyāyaḥ

nārada uvāca
kārtavīryataprabhṛtayo nṛpā bahuvidhā bhuvi /
jāyante 'tha pralīyante svasvakarmānusārataḥ // NarP_1,76.1 //
tatkathaṃ rājavaryo 'sau lokesevyatvamāgataḥ /
samullaṅghya nṛpānanyānetanme nuda saṃśayam // NarP_1,76.2 //
sanatkumāra uvāca
śṛṇu nārada vakṣyāmi saṃdehavinivṛttaye /
yathā sevyatvamāpannaḥ kārtavīryārjuno bhuvi // NarP_1,76.3 //
yaḥ sudarśanacakrasyāvatāraḥ pṛthivītale /
dattātreyaṃ samārādhya labdhavāṃsteja uttamam // NarP_1,76.4 //
tasya kṣitīśvaredrasya smaraṇādeva nārada /
śatrūñjayati saṃgrāme naṣṭaṃ prāpnoti satvaram // NarP_1,76.5 //
tenāsya mantrapūjādi sarvatantreṣu gopitam /
tubhyaṃ prakāśayiṣye 'haṃ sarvasiddhipradāyakam // NarP_1,76.6 //
vahnitārayutā raudrī lakṣmīragnīnduśāntiyuk /
vedhādharenduśāntyāḍhyo nidrayāśāgni binduyuk // NarP_1,76.7 //
pāśo māyāṅkuśaṃ padmāvarmāstre kārtavīpadam /
rephovā dyāsano 'nanto vahnijau karṇasaṃsthitau // NarP_1,76.8 //
meṣaḥ sadīrghaḥ pavano manurukto hṛdantimaḥ /
ūnarviśativarṇo 'yaṃ tārādirnakhavarṇakaḥ // NarP_1,76.9 //
dattātreyo muniścāsyacchando 'nuṣṭubudāhṛtam /
kārtavīryārjuno devo bījaśaktirdhruvaśca hṛt // NarP_1,76.10 //
śeṣāḍhyabījayugmena hṛdayaṃ vinyasedadhaḥ /
śāntiyuktacaturthena kāmādyena śirāḥeṃ'gakam // NarP_1,76.11 //
indvāḍhyaṃ vāmakarṇādyamāyayorvīśayuktayā /
śikhāmaṅkuśapadmābhyāṃ savāgbhyāṃ varma vinyaset // NarP_1,76.12 //
varmāstrābhyāmastramuktaṃ śeṣārṇairvyāpakaṃ punaḥ /
hṛdaye jaṭhare nābhau jaṭhare guhyadeśataḥ // NarP_1,76.13 //
dakṣapāde vāmapāde sakthni jānuni jaṅghayoḥ /
vinyasedbījadaśakaṃ praṇavadvayamadhyagam // NarP_1,76.14 //
tārādyānatha śeṣārṇānmastake ca lalāṭake /
bhruvoḥ śrutyostathaivākṣṇornasi vaktre galeṃ'sake // NarP_1,76.15 //
sarvamantreṇa sarvāṅge kṛtvā vyāpakamādṛtaḥ /
sarveṣṭasiddhaye dhyāyetkārtavīryaṃ janeśvaram // NarP_1,76.16 //
udyadrarkasahasrābhaṃ sarvabhūpativanditam /
dorbhiḥ pañcāśatā dakṣairbāṇānvāmairdhanūṃṣi ca // NarP_1,76.17 //
dadhataṃ svarṇamālāḍhyaṃ raktavastrasamāvṛtam /
cakrāvatāraṃ śrīviṣṇordhyāyedarjunabhūpatim // NarP_1,76.18 //
lakṣamekaṃ japenmantraṃ daśāṃśaṃ juhuyāttilaiḥ /
sataṇḍulaiḥ pāyasena viṣṇupīṭhe yajattutam // NarP_1,76.19 //
ṣaṭkoṇeṣu ṣaḍaṅgāni tato dikṣu vivikṣu ca /
cauramadavibhañjanaṃ mārīmadavibhañjanam // NarP_1,76.20 //
arimadavibhañjanaṃ daityamadavibhañjanam /
duṣṭanāśaṃ duḥkhanāśaṃ duritāpadvināśakam // NarP_1,76.21 //
dikṣvaṣṭaśaktayaḥ pūjyāḥ prācyādiṣvasitaprabhāḥ /
kṣemaṅkarī vaśyakarī śrīkarī ca yaśaskarī // NarP_1,76.22 //
āyuḥ karī tathā prajñākarī vidyākarī punaḥ /
dhanakaryaṣṭamī paścāllokeśā astrasaṃyutāḥ // NarP_1,76.23 //
evaṃ saṃsādhito mantraḥ prayogārhaḥ prajāyate /
kārtavīryārjunasyātha pūjāyantramihocyate // NarP_1,76.24 //
svabījānaṅgadhruvavākkarṇikaṃ digdalaṃ likhet /
tārādivarmāntadalaṃ śeṣavarṇadalāntaram // NarP_1,76.25 //
ūṣmāntyasvarakiñjalkaṃ śeṣārṇaiḥ pariveṣṭitam /
koṇālaṅkṛtabhūtārṇabhūgṛhaṃ yantramīśituḥ // NarP_1,76.26 //
śuddhabhūmāvaṣṭagandhairlikhitvā yantramādarāt /
tatra kuṃbhaṃ pratiṣṭhāpya tatrāvāhyārcayennṛpam // NarP_1,76.27 //
spṛṣṭvā kuṃbhaṃ japenmantraṃ sahasraṃ vijitendriyaḥ /
abhiṣiṃ cettadaṃbhobhiḥ priyaṃ sarveṣṭasiddhaye // NarP_1,76.28 //
putrānyaśo roganāśamāyuḥ svajanarañjanam /
vāksiddhiṃ sudṛśaḥ kumbhābhiṣikto labhate naraḥ // NarP_1,76.29 //
śatrūpadrava āpanne grāme vā puṭabhedane /
saṃsthāpaṃyedidaṃ yantraṃ śatrubhītinivṛttaye // NarP_1,76.30 //
sarṣapāriṣṭalaśunakārpāsairmāryate ripuḥ /
dhattūraiḥ stabhyate nimbairdveṣyate vaśyateṃ'bujaiḥ // NarP_1,76.31 //
uñcāṭane vibhītasya samidbhiḥ khadirasya ca /
kaṭutailamahiṣyājyairhemadravyāñjanaṃ smṛtam // NarP_1,76.32 //
yavairhute śriyaḥ prāptistilairājyairaghakṣayaḥ /
tilataṇḍulasiddhārthajālairvaśyo nṛpo bhavet // NarP_1,76.33 //
apāmārgārkadūrvāṇāṃ homo lakṣmīprado 'ghanut /
strīvaśyakṛtpriyaṅgūṇāṃ murāṇāṃ bhūtaśāntidaḥ // NarP_1,76.34 //
aśvatthoduṃbaraplakṣavaṭabilvasamudbhavāḥ /
samidho labhate hutvā putrānāyurddhanaṃ sukham // NarP_1,76.35 //
nirmokahemasiddhārthalavaṇaiścauranāśanam /
rocanāgomayaistaṃbho bhūprāptiḥ śālibhirhutaiḥ // NarP_1,76.36 //
homasaṃkhyā tu sarvatra sahasrādayutāvadhi /
prakalpanīyā mantrajñaiḥ kāryyagauravalāghavāt // NarP_1,76.37 //
kārtavīryyasya mantrāṇāmucyate lakṣaṇaṃ budhāḥ /
kārtavīryārjunaṃ ṅeṃtaṃ sarvamantreṣu yojayet // NarP_1,76.38 //
svabījādyo daśārṇo 'sau anye navaśivākṣarāḥ /
ādyabījadvayenāsau dvitīyo mantra īritaḥ // NarP_1,76.39 //
svakāmābhyāṃ tṛtīyo 'sau svabhrūbhyāṃ tu caturthakaḥ /
svapāśābhyāṃ pañcamo 'sau ṣaṣṭaḥ svena ca māyayā // NarP_1,76.40 //
svāṅkuśābhyāṃ saptamaḥ syātsvaramābhyāmathāṣṭamaḥ /
svavāgbhavābhyāṃ navamo varmāstrābhyāmathāntimaḥ // NarP_1,76.41 //
dvitīyādinavānteṣu bījayoḥ syādvyatikramaḥ /
mantre tu daśame varṇā navavarmāstramadhyagāḥ // NarP_1,76.42 //
eteṣu mantravaryeṣu svānukūlaṃ manuṃ bhajet /
eṣāmādye virāṭchado 'nyeṣu triṣṭubudāhṛtam // NarP_1,76.43 //
daśa mantrā ime proktā yadā syuḥ praṇavādikāḥ /
tadādimaḥ śivārṇaḥ syādanye tu dvādaśākṣarāḥ // NarP_1,76.44 //
triṣṭupūchandastathādye syādanyeṣu jagatī matā /
evaṃ viṃśatimantrāṇāṃ yajanaṃ pūrvavanmatama // NarP_1,76.45 //
dīrghāḍhyamūlabījena kuryādeṣāṃ ṣaḍaṅgakam /
tāro hṛtkārtavīryārjunāya varmāstraṭhadvayam // NarP_1,76.46 //
caturdaśārṇo mantro 'yamasyejyā pūrvavanmatā /
bhūnetrasamanetrākṣivarṇerasyāṅgapañcakam // NarP_1,76.47 //
tāro hṛdbhagavān ṅeṃtaḥ kārtavīryārjunastathā /
varmāstrāgnipriyāmantraḥ prokto hyaṣṭādaśārṇakaḥ // NarP_1,76.48 //
trivedasaptayugmākṣivarṇaiḥ pañcāṅgakaṃ manoḥ /
namo bhagavate śrīti kārtavīryārjunāya ca // NarP_1,76.49 //
sarvaduṣṭāntakāyeti tapobalaparākramaḥ /
paripālitasaptānte dvīpāya sarvarāpadam // NarP_1,76.50 //
janyacūḍā maṇānte ye mahāśaktimate tataḥ /
sahasradahanaprānte varmāstrānto mahāmanuḥ // NarP_1,76.51 //
triṣaṣṭivarṇavānproktaḥ smaramātsarvavighnahṛt /
rājanyakravartī ca vīraḥ śūrastṛtīyakaḥ // NarP_1,76.52 //
māhiṣmatīpatiḥ paścāñcaturthaḥ samudīritaḥ /
revāṃbuparitṛptaśca kāṇo hastaprabādhitaḥ // NarP_1,76.53 //
daśāsyeti ca ṣaḍbhiḥ syātpadairṅetaiḥ ṣaḍaṅgakam /
siṃcyamānaṃ yuvatibhiḥ krīḍantaṃ narmadājale // NarP_1,76.54 //
hastairjalaudhaṃ rundhantaṃ dhyāyenmattaṃ nṛpottamam /
evaṃ dhyātvāyutaṃ mantraṃ pajedanyattu pūrvavat // NarP_1,76.55 //
pūrvaṃ tu prajapellakṣaṃ pūjāyogaśca pūrvavat /
kārtavīryārjuno nāma rājā bāhusahasravān // NarP_1,76.56 //
tasya saṃsmaraṇādeva hṛtaṃ naṣṭaṃ ca saṃvadet /
labhyate mantravaryo 'yaṃ dvātriṃśadvarṇasaṃyutaḥ // NarP_1,76.57 //
pādaiḥ sarveṇa pañcāṅgaṃ dhyānapūjādi pūrvavat /
kārtavīryāya śabdānte vidmahe padamuñcaret // NarP_1,76.58 //
mahāvīryāya varṇānte dhīmahīti padaṃ vadet /
tannor'junaḥ pravarṇānte codayātpadamīrayet // NarP_1,76.59 //
gāyatryeṣārjuna syoktā prayogādau japettu tām /
anuṣṭubhaṃ manuṃ rātrau japatāṃ caurasaṃcayāḥ // NarP_1,76.60 //
palāyante gṛhāddūraṃ tarpaṇāddhravanādapi /
atho dīpavidhiṃ vakṣye kārtavīryapriyaṅkaram // NarP_1,76.61 //
vaiśākhe śrāvaṇe mārge kārtikāśvinapauṣataḥ /
māghaphālgunayormāsordīpāraṃbhaṃ samācaret // NarP_1,76.62 //
tithau riktāvihīnāyāṃ vāre śanikujau vinā /
hastottarāśviraudreyapuṣyavaiṣṇavavāyubhe // NarP_1,76.63 //
dvidaivate ca rohiṇyāṃ dīpāraṃbho hitāvahaḥ /
carame ca vyatīpāte dhṛtau vṛddhau sukarmaṇi // NarP_1,76.64 //
prītau harṣaṃ ca saubhāgye śobhanāyuṣmatorapi /
karaṇe viṣṭirahite grahaṇe 'rddhodayādiṣu // NarP_1,76.65 //
yogeṣu rātrau pūrvāhne dīpāraṃbhaghaḥ kṛtaḥ śubhaḥ /
kārtike śuklasaptamyāṃ niśīthe 'tīva śobhanaḥ // NarP_1,76.66 //
yadi tatra ravervāraḥ śravaṇaṃ bhaṃ ca durlabham /
atyāvaśyakakāryeṣu māsādīnāṃ na śodhanam // NarP_1,76.67 //
ādye hyupoṣya niyato brahmacārī sapītakaiḥ /
prātaḥ snātvā śuddhabhūmau liptāyāṃ gomayodakaiḥ // NarP_1,76.68 //
prāṇānāyamya saṃkalpya nyāsānpūrvoditāṃścaret /
ṣaṭkoṇaṃ racayedbhūmau raktacandanataṇḍulaiḥ // NarP_1,76.69 //
ataḥ smaraṃ samālikhya ṣaṭkoṇeṣu samālikhet /
navārṇairveṣṭayettañca trikoṇaṃ tadbahiḥ punaḥ // NarP_1,76.70 //
evaṃ vilikhite yantre nidadhyāddīpabhājanam /
svarṇajaṃ rajatotthaṃ vā tāmrajaṃ tadabhāvataḥ // NarP_1,76.71 //
kāṃsyapātraṃ mṛṇmayaṃ ca kaniṣṭhaṃ lohajaṃ mṛtau /
śāntaye mudgacūrṇotthaṃ saṃdhau godhūmacūrṇajam // NarP_1,76.72 //
ājye palasahasre tu pātraṃ śatapalaṃ smṛtam /
ājye 'yutapale pātraṃ palapañcaśatā smṛtam // NarP_1,76.73 //
pañcasaptatisaṃkhye tu pātraṃ ṣaṣṭipalaṃ smṛtam /
trisāhasrī ghṛtapale śarkarāpalabhājanam // NarP_1,76.74 //
dvisāhakhtryāṃ dviśatamitaṃ ca bhājanamiṣyate /
śate 'kṣicarasaṃśyātamevamanyatra kalpayet // NarP_1,76.75 //
nityadīpe vahnipalaṃ pātramājyaṃ palaṃ smṛtam /
evaṃ pātraṃ pratiṣṭhāpya vartīḥ sūtrotthitāḥ kṣipet // NarP_1,76.76 //
ekā tisro 'thavā pañcasaptādyā viṣamā api /
tithimānādāsahasraṃ tantusaṃkhyā vinirmitā // NarP_1,76.77 //
goghṛtaṃ prakṣipettatra śuddhavastraviśodhitam /
sahasrapalasaṃkhyādidaśāṃśaṃ kāryagauravāt // NarP_1,76.78 //
suvarṇādikṛtāṃ ramyāṃ śalākāṃ ṣoḍaśāṅgulām /
tadarddhāṃ vā tadarddhāṃ vā sūkṣmāgrāṃ sthūlamūlikām // NarP_1,76.79 //
vimuñceddakṣiṇe pātramadhye cāgre kṛtāgrikām /
pātradakṣiṇadigdeśe muktvāṃ gulacatuṣṭayam // NarP_1,76.80 //
adhogrāṃ dakṣiṇādhārāṃ nikhanecchurikāṃ śubhām /
dīpaṃ prajvālayettatra gaṇeśasmṛtipūrvakam // NarP_1,76.81 //
dīpātpūrvatra digbhāge sarvatobhadramaṇḍale /
taṇḍulāṣṭadale vāpi vidhivatsthāpayeddhūṭam // NarP_1,76.82 //
tatrāvāhya nṛpādhīśaṃ pūjayetpūrvavatsudhīḥ /
jalākṣatānsamādāya dīpaṃ saṃkalpayettataḥ // NarP_1,76.83 //
dīpasaṃkalpamantro 'yaṃ kathyate dvīṣubhūmitaḥ /
praṇavaḥ pāśamāye ca śikhā kārtākṣarāṇi ca // NarP_1,76.84 //
vīryārjunāya māhiṣmatīnāthāya sahasra ca /
bāhave iti varṇānte sahasrapadamuccaret // NarP_1,76.85 //
kratudīkṣitahastāya dattātreyapriyāya ca /
ātreyāyānusūyānte garbharatnāya tatparam // NarP_1,76.86 //
namo grīvāmakarṇendusthitau pāśa imaṃ tataḥ /
dīpaṃ gṛhāṇa amukaṃ rakṣa rakṣa padaṃ punaḥ // NarP_1,76.87 //
duṣṭānnāśayayugmaṃ syāttathā pātaya ghātaya /
śatrūn jahidvayaṃ māyā tāraḥ svaṃ bījamātmabhūḥ // NarP_1,76.88 //
vahnīpriyā anenātha dīpavaryeṇa paścimā /
bhimukhenāmukaṃ rakṣa amukānte varaprada // NarP_1,76.89 //
māyākāśadvayaṃ vāmanetracandrayutaṃ śivā /
vedādikāmacāmuṇḍāḥ svāhā tu pūsabindukau // NarP_1,76.90 //
praṇavo 'gnipriyā mantro netrabāṇādharākṣaraḥ /
dattātreyo munirmālāmantrasya parikīrtitaḥ // NarP_1,76.91 //
chando 'mitaṃ kārtavīryurjuno devo 'khilāptikṛt /
cāmuṇḍayā ṣaḍaṅgāni caretṣaḍdīrghayuktayā // NarP_1,76.92 //
dhyātvā devaṃ tato mantraṃ paṭhitvānte kṣipejjajalam /
govindāḍhyo halī seṃduścāmuṇḍābījamīritam // NarP_1,76.93 //
tato navākṣaraṃ mantraṃ sahasraṃ tatpuro japet /
tāro 'nanto binduyukto māyāsvaṃ vāmanetrayuk // NarP_1,76.94 //
kūrmāgnī śāntibindvāḍhyau vahni jāyāṅkuśaṃ dhruvam /
ṛṣiḥ pūrvoditonuṣṭupchando 'nyatpūrvavatpunaḥ // NarP_1,76.95 //
sahasraṃ mantrarājaṃ ca japitvā kavacaṃ paṭhet /
evaṃ dīpapradānasya kartāpnotyakhile 'psitam // NarP_1,76.96 //
dīpaprabodhakāle tu varjayedaśubhāṃ giram /
viprasya darśanaṃ tatra śubhadaṃ parikīrtitam // NarP_1,76.97 //
śūdrāṇāṃ pradhyamaṃ proktaṃ mlecchasya vadhabandhanam /
ākhvotvordarśanaṃ duṣṭaṃ gavāśvasya sukhāvaham // NarP_1,76.98 //
dīpajvālā samā siddhyai vakrā niśavidhāyinī /
śabdā bhayadā karturujjvalā sukhadā matā // NarP_1,76.99 //
kṛṣṇā śatrubhayotpattye vamantī paśunāśinī /
kṛte dīpe yadā pātraṃ bhagnaṃ dṛśyate daivataḥ // NarP_1,76.100 //
pakṣādarvāktadā gacchedyajamāno yamālayam /
vartyataraṃ yadā kuryātkāryaṃ siddhyedvilaṃbataḥ // NarP_1,76.101 //
netrahīno bhavetkartā tasmindīpāntare kṛte /
aśucisparśane vyādhirdīpanāśe tu caurabhīḥ // NarP_1,76.102 //
śvamārjārākhusaṃsparśe bhavedbhūpatito bhayam /
pātrāraṃbhe vasupalaiḥ kṛto dīpo 'khileṣṭadaḥ // NarP_1,76.103 //
tasmāddīpaḥ prayatnena rakṣaṇīyoṃ'tarāyataḥ /
āsamāpteḥ prakurvīta brahmacaryaṃ ca bhūśayaḥ // NarP_1,76.104 //
strīśūdrapatitādīnāṃ saṃbhāṣāmapi varjayet /
japetsahasraṃ pratyekaṃ mantrarājaṃ navākṣaram // NarP_1,76.105 //
stotrapāṭhaṃ pratidinaṃ niśīthinyāṃ viśeṣataḥ /
ekapādena dīpāgre sthitvā yo mantranāyakam // NarP_1,76.106 //
sahasraṃ prajapedvātrau so 'bhīṣṭaṃ kṣipramāpnuyāt /
samāpya śobhanadine saṃbhojya dvijasattamān // NarP_1,76.107 //
kuṃbhodakena kartāramabhiṣiñcanmanuṃ japet /
kartā tu dakṣiṇāṃ dadyātpuṣkalāṃ toṣahetave // NarP_1,76.108 //
gurau tuṣṭe dadātīṣṭaṃ kṛtavīryasuto nṛpaḥ /
gurvājñayā svayaṃ kuryādyadi vā kāraye dguruḥ // NarP_1,76.109 //
dattvā dhanādikaṃ tasmai dīpadānāya nārada /
gurvājñāmantarā kuryādyo dīpaṃ sveṣṭasiddhaye // NarP_1,76.110 //
siddhirna jāyate tasya hānireva pade pade /
uttamaṃ goghṛtaṃ proktaṃ madhyamaṃ mahaṣībhavam // NarP_1,76.111 //
tilatailaṃ tu tādṛk syātkanīyo 'jādijaṃ ghṛtam /
āsyaroge sugandhena dadyāttailena dīpakam // NarP_1,76.112 //
siddhvārthasaṃbhavenātha dviṣatāṃ nāśanāya ca /
sahasreṇa palairdīpe vihite ca na dṛśyate // NarP_1,76.113 //
kāryasiddhastadā kuryātrrivāraṃ dīpajaṃ vidhim /
tadā sudurlabhamapi kāryyaṃ siddhvyenna saṃśayaḥ // NarP_1,76.114 //
dīpapriyaḥ kārtavīryo mārtaṇḍo nativallabhaḥ /
stutiproyo mahāviṣṇurgaṇeśa staparṇapriyaḥ // NarP_1,76.115 //
durgārcanapriyā nūnamabhiṣekapriyaḥ śivaḥ /
tasmātteṣāṃ pratoṣāya vidadhyāttattadādarāt // NarP_1,76.116 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde kārtavīryamāhātmyamantradīpakathanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ

nārada uvāca
sādhu sādhu mahāprājña sarva tantraviśārada /
tvayā mahyaṃ samākhyātaṃ vidhānaṃ tantragopitam // NarP_1,77.1 //
adhunā tu mahābhāga kīrtavīryahanūmatoḥ /
kavace śrotumicchāmi tadvadasvakṛpānidhe // NarP_1,77.2 //
sanatkumāra uvāca
śṛṇu viprendra vakṣyāmi kavacaṃ paramādbhutam /
kārtavīryasya yenāsau prasannaḥ kāryasiddhikṛt // NarP_1,77.3 //
sahasrādityasaṃkāśe nānāratnasamujjvaṃle /
bhāsvaddhvajapatākāḍhye turagāyutabhūṣite // NarP_1,77.4 //
mahāsaṃvartakāṃbhodhibhīmarāvavirāviṇi /
samuddhṛtamahāchattravitānitaviyatpathe // NarP_1,77.5 //
mahārathavare dīptanānāyudhavirājite /
susthitaṃ vipulodāraṃ sahasrabhujamaṇḍitam // NarP_1,77.6 //
vāmairuddaṇḍakodaṇḍāndadhānamaparaiḥ śarān /
kirīṭahāramukuṭakeyūravalayāṅgadaiḥ // NarP_1,77.7 //
mudrikodarabandhādyairmāaiñjīnūpurakādibhiḥ /
bhūṣitaṃ vividhākalpairbhāsvaraiḥ sumahādhanaiḥ // NarP_1,77.8 //
ābaddhakavacaṃ vīraṃ suprasannānanāṃbujam /
dhanurjyā siṃhanādena kaṃpayantaṃ jagattrayam // NarP_1,77.9 //
sarvaśatrukṣayakaraṃ sarvavyādhivināśanam /
sarvasaṃpatpradātāraṃ vijayaśrīniṣevitam // NarP_1,77.10 //
sarvasaubhāgyadaṃ bhadraṃ bhaktābhayavidhāyinam /
divyamālyānulepāḍhyaṃ sarvalakṣaṇasaṃyutam // NarP_1,77.11 //
rathanāgāśvapādātavṛndamadhyagamīśvaram /
varadaṃ cakravartīnaṃ sarvalokaikapālakam // NarP_1,77.12 //
samānoditasāhasradivākarasamadyutim /
mahāyogabhavaiśvaryakīrtyākrāntajagattrayam // NarP_1,77.13 //
śrīmañṭataṃ hareraṃśādavatīrṇaṃ mahītale /
samyagātmādibhedena dhyātvā rakṣāmudīrayet // NarP_1,77.14 //
asyāṅgamūrtayaḥ pañca pāntu māṃ sphaṭikojjvalāḥ /
agnīśāsuravāyavyakoṇeṣu hṛdayādikāḥ // NarP_1,77.15 //
sarvatosrajvaladrūpā daracarmāsipāṇayaḥ /
avyāhatabalaiśvaryaśaktisāmarthyavigrahāḥ // NarP_1,77.16 //
kṣemaṅkarīśaktiyutaścauravargavibhañjanaḥ /
prācīṃ diśaṃ rakṣatu me bāṇabāṇāsanāyudhaḥ // NarP_1,77.17 //
śrīkarīśaktisahito mārībhayavināśakaḥ /
śaracāpadharaḥ śrīmān diśaṃ me pātu dakṣiṇām // NarP_1,77.18 //
mahāvaśyakarīyuktaḥ sarvaśatruvināśakṛt /
maheṣucāpadhṛkpātu mama prācetasīṃ diśam // NarP_1,77.19 //
yaśaḥkaryā samāyukto daityasaṃghavināśanaḥ /
parirakṣatu me samyagvidiśaṃ caitrabhānavīm // NarP_1,77.20 //
vidyākarīsamāyuktaḥ sumahahuḥkhanāśanaḥ /
pātu me nairṛtīṃ cāpapāṇirvidiśamīśvaraḥ // NarP_1,77.21 //
dhanakaryā samāyukto mahādurita nāśanaḥ /
iṣvāsaneṣudhṛkpātu vidiśaṃ mama vāyavīm // NarP_1,77.22 //
āyuḥkaryā yutaḥ śrīmānmahābhayavināśanaḥ /
cāpeṣudhārī śaivīṃ me vidiśaṃ parirakṣatu // NarP_1,77.23 //
vijayaśrīyutaḥ sākṣātsahasrāradharo vibhuḥ /
diśamūrddhvāmavatu me sarvaduṣṭabhayaṅkaraḥ // NarP_1,77.24 //
śaṅkhabhṛtsumahāśaktisaṃyuto 'pyadharāṃ diśam /
parirakṣatu me duḥkhadhvāntasambhedabhāskaraḥ // NarP_1,77.25 //
mahāyogasamāyuktaḥ sarvadikcakramaṇḍalaḥ /
mahāyogīśvaraḥ pātu sarvato mama padmabhṛt // NarP_1,77.26 //
etāstu mūrtayo raktā raktamālyāṃśukāvṛtāḥ /
pradhānadevatārūpāḥ pṛthagrathavare sthitāḥ // NarP_1,77.27 //
śaktayaḥ padmahastāścata nīlendīvarasannnibhāḥ /
śuklamālyānuvasanāḥ suliptatilakojjvalāḥ // NarP_1,77.28 //
tatpārśadeśvarāḥ svasvavāhanāyudhabhūṣaṇāḥ /
svasvadikṣu sthitāḥ pāntu māmindrādyā mahābalāḥ // NarP_1,77.29 //
etastasya samākhyātāḥ sarvāvaraṇadevatāḥ /
sarvato māṃ sadā pātuṃ sarvaśaktisamanvitāḥ // NarP_1,77.30 //
hṛdaye codare nābhau jaṭhare guhyamaṇḍale /
tejorūpāḥ sthitāḥ pātuṃ vāñchāsukhanadrumāḥ // NarP_1,77.31 //
diśaṃ cānye mahāvarṇā mantrarūpā mahojjvalāḥ /
vyāpakatvena pāntvasmānāpādatalamastakam // NarP_1,77.32 //
kārtavīryaḥ śiraḥ pātu lalāṭaṃ haihayeśvaraḥ /
sumukho me mukhaṃ pātu karṇauṃ vyāptajagattrayaḥ // NarP_1,77.33 //
sukumāro hanuṃ pātu bhrūyugaṃ me dhanurdharaḥ /
nayanaṃ puṃmaḍarīkākṣago nāsikāṃ me guṇākaraḥ // NarP_1,77.34 //
adharoṣṭhau sadā pātu brahjñeyo dvijānkaviḥ /
sarvaśāstrakalādhārī jihvāṃ cibukamavyayaḥ // NarP_1,77.35 //
dattātreyapriyaḥ kaṇṭhaṃ skandhau rājakuleśvaraḥ /
bhujau daśāsyadarpaghno hṛdayaṃ me mahābalaḥ // NarP_1,77.36 //
kukṣiṃ rakṣatu me vidvān vakṣaḥ parapurañjayaḥ /
karau sarvārthadaḥ pātukarāgrāṇi jagatpriyaḥ // NarP_1,77.37 //
revāṃbagulīlāsaṃhapto jaṭharaṃ parirakṣatu /
vīraśūrastu me nābhiṃ pārśvau me sarvaduṣṭahā // NarP_1,77.38 //
sahasrabhujanṛtpṛṣṭaṃ saptadvīpādhipaḥ kaṭim /
ūrū māhiṣmatīnātho jānunī vallabho bhuvaḥ // NarP_1,77.39 //
jaṅghe vīrādhipaḥ pātu pātu pādau manojavaḥ /
pātu sarvāyudhadharaḥ sarvāṅgaṃ sarvamarmasu // NarP_1,77.40 //
sarvaduṣṭāntakaḥ pātu dhātvaṣṭakakalevaram /
prāṇādidaśajīveśānsarvaśiṣṭeṣṭado 'vatu // NarP_1,77.41 //
vaśīkṛtendriyagrāmaḥ pātu sarvendriyāṇi me /
anuktamapi yatsthāna śarīrāntarbahiśca yat // NarP_1,77.42 //
tatsarvaṃ pātu me sarvalokanātheśvareśvaraḥ /
vajrātsārataraṃ cedaṃ śarīraṃ kavacāvṛtam // NarP_1,77.43 //
bādhāśatavinirmuktamastu me bhayavarjitam /
baddhedaṃ kavacaṃ divyamabhedyaṃ haihayeśituḥ // NarP_1,77.44 //
vicarāmi divā rātrau nirbhayenāntarātmanā /
rājamārge mahādurge mārge caurā disaṃkule // NarP_1,77.45 //
viṣame vipine ghore dāvāgnau girikandare /
saṃgrāme śastrasaṃghāte siṃhavyāghraniṣevite // NarP_1,77.46 //
gahvare sarvasaṃkīrṇe saṃdhyākāle nṛpālaye /
vivāde vipulāvarte samudre ca nadītaṭe // NarP_1,77.47 //
paripanthijanākīrṇe deśe dasyugaṇāvṛte /
sarvasvaharaṇe prāpte prāpte prāṇasya saṃkaṭe // NarP_1,77.48 //
nānārogajvarāveśe piśācapretayātane /
mārīduḥsvapnapīḍāsu kliṣṭe viśvāsaghātake // NarP_1,77.49 //
śārīre ca mahāduḥkhe mānase ca mahājvare /
ādhivyādhibhaye vighnajvālopadravake 'pi ca // NarP_1,77.50 //
na bhavatu bhayaṃ kiñcitkavacenāvṛtasya me /
āṅgutukāmānakhilānasmadvasuviluṃpakān // NarP_1,77.51 //
nivārayatu dordaṇḍasahasreṇa mahārathaḥ /
svakaroddhṛtasāhasrapāśabaddhānsudurjayān // NarP_1,77.52 //
saṃruddhūgatisāmarthyānkarotu kṛtavīryajaḥ /
sṛṇisāhasranirbhinnānsahasraśarakhaṇḍitān // NarP_1,77.53 //
rājacūḍāmaṇiḥ kṣipraṃ karotvasmadvirodhakān /
khaḍga sāhasradalitānsahasramuśalārditān // NarP_1,77.54 //
caurādi duṣṭasattvaughānkarotu kamalekṣaṇaḥ /
svaśaṅkhanādasaṃtrastānsahasrārasahasrabhṛt // NarP_1,77.55 //
avatāro hareḥ sākṣātpālayatvakhilaṃ mama /
kārtavīrya mahāvīrya sarvaduṣṭavināśana // NarP_1,77.56 //
sarvatra sarvadā duṣṭacaurānnāśāya nāśaya /
kiṃ tvaṃ svapiṣi duṣṭaghna kiṃ tiṣṭasi cirāyāsi // NarP_1,77.57 //
uttiṣṭha pāhi naḥ sarvabhayebhyaḥ svasutāniva /
ye caurā vasuhartāro vidviṣo ye ca hiṃsakāḥ // NarP_1,77.58 //
sādhubhītikarā duṣṭāśchadmakā ye durāśayāḥ /
durhṛdo duṣṭabhū pālā duṣṭāmātyāśca pāpakāḥ // NarP_1,77.59 //
ye ca kāryaviloptoro ye khalāḥ paripanthinaḥ /
sarvasvahāriṇāṃ ye ca pañca māyāvino 'pareḥ // NarP_1,77.60 //
mahākleśakarā mlecchā dasyavo vṛṣalāśca ye /
ye 'gnidā garadātāro vañcakāḥ śastrapāṇayaḥ // NarP_1,77.61 //
ye pāpā duṣṭakarmāṇo duḥkhadā duṣṭabuddhayaḥ /
vyājakāḥ kupathāsaktā ye ca nānābhayapradāḥ // NarP_1,77.62 //
chidrānveṣaratā nityaṃ ye 'smānbādhitumudyatāḥ /
te sarve kārtavīryasya mahāśaṅkharavāhatāḥ // NarP_1,77.63 //
sahasā vilayaṃ yāntu dūradiva vimohitāḥ /
ye dānavā mahādityā ye yakṣā ye ca rākṣasāḥ // NarP_1,77.64 //
piśācā ye mahāsattvā ye bhūtabrahmarākṣasāḥ /
apasmāragrahā ye ca ye grahāḥ piśitāśanāḥ // NarP_1,77.65 //
mahālohitabhoktāro vetālā ye ca guhyakāḥ /
gandharvāpsarasaḥ siddhā ye ca devādiyonayaḥ // NarP_1,77.66 //
ḍākinyo druṇasāḥ pretāḥ kṣetrapālā vināyakāḥ /
mahāvyāghramahāmeghā mahāturāgarūpakāḥ // NarP_1,77.67 //
mahāgajā mahāsiṃhā mahāmahiṣayonayaḥ /
ṛkṣavārāhaśunakavānarolūkamūrtayaḥ // NarP_1,77.68 //
mahoṣṭrakharamārjārasarpagovṛṣamastakāḥ /
nānārūpā mahāsattvā nānākleśasahasradāḥ // NarP_1,77.69 //
nānārogakarāḥ kṣudrā mahāvīryā mahābalāḥ /
vātikāḥ paittikā ghorā ślaiṣmikāḥ sānnipātikāḥ // NarP_1,77.70 //
māheśvarā vaiṣṇavāśca vairiñcyāśca mahāgrahāḥ /
skāndā vaināyakāḥ krūrā ye ca pramathaguhyakāḥ // NarP_1,77.71 //
mahāśatruhā raudrā mahāmārīmasūrikāḥ /
aikāhikā vdyāhikāśca tryāhikāśca mahājvarāḥ // NarP_1,77.72 //
cāturthikāḥ pākṣikāśca māsyāḥ ṣāṇmāsikāśca ye /
sāṃvatsarā durnivāryā jvarāḥ paramadāruṇāḥ // NarP_1,77.73 //
svāpnikā ye mahotpātā ye ca duḥsvāpnikā grahāḥ /
kūṣmāṇḍā jṛṃbhikā bhaumā droṇāḥ sānnidhyavañcakāḥ // NarP_1,77.74 //
bhramikāḥ prāṇahartāro ye ca bālagrahādayaḥ /
manobudvīndriyaharāḥ sphoṭakāśca mahāgrahāḥ // NarP_1,77.75 //
mahāśanā balibhujo mahākuṇapabhojanāḥ /
divācarā rātricarā ye ca saṃdhyāsu dāruṇāḥ // NarP_1,77.76 //
pramattā vāpramattā vai ye māṃ bādhitumudyatāḥ /
te sarve kārttavīryasya dhanurmuktaśarāhatāḥ // NarP_1,77.77 //
sahasradhā praṇaśyantu bhagnasattvabalodyamāḥ /
ye sarpā ye mahānāgā mahāgiribileśayāḥ // NarP_1,77.78 //
kālavyālā mahādaṃṣṭrā mahājagarasaṃjñakāḥ /
anantaśūlikādyāśca daṃṣṭrāviṣamahābhayāḥ // NarP_1,77.79 //
anekaśata śīrṣāśca khaṇḍapucchāśca dāruṇāḥ /
mahāviṣajalaukāśca vṛścikā ruktapucchakāḥ // NarP_1,77.80 //
āśīviṣāḥ kālakūṭā mahāhālāhalāhvayāḥ /
jalasarpā jalavyālā jalagrāhāśca kacchapāḥ // NarP_1,77.81 //
matsyakā viṣapucchāśca ye cānye jalavāsinaḥ /
jalajāḥ sthalajāścaiva kṛtrimāśca mahāviṣāḥ // NarP_1,77.82 //
guptarūpā guptaviṣā mūṣikā gṛhagodhikāḥ /
nānāviṣāśca ye ghorā mahopaviṣasaṃjñakāḥ // NarP_1,77.83 //
ye 'smānbādhitumicchanti śarīraprāṇanāśakāḥ /
te sarve kārtavīryasya khaṅkasāhasradāritāḥ // NarP_1,77.84 //
dūrādeva vinaśyantu praṇaṣṭendriyasāhasāḥ /
manuṣyāḥ paśavo tvṛkṣavānarā vanagocarāḥ // NarP_1,77.85 //
siṃhavyāghravarāhāśca mahiṣā ye mahāmṛgāḥ /
gajāsturaṅgā gavayā rāsabhāḥ śarabhā vṛkāḥ // NarP_1,77.86 //
śunakā dvīpinaḥ śubhrā mārjārā bilalolupāḥ /
śṛgālāḥ śaśakāḥ śyenā gurutmanto vihṝṅgamāḥ // NarP_1,77.87 //
bheruṇḍā vāyasā gūdhrā haṃsādyāḥ pakṣijātayaḥ /
udbhijjāścāṇḍajāścaiva svedajāśca jarāyujāḥ // NarP_1,77.88 //
nānābhedakule jātā nānābhedāḥ pṛthagvidhāḥ /
ye 'smānbādhitumicchanti sedhyāsu ca divā niśi // NarP_1,77.89 //
te sarve kārtavīryasya gadāsāhasradāritāḥ /
dūrādeva vinaśyantu vinaṣṭagatipauruṣāḥ // NarP_1,77.90 //
ye cākṣemapradātāraḥ kūṭamāyāvinaśca ye /
māraṇotsādanonmūladveṣamohanakārakāḥ // NarP_1,77.91 //
viśvāsa ghātakā duṣṭā ye ca svāmidruho narāḥ /
ye cātatāyino duṣṭā ye pāpā gopyahāriṇaḥ // NarP_1,77.92 //
dāhopadyātagaralaśastrapātātiduḥkhadāḥ /
kṣetravittādiharaṇabandhanādibhayapradāḥ // NarP_1,77.93 //
ītayo vividhākāro ye cānye duṣṭajātayaḥ /
pīḍākarā ye satataṃ chidramicchanti bādhitum // NarP_1,77.94 //
te sarve kārtavīryasya cakrasāhasradāritāḥ /
dūrādeva kṣayaṃ yāntu vinaṣṭabalasāhasāḥ // NarP_1,77.95 //
ye meghā ye mahāvarṣā ye vātā yāśca vidyutaḥ /
ye mahāśanayo dīptā ye nirghātāśca dāruṇāḥ // NarP_1,77.96 //
ulkāpātāśca ye ghorā ye mahendrāyudhādayaḥ /
sūryendukujasaumyāśca gurukāvyaśanaiścarāḥ // NarP_1,77.97 //
rāhuśca ketavo ghorā nakṣatrā rāśayastathā /
tithayaḥ saṃkramā māsā hāyanā yuganāyakāḥ // NarP_1,77.98 //
manvantarādhipāḥ siddhā ṛṣayo yogasiddhayaḥ /
nidhayo ṛgyajuḥsāmātharvāṇaścaiva vahnayaḥ // NarP_1,77.99 //
ṛtavo lokapālāśca pitaro devasaṃhatiḥ /
vidyāścaiva catuḥṣaṣṭibhedā yā bhuvanatraye // NarP_1,77.100 //
ye tvatra kīrtitāḥ sarve caye cānye nānukīrtitāḥ /
te saṃtu naḥ sadā saumyāḥ sarvakālasukhāvahāḥ // NarP_1,77.101 //
ājñayā kārtavīryasya yogīndrasyāmitadyuteḥ /
kārtavīryārjuno dhanvī rājendro haihayeśvaraḥ // NarP_1,77.102 //
daśāsyadarpahā revālīlādṛptakaḥ sudurjayaḥ /
duḥkhahā cauradamano rājarājeśvaraḥ prabhuḥ // NarP_1,77.103 //
sarvajñaḥ sarvadaḥ śrīmān sarvaśiṣṭeṣṭadaḥ kṛtī /
rājacūḍāmaṇiryogī saptadvīpādhināyakaḥ // NarP_1,77.104 //
vijayī viśvajidvāgmī mahāgatiralolupaḥ /
yajvā viprapriyo vidvān brahmajñeyaḥ sanātanaḥ // NarP_1,77.105 //
māhiṣmatīpatiryodhā mahākīrtirmahābhujaḥ /
sukumāro mahāvīro mārīghno madirekṣaṇaḥ // NarP_1,77.106 //
śatrughnaḥ śāśvataḥ śūraḥ śaṅkhabhṛdyogivallabhaḥ /
mahābhāgavato dhīmānmahābhayavināśanaḥ // NarP_1,77.107 //
asādhyī vigraho divyo bhāvo vyāptajagattrayaḥ /
jitendriyo jitārātiḥ svacchando 'nantavikramamaḥ // NarP_1,77.108 //
cakrabhṛtparacakraghnaḥ saṃgrāmavidhipūjitaḥ /
sarvaśāstrakalādharī virajā lokavanditaḥ // NarP_1,77.109 //
vīro vimalasattvāḍhyo mahābalaparākramaḥ /
vijayaśrīmahāmānyo jitārirmantranāyakaḥ // NarP_1,77.110 //
khaḍgabhṛtkāmadaḥ kāntaḥ kālaghnaḥ kamalekṣaṇaḥ /
bhadravādapriyo vaidyo vibudho varado vaśī // NarP_1,77.111 //
mahādhano nidhipatirmahāyogī gurupriyaḥ /
yogāḍhyaḥ sarvarogaghno rājitākhilabhūtalaḥ // NarP_1,77.112 //
divyāstrabhṛdameyātmā sarvagoptā mahojjvalaḥ /
sarvāyudhadharo 'bhīṣṭapradaḥ parapurañjayaḥ // NarP_1,77.113 //
yogasiddho mahākāyo mahāvṛndaśatādhipaḥ /
sarvajñānanidhiḥ sarvasiddhvidānakṛtodyamaḥ // NarP_1,77.114 //
ityaṣṭaśatanāmottyā mūrtayo daśa dikpathi /
samyagdaśadiśo vyāpya pālayantu ca māṃ sadā // NarP_1,77.115 //
svasthāḥ sarvendriyāḥ saṃtuṃ śāntirastu sadā mama /
śeṣādyā mūrtayo 'ṣṭau ca vikrameṇaiva bhāsvarāḥ // NarP_1,77.116 //
agninirṛtivāyvīśakoṇagāḥ pāntu māṃ sadā /
mama saukhyamasaṃbādhamārogyamaparājayaḥ // NarP_1,77.117 //
duḥkhahāniravighnaśca prajāvṛddhiḥ sukho dayaḥ /
vāñchāptiratikalyāṇamavaiṣamyamanāmayam // NarP_1,77.118 //
anālasyamabhīṣṭaṃ syānmṛtyuhānirbalonnatiḥ /
bhayahāniryaśaḥ kāntirvidyā ṛddhirmahāśriyaḥ // NarP_1,77.119 //
anaṣṭadravyatā caiva naṣṭasya punarāgamaḥ /
dīrghāyuṣyaṃ manoharṣaḥ saukumāryamabhīpsitam // NarP_1,77.120 //
apradhṛṣyatamatvaṃ ca mahāsāmarthyameva ca /
saṃtu me kārtavīryyasya haihayendrasya kīrtanāt // NarP_1,77.121 //
ya idaṃ kārtavīryyasya kavaca puṇyavarddhanam /
sarvapāpapraśamanaṃ sarvopadravanāśanam // NarP_1,77.122 //
sarvaśāntikaraṃ guhyaṃ samastabhayanāśanam /
vijayārthapradaṃ nṝṇāṃ sarvasaṃpatpradaṃ śubham // NarP_1,77.123 //
śṛṇuyādvā paṭhedvāpi sarvakāmānavāpnuyāt /
caurairhṛtaṃ yadā paśyetpaśvādidhanamātmanaḥ // NarP_1,77.124 //
saptavāraṃ tadā japyenniśi paścimadiṅmukhaḥ /
saptarātreṇa labhate naṣṭadravyaṃ na saṃśayaḥ // NarP_1,77.125 //
saptaviṃśatidhā japtvā prācīdigvadanaḥ pumān /
devāsuranibhaṃ cāpi paracakraṃ nivārayet // NarP_1,77.126 //
vivāde kalaheghore pañcadhā yaḥ paṭhedidam /
vijayo jāyate tasya na kadācitparājayaḥ // NarP_1,77.127 //
sarvarogaprapīḍāsu tredhā vā pañcadhā paṭhet /
sa rogamṛtyuvetālabhūtapretairna bādhyate // NarP_1,77.128 //
samyagdvādaśādhā rātrau prajapedbandhamuktaye /
tridinānnigaḍādūddhvo mucyate nātra saṃśayaḥ // NarP_1,77.129 //
anenaiva vidhānena sarvasādhanakarmaṇi /
asādhyamapi saptāhātsādhayenmantravittamaḥ // NarP_1,77.130 //
yātrākāle paṭhitvedaṃ mārge gacchati yaḥ pumān /
na duṣṭacauravyāghrādyairbhayaṃ syātparipanthibhiḥ // NarP_1,77.131 //
japannāsecanaṃ kurvañjalenāñjalinā tanau /
na cāsau viṣakṛtyādirogasphoṭaiḥ prabādhyate // NarP_1,77.132 //
kārtavīryaḥ khaladveṣī kṛtavīryasuto balī /
sahasrabāhuḥ śatrughno raktavāsā dhanurdharaḥ // NarP_1,77.133 //
raktagandhoraktamālyo rājā smarturabhīṣṭadaḥ /
dvādaśaitāni nāmāni kārtavīryasya yaḥ paṭhet // NarP_1,77.134 //
saṃpadastasya jāyante janāstasya vaśe sadā /
yaḥ sevate sadā vipra śrīmañcakrāvatārakam // NarP_1,77.135 //
tasya rakṣāṃ sadā kuryāñcakraṃ viṣṇormahātmanaḥ /
mayaitatkavacaṃ vipra dattātreyānmunīśvarāt // NarP_1,77.136 //
śrutaṃ tubhyaṃ nigaditaṃ dhārayasvākhileṣṭadam // NarP_1,77.137 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde kārtavīryakavacakathanaṃ nāma saptasaptatitomo 'dhyāyaḥ

sanatkumāra uvāca
kārtavīryasya kavacaṃ kathitaṃ te munīśvara /
mohavidhvaṃsanaṃ jaitraṃ māruteḥ kavacaṃ śṛṇu // NarP_1,78.1 //
yasya saṃdhāraṇātsadyaḥ sarve naśyantyupadravāḥ /
bhūtapretārijaṃ duḥkhaṃ nāśameti na saṃśayaḥ // NarP_1,78.2 //
ekadāhaṃ gato draṣṭuṃ rāmaṃ ramayatāṃ varam /
ānandavanikāsaṃsthaṃ dhyāyantaṃ svātmanaḥ padam // NarP_1,78.3 //
tatra rāmaṃ ramānāthaṃ pūjitaṃ tridaśeśvaraiḥ /
namaskṛtya tadādiṣṭamāsanaṃ sthitavān puraḥ // NarP_1,78.4 //
tatra sarvaṃ mayā vṛttaṃ rāvaṇasya vadhāntakam /
pṛṣṭaṃ provāca rājendraḥ śrīrāmaḥ svayamādarāt // NarP_1,78.5 //
tataḥ kathānte bhagavānmāruteḥ kavacaṃ dadau /
mahyaṃ tatte pravakṣyāmi na prakāśyaṃ hi kutracit // NarP_1,78.6 //
bhaviṣyadetannirddiṣṭaṃ bālabhāvena nārada /
śrīrāmeṇāñjanāsūnāsūnorbhuktimuktipradāyakam // NarP_1,78.7 //
hanumān pūrvataḥ pātu dakṣiṇe pavanātmajaḥ /
pātu pratīcyāmakṣaghnaḥ saumye sāgaratārakaḥ // NarP_1,78.8 //
ūrddha pātu kapiśreṣṭhaḥ kesaripriyanandanaḥ /
adhastādviṣṇubhaktastu pātu madhye ca pāvaniḥ // NarP_1,78.9 //
laṅkāvidāhakaḥ pātu sarvāpadbhyo nirantaram /
sugrīvasacivaḥ pātu mastakaṃ vāyunandanaḥ // NarP_1,78.10 //
bhālaṃ pātu mahāvīro bhruvormadhye nirantaram /
netre chāyāpahārī ca pātu naḥ plavageśvaraḥ // NarP_1,78.11 //
kapolau karṇamūle ca pātu śrīrāmakiṅkaraḥ /
nāsāgramañjanāsūnuḥ pātu vaktraṃ harīśvaraḥ // NarP_1,78.12 //
pātu kaṇṭhe tu daityāriḥ skandhau pātu surārijit /
bhujau pātu mahātejāḥ karau ca caraṇāyudhaḥ // NarP_1,78.13 //
nakhānnākhāyudhaḥ pātu kukṣau pātu kapīśvaraḥ /
vakṣo mudrāpahārī ca pātu pārśve bhujāyudhaḥ // NarP_1,78.14 //
laṅkānibhañjanaḥ pātu pṛṣṭadeśe nirantaram /
nābhiṃ śrīrāmabhaktastu kaṭiṃ pātvanilātmajaḥ // NarP_1,78.15 //
guhyaṃ pātu mahāprajñaḥ sakthinī atithipriyaḥ /
ūrū ca jānunī pātu laṅkāprāsādabhañjanaḥ // NarP_1,78.16 //
jaṅghe pātu kapiśreṣṭho gulphau pātu mahābalaḥ /
acaloddhārakaḥ pātu pādau bhāskarasannibhaḥ // NarP_1,78.17 //
aṅgāni pātu sattvāḍhyaḥ pātu pādāṅgulīḥ sadā /
mukhāṅgāni mahāśūraḥ pātu romāṇi cātmavān // NarP_1,78.18 //
divārātrau trilokeṣu sadāgatiluto 'vatu /
sthitaṃ vrajantamāsīnaṃ pibantaṃ jakṣataṃ kapiḥ // NarP_1,78.19 //
lokottaraguṇaḥ śrīmān pātu tryaṃbakasaṃbhavaḥ /
pramattamapramattaṃ vā śayānaṃ gahaneṃ'buni // NarP_1,78.20 //
sthaleṃ'tarikṣe hyagnau vā parvate sāgare drume /
saṃgrāme saṃkaṭe ghore virāṅrūpadharo 'vatu // NarP_1,78.21 //
ḍākinīśākinīmārīkālarātrimarīcikāḥ /
śayānaṃ māṃ vibhuḥ pātu piśācoragarākṣasīḥ // NarP_1,78.22 //
divyadehadharo dhīmānsarvasattvabhayaṅkaraḥ /
sādhakendrāvanaḥ śaśvatpātu sarvata eva mām // NarP_1,78.23 //
yadrūpaṃ bhīṣaṇaṃ dṛṣṭvā palāyante bhayānakāḥ /
sa sarvarūpaḥ sarvajñaḥ sṛṣṭisthitikaro 'vatu // NarP_1,78.24 //
svayaṃ brahmā svayaṃ viṣṇuḥ sākṣāddevo maheśvaraḥ /
sūryamaṇḍalagaḥ śrīdaḥ pātu kālatraye 'pi mām // NarP_1,78.25 //
yasya śabdamupākarṇya daityadānavarākṣasāḥ /
devā manuṣyāstiryañcaḥ sthāvarā jaṅgamāstathā // NarP_1,78.26 //
sabhayā bhayanirmuktā bhavanti svakṛtānugāḥ /
yasyānekakathāḥ puṇyāḥ śrūyante pratikalpake // NarP_1,78.27 //
so 'vatātsādhakaśreṣṭhaṃ sadā rāmaparāyaṇamaḥ /
vaidhātradhātṛprabhṛti yatkiñciddṛśyate 'tyalam // NarP_1,78.28 //
viddhvi vyāptaṃ yathā kīśarūpeṇānañjanena tat /
yo vibhuḥ so 'hameṣo 'haṃ svīyaḥ svayamaṇurbṛhat // NarP_1,78.29 //
ṛgyajuḥsāmarūpaśca praṇavastrivṛdadhvaraḥ /
tasmai svasmai ca sarvasmai nato 'smyātmasamādhinā // NarP_1,78.30 //
anekānantabrahmāṇḍadhṛte brahmasvarūpiṇe /
samīraṇātmane tasmai nato 'smyātmasvarūpiṇe // NarP_1,78.31 //
namo hanumate tasmai namo mārutasūnave /
namaḥ śrīrāmabhaktāya śyāmāya mahate namaḥ // NarP_1,78.32 //
namo vānara vīrāya sugrīvasakhyakāriṇe /
saṃkāvidahanāyātha mahāsāgaratāriṇe // NarP_1,78.33 //
sītāśokavināśāya rāmamudrādharāya ca /
rāvaṇāntanidānāya namaḥ sarvottarātmane // NarP_1,78.34 //
meghanādamakhadhvaṃsakāraṇāya namonamaḥ /
aśokavanavidhvaṃsakāriṇe jayadāyine // NarP_1,78.35 //
vāyuputrāya vīrāya ākāśodaragāmine /
vanapālaśiraśchetre laṅkāprāsādabhañjine // NarP_1,78.36 //
jvalatkāñcanavarṇāya dīrghalāṅgūladhāriṇe /
saumitrijayadātre ca rāmadūtāya te namaḥ // NarP_1,78.37 //
akṣasya vadhakartre ca brahmaśastranivāriṇe /
lakṣmaṇāṅgamahāśaktijātakṣatavināśine // NarP_1,78.38 //
rakṣoghnāya ripughnāya bhūtaghnāya namonamaḥ /
ṛkṣavānaravīraughaprāsādāya namonamaḥ // NarP_1,78.39 //
parasainyabalaghnāya śastrāstraghnāya te namaḥ /
viṣaghnāya dviṣaghnāya bhayaghnāya namonamaḥ // NarP_1,78.40 //
mahīripubhayaghnāya bhaktatrāṇaikakāriṇa /
parapreritamantrāṇāṃ mantrāṇāṃ staṃbhakāriṇe // NarP_1,78.41 //
payaḥ pāṣāṇataraṇakāraṇāya namonamaḥ /
bālārkamaṇḍalagrāsakāriṇe duḥkhahāriṇe // NarP_1,78.42 //
nakhāyudhāya bhīmāya dantāyudhadharāya ca /
vihṝṅgamāya śavāya vajradehāya te namaḥ // NarP_1,78.43 //
pratigrāmasthitāyātha bhūtapretavadhārthine /
karasthaśailaśastrāya rāma śastrāya te namaḥ // NarP_1,78.44 //
kaupīnavāsase tubhyaṃ rāmabhaktiratāya ca /
dakṣiṇāśābhāskarāya satāṃ candrodayātmane // NarP_1,78.45 //
kṛtyākṣatavyathāghnāya sarvakleśaharāya ca /
svāmyājñāpārthasaṃgrāmasakhyasaṃjayakāriṇe // NarP_1,78.46 //
bhaktānāṃ divyavādeṣu saṃgrāme jayakāriṇe /
kilkilāvuvakārāya ghoraśabdakarāya ca // NarP_1,78.47 //
sarvāgnivyādhisaṃstaṃbhakāriṇe bhayahāriṇe /
sadā vanaphalāhārasaṃtṛptāya viśeṣataḥ // NarP_1,78.48 //
mahārṇavaśilābaddhvasetubandhāya te namaḥ /
ityetatkathitaṃ vipra māruteḥ kavacaṃ śivam // NarP_1,78.49 //
yasmai kasmai na dātavyaṃ rakṣaṇīyaṃ prayatnataḥ /
aṣṭagandhairvilikhyātha kavacaṃ dhārayettu yaḥ // NarP_1,78.50 //
kaṇṭhe vā dakṣiṇe bāhau jayastasya pade pade /
kiṃ punarbahunoktena sādhitaṃ lakṣamādarāt // NarP_1,78.51 //
prajaptametatkavacamasādhyaṃ cāpi sādhayet // NarP_1,78.52 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde hanumatkavacanirūpaṇaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ

sanatkumāra uvāca
athāparaṃ vāyusūnoścaritaṃ pāpanāśanam /
yaduktaṃ svāsu rāmeṇa ānandavanavāsinā // NarP_1,79.1 //
sadyojāte mahākalpe śrutavīrye hanūmati /
mama śrīrāmacandrasya bhaktirastu sadaiva hi // NarP_1,79.2 //
śṛṇuṣva gadato mattaḥ kumārasya kumāraka /
caritaṃ sarvapāpaghnaṃ śṛṇvatāṃ paṭhatāṃ sadā // NarP_1,79.3 //
vāñchāmyahaṃ sadā vipra saṃgamaṃ kīśarūpiṇā /
rahasyaṃ rahasi svasya mamānandavanottame // NarP_1,79.4 //
parīte 'tra sakhāyo me sakhyaśca vigatajvarāḥ /
krīḍanti sarvadā cātra prākaṭye 'pi rahasyapi // NarP_1,79.5 //
kasmiṃścidavatāre tu yadvṛttaṃ ca raho mama /
tadatra prakaṭaṃ tubhyaṃ karomi prītamānasaḥ // NarP_1,79.6 //
āvirbhūto 'smyahaṃ pūrvaṃ rājño daśarathakṣaye /
caturyūhātmakastakatra tasya bhāryātraye mune // NarP_1,79.7 //
tataḥ katipayairabdairāgato dvijapuṅgavaḥ /
viśvāmitror'thayāmāsa pitaraṃ mama bhūpatim // NarP_1,79.8 //
yakṣarakṣovighātārthaṃ lakṣmaṇena sahaiva mām /
preṣayāmāsa dharmātmā siddhāśramamaramyakam // NarP_1,79.9 //
tatra gatvāśramamṛberdūṣayantī niśācarau /
dhvastau subāhumārīcau prasanno 'bhūttadā muniḥ // NarP_1,79.10 //
astragrāmaṃ dadau mahyaṃ māsaṃ cāvāsayattathā /
tato gādhisutodhīmān jñātvā bhāvyarthamādarāt // NarP_1,79.11 //
mithilāmanayattatra raudraṃ cādarśayaddhvanuḥ /
tasya kanyāṃ paṇībhūtāṃ sītāṃ surasutopamām // NarP_1,79.12 //
dhanurvibhajya samiti labdhavānmānino 'sya ca /
tato mārge bhṛgupaterdarppamūḍhaṃ ciraṃ smayan // NarP_1,79.13 //
vyaṣanīyāgamaṃ paścādayodhyāṃ svapituḥ purīm /
tato rājñāhamājñāya prajāśīlanamānasaḥ // NarP_1,79.14 //
yauvarājye svayaṃ prītyā saṃmantryātpairvikalpitaḥ /
tacchutvā supriyā bhāryā kaikaiyī bhūpatiṃ mune // NarP_1,79.15 //
devakāryavidhānārthaṃ vidūṣitamatirjagau /
putro me bharato nāma yauvarājye 'bhiṣicyatām // NarP_1,79.16 //
rāmaścaturdaśasamā daṇḍakānpravivāsyatām /
tadākarṇyā hamudyukto 'raṇyaṃ bhāryānujānvitaḥ // NarP_1,79.17 //
gantuṃ nṛpatinānukto 'pyagamaṃ citrakūṭakam /
tatra nityaṃ vanyaphalairmāṃsaiścāvartitakriyaḥ // NarP_1,79.18 //
nivasanneva rājñastu nidhanaṃ cāpyavāgamam /
tato bharataśatrughnau bhrātarau mama mānadau // NarP_1,79.19 //
māntṛvargayutau dīnau sācāryāmātyanāgarau /
vyajijñapatamāgatyapañcavaṭyāṃ nijāśramam // NarP_1,79.20 //
akalpayaṃ bhrātṛbhāryāsahitaśca trivatsaram /
tatastrayodaśe varṣe rāvaṇo nāma rākṣasaḥ // NarP_1,79.21 //
māyayā hṛtavānsītāṃ priyāṃ mama parokṣataḥ /
tato 'haṃ dīnavadana ṛṣyamūkaṃ hi parvatam // NarP_1,79.22 //
bhāryāmanveṣayanprāptaḥ sakhyaṃ haryadhipena ca /
atha vālinamāhatya sugrīva statpade kṛtaḥ // NarP_1,79.23 //
saha vānarayūthaiśca sāhāyyaṃ kṛtavānmama /
virudhya rāvaṇenālaṃ mama bhakto vibhīṣaṇaḥ // NarP_1,79.24 //
āgato hyabhiṣicyāśulaṅkeśo hi vikalpitaḥ /
hatvā tu rāvaṇaṃ saṃkhye saputrāmātyabāndhavam // NarP_1,79.25 //
sītāmādāya saṃśuddhvāmayodhyāṃ samupāgataḥ /
tataḥ kālāntare viprasugrīvaśca vibhīṣaṇaḥ // NarP_1,79.26 //
nimantritau pituḥ śrāddhve ṣaṭkulāśca dvijottamāḥ /
ayodhyāyāṃ samājagmuste tu sarve nimantritāḥ // NarP_1,79.27 //
ṛte vibhīṣiṇaṃ tatra cintayāne raghūttame /
śaṃbhurbrāhmaṇarūpeṇa ṣaṭkulaiśca sahāgataḥ // NarP_1,79.28 //
atha pṛṣṭo mayā śaṃbhurvibhīṣaṇasamāgame /
nītvā māṃ draviḍe deśe mocaya dvijabandhanāt // NarP_1,79.29 //
mayā nimantritāḥ śraddhe hyagastyādyā munīśvarāḥ /
saṃbhojitāstu prayayuḥ svasvamāśramamaṇḍalam // NarP_1,79.30 //
tataḥ kālāntare viprā devā daityā nareśvarāḥ /
gautamena samāhūtāḥ sarve yajñasabhājitāḥ // NarP_1,79.31 //
te sarve sphaāṭikaṃ liṅgaṃ tryaṃbakādrau niveśitam /
saṃpūjya nyavaṃsastatra devadaityanṛpāgrajāḥ // NarP_1,79.32 //
tasminsamāje vitate sarvauṃrliṅge samarcite /
gautamo 'pyatha madhyāhne pūjayāmāsa śaṅkaram // NarP_1,79.33 //
sarve śuklāṃbaradharā bhasmoddhvūlitavigrahāḥ /
sitena bhasmanā kṛtvā sarvasthāne tripuṇḍrakam // NarP_1,79.34 //
natvā tu bhārgavaṃ sarve bhūtaśuddhiṃ pracakramuḥ /
hṛtpadmamadhye suṣiraṃ tatraiva bhūtapañcakam // NarP_1,79.35 //
teṣāṃ madhye mahākāśamākāśe nirmalāmalam /
tanmadhye ca maheśānaṃ dhyāyeddīptimayaṃ śubham // NarP_1,79.36 //
ajñānasaṃyutaṃ bhūtaṃ samalaṃ karmasaṃgataḥ /
taṃ dehamākāśadīpe pradahejjñānavahninā // NarP_1,79.37 //
ākāśasyāvṛttiṃ cāhaṃ dagdhvākāśamatho dahet /
dagdhvākāśamatho vāyumagnibhūtaṃ tathā dahet // NarP_1,79.38 //
abbhūtaṃ ca tato dagdhvā pṛthivībhūtameva ca /
tadāśritānguṇāndagdhvā tato dehaṃ pradāhayet // NarP_1,79.39 //
evaṃ pradagdhvā bhūtārdi dehī tajjñānavahninā /
śikhāmadhyasthitaṃ viṣṇumānandarasanirbharam // NarP_1,79.40 //
niṣpannacandrakiraṇasaṃkāśakiraṇaṃ kiraṇaṃ śivam /
śivāṅgotpannakiraṇairamṛtadravasaṃyutaiḥ // NarP_1,79.41 //
suśītalā tato jvālā praśāntā candraraśmivat /
prasāritasudhārugbhiḥ sāṃdrībhūtaśca saṃplavaḥ /
anena plāvitaṃ bhūtagrāmaṃ saṃcintayetparam // NarP_1,79.42 //
itthaṃ kṛtvā bhūtaśuddhiṃ kriyārhe martyaḥ śuddho jāyate hyeva sadyaḥ /
pūjāṃ kartuṃ japyakarmāpi paścādevaṃ dhyāyedbrahmahatyādiśuddhyai // NarP_1,79.43 //
evaṃ dhyātvā cadrandīptiprakāśaṃ dhyānenāropyāśu liṅge śivasya /
sadāśivaṃ dīpamadhye vicintya pañcākṣareṇārcanamavyayaṃ tu // NarP_1,79.44 //
āvāhanādīnupacārāṃratathāpi kṛtvā snānaṃ pūrvavacchaṅkarasya /
auduṃbaraṃ rājataṃ svarṇapīṭhaṃ vastrādicchannaṃ sarvameveha pīṭham // NarP_1,79.45 //
ante kṛtvā budbudābhyāṃ ca sṛṣṭiṃ pīṭhe pīṭhe nāgamekaṃ purastāt /
kuryātpīṭhe corddhvake nāgayugmaṃ devābhyāśe dakṣiṇe vāmataśca // NarP_1,79.46 //
japāpuṣpaṃ nāgamadhye nidhāya madhye vastraṃ dvādaśaprātiguṇye /
suśvetena tasya madhye maheśaṃ liṅgākāraṃ pīṭhayuktaṃ prapūjyam // NarP_1,79.47 //
evaṃ kṛtvā sādhakāste tu sarve dattvā dattvā pañcagandhāśaṣṭagandham /
puṣpaiḥ patraiḥ śrītilairakṣataiśca tilonmiśraiḥ kevalaiścaprapūjya // NarP_1,79.48 //
dhūpaṃ dattvā vidhivatsaṃprayuktaṃ dīpaṃ dattvā coktamevopahāram /
pūjāśeṣaṃ te samāpyātha sarve gītaṃ nṛtyaṃ tatra tatrāpi cakruḥ // NarP_1,79.49 //
kāle cāsminsuvrate gautamasya śiṣyaḥ prāptaḥ śaṅkarātmeti nāmnā // NarP_1,79.50 //
unmattaveṣo digvāsā anekāṃ vṛttimāsthitaḥ /
kvaciddvijātipravaraḥ kvaciñcaṇḍālasannibhaḥ // NarP_1,79.51 //
kvacicchūdrasamo yogī tāpasaḥ kvacidapyuta /
garjatyutpatate caiva nṛtyati stauti gāyati // NarP_1,79.52 //
roditi śṛṇute 'tyuktaṃ patatyuttiṣṭhati kvacit /
śivajñānaikasaṃpannaḥ paramānandanirbharaḥ // NarP_1,79.53 //
saṃprāpto bhojyavelāyāṃ gautamasyāntikaṃ yayau /
bubhuje guruṇā sākaṃ kvaciducchiṣṭameva ca // NarP_1,79.54 //
kvacillihati tatpātraṃ tūṣṇīmevābhyagātkvacit /
hastaṃ gṛhītvaiva guroḥ svayamevābhunakkvacit // NarP_1,79.55 //
kvacid gṛhāntare mūtraṃ kvacitkardamale panam /
sarvadā taṃ gururdṛṣṭvā karamālaṃbya mandiram // NarP_1,79.56 //
praviśya svīyapīṭhe tamupaveśyāpyabhojayat /
svayaṃ tadasya pātreṇa bubhujegautamo muniḥ // NarP_1,79.57 //
tasya cittaṃ parijñātuṃ kadācidatha suṃdarī /
ahalyā śiṣyamāhūya bhuṅkṣveti prāha taṃ mudā /
nirdiṣṭo gurupatnyā tu bubhuje so 'viśeṣataḥ // NarP_1,79.58 //
yathā papau hi pānīyaṃ tathā vahnimapi dvijā /
kaṇṭakānannavadbhuktvā yathāpūrvamatiṣṭhata // NarP_1,79.59 //
puro hi munikanyābhirāhūto bhojanāya ca /
dinedine tatpradattaṃ loṣṭamaṃbu ca gomayam // NarP_1,79.60 //
kardamaṃ kāṣṭhadaṇḍaṃ ca bhuktvā pītvātha harṣitaḥ /
etādṛśo munirasau caṇḍālasadṛśākṛtiḥ // NarP_1,79.61 //
sujīrṇopānahau haste gṛhītvā pralapanhasan /
antyajocitaveṣaśca vṛṣaparvāṇamabhyagāt // NarP_1,79.62 //
vṛṣaparveśayormadhye digvāsāḥ samatiṣṭata /
vṛṣaparvā tamajñātvā pīḍayitvā śiro 'cchinat // NarP_1,79.63 //
hate tasmindvijaśreṣṭhe jagadetañcarācaram /
atīva kaluṣaṃ hyāsīttatrasthā munayastathā // NarP_1,79.64 //
gautamasya mahāśokaḥ saṃjātaḥ sumahātmanaḥ /
niryayau cakṣuṣo vāri śokaṃ saṃdarśayanniva // NarP_1,79.65 //
gautamaḥ sarvadaittayānāṃ sannidhau vākyamuktavān /
kimanena kṛte pāpaṃ yena cchinnamidaṃ śiraḥ // NarP_1,79.66 //
mama prāṇādhikasyeha sarvadā śivayoginaḥ /
mamāpi maraṇaṃ satyaṃ śiṣyacchadmā yato guruḥ // NarP_1,79.67 //
śaivānāṃ dharmayuktānāṃ sarvadā śivavartinām /
maraṇaṃ yatra dṛṣṭaṃ syāttatra no maraṇaṃ dhruvam // NarP_1,79.68 //
tacchrutvā hyasurācāryaḥ sukraḥ prāha vidāṃvaraḥ /
enaṃ saṃjīvayiṣyāmi bhārgavaṃ śaṅkarapriyam // NarP_1,79.69 //
kimarthaṃ mriyate brahmanpaśya me tapaso balam /
iti vādini viprendre gautamo 'pi mamāra ha // NarP_1,79.70 //
tasminmṛte 'tha śukro 'pi prāṇāṃstatyāja yogataḥ /
tasyaivaṃ hatimājñāya prahlādādyā ditīśvarāḥ // NarP_1,79.71 //
devā nṛpā dvijāḥ sarve mṛtā āsaṃstadadbhutam /
mṛtamāsīdatha balaṃ tasya bāṇasya dhīmataḥ // NarP_1,79.72 //
ahalyā śokasaṃtaptā rurodoñcaiḥ punaḥpunaḥ /
gautamena maheśasya pūjayā pūjito vibhuḥ // NarP_1,79.73 //
vīrabhadro mahāyogī sarvaṃ dṛṣṭvā cukopa ha /
aho kaṣṭamahokaṣṭaṃ maheśā bahavo hatāḥ // NarP_1,79.74 //
śivaṃ vijñāpayiṣyāmi tenoktaṃ karavāṇyatha /
iti niścitya gatavānmandarācalamavyayam // NarP_1,79.75 //
namaskṛtvā virūpākṣaṃ vṛttasarvamathoktavān /
brahmāṇaṃ ca hariṃ tatra sthitau prāha śivo vacaḥ // NarP_1,79.76 //

madbhaktaiḥ sāhasaṃ karma kṛtaṃ jñātvā varapradam ///

gatvā paśyāmi he viṣṇo sarvaṃ tatkṛtasāhasam // NarP_1,79.77 //
ityuktvā vṛṣamāruhya vāyunā dhūtacāmaraḥ /
nandikena suveṣeṇa dhṛte chatre 'tiśobhane // NarP_1,79.78 //
suśvete hemadaṇḍe ca nānyayogye dhṛte vibho /
maheśānumatiṃ labdhvā harirnāgāntake sthitaḥ // NarP_1,79.79 //
āraktanīlacchatrābhyāṃ śuśubhe lakṣmakaustubhaḥ /
śivānumatyā brahmāpi haṃsārūḍho 'bhavattadā // NarP_1,79.80 //
indragopaprabhākāracchatrābhyāṃ śuśubhe vidhiḥ /
indrādisarvadevāśca svasvavāhanasaṃyutāḥ // NarP_1,79.81 //
atha te niryayuḥ sarve nānāvādyānumoditāḥ /
koṭikoṭigaṇākīrṇā gautamasyāśramaṃ gatāḥ // NarP_1,79.82 //
brahmaviṣṇu maheśānā dṛṣṭvā tatparamādbhutam /
svabhaktaṃ jīvayāmāsa vāmakoṇanirīkṣaṇāt // NarP_1,79.83 //
śaṅkaro gautamaṃ prāha tuṣṭo 'haṃ te varaṃ vṛṇu /
tadākarṇya vacastasya gautamaḥ prāha sādaram // NarP_1,79.84 //
yadi prasanno deveśa yadi deyo varo mama /
tvalliṅgārcanasāmarthyaṃ nityamastu mameśvara // NarP_1,79.85 //
vṛtametanmayā deva trinetra śṛṇu cāparam /
śiṣyo 'yaṃ me mahābhāgo heyādeyādivarjitaḥ // NarP_1,79.86 //
prekṣaṇīyaṃ mamatvena na ca paśyati cakṣuṣā /
na ghrāṇagrāhyaṃ deveśa na pātavyaṃ na cetarat // NarP_1,79.87 //
iti buddhvyā tathā kurvansa hi yogī mahāyaśaḥ /
unmattavikṛtākāraḥ śaṅkarātmeti kīrtitaḥ // NarP_1,79.88 //
na kaścittaṃ prati dveṣī na ca taṃ hiṃsayedapi /
etanme dīyatāṃ deva mṛtānāmamṛtistathā // NarP_1,79.89 //
tacchrutvomāpatiḥ prīto nirīkṣya harimavyayaḥ /
svāṃśena vāyunā dehamāviśajjagadīśvaraḥ // NarP_1,79.90 //
harirūpaḥ śaṅkarātmā mārutiḥ kapisattamaḥ /
paryāyairucyate 'dhīśaḥ sākṣādviṣṇuḥ śivaḥ paraḥ // NarP_1,79.91 //
ākalpateṣu pratyekaṃ kāmarūpamupāśritaḥ /
mamājñākārako rāmabhaktaḥ pūjitavigrahaḥ // NarP_1,79.92 //
anantakalpamīśānaḥ sthāsyati prītamānasaḥ /
tvayā kṛtamidaṃ veśma vistṛtaṃ supratiṣṭitam // NarP_1,79.93 //
nityaṃ vai sarvarūpeṇa tiṣṭhāmaḥ kṣaṇamādarāt /
samarcitāḥ prayāsyāmaḥ svasvavāsaṃ tataḥ param // NarP_1,79.94 //
athābabhāṣe viśveśaṃ gautamo munipuṅgavaḥ /
ayogyaṃ prārthayāmīśa hyarthī doṣaṃ na paśyati // NarP_1,79.95 //
brahmādyalabhyaṃ deveśa dīyatāṃ yadi rocate /
atheśo viṣṇumālokya gṛhītvā tatkaraṃ kare // NarP_1,79.96 //
prahasannaṃbujābhākṣamityuvāca sadāśivaḥ /
kṣāmodaro 'si govinda deyaṃ te bhojanaṃ kimu // NarP_1,79.97 //
svayaṃ praviśya yadi vā svayaṃ bhuṅkṣva svagehavat /
gaccha vā pārvatīgehaṃ yā kukṣiṃ pūrayiṣyati // NarP_1,79.98 //
ityuktvā tatkarālaṃbī hyekāntamagamadvibhuḥ /
ādiśya nandinaṃ devo dvārādhyakṣaṃ yathoktavat // NarP_1,79.99 //
sa gatvā gautamaṃ vātha hyuktavānviṣṇubhāṣaṇam /
saṃpādayānnaṃ deveśā bhoktukāmā vayaṃ mune // NarP_1,79.100 //
ityuktvaikāntamagamadvāsudevena śaṅkaraḥ /
mṛduśayyāṃ samāruhya śayitau devatottamau // NarP_1,79.101 //
anyonyaṃ bhāṣaṇaṃ kṛtvā prottasthaturubhāvapi /
gatvā taḍāgaṃ gaṃbhīraṃ srāsyantau devasattamau // NarP_1,79.102 //
karāṃbupātamanyonyaṃ pṛthakkṛtvobhayatra ca /
munayo rākṣasāścaiva jalakrīḍāṃ pracakrire // NarP_1,79.103 //
atha viṣṇurmaheśaśca jalapānāni śīghrataḥ /
cakratuḥ śaṅkaraṛ padmakiñjalkāñjalinā hareḥ // NarP_1,79.104 //
avākiranmukhe tasya padmotphullavilocane /
netre keśarasaṃpātātpramīlayata keśavaḥ // NarP_1,79.105 //
atrāntare hareḥ skandhamāruroha maheśvaraḥ /
haryuttamāṅgaṃ bāhubhyāṃ gṛhītvā saṃnyamajjayat // NarP_1,79.106 //
unmajjayitvā ca punaḥ punaścāpi punaḥpunaḥ /
pīḍitaḥ sa hariḥ sūkṣmaṃ pātayāmāsa śaṅkaram // NarP_1,79.107 //
atha pādau gṛhītvā taṃ bhrāmayanvicakarṣa ha /
atāḍayaddhvarervakṣaḥ pātayāmāsa cācyutam // NarP_1,79.108 //
athotthito haristoyamādāyāñjalinā tataḥ /
śīrṣe caivākiracchaṃbhumatha śaṃbhuratho hariḥ // NarP_1,79.109 //
jalakrīḍaivamabhavadatha carṣigaṇāntare /
jalakrīḍāsaṃbhrameṇa visrastajaṭabandhanāḥ // NarP_1,79.110 //
atha saṃbhramatāṃ teṣāmanyonyajaṭabandhanam /
itare tarabaddhvāsu jaṭāsu ca munīśvarāḥ // NarP_1,79.111 //
śaktimanto 'śaktimata ākarṣanti ca savyatham /
pātayanto 'nyataścāpi ktrośanto rudatastathā // NarP_1,79.112 //
evaṃ pravṛtte tumule saṃbhūte toyakarmaṇi /
ākāśe vānareśastu nanarta ca nanāda ca // NarP_1,79.113 //
vipañcīṃ vādayanvādyaṃ lalitāṃ gītimujjagau /
sugītyā lalitā yāstu āgāyata vidhā daśa // NarP_1,79.114 //
śuśrāva gītiṃ madhurāṃ śaṅkaro lokabhāvataḥ /
svayaṃ gātuṃ hi lalitaṃ mandaṃmandaṃ pracakrame // NarP_1,79.115 //
svayaṃ gāyati deveśe viśrāmaṃ galadeśikam /
svaraṃ dhruvaṃ samādāya sarvalakṣaṇasaṃyutam // NarP_1,79.116 //
svadhārāmṛtasaṃyuktaṃ gānenaivamaponayan /
vāsudevo mardalaṃ ca karābhyāmapyavādayat // NarP_1,79.117 //
ambujāṅgaścaturvakrastuṃbururmukharo babhau /
tānakā gautamādyāstu gayako vāyujo 'bhavat // NarP_1,79.118 //
gāyake madhuraṃ gītaṃ hanūmati kapīśvare /
mlānamalmānamabhavatkṛśāḥ puṣṭāstadābhavan // NarP_1,79.119 //
svāṃ svāṃ gītimataḥ sarve tiraskṛtyaiva mūrcchitā /
tūṣṇībhūtaṃ samabhavaddevarṣigaṇadānavam // NarP_1,79.120 //
ekaḥ sa hanumān gātā śrotāraḥ sarva eva te /
madhyāhnakāle vitate gāyamāne hanūmati /
svasvavāha namāruhya nirgatāḥ sarvadevatāḥ // NarP_1,79.121 //
gānapriyo maheśastu jagrāha plavageśvaram /
plavaga tvaṃ mayājñapto niḥśaṅko vṛṣamāruha // NarP_1,79.122 //
mama cābhimukho bhūtvā gāyasvānekagāyanam /
athāha kapiśārdūlo bhagavantaṃ maheśvaram // NarP_1,79.123 //

vṛṣabhārohasāmarthyaṃ tava nānyasya vidyate ṣa //

tava vāhanamāruhya pātakī syāmahaṃ vibho // NarP_1,79.124 //
māmevāruha deveśa vihṝṅgaḥ śivadhāraṇaḥ /
tava cābhimukhaṃ gānaṃ kariṣyāmi vilokaya // NarP_1,79.125 //
atheśvaro hanūmantamāruroha yathā vṛṣam /
ārūḍhe śaṅkare deve hanumatkandharāṃ śivaḥ // NarP_1,79.126 //
chitvā tvacaṃ parāvṛtya sukhaṃ gāyati pūrvavat /
śṛṇvangītisudhāṃ śaṃbhurgaunta masya gṛhaṃ tataḥ // NarP_1,79.127 //
sarve cāpyāgatāstatra devarṣigaṇadānavāḥ /
pūjitā gautamenātha bhojanāvasare sati // NarP_1,79.128 //
yacchuṣkaṃ dārusaṃbhūtaṃ gṛho pakaraṇādikam /
prarūḍhamabhavatsarvaṃ gāyamāne hanūmati // NarP_1,79.129 //
tasmingāne samastānāṃ citraṃ dṛṣṭiratiṣṭata // NarP_1,79.130 //
dvibāhurīśasya padābhivaṃ danaḥ samastagātrābharaṇopapannaḥ /
prasannamūrtistaruṇaḥ sumadhye vinyastamūrddhvāñjalibhiḥ śirobhiḥ // NarP_1,79.131 //
śiraḥ karābhyāṃ parigṛhya śaṅkaro hanūmataḥ pūrvamukhaṃ cakāra /
padmāsanāsīnahanūmatoṃ'jalau nidhāya pādaṃ tvaparaṃ mukhe ca // NarP_1,79.132 //
pādāṅgulībhyāmatha nāsikāṃ vibhuḥ snehena jagrāha ca mandamandam /
skandhe mukhe tvaṃsatale ca kaṇṭhe vakṣasthale ca stanamadhyame hṛdi // NarP_1,79.133 //
tataśca kukṣāvatha nābhimaṇḍalaṃ pādaṃ dvitīyaṃ vidadhāti cāñjalau /
śiro gṛhītvāvanamayya śaṅkaraḥ pasparśa pṛṣṭhaṃ cibukena so 'dhvani // NarP_1,79.134 //
hāraṃ ca muktāparikalpitaṃ śivo hanūmataḥ kaṇṭhagataṃ cakāra // NarP_1,79.135 //
atha viṣṇurmaheśānamiha vacanamuktavān /
hanūmatā samo nāsti kṛtsnabrahmāṇḍamaṇḍale // NarP_1,79.136 //
śrutidevādyagamyaṃ hi padaṃ tava kapisthitam /
sarvopaniṣadavyaktaṃ tvatpadaṃ kapisarvayuk // NarP_1,79.137 //
yamādisādhanairṃyogairna kṣaṇaṃ te padaṃ sthiram /
mahāyogihṛdaṃbhoje paraṃ svasthaṃ hanūmati // NarP_1,79.138 //
varṣakoṭisahasraṃ tu sahasrābdairathānvaham /
bhaktyā saṃpūjito 'pīśa pādo no darśitastvayā // NarP_1,79.139 //
loke vādo hi sumahāñchaṃbhurnārāyaṇapriyaḥ /
haripriyastathā śaṃbhurna tādṛgbhāgyamasti me // NarP_1,79.140 //
tacchrutvā vacanaṃ śaṃbhurviṣṇoḥ prāha mudānvitaḥ /
na tvayā sadṛśo mahyaṃ priyo 'nyo 'sti hare kvacit // NarP_1,79.141 //
pārvatī vā tvayā tulyā vartate naiva bhidyate /
atha devāya mahate gautamaḥ prāṇipatya ca // NarP_1,79.142 //
vyajijñapadameyātmajdevairhi karuṇānidhe /
madhyāhno 'yaṃ vyatikrānto bhuktivelākhilasya ca // NarP_1,79.143 //
athācamya mahādevo viṣṇunā sahito vibhuḥ /
praviśya gautamagṛhaṃ bhojanāyopacakrame // NarP_1,79.144 //
ratnāṅgulīyairathanūpurābhyāṃ dukūlabandhena taḍitsukāñcyā /
hārairanekairatha kaṇṭhaniṣkayajñopavītottaravāsasī ca // NarP_1,79.145 //
vilaṃbicañcanmaṇikuṇḍalena supuṣpadhaṃmillavareṇa caiva /
pañcāṅgagandhasya vilepanena bāhvaṅgadaiḥ kaṅkaṇakāṅgulīyaiḥ // NarP_1,79.146 //
atho vibhūṣitaḥ śivo niviṣṭa uttamāsane /
svasaṃmukhaṃ hariṃ tathā nyaveśayadvarāsane // NarP_1,79.147 //
devaśreṣṭhau harīśau tāvanyonyābhimukhasthitau /
suvarṇabhājanasthānnaṃ dadau bhaktyā sa gautamaḥ // NarP_1,79.148 //
triṃśatprabhedānbhakṣyāṃstu pāyasaṃ ca caturvidham /
supakvaṃ pākajātaṃ ca kalpitaṃ yacchatadvayam // NarP_1,79.149 //
apakkaṃ miśrakaṃ tadvattriṃśataṃ parikalpitam /
śataṃ śataṃ sukandānāṃ śākānāṃ ca prakalpitam // NarP_1,79.150 //
pañcaviṃśatidhā sarpiḥsaṃskṛtaṃ vyañjanaṃ tathā /
śarkarādyaṃ tathā cūtamocākharjūradāḍimam // NarP_1,79.151 //
drākṣekṣunāgaraṅgaṃ ca miṣṭaṃ pakvaṃ phalotkaram /
priyālakrañjambuphalaṃ vikaṅkataphalaṃ tathā // NarP_1,79.152 //
evamādīni cānyāni dravyāṇīśe samarpya ca /
dattvāpośānakaṃ vipro bhuñjadhvamiti cābravīt // NarP_1,79.153 //
bhuñjānaiṣu ca sarveṣu vyajanaṃ sūkṣmavistṛtam /
gautamaḥ svayamādāya śivaviṣṇū avījayat // NarP_1,79.154 //
parihāsamatho kartumiyeṣa parameśvaraḥ /
paśya viṣṇo hanūmantaṃ kathaṃ bhuṅkte sa vānaraḥ // NarP_1,79.155 //
vānaraṃ paśyati harau maṇḍakaṃ viṣṇubhājane /
cakṣepa munisaṃṣeṣu paśyatsvapi maheśvaraḥ // NarP_1,79.156 //
hanūmate dattavāṃśca svocchiṣṭaṃ pāyasādikam /
tvaducchiṣṭabhojyaṃ tu tavaiva vacanādvibho // NarP_1,79.157 //
anarhaṃ mama naivedyaṃ patraṃ puṣpaṃ phalādikam /
mahyaṃ nivedya sakalaṃ kūpa eva viniḥkṣipet // NarP_1,79.158 //
abhukte tvardvañco nūnaṃ bhukte cāpi kṛpā tava /
bāṇaliṅge svayaṃbhūte candrakānte hṛdi sthite // NarP_1,79.159 //
cāndrāyaṇa samaṃ jñeyaṃ śambhornaivedyabhakṣaṇam /
bhuktiveleyamadhunā tadvairasyaṃ kathāntarāt // NarP_1,79.160 //
bhuktvā tu kakathayiṣyāmi nirviśaṅkaṃ vibhuṅkṣva tat /
athāsau jalasaṃskāraṃ kṛtavān gautamo muniḥ // NarP_1,79.161 //
āraktasusnigandhasusūkṣmagātrānanekadhādhautasuśobhitāṅgān /
taḍāgatoyaiḥ katabījagharṣitairviśaudhitaistaiḥ karakānapūrayat // NarP_1,79.162 //
nadyāḥ saikatavedikāṃ navatarāṃ saṃchādya sūkṣmāṃbaraiḥ,śuddhvaiḥ śvetatarairathopari ghaṭāṃstoyena pūrṇānkṣipet /
liptvā nālakajātimāstapuṭakaṃ tatkaulakaṃ kārikācūrṇaṃ candanacandraraśmiviśadāṃ mālāṃ puṭāntaṃ kṣipet /
yāmasyāpi punaśca vārivasanenāśodhya kumbhena tañcandpranthimatho nidhāya bakulaṃ kṣiptvā tathā pāṭalam // NarP_1,79.163 //
śephaālīstabakamatho jalaṃ ca tatra,vinyasya prathamata eva toyaśuddhim /
kṛtvātho mṛdutaraṃ sūkṣmavastrakhaṇḍenāveṣṭetsṛṇikamukhaṃ ca sūkṣmacandram // NarP_1,79.164 //
anātapapradeśe tu nidhāya karakānatha /
mandavātasamopete sūkṣmavyajanavījete // NarP_1,79.165 //
siṃcecchītairjalaiścāpi vāsitaiḥ sṛṇikāmapi /
saṃskṛtāḥ svāyatāstatra narā nāryo 'thavā nṛpāḥ // NarP_1,79.166 //
tatkanyā vā kṣālitāṅgā dhautapādāḥsuvāsasaḥ /
madhurpigamaniryāsamasāṃdramagurūdbhavam // NarP_1,79.167 //
bāhumūle ca kaṇṭhe ca vilipyāsāṃdrameva ca /
mastake jāpakaṃ nyasya pañcagandhavilepanam // NarP_1,79.168 //
puṣpanaddhvasukeśāstu tāḥ śubhāḥ syuḥ sunirmalāḥ /
evamevārcitā nārya āptakuṅkumavigrahāḥ // NarP_1,79.169 //
yuvatyaścārusarvāṅgyo nitarāṃ bhūṣaṇairapi /
etādṛgvanitābhirvā narairvā dāpayejjalam // NarP_1,79.170 //
te 'pi prādānasamaye sūkṣmavastrālpaveṣṭanam /
athavāmakare nyasya karakaṃ prekṣya tatra hi // NarP_1,79.171 //
dorikānyastamunmucya tatastoyaṃ pradāpayet /
evaṃ sa kārayāmāsa gautamo bhagavānmuniḥ // NarP_1,79.172 //
maheśādiṣu sarveṣu bhuktavatsu mahātmasu /
prakṣālitāṅghrihasteṣu gandhodvartitapāṇiṣu // NarP_1,79.173 //
uñcāsanasamāsīne devadeve maheśvare /
atha nīcasamāsīnādevāḥ sarṣigaṇāstathā // NarP_1,79.174 //
maṇipātreṣu saṃveṣṭtha pūgakhaṇḍānsudhūpitān /
akoṇānvartulānsthūlānasūkṣmānakṛśānapi // NarP_1,79.175 //
śvetapatrāṇi saṃśodhya kṣiptvā karpūrakhaṇḍakam /
cūrṇaṃ ca śaṅkarāyātha nivedayati gautame // NarP_1,79.176 //
gṛhāṇa deva tāṃbūlamityuktavacane munau /
kape gṛhāṇa tāṃbūlaṃ prayaccha mama khaṇḍakān // NarP_1,79.177 //
uvāca vānaro nāsti mama śuddhirmaheśvara /
anekaphalabhoktṛātvādvānarastu kathaṃ śuciḥ // NarP_1,79.178 //
tacchrutvā tu virūpākṣāḥ prāha vānarasattamam /
madvākyādakhilaṃ śuddhyenmadvākyādamṛtaṃ viṣam // NarP_1,79.179 //
madvākyādakhilā vedā madvākyāddevatādayaḥ /
madvāṅkyāddhvarmavijñānaṃ madvākyānmokṣa ucyate // NarP_1,79.180 //
purāṇānyāgamāścaiva smṛtayo mama vākyataḥ /
ato gṛhāṇa tāṃbūlaṃ mama dehi sukhaṇḍakān // NarP_1,79.181 //
harirvāmakareṇādhāttāṃbūlaṃ pūgakhaṇḍakam /
tatataḥ patrāṇi saṃgṛhya tasmai khaṇḍānsamarpayat // NarP_1,79.182 //
karpūramagrato dattaṃ gṛhītvābhakṣayacchivaḥ /
deve tu kṛtatāṃbūle pārvatī mandarācalāt // NarP_1,79.183 //
jayāvijayayorhastaṃ gṛhītvāyānmunergṛham /
devapādau tato natvā vinamravadanābhavat // NarP_1,79.184 //
unnamayya mukhi tasyā idamāha trilocanaḥ /
tvadarthaṃ devadeveśi aparādhaḥ kṛto mayā // NarP_1,79.185 //
yattvāṃ vihāya bhuktaṃ hi tathānyacchṛṇu suṃdari /
yattvāṃ svamandire tyaktvā mahadeno mayā kṛtam // NarP_1,79.186 //
kṣantumarhasi deveśi tyaktakopā vilokaya /
na babhāṣe 'pyevamuktā sārundhatyā viniryayau // NarP_1,79.187 //
nirgacchantīṃ munirjñātvā daṇḍavatpraṇanāma ha /
athovāca śivā taṃ cagautama tvaṃ kimicchasi // NarP_1,79.188 //
athāha gautamo devīṃ pārvatīṃ prekṣya sasmitām /
kṛtakṛtyo bhaveyaṃ vai bhuktāyāṃ madgṛhe tvayi // NarP_1,79.189 //
tataḥ prāha śivā vipraṃ gautamaṃ racitāñjalim /
bhokṣyāmi tvadgṛhe vipra śaṅkarānumatena vai // NarP_1,79.190 //
atha gatvā śivaṃ viṃśe labdhānujñastvarāgataḥ /
bhojayāmāsa girijāṃ devīṃ cārundhatīṃ tathā // NarP_1,79.191 //
bhuktvātha pārvatī sarvagandhapuṣpādyalaṅkṛtā /
sahānu carakanyābhiḥ sahasrābhirharaṃ yayau // NarP_1,79.192 //
athāhar śakaro devī gaccha gautamamandiram /
saṃdhyopāstimahaṃ kṛtvā hyāgamiṣye tavāntikam // NarP_1,79.193 //
ityuktvā prayayau devī gautamasyaiva madiram /
saṃdhyāvadanakāmāstu sarva eva vinirgatāḥ // NarP_1,79.194 //
kṛtasaṃdhyāstaḍāge tu maheśādyāśca kṛtsnaśaḥ /
athottaramukhaḥ śaṃbhurnyāsa kṛtvā jajāpa ha // NarP_1,79.195 //
atha viṣṇurmahātejā maheśamidamabravīt /
sarvairnamasyate yastu sarvaireva samarcyate // NarP_1,79.196 //
hūyataṃ sarvayajñeṣu sa bhavānkiṃ japiṣyati /
racitāñjalayaḥ sarve tvāmevaikamupāsite // NarP_1,79.197 //
sa bhavāndevadeveśaḥ kasmai viracitāñjaliḥ /
namaskārādipuṇyānāṃ phaladastvaṃ maheśvarara // NarP_1,79.198 //
tava kaḥ phalado vandyaḥ ko vā tvatto 'dhiko vada /
tacchrutvā śaṅkaraḥ prāha devadevaṃ janārdanam // NarP_1,79.199 //
dhyāye na kiñcidgovindanamasye ha na kiñcana /
kintu nāstikajantūnāṃ pravṛttyarthamidaṃ mayā // NarP_1,79.200 //
darśanīyaṃ hare caitadanyathā pāpakāriṇaḥ /
tasmāllokopakārārthamidaṃ sarvaṃ kṛtaṃ mayā // NarP_1,79.201 //
omityuktvā hariratha taṃ natvā samatiṣṭata /
atha te gautamagṛhaṃ prāptā devarṣayastadā // NarP_1,79.202 //
sarve pūjāmatho cakrurdevadevāya śūline /
devo hanūmatā sārddhvaṃ gāyannāste munīśvara // NarP_1,79.203 //
pañcākṣarīṃ mahāvidyāṃ sarve eva tadājapan /
hanumatkaramālaṃbya devābhyāṃ saṃgato haraḥ // NarP_1,79.204 //
ekaśayyāsamāṃsīnau tāvubhau devadaṃpatī /
gāyannāste ca hanumāṃstuṃburupramukhāstathā // NarP_1,79.205 //
nānāvidhavilāsāṃśca cakāra parameśvaraḥ /
āhūya pārvatīmīśa idaṃ vākyamuvāca ha // NarP_1,79.206 //
racayiṣyāmi dhaṃmillamehi matpurataḥ śubhe /
devyāha na ca yuktaṃ tadbharttrā śuśrūṣaṇaṃ striyaḥ // NarP_1,79.207 //
keśaprasādhanakṛtāvanarthāntaramāpatet /
keśaprasādhane deva tattvaṃ sarvaṃ na cepsitam // NarP_1,79.208 //
atha bandhekṛte paścādaṃsaprāntapramārjanam /
tataścaramasaṃlagna keśapuṣpādimārjanam // NarP_1,79.209 //
etasminvartamāne tu mahātmāno yadāgaman /
tadā kimuttaraṃ vācyaṃ tava devādivandita // NarP_1,79.210 //
nāyānti cedatha vibho bhītirnāśamupaiṣyati /
evaṃ hi bhāṣamāṇāṃ tāṃ kareṇākṛṣya śaṅkaraḥ // NarP_1,79.211 //
svorvoḥ saṃsthāpayitvaiva visrasya kacabandhanam /
vibhajya ca karābhyāṃ sa prasasāra nakhairapi // NarP_1,79.212 //
viṣṇudattāṃ pārijātasrajaṃ kacagatāmapi /
kṛtvā dhaṃmillamakarodatha mālāṃ karāgatām // NarP_1,79.213 //
mallikāsrajamādāya babandha kacabandhane /
kalpaprasūnamālāṃ ca brahmadattāṃ maheśvaraḥ // NarP_1,79.214 //
pārvatīvasane gūḍhagandhāḍhye ca samādadāt /
athāṃsapṛṣṭha saṃlagnamārjanaṃ kṛtavān vibhuḥ // NarP_1,79.215 //
ślathannīveradho devyā vastraveṣṭādadhogataḥ /
kimidaṃ devi cetyuktvā nīvībandhaṃ cakāra ha // NarP_1,79.216 //
nāsābhūṣaṇametatte satyameva vadāmi te /
tataḥ prāha śivā śaṃbhuṃ smitvā parvatanandinī // NarP_1,79.217 //
aho tvanmandire śaṃbho sarvavastu samṛddhimat /
pūrvameva mayā sarvaṃ jñātaprāyamabhūtkila // NarP_1,79.218 //
sarvadraviṇasaṃpattirbhūṣaṇaikhagamyate /
śiro vibhūṣitaṃ deva brahmaśīrṣasya mālayā // NarP_1,79.219 //
narakasya tathā mālā vakṣasthalavibhūṇam /
śeṣaśca vāsukiścaiva saviṣau tava kaṅkaṇau // NarP_1,79.220 //
diśoṃ'baraṃ jaṭāḥ keśā bhasita cāṅgarāgakam /
mahokṣo vāhanaṃ gotraṃ kulaṃ cājñātameva ca // NarP_1,79.221 //
jñāyete pitarau naiva virūpākṣaṃ tathā vapuḥ /
evaṃ vadantīṃ girijāṃ viṣṇuḥ prāhātikopanaḥ // NarP_1,79.222 //
kimarthaṃ nindasedevi devadevaṃ jagatpatim /
duṣprāṇā na priyā bhadre tava nūnamasaṃyamāt // NarP_1,79.223 //
yatreśanindanaṃ bhadre tatra no maraṇavratam /
ityuktvātha nakhābhyāṃ hi hariśchettuṃ śiro gataḥ // NarP_1,79.224 //
maheśastatkaraṃ gṛhya prāha mā sāhasaṃ kṛthāḥ /
pārvatīvacanaṃ sarvaṃ priyaṃ mama na cāpriyam // NarP_1,79.225 //
mamāpriyaṃ hṛṣīkeśa kartuṃ yatkiñcidiṣyate /
omityuktvātha bhagavāṃstūṣṇīṃbhūto 'bhavaddhvariḥ // NarP_1,79.226 //
hanumānatha devāya vyajñāpayadidaṃ vacaḥ /
arthayāmi viniṣkāmaṃ mama pūjāvrataṃ tathā // NarP_1,79.227 //
pūjārthamapyahaṃ gacche māmanujñātumarhasi /
tacchratvā śaṅkaro devaḥ smitvā prāha vapīśvaram // NarP_1,79.228 //
kasya pūjā kva vā pūjā kiṃ puṣpaṃ kiṃ dalaṃ vada /
ko guruḥ kaśca mantraste kīdṛśaṃ pūjana tathā // NarP_1,79.229 //
evaṃ vadati devaiśe hanumānnītisaṃyutaḥ /
vepamānasamastāṅga stotumevaṃ pracakrame // NarP_1,79.230 //
namo devāya mahate śaṅkarāyāmitātmane /
yorine yogadhātre ca yogināṃ gurave namaḥ // NarP_1,79.231 //
yogagamyāya devāya jñānināṃ pataye namaḥ /
vedānāṃ pataye tubhyaṃ devānāṃ pataye namaḥ // NarP_1,79.232 //
dhyānāya dhyānagamyāya dhyātṝṇāṃ gurave namaḥ /
aṣṭamūrte namastubhyaṃ paśūnāṃ pataye namaḥ // NarP_1,79.233 //
aṃbakāya trinetrāya somasūryāgnicakṣuṣe /
subhṛṅgarājadhattūradroṇapuṣpapriyasya te // NarP_1,79.234 //
bṛhatīpūga punnāgacapakādipriyāya ca /
namaste 'stu namaste 'stu bhūya eva namonamaḥ // NarP_1,79.235 //
śivo harimatha prāha mā bhaiṣīrvada me 'khilam /
tatastyaktvā bhayaṃ prāha hanumān vākyakovidaḥ // NarP_1,79.236 //
śivaliṅgārcanaṃ kāryaṃ bhasmoddhvūlitadehinā /
divā saṃpāditaistaiyaiḥ puṣpādyairapi tādṛśaiḥ // NarP_1,79.237 //
deva vijñāpayiṣyāmi śivapūjavidhiṃ śubham /
sāyaṅkāle tu saṃprāpte aśiraḥsnānamācaret // NarP_1,79.238 //
kṣālitaṃ vasanaṃ śuṣkaṃ dhṛtvācamya triranyadhīḥ /
atha bhasma samādāya āgneyaṃ snānamācaret // NarP_1,79.239 //
praṇavena samāmantrya aṣṭavāramathāṃpi vā /
pañcākṣareṇa mantreṇa nāmnā vā yena kenacit // NarP_1,79.240 //
saptābhimantritaṃ bhasma darbhapāṇiḥ samāharet /
īśānaḥ sarvavidyānāmuktvā śirasipātayet // NarP_1,79.241 //
tatpuruṣāya vidmahe mukhe bhasma prasecayet /
aghorebhyo 'tha ghorebhyo bhasma vakṣasi nikṣipet // NarP_1,79.242 //
vāmadevaya namaḥ iti guhyasthāne vinikṣipet /
sadyojātaṃ prapadyāmi nikṣipedatha pādayoḥ // NarP_1,79.243 //
uddhvūlayetsamastāṅgaṃ praṇavena vicakṣaṇāḥ /
traivarṇikānāmuditaṛ snānādividhiruttamaḥ // NarP_1,79.244 //
śūdrādīnāṃ pravakṣyāmi yaduktaṃ guruṇā tatho /
śiveti padamuñcārya bhasma saṃmantrayetsudhīḥ // NarP_1,79.245 //
sapta vāramathādāya śivāyeti śirasyatha /
śaṅkarāya mukhe proktaṃ sarvajñāya hṛdi kṣipet // NarP_1,79.246 //
sthāṇave nama ityuktvā mukhe cāpi svayaṃbhuve /
uccārya pādayoḥ kṣiptvā bhasma śuddhvamataḥ param // NarP_1,79.247 //
namaḥ śivāyetyuccārya sarvāṅgoddhvūlanaṃ smṛtam /
prakṣālya hastāvācamya darbhapāṇiḥ samāhitaḥ // NarP_1,79.248 //
darbhābhāve suvarṇaṃ syāttadabhāve gavālukāḥ /
tadabhāve tu dūrvāḥ syustadabhāve tu rājatam // NarP_1,79.249 //
saṃdhyopāstiṃ japaṃ devyāḥ kṛtvā devagṛhaṃ vrajet /
devavedīmatho vāpi kalpitaṃ sthaṇḍilaṃ tu vā // NarP_1,79.250 //
mṛṇmayaṃ kalpitaṃ śuddhūṃ padmādiracanāyutam /
cāturvarṇakaraṃ gaiśca śvetenaikena vā punaḥ // NarP_1,79.251 //
vicitrāṇi ca padmāni svastikādi tathaiva ca /
utpalādigadāśaṅkhatriśūlaḍamarūṃstathā // NarP_1,79.252 //
śaroktapañcaprāsādaṃ śivaliṅgamathaiva ca /
sarvakāmaphalaṃ vṛkṣaṃ kulakaṃ kolakaṃ tathā // NarP_1,79.253 //
ṣaṭkoṇaṃ ca trikoṇaṃ ca navakoṇamathāpi vā /
koṇe dvādaśakāndolāpādukāvyajanāni ca // NarP_1,79.254 //
cāmaracchattrayugalaṃ viṣṇubrahmādikāṃstathā /
cūrṇaiviracayedvedyāṃ dhīmāndevālaye 'pi vā // NarP_1,79.255 //
yatrāpi devapūjā syāt tatraivaṃ kalpayedbudhaḥ /
svahastaracitaṃ mukhyaṃ krītaṃ caiva tu madhyamam // NarP_1,79.256 //
yācitaṃ tu kaniṣṭaṃ syādbalātkāramatho 'dhamam /
arheṣu yattvanarheṣu balātkārāttu niṣphalam // NarP_1,79.257 //
raktaśālijapāśāṇakalamāsitaraktakaiḥ /
tandulairvīhimātrotthaiḥ kaṇaiścaiva yathākramam // NarP_1,79.258 //
uttamairmadhyamaiścaiva kaniṣṭhairadhamaistathā /
padmādisthāpanaireva tatsamyagyāgamācaret // NarP_1,79.259 //
prāguttaramukho vāpi yadi vā prāṅmukho bhavet /
āsanaṃ ca pravakṣyāmi yathādṛṣṭaṃ yathā śrutam // NarP_1,79.260 //
kauśaṃ cārmaṃ cailatalpe dāravaṃ tālapatrakam /
kāṃbalaṃ kāñcanaṃ caiva rājataṃ tāmrameva ca // NarP_1,79.261 //
gokarīpārkajairvāpi hyāsanaṃ parikalpayet /
vaiyāghraṃ rauravaṃ caiva hāriṇa mārgameva ca // NarP_1,79.262 //
cārmaṃ caturvidhaṃ jñeyamatha bandhukameva ca /
yathāsaṃbhavameteṣu hyāsanaṃ parikalpayet // NarP_1,79.263 //
kṛtapadmāsano vāpi svastikāsana eva ca /
darbhabhasmasamāsīnaḥ prāṇānāyamya vāgyantaḥ // NarP_1,79.264 //
tāvatsa devatārūpo dhyānaṃ cāntaḥ samācaret /
śikhānte dvādaśāṅgulye sthitaṃ sūkṣmatanuṃ śivam // NarP_1,79.265 //
antaścarantaṃ bhūteṣu guhāyāṃ viśvatomukham /
sarvābharaṇasaṃyuktamimādiguṇānvitam // NarP_1,79.266 //
dhyātvā taṃ dhārayeñcitte taddīptyā pūrayettanum /
tayā dīptyā śarīrasthaṃ pāpaṃ nāśamupāgatam // NarP_1,79.267 //
svarṇapādairasaṃparkādraktaṃ śvetaṃ yathā bhavet /
taddvādaśadalāvṛttamaṣṭa pañca trireva vā // NarP_1,79.268 //
parikalpyāsanaṃ śuddhavaṃ tatra liṅgaṃ nidhāya ca /
guhāsthitaṃ maheśānaṃ rliṅgeśaṃ cintayetthā // NarP_1,79.269 //
śodhite kalaśe toyaṃ śodhitaṃ gandhavāsitam /
sugandhapuṣpaṃ nikṣipya prāṇavenābhimantritam // NarP_1,79.270 //
prāṇāyāmaśca praṇavaḥ śūdreṣu na vidhīyate /
prāṇāyāmapade dhyānaṃ śivetyoṅkāramantritam // NarP_1,79.271 //
gandhapuṣpākṣatādīni pūjādravyāṇi yāni ca /
tāni sthāpya samīpe tu tataḥ saṃkalpa mācaret // NarP_1,79.272 //
śivapūjāṃ kariṣyāmi śivatuṣṭyarthameva ca /
iti saṃkalpayitvā tu tata āvāhanādikam // NarP_1,79.273 //
kṛtvā tu snānaparyantaṃ tataḥ snānaṃ prakalpayet /
namastetyādimantreṇa śatarudravidhānataḥ // NarP_1,79.274 //
avicchinnā tu yā dhārā muktidhāreti kīrtitā /
tayā yaḥ snāpayenmāṃsa japacudramukhāṃśca cā // NarP_1,79.275 //
ekavāraṃ trivāraṃ ca pañca sapta navāpi vā /
ekādaśa tathā vāramathaikādaśadhānvitam // NarP_1,79.276 //
muktisnānamidaṃ jñeyaṃ māsaṃ mokṣapradāyakam /
śaivayāvidyayā snānaṃ kevalaṃ praṇavena vā // NarP_1,79.277 //
mṛṇyayairnālikerasya śakalaiścormibhistathā /
kāṃsyena muktāśuktyā ca puṣpādikesareṇa vā // NarP_1,79.278 //
snāpayeddevadeveśaṃ yathāsaṃbhavamīritaiḥ /
śṛṅgasya ca vidhiṃ vakṣye snānayogyaṃ yathā bhavet // NarP_1,79.279 //
pūrvamantastu saṃśodhya bahirantastu śodhayet /
sugrigdhaṃ laghu kṛtvātha nāṅgaṃ chindyātkathañcana // NarP_1,79.280 //
nīcaikadeśavinyastadvāradroṇyā suhṛttayā /
kṛśānuyuktaṃ snānaṃ tu devāya parikalpayet // NarP_1,79.281 //
evaṃ gavayaśṛṅgasya jalapūrtirathocyate /
dvāre niṣiddhalohārddhasaṃdhidvārāsamanvite // NarP_1,79.282 //
yogavakraṃ nāgadaṇḍaṃ nāgākāraṃ prakalpaṃyet /
phalasthāne tu caṣakaṃ daṇḍena samarandhrakam // NarP_1,79.283 //
tatraiva pātayettoyaṃ mūrddhvayantraghaṭe sthitam /
pātayedatha cānyena vāmenaiva kareṇa vā // NarP_1,79.284 //
muktidhārā kṛtā tena pavitra pāpanāśanam /
evaṃ saṃsnāpya deveśaṃ pañcagavyaistathaiva ca // NarP_1,79.285 //
pañcāmṛtairatha snāpya madhuratritayena ca /
vibhūṣya bhūṣaṇairdevaṃ punaḥ snāpyamaheśvaram // NarP_1,79.286 //
śītopacāraṃ kṛtvātha tata ācamanādikam /
vastraṃ tathopavītaṃ ca gandhadravyakameva ca // NarP_1,79.287 //
karpūramagaruṃ cāpi pāṭīramathavā bhavet /
ubhayamiśritaṃ cāpi śivaliṅgaṃ prapūjayet /
kṛtsnaṃ pīṭhaṃ gandhapūrṇaṃ yadvā vibhavasārataḥ /
tūṣṇīmathopacāraṃ vā kālīyaṃ puṣpameva ca // NarP_1,79.288 //
śrīpannamarucityājyaṃ yathāśaktakhilaṃ yathā /
anekadravyadhūpaṃ ca guggulaṃ kevalaṃ tathā // NarP_1,79.289 //
kapilāghṛtasaṃyuktaṃ sarvadhūpaṃ praśasyate /
dhūpaṃ datvā yathāśakti kapilāghṛtadīpakān // NarP_1,79.290 //
athavā pūjāmātreṇa dīpāndatvopahārakam /
naivedyamupapannaṃ ca datvā puṣpasamanvitam // NarP_1,79.291 //
mukhaśuddhiṃ tataḥ kṛtvā dattvā tāṃbūlamādarāt /
pradakṣiṇanamaskārau pūjaivaṃ hi samāpyate // NarP_1,79.292 //
gītyaṅgapañcakaṃ paścāttāni vijñāpayāmi te /
gītirvādyaṃ purāṇaṃ ca nṛtyaṃ hāsoktireva ca // NarP_1,79.293 //
nīrājanaṃ ca puṣpāṇāmañjaliścākhilārpaṇam /
kṣamāpanaṃ codrasanaṃ proktaṃ pañcopacārakam // NarP_1,79.294 //
bhūṣaṇaṃ ca tathā chatraṃ cāmaravyajane api /
upavīta ca kaikaryaṃ ṣoḍaśānupacārakān // NarP_1,79.295 //
dvātriṃśadupacāraistu yaḥ samārādhayecchivam /
ekenāhnā samastānāṃ pātakānāṃ kṣayo bhavet // NarP_1,79.296 //
etacchrutvā hanumato vacanaṃ prāha śaṅkaraḥ /
evametatkapiśreṣṭha yuduktaṃ pūjanaṃ mama // NarP_1,79.297 //
sārabhūtamahaṃ tubhyamupadekṣyāmi sāṃpratam /
ārādhanaṃ yathāliṅge vistareṇa tvayoditam // NarP_1,79.298 //
matpādayugalaṃ prārcya pūjāphalamavāpnuhi /
tataḥ prāha kapiśreṣṭho devadevamumāpatim // NarP_1,79.299 //
guriṇā liṅgapūjaiva niyatā parikalpitā /
tāṃ karomi purā deva paścāttvatpādapūjanam // NarP_1,79.300 //
ityuktveśa namaskṛtya śivaliṅgārcanāya ca /
sarasastīramāgatya kṛtvā saikatavedikām // NarP_1,79.301 //
tālapatrairviracitamāsanaṃ paryakalpayat /
prakṣālya pādau hastau ca samācamya samāhitaḥ // NarP_1,79.302 //
bhasmasnānamatho cakre punarācamya vāgyataḥ /
devavedyāmatho cakre padmaṃ ca sumanoharam // NarP_1,79.303 //
anantaraṃ tālapatre padmāsanagataḥ kapiḥ /
prāṇānāyamya saṃnyasya śulkadhyānasamanvitaḥ // NarP_1,79.304 //
praṇamya gurumīśānaṃ japannāsīdataḥ param /
atha devāryanaṃ karttuṃ yatnamāsthitavānkapiḥ // NarP_1,79.305 //
palāśapatrapuṭakadvayānītajalaṃ śuci /
śiraḥ kamaṇḍalugataṃ nidhāyāgninimantritam // NarP_1,79.306 //
āvāhanādi kṛtvātha snānaparyantameva ca /
atha snāpayituṃ devamādāya karasaṃpuṭe // NarP_1,79.307 //
kṛtvā nirīkṣaṇaṃ devapīṭhaṃ no dṛṣṭavānkapiḥ /
liṅgamātraṃ karagataṃ dṛṣṭvā bhītisamanvitaḥ // NarP_1,79.308 //
idamāha mahāyogī kiṃvā pāpaṃ mayā kṛtam /
yadetatpīṭharahitaṃ śivaliṅgaṃ karasthitam // NarP_1,79.309 //
mamādya maraṇaṃ siddhaṃ na pīṭhaṃ cāgamiṣyati /
atha rudraṃ japiṣyāmi tadāyati maheśvaraḥ // NarP_1,79.310 //
iti niścitya manasā jajāpa śatarudriyam /
yadā tu na samāyāto maheśo 'tha kapīśvaraḥ // NarP_1,79.311 //
rudraṃ nyapātayadbhūmau vīrabhadraḥ samāgataḥ /
kimarthaṃ rudyate bhadra rudite kāraṇaṃ vada // NarP_1,79.312 //
tacchrutvā prāha hanumānvīrabhadraṃ manogatam /
pīṭhahīnamidaṃ liṅgaṃ paśya me pāpasaṃcayam // NarP_1,79.313 //
vīrabhadrastataḥ prāha śrutvā kapisamīritam /
yadi nāyāti pīṭhaṃ te liṅge mā sāhasaṃ kuru // NarP_1,79.314 //
dāhayiṣyāmyahaṃ lokānyadi nāyāti pīṭhakam /
paśya darśaya me liṅgaṃ pīṭhaṃ cātrāgataṃ na vā // NarP_1,79.315 //
ata dṛṣṭvā vīrabhadro liṅge pīṭhamanāgatam /
dagdhukāmo 'khilāṃllokānvīrabhadraḥ prātāpavān // NarP_1,79.316 //
analaṃ bhuvi cikṣepa kṣaṇāddagdhā mahī tadā /
atha saptatalāndagdhvā punarūrddhvamavartata // NarP_1,79.317 //
pañcorddhvalokānadahajjanalokanivāsinaḥ /
lalāṭanetrasaṃbhūtaṃ nakhenādāya cānalam // NarP_1,79.318 //
jaṃbīraphalasaṃkāśaṃ kṛtvā karatale vibhuḥ /
tapaḥ satyaṃ ca saṃdagdhumudyato 'bhūnmunīśvaraḥ // NarP_1,79.319 //
tatastu munayo dṛṣṭvātapolokanivāsinaḥ /
dagdhukāmaṃ vīrabhadraṃ gautamāśramamāgatāḥ // NarP_1,79.320 //
na dṛṣṭvā tatra deveśaṃ śaṅkaraṃ svātmani sthitam /
astuvanbhaktisaṃyuktāḥ stotrairvedasamudbhavaiḥ // NarP_1,79.321 //

oṃ vedavedyāya devāya tasmai śuddhaprabhācintyarūpāya kasmai /

brahmādyadhīśāya sṛṣṭyādikartre,viṣṇupriyāyārtihṝntreṃ'takartre // NarP_1,79.322 /

namaste 'khilādhīśvarāyāṃbarāya namaste carasthāvaravyāpakāya /
namo vedaguhyāya bhaktapriyāya namaḥ pākabhoktre makheśāya tubhyam // NarP_1,79.323 //
namaste śivāyādidevāya kurmo namo vyālayajñopavītapradhartne /
namaste surābinduvarṣāpanāya trayīmūrtaye kālakālāya nātha // NarP_1,79.324 //
dharitrīmarudvyomatoyenduvahniprabhāmaṇḍalātmāṣṭadhāmūrti dhartre /
śivāyāśivaghnāya vīrāya bhūyātsadā naḥ prasanno jagannāthakejyaḥ // NarP_1,79.325 //
kalānāthabhālāya ātmā mahātmā mano hyagrayāno nirūpyo na vāgbhiḥ /
jagajjāḍyavidhvaṃsanobhuktimuktipradaḥ stātprasannaḥ sadā śuddha kīrtiḥ // NarP_1,79.326 //
yataḥ saṃprasūtaṃ jagajjātamīśātsthitaṃ yena rakṣāvatā bhāvitaṃ ca /
layaṃ yāsyate yatra vācāṃ vidūre sa vai naḥ prasanno 'stu kālatrayātmā // NarP_1,79.327 //
yadārdi ca madhyaṃ tathāntaṃ na ke 'pi vijānanti vijñā api svānumānāḥ /
sa vai sarvamūrtiḥ sadā no vibhūtyeprasanno 'stu kiṃ jñāpayāmo 'tra kṛtyam // NarP_1,79.328 //
etāṃ stutimathākarṇya bhaganetrapradaḥ śivaḥ /
viṣṇumāha munīnetānānayasva madantikam // NarP_1,79.329 //
atha viṣṇuḥ samāgatya tapolokanivāsinaḥ /
munīnsāṃtvayya viśveśaṃ darśayāmāsa śaṅkaram // NarP_1,79.330 //
tānāha śaṅkaro vākyaṃ kimarthaṃ yūyamāgatāḥ /
tapolokādbhūmilokaṃ munayo muktakilbiṣāḥ // NarP_1,79.331 //
tacchrutvā śūlino vākyaṃ procuste munisattamāḥ /
deva dvādaśalokānāṃ dṛśyante bhasmarāśayaḥ // NarP_1,79.332 //
sthitamekaṃ vanamidaṃ paśya tallokasaṃkṣayam /
tacchrutvā giriśaḥ prāha tānmunīnūrddharetasaḥ // NarP_1,79.333 //
bhūrlokasya tu saṃdāhe pātālānāṃ tathaiva ca /
sandeho nāsti munayaḥ sthitānāṃ no rahaḥsthale // NarP_1,79.334 //
ūrddhapañcakalokānāṃ dāhe saṃdeha eva naḥ /
kathamaṅgāravṛṣṭiśca kathaṃ no vā mahādhvaniḥ // NarP_1,79.335 //
tadākarṇya vibhorvākyaṃ śaṅkarasya munīśvarāḥ /
procuḥ prāñjalayo devaṃ brahmādisurasaṃgatam // NarP_1,79.336 //
bhītirasmākamadhunā vartate vīrabhadrataḥ /
sa evāṅgāra vṛṣṭiṃ ca pipāsurapibadvibhoḥ // NarP_1,79.337 //
devo 'tha vīramāhūya kiṃ vīretyabravīdvacaḥ /
vīro 'pyāha kaperliṅge pīṭhābhāvādidaṃ kṛtam // NarP_1,79.338 //
tacchrutvāha śivo devo munīṃstānbhayavihvalān /
kapeścittaṃ parijñātuṃ mayā kṛtamidaṃ dvijāḥ // NarP_1,79.339 //
mā bhaiṣṭa bhavatāṃ saukhyaṃ sadā saṃpādayāmyaham /
ityuktvā tu yathāpūrvaṃ devadevaḥ kṛpānidhiḥ // NarP_1,79.340 //
dagdhānapyakhilāṃllokānpūrvataḥ śobhanānvibhuḥ /
kalpayāmāsa viśvātmā vīrabhadramathābravīt // NarP_1,79.341 //
sādhu vatsa yato bhadraṃ bhaktānāmīhase sadā /
tataste vipulā kīrtirloke sthāsyati śāśvatī // NarP_1,79.342 //
ityuktvāliṅgya śirasi samāghrāya maheśvaraḥ /
tāṃbūlaṃ vīrabhadrāya dattavānprītamānasaḥ // NarP_1,79.343 //
athāsau hanumānīpūjanaṃ kṛtavānyathā /
samāptāyāṃ tu pūjāyāṃ hanumānprītamānasaḥ // NarP_1,79.344 //
ekaṃ vanacaraṃ tatra gandharvaṃ savipañcakam /
dadarśa tamathābhyāha vīṇā me dīyatāmiti // NarP_1,79.345 //
gandharvo 'pyāha na mayā tyājyā vīṇā priyā mama /
mamāpīṣṭehaṃ gandharva vīṇetyāha kapīśvaraḥ // NarP_1,79.346 //
yadā na datte gandharvo vallakīṃ kapaye priyām /
tadā muṣṭiprahāreṇa gandharvaḥ pātitaḥ kṣitau // NarP_1,79.347 //
vīṇāmādāya mahatīṃ svaratantusamanvitām /
hanumānvānaraśreṣṭho gāyanprāgācchivāntikam // NarP_1,79.348 //
tato gānena mahatā prasādya jagadīśvaram /
bṛhatīkusumaiḥ śuddhair devapādāvapūjayat // NarP_1,79.349 //
tataḥ prasanno viśvātmā munīnāṃ sannidhau tadā /
daityānāṃ devatānāṃ ca nṛpāṇāṃ śaṅkaro 'pi ca // NarP_1,79.350 //
tasmai varamatha prādātkalpāntaṃ jīvitaṃ punaḥ /
samullaṅghane śaktiṃ śāstrajñatvaṃ balonnatim // NarP_1,79.351 //
evaṃ dattaṃ varaṃ prāpya maheśena mahātmanā /
pratyakṣaṃ mama viprendra hanumānharṣamāgagataḥ // NarP_1,79.352 //
samastabhūṣāsu ṣitāṅgaḥ svadīptirmadīkṛtadevadīptiḥ /
prasannamūrtistaruṇaḥ śivāṃśaḥ saṃbhāvayāmāsa samastadevān // NarP_1,79.353 //
ājñapto hanumāṃstatra matsevāyai munīśvaraḥ /
maheśenāhamapyenaṃ śaśimaulimavaimi ca // NarP_1,79.354 //
kiṃ bahūktena viprarṣe yādṛśo vānareśvaraḥ /
buddhau nyāye ca vai dhairye tādṛganyo 'sti na kvacit // NarP_1,79.355 //
iti te sarvamākhyātaṃ caritaṃ pāpanāśanam /
paṭhatāṃ śṛṇvatāṃ caiva gaccha vipra yathāsukham // NarP_1,79.356 //
tacchrutvā rāmabhadrasya raghunāthasya dhīmataḥ /
vacanaṃ dakṣiṇīkṛtya natvā cāgāṃ yathāgataḥ // NarP_1,79.357 //
etatte 'bhihitaṃ vipra caritaṃ ca hanūmataḥ /
sukhadaṃ mokṣadaṃ sāraṃ kimanyacchrotumicchasi // NarP_1,79.358 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde hanumaccaritraṃ nāma ekonāśītitamo 'dhyāyaḥ

sūta uvāca
śrutvā tu nārado viprāḥ kumāravacanaṃ muniḥ /
yatpapraccha punastacca yuṣmabhyaṃ pravadāmyaham // NarP_1,80.1 //
kārtavīryasya kavacaṃ tathā hanumato 'pi ca /
caritaṃ ca mahatpuṇyaṃ śrutvā bhūyo 'bravīdvacaḥ // NarP_1,80.2 //
nārada uvāca
sādhu sādhu muniśreṣṭha tvayātikaruṇātmanā /
śrāvitaṃ caritaṃ puṇyaṃ śivasya ca hanūmataḥ // NarP_1,80.3 //
tantrasyāṃsya kramaprāptaṃ kathanīyaṃ ca yattvayā /
tatprabrūhi mahābhāga kiṃ pṛṣṭvānyadvidāṃvara // NarP_1,80.4 //
sanatkumāra uvāca
atha vakṣye kṛṣṇamantrānbhuktimuktiphalapradān /
brahmādyā yānsamārādhya sṛṣṭyādikaraṇe kṣamāḥ // NarP_1,80.5 //
kāmaḥ kṛṣṇapadaṃ ṅataṃ govindaṃ ca tathāvidham /
gopījanapadaṃ paścādvallabhāyāgnisuṃdarī // NarP_1,80.6 //
aṣṭādaśārṇo mantro 'yaṃ durgādhiṣṭhātṛdaivataḥ /
nārado 'sya muniśchando gāyatrī devatā punaḥ // NarP_1,80.7 //
śrīkṛṣṇaḥ paramātmā ca kāmo bījaṃ prakīrtitam /
svāhā śaktirniyogastu caturvargaprasiddhaye // NarP_1,80.8 //
ṛṣiṃ śirasi vaktre tu chandaśca hṛdi devatām /
guhye bījaṃ padoḥ śaktiṃ nyasetsādhakasattamaḥ // NarP_1,80.9 //
yugevadābdhi nigamairdvābhyāṃ varṇairmanūdbhavaiḥ /
pañcāṅgāni pravinyasya tattvanyāsaṃ samācaret // NarP_1,80.10 //
hṛdantimādikāntārṇamaparādyāni cātmane /
matyantāni ca tatvāni jīvādyāni nyasetkramāt // NarP_1,80.11 //
jīvaṃ prāṇaṃ matimahṝṅkāraṃ manastathaiva ca /
śabdaṃ sparśaṃ rūparasau gandhaṃ śrotraṃ tvacaṃ tathā // NarP_1,80.12 //
netraṃ ca rasanāṅghrāṇaṃ vācaṃ pāṇiṃ padendriyam /
pāyuṃ śiśnamathākāśaṃ vāyuṃ vahniṃ jalaṃ mahīm // NarP_1,80.13 //
jīvaṃ prāṇaṃ ca sarvāge matyāditritayaṃ hṛdi /
mūrddhāsyahṛdguhya pādeṣvatha śabdādikānnyaset // NarP_1,80.14 //
karṇādisvasvasthāneṣu śrotrādīnīndriyāṇi ca /
tathā vāgādīndriyāṇi svasvasthānaṣu vinyaset // NarP_1,80.15 //
mūddhasyahṛdguhyapādeṣvākāśādīnnyasettataḥ /
hṛtpuṇḍarīkamarkenduhnibiṃbānyanukramāt // NarP_1,80.16 //
dviṣaṭhyaṣṭadaśakalāvyāptāni ca tathā mataḥ /
bhūtāṣṭāṃ gākṣipadagairvarṇaiḥ pragvinnyaseddhṛdi // NarP_1,80.17 //
athākāśādisthaleṣu vāsudevādikāṃstataḥ /
vāsudevaḥ saṃkarṣaṇaḥ pradyumnaścāniruddhakaḥ // NarP_1,80.18 //
nārāyaṇaśca kramaśaḥ parameṣṭhyādibhiryutāḥ /
parameṣṭhipumāñcchau caviśvanivṛttisarvakāḥ // NarP_1,80.19 //
śvetānilāgnyaṃbubhūmivarṇaiḥ prāgvatpravinyaset /
svabījādyaṃ kopatatvaṃ nṛsiṃhaṃ vyāpakena ca // NarP_1,80.20 //
prāgvadvinyasya sarvāge tattvanyāso 'yamīritaḥ /
makārādyā ādyavarṇāḥ sarve syuścandrabhūṣitāḥ // NarP_1,80.21 //
vāsudevādikā jñeyā ṅeṃtāḥ sādhakasattamaiḥ /
prāṇāyāmaṃ tataḥ kṛtvā pūrakumbhakarecakaiḥ // NarP_1,80.22 //
caturbhiḥ ṣaḍbhardvābhyāṃ ca mūlamantreṇa mantravit /
kecidāhurihācāryāḥ prāṇāyāmottaraṃ punaḥ // NarP_1,80.23 //
pīṭhanyāsaṃ vidhāyātha nyāsānanyānsamācaret /
daśatattvādi vinyasya vakṣyamāṇavidhānataḥ // NarP_1,80.24 //
mūrtipañjaranāmānaṃ pūrvoktaṃ vinyasedbudhaḥ /
sarvāṅge vyāpakaṃ kṛtvā kirīṭamanunā sudhīḥ // NarP_1,80.25 //
tatastārapuṭaṃ mantraṃ vyāpayya karayostriśaḥ /
pañcāṅgulīṣu karayoḥ pañcāṅgaṃ vinyasettataḥ // NarP_1,80.26 //
triśo mūlena mūrddhādipādāntaṃ vyāpakaṃ nyaset /
sakṛdvyāpayya tāreṇa mantranyāsaṃ tataścaret // NarP_1,80.27 //
śirolalāṭe bhrūmadhye karṇayoścakṣuṣostathā /
ghrāṇayorvadane kaṇṭhe hṛdi nābhau tathā punaḥ // NarP_1,80.28 //
kaṭyāṃ liṅge jānunośca pādayorvinyasetkramāt /
hṛdantānmantravarṇāṃśca tato mūrdhni dhruvaṃ nyaset // NarP_1,80.29 //
punarnayanayorāsye hṛdi guhye ca pādayoḥ /
vinyaseddhṛdayāntāni manoḥ pañcapadāni ca // NarP_1,80.30 //
bhūyo munyādikaṃ nyasya pañcāṅgaṃ pūrvavannyaset /
atha vakṣye mahāguhyaṃ sarvanyāsottamottamam // NarP_1,80.31 //
yasya vijñānamātreṇa jīvanmukto bhavennaraḥ /
aṇimādyaṣṭasiddhīnāmīśvaraḥ syānna saṃśayaḥ // NarP_1,80.32 //
yasyārādhanato mantrī kṛṣṇasaṃnidhyatāṃ vrajet /
tārādyābhirvyāhṛtibhiḥ saṃpuṭaṃ vinyasenmanum // NarP_1,80.33 //
mantreṇa puṭitāṃścāpi praṇavādyāṃstato nyaset /
gāyatryā puṭutaṃ mantraṃ vinyasenmātṛkāsthale // NarP_1,80.34 //
mantreṇa puṭitāṃ tāṃ ca gāyatrīṃ vinyasetkramāt /
mātṛkāpuṭitaṃ mūlaṃ vinyasetsādhakottamaḥ // NarP_1,80.35 //
mūlena puṭitāṃ caiva mātṛkāṃ vinyasetkramāt /
tṛcaṃ na mātṛkāvarṇānpūrvaṃ tattatsthale sudhīḥ // NarP_1,80.36 //
vinyasennyāsaṣaṭkaṃ ca ṣoḍhā nyāso 'yamīritaḥ /
anena nyāsavaryeṇa sākṣātkṛṣṇasamo bhavet // NarP_1,80.37 //
nyāsena puṭitaṃ dṛṣṭvā siddhagandharvakinnarāḥ /
devā api namantyenaṃ kiṃpunarmānavā bhuvi // NarP_1,80.38 //
sudarśanasya mantreṇa kuryāddigbandhanaṃ tataḥ /
devaṃ dhyāyansvahṛdaye sarvābhīṣṭapradāyakam // NarP_1,80.39 //
utphullakusumavrātanamraśākhairvaradrumaiḥ /
sasmeyamañjarīvṛndavallarīveṣṭitaiḥ śubhaiḥ // NarP_1,80.40 //
galatparāgadhūlibhiḥ surabhīkṛtadiṅmukhaḥ /
smarecchiśiritaṃ vṛndāvanaṃ mantrīsamāhitaḥ // NarP_1,80.41 //
unmīlannavakañjālivigalanmadhusaṃcayaiḥ /
lubdhāntaḥ karaṇairguñjaddvirephapaṭalaiḥ śubham // NarP_1,80.42 //
marālaparabhṛtkīrakapotanikarairmuhuḥ /
mukharīkṛtamānṛtyanmāyūrakulamañjulam // NarP_1,80.43 //
kālindyā lolakallolavipruṣairmandavāhibhiḥ /
unnidrāṃburuhavrātarajobhirdhūsaraiḥ śivaiḥ // NarP_1,80.44 //
pradīpita smarairgoṣṭhasuṃdarīmṛduvāsasām /
vilolanaparaiḥ saṃsevitaṃ vā tairnirantaram // NarP_1,80.45 //
smarettadante gīrvāṇabhūruhaṃ sumanoharam /
tadadhaḥ svarṇavedyāṃ ca ratnapīṭhamanuttamam // NarP_1,80.46 //
ratnakuṭṭimapīṭhe 'sminnaruṇaṃ kamalaṃ smaret /
aṣṭapatraṃ ca tanmadhye mukundaṃ saṃsmaretsthitam // NarP_1,80.47 //
phullendīvarakāntaṃ ca kekibarhāvataṃsakam /
pītāṃśukaṃ candramukhaṃ sarasīruhanetrakam // NarP_1,80.48 //
kaustubhodbhāsitāṅgaṃ ca śrīvatsāṃkaṃ subhūṣitam /
vrajastrīnetrakamalābhyarcitaṃ gogaṇāvṛtam // NarP_1,80.49 //
gopavṛndayutaṃ vaṃśīṃ vādayantaṃ smaretsudhīḥ /
evaṃ dhyātvā japedādāvayutadvitayaṃ budhaḥ // NarP_1,80.50 //
juhuyādaruṇāṃbhojaistaddaśāṃśaṃ samāhitaḥ /
japetpaścānmantrasiddhyai bhūtalakṣaṃ samāhitaḥ // NarP_1,80.51 //
aruṇaiḥ kamalaihutvā sarvasiddhīśvaro bhavet /
pūrvokte vaiṣṇave pīṭhe mūrtiṃ saṃkalpya mūlataḥ // NarP_1,80.52 //
tasyāmāvāhya cābhyarcedgopījanamanoharam /
mukhe veṇuṃ samabhyarcya vanamālāṃ ca kaustubham // NarP_1,80.53 //
śrīvatsaṃ ca hṛdi prārcya tataḥ puṣpāñjaliṃ kṣipet /
tataḥ śvetāṃ ca tulasīṃ śuklacandanapaṅkilām // NarP_1,80.54 //
raktāṃ ca tulasīṃ raktañcadanāktāṃ krasātsudhīḥ /
arpayeddakṣiṇe jadvayamaśvāriyugmakam // NarP_1,80.55 //
hayamāradvayenaiva hṛdi mūrdhni tathā punaḥ /
padmadvayaṃ ca vidhivattataḥ śīrṣe samarpayet // NarP_1,80.56 //
tulasīdvayamaṃbhojadvayamaśvāriyugmakam /
tataḥ sarvāṇi puṣpāṇi sarvāṅgeṣu samarpayet // NarP_1,80.57 //
dakṣiṇe vāsudevākhyaṃ svacchaṃ caitanyamavyayam /
vāme ca rukmiṇīṃ tadūnnityāṃ raktāṃ rajoguṇām // NarP_1,80.58 //
evaṃ saṃpūjya gopālaṃ kuryādāvaraṇārcanam /
yajeddāmasudāmau ca vasudāmaṃ ca kiṅkiṇīm // NarP_1,80.59 //
pūrvādyāśāsu dāmādyā ṅeṃnamontadhruvādikāḥ /
agninairṛtivāyvīśakoṇeṣu hṛdayādikān // NarP_1,80.60 //
dikṣvastrāṇi samabhyarcya patreṣu mahiṣīryajet /
rukmiṇī satyabhāmā ca nāgnajityabhidhā punaḥ // NarP_1,80.61 //
suvindā mitravindā ca lakṣmaṇā carkṣajā tataḥ /
suśīlā ca lasadramyacitritāṃbarabhūṣaṇā // NarP_1,80.62 //
tato yajeddalāgreṣu vasudevañca devakīm /
nandagopaṃ yaśodāṃ ca balabhadraṃ subhadrikām // NarP_1,80.63 //
gopānūgopīśca govindavilīnamatilocanān /
jñānamudrābhayakarau pitarau pītapāṇḍurau // NarP_1,80.64 //
divyamālyāṃbarālepabhūṣaṇe mātarau punaḥ /
dhārayantyau caruṃ caiva pāyasīṃ pūrṇapātrikām // NarP_1,80.65 //
aruṇaśyāmale hāramaṇikuṃ ḍalamaṇḍite /
balaḥ śaṅkhendudhavalo muśalaṃ lāṅgalaṃ dadhat // NarP_1,80.66 //
hālālolo nīlavāsā halavānekakuṇḍalaḥ /
kalā yā śyāmalā bhadrā subhadrā bhadrabhūṣaṇā // NarP_1,80.67 //
varābhayayutā pītavasanā rūḍhayauvanā /
veṇuvīṇāhemayaṣṭiśaṅkhaśṛṅgādipāṇayaḥ // NarP_1,80.68 //
gopā gopyaśca vividhaprābhṛtānnakarāṃbujāḥ /
mandāradīṃśca tadbāhye pūjayetkalpapādapān // NarP_1,80.69 //
mandāraśca tathā saṃtānako vai pārijātakaḥ /
kalpadrumastataḥ paścāddhvaricandanasaṃjñakaḥ // NarP_1,80.70 //
madhye dikṣu samabhyarcya bahiḥ śakrādikānyajet /
tadastrāṇi ca saṃpūjya yajetkṛṣṇāṣṭakena ca // NarP_1,80.71 //
kṛṣṇaṃ ca vāsudevaṃ ca devakīnandanaṃ tathā /
nārāyaṇaṃ yaduśreṣṭhaṃ vārṣṇeyaṃ dharmapālakam // NarP_1,80.72 //
asurākrāntabhūbhārahāriṇaṃ pūjayettataḥ /
ebhirāvaraṇaiḥ pūjā kartavyāsukhairiṇaḥ // NarP_1,80.73 //
saṃsārasāgarotthīrtyai sarvakāmāptaye budhaḥ /
evaṃ pūjādibhiḥ siddhā bhavadvaiśravaṇo yamaḥ // NarP_1,80.74 //
trikālapūjanaṃ cāsya vakṣye sarvārthasiddhidam /
śrīmadudyānasaṃvītihemabhūratnamaṇḍape // NarP_1,80.75 //
lasatkalpadrumādhastharatnābjapīṭhasaṃsthitam /
sutrāmaratnasaṃkāśaṃ guḍasnigdhālakaṃ śiśum // NarP_1,80.76 //
calatkanakakuṇḍalollasitacārugaṇḍasthalaṃ sughoṇadharamadbhutasmitamukhāṃvutaṃ sundaram /
sphuradvimalaratnayukkanakasūtranaddha dadhatsuvarṇaparimaṇḍitaṃ subhagapaiṇḍarīkaṃ nakham // NarP_1,80.77 //
samuddhūsarorasthale dhenudhūlyā supuṣṭāṅgamaṣṭāpadākalpadīptam /
kaṭīlasthale cārujaṅghāntayugmaṃ pinaddhaṃ kvaṇatkiṅkiṇījāladāmnā // NarP_1,80.78 //
hasantaṃ hasadvandhujīvaprasūnaprabhāpāṇipādāṃbujodārakāntyā /
dadhānaṃ karo dakṣiṇe pāyasānna suhaiyaṅgavīnaṃ tathā vāmahaste // NarP_1,80.79 //
lasadgopagopīgavāṃ vṛndamadhye sthitaṃ vāsavādyaiḥ surairarcitāndhrim /
mahābhārabhūtāmarārātiyūthāṃstataḥ pūtanādīnnihṝntuṃ pravṛttam // NarP_1,80.80 //
evaṃ dhyātvārccayeddevaṃ pūrvavatsthiramānasaḥ /
dadhnā guḍena naivedyaṃ datvā daśaśataṃ japet // NarP_1,80.81 //
madhyandine yajedevaṃ viśiṣyarūpadhāriṇam /
nāradādyairmunigaṇaiḥ suravṛndaiśca pūjitam // NarP_1,80.82 //
lasadgopagopīgavāṃ vṛndamadhyastitaṃ sāṃdrameghaprabhaṃsuṃndarāṅgam /
śikhaṇḍicchadāpīḍamabjāyatākṣaṃ lasañcillikaṃ pūrṇacadrānanaṃ ca // NarP_1,80.83 //
calatkuṇḍalollāsigaṇḍasthalaśrībharaṃ sundaraṃ mandahāsaṃ sunāsam /
sukārtasvarābhāṃbaraṃ divyabhūṣaṃ kvaṇatkiṅkiṇījālamattānulepam // NarP_1,80.84 //
veṇuṃ dhamantaṃ svakare dadhānaṃ savye daraṃ yaṣṭimudāraveṣam /
dakṣe tathaivepsitadānadakṣaṃ dhyātvārcayennandajamindirāptyai // NarP_1,80.85 //
evaṃ dhyātvārcayetkṛṣṇaṃ pūrvavadvaiṣṇavottamaḥ /
apūpapāyasānnādyairnaivaidyaṃ parikalpayet // NarP_1,80.86 //
hutvā cāṣṭattaraśataṃ payo 'naiḥ sarpiṣāplutaiḥ /
svasvadikṣu baliṃ dadyāddiśedācamanaṃ tataḥ // NarP_1,80.87 //
aṣṭttarasahasraṃ ca prajapenmantramuttamam /
ahno madhye yajedevaṃ yaḥ kṛṣṇaṃ vaiṣṇavottamaḥ // NarP_1,80.88 //
devāḥ sarve namasyanti lokānāṃ vallabho naraḥ /
medhāyuḥśrīkāntiyuktaḥ putraiḥ pautraiśca varddhate // NarP_1,80.89 //
tṛtīyakālapūjāyāmasti kālavikalpanā /
sāyāhne niśi vetyatra vadantyeke vipaścitaḥ // NarP_1,80.90 //
daśākṣareṇa cedrātrau sāyāhne 'ṣṭādaśārṇataḥ /
ubhayīmubhayenaiva kuryādityapare jaguḥ // NarP_1,80.91 //
sāyāhne dvāravatyāṃ tu citrodyānopaśobhite /
aṣṭasāhasrasaṃkhyātairbhavanairupamaṇḍite // NarP_1,80.92 //
haṃsasārasasaṃkīrṇakamalotpalaśālibhiḥ /
sarobhirnīlāṃbhobhiḥ parīte bhavanottame // NarP_1,80.93 //
udyatpradyotanodyotadyutau śrīmaṇimaṇḍale /
hemāṃbhojāsanāsīnaṃ kṛṣṇaṃ trailokyamohanam // NarP_1,80.94 //
munivṛndaiḥ parivṛtamātmatattvavinirṇaye /
tebhyo munibhyaḥ svaṃ dhāma diśantaṃ paramakṣaram // NarP_1,80.95 //
unnidredīvaraśyāmaṃ padmapatrāyatekṣaṇam /
snigdhaṃ kuntalasaṃbhinnakirīṭavanamālinam // NarP_1,80.96 //
cāruprasannavadanaṃ sphuranmakarakuṇḍalam /
śrīvatsavakṣasaṃ bhrājatkaustubhaṃ sumanoharam // NarP_1,80.97 //
kāśmīrakapiśoraskaṃ pītakauśeyavāsasam /
hārakeyūrakaṭakakaṭisūtrairalaṅkṛtam // NarP_1,80.98 //
hṛtaviśvaṃbharābhūribhāraṃ muditamānasam /
śaṅkhacakragadāpadmarājadbhujacatuṣṭayam // NarP_1,80.99 //
evaṃ dhyātvārcayenmantrī syādaṅgaiḥ prathamāvṛttiḥ /
dvitīyā mahiṣībhistu tṛtīyāyāṃ samarcayet // NarP_1,80.100 //
nāradaṃ parvataṃ jiṣṇuṃ niśaṭhoddhavadārukān /
viṣvaksenaṃ ca śaineyaṃ dikṣvagre vinatāsutam // NarP_1,80.101 //
lokapālaiśca vajrādyaiḥ pūjayedvaiṣṇavottamaḥ /
evaṃ saṃpūjya vidhivatpāyasaṃ vinivedayet // NarP_1,80.102 //
tarpayitvā khaṇḍamiśradugdhabuddhyā jalairiha /
japedaṣṭaśataṃ mantrī bhāvayanpuruṣottamam // NarP_1,80.103 //
pūjāsu homaṃ sarvāsu kuryānmadhyandine 'thavā /
āsanādarghyaparyantaṃ kṛtvā stutvā nametsudhīḥ // NarP_1,80.104 //
samarthātmānamudvāsya svīyahṛtsarasīruhe /
vinyasya tanmayo bhūtvā punarātmānamarcayet // NarP_1,80.105 //
sāyāhne vāsudevaṃ yo nityamevaṃ samarcayet /
sarvānkāmānavāpyānte sa yāti paramāṃ gatim // NarP_1,80.106 //
rātrau cenmadanākrāntacetasaṃ nandanandanam /
yajedrāsapariśrāntaṃ gopīmaṇḍalamadhyagam // NarP_1,80.107 //
vikasatkundakahlāramallikākusumodgataiḥ /
rajobhirdhūsarairmandamārutaiḥ śiśirīkṛte // NarP_1,80.108 //
unmīlannavakairavālivigalanmādhvīkalabdhāntaraṃ bhrāmyanmattamilindagītalalite sanmallikojjṛmbhite /
pīyūṣāṃśukarairviśālitaharitprānte smaroddīpane kālindīpulināṅgaṇe smitamukhaṃ veṇuṃ raṇantaṃ muhuḥ // NarP_1,80.109 //
antastoyalasannavāṃbudaghaṭāsaṃghaṭṭakāratviṣaṃ cañcañcillikamaṃbujāyatadṛśaṃ bimbādharaṃ sundaram /
māyūracchadabaddhamaulivilasaddhaṃmillamālaṃ calaṃ dīpyatkuṇḍalaratnaraśmivilasadgaṇḍadvayodbāsitam // NarP_1,80.110 //
kāñcīnūpurahārakaṅkaṇalasatkeyūrabhūṣānvitaṃ gopīnāṃ dvitayāṃ tare sulalitaṃ vanyaprasūnasrajam /
anyonyaṃ vinibaddhagopadayitādorvallivītaṃ lasadrāsakrīḍanalolupaṃ manasijākrāntaṃ mukundaṃ bhavet // NarP_1,80.111 //
vividhaśrutibhinnamanojñatarasvarasaptakamūrchanatānagaṇaiḥ /
bhramamāṇamamūbhirudāramaṇisphuṭamaṇḍanasiṃjitacārutanum // NarP_1,80.112 //
itaretarabaddhakarapramadāgaṇakalpitarāsavihāravidhau /
maṇiśaṅkugamapyamunā vapuṣā bahudhā vihitasvakadivyatanum // NarP_1,80.113 //
evaṃ dhyātvārcayenmantrī syādaṅgaiḥ prathamāvṛtiḥ /
śrīkāmaḥ sasvarādyāni kalābjairvaiṣṇavottamaḥ // NarP_1,80.114 //
yajetkeśavakīrtyādimithunāni ca ṣoḍaśa /
indrādyānapi vajrādīnpūjayettadanantaram // NarP_1,80.115 //
pṛnthu suvṛttaṃ masṛṇaṃ vitastimātronnataṃ kau vinikhanya śaṅkum /
ākramya padbhyāmitaretaraistu hastairbhramo 'yaṃ khalu rāsagoṣṭhī // NarP_1,80.116 //
sapūjyaivaṃ ca payasā sasito palasarpiṣā /
naivedyamarcayitvā tu caṣakairnṛpasaṃkhyakaiḥ // NarP_1,80.117 //
satataṃ pāpapte (?) mantrī mithuneṣvarpayetkramāt /
vidhāya pūrvavaccheṣaṃ sahasraṃ prajapenmanum // NarP_1,80.118 //
stutvā natvā ca saṃprārthya pūjāśeṣaṃ samāpayet /
evaṃ yaḥ pūjayetkṛṣṇaṃ sa sasmṛddheḥ padaṃ bhavet // NarP_1,80.119 //
aṇimādyaṣṭasiddhīnāmīśvaraḥ syānna saṃśayaḥ /
bhuktveha vividhānbhogānante viṣṇupadaṃ vrajet // NarP_1,80.120 //
evaṃ pūjādibhiḥ siddhe manaukāmyāni sādhayet /
aṣṭāviṃśativāraṃ vā trikālaṃ pūjayetsudhīḥ // NarP_1,80.121 //
svakālavihitān bhūyaḥ parivārāṃśca tarpayet /
prātarddadhnā guḍāktena madhyāhne payasā punaḥ // NarP_1,80.122 //
navanītayutenātha sāyāhne tarpayetpunaḥ /
sasitopalamiśreṇa payasā vaiṣṇavottamaḥ // NarP_1,80.123 //
tarpayāmipadaṃ yojyaṃ mantrānte sveṣu nāmasu /
dvitīyānteṣu tu punaḥ pūjāśeṣaṃ samāpayet // NarP_1,80.124 //
abhyukṣyatatprasādādbhirātmānaṃ prapabedapaḥ /
tattṛtpastamathodvāsya tanmayaḥ prajapenmanum // NarP_1,80.125 //
atha dravyāṇi kāmyeṣu procyante tarpaṇeṣu ca /
tāni proktavidhānānāmāśrityānyatamaṃ bhajet // NarP_1,80.126 //
pāyasaṃ dādhikaṃ cājyaṃ gauḍānnaṃ kṛsaraṃ payaḥ /
dadhīni kadalī mocā ciñcā rajasvalā tathā // NarP_1,80.127 //
apūpā modakā lājāḥ pṛthukā navanītakam /
dravyaṣoḍaśakaṃ hyetatkathitaṃ padmajādibhiḥ // NarP_1,80.128 //
lājānte pṛthukaṃ prākca samarpya ca sitopalam /
catuḥsaptativāraṃ yaḥ prātarevaṃ pratarpayet // NarP_1,80.129 //
dhyātvā kṛṣṇapadaṃ matrī maṇḍalādiṣṭamāpnuyāt /
dhāroṣṇapakkapayasā navanītaṃ dadhīni ca // NarP_1,80.130 //
daugdhāmrāmājyaṃ matsyaṇḍī kṣaudraṃ kīlālameva ca /
pūjayennavabhirdravyaiḥ pratyekaṃ ravisaṃkhyayā // NarP_1,80.131 //
evamaṣṭotaraśataṃsaṃkhyākaṃ tarpaṇaṃ punaḥ /
yaḥ kuryādvaiṣṇavaśreṣṭhaḥ pūrvoktaṃ phalamāpnuyāt // NarP_1,80.132 //
kiṃ bahūktena sarveṣṭadāyakaṃ tarpaṇaṃ tvidam /
sasitopaladhāroṣṇadugdhabuddhyā jalena vai // NarP_1,80.133 //
kṛṣṇaṃ prataparyan grāmaṃ vrajanprāpnoti sādhakaḥ /
dhanavastrāṇi bhojyaṃ ca parivāragaṇaiḥ saha // NarP_1,80.134 //
yāvatsaṃtarpayenmantrī tāvatsaṃkhyaṃ japenmanum /
tarpaṇenaiva kāryāṇi sādhayedakhilānyapi // NarP_1,80.135 //
kāmyahomamatho vakṣye sādhakānāṃ hitāya ca /
śrīpuṣpairjuhuyānmantrī śriyamicchannininditām // NarP_1,80.136 //
sājyenānnena juhuyātghṛtānnasya samṛddhaye /
vanyapuṣpairdvijān jātīpuṣpaiśca pṛthivīpatīn // NarP_1,80.137 //
asitaiḥ kusumairvaiśyān śūdrānnīlotpalaistathā /
vaśayellavaṇaiḥ sarvānaṃbujairyuvatījanam // NarP_1,80.138 //
gośālāsu kṛto homaḥ pāyasena sasarpiṣā /
gavāṃ śāntiṃ karotyāśu gopālo gokuleśvaraḥ // NarP_1,80.139 //
śikṣāveṣadharaṃ kṛṣṇaṃ kiṅkiṇījālaśobhitam /
dhyātvā pratarpayenmantrī dugdhabuddhyā śubhairjalaiḥ // NarP_1,80.140 //
dhanaṃ dhānyaṃ sutānkīrtiṃ prītastasmai dadāti saḥ /
brahmavṛkṣasamidbhirvā kuśairvā tilatandulaiḥ // NarP_1,80.141 //
juhuyādayutaṃ mantrī trimadhvāktairhutāśane /
vaśaye dbrāhmaṇāṃścātha rājavṛkṣasamudbhavaiḥ // NarP_1,80.142 //
prasūnaiḥ kṣatriyānvaiśyānkuraṇḍakusumaistathā /
pāṭalotthaiśca kusumairvaśayedantimānsudhīḥ // NarP_1,80.143 //
śvetapadmai raktapapdaiścaṃpakaiḥ pāṭalaiḥ kramāt /
hutvāyutaṃ trimadhvāktairvaśayettadvarāṅganāḥ // NarP_1,80.144 //
nityaṃ hayārikusumaurniśīthe trimadhuplutaiḥ /
varastrīrvaśayetprājñaḥ samyagdhṛtvā dināṣṭakam // NarP_1,80.145 //
ayutatritayaṃ rātrau siddhārthaistrimadhuplutaiḥ /
pratyahaṃ juhvato māsātsureśo 'pi vaśībhavet // NarP_1,80.146 //
āhṛtya ballavīvastrāṇyārūḍhaṃ nīpabhūruhe /
smaretkṛṣṇaṃ japedrātrau sahasraṃ khendūhātsudhīḥ // NarP_1,80.147 //
haṭhādākarṣayecchīghramurvaśīmapi sādhakaḥ /
bahunā kimihoktena mantro 'yaṃ sarvavaśyakṛt // NarP_1,80.148 //
rahasyaṃ paramaṃ cātha vakṣye mokṣapradaṃ nṛṇām /
dhyāyetsvahṛtsarasije devakīnandanaṃ vibhum // NarP_1,80.149 //
śrīmatkundendugauraṃ sarasijanayanaṃ śaṅkhacakre gadābje bibhrāṇaṃ hastapadmairnavanalinalasanmālayādīpyamānam /
vande vedyaṃ munīndraiḥ kaṇikamunilasaddivyabhūṣābhirāmaṃ divyāṅgālepabhāsaṃ sakalabhayaharaṃ pītavastraṃ nurārim // NarP_1,80.150 //
evaṃ dhyātvā pumāṃsaṃ sphuṭahṛdayasarojāsanāsīnamādyaṃ sāṃdrāṃbhodācchabiṃbādbhutakanakanibhaṃ saṃjapedarkalakṣam /
manvorekaṃ dvitārāntaritamathaḥ hunedarkasāhasramidhmaiḥ kṣīridrūttharyathoktaiḥ samadhughṛtasitenāthavā pāyasena // NarP_1,80.151 //
evaṃ lokeśvarārādhyaṃ kṛṣṇaṃ svahṛdayāṃbuje /
dhyāyannanudinaṃ mantrī trisahasraṃ japenmanum // NarP_1,80.152 //
sāyāhnoktena vidhinā saṃpūjya havanaṃ punaḥ /
kṛtvā pūrvoktavidhinā mantrī tadgatamānasaḥ // NarP_1,80.153 //
evaṃ yo bhajate nityaṃ vidvān gopālanandanam /
samuttīrya bhavāṃbhodhiṃ sa yāti paramaṃ padam // NarP_1,80.154 //
madhye keṇeṣu bāhyeṣvanalapurapuṭasyālikhetkarṇikāyāṃ kandarpaṃ sādhyayuktaṃ vivaragataṣaḍarṇadviṣaḥ keśareṣu /
śaktiḥ śrīpūrvikāṇidvinavalipimanorakṣarāṇicchadānāṃ madhye varṇāndaśānto daśalipimanuvaryasya vaikaikaśo 'bjam // NarP_1,80.155 //
bhūsadmanābhivṛtamasragamanmathena gorocanāvilikhitaṃ tapanīyasūcyā /
paṭṭe hiraṇyaracite gulikīkṛtaṃ tadgopālayantramakhilārthadametaduktam // NarP_1,80.156 //
saṃyātasiktamabhijaptamimaṃ mahadbhirdhāryaṃ jagattrayavaśīkaraṇaikadakṣam /
rakṣāyaśaḥ sutamahīdhanadhānyalakṣmīsaubhāgyalipsubhirajasramanarghyavīryam // NarP_1,80.157 //
smarastrivikramākrāntaścākrīṣṭyāya hṛdityasau /
ṣaḍakṣaro 'yaṃ saṃproktaḥ sarvasiddhikaro manuḥ // NarP_1,80.158 //
kroḍaḥ śāntīnduvahnyāḍhyo māyā bīja prakīrtatam /
govindavahnicandrāḍhyo manuḥ śrībījamīritam // NarP_1,80.159 //
ābhyāmaṣṭādaśaklipaḥ syādviṃśatyakṣaro manuḥ /
śālagrāme maṇau yantre maṇḍale pratimāsu vā // NarP_1,80.160 //
nityaṃ pūjā hareḥ kāryā na tu kevalabhūtale /
evaṃ yo bhajante kṛṣṇaṃ sa yāti paramāṃ gatim // NarP_1,80.161 //
viṃśārṇasya munirbrahmā gāyatrī chanda īritam /
kṛṣṇaśca devatā kāmo bījaṃ śaktirdviṭho budhaiḥ // NarP_1,80.162 //
rāmāgnivedavedābdhernetrārṇairaṅgakalpanam /
mūlena vyāpakaṃ kṛtvā manunā puṭitānatha // NarP_1,80.163 //
mātṛkārṇānnyasettattatsthāneṣu susamāhitaḥ /
daśatattvāni vinyasya mūlena vyāpakaṃ caret // NarP_1,80.164 //
mantranyāsaṃ tataḥ kuryāddevatābhāvasiddhaye /
śīrṣe lalāṭe bhrūmadhye netrayoḥ karṇayostathā // NarP_1,80.165 //
nasorvakre ca cibuke kaṇṭhe dormūlake hṛdi /
udare nābhideśe ca liṅge mūlasaroruhe // NarP_1,80.166 //
kaṭyāṃ jānvorjaṅghayośca gulphayoḥ pādayoḥ kramāt /
nyaseddhṛdantānmantrāṇāṃ sṛṣṭinyāso 'yamīritaḥ // NarP_1,80.167 //
hṛdaye codare nābhau liṅge mūlasaroruhe /
kaṭyāṃ jānvorjaṅghayośca gulphayoḥ pādayostathā // NarP_1,80.168 //
mūrdhni kapole bhrūmadhye netrayoḥ karṇayornasoḥ /
vadane cibuke kaṇṭhe dormūle vinyasetkramāt // NarP_1,80.169 //
namotānmantravarṇāṃśca sthitinyāso 'yamīritaḥ /
pādayorgulphayoścaiva jaṅghayorjānunostathā // NarP_1,80.170 //
kaṭyāṃ mūle dhvaje nābhau jaṭhare hṛdaye punaḥ /
dormūle kaṇṭhadeśe ca cibuke vadane nasoḥ // NarP_1,80.171 //
karṇayornetrayoścaiva bhrūmadhye niṭile tathā /
mūrdhni nyasenmantravarṇānsaṃhārākhyo 'yamīritaḥ // NarP_1,80.172 //
punaḥ sṛṣṭisthitinyāsau vidhāya vaiṣṇavottamaḥ /
mūrtipañjaranāmānaṃ vinyasetpūrvavattataḥ // NarP_1,80.173 //
punaḥ ṣaḍaṅgaṃ kṛtvātha dhyāyetkṛṣṇaṃ hṛdaṃbuje /
dvāravatyāṃ sahasrārkabhāsvarairbhavanottamaiḥ // NarP_1,80.174 //
analpaiḥ kalpavṛkṣaiśca parīte maṇimaṇḍape /
jvaladratna mayastaṃbhadvāratoraṇakuḍyake // NarP_1,80.175 //
phullapraphullasañcitravitānālaṃbimauktike /
padmarāgasthalīrājadratnasaṃghaiśca madhyataḥ // NarP_1,80.176 //
anāratagaladratnadhārāḍhyasvastastaroradhaḥ /
ratnapradīpāvalibhiḥ pradīpitadigantare // NarP_1,80.177 //
udyadādityasaṃkāśamaṇisiṃhāsanāṃbuje /
samāsīno 'cyuto dhyeyo drutahāṭakasannibhaḥ // NarP_1,80.178 //
samānoditacandrārkataḍitkoṭisamadyutiḥ /
sarvāṅgasuṃdaraḥ saumyaḥ sarvābharaṇabhūṣitaḥ // NarP_1,80.179 //
pītavāsāḥ śaṅkhacakragadāṃbhojalasatkaraḥ /
anāhatocchaladratnadhāraughakalaśaṃ spṛśan // NarP_1,80.180 //
vāmapādāṃbujāgreṇa muṣṇatā pallavacchavim /
rukmiṇīsatyabhāme 'sya mūrdhni ratnaughadhārayā // NarP_1,80.181 //
siṃcantyau dakṣavāmasthe svadosthakalaśotthayā /
nāgnajitī sunandā ca diśantyau kalaśau tayoḥ // NarP_1,80.182 //
tābhyāṃ ca dakṣavāmasthamitravindāsulakṣmaṇe /
ratnanadyāḥ samuddhṛtya ratnapūrṇauṃ ghaṭau tayoḥ // NarP_1,80.183 //
jāṃbavatī suśīlā ca diśantyau dakṣavāmake /
bahiḥ ṣoḍaśa sāhasrasaṃkhyākāḥ paritaḥ priyāḥ // NarP_1,80.184 //
dhyeyāḥ kanakaratnaughadhārāyukkalaśojvalāḥ /
tadbahiścāṣṭanidhāyaḥ pūrayanto dhanairdharām // NarP_1,80.185 //
tadbahirvṛṣṇayaḥ sarve purovacca svarādayaḥ /
evaṃ dhyātvā japellakṣapañcakaṃ taddaśāṃśataḥ // NarP_1,80.186 //
aruṇaiḥ kamalairhutvā pīṭhe pūrvodite yajet /
vilipya gandhapaṅkena likhedaṣṭadalāṃbujam // NarP_1,80.187 //
karṇikāyāṃ ca ṣaṭkoṇaṃ sasādhyaṃ tatra manmatham /
śiṣṭaistu saptadaśabhirakṣarairveṣṭayetsvaram // NarP_1,80.188 //
prāgrakṣo 'nilakoṇeṣu śriyaṃ śiṣṭeṣu saṃvidam /
ṣaṭsu saṃdhiṣu ṣaṭkarṇe kesareṣu triśastriśaḥ // NarP_1,80.189 //
vilikhetsmaragāyatrīṃ mālāmantraṃ dalāṣṭake /
ṣaṭūṣaḥ saṃlikhya tadbāhye veṣṭayenmātṛkākṣaraiḥ // NarP_1,80.190 //
bhūbiṃbaṃ ca likhedbāhye śrīmāyādigvidikṣvapi /
bhūgrahaṃ caturasraṃ syādaṣṭavajravibhūṣitam // NarP_1,80.191 //
etadyantraṃ hāṭakādipaṭṭeṣvālikhya pūrvavat /
saṃskṛtaṃ dhārayedyo vai sor'cyate tridaśairapi // NarP_1,80.192 //
syādgāyatrī vāmadevapuṣpabāṇau tu ṅeṃtimau /
vidmahedhīmahiyutau tanno 'naṅgaḥ pracodayāt // NarP_1,80.193 //
japyā japādau gopālamanūnāṃ janarañjanī /
hṛdayaṃ kāmadevāya ṅeṃtaṃ sarvajanapriyam // NarP_1,80.194 //
uktvā sarvajanānte tu saṃmohanapadaṃ tathā /
jvala jvala prajvaleti procya sarvajanasya ca // NarP_1,80.195 //
hṛdayaṃ mama ca brūyādvaśaṅkuruyugaṃ śiraḥ /
prokto madanamantro 'ṣṭacatvāriṃśadbhirakṣaraiḥ // NarP_1,80.196 //
japādau smarabījādyo jagattrayavaśīkaraḥ /
pīṭha prāgvatsamabhyarcya mūrti saṃkalpya mūlataḥ // NarP_1,80.197 //
tatrāvāhyācyutaṃ bhaktyā sakalīkṛtya pūjayet /
āsanādivibhūṣāntaṃ punarnyāsakramādyajet // NarP_1,80.198 //
sṛṣṭiṃ sthitiṃ ṣaḍaṅgaṃ ca kirīṭaṃ kuṇḍaladvayam /
śaṅkhaṃ cakraṃ gadāṃ padmaṃ mālāṃ śrīvatsakaustubhau // NarP_1,80.199 //
gandhapuṣpaiḥ samabhyarcya mūlena vaiṣṇavottamaḥ /
ṣaṭkoṇeṣu ṣaḍaṅgāni digdaleṣu kramādyajet // NarP_1,80.200 //
vāsudevādikānkoṇeṣu tu śāntyādikāṃstataḥ /
patrāgragā mahiṣyo 'ṣṭau yajetsādhakasattamaḥ // NarP_1,80.201 //
tataḥ ṣoḍaśasāhasraṃ sakṛdevārcayetpriyāḥ /
indranīlamukundāṃśca karālānandakacchapān // NarP_1,80.202 //
śaṅkhapadmau tataḥ padmānnidhīnaṣṭau kramādyajet /
tadbahirlokapālāṃśca vajrādyānapi pūjayet // NarP_1,80.203 //
evaṃ saptāvṛttivṛtaṃ kṛṣṇamabhyarcya cādarāt /
prīṇayeddadhikhaṇḍājyamiśreṇa tu payoṃ'dhasā // NarP_1,80.204 //
divyopacāraṃ datvātha stutvā natvā ca keśavam /
udvāsayetsvahṛdaye parivāragaṇaiḥ saha // NarP_1,80.205 //
nyasyātmānaṃ samabhyarcya tanmayo viharetsudhīḥ /
ratnābhiṣekadhyānejyā viṃśatyarṇāśrite ritā // NarP_1,80.206 //
evaṃ yo bhajate mantraṃ sa samṛddheḥ padaṃ bhavet /
japahomārcanadhyānairyo manuṃ prajapedamum // NarP_1,80.207 //
tadveśma pūryate ratnaiḥ ravarṇadhānyairanāratam /
pṛthvī pṛthvī kare tasya sarvasasyasamākulā // NarP_1,80.208 //
putrairmitraiḥ susaṃpannaḥ prayātyante parāṃ gatim /
vahnāvabhyarcya govindaṃ śuklapuṣpaiḥ satandulaiḥ // NarP_1,80.209 //
ājyāktairayutaṃ hutvā bhasma tanmūrdhni dhārayet /
tasyānnādisamṛddhiḥ syāttadūśe sarvayoṣitaḥ // NarP_1,80.210 //
raktāṃbhojaistrimadhvaktairhunellakṣaṃ samāhitaḥ /
śriyā tasyaindramaiśvaryaṃ tṛṇaleśāyate dhruvam // NarP_1,80.211 //
trimadhvaktaiḥ sitaiḥ puṣpairaṣṭottarasahasrakam /
yo hunetpratyahaṃ māsātpurodhā nṛpaterbhavet // NarP_1,80.212 //
evamādiprayogāṃśca sādhayenmanunāmunā /
mantrarājamatho vakṣye daśārṇaṃ sarvasiddhidam // NarP_1,80.213 //
smṛtiḥ sadyānvitā sākṣirlohito janavallabhā /
pavano 'gnipriyānto 'yaṃ daśārṇo mantra īritaḥ // NarP_1,80.214 //
nārado 'sya muniśchando virāṭ kṛṣṇo 'sya devatā /
kāmo bījaṃ vahnijāyā śaktiḥ proktā manīṣibhiḥ // NarP_1,80.215 //
ācakraṃ ca vicakraṃ ca sucakraṃ tadanantaram /
trailokyarakṣaṇaṃ cakramasurāntakagacakrakam // NarP_1,80.216 //
etairṅeṭhadvayāntaiśca cakraiḥ pañcāṅgakaṃ manoḥ /
tatastārapuṭaṃ mantraṃ vyāpayya karayostriśaḥ // NarP_1,80.217 //
seṃdūnhṛdantānmantrārṇānpraṇavāntaritānnyaset /
dakṣāṅguṣṭhācca vāmāṅguṣṭhāntamaṅguliparvasu // NarP_1,80.218 //
sṛṣṭinyāso 'yamuditaḥ sthitinyāso 'dhunocyate /
nyasedvāmakaniṣṭhādikaniṣṭāntaṃ sthitau sudhīḥ // NarP_1,80.219 //
vāmāṅguṣṭhānnyaseddakṣāṃ guṣṭhāntaṃ saṃhṛtau tathā /
saṃhṛtirdeṣasaṃghātahāriṇī parikīrtitā // NarP_1,80.220 //
vidyāpradaśca sṛṣṭyanto varṇināṃ śuddhacetasām /
sthityantaḥ syādgṛhasthānāmevaṃ kāmyādirūpataḥ // NarP_1,80.221 //
saṃhārānte munīndrāṇāṃ viraktānāṃ ca sarvaśaḥ /
punaḥ sthitikrameṇārṇānmanoraṅguliṣu nyaset // NarP_1,80.222 //
punaścakraiśca pūrvoktaiḥ pañcāgaṃ karayornyaset /
tato mūlena puṭitānmātṛkārṇānsabindukān // NarP_1,80.223 //
vinyasenmātṛkānyāsasthāneṣu praṇataḥ sudhīḥ /
tatastārapuṭaṃ mūlaṃ vyāpakatvena vinyaset // NarP_1,80.224 //
saṃhārasṛṣṭibhedena daśatattvāni vinyaset /
namontamūlamantrārṇapadāyāmyāni cātmane // NarP_1,80.225 //
matyantāni ca tattvāni pṛthivyādyāni ca kramāt /
pṛthvī jalaṃ tathā vahnirvāyurākāśameva ca // NarP_1,80.226 //
ahṝṅkāro mahattatvaṃ prakṛtiṃ puruṣaṃ param /
pravinyasenmastake ca netrayoḥ śrotrayornasoḥ // NarP_1,80.227 //
vadane hṛdaye nābhau liṅge jānvośca pādayoḥ /
praṇavāntaritānvarṇānhṛdantānvijyasenmanoḥ // NarP_1,80.228 //
sṛṣṭinyāso 'yamākhyātaḥ sthitinyāsaṃ śṛṇu dvija /
hṛdi nābhau dhvaje jānvoḥ pādayormastake punaḥ // NarP_1,80.229 //
netrayoḥ karṇayorghrāṇe vadane vinyasetkramāt /
padorjānvorliṅgadeśe nābhau hṛdi mukhe nasoḥ // NarP_1,80.230 //
karṇayornetrayormūrdhni saṃhārākhyo 'yamīritaḥ /
sṛṣṭyanto varṇināṃnyāsaḥ sthityantogṛhamedhinām // NarP_1,80.231 //
yatervairāgyayuktasya saṃhārāntaḥ prakīrtitaḥ /
caturddhā varṇināṃ caiva gṛhasthānāṃ ca pañcadhā // NarP_1,80.232 //
yatīnāṃ ca tridhā nyāsaḥ prokto 'yaṃ kramataḥ śubhaḥ /
kecidvirakte gṛhage saṃhārāntaṃ vidurbudhāḥ // NarP_1,80.233 //
vibhūtipañjaraṃ nyāsaṃ kuryādiṣṭāptaye tataḥ /
manordaśāvṛttimayaṃ kṛṣṇasāṃnidhyakārakam // NarP_1,80.234 //
ādhāre ca dhvaje nābhau hṛdi kaṇṭhe mukhe śaye /
ūrvośca kandharāyāṃ ca nābhau kukṣau tathā hṛdi // NarP_1,80.235 //
stanayoḥ pārśvayoḥ śroṇyormastakevadanetathā /
netrayoḥ karṇayornāsāpuṭayośca kapolayoḥ // NarP_1,80.236 //
evaṃ dakṣiṇadormūsasaṃdhyagreṣvaṅgulīṣu ca /
tataḥ śirasi tatpūrvādyāṃśāsu svakalāsu ca // NarP_1,80.237 //
doṣṇoḥ sakthnoḥ śirokṣyāsyakaṇṭhahṛjjaṭhareṣu ca /
mūlādhāre liṅgadeśe jānunoḥ pādayostathā // NarP_1,80.238 //
śrotragaṇḍāṃsavakṣojapārśvaliṅgeṣu vinyaset /
ūrvorjānvorjaṅghayośca pādayorvinyasetkramāt // NarP_1,80.239 //
vibhūtipañjarākhyo 'yaṃ nyāsaḥ sarvārthasiddhidaḥ /
anena nyāsavaryeṇa sākṣātkṛṣṇatanurbhavet // NarP_1,80.240 //
mūrti pañjaranāmānaṃ nyāsaṃ pūrvoditaṃ nyaset /
tato daśāṅgapañcāṅgau nyāsavaryauṃ nyase kramāt // NarP_1,80.241 //
hṛdi mūrdhni śikhāyāṃ ca sarvāṅge dikṣu pārśvayoḥ /
kaṭyāṃ pṛṣṭhe tathā mūrdhni vinyasedvaiṣṇavottamaḥ // NarP_1,80.242 //
pañcāṅgāni nyasedbhūyaścakraiḥ prāgvatsamāhitaḥ /
anyo 'pyaṣṭādaśārṇoktaḥ kartavyo nyāsasaṃcayaḥ // NarP_1,80.243 //
tataḥ kirīṭamantreṇa vyāpakaṃ racayetsudhīḥ /
veṇubilvādimudrāṃśca darśayetsādhakottamaḥ // NarP_1,80.244 //
sudarśanasya mantreṇa kuryāddigbandhanaṃ tataḥ /
anaṅguṣṭhāśca ṛjavaḥ karaśākhā bhavanti cet // NarP_1,80.245 //
hṛnmudreyaṃ samākhyātā śiromudrā tathā bhavet /
adhoṅguṣṭhā tu yā muṣṭiḥ śikhāmudreyamīritā /
prasāritakarāṅgulyorvarmamudreyamīritā // NarP_1,80.246 //
nārācamuṣṭyā dhṛtabāhuyugmaḥ aṅguṣṭhatarjanyudito dhvanistu /
viṣvagvimuktā kathitāstramudrā yatrākṣiṇī tarjanimadhyame ca // NarP_1,80.247 //
oṣṭhe vāmakarāṅguṣṭo lagnastasya kaniṣṭikā /
dakṣiṇāṅguṣṭasaṃsaktā tatkaniṣṭhā prasāritā // NarP_1,80.248 //
tarjanī madhyamānāmā kiñcitsakuñcya cālitā /
veṇumudreyamuditā suguptā preyasī hareḥ /
nocyante tatra siddhatvānmālāśrīvatsakaustubhāḥ // NarP_1,80.249 //
vāmāṅguṣṭhaṃ samudraṃ tamaparakarāṅguṣṭhakenātha baddhvā saṃpīḍyāgraṃ ca dakṣāṅgulibhirapi ca tāṃ vāmahastāṅgulībhiḥ /
gāḍhaṃ baddhvā svakīye hṛdayasarasije sthāpayetkāmabījaṃ proccāryaiṣā tu gopyā sakalasukhakarī vilvamudrā munīndraiḥ // NarP_1,80.250 //
kāyena manasā vācā yatpāpaṃ samupārjitam /
mudrāyā jñāna mātreṇa sarvaṃ nāśamupaiṣyati // NarP_1,80.251 //
dhyānaṃ japastrikālārcā kāryā pūrvoditā manoḥ /
sarveṣvekaḥ kramaḥ prokto daśārṇāṣṭādaśārṇayoḥ // NarP_1,80.252 //
evaṃ siddhe manau mantrī prayogānkartumarhati /
uddaṇḍabāhudordaṃhadhṛtagovarddhanācalam // NarP_1,80.253 //
anyahastāgulīvyaktasvaravaṃśārpitānanam /
dhyāyankṛṣṇaṃ japenmantraṃ vrajecchatraṃ vinā sudhīḥ // NarP_1,80.254 //
varṣavātāśanibhyo 'pi bhayaṃ tasya na jāyate /
moghamedhaughavrātādgagatendraṃ taṃ smaranhunet // NarP_1,80.255 //
loṇairayutasaṃkhyaiḥ syādanāvṛṣṭirna saṃśayaḥ /
krīḍantamarkajātīre majjanasnāpanādibhiḥ // NarP_1,80.256 //
tacchīkarajalāsāraiḥ sicyamānaṃ priyājanaiḥ /
dhyātvāyutaṃ payaḥ siktairhunedvā nīratarpaṇaiḥ // NarP_1,80.257 //
vṛṣṭirbhavatyakāle 'pi mahatī nātra saṃśayaḥ /
sadāhamohairārtasya visphoṭakajvarādibhiḥ // NarP_1,80.258 //
amumeva smaranmūrdhni japecchāntirbhavetkṣaṇāt /
athavā garuḍārūḍhaṃ pradyumnabalasaṃyutam // NarP_1,80.259 //
nijajvaraniṣpiṣṭajvarābhiṣṭutamacyutam /
dhyātvā mūrdhni japenmantraṃ jvaramukto bhavejjvarī // NarP_1,80.260 //
dhyātvaivamagnāvabhyarcya yathoktaiścaturaṅgulaiḥ /
juhuyādamṛtākhaṇḍairayutaṃ jvaraśāntaye // NarP_1,80.261 //
śilīmukhavinirbhinnabhīṣmatāpaharaṃ harim /
dhyātvā japetspṛśannārtaṃ pāṇibhyāṃ jvaraśāntaye // NarP_1,80.262 //
sāṃdīpanāya dadataṃ putraṃ dhyātvāyutaṃ hunet /
yathoktairamṛtākhaṇḍairapamṛtyunivṛttaye // NarP_1,80.263 //
sapārthaṃ mṛtaputrāyārpayantaṃ ca dvijanmane /
sutaṃ dhyātvā japellakṣaṃ putrapautrādivṛddhaye // NarP_1,80.264 //
putrajīvaphalairhutvāyutaṃ madhurasaṃplutaiḥ /
tatkāṣṭhairedhite vahnau sutāndīrghāyuṣo labhet // NarP_1,80.265 //
kṣīradruktvāthasaṃpūrṇamabhyarcya kalaśaṃ niśi /
prātarjjaptvāyutaṃ nārīmabhiṣiñceddiṣaḍdinam // NarP_1,80.266 //
evaṃ kṛte tu vandhyāpi labhetputrāṃścirāyuṣaḥ /
prātarvācaṃyamāśvatthadalasaṃpuṭakaṃ jalam // NarP_1,80.267 //
aṣṭottaraśataṃ japtaṃ māsaṃ putrārthinī pibet /
sarvalakṣaṇasaṃpannaṃ vandhyāpi labhate sutam // NarP_1,80.268 //
jitvā kṛtyāṃ kāśirājapreṣitāṃ ca nijāriṇaḥ /
tejasā tasya nagaraṃ dahṝntaṃ bhāvayanharim // NarP_1,80.269 //
hunetsaptadinaṃ mantrī susnehāktaiśca sarṣapaiḥ /
kṛtyākartāramevāsmai kupitā nāśayeddhruvam // NarP_1,80.270 //
badarīdrumasaṃkīrṇe sthitaṃ divyāśrame śubhe /
spṛśantaṃ karapadmābhyāṃ ghaṇṭākarṇakalevaram // NarP_1,80.271 //
dhyātvaivaṃ juhuyāllakṣaṃ tilaistrimadhurāplutaiḥ /
mahāpāpayuto 'pyevaṃ pūto bhavati tatkṣaṇāt // NarP_1,80.272 //
dyūtāsaktau rukmibalau dveṣayantaṃ hariṃ smaran /
juhuyādiṣṭayordviṣṭyai gulikā gomayodbhavāḥ // NarP_1,80.273 //
nityaṃ sahasraṃ saptāhānmitho vidveṣayedarīn /
varṣantaṃ garuḍārūḍhaṃ jvaladagnimukhaiḥ śaraiḥ // NarP_1,80.274 //
dhāvantaṃ ripusaṃghātamanudhāvatamacyutam /
dhyātvā saptasahasraṃ tu japenmantramananyadhīḥ // NarP_1,80.275 //
uccāṭanaṃ bhavatyeva śatrūṇāṃ saptabhirdinaiḥ /
dhyāyannutkṣiptavatsaṃ tu kapitthaphalahāriṇam // NarP_1,80.276 //
prajapedayutaṃ śatrumuñcāṭayati tatkṣaṇāt /
ātmānaṃ kaṃsamathanaṃ dhyāyanmañcānnipātitam // NarP_1,80.277 //
kaṃsātmānaṃ vyakarṣantaṃ gatāsuṃ taṃ japenmanum /
ripujanmarkṣavṛkṣotthasamidbhirayutaṃ niśi // NarP_1,80.278 //
juhuyādevamugro 'pi sapatno nidhanaṃ vrajet /
athavā niṃbatailāktairhunedhobhirakṣajaiḥ // NarP_1,80.279 //
ayutaṃ niyato rātrau mārayedacirādarīn /
niśādiṣṭadalavyoṣakārpāsāsthikarairniśi // NarP_1,80.280 //
hunederaṇḍatailāktaiḥ śmaśāne ripuśāntaye /
na śastaṃ māraṇaṃ karma kuryyāñcedayutaṃ hunet // NarP_1,80.281 //
pāyasairvā hunettāvacchāntaye śāntamānasaḥ /
pārijātaharaṃ kṛṣṇaṃ dhyāyan lakṣaṃ japenmanum // NarP_1,80.282 //
sarvatraiva jayastasya na kadāpi parājayaḥ /
vyākhyāmudrākaraṃ kṛṣṇaṃ rathasthaṃ bhāvayañjapet // NarP_1,80.283 //
pārthe diśantaṃ gītārthaṃ dharmavṛddhyai sumānavaḥ /
pāvāśapuṣpairmadhvaktairlakṣaṃ vidyāptayehunet // NarP_1,80.284 //
rāṣṭrapūrgrāmavastūnāṃ śarīrasyāpi rakṣaṇe /
viśvarūpadhara prodyadbhānukoṭisamaprabham // NarP_1,80.285 //
agrīṣomātmakaṃ kṛṣṇaṃ drutacāmīkaraprabham /
arkāgnidyotitāsyāṅghriṃpraṅkaja divyabhūṣaṇam // NarP_1,80.286 //
nānāyudhadharaṃ prāptaṃ viśvākāśāvakāśakam /
dhyātvā lakṣa japenmantraṃ rakṣaṇāya samāhitaḥ // NarP_1,80.287 //
raktairvanyaprasūnairyo dinādau pūjayeddharim /
dinamadhyoktavidhinā japedaṣṭottaraṃ śatam // NarP_1,80.288 //
sahasramaṇḍalānmantrī vaśayenmukharāndvijān /
jātipuṣpaiḥ kṣatriyāṃśca gopaveṣadharaṃ smaran // NarP_1,80.289 //
dhyāyan krīḍārataṃ kṛṣṇaṃ raktairaśvāripuṣpakaiḥ /
vaśayedvaiśyajātīyān śūdrānnīlotpalaiḥ smaran // NarP_1,80.290 //
gītanṛtyarataṃ śvetapuṣpaiḥ sājyaiśca tandulaiḥ /
hutvānvahaṃ saptadinaṃ bhasma bhāle ca mūrddhani // NarP_1,80.291 //
dhārayanvaśayetkāntāṃ sāpi tadvatpatiṃ dhruvam /
tāṃbūlaṃ kusumaṃ vāsoṃ'janaṃ candanameva ca // NarP_1,80.292 //
sahasraṃ manunā japtaṃ dadyādyasmai narāya ca /
so 'cirādeṣa vaśagaḥ saputrapaśubāndhavaḥ // NarP_1,80.293 //
vṛndāraṇyasthitaṃ dhyāyanballavīsaṃyutaṃ harim /
apāmārgasamidbhistu hutvā tu vaśayejjagat // NarP_1,80.294 //
saṃprāpya sadguror dīkṣāṃ kṛṣṇaṃ yo vidhināmunā /
arcayedvaiṣṇavaśreṣṭhaḥ so 'ṣṭasiddhīśvaro bhavet // NarP_1,80.295 //
tasya darśanamātreṇa vādino niṣprabhāḥ smṛtāḥ /
vasetsarasvatī vakre gṛhe cāpi sabhāsadaḥ // NarP_1,80.296 //
bhuktvā nānāvidhānbhogānante viṣṇupadaṃ vrajet // NarP_1,80.297 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge tṛtīyapāde kṛṣṇamantranirūpaṇaṃ nāmāśītitamo 'dhyāyaḥ

śrīsanatkumāra uvāca /
atha kṛṣṇasya mantrāṇāṃ vakṣye bhedān munīśvara /
yānsamārādhya manujāḥ sādhayantīṣṭamātmanaḥ // NarP_1,81.1 //
śaktiśrīmārapūrvaśca śrīśaktismarapūrvakaḥ /
māraśaktiramāpūrvo daśārṇā manavastrayaḥ // NarP_1,81.2 //
muniḥ syānnā radacchando gāyatrī devatā punaḥ /
kṛṣṇo govindanāmātra sarvakāmaprado nṛṇām // NarP_1,81.3 //
cakraiḥ pūrvavadaṅgāni trayāṇāmapi kalpayet /
tataḥ kirīṭamanunāvyāpakaṃ hi samācaret // NarP_1,81.4 //
sudarśanasya manunā kuryāddigbandhanaṃ tathā /
viṃśatyarṇoktavatkuryādādye dhyānārcanādikam // NarP_1,81.5 //
dvitīye tu daśārṇoktaṃ dhyānapūjādikaṃ caret /
tṛtīye tu hariṃ dhyāyetsamāhitamanāḥ sudhīḥ // NarP_1,81.6 //
śakhacakradhanurbāṇapāśāṅkuśadharāruṇam /
dorbhyāṃ dhṛtaṃ dhamantaṃ ca veṇuṃ kṛṣṇadivākaram // NarP_1,81.7 //
evaṃ dhyātvā japenmantrānpañcalakṣaṃ pṛthak sudhīḥ /
juhuyāttaddaśāṃśena pāyasena sasarpiṣā // NarP_1,81.8 //
evaṃ siddhe manau mantrī kuryātkāmyāni pūrvavat /
śrīśaktikāmaḥ kṛṣṇāya govindāyāgnisundarī // NarP_1,81.9 //
ratryarṇo brahmagāyatrīkṛṣṇā ṛṣyādayo 'sya tu /
bījairamābdhiyugmārṇaiḥ ṣaḍaṅgāni prakalpayet // NarP_1,81.10 //
viṃśatyarṇoditajapadhyānahomārcanādikam /
kiṃ bahūktena mantro 'yaṃ sarvābhīṣṭaphalapradaḥ // NarP_1,81.11 //
śrīśaktismarapūrvogajanmā śaktiramāntikaḥ /
daśākṣaraḥ sa evādau proktaḥ śaktiramāyutaḥ // NarP_1,81.12 //
mantrau ṣoḍaśaravyārṇauṃ cakrairaṅgāni kalpayet /
varadābhayahastābhyāṃ śliṣyantaṃ svāṅgake priye // NarP_1,81.13 //
padmotpalakare tābhyāṃ śliṣṭaṃ cakradarojvalam /
dhyātvaivaṃ prajapellakṣadaśakaṃ taddaśāṃśataḥ // NarP_1,81.14 //
ājyairhutvā tataḥ siddhau bhavetāṃ mantranāyakau /
sarvakāmapradau sarvasaṃpatsaubhagāgyadau nṛṇām // NarP_1,81.15 //
aṣṭādaśārṇaḥ kāmānto manuḥ sutadhanapradaḥ /
nārado 'sya muniśchando gāyatrī devatā manoḥ // NarP_1,81.16 //
kṛṣṇaḥ kāmo bījamuktaṃ śaktirvahnipriyā matā /
ṣaḍvīryāḍhyena bījena ṣaḍaṅgāni samācaret // NarP_1,81.17 //
pāṇau pāyasapakvaṃ ca dakṣe haiyaṅgavīnakam /
vāme dadhaddivyadigaṃbaro gopīsuto 'vatu // NarP_1,81.18 //
dhyātvaivaṃ prajapenmantraṃ dvātriṃśallakṣamānataḥ /
daśāṃśaṃ juhuyādagnau sitāḍhyena payoṃ'dhasā // NarP_1,81.19 //
pūrvoktavaiṣṇave pīṭhe yajedaṣṭādaśārṇavat /
padmasthaṃ kṛṣṇamabhyarcya tarpayettanmukhāṃbuje // NarP_1,81.20 //
kṣīreṇa kadalīpakkairdadhnā haiyaṅgavena ca /
putrārthī tarpayedevaṃ vatsarāllabhate sutam // NarP_1,81.21 //
yadyadicchati tatsarvaṃ tarpaṇādeva siddhyati /
vākkāmo ṅeyutaṃ kṛṣṇapadaṃ māyā tataḥ pagaram // NarP_1,81.22 //
govindāya ramā paścāddaśārṇaṃ ca samuddharet /
manusvarayutau sargayuktau bhṛgutadūrddhūgau // NarP_1,81.23 //
dvāviṃśatyakṣaro mantro vāgīśatvapradāyakaḥ /
ṛṣiḥ syānnāradaśchando gāyatrī devatā punaḥ // NarP_1,81.24 //
vidyāpradaśca gopālaḥ kāmo bījaṃ prakīrtitam /
śaktistu vāgbhavaṃ vidyāprāptaye viniyojanā // NarP_1,81.25 //
vāmorddhvahaste dadhataṃ vidyāpustakamuttamam /
akṣamālāṃ ca dakṣorddhvasphaāṭikīṃ mātṛkāmayīm // NarP_1,81.26 //
śabdabrahma mayaṃ veṇumadhaḥ pāṇidvaye punaḥ /
gāyatrīgītavasanaṃ śyāmalaṃ komalacchavim // NarP_1,81.27 //
barhāvataṃsaṃ sarvajñaṃ sevitaṃ munipuṅgavaiḥ /
dhyātvaivaṃ pramadāveśavilāsaṃ bhuvaneśvaram // NarP_1,81.28 //
vedalakṣaṃ japenmantraṃ kiṃśukaistaddaśāṃśataḥ /
hutvā tu pūjayenmantrī viṃśatyarṇavidhānataḥ // NarP_1,81.29 //
evaṃ yo bhajate mantraṃ bhavedvāgīśvarastu saḥ /
adṛṣṭānyapi śāstrāṇi tasya gaṅgātaraṅgavat // NarP_1,81.30 //
tāraḥ kṛṣṇayugaṃ paścānmahākṛṣṇa itīrayet /
sarvajña tvaṃpraśaṃśabdānte sīdame 'gniśca māram // NarP_1,81.31 //
ṇānti vidyeśa vidyāmāśu prayaccha tataśca me /
trayastriṃśadakṣaro 'yaṃ mahāvidyāpradomanuḥ // NarP_1,81.32 //
nārado 'sya muniśchando 'nuṣṭum kṛṣṇo 'sya devatā /
pādaiḥ sarveṇa pañcāṅgaṃ kṛtvā dhyāyettato harim // NarP_1,81.33 //
divyodyāne vivasvatpratimamaṇimaye maṇḍape yogapīṭhe madhye yaḥ sarvavedāntamayasurataroḥ saṃniviṣṭo mukundaḥ /
vedaiḥ kalpadrurūpaiḥ śikhariśatasamālaṃbikośaiścaturbhirnyāyaistarkaipurāṇaiḥ smṛtibhirabhivṛtastādṛśaiścāmarādyaiḥ // NarP_1,81.34 //
dadyādbibhratkarāgrairapi daramuralīpuṣpabāṇekṣucāpānakṣaspṛkpūrṇakuṃbhau smaralalitavapurdivyabhūṣāṅgarāgaḥ /
vyākhyāṃ vāme vitanvan sphuṭarucirapado veṇunā viśvamātre śabdabrahmodbhavena śriyamaruṇarucirballavīvallabho naḥ // NarP_1,81.35 //
evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasairhunet /
aṣṭādaśārṇavatkuryādyajanaṃ cāsya mantravit // NarP_1,81.36 //
tāro namo bhagavate nandaputrāya saṃvadet /
ānandavapuṣe dadyādṛśārṇaṃ tadanantaram // NarP_1,81.37 //
aṣṭāviṃśativarṇo 'yaṃ mantraḥ sarveṣṭadāyakaḥ /
nandaputrapadaṃ ṅeṃtaṃ śyāmalāṅgapadaṃ tathā // NarP_1,81.38 //
tathā bālavapuḥkṛṣṇaṃ govindaṃ ca tathā punaḥ /
daśārṇo 'to bhavenmantro dvātriṃśadakṣarānvitaḥ // NarP_1,81.39 //
anayornāradaṛṣiśchandastūṣṇiganuṣṭubhau /
devatā nandaputrastu viniyogo 'khilāptaye // NarP_1,81.40 //
cakraiḥ pañcāṅgamarcāsyādaṅgadikpālahetibhiḥ /
dakṣiṇe ratnacaṣakaṃ vāme sauvarṇanetrakam // NarP_1,81.41 //
kare dadhānaṃ devībhyāṃ śliṣṭaṃ saṃcintayedvibhum /
lakṣaṃ japo daśāṃśena juhuyātpāyasena tu // NarP_1,81.42 //
etābhyāṃ siddhamantrābhyāṃ mantrī kuryādyathepsitam /
praṇavaḥ kamalā māyā namo bhagavate tataḥ // NarP_1,81.43 //
nandaputrāya tatpaścādbālānte vapuṣe padam /
ūnaviṃśativarṇo 'yaṃ munirbrahmā samīritaḥ // NarP_1,81.44 //
chando 'nuṣṭup devatā ca kṛṣṇo bālavapuḥ svayam /
mantro 'yaṃ sarvasaṃpattisiddhaye sevyate budhaiḥ // NarP_1,81.45 //
tāro hyadbhagavānaṅeṃto rukmiṇīvallabhāya ca /
vahnijāyāvadhiḥ prokto mantraḥ ṣoḍaśavarṇavān // NarP_1,81.46 //
nārado 'sya muniśchando 'nuṣṭup ca devatā manoḥ /
rukmiṇīvallabhaścandradṛgvedāṅgākṣivarṇakaiḥ /
pañcāṅgāni prakurvīta tato dhyāyetsureśvaram // NarP_1,81.47 //
tāpicchacchaviraṅkagāṃ priyatamāṃ svarṇaprabhāmaṃbujaprodyaddāmabhujāṃ svavāmabhujayāśliṣyansvacittāśayā /
śliṣyantīṃ svayamanyahastavilatsauvarṇavetraściraṃ pāyānnaḥ suviśuddhapītavasano nānāvibhūṣo hariḥ // NarP_1,81.48 //
dhyātvaivaṃ prajapellakṣaṃ raktaiḥ padmairdaśāṃśataḥ // NarP_1,81.49 //
trimadhvaktairhunetpīṭhe pūrvokte pūjayeddharim /
aṅgairnāradamukhyaiśca lokeśaiśca tadāyudhaiḥ // NarP_1,81.50//
evaṃ siddho manurdadyātsarvānkāmāṃśca mantriṇe /
līlādaṇḍapadābjo 'pi janasaṃsaktadoḥ padam // NarP_1,81.51 //
daṇḍānte vā dharāvahniradhīśāḍhyo 'tha lohitaḥ /
meghaśyāmapadaṃ paścādbhagavān salilaṃsadṛk // NarP_1,81.52 //
viṣṇo ityuktvā ṭhadvayaṃ syādekonatriṃśadarṇavān /
nārado 'sya muniśchando 'nuṣṭup ca devatā manoḥ // NarP_1,81.53 //
līlādaṇḍahariḥ prokto manvabdhadhiyugavahnibhiḥ /
vedaiḥ pañcāṃ gakaṃ bhāgairmantravarṇotthitaiḥ kramāt // NarP_1,81.54 //
saṃmohayaṃśca nijavāmakarasthalīlādaṇḍena gopayuvatīḥ parasuṃdarīśca /
diśyannijapriyasakhāṃsagandakṣahasto devaśriyaṃ nihatakaṃsa urukramo naḥ // NarP_1,81.55 //
lakṣaṃ japo daśāṃśena juhuyāttilataṇḍulaiḥ /
trimadhvaktaistato 'bhyarcedaṅgaṃ dikpālahetibhiḥ // NarP_1,81.56 //
līlādaṇḍa hariṃ yo vai bhajate nityamādarāt /
sa sarvaiḥ pūjyate lokaistasya gehe sthirā ramā // NarP_1,81.57 //
sadyārūḍhā smṛtistoyaṃ keśavāḍhyadharāyugam /
bhayāgnivallabhāmantraḥ saptārṇaḥ sarvasiddhidaḥ // NarP_1,81.58 //
ṛṣiḥ syānnāradaśchando uṣṇiggovallamasya tu /
devatāpūrvavaccakraiḥ pañcāṅgāni tu kalpayet // NarP_1,81.59 //
dhyeyo hariḥ sakapilāgaṇamadhyasaṃsthastā āhvayandadhaddakṣiṇadosthaveṇum /
pāśaṃ sayaṣṭimaparatra payodanīlaḥ pītāmbarāhiripupicchakṛtāvataṃsaḥ // NarP_1,81.60 //
saptalakṣaṃ japenmantraṃ daśāṃśaṃ juhuyāttataḥ /
godugdhaiḥ pūjayetpīṭhe syādaṅgaiḥ prathamāvṛtiḥ // NarP_1,81.61 //
suvarṇapiṅgalāṃ gaurapiṅgalāṃ raktapiṅgalām /
guḍapiṅgāṃ babhruvarṇāṃ cottamāṃ kapilāṃ tathā // NarP_1,81.62 //
catuṣkapiṅgalāṃ pītapiṅgalāṃ cottamāṃ śubhām /
gogaṇāṣṭakamabhyarcya lokeśānuyudhairyutān // NarP_1,81.63 //
saṃpūjyaivaṃ manau siddhe kuryātkāmyāni mantravit /
aṣṭottarasahasraṃ yaḥ payobhirdinaśo hunet // NarP_1,81.64 //
pakṣātsagogaṇo mukto daśārṇe cāpyayaṃ vidhiḥ /
tāro hṛdbhagavān ṅeṃtaḥ śrīgovindastathā bhavet // NarP_1,81.65 //
dvādaśārṇo manuḥ prokto nārado 'sya munirmataḥ /
chandaḥ proktaṃ ca gāyatrī śrīgovindo 'sya devatā /
candrākṣiyugabhūtārṇaiḥ sarvaiḥ pañcāṅgakalpanam // NarP_1,81.66 //
dhyāyetkalpadrumūlāśritamaṇivilasaddivyasiṃhāsanasthaṃ meghaśyāmaṃ piśaṅgāṃśukamatisubhagaṃ śaṅkharetre karābhyām // NarP_1,81.67 //
bibhrāṇaṃ gosahasrairvṛtamamarapatiṃ prauḍhahastaikakuṃbhapraścotatsaudhadhārāsnapitamabhinavāṃbhojapatrābhanetram // NarP_1,81.68 //
ravilakṣaṃ japenmantraṃ dugdhairhutvā daśāṃśataḥ /
yajecca pūrvavadgoṣṭhasthitaṃ vā pratimādiṣu // NarP_1,81.69 //
pūrvokte vaiṣṇave pīṭhe mūrtiṃ saṃkalpya mūlataḥ /
tatrāvāhya yajetkṛṣṇaṃ gurupūjanapūrvakam // NarP_1,81.70 //
rukmiṇīṃ satyabhāmāṃ ca pārśvayorindramagrataḥ /
pṛṣṭhataḥ surabhiṃ ceṣṭvā kesareṣvaṅgapūjanam // NarP_1,81.71 //
kāliṃ dyādyā mahiṣyo 'ṣṭau vasupatreṣu saṃsthitāḥ /
pīṭhakoṇeṣu baddhvādikiṅkaṇīṃ ca tathā punaḥ // NarP_1,81.72 //
dāmāni pṛṣṭhayorveṇuṃ puraḥ śrīvatsakaustubhau /
agrato vanamāsādirdikṣvaṣṭasu tathā sthitāḥ // NarP_1,81.73 //
pāñcajanyaṃ gadā cakraṃ vasudevaśca devakī /
nandagopo yaśodā ca sagogopālagopikāḥ // NarP_1,81.74 //
indrādyāśca sthitā bāhye vajrādyāśca tataḥ param /
kumudaḥ kumudākṣaśca puṇḍarīko 'tha vāmanaḥ // NarP_1,81.75 //
śaṅkukarṇaḥ sarvanetraḥ sumukhaḥ supratiṣṭitaḥ /
viṣvaksenaśca saṃpūjyaḥ svātmā cārcyastataḥ param // NarP_1,81.76 //
ekakālaṃ trikālaṃ vā yo govindaṃ yajennaraḥ /
sa cirāyurnirātaṅko dhanadhānyapatirbhavet // NarP_1,81.77 //
smṛtiḥ sadyānvitā cakrī dakṣakarṇayutodharā /
nāthāya hṛdayānto 'yaṃ vasuvarṇo mahāmanuḥ // NarP_1,81.78 //
munirbrahmāsya gāyatrī chandaḥ kṛṣṇo 'sya devatā /
varṇadvandvaiśca sarveṇa pañcāṅgānyasya kalpayet // NarP_1,81.79 //
pañcavarṣamatilolamaṅgaṇe dhāvamānamaticañcalekṣaṇam /
kiṅkiṇīvalayahāranūpurai rañjitaṃ namata gopabālakam // NarP_1,81.80 //
evaṃ dhyātvā japedaṣṭalakṣaṃ mantrī daśāṃśataḥ /
brahmavṛkṣasamidbhiśca juhuyātpāyasena vā // NarP_1,81.81 //
prāgukte vaiṣṇave pīṭhe mūrtiṃ saṃkalpya mūlataḥ /
tatrāvāhyārcayetkṛṣṇaṃ mantrī vai sthiramānasaḥ // NarP_1,81.82 //
kesareṣu caturdikṣu vidikṣvaṅgāni pūjayet /
vāsudevaṃ balaṃ dikṣu pradyumnamaniruddhakam // NarP_1,81.83 //
vidikṣu rukmiṇīsatyabhāme vai lakṣyaṇarkṣaje /
lokeśānsāyudhānbāhye evaṃ siddho bhavenmanuḥ // NarP_1,81.84 //
tāraḥ śrībhuvanākāmo ṅeṃtaṃ śrīkṛṣṇamīrayet /
śrīgovindaṃ tataḥ procya gopījanapadaṃ tataḥ // NarP_1,81.85 //
vallabhāya tataḥ padmātrayaṃ tatvākṣaro manuḥ /
munyādikaṃ ca pūrvoktaṃ siddhagopālakaṃ smaret // NarP_1,81.86 //
mādhavīmaṇḍapāsīnau garuḍenābhipālitau /
divyakrīḍāsu niratau rāmakṛṣṇau smaran japet // NarP_1,81.87 //
pūjanaṃ pūrvavaccāsya kartavyaṃ vaiṣṇavottamaiḥ /
cakrī munisvaropetaḥ sargī caikākṣaro manuḥ // NarP_1,81.88 //
kṛṣṇeti dvyakṣaraḥ proktaḥ kāmādiḥ syāttrivarṇakaḥ /
saiva ṅeṃto yugārṇaḥ syātkṛṣṇāya nama ityapi // NarP_1,81.89 //
pañcākṣaraśca kṛṣṇāya kāmaruddhastathā paraḥ /
gopālāyāgnijāyānto rasavarṇaḥ prakīrtitaḥ // NarP_1,81.90 //
kāmaḥ kṛṣṇapadaṃ ṅeṃtaṃ vahnijāyāntakaḥ paraḥ /
kṛṣṇagovindakau ṅeṃtau saptārṇaḥ sarvasiddhidaḥ // NarP_1,81.91 //
śrīśaktikāmāḥ kṛṣṇāya kāmaḥ saptākṣaraḥ paraḥ /
kṛṣṇagovindakau ṅeṃtau hṛdanto 'nyo navākṣaraḥ // NarP_1,81.92 //
ṅeṃtau ca kṛṣṇagovindau tathā kāmaḥ puṭaḥ paraḥ /
kāmaḥ śārṅgī dharāsaṃstho manvindvāḍhyaśca manmathaḥ // NarP_1,81.93 //
śyāmalāṅgāya hṛdayaṃ daśārṇaḥ sarvasiddhidaḥ /
bālānte vapuṣe kṛṣṇāyāgnijāyāntimo 'paraḥ // NarP_1,81.94 //
dviṭhānte bālavapuṣe kāmaḥ kṛṣṇāya saṃvadet /
tato dhyāyansvahṛdaye gopījanamanoharam // NarP_1,81.95 //
śrīvṛndāvipinapratoliṣu namatsaṃphullavallītatiṣvantarjālavighaṭṭainaḥ surabhiṇā vātena saṃsevite /
kālindīpuline vihāriṇamatho rādhaikajīvātukaṃ vande nandakiśoraminduvadanaṃ snigdhāṃbudāḍaṃbaram // NarP_1,81.96 //
pūrvāktavartmanā pūjā jñeyā hyeṣāṃ munīśvara /
devakīsutavarṇānte govindapadamuccaret // NarP_1,81.97 //
vāsudevapadaṃ procya saṃbṛddhyantaṃ jagatpatiṃm /
dehi me tanayaṃ paścātkṛṣṇa tvāmahamīrayet // NarP_1,81.98 //
śaraṇaṃ gata ityanto mantro dvātriṃśadakṣaraḥ /
nārado 'sya muniśchando gāyatrī cāpyanuṣṭubham /
devaḥ sutapradaḥ kṛṣṇaḥ pādaiḥ sarveṇa cāṅgakam // NarP_1,81.99 //
vijayena yuto rathasthitaḥ prasamānīya samudramadhyataḥ /
pradadattanayān dvijanmane smaraṇīyo vasudevanandanaḥ // NarP_1,81.100 //
lakṣaṃ japo 'yutaṃ homastalairmadhurasaṃplutaiḥ /
arcā pūrvodite pīṭhe aṅgalokeśvarāyudhaiḥ // NarP_1,81.101 //
evaṃ siddhe manau mantrī vandhyāyāmapi putravān /
tāro māyā tataḥ sāṃtaseṃduṣvāntaśca sarvavān // NarP_1,81.102 //
so 'haṃ vahnipriyānto 'yaṃ mantro vasvakṣaraḥ paraḥ /
pañcabrahmātmakasyāsya mantrasya muni sattamaḥ // NarP_1,81.103 //
ṛṣirbrahmā ca paramā gāyatrīchanda īritam /
parañjyotiḥ paraṃ brahma devatā parikīrtitam // NarP_1,81.104 //
praṇavo bījamākhyātaṃ svāhā śaktirudāhṛtā /
svāheti hṛdayaṃ proktaṃ so 'haṃ veti śiro matam // NarP_1,81.105 //
haṃsaśceti śikhā proktā hṛllekhā kavacaṃ smṛtam /
praṇavo netramākhyātamastraṃ harihareti ca // NarP_1,81.106 //
sa brahmā sa śivo vipra sa hariḥ saiva devarāṭ /
sa sarvarūpaḥ sarvākhyaḥ so 'kṣaraḥ paramaḥ svarāṭ // NarP_1,81.107 //
evaṃ dhyātvā japedaṣṭalakṣahomo daśāṃśataḥ /
pūjāpraṇavapīṭhe 'sya sāṃgāvaraṇakairmatā // NarP_1,81.108 //
evaṃ siddhe manau jñānaṃ sādhakendrasya nārada /
jāyate tattvamasyādivākyoktaṃ nirvikalpakam // NarP_1,81.109 //
kāmo ṅeṃto hṛṣīkeśo hṛdayānto gajākṣaraḥ /
ṛṣirbrahmāsya gāyatrī chando gāyatramīritam // NarP_1,81.110 //
devatā tu hṛṣīkeśo viniyogo 'khilāptaye /
kāmo bījaṃ tathāyeti śaktirasya hyudāhṛtā // NarP_1,81.111 //
bījenaiva ṣaḍaṅgāni kṛtvā dhyānaṃ samācaret /
puruṣottamamantroktaṃ sarvaṃ vāsya prakīrtitam // NarP_1,81.112 //
lakṣaṃ japo 'yutaṃ homo ghṛtenaiva prakīrtitaḥ /
tarpaṇaṃ sarvakāmāptyai proktaṃ saṃmohinīsumaiḥ // NarP_1,81.113 //
śrībījaṃ śaktirāpeti bījenaiva ṣaḍaṅkastathā /
trailokyamohanaḥ śabdo namoṃ'to manurīritaḥ // NarP_1,81.114 //
ṛṣirbrahmā ca gāyatrī chandaḥ śrīdharadevatā /
śrībījaṃ śaktirāpeti bījenaiva ṣaḍaṅgakam // NarP_1,81.115 //
puruṣottamavaddhyānapūjādikamihoditaḥ /
lakṣaṃ japastathā homa ājyenaiva daśāṃśataḥ // NarP_1,81.116 //
sugandhaśvetapuṣpaistu pūjāṃ homādikaṃ caret /
evaṃ kṛte tu viprendra sākṣātsyācchrīdharaḥ svayam // NarP_1,81.117 //
acyutānantagovindapadaṃ ṅeṃtaṃ namontimam /
mantro 'sya śaunakaṛṣirvirāṭ chandaḥ prakīrtitam // NarP_1,81.118 //
eṣāṃ parāśaravyāsanāradā ṛṣayaḥ smṛtāḥ /
virāṭ chandaḥ samākhyātaṃ parabrahmātmako hariḥ // NarP_1,81.119 //
devatābījaśaktī tu pūrvokte sādhakairmate /
śaṅkhacakradharaṃ devaṃ caturbāhuṃ kirīṭinam // NarP_1,81.120 //
sarvairapyāyudhairyuktaṃ garuḍopari saṃsthitam /
sanakādimunīndraistu sarvadevairupāsitam // NarP_1,81.121 //
śrībhūmisahitaṃ devamudayādityasannibham /
prātarudyatsahasrāṃśumaṇḍalopamakuṇḍalam // NarP_1,81.122 //
sarvalokasya rakṣārthamanantaṃ nityameva hi /
abhayaṃ varadaṃ devaṃ prayacchantaṃ mudānvitam // NarP_1,81.123 //
evaṃ dhyātvār cayetpīṭhe vaiṣṇave susamāhitaḥ /
ādyāvaraṇasaṃgaiḥ syāccakraśaṅkhagadāsibhiḥ // NarP_1,81.124 //
muśalāḍhyadhanuḥ pāśāṅkuśaiḥ proktaṃ dvitīyakam /
sanakādikaśākteyavyāsanāradaśaunakaiḥ // NarP_1,81.125 //
tṛtīyaṃ lokapālaistu caturthaṃ parikīrtitam /
lakṣaṃ japo daśāṃśena ghṛtena havanaṃ smṛtam // NarP_1,81.126 //
evaṃ siddhe manau mantrī prayogānapyupācaret /
śrīvṛkṣamūle deveśaṃ dhyāyanvairogiṇaṃ smaran // NarP_1,81.127 //
spṛṣṭvā japtvāyutaṃ sādhyaṃ smṛtvā vā manasā dvija /
rogiṇāṃ roganirmuktiṃ kuryānmantrī tu maṇḍalāt // NarP_1,81.128 //
kanyārthī juhuyāllājairbilvaiścāpi dhanāptaye /
vastrārthī gandhakusumairārogyāya tilairhunet // NarP_1,81.129 //
ravivāre jale sthitvā nābhimātre japettu yaḥ /
aṣṭottarasahasraṃ vai sa jvaraṃ nāśayed dhruvam // NarP_1,81.130 //
vivāhārthaṃ japenmāsaṃ śaśimaṇḍalamadhyagam /
dhyātvā kṛṣṇaṃ labhetkanyāṃ vāñchitāṃ cāpi nārada // NarP_1,81.131 //
vasudevapadaṃ procya nigaḍacchedaśabdataḥ /
vāsudevāya varmāstre svāhānto manurīritaḥ // NarP_1,81.132 //
nārado 'sya ṛṣiśchando gāyatrī kṛṣṇadevatā /
varma bījaṃ śiraḥ śaktiranyatsarvaṃ daśārṇavat // NarP_1,81.133 //
bālaḥ pavanadīrghaiduyukto jhiṇṭīśayurjalam /
atrirvyāsāya hṛdayaṃ manuraṣṭākṣaro 'vatu // NarP_1,81.134 //
brāhmānuṣṭup muniśchando devaḥ satyavatīsutaḥ /
ādyaṃ bījaṃ namaḥ śaktidīrghāḍhyo nādināṅgakam // NarP_1,81.135 //
vyākhyāmudrikayā lasatkaratalaṃ sadyogapīṭhasthitaṃ vāme jānutale dadhānamaparaṃ hastaṃ suvidyānidhim /
vipravrātavṛtaṃ prasannamanasaṃ pāthoruhāṅgadyutiṃ pārāśaryyamatīva puṇyacaritaṃ vyāsaṃ smaretsiddhaye // NarP_1,81.136 //
japedaṣṭasahasrāṇi pāyasairhemamācaret /
pūrvoktapīṭhe vyāsasya pūrvamaṅgāni pūjayet // NarP_1,81.137 //
prācyādiṣu yajetpailaṃ vaiśaṃpāyanajaiminī /
sumaṃptuṃ koṇabhāgeṣu śrīśukaṃ romaharṣaṇam // NarP_1,81.138 //
ugraśravasamanyāṃśca munīnseṃdrādikāyayudhān /
evaṃ siddhamanurmantrī kavitvaṃ śobhanāḥ prajāḥ // NarP_1,81.139 //
vyākhyānaśaktiṃ kīrtiṃ ca labhate saṃpadāṃ cayam /
nṛsiṃho mādhavo dṛṣṭo lohito nigamādimaḥ // NarP_1,81.140 //
kṛśānujāyā pañcārṇo manurviṣaharaḥ paraḥ /
anantapaṅktipakṣīndrā muniśchandaḥ surā matāḥ // NarP_1,81.141 //
tāravahnipriye bījaśaktī mantrasya kīrtite /
jvalajvala mahāmantrī svāhā hṛdayamīritam // NarP_1,81.142 //
garuḍeti padasyānte cūḍānanaśucipriyā /
śiromantro garuḍataḥ śikhe svāhā śikhā manuḥ // NarP_1,81.143 //
garuḍeti padaṃ procya prabhañjayayugaṃ vadet /
prabhedayayugaṃ paścādvitrāsaya vimardaya // NarP_1,81.144 //
pratyekaṃ dvistataḥ svāhā kavacasya manurmataḥ /
ugrarūpadharānte tu sarvaviṣahareti ca // NarP_1,81.145 //
bhīṣayadvitayaṃ procya sarvaṃ dahadaheti ca /
bhasmīkuru tataḥ svāhā netramantro 'yamīritaḥ // NarP_1,81.146 //
apratihatavarṇānte balāya prahateti ca /
śāsanānte tathā huṃ phaṭ svāhāstramanurīritaḥ // NarP_1,81.147 //
pāde kaṭau hṛdi mukhe mūrdhniṃ varṇānpravinyaset // NarP_1,81.148 //
taptasvarṇanibhaṃ phaṇīndranikaraiḥkḷptāṅga bhūṣaṃprabhuṃ startṛāṇāṃ śamayantamugramakhilaṃ nṝṇāṃ viṣaṃ tatkṣaṇāt /
cañcvagrapracaladbhujaṅgamabhayaṃ pāṇyorvaraṃ bibhrataṃ pakṣoccāritasāmagītamamalaṃ śrīpakṣirājaṃ bhaje // NarP_1,81.149//
pañcalakṣaṃ japenmantraṃ daśāṃśaṃ juhuyāttilaiḥ /
pūjayenmātṛkāpīṭhe garuḍaṃ vedavigraham // NarP_1,81.150 //
caturthyantaḥ pakṣirājaḥ svāhā pīṭhamanuḥ smṛtaḥ /
dṛṣṭvāṅgaṃ karṇikāmadhye nāgānyantreṣu pūjayet // NarP_1,81.151 //
tadbihirlokapālāṃśca vajrādyairvilasatkarān /
evaṃ siddhamanurmantrī nāśayedgaraladvayam /
dehānte labhate cāpiśrīviṣṇoḥ paramaṃ padam // NarP_1,81.152 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde kṛṣṇādimantrabhedanirūpaṇaṃ nāmaikāśītitamo 'dhyāyaḥ

sanatkumāra uvāca
kiṃ tvaṃ nārada jānāsi pūrvajanmani yattvayā /
prāptaṃ bhagavataḥ sākṣācchūlino yugalātmakam // NarP_1,82.1 //
kṛṣṇamantrarahasyaṃ ca smara vismṛtimāgatam /
sūta uvāca
ityukto nārado viprāḥ kumāreṇa tu dhīmatā // NarP_1,82.2 //
dhyāne vivedāśu ciraṃ caritaṃ pūrvajanmanaḥ /
tataściraṃ dhyānaparo nārado bhagavatpriyaḥ // NarP_1,82.3 //
jñātvā sarvaṃ suvṛttāntaṃ suprasannānano 'bravīt /
bhagavansarvavṛttāntaḥ pūrvakalpasamudbavaḥ // NarP_1,82.4 //
mama smṛtimanuprāpto vinā yugalalaṃbhanam /
tacchrutvā vacanaṃ tasya nāradasya mahātmanaḥ // NarP_1,82.5 //
sanatkumāro bhagavān vyājahāra yathātatham /
sanatkumāra uvāca
śṛṇu vipra pravakṣyāmi yasmiñjanmani śūlinaḥ // NarP_1,82.6 //
prāptaṃ kṛṣṇarahasyaṃ vai sāvadhāno bhavādhunā /
asmātsārasvatātkalpātpūrvasminpañcaviṃśake // NarP_1,82.7 //
kalpe tvaṃ kāśyapo jāto nārado nāma nāmataḥ /
tatraikadā tvaṃ kailāsaṃ prāptaḥ kṛṣṇasya yoginaḥ // NarP_1,82.8 //
saṃpraṣṭuṃ paramaṃ tatvaṃ śivaṃ kailāsavāsinam /
tvayā pṛṣṭo mahādevo rahasyaṃ svaprakāśitam // NarP_1,82.9 //
kathayāmāsa tatvena nityalīlānugaṃ hareḥ /
tatastadante tu punastvayā vijñāpito haraḥ // NarP_1,82.10 //
nityāṃ līlāṃ harerdraṣṭuṃ tataḥ prāha sadāśivaḥ /
gopījanapadasyānte vallabheti padaṃ tataḥ // NarP_1,82.11 //
caraṇāccharaṇaṃ paścātprapadye iti vai manuḥ /
mantrasyāsya ṛṣiḥ prokto surabhiśchanda eva ca // NarP_1,82.12 //
gāyatrī devatā cāsya ballavīvallabho vibhuḥ /
prapanno 'smīti tadbhaktau viniyoga udāhṛtaḥ // NarP_1,82.13 //
nāsya siddhādikaṃ vipra śodhanaṃ nyāsakalpanam /
kevalaṃ cintanaṃ sadyo nityalīlāprakāśakam // NarP_1,82.14 //
ābhyantarasya dharmasya sādhanaṃ vacmi sāṃpratam // NarP_1,82.15 //
saṃgṛhya mantraṃ gurubhaktiyukto vicintya sarvaṃ manasā tadīhitam /
kṛpāṃ tadīyāṃ nijadharmasaṃstho vibhāvayannātmani toṣayedgurum // NarP_1,82.16 //
satāḥ śikṣeta vai dharmāṃnprapannānāṃ bhayāpahān /
aihikāmuṣmikīcintāvidhurān siddhidāyakān // NarP_1,82.17 //
sveṣṭadevadhiyā nityaṃ toṣayedvaiṣṇavāṃstathā /
bhartsanādikameteṣāṃ na kadācidvicintayet // NarP_1,82.18 //
pūrvakarmavaśādbhavyamaihikaṃ bhogyameva ca /
āyuṣyakaṃ tathā kṛṣṇaḥ svayameva kariṣyati // NarP_1,82.19 //
śrīkṛṣṇaṃ nityalīlāsthaṃ cintayetsvadhiyāniśam /
śrīmadarcāvatāreṇa kṛṣṇaṃ paricaretsadā // NarP_1,82.20 //
ananyacintanīyo 'sau prapannaiḥ śaraṇārthibhiḥ /
stheyaṃ ca dehagehādāvudāsīnatayā budhaiḥ // NarP_1,82.21 //
guroravajñāṃ sādhūnāṃ nindāṃ bhedaṃ hare harau /
vedanindāṃ harernāmabalātpāpasamīhanam // NarP_1,82.22 //
arthavādaṃ harer nāmni pāṣaṇḍaṃ nāmasaṃgrahe /
alase nāstike caiva harināmopadeśanam // NarP_1,82.23 //
nāmavismaraṇaṃ cāpi nāmnyanādarameva ca /
saṃtyajed dūrato vatsa doṣānetānsudāruṇān // NarP_1,82.24 //
prapanno 'smīti satataṃ cintayeddhṛdgataṃ harim /
sa eva pālanaṃ nityaṃ kariṣyati mameti ca // NarP_1,82.25 //
tavāsmi rādhikānātha karmaṇā manasā girā /
kṛṣṇakānteti caivāsmi yuvāmeva gatirmama // NarP_1,82.26 //
dāsāḥ sakhāyaḥ pitaraḥ preyasyaśca hareriha /
sarve nityā muniśreṣṭha cintanīyā mahātmabhiḥ // NarP_1,82.27 //
gamanāgamane nityakaroti vanagoṣṭayoḥ /
gocāraṇaṃ vayasyaiśca vināsuravighātanam // NarP_1,82.28 //
sakhāyo dvādaśākhyātā hareḥ śrīdāmapūrvakāḥ /
rādhikāyāḥ suśīlādyāḥ sakhyo dvātriṃśadīritāḥ // NarP_1,82.29 //
ātmānaṃ cintayedvatsa tāsāṃ madhye manoramām /
rūpayauvanasaṃpannāṃ kiśorīṃ ca svalaṅkṛtām // NarP_1,82.30 //
nānāśilpakalābhijñāṃ kṛṣṇabhogānurūpiṇīm /
tatsevanasukhāhlādabhāvenātisunirvṛtām // NarP_1,82.31 //
brāhmaṃ muhūrtamārabhya yāvadardhaniśā bhavet /
tāvatparicarettau tu yathākālānusevayā // NarP_1,82.32 //
sahasraṃ ca tayornnāmnāṃ paṭhennityaṃ samāhitaḥ /
etasādhanamuddiṣṭaṃ prapannānāṃ munīśvara // NarP_1,82.33 //
nākhyeyaṃ kasyacittubhyaṃ mayā tattvaṃ prakāśitam /
sanatkumāra uvāca
tatastvaṃ nārada punaḥ pṛṣṭavānvai sadāśivam // NarP_1,82.34 //
nāmnāṃ sahasraṃ taccāpi proktavāṃ stacchṛṇuṣva me /
dhyātvā vṛndāvane ramye yamunātīrasaṃgatam // NarP_1,82.35 //
kalpavṛkṣaṃ samāśritya tiṣṭhantaṃ rādhikāyutam /
paṭhennāmasahasraṃ tu yugalākhyaṃ mahāmune // NarP_1,82.36 //
devakīnandanaḥ śaurirvāsudevo balānujaḥ /
gadāgrajaḥ kaṃsamohaḥ kaṃsasevakamohanaḥ // NarP_1,82.37 //
bhinnargalaḥ bhinnalohaḥ pitṛbāhyaḥ pitṛstutaḥ /
mātṛstutaḥ śivadhyeyo yamunājalabhedanaḥ // NarP_1,82.38 //
vrajavāsī vrajānandī nandabālo dayānidhiḥ /
līlābālaḥ padmanetro gokulotsava īśvaraḥ // NarP_1,82.39 //
gopikānandanaḥ kṛṣṇo gopānandaḥ satāṃ gatiḥ /
bakaprāṇaharo viṣṇurbakamuktiprado hariḥ // NarP_1,82.40 //
baladolāśayaśayaḥ śyāmalaḥ sarvasuṃdaraḥ /
padmanābho hṛṣīkeśaḥ krīḍāmanujabālakaḥ // NarP_1,82.41 //
līlāvidhvastaśakaṭo vedamantrābhiṣecitaḥ /
yaśodānandanaḥ kānto munikoṭiniṣevitaḥ // NarP_1,82.42 //
nityaṃ madhuvanāvāsī vaikuṇṭhaḥ saṃbhavaḥ kratuḥ /
ramāpatiryadupatirmurārirmadhusūdanaḥ // NarP_1,82.43 //
mādhavo mānahārī ca śrīpatirbhūdharaḥ prabhuḥ /
bṛhadvanamahālīlo nandasūnurmahāsanaḥ // NarP_1,82.44 //
tṛṇāvartaprāṇahārī yaśodāvismayapradaḥ /
trailokyavaktraḥ padmākṣaḥ padmahastaḥ priyaṅkaraḥ // NarP_1,82.45 //
brahmaṇyo dharmagoptā ca bhūpatiḥ śrīdharaḥ svarāṭ /
ajādhyakṣaḥ śivādhyakṣo dharmādhyakṣo maheśvaraḥ // NarP_1,82.46 //
vedāntavedyo brahmasthaḥ prajāpatiramoghadṛk /
gopīkarāvalaṃbī ca gopabālakasupriyaḥ // NarP_1,82.47 //
bālānuyīyī balavān śrīdāmapriya ātmavān /
gopīgṛhāṅgaṇaratirbhadraḥ suślokamaṅgalaḥ // NarP_1,82.48 //
navanītaharo bālo navanītapriyāśanaḥ /
bālavṛndī markavṛndī cakitākṣaḥ palāyitaḥ // NarP_1,82.49 //
yaśodātarjitaḥ kaṃpī māyāruditaśobhanaḥ /
dāmodaro 'prameyātmā dayālurbhaktavatsalaḥ // NarP_1,82.50 //
subaddholūkhale namraśirā gopīkadarthitaḥ /
vṛkṣabhaṅgī śokabhaṅgī dhanadātmajamokṣaṇaḥ // NarP_1,82.51 //
devarṣivacanaślāghī bhaktavātsalyasāgaraḥ /
vrajakolāhalakaro vrajānadavivarddhanaḥ // NarP_1,82.52 //
gopātmā prerakaḥ sākṣī vṛndāvananivāsakṛt /
vatsapālo vatsapatirgopadārakamaṇḍanaḥ // NarP_1,82.53 //
bālakrīḍo bālaratirbālakaḥ kanakāṅgadī /
pītāmbaro hemamālī maṇimuktāvibhūṣaṇaḥ // NarP_1,82.54 //
kiṅkiṇīkaṭakī sūtrī nūpurī mudri kānvitaḥ /
vatsāsurapatidhvaṃsī bakāsuravināśanaḥ // NarP_1,82.55 //
aghāsuravināśī ca vinidrīkṛtabālakaḥ /
ādya ātmapradaḥ saṃgī yamunātīrabhojanaḥ // NarP_1,82.56 //
gopālamaṇḍalīmadhyaḥ sarvagopālabhūṣaṇaḥ /
kṛtahastatalagrāso vyañjanāśritaśākhikaḥ // NarP_1,82.57 //
kṛtabāhuśṛṅgayaṣṭiguñjālaṅkṛtakaṇṭhakaḥ /
mayūrapicchamukuṭo vanamālāvibhūṣitaḥ // NarP_1,82.58 //
gairikācitritavapurnavameghavapuḥ smaraḥ /
koṭikandarpalāvaṇyo lasanmakarakuṇḍalaḥ // NarP_1,82.59 //
ājānubāhurbhagavānnidrārahitalocanaḥ /
koṭisāgaragābhīryaḥ kālakālaḥ sadāśivaḥ // NarP_1,82.60 //
virañcimohanavapurgopavatsavapurddharaḥ /
brahmāṇḍakoṭijanako brahmamohavināśakaḥ // NarP_1,82.61 //
brahmā brahmeḍitaḥ svāmī śakradarpādināśanaḥ /
giripūjopadeṣṭā ca dhṛtagovarddhanācalaḥ // NarP_1,82.62 //
purandareḍitaḥ pūjyaḥ kāmadhenuprapūjitaḥ /
sarvatīrthābhiṣiktaśca govindo goparakṣakaḥ // NarP_1,82.63 //
kāliyārtikaraḥ krūro nāgapatnīḍito virāṭ /
dhenukāriḥ pralaṃbārirvṛṣāsuravimardanaḥ // NarP_1,82.64 //
māyāsurātmajadhvaṃsī keśikaṇṭhavidārakaḥ /
gopagoptā dhenugoptā dāvāgnipariśoṣakaḥ // NarP_1,82.65 //
gopakanyāvastrahārī gopakanyāvarapradaḥ /
yajñapatnyannabhojī ca munimānāpahārakaḥ // NarP_1,82.66 //
jaleśamānamathano nandagopālajīvanaḥ /
gandharvaśāpamoktā ca śaṅkhacūḍaśiroharaḥ // NarP_1,82.67 //
vaṃśī vaṭī veṇuvādī gopīcintāpahārakaḥ /
sarvagoptā samāhvānaḥ sarvagopīmanorathaḥ // NarP_1,82.68 //
vyaṅgadharmapravaktā ca gopīmaṇḍalamohanaḥ /
rāsakrīḍārasāsvādī rasiko rādhikādhavaḥ // NarP_1,82.69 //
kiśorīprāṇanāthaśca vṛṣabhānasutāpriyaḥ /
sarvagopījanānandī gopījanavimohanaḥ // NarP_1,82.70 //
gopikāgītacarito gopīnartanalālasaḥ /
gopīskandhāśritakaro gopikācuṃbanapriyaḥ // NarP_1,82.71 //
gopikāmārjitamukho gopīvyañjanavījitaḥ /
gopikākeśasaṃskārī gopikāpuṣpasaṃstaraḥ // NarP_1,82.72 //
gopikāhṛdayālaṃbī gopīvahanatatparaḥ /
gopikāmadahārī ca gopikāparamārjitaḥ // NarP_1,82.73 //
gopikākṛtasaṃnīlo gopikāsaṃsmṛtapriyaḥ /
gopikāvanditapado gopikāvaśavartanaḥ // NarP_1,82.74 //
rādhā parājitaḥ śrīmānnikuñjesuvihāravān /
kuñjapriyaḥ kuñjavāsī vṛndāvanavikāsanaḥ // NarP_1,82.75 //
yamunājalasiktāṅgo yamunāsaukhyadāyakaḥ /
śaśisaṃstaṃbhanaḥ śūraḥ kāmī kāmavimohanaḥ // NarP_1,82.76 //
kāmādyāḥ kāmanāthaśca kāmamānasabhedanaḥ /
kāmadaḥ kāmarūpaśca kāminīkāmasaṃcayaḥ // NarP_1,82.77 //
nityakrīḍo mahālīlaḥ sarvaḥ sarvagatastathā /
paramātmā parādhīśaḥ sarvakāraṇakāraṇaḥ (m) // NarP_1,82.78 //
gṛhītanāradavacā hyakrūraparicintitaḥ /
akrūravanditapado gopikātoṣakārakaḥ // NarP_1,82.79 //
akrūravākyasaṃgrāhī mathurāvāsakāraṇaḥ (m) /
akrūratāpaśamano rajakāyuḥpraṇāśanaḥ // NarP_1,82.80 //
mathurānandadāyī ca kaṃsavastraviluṇṭhanaḥ /
kaṃsavastraparīdhāno gopavastrapradāyakaḥ // NarP_1,82.81 //
sudāmagṛhagāmī ca sudāmaparipūjitaḥ /
tantuvāya kasaṃprītaḥ kubjācandanalepanaḥ // NarP_1,82.82 //
kubjārūpaprado vijño mukundo viṣṭaraśravāḥ /
sarvajño mathurālokī sarvalokābhinandanaḥ // NarP_1,82.83 //
kṛpākaṭākṣadarśī ca daityārirdevapālakaḥ /
sarvaduḥkhapraśamano dhanubharṅgī mahotsavaḥ // NarP_1,82.84 //
kuvalayāpīḍahṝntā dantaskandhabalāgraṇīḥ /
kalparūpadharodhīro divyavastrānulepanaḥ // NarP_1,82.85 //
mallarūpo mahākālaḥ kāmarūpī balānvitaḥ /
kaṃsatrāsakaro bhīmo muṣṭikāntaśca kaṃsahā // NarP_1,82.86 //
cāṇūraghno bhayaharaḥ śalāristośalāntakaḥ /
vaikuṇṭhavāsī kaṃsāriḥ sarvaduṣṭaniṣūdanaḥ // NarP_1,82.87 //
devadundubhinirghoṣī pitṛśokanivāraṇaḥ /
yādavendraḥ satāṃnātho yādavāripramarddanaḥ // NarP_1,82.88 //
śauriśokavināśī ca devakītāpanāśanaḥ /
ugrasenaparitrātā ugrasenābhipūjitaḥ // NarP_1,82.89 //
ugrasenābhiṣekī ca ugrasenadayā paraḥ /
sarvasātvatasākṣī ca yadūnāmabhinandanaḥ // NarP_1,82.90 //
sarvamāthurasaṃsevyaḥ karuṇo bhaktabāndhavaḥ /
sarvagopāladhanado gopīgopālalālasaḥ // NarP_1,82.91 //
śauridattopavītī ca ugrasenadayākaraḥ /
gurubhakto brahmacārī nigamādhyayane rataḥ // NarP_1,82.92 //
saṃkarṣaṇasahādhyāyī sudāmasuhṛdeva ca /
vidyānidhiḥ kalākośo mṛtaputradastathā // NarP_1,82.93 //
cakrī pāñcajanī caiva sarvanārakimocanaḥ /
yamārcitaḥ paro devo nāmoccāravaso (śo)'cyutaḥ // NarP_1,82.94 //
kubjā vilāsī subhago dīnabandhuranūpamaḥ /
akrūragṛhagoptā ca pratijñāpālakaḥ śubhaḥ // NarP_1,82.95 //
jarāsaṃdhajayī vidvān yavanānto dvijāśrayaḥ /
mucukundapriyakarojarāsaṃdhapalāyitaḥ // NarP_1,82.96 //
dvārakājanako gūḍho brahmaṇyaḥ satyasaṃgaraḥ /
līlādharaḥ priyakaro viśvakarmā yaśaḥpradaḥ // NarP_1,82.97 //
rukmiṇīpriyasaṃdeśo rukmaśokavivarddhanaḥ /
caidyaśokālayaḥ śreṣṭho duṣṭarājanyanāśanaḥ // NarP_1,82.98 //
rukmivairūpyakaraṇo rukmiṇīvacane rataḥ /
balabhadravacogrāhī muktarukmī janārdanaḥ // NarP_1,82.99 //
rukmiṇīprāṇanāthaśca satyabhāmāpatiḥ svayam /
bhaktapakṣī bhaktivaśyo hyakrūramaṇidāyakaḥ // NarP_1,82.100 //
śatadhanvāprāṇahārī ṛkṣarājasutāpriyaḥ /
satrājittanayākānto mitravindāpahārakaḥ // NarP_1,82.101 //
satyāpatirlakṣmaṇājitpūjyo bhadrāpriyaṅkaraḥ /
narakā suraghātīṃ ca līlākanyāharo jayī // NarP_1,82.102 //
murārirmadaneśo 'pi dharitrīduḥkhanāśanaḥ /
vainateyī svargagāmī aditya kuṇḍalapradaḥ // NarP_1,82.103 //
indrārcito ramākānto vajribhāryāprapūjitaḥ /
pārijātāpahārī ca śakramānāpahārakaḥ // NarP_1,82.104 //
pradyumnajanakaḥ sāṃbatāto bahusuto vidhuḥ /
gargācāryaḥ satyagatirdharmādhāro dhāradharaḥ // NarP_1,82.105 //
dvārakāmaṇḍanaḥ ślokyaḥ suśloko nigamālayaḥ /
paiṇḍrakaprāṇahārī ca kāśīrājaśiroharaḥ // NarP_1,82.106 //
avaiṣṇavavipradāhī sudakṣiṇabhayābahaḥ /
jarāsaṃdhavidārīṃ ca dharmanandanayajñakṛt // NarP_1,82.107 //
śiśupālaśiraraścedī dantavakravināśanaḥ /
vidūrathāṃsakaḥ śrīśaḥ śrīdo dvividanāśanaḥ // NarP_1,82.108 //
rukmiṇīmānahārī ca rukmiṇīmānavarddhanaḥ /
devarṣiśāpahartā ca draupadīvākyapālakaḥ // NarP_1,82.109 //
durvāso bhayahāti va pāñcālīsmaraṇāgataḥ /
pārthadūtaḥ pārthamantrī pārthaduḥkhaudhanāśanaḥ // NarP_1,82.110 //
pārthamānāpahārī ca pārthajīvanadāyakaḥ /
pāñcālī vastradātā ca viśvapālakapālakaḥ // NarP_1,82.111 //
śvetāśvasārathiḥ satyaḥ satyasādhyo bhayāpahaḥ /
satyasaṃdhaḥ satyaratiḥ satyapriya udāradhīḥ // NarP_1,82.112 //
mahāsenajayī caiva śivasainyavināśananaḥ /
bāṇāsurabhujacchettā bāṇabāhuvarapradaḥ // NarP_1,82.113 //
tārkṣyamānāpahārī ca tārkṣyatejovivarddhanaḥ /
rāmasvarūpadhārī ca satyabhāmāmudāvahaḥ // NarP_1,82.114 //
ratnākarajalakrīḍo vrajalīlāpradarśakaḥ /
svapratijñāparidhvaṃsī bhīṣmājñāparipālakaḥ // NarP_1,82.115 //
vīrāyudhaharaḥ kālaḥ kālikeśo mahābalaḥ /
varvarīṣaśirohārī varvarīṣaśiraḥpradaḥ // NarP_1,82.116 //
dharmaputrajayī śūraduryodhanamadāntakaḥ /
gopikāprītinirbandhanityakrīḍo vrajeśvaraḥ // NarP_1,82.117 //
rādhākuṇḍaratirdhanyaḥ sadāndolasamāśritaḥ /
sadāmadhuvanānandī sadāvṛndāvanapriyaḥ // NarP_1,82.118 //
aśokavanasannaddhaḥ sadātilakasaṃgataḥ /
sadāgovarddhanaratiḥ sadā gokulavallabhaḥ // NarP_1,82.119 //
bhāṇḍīravaṭasaṃvāsī nityaṃ vaṃśīvaṭasthitaḥ /
nandagrāmakṛtāvāso vṛṣabhānugrahapriyaḥ // NarP_1,82.120 //
gṛhītakāminīrūpo nityaṃ rāsivilāsakṛt /
vallavījanasaṃgoptā vallavījanavallabhaḥ // NarP_1,82.121 //
devaśarmakṛpākartā kalpapādapasaṃsthitaḥ /
śilānugandhanilayaḥ pādacārī ghanacchaviḥ // NarP_1,82.122 //
atasīkusumaprakhyaḥ sadā lakṣmīkṛpākaraḥ /
tripurāripriyakaro hyugradhanvāparājitaḥ // NarP_1,82.123 //
ṣaḍdhuradhvaṃsakartā ca nikuṃbhaprāṇahārakaḥ /
vajranābhapuradhvaṃsī paiṇḍrakaprāṇahārakaḥ // NarP_1,82.124 //
bahulāśvaprītikartā dvijavaryapriyaṅkaraḥ /
śivasaṃkaṭahārī ca vṛkāsuravināśanaḥ // NarP_1,82.125 //
bhṛgusatkārakārī ca śivasāttvikatāpradaḥ /
gokarṇapūjakaḥ sāṃbakuṣṭhavidhvaṃsakāraṇaḥ // NarP_1,82.126 //
vedastuto vedavettā yaduvaṃśavivarddhanaḥ /
yaduvaṃśavināśī ca uddhavoddhārakārakaḥ // NarP_1,82.127 //
rādhā ca rādhikā caiva ānandā vṛṣabhānujā /
vṛndāvaneśvarī puṇyā kṛṣṇamānasahāriṇī // NarP_1,82.128 //
pragalbhā caturā kāmā kāminī harimohinī /
lalitā madhurā mādhvī kiśorī kanakaprabhā // NarP_1,82.129 //
jitacandrā jitamṛgā jitasiṃhā jitadvipā /
jitaraṃbhā jitapikā govindahṛdayodbhavā // NarP_1,82.130 //
jitabiṃbā jitaśukā jitapadmā kumārikā /
śrīkṛṣṇākarṣaṇā devī nityaṃ yugmasvarūpiṇī // NarP_1,82.131 //
nityaṃ vihāriṇī kāntā rasikā kṛṣṇavallabhā /
āmodinī modavatī nandanandanabhūṣitā // NarP_1,82.132 //
divyāṃbarā divyahārā muktāmaṇivibhūṣitā /
kuñjapriyā kuñjavāsā kuñjanāyakanāyikā // NarP_1,82.133 //
cārurūpā cāruvaktrā cāruhemāṅgadā śubhā /
śrīkṛṣṇaveṇusaṃgītā muralīhāriṇī śivā // NarP_1,82.134 //
bhadrā bhagavatī śāntā kumudā sundarī priyā /
kṛṣṇaratiḥ śrīkṛṣṇasahacāriṇī // NarP_1,82.135 //
vaṃśīvaṭapriyasthānā yugmāyugmasvarūpiṇī /
bhāṇḍīravāsinī śubhrā gopīnāthapriyā sakhī // NarP_1,82.136 //
śrutiniḥśvasitā divyā govindarasadāyinī /
śrīkṛṣṇaprārthanīśānā mahānandapradāyinī // NarP_1,82.137 //
vaikuṇṭhajanasaṃsevyā koṭilakṣmī sukhāvahā /
koṭikandarpalāvaṇyā ratikoṭiratipradā // NarP_1,82.138 //
bhaktigrāhyā bhaktirūpā lāvaṇyasarasī umā /
brahmarudrādisaṃrādhyā nityaṃ kautūhalānvitā // NarP_1,82.139 //
nityalīlā nityakāmā nityaśṛṅgārabhūṣitā /
nityavṛndāvanarasā nandanandanasaṃyutā // NarP_1,82.140 //
gopagikāmaṇḍalīyuktā nityaṃ gopālasaṃgatā /
gorasakṣepaṇī śūrā sānandānandadāyinī // NarP_1,82.141 //
mahālīlā prakṛṣṭā ca nāgarī nagacāriṇī /
nityamāghūrṇitā pūrṇā kastūrītilakānvitā // NarP_1,82.142 //
padmā śyāmā mṛgākṣī ca siddhirūpā rasāvahā /
koṭicandrānanā gaurī koṭikokilasusvarā // NarP_1,82.143 //
śīlasaindaryanilayā nandanandanalālitā /
aśokavanasaṃvāsā bhāṇḍīravanasaṅgatā // NarP_1,82.144 //
kalpadrumatalāviṣṭā kṛṣṇā viśvā haripriyā /
ajāgamyā bhavāgamyā govarddhanakṛtālayā // NarP_1,82.145 //
yamunātīranilayā śaśvadgovindajalpinī /
śaśvanmānavatī snigdhā śrīkṛṣṇaparivanditā // NarP_1,82.146 //
kṛṣṇastutā kṛṣṇavṛtā śrīkṛṣṇahṛdayālayā /
devadrumaphalā sevyā vṛndāvanarasālayā // NarP_1,82.147 //
koṭitīrthamayī satyā koṭitīrthaphalapradā /
koṭiyogasuduṣprāpyā koṭiyajñadurāśrayā // NarP_1,82.148 //
manasā śaśilekhā ca śrīkoṭisubhagānaghā /
koṭimuktasukhā saumyā lakṣmīkoṭivilāsinī // NarP_1,82.149 //
tilottamā trikālasthā trikālajñāpyadhīśvarī /
trivedajñā trilokajñā turīyāntanivāsinī // NarP_1,82.150 //
durgārādhyā ramārādhyā viśvārādhyā cidātmikā /
devārādhyā parārādhyā brahmārādhyā parātmikā // NarP_1,82.151 //
śivārādhyā premasādhyā bhaktārādhyā rasātmikā /
kṛṣṇaprāṇārpiṇī bhāmā śuddhapremavilāsinī // NarP_1,82.152 //
kṛṣṇārādhyā bhaktisādhyā bhaktavṛndaniṣevitā /
viśvādhārā kṛpādhārā jīvadhārātināyikā // NarP_1,82.153 //
śuddhapremamayī lajjā nityasiddhā śiromaṇiḥ /
divyarūpā divyabhogā divyaveṣā mudānvitā // NarP_1,82.154 //
divyāṅganāvṛndasārā nityanūtanayauvanā /
parabrahmāvṛtā dhyeyā mahārūpā mahojjvalā // NarP_1,82.155 //
koṭisūryaprabhā koṭicandrabiṃbādhikacchaviḥ /
komalāmṛtavāgādyā vedādyā vedadurlabhā // NarP_1,82.156 //
kṛṣṇāsaktā kṛṣṇabhaktā candrāvaliniṣevitā /
kalāṣoḍaśasaṃpūrṇā kṛṣṇadehārddhadhāriṇī // NarP_1,82.157 //
kṛṣṇabuddhiḥ kṛṣṇasārākṛṣṇarūpavihāriṇī /
kṛṣṇakāntā kṛṣṇadhanā kṛṣṇamohanakāriṇī // NarP_1,82.158 //
kṛṣṇadṛṣṭiḥ kṛṣṇagotrī kṛṣṇadevī kulodvahā /
sarvabhūtasthitāvātmā sarvalokanamaskṛtā // NarP_1,82.159 //
kṛṣṇadātrī premadhātrī svarṇagātrī manoramā /
nagadhātrī yaśoṭhātrī mahādevī śubhaṅkarī // NarP_1,82.160 //
śrīśeṣadevajananī avatāragaṇaprasūḥ /
utpalāṅkāravindāṅkā prasādāṅkā dvitīyakā // NarP_1,82.161 //
rathāṅkā kuñjarāṅkā ca kuṇḍalāṅkapadasthitā /
chatrāṅkā vidyudaṅkā ca puṣpamālāṅkitāpi ca // NarP_1,82.162 //
daṇḍāṅkā mukuṭāṅkā ca pūrṇacandrā śukāṅkitā /
kṛṣṇātrahārapākā ca vṛndākuñjavihāriṇī // NarP_1,82.163 //
kṛṣṇaprabodhanakarī kṛṣṇaśeṣānnabhojinī /
padmakesaramadhyasthā saṃgītāgamavedinī // NarP_1,82.164 //
koṭikalpāntabhrūbhaṅgā aprāptapralayācyutā /
sarvasattvanidhiḥ padmaśaṅkhādinidhisevitā // NarP_1,82.165 //
aṇimādiguṇaiśvaryā devavṛndavimohinī /
sasvānandapradā sarvā suvarṇalatikākṛtiḥ // NarP_1,82.166 //
kṛṣṇābhisārasaṃketā mālinī nṛtyapaṇḍitā /
gopīsiṃdhusakāśāhvāṃ gopamaṇḍapaśobhinī // NarP_1,82.167 //
śrīkṛṣṇaprītidā bhītā pratyaṅgapulakāñcitā /
śrīkṛṣṇāliṅganaratā govindavirahākṣamā // NarP_1,82.168 //
anantaguṇasaṃpannā kṛṣṇakīrtanalālasā /
bījatrayamayī mūrtiḥ kṛṣṇānugrahavāñchitā // NarP_1,82.169 //
vimalādiniṣevyā ca lalitādyārcitā satī /
padmavṛndasthitā hṛṣṭā tripurāparisevitā // NarP_1,82.170 //
vṛntāvatyarcitā śraddhā durjñeyā bhaktavallabhā /
durlabhā sāṃdrasaukhyātmā śreyohetuḥ subhogadā // NarP_1,82.171 //
sāraṅgā śāradā bodhā sadvṛndāvanacāriṇī /
brahmānandā cidānandā dhyānāndārddhamātrikā // NarP_1,82.172 //
gandharvā suratajñā ca govindaprāṇasaṃgamā /
kṛṣṇāṅgabhūṣaṇā ratnabhūṣaṇā svarṇabhūṣitā // NarP_1,82.173 //
śrīkṛṣṇahṛdayāvāsamuktākanakanāli (si) kā /
sadratnakaṅkaṇayutā śrīmannīlagiristhitā // NarP_1,82.174 //
svarṇanūpurasaṃpannā svarṇakiṅkiṇimaṇḍitā /
aśeṣarāsakutukā raṃbhorūstanumadhyamā // NarP_1,82.175 //
parākṛtiḥ pararānandā parasvargavihāriṇī /
prasūnakabarī citrā mahāsiṃdūrasundarī // NarP_1,82.176 //
kaiśoravayasā bālā pramadākulaśekharā /
kṛṣṇādharasudhā svādā śyāmapremavinodinī // NarP_1,82.177 //
śikhipicchalasaccūḍā svarṇacaṃpakabhūṣitā /
kuṅkumālaktakastūrīmaṇḍitā cāparājitā // NarP_1,82.178 //
hemaharānvitāpuṣpā hārāḍhyā rasavatyapi /
mādhuryyamadhurā padmā padmahastā suviśrutā // NarP_1,82.179 //
bhrūbhaṅgābhaṅgakodaṇḍakaṭākṣaśarasaṃdhinī /
śeṣadevāśirasthā ca nityasthalavihāriṇī // NarP_1,82.180 //
kāruṇyajalamadhyasthā nityamattādhirohiṇī /
aṣṭabhāṣavatī cāṣṭanāyikā lakṣaṇānvitā // NarP_1,82.181 //
sunūtijñā śrutijñā ca sarvajñā duḥkhahāriṇī /
rajoguṇeśvarī caiva jaraccandranibhānanā // NarP_1,82.182 //
ketakīkusumābhāsā sadā siṃdhuvanasthitā /
hemapuṣpādhikakarā pañcaśaktimayī hitā // NarP_1,82.183 //
stanakubhī narāḍhyā ca kṣīṇāpuṇyā yaśasvanī /
vairājasūyajananī śrīśā bhuvanamohinī // NarP_1,82.184 //
mahāśobhā mahāmāyā mahākāntirmahāsmṛtiḥ /
mahāmohā mahāvidyā mahākīrrtiṃmahāratiḥ // NarP_1,82.185 //
mahādhairyā mahāvīryā mahāśaktirmahādyutiḥ /
mahāgaurī mahāsaṃpanmahābhogavilāsinī // NarP_1,82.186 //
samayā bhaktidāśokā vātsalyarasadāyinī /
suhṛdbhaktipradā svacchā mādhuryarasavarṣiṇī // NarP_1,82.187 //
bhāvabhaktipradā śuddhapremabhaktividhāyinī /
goparāmābhaghirāmā ca krīḍārāmā pareśvarī // NarP_1,82.188 //
nityarāmā cātmarāmā kṛṣṇarāmā rameśvarī /
ekānaikajagadvyāptā viśvalīlāprakāśinī // NarP_1,82.189 //
sarasvakatī śā durgeśā jagadīśā jagadvidhiḥ /
viṣṇuvaṃśanivāsā ca viṣṇuvaṃśasamudbhavā // NarP_1,82.190 //
viṣṇuvaṃśastutā kartrī viṣṇuvaṃśāvanī sadā /
ārāmasthā vanasthā ca sūryyaputryavagāhinī // NarP_1,82.191 //
prītisthā nityayantrasthā golokasthā vibhūtidā /
svānubhūtisthitā vyaktā sarvalokanivāsinī // NarP_1,82.192 //
amṛtā hyadbhutā śrīmannārāyaṇasamīḍitā /
akṣarāpi ca kūṭasthā mahāpuruṣasaṃbhavā // NarP_1,82.193 //
audāryabhāvasādhyā ca sthūlasūkṣmātirūpiṇī /
śirīṣapuṣpamṛdulā gāṅgeyamukuraprabhā // NarP_1,82.194 //
nīlotpalajitākṣī ca sadratnakavarānvitā /
premaparyakanilayā tejomaṇḍalamadhyagā // NarP_1,82.195 //
kṛṣṇāṅgagopanābhedā līlāvaraṇanāyikā /
sudhāsiṃdhusamullāsāmṛtāsyandavidhāyinī // NarP_1,82.196 //
kṛṣṇacittā rāsacittā premacittā haripriyā /
acintanaguṇagrāmā kṛṣṇalīlā malāpahā // NarP_1,82.197 //
rāsasiṃdhuśaśāṅkā ca rāsamaṇḍalamaṇḍīnī /
natavratā siṃharīcchā sumīrtiḥ sukhanditā // NarP_1,82.198 //
gopīcūḍāmaṇirgopīgaṇeḍyā virajādhikā /
gopapreṣṭhā gopakanyā gopanārī sugopikā // NarP_1,82.199 //
gopadhāmā sudāmāṃbā gopālī gopamohinī /
gopabhūṣā kṛṣṇabhūṣā śrīvṛndāvanacandrikā // NarP_1,82.200 //
vīṇādighoṣaniratā rāsotsavavikāsinī /
kṛṣṇaceṣṭā parijñātā koṭikandarpamohinī // NarP_1,82.201 //
śrīkṛṣṇa guṇanāgāḍhyā devasuṃdarimohinī /
kṛṣṇacandramanojñā ca kṛṣṇadevasahodarī // NarP_1,82.202 //
kṛṣṇābhilāṣiṇī kṛṣṇapremānugrahavāñchitā /
kṣemā ca madhurālāpā bhruvomāyā subhadrikā // NarP_1,82.203 //
prakṛtiḥ paramānandā nīpadrumatalasthitā /
kṛpākaṭākṣā biṃboṣṭī raṃbhā cārunitaṃbinī // NarP_1,82.204 //
smarakelinidhānā ca gaṇḍatāṭaṅkamaṇḍitā /
hemādrikāntirucirā premādyā madamantharā // NarP_1,82.205 //
kṛṣṇacintā premacintā raticintā ca kṛṣṇadā /
rāsacintā bhāvacintā śuddhacantā mahārasā // NarP_1,82.206 //
kṛṣṇādṛṣṭitruṭiyugā dṛṣṭipakṣmivinindinī /
kandarpajananī mukhyā vaikuṇṭhagatidāyinī // NarP_1,82.207 //
rāsabhāvā priyāśliṣṭā preṣṭhā prathamanāyikā /
śuddhādehinī ca śrīrāmā rasamañjarī // NarP_1,82.208 //
suprabhāvā śubhācārā svarṇadī narmadāṃbikā /
gomatī candrabhāgeḍyā sarayūstāmraparṇisūḥ // NarP_1,82.209 //
niṣkalaṅkacaritrā ca nirguṇā ca nirañjanā /
etannāmasahasraṃ tu yugmarūpasya nārada // NarP_1,82.210 //
paṭhanīyaṃ prayatnena vṛndāvanarasāvahe /
mahāpāpapraśamanaṃ vandhyātvavinivartakam // NarP_1,82.211 //
dāridraya śamanaṃ roganāśanaṃ kāmadaṃ mahat /
pāpāpahaṃ vairiharaṃ rādhāmādhavabhaktidam // NarP_1,82.212 //
namastasmai bhagavate kṛṣṇāyākuṇṭhamedhase /
rādhāsaṃgasudhāsiṃdhau namo nityavihāriṇe // NarP_1,82.213 //
rādhādevī jagatkartrī jagatpālanatagatparā /
jagallayavidhātrī ca sarveśī sarvasūtikā // NarP_1,82.214 //
tasyā nāmasahasraṃ vai mayā proktaṃ munīśvara /
bhuktimuktipradaṃ divyaṃ kiṃ bhūyaḥ śrotumicchasi // NarP_1,82.215 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde rādhākṛṣṇa sahasranāmakathanaṃ nāma vdyaśītitamo 'dhyāyaḥ

śrīśaunaka uvāca
sādhu sūta mahābhāgaḥ jagaduddhārakārakam /
mahātantravidhānaṃ naḥ kumāroktaṃ tvayoditam // NarP_1,83.1 //
alabhyametattantreṣu purāṇeṣvapi mānada /
yadihoditamasmabhyaṃ tvayātikaruṇātmanā // NarP_1,83.2 //
nārado bhagavānsūta lokoddharaṇatatparaḥ /
bhūyaḥ papraccha kiṃ sādho kumāraṃ viduṣāṃ varam // NarP_1,83.3 //
sūta uvāca
śrutvā sa nārado viprāḥ yugmanāmasahasrakam /
sanatkumāramapyāha praṇamya jñānināṃ varam // NarP_1,83.4 //
nārada uvāca
brahmaṃstvayā samākhyātā vidhayastantracoditāḥ /
tatrāpi kṛṣṇamantrāṇāṃ vaibhavaṃ hyuditaṃ mahat // NarP_1,83.5 //
yā tatra rādhikādevī sarvādyā samudāhṛtā /
tasyā aṃśāvatārāṇāṃ caritaṃ mantrapūrvakam // NarP_1,83.6 //
tantroktaṃ vada sarvajña tvāmahaṃ śaraṇaṃ gataḥ /
śaktestantrāṇyanekāni śivoktāni munīśvara // NarP_1,83.7 //
yāni tatsāramuddhṛtya sākalyenābhidhehi naḥ /
tacchrutvā vacanaṃ tasya nāradasya mahātmanaḥ // NarP_1,83.8 //
sanatkumāraḥ provāca smṛtvā rādhāpadāṃbujam /
sanatkumāra uvāca
śṛṇu nārada vakṣyāmi rādhāṃśānāṃ samudbhavam // NarP_1,83.9 //
śaktīnāṃ paramāścaryaṃ mantrasādhanapūrvakam /
yā tu rādhā mayā proktā kṛṣṇārddhāṅgasamudbhavā // NarP_1,83.10 //
golokavāsinī sā tu nityā kṛṣṇasahāyinī /
tejomaṇḍalamadhyasthā dṛśyadṛśyasvarūpiṇī // NarP_1,83.11 //
kadācittu tayā sārddhaṃ sthitasya munisattama /
kṛṣṇasya vāmabhāgāttu jāto nārāyaṇaḥ svayam // NarP_1,83.12 //
rādhikāyāśca vāmāṅgānmahālakṣmīrbabhūva ha /
tataḥ kṛṣṇo mahālakṣmīṃ dattvā nārāyaṇāya ca // NarP_1,83.13 //
vaikuṇṭhe sthāpayāmāsa śaśvatpālanakarmaṇi /
atha golokanāthasya gomnāṃ vivarato mune // NarP_1,83.14 //
jātuścāsaṃkhyagopālāstejasā vayasā samāḥ /
prāṇatulyapriyāḥ sarve babhūvuḥ pārṣadā vibhoḥ // NarP_1,83.15 //
rādhāṅgalomakūpebhye babhūvurgopakanyakāḥ /
rādhātulyāḥ sarvataśca rādhādāsyaḥ priyaṃvadāḥ // NarP_1,83.16 //
etasminnantare vipra sahasā kṛṣṇadehataḥ /
āvirbabhūva sā durgā viṣṇumāyā sanātanī // NarP_1,83.17 //
devīnāṃ bījarūpāṃ ca mūlaprakṛtirīśvarī /
paripūrṇatamā tejaḥ svarūpā triguṇātmikā // NarP_1,83.18 //
sahasrabhujasaṃyuktā nānāśastrā trilocanā /
yā tu saṃsāravṛkṣasya bījarūpā sanātanī // NarP_1,83.19 //
ratnasiṃhāsanaṃ tasyai pradadau rādhikeśvaraḥ /
etasminnantare tatra sastrīkastu caturmukhaḥ // NarP_1,83.20 //
jñānināṃ pravaraḥ śrīmān pumānoṅkāramuccaran /
kamaṇḍaludharo jātastapasvī nābhito hareḥ // NarP_1,83.21 //
sa tu saṃstūya sarveśaṃ sāvitryā bhāryayā saha /
niṣasādāsane ramye vibhostasyājñayā mune // NarP_1,83.22 //
atha kṛṣṇo mahābhāga dvidhārūpo babhūva ha /
vāmārddhāṅgo mahādevo dakṣārddho gopikāpatiḥ // NarP_1,83.23 //
pañcavaktrastrinetro 'sau vāmārddhāgo munīśvaḥ /
stutvā kṛṣṇaṃ samājñapto niṣasāda hareḥ puraḥ // NarP_1,83.24 //
atha kṛṣṇaścaturvaktraṃ prāha sṛṣṭiṃ kuru prabho /
satyaloke sthito nityaṅgaccha māṃsmara sarvadā // NarP_1,83.25 //
evamuktastu hariṇā praṇamya jagadīśvaram /
jagāma bhāryayā sākaṃ sa tu sṛṣṭiṃ karoti vai // NarP_1,83.26 //
pitāsmākaṃ muniśreṣṭha mānasīṃ kalpadaihikīm /
tataḥ paścātpañcavaktraṃ kṛṣṇaṃ prāha mahāmate // NarP_1,83.27 //
durgāṃ gṛhāṇa viśveśa śivaloke tapaśvara /
yāvatsṛṣṭistadante tu lokānsaṃhara sarvataḥ // NarP_1,83.28 //
so 'pi kṛṣṇaṃ namastṛtya śivalokaṃ jagāma ha /
tataḥ kālāntare brahmankṛṣṇasya paramātmanaḥ // NarP_1,83.29 //
vaktrātsarasvatī jātā bīṇāpustakadhāriṇī /
tāmādideśa bhaghagavān vaikuṇṭhaṃ gaccha mānade // NarP_1,83.30 //
lakṣmīsamīpe tiṣṭha tvaṃ caturbhujasamāśrayā /
sāpi kṛṣṇaṃ namaskṛtya gatā nārāyaṇāntikam // NarP_1,83.31 //
evaṃ pañcavidhā jātā sā rādhā sṛṣṭikāraṇam /
āsāṃ pūrṇasvarūpāṇāṃ mantradhyānārcanādikam // NarP_1,83.32 //
vadāmi śṛṇu vipredraṃ lokānāṃ siddhidāyakam /
tāraḥ kriyāyuk pratiśṭhā prītyāḍhyā ca tataḥ param // NarP_1,83.33 //
jñānāmṛtā kṣudhāyuktā vahnijāyāntakato manuḥ /
sutapāstu ṛṣiśchando gāyatrī devatā manoḥ // NarP_1,83.34 //
rādhikā praṇavo bījaṃ svāhā śaktirudāhṛtā /
ṣaḍakṣaraiḥ ṣaḍaṅgāni kuryādvinduvibhūṣitaiḥ // NarP_1,83.35 //
tato dhyāyansvahṛdaye rādhikāṃ kṛṣṇabhāminīm /
śvetacaṃpakavarṇābhāṃ koṭicandrasamaprabhām // NarP_1,83.36 //
śaratpārvaṇacandrāsyāṃ nīlendīvaralocanām /
suśroṇīṃ sunitaṃbāṃ ca pakvabiṃbādharāṃbarām // NarP_1,83.37 //
muktākundābhadaśanāṃ vahniśuddhāṃśukānvitām /
ratnakeyūravalayahārakuṇḍalaśobhitām // NarP_1,83.38 //
gopībhiḥ supriyābhiśca sevitāṃ śvetacāmaraiḥ /
rāsamaṇḍalamadhyasthāṃ ratnasiṃhāsanasthitām // NarP_1,83.39 //
dhyātvā puṣpāñjaliṃ kṣiptvā pūjayedupacārakaiḥ /
lakṣaṣaṭkaṃ japenmantraṃ taddaśāṃśaṃ hunettilaiḥ // NarP_1,83.40 //
ājyāktairmātṛkāpīṭhe pūjā cāvaraṇaiḥ saha /
ṣaṭkoṇeṣu ṣaḍaṅgāni tadbāhye 'ṣṭadale yajet // NarP_1,83.41 //
mālāvatīṃ mādhavīṃ ca ratnamālāṃ suśīlikām /
tataḥ śaśikalāṃ pārijātāṃ padmāvatīṃ tathā // NarP_1,83.42 //
suṃdarīṃ ca kramātprācyāṃ digvidikṣu tato bahiḥ /
indrādyānsāyudhāniṣṭvā viniyogāṃstu sādhayet // NarP_1,83.43 //
rādhā kṛṣṇapriyā rāseśvarī gopīgaṇādhipā /
nirguṇā kṛṣṇapūjyā ca mūlaprakṛtirīśvarī // NarP_1,83.44 //
sarveśvarī sarvapūjyā vairājajananī tathā /
pūrvādyāśāsu rakṣantu pāntu māṃ sarvataḥ sadā // NarP_1,83.45 //
tvaṃ devi jagatāṃ mātā viṣṇumāyā sanātanī /
kṛṣṇamāyādidevī ca kṛṣṇaprāṇādhike śubhe // NarP_1,83.46 //
kaṣṇabhaktiprade rādhe namaste maṅgalaprade /
iti samprārthya sarveśīṃ stutvā hṛdi visarjayet // NarP_1,83.47 //
evaṃ yo bhajate rādhāṃ sarvādyāṃ sarvamaṅgalām /
bhuktveha bhogānakhilānso 'nte golokamāpnuyāt // NarP_1,83.48 //
atha tubhyaṃ mahālakṣmyā vidhānaṃ vacmi nārada /
yadārādhanato bhūyātsādhako bhuktimuktimān // NarP_1,83.49 //
lakṣmīmāyākāmavāṇīpūrvā kamalavāsinī /
ṅeṃtā vahnipriyānto 'yaṃ mantrakalpadrumaḥ paraḥ // NarP_1,83.50 //
ṛṣirnārāyaṇaścāsya chando hi jagatī tathā /
devatā tu mahālakṣmīrdvidvivarṇaiḥ ṣaḍaṅgakam // NarP_1,83.51 //
śvetacaṃpakavarṇābhāṃ ratnabhūṣaṇabhūṣitām /
īṣaddhāsyaprasannāsyāṃ bhaktānugrahakātarām // NarP_1,83.52 //
bibhratīṃ ratnamālāṃ ca koṭicandrasamaprabhām /
dhyātvā japedarkalakṣaṃ pāyasena daśāṃśataḥ // NarP_1,83.53 //
juhuyādedhite vahnau śrīdṛkāṣṭaiḥ samarcayet /
navaśaktiyute pīṭhe hyaṅgai rāvaraṇaiḥ saha // NarP_1,83.54 //
vibhūtirunnatiḥ kāntiḥ sṛṣṭiḥ kīrtiśca sannatiḥ /
vyāṣṭirutkṛṣṭirṛddhiśca saṃproktā nava śaktayaḥ // NarP_1,83.55 //
atrāvāhya ca mūlena mūrtiṃ saṃkalpya sādhakaḥ /
ṣaṭ koṇeṣu ṣaḍaṅgāni dakṣiṇe tu gajānanam // NarP_1,83.56 //
vāme kusumadhanvānaṃ vasupatre tato yajet /
umāṃ śrīṃ bhāratīṃ durgāṃ dharaṇīṃ vedamātaram // NarP_1,83.57 //
devīmuṣāṃ ca pūrvādau digvidikṣu krameṇa hi /
jahnusūryasute pūjye pādaprakṣālanodyate // NarP_1,83.58 //
śaṅkhapadmanidhī pūjyau pārśvayorghṛtacāmarau /
dhṛtātapatraṃ varuṇaṃ pūjayetpaścime tataḥ // NarP_1,83.59 //
saṃpūjya rāśīnparito yathāsthānaṃ navagrahān /
caturdantairāvatādīn digvidikṣu tator'cayet // NarP_1,83.60 //
tadbahirlokapālāṃśca tadastrāṇi ca tadbahiḥ /
dūrvābhirājyasiktābhirjuhuyādāyuṣe naraḥ // NarP_1,83.61 //
guḍūcīmājyasaṃsiktāṃ juhuyātsaptavāsaram /
aṣaaṭottarasahasraṃ yaḥ sa jīveccharadāṃ śatam // NarP_1,83.62 //
hutvā tilānghṛtābhyaktāndīrghamāyuṣyamāpnuyāt /
ārabhyārkadinaṃ mantrī daśāhaṃ ghṛtasaṃplutaḥ // NarP_1,83.63 //
juhuyādarkasamidhaḥ śarīrārogyasiddhaye /
śālibhirjuhvato nityamaṣṭottarasahasrakam // NarP_1,83.64 //
acirādeva mahatī lakṣmī saṃjāyate dhruvam /
uṣājā jīnālikerarajobhirgṛtamiśritaiḥ // NarP_1,83.65 //
hunedaṣṭottaraśataṃ pāyasāśī tu nityaśaḥ /
maṇḍalājjāyate so 'pi kubera iva mānavaḥ // NarP_1,83.66 //
haviṣā guḍamiśreṇa homato hyannavānbhavet /
japāpuṣpāṇi juhuyādaṣṭottarasahasrakam // NarP_1,83.67 //
tāṃbūlarasasaṃmiśraṃ tadbhasmatilakaṃ caret /
caturṇāmapi varṇānāṃ mohanāya dvijottamaḥ // NarP_1,83.68 //
evaṃ yo bhajate lakṣmīṃ sādhakendro munīśvara /
sampadastasya jāyante mahālakṣmīḥ prasīdati // NarP_1,83.69 //
dehānte vaiṣṇavaṃ dhāma labhate nātra saṃśayaḥ /
yā tu durgā dvijaśreṣṭha śivalokaṃ gatā satī // NarP_1,83.70 //
sā śivājñāmanuprāpya divyalokaṃ vinirmame /
devīloketi vikhyātaṃ sarvalokavilakṣaṇam // NarP_1,83.71 //
tatra sthitā jaganmātā taponiyamamāsthitā /
vividhān svāvatārānhi trikāle kurute 'niśam // NarP_1,83.72 //
māyādhikā hlādinīyuk candrāḍhyā sargiṇī punaḥ /
pratiṣṭhā smṛtisaṃyuktā kṣudhayā sahitā punaḥ // NarP_1,83.73 //
jñānāmṛtā vahnijāyāntastārādyo manurmataḥ /
ṛṣiḥ syādvāmadevo 'sya chando gāyatramīritam // NarP_1,83.74 //
devatā jagatāmādirdurgā durgatināśinī /
tārādyekaikavarṇena hṛdayāditrayaṃ matam // NarP_1,83.75 //
tribhirvarmekṣaṇa dvābhyāṃ sarvairastramudīritam /
mahāmarakataprakhyāṃ sahasrabhujamaṇḍitām // NarP_1,83.76 //
nānāśastrāṇi dadhatīṃ trinetrāṃ śaśiśekharām /
kaṅkaṇāṅgadahārāḍhyāṃ kvaṇannūpurakānvitām // NarP_1,83.77 //
kirīṭakuṇḍaladharāṃ durgāṃ devīṃ vicintayet // NarP_1,83.78 //
vasulakṣaṃ japenmantraṃ tilaiḥ samadhurairhuneta /
payoṃ'dhasā vā sahasraṃ navapadmātmake yajet // NarP_1,83.79 //
prabhā māyā jayā sūkṣmā viśuddhānaṃ dinī punaḥ /
suprabhā vijayā sarvasiddhidā pīṭhaśaktayaḥ // NarP_1,83.80 //
adbhirhrasvatrayaklībarahitaiḥ pūjaye dimāḥ /
praṇavo vajranakhadaṃṣṭrāyudhāya mahāpadāt // NarP_1,83.81 //
siṃhāya varmāstraṃ hṛñca proktaḥ siṃhamanurmune /
dadyādāsanametena mūrtiṃ mūlena kalpayet // NarP_1,83.82 //
aṅgāvṛrttiṃ purābhyārcya śaktīḥ patreṣu pūjayet /
jayā ca vijayā kīrtiḥ prītiḥ paścātprabhā punaḥ // NarP_1,83.83 //
śraddhā medhā śrutiścaivasvanāmādyakṣarādikāḥ /
patrāgreṣvarcayedaṣṭāvāyudhāni yathākramāt // NarP_1,83.84 //
śaṅkhacakragadākhaḍgapāśāṅkuśaśarāndhanuḥ /
lokeśvarāṃstato bāhye teṣāmastrāṇyanantaram // NarP_1,83.85 //
itthaṃ japādibhirmantrī mantre siddhe vidhānavit /
kuryātprayogānamunā yathā svasvamanīṣitān // NarP_1,83.86 //
pratiṣṭhāpya vidhānena kalaśānnavaśobhanān /
ratnahemādisaṃyuktānghaṭeṣu navasu sthitān // NarP_1,83.87 //
madhyasthe pūjayeddevīmitareṣu jayādikāḥ /
saṃpūjya gandhapuṣpādyairabhiṣiñcennarādhipam // NarP_1,83.88 //
rājā vijayate śatrūnyo 'dhiko vijayaśriyam /
prāpnotrogo dīrghāyuḥ sarvavyādhivivarjitaḥ // NarP_1,83.89 //
vandhyābhiṣiktā vidhinālabhate tanayaṃ varam /
mantreṇānena saṃjaptamājyaṃ kṣudragrahāpaham // NarP_1,83.90 //
garbhiṇīnāṃ viśeṣeṇa japtaṃ bhasmādikaṃ tathā /
jṛṃbhaśvāse tu kṛṣṇasya praviṣṭerādhikāmukham // NarP_1,83.91 //
yā tu devī samudbhūtā vīṇāpustakadhāriṇī /
tasyā vidhānaṃ viprendra śṛṇu lokopakārakam // NarP_1,83.92 //
praṇavo vāgbhavaṃ māyā śrīḥ kāmaḥ śaktirīritā /
sarasvatī caturthyantā svāhānto dvādaśākṣaraḥ // NarP_1,83.93 //
manurnārāyaṇa ṛṣirvirāṭ chandaḥ samīritam /
mahāsarasvatī cāsya devatā parikīrtitā // NarP_1,83.94 //
vāgbhavena ṣaḍaṅgāni kṛtvā varṇānnyased budhaḥ /
brahmarandhre nyasettāraṃ lajjāṃ bhrūmadhyagāṃ nyaset // NarP_1,83.95 //
mukhanāsādikarṇeṣu gudeṣu śrīmukhārṇakān /
tato vāgdevatāṃ dhyāyedvīṇāpustakadhāriṇīm // NarP_1,83.96 //
karpūrakundadhavalāṃ pūrṇacandrojjvalānanām /
haṃsādhirūḍhāṃ bhālendudivyālaṅkāraśobhitām // NarP_1,83.97 //
japeddvādaśalakṣāṇi tatsahasraṃ sitāṃbujaiḥ /
nāgacaṃpakapuṣpairvā juhuyātsādhakottamaḥ // NarP_1,83.98 //
mātṛkokte yajetpīṭhe vakṣyamāṇakrameṇa tām /
varṇābjenāsanaṃ dadyānmūrtiṃ mūlena kalpayet // NarP_1,83.99 //
devyā dakṣiṇataḥ pūjyā saṃskṛtā vāṅmayī śubhā /
prākṛtā vāmataḥ pūjyā vāṅmayīsarvasiddhidā // NarP_1,83.100 //
pūrvamaṅgāni ṣaṭkoṇe prajñādyāḥ prayajedbahiḥ /
prajñā medhā śrutiḥ śaktiḥ smṛtirvāgīśvarī matiḥ // NarP_1,83.101 //
svastiśceti samākhyātā brahmādyāstadanantaram /
lokeśānarcayedbhūyastadastrāṇi ca tadbahiḥ // NarP_1,83.102 //
evaṃ saṃpūjya vāgdevīṃ sākṣādvāgvallabho bhavet /
brahmacaryarataḥ śuddhaḥ śuddhadantanakhā dikaḥ // NarP_1,83.103 //
saṃsmaran sarvavanitāḥ satataṃ devatādhiyā /
kavitvaṃ labhate dhīmān māsairdvādaśabhirdhruvam // NarP_1,83.104 //
pītvā tanmantritaṃ toyaṃ sahasraṃ pratyahaṃ mune /
mahākavirbhavenmantrī vatsareṇa na saṃśayaḥ // NarP_1,83.105 //
uromātrodake sthitvā dhyāyanmārtaṇḍamaṇḍale /
sthitāṃ devīṃ pratidinaṃ trisahasraṃ japenmanum // NarP_1,83.106 //
labhate maṇḍalātsiddhiṃ vācāmapratimāṃ bhuvi /
pālāśabilvakusumairjuhuyānmadhurokṣitaiḥ // NarP_1,83.107 //
samidbhirvā tadutthābhiryaśaḥ prāpnoti vākpateḥ /
rājavṛkṣasamudbhūtaiḥ prasūnairmadhurāplutaiḥ // NarP_1,83.108 //
satsamidbhiśca juhuyātkavitvamatulaṃ labhet /
atha pravakṣye viprendra sāvitrīṃ brahmaṇaḥ priyām // NarP_1,83.109 //
yāṃ samārādhya sasṛje brahmā lokāṃścarācarān /
lakṣmī māyā kāmapūrvā sāvitrī ṅesamanvitā // NarP_1,83.110 //
svāhānto manurākhyātaḥ sāvitryā vasuvarṇavān /
ṛṣirbrahmāsya gāyatrī chandaḥ proktaṃ ca devatā // NarP_1,83.111 //
sāvitrī sarvadevānāṃ sāvitrī parikīrtitā /
hṛdantikairbrahma viṣṇurudreśvarasadāśivaiḥ // NarP_1,83.112 //
sarvātmanā ca ṅeyuktairaṅgānāṃ kalpanaṃ matam /
taptakāñcanavarṇābhāṃ jvalantīṃ brahmatejasā // NarP_1,83.113 //
grīṣmamadhyāhnamārtaṇḍasahasrasamavigrahām /
īṣaddhāsyaprasannāsyāṃ ratnabhūṣaṇabhūṣitām // NarP_1,83.114 //
bahniśuddhāṃśukādhānāṃ bhaktānugrahakātarām /
sukhadāṃ muktidāṃ caiva sarvasaṃpatpradāṃ śivām // NarP_1,83.115 //
vedabījasvarūpāṃ ca dhyāyedvedaprasūṃ satīm /
dhyātvaivaṃ maṇḍale vidvān trikoṇojjvalakarṇike // NarP_1,83.116 //
saure pīṭhe yajeddevīṃ dīptādinavaśaktibhiḥ /
mūlamantreṇa kḷptāyāṃ mūrtauṃ devīṃ prapūjayet // NarP_1,83.117 //
koṇeṣu triṣu saṃpūjyā brāhṛyādyāḥ śaktayo bahiḥ /
ādityādyāstataḥ pūjyā uṣādisahitāḥ kramāt // NarP_1,83.118 //
tatataḥ ṣaḍaṅgānyabhyarcya kesareṣu yathāvidhi /
prahlādinīṃ prabhāṃ paścānnityāṃ viśvaṃbharāṃ punaḥ // NarP_1,83.119 //
vilāsinīprabhāvatyau jayāṃ śāntāṃ yajetpunaḥ /
kāntiṃ durgāsarasvatyau vidyārūpāṃ tataḥ param // NarP_1,83.120 //
viśālasaṃjñitāmīśāṃ vyāpinīṃ vimalāṃ yajet /
tamopahāriṇīṃ sūkṣmāṃ viśvayoniṃ jayāvahām // NarP_1,83.121 //
padnālayāṃ parāṃ śobhāṃ brahmarūpāṃ tator'cayet /
brāhmyādyāḥ śāraṇā bāhye pūjayetproktalakṣaṇāḥ // NarP_1,83.122 //
tato 'bhyarcyed grahānbāhye śakrādyānayudhaiḥ saha /
itthamāvaraṇairdevīḥ daśabhiḥ paripūjayet // NarP_1,83.123 //
aṣṭalakṣaṃ japenmantraṃ tatsahasraṃ hunettilaiḥ /
sarvapāpuvinirmukto dīrghamāyuḥ sa vindati // NarP_1,83.124 //
aruṇābjaistrimadhvaktairjuhuyādayutaṃ tataḥ /
mahālakṣmīrbhavettasya ṣaṇmāsānnātra saṃśayaḥ // NarP_1,83.125 //
brahmavṛkṣaprasūnaistu juhuyādbāhyatejase /
bahunā kimihoktena yathāvatsādhitā satī // NarP_1,83.126 //
sādhakānāmiyaṃ vidyā bhavetkāmadudhā mune /
atha te saṃpravakṣyāmi rahasyaṃ paramādbhutam // NarP_1,83.127 //
sāvitrīpañjaraṃ nāma sarvarakṣākaraṃ nṛṇām /
vyomakeśārlakāsaktāṃ sukirīṭavirājitām // NarP_1,83.128 //
meghabhrukuṭilākrāntāṃ vidhiviṣṇuśivānanām /
gurubhārgavakarṇāntāṃ somasūryāgnilocanām // NarP_1,83.129 //
iḍāpiṅgalikāsūkṣmāvāyunāsāpuṭānvitām /
saṃdhyādvijoṣṭhapuṭitāṃ lasadvāgupajihvikām // NarP_1,83.130 //
saṃdhyāsūryamaṇigrīvāṃ marudbāhusamanvitān /
parjanyadṛdayāsaktāṃ vasvākhyapratimaṇḍalām // NarP_1,83.131 //
ākāśodaravibhrāntāṃ nābhyavāntaravīthikām /
prajāpatyākhyajaghanāṃ kaṭīndrāṇīsamāśritām // NarP_1,83.132 //
ūrvormalayamerubhyāṃ śobhamānāṃ saridvarām /
sujānujahukuśikāṃ vaiśvadevākhyasaṃjñikām // NarP_1,83.133 //
pādāṅghrinakhalomākhyabhūnāgadrumalakṣitām /
graharāśyarkṣayogādimūrtāvayavasaṃjñikām // NarP_1,83.134 //
tithimāsartupakṣākhyaiḥ saṃketanimiṣātmikām /
māyākalpitavaicitryasaṃdhyākhyacchadanāvṛtām // NarP_1,83.135 //
jvalatkālānalaprakhyoṃ taḍitkīṭisamaprabhām /
koṭisūryapratīkāśāṃ śaśikoṭisuśītalām // NarP_1,83.136 //
sudhāmaṇḍalamadhyasthāṃ sāṃdrānandāmṛtātmikām /
vāgatītāṃ mano 'garmyā varadāṃ vedamātaram // NarP_1,83.137 //
carācaramayīṃ nityāṃ brahmākṣarasamanvitām /
dhyātvā svātmāvibhedena sāvitrīpañjaraṃ nyaset // NarP_1,83.138 //
pañcarasya ṛṣiḥ so 'haṃ chaṃndo vikṛtirucyate /
devatā ca paro haṃsaḥ parabrahmādidevatā // NarP_1,83.139 //
dharmārthakāmamokṣāptyai viniyoga udāhṛtaḥ /
ṣaḍaṅgadevatāmantrairaṅganyāsaṃ samācaret // NarP_1,83.140 //
tridhāmūlena medhāvī vyāpakaṃ hi samācaret /
pūrvoktāṃ devātāṃ dhyāyetsākārāṃ guṇasaṃyutām // NarP_1,83.141 //
tripadā harijā pūrvamukhī brahmāstrasaṃjñikā /
caturviśatitattvāḍhyā pātu prācīṃ diśaṃ mama // NarP_1,83.142 //
catuṣpadā brahmadaṇḍā brahmāṇī dakṣiṇānanā /
ṣaḍviṃśatattvasaṃyuktā pātu me dakṣiṇāṃ diśam // NarP_1,83.143 //
pratyaṅmukhī pañcapadī pañcāśattattvarūpiṇī /
pātu pratīcīmaniśaṃ mama brahmaśirāeṅkitā // NarP_1,83.144 //
saumyāsyā brahmaturyāḍhyā sātharvāṅgirasātmikā /
udīcīṃ ṣaṭpadā pātu ṣaṣṭitattvakalātmikā // NarP_1,83.145 //
pañcāśadvarṇaracitā navapādā śatākṣarī /
vyomā saṃpātu me vorddhvaśiro vedāntasaṃsthitā // NarP_1,83.146 //
vidyunnibhā brahmasandhyā mṛgārūḍhā caturbhujā /
cāpeṣucarmāsidharā pātu me pāvakīṃ diśam // NarP_1,83.147 //
brahmī kumārī gāyatrī raktāṅgī haṃsavāhinī /
bibhratkamaṇḍaluṃ cākṣaṃ sruvasruvau pātu nairṛtim // NarP_1,83.148 //
śuklavarṇā ca sāvitrī yuvatī vṛṣavāhanā /
kapālaśūlakākṣasragdhāriṇī pātu vāyavīm // NarP_1,83.149 //
śyāmā sarasvatī vṛddhā vaiṣṇavī garuḍāsanā /
śaṅkhacakrābhayakarā pātu śaivīṃ diśaṃ mama // NarP_1,83.150 //
caturbhujā devamātā gaurāṅgī siṃhavāhanā /
varābhayakhaḍgacarmabhujā pātvadharāṃ diśam // NarP_1,83.151 //
tattatpārśve sthitāḥ svasvavāhanāyudhabhūṣaṇāḥ /
svasvadikṣusthitāḥ pātuṃ grahaśaktyaṅgasaṃyutāḥ // NarP_1,83.152 //
mantrādhidevatārūpā mudrādhiṣṭhātṛdevatāḥ /
vyāpakatvena pāntvasmānāpādatalamastakam // NarP_1,83.153 //
idaṃ te kathitaṃ satyaṃ sāvitrīpañjaraṃ mayā /
saṃdhyayoḥ pratyahaṃ bhaktyā japakāle viśeṣataḥ // NarP_1,83.154 //
paṭhanīyaṃ prayatnena bhuktiṃ muktiṃ samicchatā /
bhūtidā bhuvanā vāṇī mahāvasumatī mahī // NarP_1,83.155 //
hiraṇyajananī nandā savisargā tapasvinī /
yaśasvinī satī satyā vedaviccinmayī śubhā // NarP_1,83.156 //
viśvā turyā vareṇyā ca nisṛṇī yamunā bhuvā /
modā devī variṣṭhā ca dhīśca śāntirmatī mahī // NarP_1,83.157 //
dhiṣaṇā yoginī yuktā nadī prajñāpracodanī /
dayā ca yāminī padmā rohiṇī ramaṇī jayā // NarP_1,83.158 //
senāmukhī sāmamayī bagalā doṣavārjitā /
māyā prajñā parā dogdhrī māninī poṣiṇī kriyā // NarP_1,83.159 //
jyotsnā tīrthamayī ramyā saumyāmṛtamayā tathā /
brāhmī haimī bhujaṅgī ca vaśinī suṃdarī vanī // NarP_1,83.160 //
oṅkārahasinī sarvā sudhā sā ṣaḍguṇāvatī /
māyā svadhā ramā tanvī ripughnī rakṣaṇaṇī satī // NarP_1,83.161 //
haimī tārā vidhugatirviṣaghnī ca varānanā /
amarā tīrthadā dīkṣā durdharṣā rogahāriṇī // NarP_1,83.162 //
nānāpāpanṛśaṃsaghnī ṣaṭpadī vajriṇī raṇī /
yoginī vamalā satyā abalā baladā jayā // NarP_1,83.163 //
gomatī jāhnavī rajāvī tapanī jātavedasā /
acirā vṛṣṭidā jñeyā ṛtatantrā ṛtātmikā // NarP_1,83.164 //
sarvakāmadudhā saumyā bhavāhṝṅkāravarjitā /
dvipadā yā catuṣpadā tripadā yā ca ṣaṭpadā // NarP_1,83.165 //
aṣṭāpadī navapadī sahasrākṣākṣarātmikā /
aṣṭottaraśataṃ nāmnāṃ sāvitryā yaḥ paṭhennaraḥ // NarP_1,83.166 //
sa cirāyuḥ sukhī putrī vijayī vinayī bhavet /
etatte kathitaṃ vipra pañcaprakṛtilakṣaṇam // NarP_1,83.167 //
mantrārādhanapūrvaṃ ca viśvakāmaprapūraṇam // NarP_1,83.168 //

iti śrībṛhannāradīya purāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde pañcaprakṛtimantrādinirūpaṇaṃ nāma tryaśītitamo 'dhyāyaḥ

sanatkumāra uvāca
kalikalpāntare brahman brahmaṇo 'vyaktajanmanaḥ /
lokapadme tapasthasya sṛṣṭyarthaṃ saṃbabhūvatuḥ // NarP_1,84.1 //
viṣṇukarṇamalodbhūtāvasurau madhukaiṭabhau /
tau jātamātrau payasi lokapralayalakṣaṇe // NarP_1,84.2 //
jānumātre sthitau dṛṣṭvā brahmaṇaṃ kamalasthitam /
pravṛttāvattumālakṣya tuṣṭāva jagadaṃbikām // NarP_1,84.3 //
tato devī jagatkartrī śaivī śaktiranuttamā /
nārāyaṇākṣisaṃsthānā nidrā prītā babhūva ha // NarP_1,84.4 //
tasyā mantrādikaṃ sarvaṃ kathayiṣyāmi tacchṛṇu /
sāruṇā krodhanī śāntiścandrālaṅkṛtaśekharā // NarP_1,84.5 //
ekākṣarībīja mantraṛṣiḥ śaktirudāhṛtā /
gāyatrī ca bhavecchando devatā bhuvaneśvarī // NarP_1,84.6 //
ṣaḍdirghayuktabījena kuryādaṅgāni ṣaṭ kramāt /
saṃhārasṛṣṭimārgeṇa mātṛkānyastavigrahaḥ // NarP_1,84.7 //
mantranyāsaṃ tataḥ kuryāddevatābhāvasiddhaye /
hṛllekhāṃ mūrdhni vadane gaganāṃ hṛdayāṃbuje // NarP_1,84.8 //
raktāṃ karālikāṃ guhye mahocchuṣmāṃ padadvaye /
ūrddhvaprāgdakṣiṇodīcyapaścimeṣūttare 'pi ca // NarP_1,84.9 //
sadyādihrasvabījādyānvastavyā bhūtasaprabhāḥ /
aṅgāni vinyasetpaścājjātiyuktāni ṣaṭ kramāt // NarP_1,84.10 //
brahmāṇaṃ vinyasedbhāle gāyatryā saha saṃyutam /
sāvitryā sahitaṃ viṣṇuṃ kapole dakṣiṇe nyaset // NarP_1,84.11 //
vāgīśvaryā samāyuktaṃ vāmagaṇḍe maheśvaram /
śriyā dhanapatiṃ nyasya vāmakarṇāgrake punaḥ // NarP_1,84.12 //
ratyā smaraṃ mukhe nyasya puṇyāgaṇapatiṃ nyaset /
savyakarṇopari nidhākarṇagaṇḍāntarālayoḥ // NarP_1,84.13 //
nyastavyaṃ vadane mūlaṃ bhūpaścaitrāṃstato nyaset /
kaṇṭhamūle stanadvandve vāmāṃse hṛdayāṃbuje // NarP_1,84.14 //
savyāṃse pārśvayugale nābhideśe ca deśikaḥ /
bhālāṃśca pārśvajaṭhare pārśvāṃsāparake hṛdi // NarP_1,84.15 //
brahmāṇyādyāstanau nyasya vidhinā proktalakṣaṇāḥ /
mūlena vyāpakaṃ dehe nyasya devīṃ vicintayet // NarP_1,84.16 //

udyaddivākaranibhāṃ tuṅgorojāṃ trilocanām / /

smarāsyāmindumukuṭāṃ varapāśāṅkuśābhayām // NarP_1,84.17 //
radalakṣaṃ japenmantraṃ trimadhvaktairhunettataḥ /
aṣṭadravyairdaśāṃśena brahmavṛkṣasamidvaraiḥ // NarP_1,84.18 //
drākṣākharjūravātādaśarkarānālikerakam /
tandulājyatilaṃ vipra dravyāṣṭakamudāhṛtam // NarP_1,84.19 //
dadyādardhyaṃ dineśāya tatra saṃcintya pārvatīm /
padmamaṣṭadalaṃ bāhye vṛttaṃ ṣoḍaśabhirddalaiḥ // NarP_1,84.20 //
vilikhetkaṇiṅkrāmadhyeṣaḍkoṇamatisundaram /
tataḥ saṃpūjayetpīṭhaṃ navaśaktisamanvitam // NarP_1,84.21 //
jayākhyā vijayā paścādajitāhvāparājitā /
nityā vilāsinī gogdhītyaghorā maṅgalā nava // NarP_1,84.22 //
bījāḍhyamāsanaṃ dattvā mūrtiṃ tenaiva kalpayet /
tasyāṃ saṃpūjayeddevīmāvāhyāvaraṇaiḥ kramāt // NarP_1,84.23 //
madheyapāgyāmyasaumyeṣu pūjayedaṅgadevatāḥ /
ṣaṭkoṇeṣu yajenmantrī paścānmithunadevatāḥ // NarP_1,84.24 //
indrakoṇaṃ lasaddaṇḍakuṇḍikākṣaguṇābhayām /
gāyatrīṃ pūjayenmatrī brahmāṇamapi tādṛśam // NarP_1,84.25 //
rakṣaḥ koṇe śaṅkhacakragadāpaṅkajadhāriṇīm /
sāvitrīṃ pītavasanāṃ yajedviṇuṃ ca tādṛśam // NarP_1,84.26 //
vāyukoṇe paraśvakṣamālā bhayavarānvitām /
yajetsarasvatīmacchāṃ rudraṃ tādṛśalakṣaṇam // NarP_1,84.27 //
vahnikoṇe yajedratnakuṃbhaṃ maṇikaraṇḍakam /
karābhyāṃ bibhratīṃ pītāṃ tundilaṃ dhanadāyakam // NarP_1,84.28 //
āliṅgya savyahastena vāme tāṃbūladhāriṇīm /
dhanadāṅkasamārūḍhāṃ mahālakṣmīṃ prapūjayet // NarP_1,84.29 //
paścime madanaṃ bāṇapāśāṅkuśaśarāsanām /
dhārayantaṃ japāraktaṃ pūjayedraktabhūṣaṇam // NarP_1,84.30 //
savyena patimāśliṣya vāmenotpaladhāriṇīm /
pāṇinā ramaṇāṅkasthāṃ ratiṃ samyaksamarcayet // NarP_1,84.31 //
aiśānye pūjayetsamyak vighnarājaṃ priyānvitam /
sṛṇipāśadharaṃ kāntaṃ varāṅgāsṛkkalāṅgulim // NarP_1,84.32 //
mādhvīpūrṇakapālāḍhyaṃ vighnarājaṃ digaṃbaram /
puṣkare vigaladratnasphuraccaṣakadhāriṇam // NarP_1,84.33 //
siṃdūrasadṛśākārāmuddāmamadavibhramām /
dhṛtaraktotpalāmanyapāṇinā tu dhvajaspṛśām // NarP_1,84.34 //
āśliṣṭakāntāmaruṇāṃ puṣṭimarceddigaṃbarām /
karṇikāyāṃ nidhī pūjyau ṣaṭkoṇasyātha pārśvayoḥ // NarP_1,84.35 //
aṅgāni kesareṣvetāḥ paścātpatreṣu pūjayet /
anaṅgakusumā paścāddvitīyānaṅgamekhalā // NarP_1,84.36 //
anaṅgagamanā tadvadanaṅgamadanāturā /
bhuvanapālā gaganavegā ṣaṣṭhī caiva tataḥ param // NarP_1,84.37 //
śaśilekhā gaganalekhā cetyaṣṭau yatra śaktayaḥ /
khaḍgakheṭakadhāriṇyaḥ śyāmāḥ pūjyāśca mātaraḥ // NarP_1,84.38 //
padmādbahiḥ samabhyarcyāḥ śaktayaḥ paricārikāḥ /
prathamānaṅgadvayāsyādanaṅgamadanā tataḥ // NarP_1,84.39 //
madanāturā bhavanavegā tato bhuvanapālikā /
syātsarvaśiśirānaṅgavedanānaṅgamekhalā // NarP_1,84.40 //
caṣakaṃ tālavṛntaṃ ca tāṃbūlaṃ chatramujjvalam /
cāmare cāṃśukaṃ puṣpaṃ bibhrāṇāḥ karapaṅkajaiḥ // NarP_1,84.41 //
sarvābharaṇasaṃdīptān lokapālānbahiryajet /
vajrādīnyapi tadbāhye devīmitthaṃ prapūjayet // NarP_1,84.42 //
mantrī trimadhuropetairhutvāśvatthasamidvaraiḥ /
brāhmaṇānvaśayecchīghraṃ pārthivānpadmahomataḥ // NarP_1,84.43 //
palāśapuṣpaistatpatnīṃ mantriṇaḥ kusudairapi /
pañcaviṃśatidhā japtairjalaiḥ snānaṃ dine dine // NarP_1,84.44 //
ātmānamabhiṣiñcedyaḥ sarvasaubhāgyavānbhavet /
pañcaviṃśatidhā japtaṃ jalaṃ prātaḥ pibennaraḥ // NarP_1,84.45 //
avāpya mahatīṃ prajñāṃ kavīnāmagraṇīrbhavet /
karpūrāgarusaṃyuktakuṅkumaṃ sādhu sādhitam // NarP_1,84.46 //
gṛhītvā tilakaṃ kuryādrājavaśyamanuttamam /
śālipiṣṭamayīṃ kṛtvā puttalīṃ madhurānvitām // NarP_1,84.47 //
japtāṃ pratiṣṭhitaprāṇāṃ bhakṣayedravivāsare /
vaśaṃ nayati rājānaṃ nārīṃ vā narameva ca // NarP_1,84.48 //
kaṇṭhamātrodake sthitvā vīkṣya toyodgataṃ ravim /
trisahasraṃ japenmantraṃ kanyāmiṣṭāṃ labhettataḥ // NarP_1,84.49 //
annaṃ tanmantritaṃ mantrī bhuñjīta śrīprasiddhaye /
likhitāṃ bhasmanā māyāṃ sasādhyāṃ phalakādiṣu // NarP_1,84.50 //
tatkālaṃ darśayedyantraṃ sukhaṃ sūyeta garbhiṇī /
bhuvaneśīyamākhyātā sahasrabhujasaṃbhavā // NarP_1,84.51 //
bhuktimuktipradā nṝṇāṃ smartṛāṇāṃ dvijasattama /
tataḥ kalpāntare vipra kadācinmahiṣāsuraḥ // NarP_1,84.52 //
babhūva lokapālāṃstu jitvā bhuṅkte jagattrayam /
tatastpīḍitā devā vaikuṇṭhaṃ śaraṇaṃ yayuḥ // NarP_1,84.53 //
tato devī mahālakṣmīścakrādyāṅgotthatejasā /
śrīrbabhūvamuniśreṣṭha mūrtā vyāptajagattrayā // NarP_1,84.54 //
svayaṃ sā mahiṣādīṃstu nihatya jagadīśvarī /
aravindavanaṃ prāptā bhajatāmiṣṭadāyinī // NarP_1,84.55 //
tasyāḥ samarcanaṃ vakṣye saṃkṣepeṇa śṛṇu dvija /
mṛtyukrodhena guruṇā bindubhūṣitamastakā // NarP_1,84.56 //
bījamantraḥ śriyaḥ prokto bhajatāmiṣṭadāyakaḥ /
ṛṣirbhṛgurnivṛcchando devatā śrīḥ samīritā // NarP_1,84.57 //
ṣaḍdīrghayuktabījena kuryādaṅgāni ṣaṭ kramāt /
tato dhyāyejjagadvedyāṃ śriyaṃ saṃpattidāyinīm // NarP_1,84.58 //
kāñcanābhāṃ gajaiḥ śvetaiścaturbhiḥ svakaroddhṛtaiḥ /
hiraṇmayāmṛtaghaṭaiḥ sicyamānāṃ sarojagām // NarP_1,84.59 //
varābhayābjasragdhastāṃ kṣaumavastrāṃ kirīṭinīm /
siddhalakṣaṃ japenmantraṃ tatsahasraṃ hunettathā // NarP_1,84.60 //
sugandhakusumairiṣṭvā kamalairmadhuraplutaiḥ /
mahālakṣmyudite pīṭhe mūrtiṃ mūlena kalpayet // NarP_1,84.61 //
yajetpūrvavadaṅgāni digdaleṣvarcayettataḥ /
vāsudevaṃ saṃkarṣaṇaṃ pradyumnamaniruddhakam // NarP_1,84.62 //
himapītatamālendranīlābhānpītavāsasaḥ /
śaṅkhacakragadāpadmadhāriṇastāṃścaturbhujān // NarP_1,84.63 //
vidiganteṣu patreṣu damakādīnyajedgajān /
damakaṃ puṇḍarīkaṃ ca guggulaṃ ca kuraṇṭakam // NarP_1,84.64 //
yajecchaṅkhanidhiṃ devyā dakṣiṇe pramadānvitam /
muktāmāṇikyasaṃkāśau kiñcitsmitamukhāṃbujau // NarP_1,84.65 //
anyonyāliṅganaparau śaṅkhapaṅkajadhāriṇau /
vigaladratnavarṣābhyāṃ śaṅkhabhyā mūrdhni lāñchitau // NarP_1,84.66 //
tundilaṃ kaṃbukanidhiṃ vasudhārāṃ ghanastanīm /
vāmataḥ paṅkajanidhiṃ priyayā sahitaṃ yajet // NarP_1,84.67 //
siṃdūrābhau bhujaśliṣṭau raktapadmotpalānvitau /
niḥsaradratnavarṣābhyāṃ padmābhyāṃ mūrdhni lāñchitau // NarP_1,84.68 //
tundilaṃ paṅkajanidhiṃ tattvāṃ vasumatīmapi /
dalāgreṣu yajedetābalākyādyāḥ samantataḥ // NarP_1,84.69 //
balākī vimalā caiva kamalā vanamālikā /
vibhīṣikā mālikā ca śāṅkarī vasumālikā // NarP_1,84.70 //
paṅkajadvayadhāriṇyo muktāhārasamaprabhāḥ /
lokeśānpūjayedante vajrādyāstrāṇi tadbahiḥ // NarP_1,84.71 //
itthaṃ yo bhajate devīṃ vidhinā sādhakottamaḥ /
dhanadhānyasamṛddhaḥ syācchriyamāpnotyaninditām // NarP_1,84.72 //
vakṣaḥpramāṇasalile sthitvā mantramimaṃ japet /
trilakṣamarkagaṃ dhyāyansa bhavetkamalālayaḥ // NarP_1,84.73 //
viṣṇugehasthabilvasya mūle lakṣatrayaṃ japet /
sādhako yaḥ sa labhate vāñchitaṃ dhanasaṃcayam // NarP_1,84.74 //
aśokavahnāvājyāktaistaṇḍulairvaśayejjagat /
homenakhādire vahnau taṇḍulermadhurokṣitaiḥ // NarP_1,84.75 //
rājā vaśyo bhavecchīghraṃ mahālakṣmīśca varddhate /
bilvacchāyāmadhivasanbilvamiśrahaviṣyabhuk // NarP_1,84.76 //
saṃvatsaratrayaṃ hutvā tatphalairathavāṃbujaiḥ /
sādhakendro mahālakṣmīṃ cakṣuṣā paśyati dhruvam // NarP_1,84.77 //
atha kalpāntare brahmandevarājyaviluṃpakau /
jātau śubhaniśuṃbhau dvāvasurau lokakaṇṭakau // NarP_1,84.78 //
tato bhraṣṭādhikāraistu śakrādyaiḥ saṃstutā mune /
mahāsarasvatī devī tadā cāvatatāra ha // NarP_1,84.79 //
himālaye mahāpuṇye śailoddeśe 'tiśobhane /
tataḥ śumbhādikānhatvā daivataiḥ paripūjitā // NarP_1,84.80 //
varaṃ dattvāviśaddevī mānasaṃ nāma vai saraḥ /
tasyā mantraṃ pravakṣyāmi śṛṇuṣvāvahito munane // NarP_1,84.81 //
jñānāmṛtā śaśadharā krāntabhālopaśobhitā /
vāgbījaṃ tena cāṅgāni kalpayetsādhakottamaḥ // NarP_1,84.82 //
ṛṣiḥ sadāśivaścāsya chando 'nuṣṭubudāhṛtam /
devatā vāksamākhyātā bhajatāmiṣṭadāyinī // NarP_1,84.83 //
śvetāṃbarāṃ visaśvetāṃ vīṇāpustakadhāriṇīm /
divyairābharaṇairyuktāṃ dhyāyeddevīṃ nirantarām // NarP_1,84.84 //
mahāsarasvatīpīṭhe mūrtiṃ mūlena kalpayet /
devīṃ saṃpūjayettasyāmaṅgādyāvaraṇaiḥ saha // NarP_1,84.85 //
ādāvaṅgāvṛtiḥ paścādaṃbikādyāḥsamīritāḥ /
dvitīyā mātṛbhiḥ proktā tṛtīyādyaṣṭaśaktibhiḥ // NarP_1,84.86 //
caturthī pañcamī proktā dvātriṃśacchaktibhaghiḥ punaḥ /
catuḥṣaṣṭyā smṛtā ṣaṣṭhī śaktibhirlokanāyakaiḥ // NarP_1,84.87 //
saptamī punareteṣāmastraiḥ syādaṣṭamāvṛtiḥ /
evaṃ pūjyā jagaddhātrī śrīmatī vāgbhavābhidhā // NarP_1,84.88 //
sthāneṣu pūrvamukteṣu yajedaṅgāni sādhakaḥ /
ambikā vāgbhavā durgā śrīśaktiścoktalakṣaṇā // NarP_1,84.89 //
brahmādyāśca tataḥ pūjyāḥ karālī vikarālyumā /
sarasvatī śrīrdurgā ca lakṣmīścaiva dhṛtiḥ smṛtiḥ // NarP_1,84.90 //
śraddhā medhā ratiḥ kāntirāryā ṣoḍaśa śaktayaḥ /
khaḍgakheṭakadhāriṇyaḥ śyāmāḥ pūjyāḥ svalaṅkṛtāḥ // NarP_1,84.91 //
viṣaghnī puṣṭayaḥ prajñā sinīvālī kuhūḥ punaḥ /
rudravīryā prabhā nandā poṣaṇā vṛddhidā śubhā // NarP_1,84.92 //
kālarātrirmahārātrirbhadrakālī kapārdinī /
vikṛtirdaṇḍimuṇḍinyau seṃdukhaṇḍā śikhaṇḍinī // NarP_1,84.93 //
niśumbhamathanī caṇḍamuṇḍavināśinī /
indrāṇī caiva rudrāṇī śaṅkarārddhaśarīriṇī // NarP_1,84.94 //
nārī nārāyaṇī caiva triśūlinyapi pālinī /
ambikā hradinī caiva dvātriṃśacchaktayaḥ sitāḥ // NarP_1,84.95 //
cakrahastāḥ piśācāsyāḥ saṃpūjyāścārubhūṣaṇāḥ /
piṅgalākṣī viśālākṣī samṛddhirbuddhireva ca // NarP_1,84.96 //
śraddhā svāhā svadhā bhikṣā māyā saṃjñā vasuṃdharā /
trilokadhātrī gāyatrī sāvitrī tridaśeśvarī // NarP_1,84.97 //
sarūpā bahurūpā ca skandamātā śrutapriyā /
vimalā kamalā paścādaruṇī punarāruṇī // NarP_1,84.98 //
prakṛtirvikṛtiḥ sṛṣṭiḥ sthitiḥ saṃhṛtireva ca /
sandhyā mātā satī haṃsī mardikā vajrikā parā // NarP_1,84.99 //
devamātā bhagavatī devakī kamalāsanā /
trimukhī saptavadanā surāsuravimarddinī // NarP_1,84.100 //
laṃboṣṭhī corddvakeśī ca bahuśiśnā vṛkodarī /
ratharekhāhvayā paścācchaśirekhā tathāparā // NarP_1,84.101 //
gaganavegā pavanavegā vegā ca tadanantaram /
tato bhuvanapālākhyā tataḥ syānmadanāturā // NarP_1,84.102 //
anaṅgānaṅgavadanā tathaivānaṅgamekhalā /
anaṅgakusumā viśvarūpā surabhayaṅkarī // NarP_1,84.103 //
akṣobhyā saptavāhinyā vajrārūpā śucivratāḥ /
varadākhyātha vāgīśī catuḥṣaṣṭiḥsamīritāḥ // NarP_1,84.104 //
cāpabāṇadharāḥ sarvā jvālājihvā mahāprabhāḥ /
daṃṣṭriṇyaścorddhvakeśyastā yuddhopakrāntamānasāḥ // NarP_1,84.105 //
sarvābharaṇasaṃdīptā pūjanīyāḥ prayatnataḥ /
lokeśāḥ pūrvavatpūjyāstadvadvajrādikānyapi // NarP_1,84.106 //
japetṣoḍaśalakṣaṃ ca taddaśāṃśaṃ hunetsudhīḥ /
ājyena khādire vahnau tataḥ siddho bhavenmanuḥ // NarP_1,84.107 //
kamalairayutaṃ hutvā rājānaṃ vaśamānayet /
utpalairjuhvato nūnaṃ mahālakṣmīḥ prajāyate // NarP_1,84.108 //
palāśakusumairhutvā vatsareṇa kaṃvirbhavet /
rājīlavaṇahomena vanitāṃ vaśamānayet // NarP_1,84.109 //
bhūmau bhogāṃstu bhuktvānte viṣṇulokamavāpnuyāt /
vāṇībījajapāśakto nātra kāryā vicāraṇā // NarP_1,84.110 //

iti śrībṛhannāradīcayapuraṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde devīmantranirūpaṇaṃ nāma caturaśītitamo 'dhyāyaḥ

sanatkumāra uvāca
vāgdevatā vatāro 'nyaḥ kāliketi prakīrtitā /
tasyā mantraṃ pravakṣyāmi bhuktimuktipradaṃ nṛṇām // NarP_1,85.1 //
sṛṣṭikriyānvitā śāntirbidvāḍhyā ca tridhā punaḥ /
aruṇākṣyādīpikā ca binduyuktā dvidhā tataḥ // NarP_1,85.2 //
māyādvayaṃ tataḥ paścāddakṣiṇe kālike padam /
punaśca saptabījāni svāhānto 'yaṃ manūttamaḥ // NarP_1,85.3 //
bhairavo 'sya ṛṣiśchanda uṣṇikkālī tu devatā /
bījaṃ māyādīrghavartma śaktiruktā munīśvara // NarP_1,85.4 //
ṣaḍdīrdhāḍhye bījena vidyāyā aṅgamīritam /
mātṛkārṇāndaśa daśa hṛdaye bhujayoḥ padoḥ // NarP_1,85.5 //
vinyasya vyāpakaṃ kuryānmūlamantreṇa sādhakaḥ /
śiraḥ kṛpāṇamabhayaṃ varaṃ hastaiśca bibhratīm // NarP_1,85.6 //
muṇḍasraṅmastakāṃ muktakeśāṃ pitṛvanastitām /
sarvālaṅkṛtavarṇāṃ ca śyāmāṅgīṃ kālikāṃ smaret // NarP_1,85.7 //
evaṃ dhyātvā japellakṣaṃ juhuyādayutaṃ tataḥ /
prasūnaiḥ karavīrotthaiḥ pūjāyantramathocyate // NarP_1,85.8 //
vilikhya pūrvaṃ ṣaṭkoṇaṃ trikoṇatritayaṃ tataḥ /
padmamaṣṭadalaṃ bāhye bhūpuraṃ tatra pūjayet // NarP_1,85.9 //
jayā ca vijayā cāpi ajitā cāparājitā /
nityā vilāsinī vāpi dogdhyaghorā ca maṅgalā // NarP_1,85.10 //
pīṭhasya śaktayo māyātmane hṛtpīṭhamantrakaḥ /
śivarūpaśavaśthāṃ ca śivābhirdikṣu veṣṭitām // NarP_1,85.11 //
mahākālaratāsaktāṃ dhyātvāṅgānyarcayetpurā /
kālīṃ kapālinīṃ kullāṃ kurukullāṃ virodhinīm // NarP_1,85.12 //
vipracittāṃ ca ṣaṭkoṇe navakoṇe tator'cayet /
ugrāmuṣṇaprabhāṃ dīptāṃ nīlādhānāṃ balākikām // NarP_1,85.13 //
mātrāṃ mudrāṃ tathā mitrāṃ pūjyāḥ patreṣu mātaraḥ /
padmasyāsya suyatnena brāhmī nārāyaṇītyapi // NarP_1,85.14 //
māheśvarī ca cāmuṇḍā kaumārī cāparājitā /
vārāhī nārasiṃhā ca punaretāstu bhūpure // NarP_1,85.15 //
bhairavīṃ mahadādyāṃ tāṃ siṃhādyāṃ dhūmrapūrvikām /
bhīmonmattādikāṃ cāpi vaśīkaraṇabhairavīm // NarP_1,85.16 //
mohanādyāṃ samārādhya śakrādīnyāyudhānyapi /
evamārādhitā kālī siddhā bhavati mantriṇām // NarP_1,85.17 //
tataḥ prayogānkurvīta mahābhairavabhāṣitān /
ātmano vā parasyārthaṃ kṣiprasiddhipradāyakān // NarP_1,85.18 //
strīṇāṃ prahāraṃ nindāṃ ca kauṭilyaṃ vāpriyaṃ vacaḥ /
ātmano hitamanvicchan kālībhakto vivarjayet // NarP_1,85.19 //
sudṛśo madanāvāsaṃ paśyanyaḥ prajapenmanum /
ayutaṃ so 'cirādeva vākpateḥ samatāmiyāt // NarP_1,85.20 //
digambaro muktakeśaḥ śmaśānastho 'dhiyāmini /
japedyo 'yutametasya bhaveyuḥ sarvasiddhayaḥ // NarP_1,85.21 //
śavasya hṛdaye sthitvā nirvāsāḥ pretabhūmigaḥ /
arkapuṣpasahasreṇābhyaktena svīyaretasā // NarP_1,85.22 //
devīṃ yaḥ pūjayedbhaktyā japannekaikaśo manum /
so 'careṇaiva kālena dharaṇīprabhutāṃ vrajet // NarP_1,85.23 //
rajaḥ kīrṇaṃ bhagaṃ nāryā dhyāyanyo hyayutaṃ japet /
sakavitvena ramyeṇa janānmohayati dhruvam // NarP_1,85.24 //
tripañcāre mahāpīṭhe śivasya hṛdi saṃsthitām /
mahākālena devena mārayuddhaṃ prakurvatīm // NarP_1,85.25 //
tāṃ dhyāyansmeravadanāṃ vidadhatsurataṃ svayam /
japetsahasramapi yaḥ sa śaṅkarasamo bhavet // NarP_1,85.26 //
asthilomatvacāyuktaṃ māṃsaṃ mārjārameṣayoḥ /
uṣṭrasya mahiṣasyāpi baliṃ yastu samarpayet // NarP_1,85.27 //
bhūtāṣṭamyormadhyarātre vaśyāḥ syustasya jantavaḥ /
vidyālakṣmīyaśaḥputraiḥ sa ciraṃ sukhamedhate // NarP_1,85.28 //
yo haviṣyāśanarato divā devīṃ smaran japet /
naktaṃ nidhuvanāsakto lakṣaṃ sa syāddharāpatiḥ // NarP_1,85.29 //
raktāṃbhojairhunenmantrī dhanairjayati vittapam /
bilvapatrairbhavedrājyaṃ raktapuṣpairvaśīkṛtiḥ // NarP_1,85.30 //
asṛjī mahiṣādīnāṃ kālikāṃ yastu tarpayet /
tasya syuracirādeva karasthāḥ sarvasiddhayaḥ // NarP_1,85.31 //
yo lakṣaṃ prajapenmantraṃ śavamāruhya mantravit /
tasya siddho manuḥ sadyaḥ sarvepsitaphalapradaḥ // NarP_1,85.32 //
tenāśvamedhapramukhairyāgauriṣṭaṃ sujanmanā /
dattaṃ dānaṃ tapastaptaṃ upāste yastu kālikām // NarP_1,85.33 //
brahmā viṣṇuḥ śivo gaurī lakṣmīrgaṇapatī raviḥ /
pūjitāḥ sakalā devā yaḥ kālīṃ pūjayetsadā // NarP_1,85.34 //
athāparaḥ sarasvatyā hyavatāro nigadyate /
yāṃ niṣevya narā loke kṛtārthāḥ syurna saṃśayaḥ // NarP_1,85.35 //
āpyāyinī candrayuktā māyā ca vadanāntare /
sakāmikā krudhā śāntiścandrālaṅkṛtamastakā // NarP_1,85.36 //
dīpikā sāsanā candrayugastraṃ manurīritaḥ /
munirakṣobhya uddiṣṭaśchandastu bṛhatī matam // NarP_1,85.37 //
tārākhyā devatā bījaṃ dvitīyañca caturthakam /
śaktiḥ ṣaḍdīrghayuktena dvitīyenāṅgakalpanam // NarP_1,85.38 //
ṣoḍhā nyāsaṃ tataḥ kuryāttārāyāḥ sarvasiddhim /
śrīkaṇṭhādīnnyasedrudrānmātṛkāvarṇapūrvakān // NarP_1,85.39 //
mātṛkoktasthale māyā tṛtīyakrodhapūrvakān /
caturthīnamasāyuktānprathamo nyāsa īritaḥ // NarP_1,85.40 //
śavapīṭhasamāsīnāṃ nīlakāntiṃ trilocanām /
arddhenduśekharāṃ nānābhūṣaṇāḍhyāṃ smarannyaset // NarP_1,85.41 //
dvitīye tu grahanyāsaṃ kuryāttāṃ samanusmaran /
tribījasvarapūrvaṃ tu raktasūya hṛdi nyaset // NarP_1,85.42 //
tathā pavargapūrvaṃ tu śuklaṃ lomaṃ bhruvodveye /
kavargapūrvaṃ raktābhaṃ maṅgalaṃ locanatrayam // NarP_1,85.43 //
cavargādyaṃ budhaṃ śyāmaṃ nyasedvakṣaghasthale budhaḥ /
ḍhavargādyaṃ pītavarṇaṃ kaṭhṇakūpe bṛhaspatim // NarP_1,85.44 //
tavargādyaṃ śvetavarṇaṃ ghaṭikāyāṃ tu bhārgavam /
nīlavarṇaṃ pavargādyaṃ nābhideśe śanaiścaram // NarP_1,85.45 //
śavargādyaṃ dhūmravarṇaṃ dhyātvā rāhuṃ mukhe nyaset /
tribījapūrvakaścaivaṃ grahanyāsaḥ samīritaḥ // NarP_1,85.46 //
tṛtīyaṃ lokapālānāṃ nyāsaṃ kuryātprayatnataḥ /
māyādibījatritayapūrvakaṃ sarvasiddhaye // NarP_1,85.47 //
svamastake lalāṭādi dikṣvaṣṭasvadhaurddhvataḥ /
hrasvadīrghakādikāṣṭavargapūrvāndiśādhipān // NarP_1,85.48 //
śivaśaktyabhidhe nyāsaṃ caturthe tu samācaret /
tribījapūrvakānnyasyetṣaṭśivāñchaktisaṃyutān // NarP_1,85.49 //
ādhārādiṣu cakreṣu svacakravarṇapūrvakān /
brahmāṇaṃ ḍākinīyuktaṃ vādisāṃtārṇapūrvakam // NarP_1,85.50 //
mūlādhāre vinyasecca caturddalasamanvitam /
śrīviṣṇuṃ rākiṇīyuktabādilāntārṇapūrvakam // NarP_1,85.51 //
svādhiṣṭhanābhidhe cakre liṅgasthe ṣaḍdale nyaset /
rudraṃ tu ḍākinīyuktaṃ ḍādiphaāntārṇapūrvakam // NarP_1,85.52 //
cakre daśadale nyasyennābhisthe maṇipūrake /
īśvaraṃ kādiṭhāntārṇapūrvakaṃ śākinīyutam // NarP_1,85.53 //
vinyaseddvādaśadalehṛdayasthe tvanāhate /
sadāśivaṃ śākinīṃ ca ṣoḍaśasvarapūrvakam // NarP_1,85.54 //
kaṇṭhasthe ṣoḍaśadale viśuddhākhye pravinyaset /
ājñācakre paraśivaṃ hākinīsaṃyutaṃ nyaset // NarP_1,85.55 //
lakṣārṇapūvaṃ bhrūmadhyasaṃsthite 'timanohare /
tārādipañcamaṃ nyāsaṃ kuryātsarveṣṭasiddhaye // NarP_1,85.56 //
aṣṭau vargānsvaradvandvapūrvakān bījasaṃyutān /
tārādyā nyāsapūrvāśca prayojyā aṣṭaśaktayaḥ // NarP_1,85.57 //
tārāthogrā mahogrāpi vajrā kālī sarasvatī /
kāmeśvarī ca cāmuṇḍā ityaṣṭau tārikāḥ smṛtāḥ // NarP_1,85.58 //
brahmarandhre lalāṭe ca bhrūmadhye kaṇṭhadeśataḥ /
hṛdi nābhau phale mūlādhāre cetāḥ kramānnyaset // NarP_1,85.59 //
aṅganyāsaṃ tataḥ kuryātpīṭhākhyaṃ sarvasiddhidam /
ādhāre kāmarūpākhyaṃ bījaṃ hrasvārṇapūrvakam // NarP_1,85.60 //
hṛdi jālandharaṃ bījaṃ dīrghapūrvaṃ pravinyaset /
lalāṭe pūrṇagiryākhyaṃ kavargādyaṃ nyasetsudhīḥ // NarP_1,85.61 //
uḍḍīyānaṃ cavargādyaṃ keśasandhau pravinyaset /
kaṇṭhe tu mathurāpīṭhaṃ daśama yādikaṃ nyaset // NarP_1,85.62 //
ṣoḍhā nyāsastu tārāyāḥ prokto 'bhīṣṭapradāyakaḥ /
hṛdi śrīmadekajaṭāṃ tāriṇīṃ śirasi nyaset // NarP_1,85.63 //
vajrodake śikhāṃ pātu ugratārāṃ tu varmaṇi /
mahogrā vatsare netre piṅgāgraikajaṭāstrake // NarP_1,85.64 //
ṣaḍradīrgayuktamāyāyā etānyaṣṭau ṣaḍaṅgake /
aṅguṣṭhādiṣvaṅgulīṣu pūrvaṃ vinyasya yatnataḥ // NarP_1,85.65 //
tarjanīmadhyamābhyāṃ tu kṛtvā tālatrayaṃ tataḥ /
choṭikāmudrāyā kuryāddigbandhaṃ devatāṃ smaran // NarP_1,85.66 //
vidyayā tārapuṭayā vyāpakaṃ saptadhā caret /
ugratārāṃ tato dhyāyetsadyo vāde 'tisiddhidām // NarP_1,85.67 //
layābdhāvaṃbujanmasthāṃ nīlābhāṃ divyabhūṣaṇām /
kambuṃ khaḍgaṃ kapālaṃ ca nīlābjaṃ dadhatīṃ karaiḥ // NarP_1,85.68 //
nāgaśreṣṭhālaṅkṛtāṅgīṃ raktanetratrayāṃ smaret /
japellakṣacatuṣkaṃ hi daśāṃśaṃ raktapadmakaiḥ // NarP_1,85.69 //
hunetkṣīrājyasaṃmiśraiḥ śaṅkhaṃ saṃsthāpya saṃjapet /
nārīṃ paśyanspṛśangacchanmahāniśi baliṃ caret // NarP_1,85.70 //
śmaśāne śūnyasadane devāgāre 'tha nirjane /
parvate vanamadhye vā śavamāruhya mantravit // NarP_1,85.71 //
samare śatrunihataṃ yadvā ṣāṇyāsikaṃ śiśum /
vidyāṃ sādhayataḥ śīghraṃ sādhitaivaṃ prasiddhyati // NarP_1,85.72 //
medhā prajñā prabhā vidyā dhīvṛttismṛtibuddhayaḥ /
viśveśvarīti saṃproktāḥ pīṭhasya nava śaktayaḥ // NarP_1,85.73 //
bhṛgumanvindusaṃyuktaṃ meghavartma sarasvatī /
yogapīṭhātmane hārddaṃ pīṭhasya manurīritaḥ // NarP_1,85.74 //
dattvānenāsanaṃ mūrtiṃ mūlamantreṇa kalpayet /
pūjayedvidhivaddevīṃ tadvidhānamathocyate // NarP_1,85.75 //
tāro māyā bhagaṃ brahmā jaṭe sūryaḥ sadīrghakam /
yakṣādhipataye tandrīsopanītaṃ baliṃ tataḥ // NarP_1,85.76 //
gṛhayugmaṃ śivā svāhā balimantro 'yamīritaḥ /
dadyānnityaṃ baliṃ tena madhyarātre catuṣpathe // NarP_1,85.77 //
jaladānādikaṃ mantrairvidadhyāddaśabhistataḥ /
dhruvo vajrodake varma phaṭsaptārṇo jalagrahe // NarP_1,85.78 //
tārādyā vahnijāyāntā māyā hi kṣālane matā /
tāro māyāḥ bhṛguḥ karṇoviśuddhaṃ dharmavarmataḥ // NarP_1,85.79 //
sarvapāpāni śāmyante cheto netrayutaṃ jalam /
kalpāntanayanasvāhā mantra ācamane mataḥ // NarP_1,85.80 //
dhruvo maṇidharītyante vajriṇyakṣiyutā mṛtiḥ /
kharividyāyugrijaśva sarvavānte bako 'bjavān // NarP_1,85.81 //
kāriṇyante dīrghavarma astraṃ vahnipriyāntimaḥ /
trayoviṃśativarṇātmā śikhāyā bandhane manuḥ // NarP_1,85.82 //
praṇavo rakṣayugalaṃ dīrghavarmāstraṭhadvayam /
navārṇenāmunā mantrī kuryādbhūmiviśodhanam // NarP_1,85.83 //
nārānte sarvavighnānutsārayeti padaṃ tataḥ /
huṃ phaṭ svāhā guṇendvarṇo manurvighnanivāraṇam // NarP_1,85.84 //
māyābījaṃ japāpuṣpanibhaṃ nābhau viciṃyet /
tadutthenāgninā dehaṃ dahetsāddhasvapāpmanā // NarP_1,85.85 //
tārābījaṃ suvarṇābhaṃ cintayeddhṛdi mantravit /
pavanena tadutthena pāpabhasma kṣipedbhuvi // NarP_1,85.86 //
turīyaṃ candrakundābhaṃ bījaṃ dhyātvālalāṭataḥ /
tadutthasudhayāde haṃ svayaṃ vai devatānibham // NarP_1,85.87 //
anayā bhūtaśuddhyā tu devīsādṛśyamāpnuyāt /
tāro 'nanto bhaguḥ karṇo padmanābhayuto balī // NarP_1,85.88 //
khe vajrarekhe krodhākhyaṃ bījaṃ pāvakallabhā /
amunā dvādaśārṇena racayenmaṇḍalaṃ śubham // NarP_1,85.89 //
tāro yathāgatā nidrā sadṛkṣekabhṛgurviṣam /
sadīrghasmṛtirau sākṣau mahākālo bhagānvitaḥ // NarP_1,85.90 //
krodho 'straṃ manuvarṇo 'yaṃ manuḥ puṣpādiśodhane /
tāraḥ pāśaḥ parā svāhā pañcārṇaścittaśodhane // NarP_1,85.91 //
manavo daśa saṃproktā ardhyasthāpanamucyate /
seṃdubhyāṃ māsato māyā bhuvaṃ saṃsṛjya bhūgṛham // NarP_1,85.92 //
vṛtaṃ trikoṇasaṃyuktaṃ kuryānmaṇḍalamantrataḥ /
yajettatrādhāraśaktiṃ vahnimaṇḍalamadhyagām /
vahnimaṇḍalamabhyarcya mahāśaṅkhaṃ nidhāpayet // NarP_1,85.93 //
vāmakarṇenduyuktena phaḍantena vihāyasā /
prakṣālitaṃ bhṛgurdaṇḍī trimūrtīntuyutaṃ paṭhet // NarP_1,85.94 //
tator'cayenmahāśaṅkhaṃ japanmantracatuṣṭayam /
dīrghatrayānvitā māyā kālī sṛṣṭiḥ sadīrghasaḥ // NarP_1,85.95 //
pratimāsaṃyutaṃ māsaṃ yavanaṃ hṛdayaṃ tataḥ /
ekādhaśārṇaḥ prathamo mahāśaṅkhārcane manuḥ // NarP_1,85.96 //
haṃso haribhujaṅgeśayukto dīrghantrayenduyuk /
tāriṇyante kapālāya namonto dvādaśākṣaraḥ // NarP_1,85.97 //
svaṃ dīrghatrayamanvāḍhyameṣo vāmadaganvitaḥ /
lokapālāya hṛdayaṃ tṛtīyo 'yaṃ śivākṣaraḥ // NarP_1,85.98 //
māyāstrībījamarddhaiduyutaṃ svaṃ svargakhādimaḥ /
pālāya sarvādhārāya sarvaḥ sarvodbhavastathā // NarP_1,85.99 //
sarvaśuddhimayaśceti ṅeṃtāḥ sarvāsurāntikam /
rudhirā ratidīrghā ca vāyuḥ śubhrānilaḥ surā // NarP_1,85.100 //
bhājanāya bhagī satyā vikapālāya hṛnmanuḥ /
turyo raseṣu varṇo 'yaṃ mahāśaṅkhaprapūjane // NarP_1,85.101 //
navārkamaṇḍalaṃ ceṣṭvā salilaṃ mūlamantrataḥ /
prapūrayetsudhābuddhyā gandhapuṣpākṣatādibhiḥ // NarP_1,85.102 //
mudrāṃ trikhaṇḍāṃ saṃdarśya pūjayeccandramaṇḍalam /
vāksatyapadmāgagane rephaānugrahabinduyuk // NarP_1,85.103 //
mūlamantro vipaddhvaṃsamanusargasamanvitam /
aṣṭakṛtvo 'munā mantrī mantrayetprayato jalam // NarP_1,85.104 //
māyayā madiśaṃ kṣiptvā khaṃ yoniṃ ca pradarśayet /
tatra vṛttāṣṭaṣaṭkoṇaṃ dhyātvā devīṃ vicintayet // NarP_1,85.105 //
pūrvoktāṃ pūjayettvenāṃ mūlenātha pratarpayet /
tarjanūmadhyamānāmākaniṣṭhābhirmaheśvarīm // NarP_1,85.106 //
sāṃguṣṭhāniścuturvāraṃ mahāśaṅkhasthite jale /
khaṃrephamanubindvāḍhyāṃ bhṛgumanvinduyuktayā // NarP_1,85.107 //
dhruvādyena namontena tarpyādānandabhairavam /
tatastenārdhatoyena prokṣetpūjanasādhanam // NarP_1,85.108 //
yomimudrāṃ pradarśyāpi praṇamedbhavatāriṇīm /
vidhānamarghe saṃproktaṃ sarvasiddhipradāyakam // NarP_1,85.109 //
pūrvokte pūjayetpīṭhe padme ṣaṭkoṇakarṇike /
dharāgṛhāvṛte ramye devīṃ ramyopacārakaiḥ // NarP_1,85.110 //
mahīgṛhe caturdikṣu gaṇeśādīnprapūjayet /
pāśāṅkuśau kapālaṃ ca triśūlaṃ dadhataṃ karaiḥ // NarP_1,85.111 //
alaṅkāracayopetaṃ gaṇeśaṃ prāktamarcayet /
kapālaśūle hastābhyāṃ dadhataṃ sarpabhūṣaṇam // NarP_1,85.112 //
svayūthaveṣṭitaṃ ramyaṃ baṭukaṃ dakṣiṇer'cayet /
asiśūlakapālāni ḍamaruṃ dadhataṃ karaiḥ // NarP_1,85.113 //
kṛṣṇaṃ digaṃbaraṃ krūraṃ kṣetrapālaṃ ca paścime /
kapālaṃ ḍamaruṃ pāśaṃ liṅgaṃ śaṃbibhratīṃ karaiḥ // NarP_1,85.114 //
adhyākanyā raktavastrā yoginīruttare yajet /
akṣobhyaṃ prayajenmūrdhni devyā mantraṛṣiṃ śubham // NarP_1,85.115 //
akṣobhyaṃ vastrapuṣpaṃ ca pratīcchānavallabhā /
akṣobhyapūjane mantraḥ ṣaṭkogakam // NarP_1,85.116 //
vairācanaṃ cāmitābhaṃ padmanābhibhidhaṃ tathā /
śaṅkhaṃ pāṇḍurasaṃjñaṃ ca digdaleṣu prapūjayet // NarP_1,85.117 //
lābhakāṃ mānakāṃ caiva pāṇḍurāṃ tārakāṃ tathā /
vidiggatābjapatreṣu pūjayediṣṭasiddhaye // NarP_1,85.118 //
bindunāmādivarṇādyāḥ saṃbuddhyantāstathābhidhāḥ /
vrajapuṣpaṃ pratīcchāgnipriyāntāḥ praṇavādikāḥ // NarP_1,85.119 //
vairācanādi pūjāyāṃ manavaḥ parikīrtitāḥ /
bhūdharaśca caturdvārṣu padmāntakayamāntakau // NarP_1,85.120 //
vidyāntakābhidhaḥ paścānnarāntaka imānyajet /
śakrādīṃścaiva vajrādīnprajapettadanantaram // NarP_1,85.121 //
evaṃ saṃpūjayandevīṃ pāṇḍityaṃ dhanamadbhutam /
putrānpautrāñchubhāṃ kīrtiṃ labhate janavaśyatām // NarP_1,85.122 //
tāro māyā śrīmadakajaṭe nīlasarasvatī /
mahopratāre devāsaḥ sanetro gadiyugmakam // NarP_1,85.123 //
sarvadevapiśākarmo dīrghogrirmarusānmasa /
abhragumama jāḍyaṃ ca chedayadvitayaṃ ramā // NarP_1,85.124 //
māyāstrāgnipriyānto 'yaṃ dvipañcāśallipirmanuḥ /
anena nityaṃ pūjati'nvahaṃ devyai baliṃ haret // NarP_1,85.125 //
evaṃ siddhe manau mantrī prayogānvidadhāti ca /
jātamātrasya bālasya divasatritayādadhaḥ // NarP_1,85.126 //
jihvāyāṃ vilikhenmantraṃ madhvājyābhyāṃ śalākayā /
suvarṇa kṛtayā yadvā mantrī dhavaladūrvayā // NarP_1,85.127 //
gate 'ṣṭame 'bde bālo 'pi jāyate kaviradbutam /
tathāparairajeyo 'pi bhūpasaṃghairddhanārcitaḥ // NarP_1,85.128 //
uparāge datānīva naradārusarojale /
nirmāya kīlakaṃ tena tailamadhvamṛtairlikhet // NarP_1,85.129 //
sarojinīdale mantraṃ veṣṭayenmātṛkākṣaraiḥ /
nikhāya tadalaṃ kuṇḍe caturasre samekhale // NarP_1,85.130 //
saṃsthāpya pāvakaṃ tatra juhuyānmanunāmunā /
sahasraṃ raktapadmānāṃ dhenudugdhajalāplutam // NarP_1,85.131 //
homānte vivadhai ratnaiḥ palairapi baliṃ haret /
baliṃ mantreṇa vidhivadbalimantraḥ prakāśyate // NarP_1,85.132 //
tāraḥ padme yuga tandrī viyaddīrghaṃ ca lohitaḥ /
atrirviṣabhagārūḍho vadatpadmāvatīpadam // NarP_1,85.133 //
jhiṇṭīśāḍhyonilasvāhā ṣoḍaśārṇo balermanuḥ /
tato niśīthe ca baliṃ pūrvoktamanunā haret // NarP_1,85.134 //
evaṃ kṛte paṇḍitānāṃ sa jayī kavirāḍ bhavet /
nivāso bhāratīlakṣmyorjanatārañjanakṣamaḥ // NarP_1,85.135 //
śatābhijaptyā yo mantrī rocanāṃ mastāke dharet /
yaṃ yaṃ paśyati tasyāsau dāsavajjāyate kṣaṇāt // NarP_1,85.136 //
śmaśānāṅgāramāśritya pūrvāyāṃ kujavāsare /
tena matreṇa saṃveṣṭya nibaddhaṃ raktatantubhiḥ // NarP_1,85.137 //
śatābhijaptaṃ mūlena nikṣipedvairiveśmani /
uccāṭayati saptāhātsakuṇṭubānvirodhinaḥ // NarP_1,85.138 //
kṣīrāḍhyayā niśāmantraṃ likhitvā pauruṣe 'sthani /
ravivāre niśīthinyāṃ sahasramabhimantrayet // NarP_1,85.139 //
tatkṣiptaṃ śatrusadane maṇḍalādbhraṃśakaṃ bhavet /
kṣetre kṣiptaṃ sasyahānyojavahṛtturamālayet // NarP_1,85.140 //
ṣaṭkoṇāntarlikhenmūlaṃ sādhyārṇaṃ keśare svaraiḥ /
bāhye 'ṣṭavargayukpatraṃ padmabhūmiparāvṛtam // NarP_1,85.141 //
yantraṃ bhūrje jahurasairlikhetpūtāmbarāvṛtam /
paṭṭasūtreṇa sannaddhaṃ śiśukaṇṭhagataṃ dhruvam // NarP_1,85.142 //
bhūtabhītiharaṃ vāmavāhau strīṇāṃ ca putradam /
nṛṇāṃ dakṣiṇabāhusthaṃ nirdhanānāṃ dhanapradam // NarP_1,85.143 //
jñānadaṃ jñānamicchūnāṃ rājñāṃ tu vijayapradam // NarP_1,85.144 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde yakṣiṇīmantrabhedanirūpaṇaṃ nāma pañcāśītitamo 'dhyāyaḥ

sanatkumāra uvāca
sarasvatyavatārāste kathitāḥ siddhidā nṛṇām /
atha lakṣmyavatārāṃste vakṣye sarvārthasiddhidān // NarP_1,86.1 //
vāṇīmanmathaśaktyākhyaṃ bījatritayamīritam /
ṛṣiḥ syāddakṣiṇāmūrtiḥ paṅktiśchandaḥ prakīrtitam // NarP_1,86.2 //
devatā tripurā bālā madhyānte śaktibījake /
nābherāpādamādyaṃ tu nābhyantaṃ hṛdayātparam // NarP_1,86.3 //
mṛrdhno hradantaṃ tartīyaṃ kramāddeheṣu vinyaset /
ādyaṃ vāmakare dakṣakare tadubhayoḥ param // NarP_1,86.4 //
punarbījatrayaṃ nyasya mūrdhni guhye ca vakṣasi /
nava yonpābhidhaṃ nyāse navakṛtvo manuṃ nyaset // NarP_1,86.5 //
karṇayościbuke nyasyecchaṅkhayormukhapaṅkaje /
netrayornāsikāyāṃ ca skandhayorudare tathā // NarP_1,86.6 //
nyasetkūrparayornābhau jānunorliṅgamastake /
pādayorapi guhye ca pārśvayorhṛdaye punaḥ // NarP_1,86.7 //
stanayoḥ kaṇṭhadeśe ca vāmāṅgādiṣu vinyaset /
vāgbhavādyāṃ ratiṃ guhye prītimatyādikāṃ hṛdi // NarP_1,86.8 //
kāmabījādikānpaśyedbhūmadhye tu manobhavām /
punarvāgakātmamādyāstisraeva ca vinyaset // NarP_1,86.9 //
amṛteśīṃ ca yogeśīṃ viśvayoniṃ tṛtīyakām /
mūrdhniṃ vaktre hṛdi nyasyedguhye caraṇayorapi // NarP_1,86.10 //
kāmeśī pañcabījāḍhyāṃ smarātpañcanyasetkramāt /
māyākāmau ca vāglakṣmī kāmeśī pañcabījakam // NarP_1,86.11 //
manobhavaśca makaradhvajakandarpamanmathāḥ /
kāmadevaḥ smaraḥ pañca kīrtitānyāsasiddhidāḥ // NarP_1,86.12 //
śiraḥpanmukhāguhyeṣu hṛdaye bāṇadevatāḥ /
drāviṇyādyāḥ kramānnyasyedvāṇeśībījapūrvakaḥ // NarP_1,86.13 //
drāndrīṃ klīñjūṃsa iti vaibāṇeśabījakaṃ ca kam /
drāviṇī kṣobhiṇī vaśīkaraṇyāṅkarṣaṇī tathā // NarP_1,86.14 //
saṃmohanī ca bāṇānāṃ devatāḥ pañca kīrtitāḥ /
tārtīyavāgmadhyagena kāmena syātṣaḍaṅgakam // NarP_1,86.15 //
ṣaḍdīrghasvarayuktena tato devīṃ vicintayet /
dhyāyedraktasarojasthāṃ raktavastrāṃ trilocanam // NarP_1,86.16 //
udyadarkanibhāṃ vidyāṃ mālābhayavarodvahām /
lakṣatrayaṃ japenmantraṃ daśāṃśaṃ kiṃśukodbhavaiḥ // NarP_1,86.17 //
puṣpairhayārijairvāpi juhuyānmadhurānvitaiḥ /
navayonyātmakaṃ yantraṃ bahiraṣṭadalāvṛtam // NarP_1,86.18 //
kesareṣu svarānnyasyedvargānaṣṭaudaleṣvapi /
dalāgreṣu triśūlāni padma tu mātṛkāvṛtam // NarP_1,86.19 //
evaṃ vilikhite yantre pīṭhaśaktīḥ prapūjayet /
icchā jñānā kriyā caiva kāminī kāmadāyinī // NarP_1,86.20 //
ratī ratipriyā nandā manonmanyapi coditāḥ /
pīṭhaśaktīrimā iṣṭvā pīṭhaṃ tanmanunā diśet // NarP_1,86.21 //
vyomapūrve tu tārtīyaṃ sadāśivamahāpadam /
pretapadmāsanaṃ ṅeṃtaṃ namontaḥ pīṭhamantrakaḥ // NarP_1,86.22 //
ṣoḍaśārṇastato mūrtauṃ kḷptāyāṃ mūlamantrataḥ /
āvāhya prajapeddevīmupacāraiḥ pṛthagvidhaiḥ // NarP_1,86.23 //
devīmiṣṭvā madhyayonau trikoṇe ratipūrvikām /
vāmakoṇe ratiṃ dakṣe prītimagre manobhavām // NarP_1,86.24 //
yonyantarvahnikoṇādavaṅgānyagnervidikṣvapi /
madhyayomerhahiḥ pūrvādiṣu cāgre smarānapi // NarP_1,86.25 //
vāṇadevīstadvadeva śaktīraṣṭasu yoniṣu /
subhagākhyā bhāgā paścāttṛtīyā bhagasarpiṇī // NarP_1,86.26 //
bhagamālā tathānaṅgā nagādyā kusumāparā /
anaṅgamekhalānaṅgamadanetyaṣṭaśaktayaḥ // NarP_1,86.27 //
padmakeśaragā brāhmī mukhāḥ patreṣu bhairavāḥ /
dīrghādyā mātaraḥ pūjyā hrasvādyāścāṣṭabhairavāḥ // NarP_1,86.28 //
dalāgreṣvaṣṭapīṭhāni kāmarūpākhyamādimam /
malayaṃ kollagiryyākhyaṃ cauhārākhyaṃ kulāntakam // NarP_1,86.29 //
jālandharaṃ tathonnāsaṃ koṭapīṭhamathāṣṭamam /
bhūgṛhe daśadikṣvarceddhetukaṃ tripurāntakam // NarP_1,86.30 //
vaitālamagni jihvaṃ ca kamalāntakālinau /
ekapādaṃ bhīmarūpaṃ vimalaṃ hāṭakeśvaram // NarP_1,86.31 //
śakrādyānāyudhaiḥ sārddhaṃ svasvadikṣu samarcayet /
tadbahirdikṣu baṭukaṃ yoginīṃ kṣetranāyakam // NarP_1,86.32 //
gaṇeśaṃ vidiśāsvarcedvasūnsūryācchivāṃstathā /
bhūtāṃścetthaṃ bhajanbālāmīśaḥ syāddhanavidyayoḥ // NarP_1,86.33 //
raktāṃbhojairhuternāryovaśyāḥ syuḥ sarṣapairnṛpāḥ /
nandyāvartai rājavṛkṣaiḥ kundaiḥ pāṭalacaṃpakaiḥ // NarP_1,86.34 //
puṣpairbilvaphalairvāpi homāllakṣmīḥ sthirā bhavet /
apamṛtyuṃ jayenmantrī guḍūcyā dugdhayuktayā // NarP_1,86.35 //
yathoktadūrvāhomena nīrogāyuḥ samaśnute /
jñānaṃ kavitvaṃ labhate candrāgurusurairhutaiḥ // NarP_1,86.36 //
palāśapuṣpairvāksiddhirannāptiścānnahomataḥ /
surabhikṣīradadhyaktāṃllājānhutvā rujo jayet // NarP_1,86.37 //
raktacandanakarpūrakarcūrāgururocanāḥ /
candanaṃ keśaraṃ māṃsīṃ kramādbhāgainiṃyojayet // NarP_1,86.38 //
bhūmicandraikanandābdhidiksaptanigamonmitaiḥ /
śmaśāne kṛṣṇabhūtasya niśi nīhārapāthasā // NarP_1,86.39 //
kumāryā peṣayettāni mantreṇāthābhimantrya ca /
vidaddhyāttilakaṃ tena darśanādvaśayejjanān // NarP_1,86.40 //
gajasiṃhādibhūtāni rākṣasāñchākinīrapi /
prayojanānāṃ siddhyai tu devyāḥ śāpaṃ nivartya ca // NarP_1,86.41 //
vidhāyotkīlitāṃ paścājjapamasya samācaret /
yo japedādime bīje varāhabhṛgupāvakān // NarP_1,86.42 //
madhyamādau nabhohaṃsau madhyamānte tu pāvakam /
ādāvante ca tārtūyakramātsvaṃ dhūmraketanam // NarP_1,86.43 //
evaṃ japtvā śataṃ vidyā śāpahīnā phalapradā /
yadvādye carame bīje naiva rephaṃ viyojayet // NarP_1,86.44 //
śāpoddhāraprakāro 'nyo yadvāyaṃ kīrtito budhaiḥ /
ādyamādyaṃ hi tārtīyaṃ kāmaḥ kāmo 'tha vāgbhavam // NarP_1,86.45 //
antyamantthamanaṅgaśca navārṇaḥ kīrtito manuḥ /
japto 'yaṃ śatadhā śāpaṃ bālāyā vinivartayet // NarP_1,86.46 //
caitanyāhlādinūmantrau japtau niṣkīlatākarau /
trisvarāścetanaṃ mantrī dharaḥ śāntiranugrahaḥ // NarP_1,86.47 //
tārādihṛdayāntaḥ syātkāma āhlādinīmanuḥ /
tathā trayāṇāṃ bījānāṃ dīpanairmanubhistribhiḥ // NarP_1,86.48 //
sudīptāni vidhāyādau japettānīṣṭasiddhaye /
vadayugmaṃ sadīrghāṃbu smṛtivālāvanaṅgatau // NarP_1,86.49 //
satyaḥ sanetro nastādṛgvā vāgvarṇādyadīpinī /
klinne kledini vaikuṇṭho dīrghaṃ svaṃ sadyagontimaḥ // NarP_1,86.50 //
nidrā sacandrā kurvīta śivārṇā madhyadīpinī /
tāro mokṣaṃ ca kurute nāyaṃ varṇāsyadīpinī // NarP_1,86.51 //
dīpinīmantarā bālā sādhitāpi na siddhyati /
vāgantyakāmān prajayedarīṇā kṣobhahetave // NarP_1,86.52 //
kāmavāgantyabījāni trailokyasya vaśīkṛtau /
kāmāntyavāṇībījāni muktaye niyato japet // NarP_1,86.53 //
pūjāraṃbhe tu bālāyāstrividhānarcayedgurūn /
divyaughaścaiva siddhaugho mānavaugha iti tridhā // NarP_1,86.54 //
paraprakāśaḥ parame śānaḥ paraśivastathā /
kāmeśvarastato mokṣaḥ ṣaṣṭhaḥ kāmo 'mṛtoṃ'timaḥ // NarP_1,86.55 //
ete daptaiva divyaughā ānandapadapaścimāḥ /
īśānākhyastatpuruṣo 'ghorākhyovāmadevakaḥ // NarP_1,86.56 //
sadyojāta ime pañca siddhaudhākhyāḥ smṛtā mune /
mānavaughāḥ parijñeyāḥ svaguroḥ sampradāyataḥ // NarP_1,86.57 //
navayonyātmake yantre vilikhenmadhyayonitaḥ /
prādakṣiṇyena bījāni trivāraṃ sādhakottamaḥ // NarP_1,86.58 //
trīṃstrīnvarṇāṃstu gāyatryā aṣṭapatreṣu saṃlikhet /
bahirmātṛkayā'veṣṭya tadbahirbhūpuradvayam // NarP_1,86.59 //
kāmabījalasatkoṇana vyatibhinnaṃ parasparam /
patre traipuramākhyātaṃ japasaṃpātasādhitam // NarP_1,86.60 //
bāhunā vidhṛte dadyāddhanaṃ kīrtiṃ sukhaṃ sutān /
kāmānte tripurā devī vidmahe kaviṣaṃ bhahim // NarP_1,86.61 //
bakaḥ khaḍgī samārūḍhaḥ sanetro 'gniśca dhīmahi /
tatra klinne pracodānte yādityeṣā prakīrtitā // NarP_1,86.62 //
gāyatrī traipurā sarsiddhidā surasevitā /
atha lakṣmyavatāro 'nyaḥ kīrtyate siddhido nṛṇām // NarP_1,86.63 //
vedādirgirijā padmā manyatho hṛdayaṃ bhṛguḥ /
bhagavati māheśvarī ṅente 'nnapūrṇe dahanāṅganā // NarP_1,86.64 //
proktā viṃśativarṇeyaṃ vidyā syāddruhiṇo muniḥ /
dhṛtiśchando 'nnapūrṇeśī devatā parikīrtitā // NarP_1,86.65 //
ṣaḍdīrghāḍhyena hṛllekhābī'jena syātṣaḍaṅgakam /
mukhanāsākṣikarṇāṃsagudeṣu navasu nyaset // NarP_1,86.66 //
padāni nava tadvarṇasaṃkhyedānīmudīryate /
bhūmicandradharaikākṣivedābdhiyugabāhubhiḥ // NarP_1,86.67 //
padasaṃkhyāmitā varṇaistato dhyāyetsureśvarīm /
svarṇābhāṅgāṃ trinayanāṃ vastrālaṅkāraśobhitām // NarP_1,86.68 //
bhūramāsaṃ yutāṃ devīṃ svarṇāmatrakarāṃbujām /
lakṣaṃ japo 'yutaṃ homo ghṛtāktacaruṇā tathā // NarP_1,86.69 //
jayādinavaśaktayāḍhye pīṭhe pūjā samīritā /
trikoṇā vedapatrāṣṭapatraṣoḍaśapatrake // NarP_1,86.70 //
bhūpureṇa yute yantre pradadyānmāyayā manum /
agnyādikoṇatritaye śivavārāhamādhavān // NarP_1,86.71 //
acaryayetsvasvamantraistu procyante manavastu te /
praṇavo manucandrāḍhyaṃ gaganaṃ hṛdayaṃ śivā // NarP_1,86.72 //
mārutaḥ śivamantro 'yaṃ saptārṇaḥ śivapūjane /
vārāhanārāyaṇayormantrau pūrvamudīrayet // NarP_1,86.73 //
ṣaḍaṅgāni tato 'bhyarcya vāme dakṣe dharāṃ ramām /
yajetsvasvamanubhyāṃ tu tāvucyete munīśvara // NarP_1,86.74 //
annaṃ mahyannamityuktvā me dehyannādhiporṇakāḥ /
nayemamannaṃ prāṇānte dāpayānalasuṃdarī // NarP_1,86.75 //
dvāviṃśatyakṣaro mantro bhūmīṣṭau bhūmisaṃpuṭaḥ /
lakṣmīṣṭau śrīpuṭo vipra snṛtirlabhanucandrayuk // NarP_1,86.76 //
bhuvo bījamiti proktaṃ śrībījaṃ prāgudāhṛtam /
mantrādisthacaturbījapūrvikāḥ paripūjayet // NarP_1,86.77 //
śaktīścatasro vedāsre parā ca bhuvaneśvarī /
kamalā subhagā cati brāhmyādyā aṣṭapatragāḥ // NarP_1,86.78 //
ṣoḍaśāre smṛte cava mānadātuṣṭipuṣṭayaḥ /
prītī ratirhnīḥ śrīścāpi svadhā svāhā daśamyatha // NarP_1,86.79 //
jyotsnā haimavatī chāyā pūrṇimā saṃhatistathā /
amāvāsyeti saṃpūjyā mantreśe prāṇapūrvikā // NarP_1,86.80 //
bhūpure lokapālāḥ syustadastrāṇi tadagrataḥ /
itthaṃ japādibhiḥ siddhe mantre 'smindhanasaṃcayaiḥ // NarP_1,86.81 //
kuberasadṛśo mantrī jāyate janavanditaḥ /
atha lakṣmyavatāro 'nyaḥ kīrtyate munisattama // NarP_1,86.82 //
praṇavaḥ śāntiraruṇākriyāḍhyācandrabhūṣitāḥ /
bagalāmukhasarvānte indhikāhrādinīyutā // NarP_1,86.83 //
pītājarāyukpratiṣṭhā punardīrdhodasaṃyutā /
vācaṃ mukhaṃ padaṃ staṃbhayānte jihvāpadaṃ vadet // NarP_1,86.84 //
kīlayeti ca buddhiṃ vināśayānte svabījakam /
tāro 'gnisuṃdarī mantro bagalāyāḥ prakīrtitaḥ // NarP_1,86.85 //
munistu nāradaśchado bṛhatī bagalāmukhī /
devatā netrapañceṣunavapañcadigarṇakaiḥ // NarP_1,86.86 //
aṅgāni kalpayitvā ca dhyāyetpītāmbarāṃ tataḥ /
svarṇāsanasthāṃ hemābhāṃ staṃbhinīminduśekharām // NarP_1,86.87 //
dadhatīṃ mudgaraṃ pāśaṃ vajraṃ ca rasanāṃ karaiḥ /
evaṃ dhyātvājapellakṣamayutaṃ caṃpakodbhavaiḥ // NarP_1,86.88 //
kusumairjuhuyātpīṭhe bālāyāḥ pūjayedimām /
candanāgurucandrādyaiḥ pūjārthaṃ yantramālikhet // NarP_1,86.89 //
trikoṇaṣaḍdalāṣṭāsraṣoḍaśāre yajedimām /
maṅgalā staṃbhinī caiva jṛṃbhiṇī mohinī tathā // NarP_1,86.90 //
vaśyā calā balākā ca bhūdharā kalmaṣābhidhā /
dhātrī ca kalanā kālakarṣiṇī bhrāmikāpi ca // NarP_1,86.91 //
mandagāpi ca bhogasthā bhāvikā ṣoḍaśī smṛtā /
bhūgṛhasya caturdikṣu pūrvādiṣu yajetkramāt // NarP_1,86.92 //
gaṇeśaṃ baṭukaṃ cāpi yoginīḥ kṣetrapālakam /
indrādīṃśca tato bāhye nijāyudhasamanvitān // NarP_1,86.93 //
itthaṃ siddhe manau mantrī staṃbhayeddevatādikān /
pītavastrapadāsīnaḥ pītamālyānulepanaḥ // NarP_1,86.94 //
pītapuṣpairyajeddevīṃ haridrotthasrajā japet /
pītāṃ dhyāyanbhagavatīṃ payomadhye 'yutaṃ japet // NarP_1,86.95 //
trimadhvā jyatilairhemo nṝṇāṃ vaśyakaro mataḥ /
madhuratritayāktaiḥ syādākarṣo lavarṇairdhruvam // NarP_1,86.96 //
tailābhyaktairnimbapatrairhemo vidveṣakārakaḥ /
tālaloṇaharidrābhirdviṣāṃ saṃstaṃbhanaṃ bhavet // NarP_1,86.97 //
āgāradhūmaṃ rājīśca māhiṣaṃ guggulaṃ niśi /
śmaśāne pāvake hutvā nāśayedacirādarīn // NarP_1,86.98 //
garuto gṛdhrakākānāṃ kaṭutailaṃ vibhītakam /
gṛhadhūmaṃ citāvahnau hutvā proccāṭayedripūn // NarP_1,86.99 //
dūvārguḍūcīlājānyo madhuratritayānvitān /
juhoti so 'khilān rogān śamayeddarśanādapi // NarP_1,86.100 //
parvatāgre mahāraṇye nadīsaṃge śivālaye /
brahmacaryarato lakṣaṃ japedakhilasiddhaye // NarP_1,86.101 //
eka varṇagavīdugdhaṃ śarkarāmadhusaṃyutam /
triśataṃ mantritaṃ pītaṃ hanyādviṣaparābhavam // NarP_1,86.102 //
śvetapālaśakāṣṭhena racite ramyapādake /
alaktarañjite lakṣaṃ mantrayenmanunāmunā // NarP_1,86.103 //
tadārūḍhaḥ pumān gacchatkṣaṇena śatayojanam /
pāradaṃ ca śilāṃ tālaṃ piṣṭaṃ madhusamanvitam // NarP_1,86.104 //
manunā mantrayellakṣaṃ liṃpettenākhilāṃ tanum /
adṛśyaḥ syānnṛṇāmeṣa āścaryyaṃ dṛśyatāmidam // NarP_1,86.105 //
ṣaṭkoṇaṃ vilikhadbījaṃ sādhyanāmānvitaṃ manoḥ /
haritālaniśācūrṇairunmatturasasaṃyutaiḥ // NarP_1,86.106 //
śeṣākṣaraiḥ samānītaṃ dharāgehavirājitam /
tadyantraṃ sthāpitaprāṇaṃ pītasūtreṇa veṣṭayet // NarP_1,86.107 //
bhrāmyatkulālacakrasthāṃ gṛhītvā mṛttikāṃ tathā /
racayedṛṣabhaṃ ramyaṃ yantraṃ tanmadhyataḥ kṣipet // NarP_1,86.108 //
haritālena saṃlipya vṛṣaṃ pratyahamarcayet /
staṃbhayedvidviṣāṃ vācaṃ gatiṃ kāryaparaṃparām // NarP_1,86.109 //
ādāya vāmahastena pretabhūsthitakarparam /
aṅgāreṇa citāsthena tatra yantraṃ samālikhet // NarP_1,86.110 //
mantritaṃ nihitaṃ bhūmau ripūṇāṃ staṃbhayedgatim /
pretavastre likhedyantraṃ aṅgāreṇaiva tatpunaḥ // NarP_1,86.111 //
maṇḍūkavadane nyasyetpītasūtreṇa veṣṭitam /
pūjitaṃ pītapuṣpaistadvācaṃ saṃstaṃbhayeddviṣām // NarP_1,86.112 //
yadbhūmau bhavitā divyaṃ tatra yantraṃ samālikhet /
mārjitaṃ taddviṣāṃ pātrairdivyastambhanakṛdbhavet // NarP_1,86.113 //
indravāruṇikāmūlaṃ saptaśo manumantritam /
kṣiptaṃ jale divyakṛtaṃ jalastaṃbhanakārakam // NarP_1,86.114 //
kiṃ bahūktyā sādhakena mantraḥ samyagupāsitaḥ /
śatrūṇāṃ gatibuddhyādeḥ staṃbhano nātra saṃśayaḥ // NarP_1,86.115 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde yakṣiṇīmantrasādhananirūpaṇaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ

sanatkumāra uvāca
avatāratrayaṃ lakṣmyāḥ kathita te dvijottama /
durgāyāścābhidhāsyāmi sarvalokopakārakān // NarP_1,87.1 //
praṇavaḥ śrīḥ śivāyugmaṃ vāṇīvairocanīpadam /
vajrādyaṃ kṣudhitā sūkṣmā mṛtā svāgnīndusaṃyutā // NarP_1,87.2 //
pratiṣṭhāpya śivā phaṭ ca svāhānto 'tyaṣṭivarṇavān /
bhairavo 'sya muniḥ samrāṭ chando mantrasya devatā // NarP_1,87.3 //
chinnamastā ramā bījaṃ svāhā śaktirudīritā /
āṃ khaḍgāya hṛdākhyātamīṃ khaḍgāya śiraḥ smṛtam // NarP_1,87.4 //
oṃ vajrāya śikhā proktā aiṃ pāśāya tanucchadam /
aumaṅkuśāya netraṃ syādvisargo vasurakṣayuk // NarP_1,87.5 //
māyāyugmaṃ cāstramaṅgaṃ manavaḥ praṇavādikāḥ /
svāhāntāścaivamaṅgāni kṛtvā dhyāyedthāṃbikām // NarP_1,87.6 //
bhānumaṇḍalasaṃsthānāṃ pravikīrṇālakaṃ śiraḥ /
chinnaṃ svakaṃ sphaāramukhaṃ svaraktaṃ prapibadgalat // NarP_1,87.7 //
uparisthāṃ ratāsaktaratimanmathayornije /
ḍākinīvarṇinīsakhyau dṛṣṭvā modabharākulām // NarP_1,87.8 //
dhyātvaivaṃ prajapellakṣacatuṣkaṃ taddaśāṃśataḥ /
pālāśairvilvajairvāpi juhuyātkusumaiḥ phalaiḥ // NarP_1,87.9 //
ādhāraśaktimārabhya paratattvāntapūjite /
pīṭhe jayākhyā vijayā jitā cāpi parājitā // NarP_1,87.10 //
nityā vilāsinī ṣaṣṭhī dogdhya ghorā ca maṅgalā /
dikṣu madhye ca saṃpūjyā nava pīṭhasya śaktayaḥ // NarP_1,87.11 //
sarvabuddhiprade varṇanīye sarvabhṛguḥ sadṛk /
siddhiprade ḍākinīye tāro vajraḥ sabhautikaḥ // NarP_1,87.12 //
khaḍgīśo rocanīyente bhagaṃ dhehi namontakaḥ /
tārādipīṭhamantro 'yaṃ vedarāmākṣaro mataḥ // NarP_1,87.13 //
samarpyāsanametena tatra saṃpūjayecchivām /
trikoṇamadhyaṣaṭkoṇapadmabhūpuramadhyataḥ // NarP_1,87.14 //
bāhyāvaraṇamārabhya pūjayetpratilomataḥ /
bhūpure bāhyabhāgeṣu vajrādīni prapūjayet // NarP_1,87.15 //
tadantaḥ surarājādīnpūjayeddharitāṃ patīn /
bhūpurasya caturdvārṣu dvārapālānyajedatha // NarP_1,87.16 //
karālavikarālākhyāvatikālastṛtīyakaḥ /
mahākālaścaturthaḥ syādatha padmeṣṭaśaktayaḥ // NarP_1,87.17 //
ekaliṅgā yoginī ca ḍākinī bhairavī tathā /
mahābhairavakendrākṣī tvasitāṅgī tu saptamī // NarP_1,87.18 //
saṃhāriṇyaṣṭamī ceti ṣaṭkoṇeṣvaṅgamūrtayaḥ /
trikoṇagā chinnamastā pārśvayostu sakhīdvayam // NarP_1,87.19 //
ḍākinīvarṇanīsaṃjñaṃ tārāvāgbhyāṃ prapūjayet /
evaṃ pūjādibhiḥ siddhe mantre mantrī manorathān // NarP_1,87.20 //
prāpnuyānnikhilānsadyo durlabhāṃstatprasādataḥ /
śrīpuṣpairlabhate lakṣmīṃ tatphailaśca samīhitam // NarP_1,87.21 //
vāksiddhiṃ mālatīpuṣpaiścaṃpakairhavanātsukham /
ghṛtāktaṃ chāgamāṃsaṃ yo juhuyātpratyahaṃ śatam // NarP_1,87.22 //
māsamekaṃ tu vaśagāstasya syuḥ sarvapārthivāḥ /
karavīrasumaiḥ śvatairlakṣasaṃkhyairjuhoti yaḥ // NarP_1,87.23 //
rogajālaṃ parābhūya sukhī jīvecchataṃ samāḥ /
raktau statsaṃkhyayā hutvā vaśayenmantriṇo nṛpān // NarP_1,87.24 //
phalairhutvāmuyāllakṣmīmuduṃbarapalāśajaiḥ /
gomāyumāṃsaistāmeva kavitāṃ pāyasāṃdhasā // NarP_1,87.25 //
bandhūkakusumairbhāgyaṃ karmikāraiḥ samīhitam /
tilataṇḍulahomena vaśayennikhilāñjanān // NarP_1,87.26 //
nārīrajobhirākṛṣṭairmṛgamāṃsaiḥ samīhitam /
staṃbhanaṃ māhiṣairmāṃsaiḥ paṅkajaiḥ saghṛtairapi // NarP_1,87.27 //
citāgnau parabhṛtpakṣairjurhuyādarimṛtyave /
unmattakāṣṭhadīpte 'gnau tatphalaṃ vāyasacchadaiḥ // NarP_1,87.28 //
dyūte vane nṛpadvāre samare vairisaṃkaṭe /
vijayaṃ labhate mantrī dhyāyandevīṃ japanmanum // NarP_1,87.29 //
bhuktyai muktyai sitāṃ dhyāyeduccāṭe nīlarociṣam /
raktāṃ vaśye mṛtau dhūmrāṃ staṃbhane kanakaprabhām // NarP_1,87.30 //
niśi dadyādbaliṃ tasyai siddhaye madirādinā /
gopanīyaḥ prayogo 'ya procyate sarvasiddhidaḥ // NarP_1,87.31 //
bhūtāhe kṛṣṇapakṣasya madhyarātre tamoghane /
snāttvā raktāmbaradharo raktamālyānulepanaḥ // NarP_1,87.32 //
ānīya pūjayennārīṃ chinnamastāsvarūpiṇīm /
sundarīṃ yauvanākrāntāṃ narapañcakagāminīm // NarP_1,87.33 //
susmitāṃ muktakabīrīṃ bhūṣādānapratoṣitām /
vivastrāṃ pūjayitvaināmayutaṃ prajapenmanum // NarP_1,87.34 //
baliṃ dattvā niśāṃ nītvā saṃpreṣya dhanatoṣitām /
bhojayedvividhairannairbrāhmaṇānbhojanādinā // NarP_1,87.35 //
anena vidhinā lakṣmīṃ putrānpautrāndhanaṃ yaśaḥ /
nārīmāyuḥ sukhaṃ dharmamiṣṭaṃ ca samavāpnuyāt // NarP_1,87.36 //
tasyāṃ rātrau vrataṃ kāryaṃ vidyākāmena mantriṇā /
manoratheṣu cānyeṣu gacchettāṃ prajapanmanum // NarP_1,87.37 //
uṣasyutthāya śayyāyāmupaviṣṭo japecchatam /
ṣaṇmāsābhyantaremantrī kavitvena jayetkavim // NarP_1,87.38 //
śivena kīlitā ceyaṃ tadutkīlanamucyate /
māyāṃ tārapuṭāṃ mantrī japedaṣṭottaraṃ śatam // NarP_1,87.39 //
mantrasyādau tathaivānte bhavetsiddhipradā tu sā /
uditā chinnamasteyaṃ kalau śīghramabhīṣṭadā // NarP_1,87.40 //
avatārāntaraṃ devyā vacmi te munisattama /
jñānāmṛtāruṇā śvetākrodhinīndusamanvitā // NarP_1,87.41 //
śāntistathāvidhā cāpi nīcasargānvitāstathā /
vāgbhavaṃ kāmarājākhyaṃ śaktibījāhvayaṃ tathā // NarP_1,87.42 //
tribhirbījaiḥ pañcakūṭātmikā tripurabhairavī /
ṛṣiḥ syāddakṣiṇāmūrtiśchandaḥ paṅktirudīritā // NarP_1,87.43 //
devatā deśikairuktā devī tripurabhairavī /
nābherācaraṇaṃ nyasya vāgbhavaṃ mantravitpunaḥ // NarP_1,87.44 //
hṛdayānnābhiparyantaṃ kāmabījaṃ pravinyaset /
śiraso hṛtpradeśāntaṃ tārtīyaṃ vinyasettataḥ // NarP_1,87.45 //
ādyaṃ dvitīyaṃ karayostārtīyamubhayaṃ nyaset /
mūlādhāre hṛdi nyasya bhūyo bījatrayaṃ kramāt // NarP_1,87.46 //
navayonyātmakaṃ nyāsaṃ kuryādbījaistribhiḥ punaḥ /
bāloditaprakāreṇa mūrtinyāsamathācaret // NarP_1,87.47 //
svasvabījādikaṃ pūrvaṃ mūrdhnīśānamanobhavam /
nyasedvaktre tatpuruṣaṃ makaradhvajamātmavit // NarP_1,87.48 //
hṛdyaghorakumārādikandarppaṃ tadanantaram /
guhyadeśe pravinyasyedvāmadevādimanmatham // NarP_1,87.49 //
sadyojātaṃ kāmadevaṃ pādayorvinyasettataḥ /
ūrddhvaṃprāgdakṣiṇodīcyapaścimeṣu mukheṣu tān // NarP_1,87.50 //
pravinyasedya dhāpūrva bhṛgurvyomāgnisaṃsthitaḥ /
sadyādipañcahrasvādyā bījameṣāṃ prakīrtitam // NarP_1,87.51 //
ṣaḍdīrghayuktenādyena bījenāṅgakriyā matā /
pañcabāṇāṃstato nyasyenmantrī trailokyamohanān // NarP_1,87.52 //
drāmādyāṃ drāviṇīṃ mūrdhniṃ drāmādyāṃ kṣobhaṇī pade /
klīṃvaśīkaraṇīṃ vaktre guhye bḷṃ bījapūrvikām // NarP_1,87.53 //
ākarṣaṇīṃ hṛdi punaḥ sarvāntabhṛgusaṃsthitām /
saṃmohanīṃ kramādevaṃ bāṇanyāso 'yamīritaḥ // NarP_1,87.54 //
bhālabhrūmadhyavadane ghaṇṭikākaṇṭhahṛtsu ca /
nābhyadhiṣṭhānayoḥ pañca tārādyāḥ subhagādikāḥ // NarP_1,87.55 //
mastakāvidhi nābheśca mantriṇā subhagā bhagā /
bhagasarpiṇyatha parā bhagamālinyanantaram // NarP_1,87.56 //
anaṅgānaṅgakusumā bhūyaścānaṅgamekhalā /
anaṅgamadanā sarvā madavibhramamantharā // NarP_1,87.57 //
pradhānadevatā varṇabhūṣaṇādyairalaṅkṛtāḥ /
akṣasrakpustakābhītivaradāḍhyakarāṃbujāḥ // NarP_1,87.58 //
vākkāmablūṃ strīṃ sarānte tārāḥ pañca prakīrtitāḥ /
tataḥ kuryādbhūṣaṇākhyaṃ nyāsamuktadiśā mune // NarP_1,87.59 //
evaṃ nyastaśarīro 'sau dhyāyettripurabhairavīm /
sahasrabhānusaṃkāśāmaruṇakṣaumavāsasīm // NarP_1,87.60 //
śiromālāmasṛgliptastanīṃ japavaṭīṃ karaiḥ /
vidyāmabhītiṃ ca varaṃ dadhatīṃ trīkṣaṇānanām // NarP_1,87.61 //
dīkṣāṃ prāpya japenmantraṃ tattvalakṣaṃ jitendriyaḥ /
puṣpairbhānusahasrāṇi juhuyādbahmavṛkṣajaiḥ // NarP_1,87.62 //
trimadhvaktaiḥ prasūnairvā karavīrasamudbhavaiḥ /
padmaṃ vasudalopetaṃ navayonyaṣṭakarṇikam // NarP_1,87.63 //
icchādiśaktibhiryuktaṃ bhairavyāḥ pīṭhamarcayet /
icchā jñānā kriyā paścātkāminī kāmadāyinī // NarP_1,87.64 //
ratipriyā madānandā navamī syānmanonmanī /
varadābhayadhāriṇyaḥ saṃproktā nava śaktayaḥ // NarP_1,87.65 //
vāgbhavaṃ lohito rāyai śrīkaṇṭho lohito 'nalaḥ /
dīrghavānyai parā paścādaparāyau hasau yutaḥ // NarP_1,87.66 //
sadāśivamahāpretaṅeṃtaṃ padmāsanaṃ namaḥ /
anena manunā dadyādāsanaṃ śrīgurukramam // NarP_1,87.67 //
prāṅmadhyayonyantarāle pūjayetkalpayettataḥ /
pañcabhiḥ praṇavairmūrtiṃ tasyāmāvāhya devatām // NarP_1,87.68 //
pūjayedagamoktena vidhānena samāhitaḥ /
tārāvākchaktikamalā hasakhūphreṃ hasauḥ smṛtāḥ // NarP_1,87.69 //
vāmakoṇe yajeddevyā ratimindusamaprabhām /
sṛṇipāśadharāṃ saumyāṃ madavibhramavihvalām // NarP_1,87.70 //
prītiṃ takṣiṇakoṇasthāṃ taptakāñcanasannibhām /
aṅkuśaṃ praṇataṃ dobhyāṃ dhārayantīṃ samarcayet // NarP_1,87.71 //
agre manobhavāṃ raktāṃ raktapuṣpādyalaṅkṛtām /
ikṣukārmukapuṣpeṣudhāriṇīṃ sasmitānanām // NarP_1,87.72 //
aṅgānyabhyarcayetpaścādyathāpūrvaṃ vidhānavit /
dikṣvagre ca nijairmantraiḥ pūjayedbāṇadevatāḥ // NarP_1,87.73 //
hastābjairdhṛtapuṣpeṣupraṇāmāmṛtasaprabhāḥ /
aṣṭayoniṣvaṣṭaśaktīḥ pūjayetsubhagādikāḥ // NarP_1,87.74 //
mātaro bhairavāṅkasthā madavibhramavihvalāḥ /
aṣṭapatreṣu saṃpūjyā yathāvatkusumādibhiḥ // NarP_1,87.75 //
lokapālāṃstato dikṣu teṣāmastrāṇi tadbahiḥ /
pūrvajanmakṛtaiḥ puṇyairjñātvaināṃ paradevatām // NarP_1,87.76 //
yo bhajeduktamārgeṇa sa bhavetsaṃpadāṃ padam /
evaṃ siddhamanurmantrī sādhayediṣṭamātmanaḥ // NarP_1,87.77 //
juhuyādaruṇāṃbhoñjairadoṣairmadhurāplutaiḥ /
lakṣasaṃkhyaṃ tadarddhaṃ vā pratyahaṃ bhojayeddvijān // NarP_1,87.78 //
vanitā yuvatī ramyāḥ prīṇayeddevatādhiyā /
homānte dhanadhānyādyaistoṣayedgurumātmanaḥ // NarP_1,87.79 //
evaṃ kṛte jagadvaśyo ramāyā bhavanaṃ bhavet /
raktotpalaistrimadhvaktairaruṇairvā hayārijaiḥ // NarP_1,87.80 //
puṣpaiḥ payonnaiḥ saghṛtairhemādviśvaṃ vaśaṃ nayet /
vāksiddhaṃ labhate mantrī palāśakusumairhutaiḥ // NarP_1,87.81 //
karpūrāgurusaṃyuktaṃ guggulaṃ juhuyātsudhīḥ /
jñānaṃ divyamavāpnoti tenaiva sa bhavetkaviḥ // NarP_1,87.82 //
kṣīrāktairamṛtākhaṇḍairhemaḥ sarvāpamṛtyujit /
dūrvābhaghirāyuṣe homaḥ kṣīrāktābhirdinatrayam // NarP_1,87.83 //
girikarṇībhavaiḥ puṣpairbrāhmaṇānvaśayeddhutaiḥ /
kahlāraiḥ pārthivānpuṣpaistadvadhūḥ karṇikārajaiḥ // NarP_1,87.84 //
mallikākusumairhutvā rājaputrānvaśaṃ nayet /
koraṇṭakusumairvaiṃśyānvṛṣalānpāṭalodbhavaiḥ // NarP_1,87.85 //
anulomāṃ vilomāntasthitasādhyāhvayānvitam /
mantramuccārya juhuyānmantrī madhuralolitaiḥ // NarP_1,87.86 //
sarṣapairmadhusaṃmiśrairvaśayetpārthivān kṣaṇāt /
anenaiva vidhānena tatpatnīstatsutānapi // NarP_1,87.87 //
jātibilvabhavaiḥ puṣpairmadhuratrayasaṃyutaiḥ /
naranārīnarapatīnhomena vaśayetkramāt // NarP_1,87.88 //
mālatībakulodbhūtaiḥ puṣpaiścandanalolitaiḥ /
juhuyātkavitāṃ mantrī labhate vatsarāntare // NarP_1,87.89 //
madhuratraghayasaṃyuktaiḥ phalairbilvasamudbhavaiḥ /
juhuyādvāśayellokaṃ śriyaṃ prāpnoti vāñchitām // NarP_1,87.90 //
sājyamannaṃ prajuhuyādbhavedannasamṛddhimān /
kastūrīkuṅkumopetaṃ karpūraṃ juhuyādvaśī // NarP_1,87.91 //
kandarpādadhikaṃ sadyaḥ saindaryamadhigacchati /
lājānprajuhuyānmantrī dadhikṣīramadhuplutān // NarP_1,87.92 //
vijitya rogānakhilānsa jīveccharadāṃ śatam /
pādadvayaṃ malayajaṃ pādaṃ kuṅkumakesaram // NarP_1,87.93 //
pādaṃ gorocanāntāni trīṇi piṣṭvāhimāṃbhasā /
vidadhyāttilakaṃ bhāle yānpaśyedyairvilokyate // NarP_1,87.94 //
yānspṛśetspṛśyate yairvā vaśyāḥ syustasya te 'cirāt /
karpūrakapicorāṇi samabhāgāni kalpayet // NarP_1,87.95 //
caturbhujā jaṭāmāṃsī tāvatī rocanā matā /
kuṅkumaṃ samabhāgaṃ syāddigbhātaṃ candanaṃ matam // NarP_1,87.96 //
agururnavabhāgaṃ syāditibhāgakrameṇa ca /
himādbhiḥ kanyayā piṣṭametatsarvaṃ susādhitam // NarP_1,87.97 //
ādāya tilakaṃ bhāle kuryyādbhūmipatīnnarān /
vanitāmadagarvāḍhyā madonmattānmatandajān // NarP_1,87.98 //
siṃhavyāghrānmahāsarpānbhūtavetālarākṣasān /
darśanādeva vaśayettilakaṃ dhārayannaraḥ // NarP_1,87.99 //
ityeṣā bhairavī proktā hyavatārāntaraṃ śṛṇu /
vāṅmāyā kamalā tāro namonte bhagavatyatha // NarP_1,87.100 //
śrīmātaṅgeśvari vadetsarvajanamanohari /
sarvādisukharājyante sarvādisukharañjanī // NarP_1,87.101 //
sarvarājavaśaṃ paścātkarisarvapadaṃ vadet /
strīpuruṣavaśaṃ sṛṣṭividyākrodhinikānvitā // NarP_1,87.102 //
sarvaṃ duṣṭamṛgavaśaṃ karisarvapadaṃ tataḥ /
sarvasattvavaśaṅkarisarvalokaṃ tataḥ param // NarP_1,87.103 //
amukaṃ me vaśaṃ paścādānayānalasundarī /
aṣṭāśītyakṣaro mantro munyādyā bhairavīgatāḥ // NarP_1,87.104 //
nyāsānmantrī tanau kuryādvakṣyamāṇānyathākramam /
śirolalāṭabhrūmadhye tālukaṇṭhagalorasi // NarP_1,87.105 //
anāhate bhujadvandve jaṭhare nābhimaṇḍale /
svādhiṣṭhāne guptadeśe pādayordakṣavāmayoḥ // NarP_1,87.106 //
mūlādhāre gude nyasyetpadānyaṣṭādaśa kramāt /
guṇaikadvicatuḥ ṣaḍbhirvasuparvanavāṣṭabhiḥ // NarP_1,87.107 //
nandapaṅktyaṣṭavedāgnicandrayugmaguṇā kṣibhiḥ /
yadukḷptiriyaṃ proktā mantravarṇairyathākramam // NarP_1,87.108 //
ratyādyā mṛlahṛdayabhrumadhyeṣu vicakṣaṇaḥ /
vākśaktilakṣmībījādyā mātaṅgyantāḥ pravinyaset // NarP_1,87.109 //
śirovadanahṛdguhyapādeṣu vidhinā nyaset /
hṛllekhāṃ gaganāṃ raktāṃ bhūyo mantrī karālikām // NarP_1,87.110 //
mahocchuṣmāṃ svanāmādivarṇabījapuraḥ sarāḥ /
mātaṅgyantāḥ ṣaḍaṅgāni tataḥ kurvīta sādhakaḥ // NarP_1,87.111 //
varṇaiścaturviṃśatibhirhṛttrayodaśabhiḥ śiraḥ /
śikhāṣṭādaśabhiḥ proktā varma tāvadbhirakṣaraiḥ // NarP_1,87.112 //
syāttrayodaśabhirnetraṃ dvābhyāmastraṃ prakīrtitam /
bāṇanyāsaṃ tataḥ kuryādbhairavīproktavartmanā // NarP_1,87.113 //
mātaṅgīpadayoścānyaṃ manmathānvadanāṃśayoḥ /
pārsvakaṭyornābhideśe kaṭipārśvāṃśake punaḥ // NarP_1,87.114 //
bījatrayādikānmantrī manmathaṃ makaradhvajam /
madanaṃ puṣpadhanvānaṃ pañcamaṃ kusumāyudham // NarP_1,87.115 //
ṣaṣṭhaṃ kandarpanāmānaṃ manobhavaratipriyau /
mātaṅgyantāstato nyasyetsthāneṣveteṣu mantravit // NarP_1,87.116 //
kusumā mekhalā caiva madanā madanā turā /
madanavegā sambhavā ca bhuvanapālendurekhikā // NarP_1,87.117 //
anaṅgapadapūrvāśca mātaṅgyantāḥ samīritāḥ /
vinyastavyāstato mūle 'dhiṣṭhāne maṇipūrake // NarP_1,87.118 //
hṛtkaṇṭhāsye bhruvormadhye mastake cāpi matriṇā /
ādye lakṣmīsarasvatyau ratiḥ prītiśca kṛttikā // NarP_1,87.119 //
śāntiḥ puṣṭiḥ punastuṣṭimārtagaṃpadaśekharā /
mūlamantraṃ pṛthaṅnyasyennijamūrddhani mantravit // NarP_1,87.120 //
ādhāradeśe 'dhiṣṭhāne nābhau paścādanāhate /
kaṇṭhadeśe bhravormadhye bindau bhūyaḥ kalā padoḥ // NarP_1,87.121 //
nirodhikāyāmarddhendunāde nādāntayoḥ punaḥ /
unnatāṃseṣu vaktre ca dhruvamaṇḍalake śive // NarP_1,87.122 //
mātaṅgyantāḥ pravinyasye dvāmāṃ jyeṣṭhamataḥ param /
raudrīṃ praśāntāṃ śraddhākhyāṃ punarmāheśvarīmatha // NarP_1,87.123 //
kriyāśaktiṃ sulakṣmīṃ ca sṛṣṭiṃ saṃjñāṃ ca mohinīm /
pramathāśvāsinīṃ vidyullatāṃ cicchaktimapyatha // NarP_1,87.124 //
tataśca sundarīṃ nindāṃ nandabuddhimimāḥ kramāt /
śirobhālahṛdādhāreṣvetā bījatrayādhikāḥ // NarP_1,87.125 //
mātaṅgyādyāḥ pravinyasyedyathāvaddeśikottamaḥ /
mātaṅgīṃ mahadādyāṃ tāṃ mahālakṣmīpadādikām // NarP_1,87.126 //
siddhalakṣmīpadādyāṃ ca mūlamādhāramaṇḍalam /
nyasettenaiva kurvīta vyāpakaṃ deśikottamaḥ // NarP_1,87.127 //
evaṃ nyastaśarīro 'sau cintayenmantradevatām /
śyāmāṃ śukoktiṃ śṛṇvantīṃ nyastaikāṅghriśiroruhām // NarP_1,87.128 //
śaśikhaṇḍadharāṃ vīṇāṃ vādayantīṃ madhūnmadām /
raktāṃśukāṃ ca kahlāramālāśobhitacūlikām // NarP_1,87.129 //
śaṅkhapatrāṃ tu mātaṅgīṃ citrakodbhāsimastakām /
ayutaṃ prajapenmantraṃ taddaśāṃśaṃ madhūkajaiḥ // NarP_1,87.130 //
puṣpaistrimadhuropetairjuhuyānmantrasiddhaye /
trikoṇakarṇikaṃ padmamaṣṭapatraṃ prakalpayet // NarP_1,87.131 //
aṣṭapatrāvṛtaṃ bāhye vṛtaṃ ṣoḍaśabhirdalaiḥ /
caturasrīkṛtaṃ bāhye kāntyā dṛṣṭimanoharam // NarP_1,87.132 //
etasminpūjayetpīṭhe navaśaktīḥ kramādimāḥ /
vibhūtipūrvāḥ pūrvoktā mātaṅgīpadapaścimāḥ // NarP_1,87.133 //
sarvānte śaktikamalāsanāya nama ityatha /
vāksatyalakṣmī bījādya uktaḥ pīṭhārcane manuḥ // NarP_1,87.134 //
mūlena mūrtiṃ saṃkalpya tasyāmāvāhya devatām /
arcayedvidhinānena vakṣyamāṇena mantravit // NarP_1,87.135 //
ratyādyāstriṣu koṇeṣu pūjayetpūrvavatsudhīḥ /
hṛhṛllekhāḥ pañcapūjyā madhye dikṣu ca mantriṇā // NarP_1,87.136 //
pāśāṅkuśābhayābhīṣṭadhāriṇyo bhūtasaprabhāḥ /
aṅgāni pūjayetpaścādyathāpūrvaṃ vidhānavit // NarP_1,87.137 //
bāṇānabhyarcayeddikṣu pañcamaṃ purato yajet /
dalamadhye 'tha saṃpūjyā anaṅgakusumādikāḥ // NarP_1,87.138 //
pāśāṅkuśābhayābhīṣṭadhāriṇyo 'ruṇavigrahāḥ /
patrāgreṣu punaḥ pūjyā lakṣmyādyā vallakīkarāḥ // NarP_1,87.139 //
bahiraṣṭadaleṣvarcyā manmathādyā madoddhatāḥ /
aparāṅgā niṣaṅgādyāḥ puṣpāstreṣudhanurddharāḥ // NarP_1,87.140 //
patrasthā mātaraḥ pūjyā brāhmādyāḥ proktalakṣaṇāḥ /
tadagreṣvarcayedvidvānasitāṅgādibhairavān // NarP_1,87.141 //
punaḥ ṣoḍaśa patreṣu pūjyāḥ ṣoḍaśa śaktayaḥ /
vāmādyāḥ kalavīṇābhirgāyantyaḥ śyāmavigrahāḥ // NarP_1,87.142 //
caturasre caturdikṣu catasraḥ pūjayetpunaḥ /
mātaṅgyādyāmadonmattā vīṇollasitapāṇayaḥ // NarP_1,87.143 //
āgneyakoṇe vighneśaṃ durgāṃ naiśācareḥ yajet /
vāyavye baṭukān paścādīśāne kṣetrapaṃ yajet // NarP_1,87.144 //
lokapālā bahiḥ pūjyā vajrādyairāyudhaiḥ saha /
mantre 'sminsaṃdhite mantrī sādhayediṣṭamātmanaḥ // NarP_1,87.145 //
mallikājātipunnāgairhemādbhāgyālayo bhavet /
phalaurbilyasamudbhūtaistatpatrairvā hutādbhavet // NarP_1,87.146 //
rājaputrasya rājyāptiḥ paṅkajaiḥ śriyamāpnuyāt /
utpalairvaśayedviśvaṃ kṣārairmadhvāśritaiḥ striyam // NarP_1,87.147 //
vañjulasya samidbhomo vṛṣṭiṃ vitanute 'cirāt /
kṣīrāktairamṛtākhaṇḍairhemānnāśayati jvaram // NarP_1,87.148 //
dūrvābhirāyurāpnoti tandulairdhanavānbhavet /
kadaṃbairvaśyamāpnoti sarvaṃ trimadhuraplutam // NarP_1,87.149 //
nandyāvartabhavaiḥ puṣpairhemo vāksiddhidāyakaḥ /
niṃbaprasūnairjuhuyādīpsitaśrīsamṛddhaye // NarP_1,87.150 //
palāśakusumairhemāttejasvī jāyate naraḥ /
candanāgurukastūrī candrakuṅkumarocanāḥ // NarP_1,87.151 //
vaśyāya ca priyatvāya hutāśca tilakīkṛtāḥ /
nirguṇḍīmūlahomena nigaḍānmucyate naraḥ // NarP_1,87.152 //
niṃbatailānvitairloṇairhemaḥ śatruvināśanaḥ /
haridrācūrṇasaṃmiśrairlavaṇaiḥ staṃbhayejjagat // NarP_1,87.153 //
mātaṅgīsiddhavidyaiṣā proktā te dvijasattama /
avatārāntaraṃ bhūyo varṇayāmi niśāmaya // NarP_1,87.154 //
dīpakāprīticandrāḍhyā dvidhā cedrañjitāpunaḥ /
vativahnipriyāmantro dhūmāvatyā gajākṣaraḥ // NarP_1,87.155 //
pippalādo muniśchando nivṛddhūmāvatīśvarī /
bījena ṣaḍdīrghajātiyuktena parikalpayet // NarP_1,87.156 //
tato dhūmāvatīṃ dhyāyecchatrunigrahakāriṇīm /
vivarṇāṃ cañcalāṃ duṣṭāṃ dīrghāṃ ca malināṃbarām // NarP_1,87.157 //
vimuktakuntalāṃ sūkṣmāṃ vidhavāṃ viraladvijām /
kaṅkadhvajarathārūḍhāṃ pralaṃbitapayodharam // NarP_1,87.158 //
sūryahastāṃ nirukṣāṅkadhṛtahastāṃbarānvitām /
pravṛddhalomāṃ tu bhṛśaṃ kuṭilākuṭilekṣaṇām // NarP_1,87.159 //
kṣutpipāsārditāṃ nityaṃ bhayadāṃ kalahapriyām /
evaṃvidhāṃ tu saṃcintya namaḥ svāhā phaḍantakam // NarP_1,87.160 //
bījaṃ sādhyopari nyasya tasminsthāpya śavaṃ japet /
avaṣṭabhya śavaṃ śatrunāmnātha prajapenmanum // NarP_1,87.161 //
soṣṇīṣakañcuko vidvānkṛṣṇe bhūte divāniśam /
upavāsī śmaśāne vā vipine śūnyamandire // NarP_1,87.162 //
mantrasya siddhyai yatavāgdhyāyandevīṃ nirantaram /
sahasrādūrddhūtaḥ śatrurjvareṇa parigṛhyate // NarP_1,87.163 //
pañcagavyena śāntiḥ syājjvarasya payasāpi vā /
mantrādyā kṣaramālikhya śatrūnāma tataḥ param // NarP_1,87.164 //
dvitīyaṃ manuvarṇaṃ ca śatrunāmaivamālikhet /
sarvaṃ manudiksahasrajapācchavamṛtirbhavet // NarP_1,87.165 //
dagdhvā kaṅkaṃ śyaśānāgnau tadbhasmādāya mantravit /
virodhināmnāṣṭaśataṃ japtamuccāṭanaṃ ripoḥ // NarP_1,87.166 //
śmaśānabhasmanā kṛtvā śavaṃ tasyopari nyaset /
virodhināmasaṃruddhaṃ kṛṣṇe pakṣe samuccaret // NarP_1,87.167 //
mahiṣīkṣīradhūpaṃ ca dadyācchatruvipatkaram /
evaṃ saṃkṣepataḥ proktaṃ avatāracatuṣṭayam // NarP_1,87.168 //
durgāyā jagadaṃbāyāḥ kiṃ punaḥ praṣṭumicchasi // NarP_1,87.169 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde durgāmantracatuṣṭayavarṇanaṃ nāma saptāśītitamo 'dhyāyaḥ

sūta uvāca
śrutvetthaṃ yajanaṃ viprā mantradhyānapuraḥsaram /
sarvāsāmavatārāṇāṃ nārado devadarśanaḥ // NarP_1,88.1 //
sarvādyāyā jaganmātuḥ śrīrādhāyāḥ samarcanam /
avatārakalānāṃ hi papraccha vinayānvitaḥ // NarP_1,88.2 //
nārada uvāca
dhanyo 'smikṛtakṛtyo 'smi jāto 'haṃ tvatprasādataḥ /
pajjaganmātṛmantrāṇāṃ vaibhavaṃ śrutavānmune // NarP_1,88.3 //
yathā lakṣmīmukhānāṃ tu avatārāḥ prakīrtitāḥ /
tathā rādhāvatārāṇāṃ śrotumicchāmi vaibhavam // NarP_1,88.4 //
yatsaṃkhyākāśca yadrūpā yatprabhāvā vidāṃvara /
rādhāvatārāstānsatyaṃ kīrtayāśeṣasiddhidān // NarP_1,88.5 //
etacchutvā vacastasya nāradasya vidheḥ sutaḥ /
sanatkumāraḥ provāca dhyātvā rādhāpadāṃbujam // NarP_1,88.6 //
sanatkumāra uvāca
śṛṇu vipra pravakṣyāmi rahasyātirahasyakam /
rādhāvatāracaritaṃ bhajatāmiṣṭisiddhidam // NarP_1,88.7 //
candrāvalī ca lalitā dve sakhyau supriye sadā /
mālāvatīmukhāṣṭānāṃ candrāvalyadhipāsmṛtā // NarP_1,88.8 //
kalāvatīmukhāṣṭānāmīśvarī lalitā matā /
rādhācaraṇapūjāyāmuktā mālāvatīmukhāḥ // NarP_1,88.9 //
lalitādhīśvarīṇāṃ tu nāmāni śṛṇu sāṃpratam /
kalāvatī madhumatī viśākhā śyāmalābhidhā // NarP_1,88.10 //
śaibyā vṛndā śrīdharākhyā sarvāstuttulyavigrahāḥ /
suśīlāpramukhā ścānyāḥ sakhyo dvātriṃśadīritāḥ // NarP_1,88.11 //
tāḥ śṛṇuṣva mahābhāga nāmataḥ pravadāmi te /
suśīlāṃ śaśilekhā ca yamunā mādhavī ratiḥ // NarP_1,88.12 //
kadambamālā kuntī ca jāhnavī ca svayaṃprabhā /
candrānanā padmamukhī sāvitrī ca sudhāmukhī // NarP_1,88.13 //
śubhā padmā pārijātā gauriṇī sarvamaṅgalā /
kālikā kamalā durgā virajā bhāratī surā // NarP_1,88.14 //
gaṅgā madhumatī caiva sundarī candanā satī /
aparṇā manasānandā dvātriṃśadrādhikāpriyāḥ // NarP_1,88.15 //
kadācidchalilā devī puṃrūpā kṛṣṇavigrahā /
sasarja ṣoḍaśakalāstāḥ sarvāstatsamaprabhāḥ // NarP_1,88.16 //
tāsā mantraṃ tathā dhyānaṃ yantrārcādikramaṃ tathā /
varṇaye sarvatantreṣu rahasyaṃ munisattama // NarP_1,88.17 //
vāto maruccāgrivahnī dharākṣme jalacāriṇī /
vimukhaṃ caraśucivibhū vanasvaśaktayaḥ svarāḥ // NarP_1,88.18 //
prāṇastejaḥ sthirā vāyurvāyuścāpi prabhā tathā /
jyakumabhraṃ tathā nādo dāvakaḥ pātha ityatha // NarP_1,88.19 //
vyomarayaḥ śikhī gotrā toyaṃ śūnyajavīdyutiḥ /
bhūmī raso namo vyāptaṃ dāhaścāpi rasāṃbu ca // NarP_1,88.20 //
viyatsparśaśca hṛddhaṃsahalāgrāso halātmikāḥ /
candrāvalī ca lalitā haṃselā nāyake mate // NarP_1,88.21 //
grāsasthitā svayaṃ rādhā svayaṃ śaktisvarūpiṇī /
śeṣāstu ṣoḍaśakalā dvātriṃśattatkalāḥ smṛtāḥ // NarP_1,88.22 //
vāṅmayaṃ nikhilaṃ vyāptamābhireva munīśvara /
lalitāpramukhāṇāṃ tu ṣoḍaśītvamupāgatā // NarP_1,88.23 //
śrīrādhā sundarī devī tāntrikaiḥ parikīrtyate /
kurukullā ca vārāhī candrālilalite ubhe // NarP_1,88.24 //
saṃbhūte mantravargaṃ te 'bhidhāsye 'haṃ yathātatham /
hṛtprāṇelāhaṃsadāvahnisvairlaliteritā // NarP_1,88.25 //
trividhā haṃsabhedeva śṛṇu tāṃ ca yathākramam /
haṃsādyayādyā madhyā syādādimadhyasthahaṃsayā // NarP_1,88.26 //
tṛtīyā prakṛtiḥ saiva turyā tairantyamāyayā /
āsu turyābhavanmuktyai tisro 'nyāḥ syuścasaṃpade // NarP_1,88.27 //
iti tripurasuṃdaryā vidyā sarumatasamīritā /
dāhabhūmīrasākṣmāsvairvaśinībījamīritam // NarP_1,88.28 //
prāṇo rasāśaktiyutaḥ kāmeśvaryakṣaraṃ mahat /
śūnyamaṃburasāvahnisvayogānmohanīmanuḥ // NarP_1,88.29 //
vyāptaṃ rasākṣmāsvayutaṃ vimalābījamīritam /
jyānabhodāhavahnisvayogaiḥ syādaruṇāmanuḥ // NarP_1,88.30 //
jayinyāstu samuddiṣṭaḥ sarvatra jayadāyakaḥ /
kaṃ nabhodāhasahitaṃ vyāptakṣmāsvayutaṃ manuḥ // NarP_1,88.31 //
sarveśvaryāḥ samākhyātaḥ sarvasiddhikaraḥ paraḥ /
grāso nabhodāhavahnisvairyuktaḥ kaulinīmanuḥ // NarP_1,88.32 //
etairmanubhiraṣṭābhiḥ śaktibhirvargasaṃyuktaiḥ /
vāgdevatāntairnyāsaḥ syādyena devyātmako bhavet // NarP_1,88.33 //
randhre bhāle tathājñāyāṃ gale hṛdi tathā nyaset /
nābhāvādhārake pādadvaye mūlāgrakāvadhi // NarP_1,88.34 //
ṣaḍdīrghāḍhyena bījena kuryāścaiva ṣaḍaṅgakam /
lohitāṃ lalitāṃ bāṇacāpapāśasṛṇīḥ karaiḥ // NarP_1,88.35 //
dadhānāṃ kāmarājāṅke yantrītāṃ mudutāṃ smaret /
madhyasthadevī tvekaiva ṣoḍaśākārataḥ sthātā // NarP_1,88.36 //
yatastasmāttanau tasyāstvanyāḥ pañcadaśārcayet /
ṛṣiḥ śivaśchanda uktā devatā lalitādikāḥ // NarP_1,88.37 //
sarvāsāmapi nityānāmāvṛtīrnāmasaṃcaye /
paṭale tu prayogāṃśca vakṣyāmyagre savistaram // NarP_1,88.38 //
atha ṣoḍaśanityāsu dvitīyā yā samīritā /
kāmeśvarīti tāṃ sarvakāmadāṃ śṛṇu nārada // NarP_1,88.39 //
śuciḥ svena yutastvādyo lalitā syāddvitīyakaḥ /
śūnyamagniyutaṃ paścādrayovyāptena saṃyutam // NarP_1,88.40 //
prāṇo rasāgnisahitaḥ śūnyayugmaṃ carānvitam /
nabhogotrā punaścaiṣāṃ dāhena samayojitā // NarP_1,88.41 //
aṃbu syāccarasaṃyuktaṃ navaśaktiyutaṃ ca hṛt /
eṣā kāmeśvarī nityā kāmadaikādaśākṣarī // NarP_1,88.42 //
mūlavidyākṣaraireva kuryādaṅgāni ṣaṭ kramāt /
ekena hṛdayaṃ śīrṣaṃ tāvatātho dvayaṃ dvayāt // NarP_1,88.43 //
caturbhirnayanaṃ tadvadastramekena kīrtitam /
dṛkśrotranāsādvitaye jihvāhṛnnābhiguhyake // NarP_1,88.44 //
vyāpakatvena sarvāṅge mūrddhādiprapadāvadhi /
nyasedvidyākṣarāṇyeṣu sthāneṣu tadanantaram // NarP_1,88.45 //
samastena vyāpakaṃ tu kuryāduktakrameṇa tu /
atha dhyānaṃ pravakṣyāmi nityapūjāsu coditam // NarP_1,88.46 //
yena devī suprasannā dadātīṣṭamayatnataḥ /
bālārkakoṭisaṃkāśāṃ māṇikyamukuṭojjvalām // NarP_1,88.47 //
hāragraiveyakāñcībhirūrmikānūpurādibhiḥ /
maṇḍitāṃ raktavasanāṃ ratnābharaṇaśobhitām // NarP_1,88.48 //
ṣaḍbhujāṃ trīkṣaṇāmindukalākalitamaulikām /
pañcāṣṭaṣoḍaśadvandvaṣaṭkoṇacaturasragām // NarP_1,88.49 //
mandasmitalasadvaktrāṃ dayāmantharavīkṣaṇām /
pāśāṅkuśau ca puṇḍrekṣucāpaṃ puṣpaśilīmukham // NarP_1,88.50 //
ratnapātraṃ sīdhupūrṇaṃ varadaṃ bibhratīṃ karaiḥ /
tataḥ prayogānkurvīta siddhe matre tu sādhakaḥ // NarP_1,88.51 //
tṛtīyāmatha vakṣyāmi nāmnā tu bhagamālinī /
kāmeśvaryādirādiḥ syādrasaścāpasthirārasaḥ // NarP_1,88.52 //
dharāyuksacarā paścātsthirā paścādrasaḥ smṛtaḥ /
sthirāśūnye 'gnisaṃyukte rasaḥ syāttadanantaram // NarP_1,88.53 //
sthirā bhūsahitā gotrā sadāho 'gnirasaḥ sthirā /
nabhaśca marutā yuktaṃ rasavarṇasamanvitam // NarP_1,88.54 //
tato rasaḥ sthirā paścānmarutā saha yojitā /
aṃbahaṃsacaro 'thikto raso 'tha syātsthirā punaḥ // NarP_1,88.55 //
sthirādharānvitā haṃso vyāptena ca careṇa ca /
rasaḥ sthirā tato vyāptaṃ bhūyutaṃ śūnyamagniyuk // NarP_1,88.56 //
rasaḥ sthirā tataḥ sāgniśūnyaṃ taviyuto marut /
rayaḥ śūnyaṃ cāgniyutaṃ hṛdāhaṃsācca tatparam // NarP_1,88.57 //
rasaḥ sthirāṃbu ca viyatsvayutaṃ prāṇa eva ca /
dāho 'griyugrasastasmāsthirākṣmā dāhasaṃyutā /
sacaraḥ syājjavīpūrvavidyā tartīyataḥ kramāt // NarP_1,88.58 //
catuṣṭayamathārṇānāṃ rasastadanu ca sthirā /
hṛdaṃbuyuk kṣmayā dāhaḥ sacaraḥ syājjavī ca hṛt // NarP_1,88.59 //
dāho 'ṃbumarutā yukto vyomni sāgnirasastutaḥ /
sthirā tu marutā yuktā śūnyaṃ sāgninabhaścarau // NarP_1,88.60 //
haṃso vyāptamarudyuktaḥ śūnyaṃ vyāptamatoṃ'bu ca /
dāho gotrācarayutā tathā dāhastathā rayaḥ // NarP_1,88.61 //
hṛddharāsahitaṃ dāharayau carasamanvitau /
rasaḥ sthirā tataḥ prāṇo rasāgnisahito bhavet // NarP_1,88.62 //
śūnyayugmaṃ carayutaṃ tataḥ pūrvamataḥ param /
śūnyayugmaṃ ca gotrā syādvāhayuktāṃbunā caraḥ // NarP_1,88.63 //
prāṇo rasā carayuto gotravyasimataḥ param /
gotrādāhamarudyuktā tvaṃbunyāsamato bhavet // NarP_1,88.64 //
yuktonāṃbhaśca bhūyuktaṃ vāścareṇa samanvitam /
grāso dharāyutaḥ paścādrasaḥ śaktyā samanvitaḥ // NarP_1,88.65 //
grāso bhūsahito vipra raso vyāptaṃ tataśca hṛt /
dāhonāṃbu ca hṛtpaścādrayeṃ'bumarudanvitaḥ // NarP_1,88.66 //
śūnyaṃ ca kevalaṃ caiva rasaśca sacarasthirā /
viyadaṃbuyutaṃ dāhastvagniyuksayutaḥ śuciḥ // NarP_1,88.67 //
bhūmī rasākṣmāsvayutā pañcaikāntaritāḥ sthirāḥ /
tadantarita bījāni svasaṃyuktāni pañca vai // NarP_1,88.68 //
tāni kramājjyāsacaro raso bhūśca nabhoyutā /
haṃsaścarayuto dviḥ syāttataḥ prāṇo rasāgniyuk // NarP_1,88.69 //
śūnyayugmaṃ carayutaṃ hṛddāho 'mbumarudyutaḥ /
vyomāgnisahitaṃ paścādrasaśca marutā sthirā // NarP_1,88.70 //
śūnyaṃ sāgninabhaścaiva careṇa sahitaṃ tathā /
aṃbu paścādviyattasmānnabhaśca marudanvitam // NarP_1,88.71 //
śūnyaṃ vyāptaṃ ca dadyuktaṃ rayadāhasvavahnibhiḥ /
haṃsaḥ sadāho 'mbagurasā carasvaiḥ saṃyuto bhavet // NarP_1,88.72 //
haṃsaḥ sadāhavahnisvairyuktamantyamudīritam /
saptatriṃśacchatārṇaiḥ syānnityā saubhāgamālinī // NarP_1,88.73 //
aṅgāni mantravarṇaiḥ syurādyena hṛdudīritam /
tataścatṛrbhiḥ śīrṣaṃ syācchikhā tribhirudīritā // NarP_1,88.74 //
guṇavedākṣaraiḥ śeṣāṇyaṅgāni ṣaḍiti kramāt /
aruṇāmaruṇākalpāṃ suṃdarīṃ susmitānanām // NarP_1,88.75 //
trinetrāṃ bāhubhiḥ ṣaḍbhirupetāṃ kamalāsanām /
kahlārapāśapuṇḍrekṣukodaṇḍānvāmabāhubhiḥ // NarP_1,88.76 //
dadhānāṃ dakṣiṇaiḥ padmamaṅkuśaṃ puṣpasāyakam /
tathāvidhābhiḥ parito yutāṃ śaktigaṇaiḥ stutaiḥ // NarP_1,88.77 //
akṣaroktābhiranyābhiḥ smaronmādamadātmabhiḥ /
eṣā tṛtīyā kathitā vanitā janamohinī // NarP_1,88.78 //
caturthīṃ śṛṇu viprendra nityaklinnāsamāhvayām /
haṃsastu dāhavahnisvairyuktaḥ prathamamucyate // NarP_1,88.79 //
kāmeśvaryāstṛtīyādivarṇānāmaṣṭakaṃ bhavet /
hṛdaṃbumarutā yuktaḥ sa evaikādaśākṣaraḥ // NarP_1,88.80 //
ekādaśākṣarī ceyaṃ vidyārṇairaṅgakalpanam /
ādyena mantravarṇena hṛdayaṃ samudīritam // NarP_1,88.81 //
dvābhyāṃ dvābhyāṃ tu śeṣāṇi aṅgāni parikalpayet /
nyasedaṅguṣṭhamūlādikaniṣṭhāgrāntamūrddhvagam // NarP_1,88.82 //
śeṣaṃ tadvalaye nyasya hṛddṛkchrotre nasordvayoḥ /
tvaci dhvaje ca pāyau ca pādayo rarṇakānnyaset // NarP_1,88.83 //
aruṇāmaruṇākalpāmaruṇāṃśukadhāriṇīm /
aruṇasragvilepāṃ tāṃ cārusmeramukhāṃbujām // NarP_1,88.84 //
netratrayollasadvaktrāṃ bhālegharmāṃbumauktike /
virājamānāṃ mukuṭalasadarddhenduśekharām // NarP_1,88.85 //
caturbhirbāhubhiḥ pāśamaṅkuśaṃ pānapātrakam /
abhayaṃ bibhratīṃ padmamadhyāsīnāṃ madālasām // NarP_1,88.86 //
dhyātvaivaṃ pūjayennityakkinnāṃ nityāṃ svaśaktibhiḥ /
puṇyā caturthī gaditā nityākkinnāhvayā mune // NarP_1,88.87 //
vanitā navanītasya dāvikāgnirjayādinā /
bhūḥ svena yuktā prathamaṃ prāṇo dāhena tadyutaḥ // NarP_1,88.88 //
raso dāhena tadyuktaṃ prabhādāhena tadyutā /
jyā ca dāhena tadyuktā nityāklinnāntagadvayam // NarP_1,88.89 //
eṣā navākṣarī nityā bheruṇḍā sarvasiddhidā /
praṇavaṃ ṭhadvayaṃ tyaktvā madhyasthaiḥ ṣaḍbhirakṣaraiḥ // NarP_1,88.90 //
ṣaḍaṅgāni prakurvīta varṇanyāsaṃ tataḥ param /
randhrādyāmukhakaṇṭheṣu hannābhyāṃ dhārayadvayam // NarP_1,88.91 //
nyasenmantrārṇanavakaṃ mātṛkānyāsapūrvakam /
atha dhyānaṃ pravakṣyāmi devyāḥ sarvārthasiddhidam // NarP_1,88.92 //
taptakāñcanasaṃkāśadehāṃ netratrayānvitām /
cārusmitāṃ citamukhīṃ divyālaṅkārabhūṣitām // NarP_1,88.93 //
tāṭaṅkahārakeyūraratnastabakamaṇḍitām /
rasanānūpurormyādibhūṣaṇairatisundarīm // NarP_1,88.94 //
pāśāṅkuśau carmakhaṅgau gadāvahnidhanuḥśarān /
karairdadhānāmāsīnā pūjāyāṃ matpasasthitām // NarP_1,88.95 //
śaktīśca tatsamākāratejohetibhiranvitāḥ /
pūjayettadvadabhitaḥ smitāsyā vijayādikāḥ // NarP_1,88.96 //
pañcamīya samākhyātā bheruṇḍākhyā munīśvara /
yasyāḥ smaraṇato naśyedgaralaṃ trividhaṃ kṣaṇāt // NarP_1,88.97 //
yā tu ṣaṣṭhī dvijaśreṣṭha sā nityā vahnivāsinī /
tadvidhānaṃ śṛṇuṣvādya sādhakānāṃ susiddhidam // NarP_1,88.98 //
bheruṇḍādyamihādyaṃ syānnityaklinnādyanantaram /
tatoṃ'buśūnye haṃsāgnihyuttamaṃbumarudyutam // NarP_1,88.99 //
hṛdagninā yutaṃ śūnyaṃ vyāptena śucinā ca yuk /
śūnyaṃ nabhaḥ śaktiyutaṃ navārṇeyamudāhṛtā // NarP_1,88.100 //
vidyā dvitīyabījena svarāndīrghānniyojayet /
māyāntānṣaḍbhirevāṃ gānyācaretsakarāṅgayoḥ // NarP_1,88.101 //
navākṣarāṇi vidyāyā navarandhreṣu vinyaset /
vyāpakaṃ ca samastena kuryādevātmasiddhaye // NarP_1,88.102 //
sarvāsvapi ca vidyāsu vyāpakanyāsamācaret /
taptakāñcanasaṃkāśāṃ navayauvanasundarīm // NarP_1,88.103 //
cārusmeramukhāṃbhojāṃ vilasannayanatrayām /
aṣṭābhirbāhubhiryuktāṃ māṇikyābharaṇojjvalām // NarP_1,88.104 //
padmarāgakirīṭāṃśusaṃbhedāruṇitāṃbarām /
pītakauśeyavasanāṃ ratnamañjīramekhalām // NarP_1,88.105 //
raktamauktikasakaṃbhinnastabakābharaṇojjvalām /
ratnābjakaṃbupuṇḍrekṣucāpapūrṇendumaṇḍalam // NarP_1,88.106 //
dadhānāṃ bāhubhirvāmaiḥ kahlāraṃ hemaśṛṅgakam /
puṣpeṣuṃ mātuliṅgaṃ ca dadhānāṃ dakṣiṇaiḥ karaiḥ // NarP_1,88.107 //
svasvanāmābhirabhitaḥ śaktibhiḥ parivāritām /
evaṃ dhyātvārcayedvahnivāsinīṃ vahnivigraham // NarP_1,88.108 //
yasyāḥ smarapato vaśyaṃ jāyate bhuvanatrayam /
atha yā saptamī nityā mahāvajreśvarī mune // NarP_1,88.109 //
tasyā vidyāṃ pravakṣyāmi sādhakānāṃ susiddhidām /
dvitīyaṃ vahvivāsinyā nityaklinnā caturthakam // NarP_1,88.110 //
pañcamaṃ bhagamālādyaṃ bheruṇḍāyā dvitīyakam /
nityaklinnādvitīyaṃ ca tṛtīyaṃ ṣaṣṭhasaptamau // NarP_1,88.111 //
aṣṭamaṃ navamaṃ cāpi pūrvaṃ syādantimaṃ punaḥ /
dvayamekaikamatha ca dvayadvayamatha dvayam // NarP_1,88.112 //
māyayā puṭitaṃ kṛtvā kuryādaṅgāni ṣaṭ kramāt /
pratyekaṃ śaktipuṭutairmantrārṇairdaśabhirnyaset // NarP_1,88.113 //
dṛkchrotranāsāvāgvakṣonābhiguhyeṣu ca kramāt /
raktāṃ raktāṃbarāṃ raktagaṅghamālāvibhūṣaṇām // NarP_1,88.114 //
caturbhujāṃ trinayanāṃ māṇikyamukuṭojjvalām /
pāśāṅkuśāmikṣucāpaṃ dāḍimīśāyakaṃ tathā // NarP_1,88.115 //
dadhānāṃ bāhubhirnetrairdayāsuprītiśītalaiḥ /
paśyantī sādhake astraṣaṭkoṇābjamahīpure // NarP_1,88.116 //
cakramadhye sukhāsīnāṃ smeravaktrasaroruhām /
śaktibhiḥ svasvarūpābhirāvṛtāṃ pītamadhyagām // NarP_1,88.117 //
siṃhāsane 'bhitaḥ preṅkhatpotasthābhiśca śaktibhiḥ /
vṛtāṃ tābhirvinodāni yātāyātādibhiḥ sadā // NarP_1,88.118 //
kurvāṇāmaruṇāṃbhodhau cintayenmantranāyakam /
eṣā tu saptamīproktā dūtiṃ cāpyaṣṭamīṃ śṛṇu // NarP_1,88.119 //
vajreśvaryādyamādyaṃ syādviyadagniyutaṃ tataḥ /
aṃbu syānmarutā yuktaṃ gotrā kṣmāsaṃyutā tataḥ // NarP_1,88.120 //
rayovyāsena śucinā yutaḥ syāttadanantaram /
atyārṇāṃ vahnivāsinyā dūtī nityā samīritāḥ // NarP_1,88.121 //
ṣaḍdīrghasvarayuktena vidyāyāḥ syātṣaḍaṅgakam /
tenaiva puṭitairarṇairnyasecchrotrādipañcasu // NarP_1,88.122 //
ṣaṣṭhakaṃ nasi vinyasya vyāpakaṃ vidyayā nyaset /
nidāghakālamadhyāhnadivākarasamaprabhām // NarP_1,88.123 //
navaratnakirīṭāṃ ca trīkṣaṇāmaruṇāṃbarām /
nānābharaṇasaṃbhinnadehakāntivirājitām // NarP_1,88.124 //
śucismitāmaṣṭabhujā stūyamānāṃ maharṣibhiḥ /
pāśaṃ kheṭaṃ gadāṃ ratnacaṣakaṃ vāmabāhubhiḥ // NarP_1,88.125 //
dakṣiṇairaṅkuśaṃ khaḍgaṃ kaṭṭāraṃ kamalaṃ tathā /
dadhānāṃ sādhakābhīṣṭadānodyamasamanvitām // NarP_1,88.126 //
dhyātvaivaṃ pṛnayeddevīṃ dūtīṃ durnnītināśinīm /
ityeṣā kathitā tubhyaṃ samastāpannivāriṇī // NarP_1,88.127 //
śrīkarī śivatāvāsakāriṇī sarvasiddhidā /
atha te navamīṃ nityāṃ tvaritāṃ nāma nārada // NarP_1,88.128 //
pravakṣyāmi yaśovidyādhanārogyasukhapradām /
ādyaṃ tu vahnivāsinyā dūtyādistadanantaram // NarP_1,88.129 //
haṃso dharā svayaṃ yuktastejaścarasamanvitam /
vāyuḥ prabhācarayutā grāsaśaktisamanvitaḥ // NarP_1,88.130 //
hṛdāra yeṇa dāhena vahnisvāṣṭamaṃ tathā /
haṃsaḥ kṣmākhaṃyuto grāsaścarayukto dvitīyakaḥ // NarP_1,88.131 //
dvitirnādayutā nityā tvaritā dvādaśākṣarī /
vidyā caturthavarṇādisaptabhistvakṣaraistathā // NarP_1,88.132 //
kuryādaṅgāni yugmārṇaiḥ ṣaṭkrameṇa karāṅgayoḥ /
śirolalāṭakaṇṭheṣu hṛnnābhyādhārake tathā // NarP_1,88.133 //
ūruyugme tathā jānudvaye jaṅghādvaye tathā /
pādayugme tathā varṇānmantrajāndaśa vinyaset // NarP_1,88.134 //
dvitīyopāntyamadhyasthairmantrārṇairitarairapi /
tārādyaiḥ śṛṇu taddhyānaṃ sarvasiddhividhāyakam // NarP_1,88.135 //
śyāmavarṇaśubhākārāṃ navayauvanaśobhitām /
dvidvikramādaṣṭanāgaiḥ kalpitābharaṇojjvalaiḥ // NarP_1,88.136 //
tāṭaṅkamaṅgadaṃ tadvadrasanā nūpuraṃ ca taiḥ /
viprakṣatriyaviṭśūdrajātibhirbhīmavigrahaiḥ // NarP_1,88.137 //
pallavāṃśukasaṃvītāṃ śikhipicchakṛtaiḥ śubhaiḥ /
valayairbhūṣitabhujāṃ māṇikyamukuṭojjvalām // NarP_1,88.138 //
barhibarhikṛtāpīḍāṃ tacchatrāṃ tatpatākinīm /
guñjāguṇalasadvakṣaḥ kucakuṅkumamaṇḍalām // NarP_1,88.139 //
trinetrāṃ cāruvadanāṃ mandasmitamukhāṃbujām /
pāśāṅkuśavarābhītilasadbhujacatuṣṭayām // NarP_1,88.140 //
dhyātvaivaṃ totalāṃ devīṃ pūjayecchaktibhirvṛtām /
tadagrasthā lu phaṭkārī śaracāpakarojjvalā // NarP_1,88.141 //
prasīdetphaladāne ca sādhakānāṃ tvarānvitāṃ /
eṣā tu navamī nityā tvaritoktā munīśvara // NarP_1,88.142 //
vidhnaduḥsvapraśamanī sarvābhīṣṭapradāyinī /
śuciḥ svena yutastvādyo rasāvahnisamanvitaḥ // NarP_1,88.143 //
prāṇo dvitīyaḥ svayuto vanaducchaktibhiḥ paraḥ /
itīritā tryakṣarākhyā nityeyaṃ kulasuṃdarī // NarP_1,88.144 //
yasyāḥ smaraṇa mātreṇa sarvajñatvaṃ prajāyate /
tribhistairuditairmūlavarṇaiḥ kuryyātṣaḍaṅgakam // NarP_1,88.145 //
ādimadhyāvasāneṣu pūjājapavidhikramāt /
pratyeka taistribhirbījairdīrghasvarasamanvitaiḥ // NarP_1,88.146 //
kuryātkarāṅgavaktrāṇāṃ nyāsaṃ proktaṃ yathāvidhi /
ūrddhvaprāgdakṣiṇodakca paścimādhasnāgnabhiḥ // NarP_1,88.147 //
suvinadyantarasthaistannadātmasu yathākramam /
ādhārarandhrahṛtsvekaṃ dvitīyaṃ locanatraye // NarP_1,88.148 //
tṛtīyaṃ śrotracibuke caturthaṃ ghrāṇatāluṣu /
pañcamaṃ cāṃsanābhīṣu tataḥ pāṇipadadvaye // NarP_1,88.149 //
mūlamadhyāgrato nyasyennavadhā mūlavarṇakaiḥ /
lohitāṃ lohitākāraśaktiṃbṛdaniṣevitām // NarP_1,88.150 //
lohitāṃśukabhūṣāsraglepanāṃ ṣaṇmukhāṃbujām /
anardhyaratnaghaṭitamāṇikyamukuṭojvalām // NarP_1,88.151 //
ratnastabakasaṃbhinnalasadvakṣaḥsthalāṃ śubhām /
kāruṇyānandaparamā maruṇāṃbujaviṣṭarām // NarP_1,88.152 //
bhujairdvādaśabhiryuktāṃ sarveṣāṃ sarvavāḍhmayīm /
pravālākṣasrajaṃ padmaṃ kuṇḍikāṃ ratnanirmitām // NarP_1,88.153 //
ratnapūrṇaṃ tu caṣakaṃ luṅgīṃ vyākhyānamudrikām /
dadhānāṃ dakṣiṇairvāmaiḥ pustakaṃ cāruṇotpalam // NarP_1,88.154 //
haimīṃ ca lekhanīṃ ratnamālāṃ kaṃbuvaraṃ bhujaiḥ /
abhitaḥ stūyamānāṃ ca devagandharvakinnaraiḥ // NarP_1,88.155 //
yakṣarākṣasadaityarṣisiddhavidyādharādibhiḥ /
dhyātvaivamarcannityāṃ vāglakṣmīkāntisiddhaye // NarP_1,88.156 //
sitāṃ kevalavāksiddhyai lakṣmyai hemaprabhāmapi /
dhūmābhāṃ vairividviṣṭyai mṛtaye nigrahāya ca // NarP_1,88.157 //
nīlāṃ ca mūkīkaraṇe smarettattadapekṣayā /
ityeṣā daśamī nityāproktā te kulasundarī // NarP_1,88.158 //
nityānityāṃ tu daśamīṃ trikuṭāṃ vacmi sāṃpratam /
haṃsaśca hṛtprāṇarasādāhakarṇaiḥ samanvitaḥ // NarP_1,88.159 //
vidyayā kulasuṃdaryā yojitaḥ saṃpradāyataḥ /
nityānityatrivarṇeyaṃ ṣaḍbhiḥ kūṭākṣarairyutā // NarP_1,88.160 //
pratilomādibhī rūpairdvisaptatibhidā matā /
yasyā bhajanataḥ siddho naraḥ syātkhecaraḥ sukhī // NarP_1,88.161 //
nigrahānugrahau kartuṃ kṣamaḥ syādbhuvanatraye /
dīrghasvarasametābhyāṃ haṃsahṛbhdyāṃ ṣaḍaṅgakam // NarP_1,88.162 //
bhrūmadhye kaṇṭhahṛnnābhiguhyādhāreṣu ca kramāt /
vidyākṣarāṇi kramaśo nyasedvinduyutāni ca // NarP_1,88.163 //
vyāpakaṃ ca samastena vidhāya vidhinā punaḥ /
dhyāyetsamastasaṃpattihetoḥ sarvātmikāṃ śivām // NarP_1,88.164 //
udyadbhāskarabiṃbābhāṃ māṇikyamukuṭojjvalām /
padmarāgakṛtākalpāmaruṇāṃśukadhāriṇīm // NarP_1,88.165 //
cārusmitalasadvaktraṣaṭsarojavirājitām /
prativaktraṃ trinayanāṃ bhujairdvādaśabhiryutām // NarP_1,88.166 //
pāśākṣaguṇapuṇḍrekṣucāpakheṭatriśūlakān /
karairvāmairdadhānāṃ ca aṅkuśaṃ pustakaṃ tathā // NarP_1,88.167 //
puṣpeṣumaṃbujaṃ caiva nṛkapālābhaye tathā /
dadhānāṃ dakṣiṇairhastairdhyāyeddevīmananyadhīḥ // NarP_1,88.168 //
ityeṣaikā daśī proktā dvādaśīṃ śṛṇu nārada /
tvaritoyāntyamādyaṃ syādyutidohacarasvayuk // NarP_1,88.169 //
hṛñca dāhakṣmāsvayutaṃ vajreśīpañcamaṃ tathā /
marutsvayukto madhyāḍhyo daśamyāḥ parataḥ punaḥ // NarP_1,88.170 //
bhūmī rasākṣmāsvayutā vajreśītyaṣṭamaḥ kramāt /
ṣaḍakṣarāṇi tvaritā tṛtīyaṃ tadanantaram // NarP_1,88.171 //
dyutirdāhacarasvena asyā ādyamanantaram /
uktā nīlapatākākhyā nityā saptadaśākṣarī // NarP_1,88.172 //
dvidvipakṣākṣiṣaḍvarṇairmantrotthairaṅgakalpanam /
śrotrādināsāyugale vāci kaṇṭhe hṛdi kramāt // NarP_1,88.173 //
nābhāvādhārake 'thāpi pādasaṃdhiṣu ca kramāt /
mantrākṣarāṇi kramaśo nyasetsaptadaśāpi ca // NarP_1,88.174 //
vyāpakaṃ ca samastena vidadhyāñca yathāvidhi /
indranīlanibhāṃ bhāsvanmaṇimaulivirājitām // NarP_1,88.175 //
pañcavaktrāṃ trinayanāmaruṇāṃśukadhāriṇīm /
daśahastāṃ lasanmuktāmaṇyābharaṇamaṇḍitām // NarP_1,88.176 //
ratnastabakasaṃpannadehāṃ cārusmitānanām /
pāśaṃ patākāṃ carmāpi śārṅgacāpaṃ varaṃ karaiḥ // NarP_1,88.177 //
dadhānāṃ vāmapārśvasthaiḥ sarvābharaṇabhūṣitaiḥ /
aṅkuśe ca tathā śarkti khaṅgaṃ bāṇaṃ tathābhayam // NarP_1,88.178 //
dadhānāṃ dakṣiṇairhastairāsīnāṃ padmaviṣṭare /
svākāravarṇaveṣāsyapāṇyāyudhavibhūṣaṇaiḥ // NarP_1,88.179 //
śaktivṛndairvṛtāṃ dhyāyeddevīṃ nityārcanakrame /
triṣaṭkoṇayutaṃ padmamaṣṭapatraṃ tato bahiḥ // NarP_1,88.180 //
aṣṭāsraṃ bhūpuradvandvāvṛtaṃ tatpurayugmakam /
caturdvārayutaṃ dikṣu śākhābhiśca samanvitam // NarP_1,88.181 //
kṛtvā nāmāvṛtāṃ śaktiṃ gaṇaistatrārcayecchivām /
eṣā te dvādaśī nityā proktā nīlapatākinī // NarP_1,88.182 //
samare vijayaṃ khaṅgapādukāñjanasiddhidā /
vetālayakṣiṇīceṭapiśācādiprasādhinī // NarP_1,88.183 //
nidhānabilasiddhānnasādhinī kāmacoditā /
atha trayodeśīṃ nityāṃ vakṣyāmi śṛṇu nārada // NarP_1,88.184 //
raso nabhastathā dāho vyāptakṣmāvanapūrvikā /
khena yuktā bhavennityā vijayaikākṣarā mune // NarP_1,88.185 //
vidyāyā vyañjanairdīrghasvarayuktaiścatuṣṭayam /
śeṣābhyāṃ ca dvayaṃ kuryātṣaḍaṅgāni karāṅgayoḥ // NarP_1,88.186 //
jñānendriyeṣu śrotrādiṣvatha citte ca vinyaset /
akṣarāṇi kramādbinduyutānyanyattu pūrvavat // NarP_1,88.187 //
pañca vaktrāṃ daśabhujāṃ prativaktraṃ trilocanām /
bhāsvanmukuṭavinyāsacandralekhāvirājitām // NarP_1,88.188 //
sarvābharaṇasaṃyuktāṃ pītāṃbarasamujjvalām /
udyadbhāsvadbiṃbatulyadehakāntiṃ śucismitām // NarP_1,88.189 //
śaṅkhaṃ pāśaṃ kheṭacāpau kahlāraṃ vāmabāhubhiḥ /
cakraṃ tathāṅkuśaṃ khaṅgaṃ sāyakaṃ mātuluṃ gakam // NarP_1,88.190 //
dadhānāṃ dakṣiṇairhastaiḥ prayoge bhīmadarśanām /
upāsaneti saumyāṃ ca siṃhopari kṛtāsanām // NarP_1,88.191 //
vyāghrārūḍhābhirabhitaḥ śaktibhiḥ parivāritām /
samare pūjane 'nyeṣu prayogeṣu sukhāsanām // NarP_1,88.192 //
śaktayaścāpi pūjāyāṃ sukhāsanasamanvitāḥ /
sarvā devyāḥ samākāramukhapāṇyāyudhā api // NarP_1,88.193 //
caturasradvayaṃ kṛtvā caturdvāropaśobhitam /
śākhaṣṭakasamopetaṃ tatra prāgvatsamarcayet // NarP_1,88.194 //
tadantarvṛtayugmāntaraṣṭakoṇaṃ vidhāya tu /
tadantaśca tathā padmaṃ ṣoḍaśacchadasaṃyutam // NarP_1,88.195 //
tathaivāṣṭacchada padmaṃ vidhāyāvāhya tatra tām /
tattacchaktyā vṛtāṃ samyagupacāraistathārcayet // NarP_1,88.196 //
eṣā traghayodaśī proktā vādeyuddhe jayapradā /
caturdaśīṃ pravakṣye 'tha nityāṃ vai sarvamaṅgalām // NarP_1,88.197 //
hṛdaṃbuvanayuktaṃ khaṃ nityā syātsarvamaṅgalā // NarP_1,88.198 //
ekākṣaryanayā siddho jāyate khecaraḥ kṣaṇāt /
ṣaḍdīrghāḍhyāṃ mūlavidyāṃ ṣaḍaṅgeṣu pravinyaset // NarP_1,88.199 //
tāṃ nityāṃ jātarūpābhāṃ muktāmāṇikyabhūṣaṇām /
māṇikyamukuṭāṃ netradvayapreṅkhaddayāparām // NarP_1,88.200 //
dvibhujāṃ śāsanāṃ padme tvaṣṭaṣoḍaśataddvayaiḥ /
patrairupete sacatudvāraṃbhūsadmayugmake // NarP_1,88.201 //
mātuluṅgaphalaṃ dakṣe dadhānāṃ karapaṅkaje /
vāmena nijabhaktānāṃ prayacchantīṃ dhanādikam // NarP_1,88.202 //
svasamānābhirabhitaḥ śaktibhiḥ parivāritām /
ṣaṭsaptātībhiranyābhirapsarotthābhiranvitām // NarP_1,88.203 //
prayogeṣvanyadā nityaṃ saparyāsūktaśaktikām /
eṣā caturdaśī proktā tathā pañcadaśīṃ śṛṇu // NarP_1,88.204 //
bhūḥ śūnyaṃ nabhasā bhūśca rasaścātha sthirāṃbu ca /
rayogninā yutījyāṃbumarudyuktārasā marut // NarP_1,88.205 //
nabhaśca marutā yuktaṃ rasā śūnye 'pi saṃyute /
gotrā careṇa sahitā aṃbupūrvākṣarastathā // NarP_1,88.206 //
aṃbvagnī hṛñca dāhāṃburasakṣmārayahṛtsvayuk /
haṃsaśca marutā dāhaḥ prāṇaśca marutā yutaḥ // NarP_1,88.207 //
dāhaḥ sāgniprāṇacarau jyāmarutsahitārayaḥ /
careṇāṃbu ca gotrāhṛtsāgnirjyāṃburasā svayuk // NarP_1,88.208 //
rayaḥ sāgnirjyāṃburasā punarete javī tataḥ /
dāhenānena te dviḥ syādbhasvo dāhamarutsvayuk // NarP_1,88.209 //
haṃsaḥ sadāhavahnisvo dāhakṣmāsvayutaśca saḥ /
saptadāhāstato 'syāḥ syuraṣṭamādyāstu pañca te // NarP_1,88.210 //
upāntyādhaḥ sthitaṃ nīlapatākāyā anantaram /
tvaritā tvaṃ ca bheruṇḍāṣṭamaṃ ca navanaṃ tathā // NarP_1,88.211 //
sā jvālāmālinīnityā triṣaṣṭyarṇā samīritā /
ekadvayacatuḥpañcacatuṣṭayadaśākṣaraiḥ // NarP_1,88.212 //
kuryādaṅgāni mūlārṇairāditaḥ ṣaṭkarāṅgayoḥ /
śeṣaistu vyāpakaṃ kuryāttato dhyāyetsanātanīm // NarP_1,88.213 //
jvalajjvalanasaṃkāśāṃ māṇikyamukuṭojjvalām /
ṣaḍvaktrāṃ dvādaśabhujāṃ sarvābharaṇabhūṣitām // NarP_1,88.214 //
pāśāṅkuśau khaṅgakheṭau cāpabāṇau gadādarau /
śūlavahnī varābhītī dadhānāṃ kapapaṅkajaiḥ // NarP_1,88.215 //
svapramāṇābhirabhitaḥ śaktibhiḥ parivāritām /
cārusmitalasadvaktra sarojāṃ trīkṣaṇānvatām // NarP_1,88.216 //
dhyātvaivamupacāraistairarcayettāṃ tu nityaśaḥ /
caturasradvayaṃ kṛtvā caturdvārasamanvitam // NarP_1,88.217 //
saśākhamaṣṭapatrābjamantarā tryasrakaṃ tataḥ /
ṣaṭkoṇaṃ madhyatastryasraṃ vidhāyātra śivāṃ jayet // NarP_1,88.218 //
eṣā pañcadaśī proktā ṣoḍaśīṃ śṛṇu nārada /
vāyupraṇavatattvaistu citrāsyādakṣaradvayā // NarP_1,88.219 //
yā siddhā dhanadhānyātmanidhilābhāya kalpyate /
vidyādyavāyunā kuryāddīrghasvarayujā kramāt // NarP_1,88.220 //
ṣaḍaṅgāni yathāpūrvaṃ mātṛkāṃ vidyayā nyaset /
udyadādityabiṃbābhāṃ navaratnavibhūṣaṇām // NarP_1,88.221 //
navaratnakirīṭāṃ ca citrapaṭṭāṃśukojjvalām /
caturbhujāṃ trinayanāṃ śucismitalasanmukhīm // NarP_1,88.222 //
sarvānandamayīṃ nityāṃ samastepsitadāyinīm /
caturbhujeṣu vai pāśamaṅkuśaṃ varadābhaye // NarP_1,88.223 //
dadhānāṃ maṅgalāṃ padmakarṇikāyonimadhyagām /
tacchaktibhiśca taccakre tathaivārcanamīritam // NarP_1,88.224 //
prāṇadāhau dharāyukto punarādyaṃ rase marut /
vyāsaṃ marucchaktiyutaṃ bhūḥ svayuktā tatastrayam // NarP_1,88.225 //
asyā ādyāṃ rasāyugmaṃ caraṇena prayojitam /
dāhena vahniśaktibhyāṃ yuto haṃsastataḥ param // NarP_1,88.226 //
nabhodirhṛtsadāhāṃbujyā śūnyaṃ svena saṃyutam /
aṃbu paścādviṣayuktaṃ marutā tu nabhoyutam // NarP_1,88.227 //
śūnyaṃ vyāptaṃ bhuvā haṃsaḥ pūrvāntyau syānmanutrayam /
asyāḥ ṣaṣṭhādipañcārṇā daityāsyādādya īritaḥ // NarP_1,88.228 //
ekādaśākṣarādantyā dvitīyaḥ khaṇḍa īritaḥ /
tṛtīyaḥ pañcaviṃśārṇaḥ proktā mantrā iti kramāt // NarP_1,88.229 //
bālā bījatrayādyairdvistribhirmantraiḥ ṣaḍagaṅkam /
vikīrṇakuntalāṃ nagrāṃ raktāmānandavigrahām // NarP_1,88.230 //
dadhānāṃ cintayedbāṇacāpapāśasṛṇīkaraiḥ /
tatsamānāyudhākāravarṇā devyāstu vā // NarP_1,88.231 //
ṛtusrātāḥ sphuradyonyaḥ sadānandāruṇekṣaṇāḥ /
ityeṣā kurukullānte proktā candrāvalīsvayam // NarP_1,88.232 //
vārāhīmabhidhāsyāmi lalitāyāḥ parā tanuḥ /
śuciḥ svenātha śūnyaṃ syānnabhasābhrarasisthirā // NarP_1,88.233 //
aṃbu paścādrayaḥ sāgnirmarutāṃburayau tathā /
ilasāyuto 'gniretāni punaraṃbumarudyutam // NarP_1,88.234 //
dāhāṃbumarutāhaṃsastvagninaitattrayaṃ punaḥ /
ambudāhau marudyuktau haṃso 'tha dharayā nabhaḥ // NarP_1,88.235 //
tejogninā punaḥ pañca vātaḥ svena samāyutaḥ /
toyaṃ careṇa tatpūrvaṃ toyamagniyutaṃ tataḥ // NarP_1,88.236 //
śūnyaṃ vyāptena śucinā śūnyaṃ śaktyā nabho yutam /
dāho dharā svasaharitastoyaṃ carasamanvitam // NarP_1,88.237 //
etatpūrvamadhuḥ proktaṃ catuṣṭayamataḥ param /
jyākhyena yuktā sacaro rabhaścaitasya pūrvakam // NarP_1,88.238 //
raso 'gninā punaḥ proktaṃ catuṣkā apayaṃ tataḥ /
śubhobhratā careṇāpi haṃsaḥ svena sapūrvakam // NarP_1,88.239 //
haṃso 'gninā prāk tritayaṃ hṛdayaṃ svasamāyutam /
rasaścareṇa tatpūrvamagninā ca raso yutaḥ // NarP_1,88.240 //
paścāduktastrayaṃ vāto dharayā ca nabhonvitam /
prāṇaḥ svena yutaḥ paścāddhṛdayasvayutaṃ rasaḥ // NarP_1,88.241 //
vyāptametattrayaṃ paścāddāhenāṃbu samanvitam /
gotrābharāyutā sparśo nādayukto javīyutaḥ // NarP_1,88.242 //
dāhena pūrvapūrvaṃ ca pūrvaṃ ca marutā yutam /
śūnyaṃ marutsvasahitaṃ hṛddāhenāṃbunā caraḥ // NarP_1,88.243 //
sparśo marutsvasahito hṛddāhenāṃbusaṃyutam /
jyāgniḥ svasaṃyuto haṃsastathāṃbu marutā saha // NarP_1,88.244 //
hṛdrūpreṇa svena yutaṃ rasaśca svena saṃyutaḥ /
prāṇadāhau dharāyuktau punastau vahninā viyat // NarP_1,88.245 //
vārddāhayuktamaṃbu syādiṣaṣṭyāsasvasaṃyutam /
pūrvadviruktavarṇau ca śuddhiḥ svena yutastathā // NarP_1,88.246 //
sthirā rasā vatasvena dāvau haṃsau dharā svayuk /
yutirnādavatī paścāddhṛdaṃbumarutā yutam // NarP_1,88.247 //
haṃsaśca marutā vidyaḥ daśottaraśatākṣarī /
vārāhī pañcamī viśvavijayā bhadrakaumudī // NarP_1,88.248 //
vārtālīti ca vikhyātā staṃbhanādyakhileṣṭadā /
aṅgāni kuryānmantrārṇaiḥ saptabhiṣaḍbhireva ca // NarP_1,88.249 //
daśabhiḥ saptabhiḥ saptasaṃkhyairjātibhirditāḥ /
trikoṇavṛttaṣaṭkoṇavṛttadvayasamanvitam // NarP_1,88.250 //
vidhāya cakraṃ tatraiva svanāmālikhyapūjayet /
dhyāyecca devīṃ kīlāsyāṃ tataḥ kāñcanasannibhām // NarP_1,88.251 //
ākaṇṭhaṃ vanitārūpāṃ jvalatpiṅgasaroruhām /
trinetrāmaṣṭahastāṃ ca cakraṃ śaṅkhamathāṅkuśam // NarP_1,88.252 //
pāśaṃ ca muśalaṃ śīrṣamabhayaṃ varadaṃ tathā /
dadhānāṃ garuḍaskandhe sukhāsīnāṃ vicintayet // NarP_1,88.253 //
nityapūjāsu tacchaktīstatsamānāḥ smarenmune /
prayogeṣu smareddevīṃ siṃhasthāṃ vyāghragāmapi // NarP_1,88.254 //
gajārūḍhāṃ hayārūḍhāṃ tarśyārūḍhāṃ ca śaktibhiḥ /
śyāmāmapyaruṇāṃ pītāmasitāṃbhojavigrahām // NarP_1,88.255 //
tattattprayogeṣu tathā dhyāyettattadavāptaye /
aruṇāṃ pañcamīṃ vaśye pītāṃ staṃbhanake smaret // NarP_1,88.256 //
śyāmāṃ ca durgame mārge sitāṃ yuddhe 'rinaṣṭaye /
dhūmrāmuccāṭane dhyāyetsādhako dvijasattamaḥ // NarP_1,88.257 //
etāḥ ṣoḍaśa nityāste saṃkṣapātsamudīritāḥ /
bhajatāmiṣṭadāḥ sadyaḥ sarvapāpakṣayaṅkarāḥ // NarP_1,88.258 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde rādhādimantranirūpaṇaṃ nāmāṣṭāśītitamo 'dhyāyaḥ

sanatkumāra uvāca
athāsāmāvṛtisthānāṃ śaktīnāṃ samayena ca /
nāmnāṃ sahasraṃ vakṣyāmi gurudhyānapuraḥ saram // NarP_1,89.1 //
nāthā nava prakāśādyāḥ subhagāntāḥ prakīrtitāḥ /
bhūmyādīniśivāntāni viddhi tattvāni nārada // NarP_1,89.2 //
gurujanmādiparvāṇi darśāntāni ca sapta vai /
etāni prāhamanovṛttyā cintayetsādhakottamaḥ // NarP_1,89.3 //
gurustotraṃ japeccāpi tadgatenāntarātmanā /
namaste nātha bhagavañśivāya gururūpiṇe // NarP_1,89.4 //
vidyāvatārasaṃsiddhyai svaukṛtānekavigraha /
navāya navarūpāya paramārthaikarūpiṇe // NarP_1,89.5 //
sarvājñānatamobhedabhānave ciddhanāya te /
svatantrāya dayākḷptavigrahāya śivātmane // NarP_1,89.6 //
paratantrāya bhaktānāṃ bhavyānāṃ bhavyarūpiṇe /
vivekināṃ vivekāya vimarśāya vimarśinām // NarP_1,89.7 //
prakāśānāṃ prakāśāya jñānināṃ jñānarūpiṇe /
purastātpārśvayoḥ pṛṣṭhe namaḥ kuryāmuparyadhaḥ // NarP_1,89.8 //
sadā mañcittasadane vidhehi bhavadāsanam /
iti stutvā guruṃ bhaktyā parāṃ devīṃ vicintayet // NarP_1,89.9 //
gaṇeśagrahanakṣatrayoginīrāśirūpiṇīm /
devīṃ mantramayīṃ naumi mātṛkāpīṭharūpiṇīm // NarP_1,89.10 //
praṇamāmi mahādevīṃ mātṛkāṃ parameśvarīm /
kālahṛlloholollohakalānāśanakāriṇīm // NarP_1,89.11 //
yadakṣarai kamātre 'pi saṃsiddhe sparddhate naraḥ /
ravitārkṣyendukandarpaiḥ śaṅkarānalaviṣṇubhiḥ // NarP_1,89.12 //
yadakṣaraśaśijyotsnāmaṇḍitaṃ bhuvanatrayam /
vande sarveśvarīṃ devīṃ mahāśrīsiddhamātṛkām // NarP_1,89.13 //
yadakṣaramahāsūtraprotametajjagattrayam /
brahmāṇḍādikaṭāhāntaṃ tāṃ vande siddhamātṛkām // NarP_1,89.14 //
yadekādaśamādhāraṃ bījaṃ koṇatrayodbhavam /
brahmāṇḍādikaṭāhāntaṃ jagadadyāpi dṛśyate // NarP_1,89.15 //
akacādiṭatonnaddhapayaśākṣaravargiṇīm /
jyeṣṭhāṅgabāhuhṛtkaṇṭhakaṭipādanivāsinīm // NarP_1,89.16 //
naumīkārākṣaroddhārāṃ sārātsārāṃ parātparām /
praṇamāmi mahādevīṃ paramānandarūpiṇīm // NarP_1,89.17 //
athāpi yasyā jānanti na manāgapi devatāḥ /
keyaṃ kasmātkva keneti sarūpārūpabhāvanām // NarP_1,89.18 //
vande tāmahamakṣayyāṃ kṣakārākṣararūpiṇīm /
devīṃ kulakalollolaprollasantīṃ śivāṃ parām // NarP_1,89.19 //
vargānukramayogena yasyākhyomāṣṭakaṃ sthitam /
vande tāmaṣṭavargotthamahāsiddhyādikeśvarīm // NarP_1,89.20 //
kāmapūrṇajakārākhya supīṭhāntarnnivāsinīm /
caturājñākośabhūtāṃ naumi śrītripurāmaham // NarP_1,89.21 //
etatstotraṃ tu nityānāṃ yaḥ paṭhetsusamāhitaḥ /
pūjādau tasya sarvātā varadāḥ syurna saṃśayaḥ // NarP_1,89.22 //
atha te kavacaṃ devyā vakṣye navaratātmakam /
yena devāsuranarajayī syātsādhakaḥ sadā // NarP_1,89.23 //
sarvataḥ sarvadātmānaṃ lalitā pātu sarvagā /
kāmeśī purataḥ pātu bhagamālī tvanantaram // NarP_1,89.24 //
diśaṃ pātu tathā dakṣapārśvaṃ me pātu sarvadā /
nityaklinnāthaṃ bheruṇḍādiśaṃ me pātu kauṇapīm // NarP_1,89.25 //
tathaiva paścimaṃ bhāgaṃ rakṣatādvahnivāsinī /
mahāvajreśvarī nityā vāyavye māṃ sadāvatu // NarP_1,89.26 //
vāmapārśvaṃ sadā pātu itīmelaritā tataḥ /
māheśvarī diśaṃ pātu tvaritaṃ siddhidāyinī // NarP_1,89.27 //
pātu māmūrdhvataḥ śaścaddaivatākulasuṃdarī /
adho nīlapatākākhyā vijayā sarvataśca mām // NarP_1,89.28 //
karotu me maṅgalāni sarvadā sarvamaṅgalā /
dehṝndriyamanaḥ prāṇāñjvālāmālinivigrahā // NarP_1,89.29 //
pālayatvaniśaṃ cittā cittaṃ me sarvadāvatu /
kāmātkrodhāttathā lobhānmohānmānānmadādapi // NarP_1,89.30 //
pāpānmāṃ sarvataḥ śokātsaṃkṣayātsarvataḥ sadā /
asatyātkrūracintātohiṃsātaścauratastathā /
staimityācca sadā pāntu prerayantyaḥ śubhaṃ prati // NarP_1,89.31 //
nityāḥ ṣoḍaśa māṃ pāntu gajārūḍhāḥ svaśaktibhiḥ /
tathā hayasamārūḍhāḥ pāntu māṃ sarvataḥ sadā // NarP_1,89.32 //
siṃhārūḍhāstathā pāntu pāntu ṛkṣagatā api /
rathārūḍhāśca māṃ pāntu sarvataḥ sarvadā raṇe // NarP_1,89.33 //
tārkṣyārūḍhāśca māṃ pāntu tathā vyomagatāśca tāḥ /
bhūtagāḥ sarvagāḥ pāntu pāntu devyaśca sarvadā // NarP_1,89.34 //
bhūtapretapiśācāśca parakṛtyādikān gadān /
drāvayantu svaśaktīnāṃ bhūṣaṇairāyudhairmama // NarP_1,89.35 //
gajāśvadvīpipañcāsyatārkṣyārūḍhākhilāyudhāḥ /
asaṃkhyāḥ śaktayo devyaḥ pāntu māṃ sarvataḥ sadā // NarP_1,89.36 //
sāyaṃ prātarjapannityākavacaṃ sarvarakṣakam /
kadācinnāśubhaṃ paśyetsarvadānandamāsthitaḥ // NarP_1,89.37 //
ityetatkavacaṃ proktaṃ lalitāyāḥ śubhāvaham /
yasya śandhāraṇānmartyo nirbhayo vijayī sukhī // NarP_1,89.38 //
atha nāmnāṃ sahasraṃ te vakṣye sāvaraṇārcanam /
ṣoḍaśānāmapi mune svasvakramagatātmakam // NarP_1,89.39 //
lalitā cāpi vā kāmeśvarī ca bhagamālinī /
nityaklinnā ca bheruṇḍā kīrtitā vahnivāsinī // NarP_1,89.40 //
vajreśvarī tathā dūtī tvaritā kulasuṃdarī /
nityā saṃvittathā nīlapatākā vijayāhvayā // NarP_1,89.41 //
sarvamaṅgalikā cāpi jvālāmālinisaṃjñitā /
citrā ceti kramānnityāḥ ṣoḍaśapīṣṭavigrahāḥ // NarP_1,89.42 //
kurukullā ca vārāhī dve ete ceṣṭavigrahe /
vaśinī cāpi kāmeśī mohinī vimalāruṇā // NarP_1,89.43 //
tapinī ca tathā sarveśvarī cāpyatha kaulinī /
mudrāṇantanuriṣvarṇarūpā cāpārṇavigrahā // NarP_1,89.44 //
pāśavarṇaśarīrā cākurvarṇasuvapurddharā /
trikhaṇḍā sthāpanī sannirodhanī cāvaguṇṭhanī // NarP_1,89.45 //
sannidhāneṣu cāpākhyā tathā pāśāṅkuśābhidhā /
namaskṛtistathā saṃkṣobhaṇī vidrāvaṇī tathā // NarP_1,89.46 //
ākarṣaṇī ca vikhyātā tathaivāve śakāriṇī /
unmādinī mahāpūrvā kuśātho khecarī matā // NarP_1,89.47 //
bījā śaktyutthāpanā ca sthūlasūkṣmaparābhidhā /
aṇimā laghimā caiva mahimā garimā tathā // NarP_1,89.48 //
prāptiḥ prakāmitā cāpi ceśitā vaśitā tathā /
bhuktiḥ siddhistathaivecchā siddhirūpā ca kīrtitā // NarP_1,89.49 //
brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā /
vārāhīndrāṇī cāmuṇḍā mahālakṣmīsvarūpiṇī // NarP_1,89.50 //
kāmā buddhirahṝṅkāraśabdasparśasvarūpiṇī /
rūparūpā rasāhvā ca gandhavittadhṛtistathā // NarP_1,89.51 //
nābhabījāmṛtākhyā ca smṛtidehātmarūpiṇī /
kusumā mekhalā cāpi madanā madanāturā // NarP_1,89.52 //
rekhā saṃveginī caiva hyaṅkuśā mālinīti ca /
saṃkṣobhiṇī tathā vidrāviṇyākarṣaṇarūpiṇī // NarP_1,89.53 //
āhlādinīti ca proktā tathā samohinīti ca /
staṃbhinījaṃbhinīcaiva vaśaṅkaryatha rañjinī // NarP_1,89.54 //
unmādinī tathaivārthasādhinīti prakīrtitā /
saṃpattipūrṇā sā mantramayī dvandvakṣayaṅkarī // NarP_1,89.55 //
siddhiḥ saṃpatpradācaiva priyamaṅgalakāriṇī /
kāmapradā nigaditā tathā duḥkhavimocinī // NarP_1,89.56 //
mṛtyupraśamanīcaiva tathā vighnanivāriṇī /
aṅgasuṃdarikā caiva tathā saubhāgyadāyinī // NarP_1,89.57 //
jñānaiśvaryapradā jñānamayī caiva ca pañcamī /
vindhyavāsanakā ghorasvarūpā pāpahāriṇī // NarP_1,89.58 //
tathānandamayī rakṣā rūpepsitaphalapradā /
jayinī vimalā cātha kāmeśī vajriṇī bhahagā // NarP_1,89.59 //
trailokyamohanā sthānā sarvāśāparipūraṇī /
sarvasakṣobhaṇagatā saubhāgyapradasaṃsthitā // NarP_1,89.60 //
sarvārthasādhakāgārā sarvarogaharāsthitā /
sarvarakṣākarāsthānā sarvasiddhipradasthitā // NarP_1,89.61 //
sarvānandamayādhārabindusthānaśivātmikā /
prakṛṣṭā ca tathā guptā jñeyā guptatarāpi ca // NarP_1,89.62 //
saṃpradāyasvarūpā ca kulakaulanigarbhagā /
rahasyāparāparaprākṛttathaivātirahasyakā // NarP_1,89.63 //
tripurā tripureśī ca tathaiva puravāsinī /
śrīmālinī ca siddhāntā mahātripurasuṃdarī // NarP_1,89.64 //
navaratnamayadvīpanavakhaṇḍavirājitā /
kalpakodyānasaṃsthā ca ṛturūpendriyārcakā // NarP_1,89.65 //
kālamudrā mātṛkākhyā ratnadeśopadeśikā /
tattvāgrahagābhidhā mūrtistathaiva viṣayadvipā // NarP_1,89.66 //
deśakālākāraśabdarūpā saṃgītayoginī /
samastaguptaprakaṭasiddhayoginicakrayuk // NarP_1,89.67 //
vahnisūryendubhūtāhvā tathātmāṣṭākṣarāhvayā /
pañcadhāryāsvarūpā ca nānāvratasamāhvayā // NarP_1,89.68 //
niṣiddhācārarahitā siddhacihnasvarūpiṇī /
caturddhā kūrmabhāgasthā nityādyarcāsvarūpiṇī // NarP_1,89.69 //
damanādisamabhyarcā ṣaṭkarmasiddhidāyinī /
tithivārapṛthagdravyasamarcanaśubhāvahā // NarP_1,89.70 //
vāyośyanaṅgakusumā tathaivānaṅgamekhalā /
anaṅgamadanānaṅgamadanāturasāhvayā // NarP_1,89.71 //
madadeginīkā caiva tathā bhuvanapālinī /
śaśilekhā samuddiṣṭā gatilekhāhvayā matā // NarP_1,89.72 //
śraddhā prīti ratiścaiva dhṛtiḥ kāntirmanoramā /
manoharā samākhyātā tathaiva hi manorathā // NarP_1,89.73 //
madanonmādinī caiva modinī śaṅkhinī tathā /
śoṣiṇī caiva śaṅkārī siṃjinī subhagā tathā // NarP_1,89.74 //
pūṣācedvāsumanasā ratiḥ prītirdhṛtistathā /
ṛddhiḥ saumyā marīciśca tathaiva hyaṃśumālinī // NarP_1,89.75 //
śaśinī cāṅgirā chāyā tathā saṃpūrṇamaṇḍalā /
tuṣṭistathāmṛtākhyā ca ḍākinī sātha lokapā // NarP_1,89.76 //
baṭukebhāsvarūpā ca durgā kṣetreśarūpiṇī /
kāmarājasvarūpā ca tathā manmatharūpiṇī // NarP_1,89.77 //
kandarpparūpiṇī caiva tathā makaraketanā /
manobhavasvarūpā ca bhāratī varṇarūpiṇī // NarP_1,89.78 //
madanā mohinī līlā jaṃbhinī codyamā śubhā /
hlādinī drāviṇī prītī ratī raktā manoramā // NarP_1,89.79 //
sarvonmādā sarvamukhā hyabhaṅgā cāmitodyamā /
analpāvyaktavibhavā vividhākṣobhavigrahā // NarP_1,89.80 //
rāgaśaktirdveṣaśaktistathā śabdādirūpiṇī /
nityā nirañjanā klinnā kledenī madanāturā // NarP_1,89.81 //
madadravā drāviṇī ca draviṇī caiti kīrtitā /
madāvilā maṅgalā ca manmathānī manasvinī // NarP_1,89.82 //
mohā modā mānamayī māyā mandā mitāvatī /
vijayā vimalā caiva śubhā viśvā tathaiva ca // NarP_1,89.83 //
vibhūtirvinatā caiva vividhā vinatā kramāt /
kamalā kāminī caiva kirātā kīrtirūpiṇī // NarP_1,89.84 //
kuṭṭinī ca samuddiṣṭā tathaiva kulasuṃdarī /
kalyāṇī kālakolā ca ḍākinī śākinī tathā // NarP_1,89.85 //
lākinī kākinī caiva rākinī kākinī tathā /
icchājñānā kriyākhyā cāpyāyudhāṣṭakadhāriṇī // NarP_1,89.86 //
kapardinī samuddiṣṭā tathaiva kulasuṃdarī /
jvālinī visphuliṅgā ca maṅgalā sumanoharā // NarP_1,89.87 //
kanakā kinavā vidyā vividhā ca prakīrtitā /
meṣā vṛṣāhvayā caiva mithunā karkaṭā tathā // NarP_1,89.88 //
siṃhā kanyā tulā kīṭā cāpā ca makarā tathā /
kumbhā mīnā ca sārā ca sarvabhakṣā tathaiva ca // NarP_1,89.89 //
viśvātmā vividhodbhūtacitrarūpā ca kīrtitā /
niḥsapatnā nirātaṅkā yācanācintyavaibhavā // NarP_1,89.90 //
raktā caiva tataḥ proktāvidyāprāptisvapiṇī /
hṛllekhā kledinī klinnā kṣobhiṇī madanāturā // NarP_1,89.91 //
nipandanā rāgavatī tathaiva madanāvatī /
mekhalā drāviṇī vegavatī caiva prakīrtitā // NarP_1,89.92 //
kamalā kāminī kalpā kalā ca kalitādbhutā /
kiratā ca tathā kālā kadanā kauśikā tathā // NarP_1,89.93 //
kaṃbuvādanikā caiva kātarā kapaṭā tathā /
kīrtiścāpi kumārī ca kuṅkumā parikīrtitā // NarP_1,89.94 //
bhañjinī veginī nāgā capalā peśalā satī /
ratiḥ śraddhā bhogalolā madonmattā manasvinī // NarP_1,89.95 //
vihvalā karṣiṇī lolā tathā madanamālinī /
vinodā kautukā puṇyā purāṇā parikīrtitā // NarP_1,89.96 //
vāgīśī varadā viśvā vibhavāvighnakāriṇī /
bījavighnaharā vidyā sumukhī suṃdarī tathā // NarP_1,89.97 //
sārā ca sumanā caiva tathā proktā sarasvatī /
samayā sarvagā viddhā śivā vāṇī ca kīrtitā // NarP_1,89.98 //
dūrasiddhā tathā proktātho vigrahagavatī matā /
nādā manonmanī prāṇapratiṣṭhāruṇavaibhavā // NarP_1,89.99 //
prāṇāpānā samānā ca vyānodānā ca kīrtitā /
nāgā kūrmā taca kṛkalā devadattā dhanañjayā // NarP_1,89.100 //
phaṭkārī kiṅkarārādhyā jayā ca vijayā tathā /
huṅkārī kheṭacarī caṇḍāchedinī kṣapiṇī tathā // NarP_1,89.101 //
strīhuṅkārī kṣemakārī caturakṣararūpiṇī /
śrīvidyāmatavarṇāṅgī kālī yāmyā nṛpārṇakā // NarP_1,89.102 //
bhāṣā sarasvatī vāṇī saṃskṛtā parā /
bahurūpā cittarūpā ramyānandā ca kautukā // NarP_1,89.103 //
trayākhyā paramātmākhyāpyameyavibhavā tathā /
vāksvarūpā bindusargarūpā viśvātmikā tathā // NarP_1,89.104 //
tathā traipurakandākhyā jñātrāditrividhātmikā /
āyurlakṣmīkīrtibhogasaindaryārogyadāyikā // NarP_1,89.105 //
aihikāmuṣmikajñānamayī ca parikīrtitā /
jīvākhyā vijayākhyā ca tathaiva viśvavinmayī // NarP_1,89.106 //
hṛdādividyā rūpādibhāmurūpāḥ jagadūpuḥ /
viśvamo hanikā caiva tripurāmṛtasaṃjñikā // NarP_1,89.107 //
sarvāpyāyanarūpā ca mohinī kṣobhaṇī tathā /
kledinī ca samākhyātā tathaiva ca mahodayā // NarP_1,89.108 //
saṃpatkarī halakṣārṇā sīmāmātṛtanū ratiḥ /
prītirmanobhavā vāpi proktā vārādhipā tathā // NarP_1,89.109 //
trikūṭā cāpi ṣaṭkūṭā pañcakūṭā viśuddhagā /
anāhata gatā caiva maṇipūrakasaṃsthitā // NarP_1,89.110 //
svādhiṣṭhānasamāsīnādhārasthājñāsamāsthitā /
ṣaṭtriṃśatkūṭarūpā ca pañcāśanmithunātmikā // NarP_1,89.111 //
pādukādikasiddhīśā tathā vijayadāyinī /
kāmarūpapradā vetālarūpā ca piśācikā // NarP_1,89.112 //
vicitrā vibhramā haṃsī bhīṣaṇī janarañjikā /
viśālā madanā tuṣṭā kālakaṇṭhī mahābhayā // NarP_1,89.113 //
māhendrī śaṅkhinī caindrī maṅgalā vaṭavāsinī /
mekhalā sakalā lakṣmīrmālinīviśvanāyikā // NarP_1,89.114 //
sulocanā suśobhā ca kāmadā ca vilāsinī /
kāmeśvarī nandinī ca svarṇarekhā manoharā // NarP_1,89.115 //
pramodā rāgiṇī siddhā padminī ca ratipriyā /
kalyāṇadā kalādakṣā tataśca surasundarī // NarP_1,89.116 //
vibhramā vāhakā vīrā vikalā korakākaviḥ /
siṃhanādā mahānādā sugrīvā markaṭā śaṭhā // NarP_1,89.117 //
biḍālākṣā biḍālāsyā kumārī khecarī bhavā /
mayūrā maṅgalā bhīmā dvipavaktrā kharānanā // NarP_1,89.118 //
mātaṅgī ca niśācārā vṛṣagrāhā vṛkānanā /
sairibhāsyā gajamukhā paśuvaktrā mṛgānanā // NarP_1,89.119 //
kṣobhakā maṇibhadrā ca krīḍakā siṃhacakrakā /
mahodarā sthūlaśikhā vikṛtāsyā varānanā // NarP_1,89.120 //
capalā kukkuṭāsyā ca pāvinī madanālasā /
manoharā dīrghajaṅghā sthūladantā daśānanā // NarP_1,89.121 //
sumukhā paṇḍitā kruddhā varāhāsyā saṭāmukhā /
kapaṭā kautukā kālā kiṅkarā kitavā khalā // NarP_1,89.122 //
bhakṣakā bhayadā siddhā sarvagā ca prakīrtitā /
jayā ca vijayā durgā bhadrā bhadrakarī tathā // NarP_1,89.123 //
ambikā vāmadevī ca mahāmāyāsvarūpiṇī /
vidārikā viśvamayī viśvā viśvavibhañjitā // NarP_1,89.124 //
vīrā vikṣobhiṇī vidyā vinodā bījavigrahā /
vītaśokā viṣagrīvā vipulā vijayapradā // NarP_1,89.125 //
vibhavā vividhā viprā tathaiva parikīrtitā /
manoharā maṅgalī ca madotsiktā manasvinī // NarP_1,89.126 //
māninī madhurā māyā mohinī ca tathā smṛtā /
bhadrā bhavānī bhavyā ca viśālākṣī śucismitā // NarP_1,89.127 //
kakubhā kamalā kalpā kalātho pūraṇī tathā /
nityā cāpyamṛtā caiva jīvitā ca tathā dayā // NarP_1,89.128 //
aśokā hyamalā pūrṇā pūrṇā bhāgyodyatā tathā /
vivekā vibhavā viśvā vitatā ca prakīrtitā // NarP_1,89.129 //
kāminī khecarī garvā purāṇāparameśvarī /
gaurī śivā hyameyā ca vimalā vijayā parā // NarP_1,89.130 //
pavitrā padminī vidyā viśveśī śivavallabhā /
aśeṣarūpā hyānandāṃbujākṣī cāpyaninditā // NarP_1,89.131 //
varadā vākyadā vāṇī vividhā vedavigrahā /
vidyā vāgīśvarī satyā saṃyatā ca sarasvatī // NarP_1,89.132 //
nirmalānandarūpā ca hyamṛtā manidā tathā /
pūṣā caiva tathā puṣṭistuṣṭiścāpi ratirdhṛtiḥ // NarP_1,89.133 //
śaśinī caidrikā kāntijyotsnā śrīḥ prītiraṅgagadā /
pūrṇā pūrṇāmṛtā kāmadāyinīndukalātmikā // NarP_1,89.134 //
tapinī tāpinī dhūmrā marīcirjvālinī ruciḥ /
suṣumṇā bhogadā viśvā bādhinī dhārinī dhāriṇī kṣamā // NarP_1,89.135 //
dhūmrārcirūṣmā jvalinī jvālinī visphuliṅginī /
suśrīḥ svarūpā kapilā havyakavyavahā tathā // NarP_1,89.136 //
ghasmarā viśvakavalā lolākṣī lolajihvikā /
sarvabhakṣā sahasrākṣī niḥsaṃgā ca gatipriyā // NarP_1,89.137 //
arcityācāprameyā ca pūrṇarūpā durāsadā /
sarvā saṃsiddhirūpā ca pāvanītyekarūpiṇī // NarP_1,89.138 //
tathā yāmalavedhākhyā śākte vedasvarūpiṇī /
tathā śāṃbhavavedhā ca bhāvanāsiddhisṛcinī // NarP_1,89.139 //
vahnirūpā tathā dasrā hyamāvighnā bhujaṅgamā /
ṣaṇmukhā ravirūpā ca mātā durgā diśā tathā // NarP_1,89.140 //
dhanadā keśavā cāpi yamī caiva harā śaśā /
aśvinī ca yamī vahni rūpā dhātrīti kīrtitā // NarP_1,89.141 //
candrā śivāditirjīvā sarpiṇī pitṛrūpiṇī /
aryamṇā ca bhagā sūryā tvāṣṭrimārutisaṃjñikā // NarP_1,89.142 //
indrāgnirūpā mitrā cāpīndrāṇī nirṛtirjalā /
vaiśvadevī haritabhūrvāsavī varuṇā jayā // NarP_1,89.143 //
ahirbudhnyā pūṣaṇī ca tathā kāraskarāmalā /
uduṃbarā jaṃbukā ca khadirā kṛṣṇārūpiṇī // NarP_1,89.144 //
vaṃśā ca pippalā nāgā rohiṇā ca palāśakā /
pakṣakā ca tathāmbaṣṭhā bilvācārjunarūpiṇī // NarP_1,89.145 //
vikaṅkatā ca kakubhā saralā cāpi sarjikā /
vañjulā panasārkā ca śamī halipriyāmrakā // NarP_1,89.146 //
nimbā madhūkasaṃjñā cāpyaśvatthā ca gajāhvayā /
nāginī sarpiṇī caiva śunī cāpi biḍālikī // NarP_1,89.147 //
chāgī mārjārikā mūṣī vṛṣabhā māhiṣī tathā /
śārdūlī sairibhī vyāghrī hariṇī ca mṛgī śunī // NarP_1,89.148 //
kapirūpā ca goghaṇṭā vānarī ca narāśvinī /
nagā gaurhastinī ceti tathā ṣaṭcakravāsinī // NarP_1,89.149 //
trikhaṇḍā tīrapālākhyā bhrāmaṇī draviṇī tathā /
somā sūryā tithirvārā yogārkṣā karaṇātmikā // NarP_1,89.150 //
yakṣiṇī tāraṇā vyomaśabdādyāprāṃṇinī ca dhīḥ /
krodhinī staṃbhinī caṇḍoñcaṇḍā brāhmādirūpiṇī // NarP_1,89.151 //
siṃhasthā vyāghragā caiva gajāśvagaruḍasthitā /
bhaumāpyā taijasīvāyurūpīṇī nābhasā tathā // NarP_1,89.152 //
ekāvaktrā caturvaktrā navaktrā navavaktrā kalānanā /
pañcaviṃśativaktrā ca ṣaḍviṃśadvadanā tathā // NarP_1,89.153 //
ūnapañcāśadāsyā ca catuḥṣaṣṭi mukhā tathā /
ekāśītimukhā caiva śatānanasamanvitā // NarP_1,89.154 //
sthūlarūpā sūkṣmarūpā tejovigrahadhāriṇī /
vṛṇāvṛttisvarūpā ca nāthāvṛttisvarūpiṇī // NarP_1,89.155 //
tattvāvṛttisvarūpāpi nityāvṛttivapurddharā // NarP_1,89.156 //
aṅgāvṛttisvarūpā cāpyāyudhāvṛttirūpiṇī /
gurupaṅktisvarūpā ca vidyāvṛttitanustathā // NarP_1,89.157 //
brahmādyāvṛttirūpā ca parā paśyatikā tathā /
madhyamā vaikharī śīrṣakaṇṭhatālvoṣṭhadantagā // NarP_1,89.158 //
jihvāmūlagatā nāsāgatoraḥ sthalagāminī /
padavākyasvarūpā ca vedabhāṣāsvarūpiṇī // NarP_1,89.159 //
sekākhyā vīkṣaṇākhyā copadeśākhyā tathaiva ca /
vyākulākṣarasaṃketā gāyatrī praṇavādikā // NarP_1,89.160 //
japahomārcanadhyānayantratarpaṇarūpiṇī /
siddhasārasvatā mṛtyuñjayā ca tripurā tathā // NarP_1,89.161 //
gāruḍā cānnapūrṇā cāpyaśvarūḍhā navātmikā /
gaurī ca devī hṛdayā lakṣadā ca mataṅginī // NarP_1,89.162 //
niṣkatrayapadā ceṣṭā vādinī ca prakīrtitā /
rājalakṣmīrmahālakṣmīḥ siddhalakṣmīrgavānanā // NarP_1,89.163 //
ityevaṃ lalitādevyā divyaṃ nāmasahasrakam /
sarvārthasiddhidaṃ proktaṃ caturvargaphalapradam // NarP_1,89.164 //
etannityamuṣaḥkāle yo japecchuddhamānasaḥ /
sa yo gī brahmavijjñānī śivayogī tathātmavit // NarP_1,89.165 //
dvirāvṛttyā prajapato hyāyurārogyasaṃpadaḥ /
lokānurañjanaṃ nārīnṛpāvarjanakarma ca // NarP_1,89.166 //
apṛthaktvena siddhyanti sādhakasyāsya niścitam /
trirāvṛttyāsya vai puṃso viśvaṃ bhūyādvaśe 'khilam // NarP_1,89.167 //
caturāvṛttitaścāsya samīhitamanāratam /
phalatyeva prayogārhe lokarakṣākaro bhavet // NarP_1,89.168 //
pañcāvṛttyā narā nāryo nṛpā devāśca jantavaḥ /
bhajantyenaṃ sādhakaṃ ca devyāmāhitacetasaḥ // NarP_1,89.169 //
ṣaḍāvṛttyā tanmayaḥ syātsādhakaścāsya siddhayaḥ /
acireṇaiva devīnāṃ prasādātsaṃbhavanti ca // NarP_1,89.170 //
saptāvṛttyārirogādikṛtyāpasmāranāśanam /
aṣṭāvṛttyā naro bhūpānnigrahānugrahakṣamaḥ // NarP_1,89.171 //
navāvṛttyā manmathābho vikṣobhayati bhūtalam /
daśāvṛttyā paṭhennityaṃ vāglakṣmīkāntisiddhaye // NarP_1,89.172 //
rudrāvṛttyākhilarddhiśca tadāyattaṃ jagadbhavet /
arkāvṛttyā siddhibhiḥ syāddigbhirmartyo haropamaḥ // NarP_1,89.173 //
viśvāvṛttyā tu vijayī sarvataḥ syātsukhī naraḥ /
śakrāvṛttyākhileṣṭāptiḥ sarvato maṅgalaṃ bhavet // NarP_1,89.174 //
tithyāvṛttyākhilāniṣṭānayantādāpnuyānnaraḥ /
ṣoḍaśāvṛttito bhūyānnaraḥ sākṣānmaheśvaraḥ // NarP_1,89.175 //
viśvaṃ sraṣṭuṃ pālayituṃ saṃhatu ca kṣamo bhavet /
maṇḍalaṃ māsamātraṃ vā yo japedyadyadāśayaḥ // NarP_1,89.176 //
tattadevāpnuyātsatyaṃ śivasya vacanaṃ yathā /
ityetatkathitaṃ vipra nityāvṛttyarcanāśritam // NarP_1,89.177 //
nāmnāṃ sahasraṃ manaso 'bhīṣṭasaṃpādanakṣamam // NarP_1,89.178 //
iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde lalitāstotra kavacasahasranāmakathanaṃ nāmaikonanavatitamo 'dhyāyāḥ // 89 //
sanatkumāra uvāca
athāto vipra nityānāṃ prayogādisamanvitam /
paṭalaṃ te 'bhidhāsyāmi nityābhyarcanadīpakam // NarP_1,90.1 //
lalitāyāstribhivarṇaiḥ sakalārtho 'bhidhīyate /
śeṣeṇa devīrūpeṇa tena syādidamīritam // NarP_1,90.2 //
aśeṣato jagatkṛtsnaṃ hṛllekhātmakamucyate /
tasyāścārthastu kathitaḥ sarvatantreṣu gopitaḥ // NarP_1,90.3 //
vyomnā prakāśamānatvaṃ grasamānatvamagninā /
tayorvimarśa īkāro bindunā tanniphaālanam // NarP_1,90.4 //
piṇḍakartari bījākhyā mantrā mālābhidhāḥ kramāt /
ekārṇavanto dvyarṇāśca tridiṅmukhārṇakāḥ // NarP_1,90.5 //
vṛttijārṇāṃllikhedaṅkairvyatyastakramayogataḥ /
tairbhedayo janaṃ kuryātsaṃdarbhāṇāmaśeṣataḥ // NarP_1,90.6 //
devyātmakaṃ samudayaṃ viśrāntiṃ ca śivātmakam /
ubhayātmakamapyātmasvarūpaṃ taiśca bhāvayet // NarP_1,90.7 //
kālenānyañca duḥkhārttivāsanānāśano dhruvam /
parāhṝntāmayaṃ sarvasvarūpaṃ cātmavigraham // NarP_1,90.8 //
sadātmakaṃ sphuratākhyamaroṣopādhivarjitam /
prakāśarūpamātmatve vastu tadbhāsate param // NarP_1,90.9 //
yata evamato loke nāstyamantraṃ yadakṣaram /
yadvidyeti samākhyātaṃ sarvathā sarvataḥ sadā // NarP_1,90.10 //
vāsareṣu tu teṣvevaṃ sarvāpattārakaṃ bhavet /
tadvidhānaṃ ca vakṣyāmi samyagāsavakalpanam // NarP_1,90.11 //
gauḍī paiṣṭī tathā mādhvītyevaṃ tattrividhaṃ smṛtam /
gatuḍamuṣṇodake kṣiptvā samāloḍya vinikṣipet // NarP_1,90.12 //
ghaṭe kācamaye tasmin dhātakīsumanorajaḥ /
khātvā bhūmau saṃdhyayostu karaiḥ saṃkṣobhya bhūyasā // NarP_1,90.13 //
māsamātre gate tasminnimagne rajasi drutam /
saṃśodhya pūjayettena gauḍī sā guḍayogataḥ // NarP_1,90.14 //
evaṃ madhusamāyogānmādhvī paiṣṭīṃ śṛṇu priya /
adhyarddhadviguṇe toye śrapayettandulaṃ śanaiḥ // NarP_1,90.15 //
dinatrayoṣite tasmindhātryaṅkurarajaḥ kṣipet /
dinamekaṃ dhṛte vāte nivāte sthāpayettataḥ // NarP_1,90.16 //
udakairlilitaṃ paścādgalitaṃ paiṣṭikaṃ madhu /
vṛkṣajaṃ phalajaṃ ceti dvividhaṃ kriyate madhu // NarP_1,90.17 //
tannirmāṇaṃ śṛṇuṣvādya yadāsvādānmanolayaḥ /
mṛdvīkāṃvātha kharjūraphalaṃ puṣpamathāpi vā // NarP_1,90.18 //
madhūkasyāṃbhasi kṣiptvā śatṛmarddhāvaśeṣitam /
prāksṛtāsavaleśena militaṃ divasadvayāt // NarP_1,90.19 //
gālitaṃ svādu pūjārhaṃ manolayakaraṃ śubham /
vārkṣaṃ tu nālikeraṃ syāddhintālasyātha tālataḥ // NarP_1,90.20 //
phalakāṇḍātsnutaṃ dugdhaṃ nītaṃ sadyo rasāvaham /
nālike raphalāntasthasalile śaśinā yute // NarP_1,90.21 //
arddhapūgaphalotthaṃ tu ramaṃ saṃkṣipya tāpayet /
ātape sadya evaitadāsavaṃ devatāpriyām // NarP_1,90.22 //
āsavairebhiruditairardhyaṃ devyai nivedayet /
devaiḥ kṛtvā tataḥ sadyo dadyāttatsiddhaye dvayam // NarP_1,90.23 //
sādhako niyatāhāraḥ samādhisthaḥ pibetsadā /
na kadācitpibotsiddho devyarthamaniveditam // NarP_1,90.24 //
pānaṃ ca tāvatkurvīta yāvatā syānmanolayaḥ /
tataḥ karoti cetsadyaḥ pātakī bhavati dhruvam // NarP_1,90.25 //
devatāguruśiṣṭānyaṃ pibannāsavamāśayā /
pātakī rājadaṇḍyaśca rikthopāsaka eva // NarP_1,90.26 //
sādhyasādhakayoretatkāmya eva samīritam /
siddhasya sarvadā proktaṃ yato 'sau tanmayo bhavet // NarP_1,90.27 //
pūjayetproktarūpastu proktarūpāśca tāḥ kramāt /
upacārairāsavaiśca matsyairmāṃsaistu saṃskṛtaiḥ // NarP_1,90.28 //
atha kāmyārcanaṃ vakṣye prayogāṃścāpi nārada /
yeṣāmācaraṇātsiddhiṃ sādhako labhate dhruvam // NarP_1,90.29 //
caitre damanakairarcetpūrṇāyāṃ madanotsavam /
vaiśākhe māsi pūrṇāyāṃ pūjayeddhemapuṣpakaiḥ // NarP_1,90.30 //
jyaiṣṭhyāṃ phalairyajenddevīṃ kadalīpanasāmnajaiḥ /
āṣāḍhyāṃ candanairelājātīkaṅkolakuṅkumaiḥ // NarP_1,90.31 //
śrāvaṇyāmāgamoktena vidhinārcetpavitrakaiḥ /
prauṣṭhapadyāṃ gandhapuṣpairyajedvā ketakīsumaiḥ // NarP_1,90.32 //
āśvāyujyāṃ kanyakārcā bhūṣāvastradhanādibhiḥ /
kārtikyāṃ kuṅkumaiścaiva niśi dīpagaṇairapi // NarP_1,90.33 //
sacandrairmārgaśīrṣyāṃ tu nālikerairapūpakaiḥ /
pauṣyāṃ saśarkaraguḍairgavāṃ dugdhaiḥ samarcayet // NarP_1,90.34 //
svarṇaraupyaiḥ paṅkajaistu māghyāṃ saugandhikādibhiḥ /
phaālgunyāṃ vividhairdravyaiḥ phalaiḥ puṣpaiḥ sugandhibhiḥ // NarP_1,90.35 //
parvatāgre yajeddevīṃ palāśakusumairniśi /
siddhadravyaiśca saptāhātkhecarīmelanaṃ bhavet // NarP_1,90.36 //
araṇye vaṭamūle vā kuñje vā dharaṇībhṛtām /
kadambagajātipuṣpābhyāṃ siddhadravyaiḥ śivāṃ yajet // NarP_1,90.37 //
māsena siddhā yakṣiṇyaḥ pratyakṣā vāñchitapradāḥ /
ketakīkusumaiḥ siddhāśceṭakā vāridhestaṭe // NarP_1,90.38 //
ājñāmabhīṣṭāṃ kurvanti raṇe māyāṃ mahādbhutām /
vasūni mālāṃ bhūṣāṃ ca dadyurasyehayāniśam // NarP_1,90.39 //
pīṭhamṛkṣadrumaiḥ kṛtvā tatra devīṃ yajenniśi /
śālmalaiḥ kusumaiḥ siddhadravyairmāsaṃ tu nirbhayam // NarP_1,90.40 //
śyaśānadeśe viprendra siddhyantyasya piśācakāḥ /
aśmapātaprahārādyairjīyādābhirdviṣaściram // NarP_1,90.41 //
nirjane vipine rātrau māsamātraṃ tu nirbhayaḥ /
yajeddevīṃ cakragatāṃ siddhadravyasamanvitām // NarP_1,90.42 //
mālatījātapunnāgaketakīmarubhiḥ kramāt /
tena siddhyanti vetālāstānāruhyecchayā caret // NarP_1,90.43 //
śmaśāne caṇḍikāgehe nirjane vipine 'pi vā /
madhyarātre yajeddevīṃ kṛṣṇavastravibhūṣaṇaiḥ // NarP_1,90.44 //
kṛṣṇacakre 'tikṛṣṇāṃ tāmatikruddhāśayo yajet /
sādhya yoniṃ tadagre tu baliṃ chindannivedayet // NarP_1,90.45 //
siddhadravyasametaṃ tu māsāttadbhālalocanāt /
jāyante bhīṣaṇāḥ kṛtyāstābhyaḥ siddhiṃ nivedayet // NarP_1,90.46 //
viśvasaṃhārasaṃtuṣṭāḥ punaretya nijecchayā /
devyā lalāṭanetre syuḥ prārthite tu tirohitāḥ // NarP_1,90.47 //
raktabhūṣāṃbarālepamālābhūṣitavigrahāḥ /
udyāne nirjane devīṃ cakre saṃcintya pūjayet // NarP_1,90.48 //
kahlāracaṃpakāśokapāṭalāśatapatrakaiḥ /
siddhadravyasamopetairmāyāḥ siddhyanti māsataḥ // NarP_1,90.49 //
yāsāṃ prasādalābhena kāmarūpo bhavennaraḥ /
yābhirviśvajayī viśvacārī viśvavinodavān // NarP_1,90.50 //
ṣaḍādhārābjamadhye tu cakraṃ saṃchitya pūjayet /
candracandanakastūrīmṛganābhimahodayaiḥ // NarP_1,90.51 //
trikālajño bhaveddevīṃ teṣu samyagvicintayet /
pūrṇapratītau bhavyāni vikale 'bhavyamīritam // NarP_1,90.52 //
devīṃ cakreṇa sahitāṃ smaredbhaktiyuto naraḥ /
vivekā vibhavā viśvā vitatā ca prakīrtitā // NarP_1,90.53 //
kāminī khecarī garvā purāṇā parameśvarī /
gaurī śivā hyameyā ca vimalā vijayā parā // NarP_1,90.54 //
pavitrā pīḍanī vidyā viśveśī śivavallabhā /
aśeṣarūpā svānandāṃbujākṣī cāpyaninditā // NarP_1,90.55 //
varadā vākyadā vāṇī vividhā vedavigrahā /
vidyā vāgīśvarī satyā saṃyatā ca sarasvatī // NarP_1,90.56 //
nirmalānandarūpā ca hyamṛtā mānadā tathā /
pūṣā caiva tathā tuṣṭiḥ puṣṭiścāpi ratirdhṛtiḥ // NarP_1,90.57 //
śāśinī candrikā kāntirjyotsnā śrīḥ prītiraṅgadā /
devīnāmāni caitāni culuke salile smaran // NarP_1,90.58 //
mātṛkāsahitāṃ vignāṃ trirāvṛttyāmṛtātmikām /
tāḍīṃ sārasvatīṃ jihvāṃ dīpākārāṃ smaranpibet // NarP_1,90.59 //
abdāñcaturvidhaṃ tasya pāṇḍityaṃ bhuvi jāyate /
evaṃ nityamuṣaḥ kāle yaḥ kuryācchuddhamānasaḥ // NarP_1,90.60 //
sa yogī brahmavijñānī śivayogī tathātmavit /
anugrahoktacakrasthāṃ devīṃ tābhirvṛtāsmaret // NarP_1,90.61 //
caṃpakendīvarairmāsādārogyamupajāyate /
jvarabhūtagrahonmādaśītakākāmalākṣihṛt // NarP_1,90.62 //
dantakarṇajvaraśiraḥ śūlagulmādi kukṣijāḥ /
vraṇapramehacchardyarśograhaṇyāmatridoṣajāḥ // NarP_1,90.63 //
sarve tathā śamaṃ yānti pūjayā parameśvarī /
dravyaṃ cakrasya nirmāṇe kāśmīraṃ samudī ritam // NarP_1,90.64 //
siṃdūraṃ gairikaṃ lākṣā daradaṃ candanadvayam /
biladvāre likhettryasraṃ ṣoḍaśatryasrasaṃyutam // NarP_1,90.65 //
daradenāsya madhyasthāṃ pūjayetparameśvarīm /
tābhistacchaktibhiḥ sākaṃ siddhadravyaiḥ sugandhibhiḥ // NarP_1,90.66 //
kusumairmāsamātreṇa nāgakanyāsamanvitam /
pātālādiṣu lokeṣu ramayatyaniśaṃ ciram // NarP_1,90.67 //
yakṣarākṣasagandharvasiddhavidyādharāṅganāḥ /
piśācā guhyakā vīrāḥ kinnirā bhujagāstathā // NarP_1,90.68 //
siddhyanti pūjanāttatra tathā tatproktakālataḥ /
kiṃśukairbhūṣaṇāvāptau pāṭalairgajasiddhaye // NarP_1,90.69 //
raktotpalairaśvasiddhau kumudaiścarasiddhaye /
utpalairuṣṭrasaṃsiddhyai tagaraiḥ paśusiddhaye // NarP_1,90.70 //
jaṃbīrairmahiṣāvāptyai lakucairajasiddhaye /
dāḍimairnidhisaṃsiddhyai madhukairgānasiddhaye // NarP_1,90.71 //
bakulairaṅganāsiddhyai kahlāraiḥ putrasiddhaye /
śatapatrairjayāvāptyai ketakairvāhanāptaye // NarP_1,90.72 //
saurabhāḍhyaiḥ prasūnaistu nityaṃ saubhāgyasiddhaye /
pūjayenmāsamātraṃ vā dviguṇaṃ triguṇaṃ tu vā // NarP_1,90.73 //
yāvatphalāvāptikāṅkṣī śarkarāghṛtapāyasaiḥ /
sacakraparivārāṃ tāṃ devīṃ salilamadhyagām // NarP_1,90.74 //
tarppayetkusumaiḥ sārdhyaiḥ sarvopadravaśāntaye /
ghṛtaiḥ pūrṇāyuṣaḥ siddhyai kṣauddraiḥ saubhāgyasiddhaye // NarP_1,90.75 //
dugdhairārogyasaṃsiddhyai tribhiraiśvaryasiddhaye /
nālikerodakaiḥ prītyai himatoyairnṛpāptaye /
sarvārthasiddhaya tauryairabhiṣiñcenmaheśvarīm // NarP_1,90.76 //
pūgodyāne yajeddevīṃ siddhadravyairdivāniśam /
nivasaṃstatra tatpuṣpairjāyate manmathopamaḥ // NarP_1,90.77 //
pūrṇāsu niyattaṃ devīṃ kanyakāyāṃ samarcayan /
kṛtyāḥ pareritā mantrā vimukhāṃstān grasaṃti vai // NarP_1,90.78 //
liṅgatrayamayīṃ devīṃ cakrasthābhiśca śaktibhiḥ /
pūjayanniṣṭamakhilaṃ labhate 'tra paratra ca // NarP_1,90.79 //
śatamānakṛtaiḥ svarṇapuṣpaiḥ saurabhyavāsitaiḥ /
pūjayanmāsamātreṇa prāgjanmādyairvimucyate // NarP_1,90.80 //
tathā ratnaiśca navabhirmāsaṃ tu yadi pūjayet /
vimuktasarvapāpaughaistāṃ ca paśyati cakṣuṣā // NarP_1,90.81 //
aṃśukairarcayeddevīṃ māsamātraṃ sugandhibhiḥ /
mucyate pāpakṛtyādiduḥkhaughairitarairapi // NarP_1,90.82 //
devīrūpaṃ svamātmānaṃ cakraṃ śaktīḥ samantataḥ /
bhāvayanviṣayaiḥ puṣpaiḥ pūjayaṃstanmayo bhavet // NarP_1,90.83 //
ṣoḍaśānāṃ tu nityānāṃ pratyeka tithayaḥ kramāt /
tattittithau tadbhajanaṃ japahomādikaṃ caret // NarP_1,90.84 //
ghṛtaṃ ca śarkarā dugdhamapūpaṃ kadalīpalam /
kṣaudraṃ guḍaṃ nālikeraphalaṃ lājā tilaṃ dadhi // NarP_1,90.85 //
pṛthukaṃ caṇakaṃ mudgapāyasaṃ ca nivedayet /
kāmeśvaryādiśaktīnāṃ sarvāsāmapi coditam // NarP_1,90.86 //
ādyāyā lalitāyāstu sarvāṇyetāni sarvadā /
nivedayeñca juhuyādvahnau dadyānnṛṇāmapi // NarP_1,90.87 //
tattadvidyākṣaraproktamauṣadhaṃ tatpramāṇataḥ /
saṃpiṣya guṭikīkṛtya tābhiḥ sarvaṃ ca sādhayet // NarP_1,90.88 //
ravivāre 'ruṇāṃbhojaiḥ kumudaiḥ somavārake /
bhaume raktotpalaiḥ saumye vāre tagarasaṃbhavaiḥ // NarP_1,90.89 //
guruvāre sukahlāraiḥ śukravāre sitāṃbujaiḥ /
nīlotpalairmandavāre pūjayediṣṭamādarāt // NarP_1,90.90 //
nivedayetkramātteṣu ravivārādiṣu kramāt /
pāyasaṃ dugdhakadalīnavanītasitāghṛtam // NarP_1,90.91 //
evamiṣṭaṃ samārādhya devīṃ gandhādibhiryajet /
grahapīḍāṃ vijityāśusukhāni ca samaśnute // NarP_1,90.92 //
ardharātre tu sādhyāṃ strīṃ smaranmadanavahninā /
dahyamānāṃ hṛtasvāntāṃ mastakasthāpitāñjalim // NarP_1,90.93 //
vikīrṇakeśīmālolalocanāmaruṇāruṇām /
vāyupreṅkhatpatākāsthapadā padmakalevarām // NarP_1,90.94 //
vivekavidhurāṃ mattāṃ mānalajjābhayātigām /
cintayannarcayeñcakraṃ madhye devīṃ digaṃbarām // NarP_1,90.95 //
japādāḍimabandhūkakiṃśukādyaiḥ samarcayet /
anyaiḥ sugandhiśephaālīkusumādyaiḥ samarcayet // NarP_1,90.96 //
trisaptarātrādāyāti proktarūpā madākulā /
yāvaccharīrapātaḥ syācchāpo vānapagāsya sā // NarP_1,90.97 //
padmairaktaistrimadhvaktairhemāllakṣmīmavāpnuyāt /
tathaiva kairavai raktairaṅganāḥ svavaśaṃ nayet // NarP_1,90.98 //
samānarūpavatsāyāḥ śuklāyā goḥ payaḥplutaiḥ /
mallikāmālatījātīśatapatrairhutairbhavet // NarP_1,90.99 //
kīrtividyādhanārogyasaubhāgyavittapādikam /
āragvadhaprasūnaistu kṣaudrāktairhavanādbhavet // NarP_1,90.100 //
svarṇādistaṃ bhanaṃ śatrornṛpādīnāṃ krudho 'pi ca /
ājyāktaiḥ karavīrotthaiḥ prasūnairaruṇairhutaiḥ // NarP_1,90.101 //
raktāṃbarāṇi vanitā bhūpāmātyavaśaṃ tathā /
bhūṣāvāhanavāṇijyasiddhayaścāsya vāñchitāḥ // NarP_1,90.102 //
lavaṇaiḥ sarṣarpairairitarairvātha homataḥ /
satailāktairniśāmadhye tvānayedvāñchitāṃ vadhūm // NarP_1,90.103 //
tailāktairjuhuyātkṛṣṇadarapuṣpairniśātare /
māsādarātestasyārtirjvareṇa bhavati dhruvam // NarP_1,90.104 //
āruṣkarairdhṛtābhyaktaistadbījairniśi homataḥ /
śatrorddāhavraṇāni syurduḥsādhyāni cikitsakaiḥ // NarP_1,90.105 //
tathā tattailasaṃsiktairbījairaṅkolakairapi /
maricaiḥ sarṣapājyāktaunaśi homānusārataḥ // NarP_1,90.106 //
vāñchitāṃ vanitāṃ kāmajvarārtāmānayeddrutam /
śālibhiścājyasaṃsiktairhemācchālīnavāpnuyāt // NarP_1,90.107 //
mudgairmudgaṃ ghṛtairājyaṃ siddhairitthaṃ hutairbhavet /
sādhyarkṣavṛkṣasaṃbhūtāṃ piṣṭapādarajaḥkṛtām // NarP_1,90.108 //
rājīmarīciloṇotthāṃ puttalīṃ juhuyānniśi /
prapadābhyāṃ ca jaṅghābhyāṃ jānubhyāmuruyugmataḥ // NarP_1,90.109 //
nābheradhastāddhṛdayādbhinnenākaṇṭhastathā /
śirasā ca sutīkṣṇena cchitvā śastreṇa vai kramāt // NarP_1,90.110 //
evaṃ dvādaśadhā homānnaranārīnarādhipāḥ /
vaśyā bhavanti saptāḍājjvarārttīścāsya vāñchayā // NarP_1,90.111 //
piṣṭena guḍayuktena maricairjīrakairyutām /
kṛtvā puttalikāṃ sādhyanāmayuktāmatho hṛdi // NarP_1,90.112 //
sanāmahomasaṃpātaghṛtepācyatāṃ punaḥ /
spṛśannijakarāgreṇa sahasraṃ prajapenmanum // NarP_1,90.113 //
abhyarcya tad ghṛtābhyaktaṃ bhakṣayettaddhiyā japan /
naranārīnṛpāstasya vaśyāḥ syurmaraṇāvadhiṃ // NarP_1,90.114 //
śaktayaṣṭagandhaṃ saṃpiṣya kanyayā śiśire jale /
tena vai tilakaṃ bhāle dhārayanvaśayejjagat // NarP_1,90.115 //
śālitandulamādāya prasthaṃ bhāṇḍe nave bhipet /
samānavarṇevatsāyā raktāyā goḥ payastathā // NarP_1,90.116 //
dvuguṇaṃ tatra nikṣipya śrapayetsaṃskṛte 'nale /
ghṛtena siktaṃ sikthaṃ tu kṛtvā tatsasitaṃ kare // NarP_1,90.117 //
vidhāya vidyāmaṣṭorddhūśataṃ jasvā hunettataḥ /
evaṃ homo mahālakṣmīmāvahetpratipatkṛtaḥ // NarP_1,90.118 //
śukravāreṣvapi tathā varṣānnṛpasamo bhavet /
pañcamyāṃ tu viśeṣeṇa prāgvaddhomaṃ samācaret // NarP_1,90.119 //
tasyāṃ tithau trimadhvaktairmallikādyaiḥ sitairhunet /
annājyābhyāṃ ca niyataṃ hutvānnāḍhyo bhavennaraḥ // NarP_1,90.120 //
yadyaddhi vāñchitaṃ vastu tattatsarvaṃ tu sarvadā /
ghṛtahomādavāpnoti tathaiva tilatandulaiḥ // NarP_1,90.121 //
aruṇaiḥ paṅkajairhemaṃ kurvaṃstrimadhurāplutaiḥ /
maṇḍalāllabhate lakṣmīṃ mahatīṃ ślādhyavigrahām // NarP_1,90.122 //
kahlāraiḥ kṣaudrasaṃsiktaiḥ pūrṇādyaṃ taddināvadhi /
juhuyānnityaśo bhaktyā sahasraṃ vikacaiḥ śubhaiḥ // NarP_1,90.123 //
sa tu kīrtiṃ dhanaṃ putrānprāpnuyānnātra saṃśayaḥ /
caṃpakaiḥ kṣaudrasaṃsiktaiḥ sahasrahavanāddhruvam // NarP_1,90.124 //
labhate svarṇaniṣkāṇāṃ śataṃ māsena nārada /
pāṭalairghṛtasaṃsiktaistrisahasraṃ hutaistathā // NarP_1,90.125 //
darśādimāsāllabhate citrāṇi vasanāni ca /
karpūracandanādyāni sugandhāni tu māsataḥ // NarP_1,90.126 //
vastūni labhate hṛdyairanyairbhogopayogibhiḥ /
śālibhiḥ kṣīrasiktābhiḥ saptamīṣu śataṃ hutam // NarP_1,90.127 //
tena śālisamṛddhiḥ syājmāsaiḥ ṣaḍrabhirasaṃśayam /
tilairhutaistu divasairvarṣādārogyamāpnuyāt // NarP_1,90.128 //
svajanmarkṣatriṣu tathā dūrvābhirjjuhuyānnaraḥ /
nirātaṅko mahābhogaḥ śataṃ varṣāṇi jīvati // NarP_1,90.129 //
guḍūcītiladūrvābhistriṣu janmasu vā hunet /
tenāyuḥśrīyaśobhogapuṇyanidhyādimānbhavet // NarP_1,90.130 //
ghṛtapāyasadugdhaistu hutaisteṣu triṣu kramāt /
āyurārogyavibhavairnṛpāmātyo bhavettathā // NarP_1,90.131 //
saptamyāṃ kadalīhomātsaubhāgyaṃ labhate 'nvaham /
dūrvātrikaistu prādeśamānaistrisvādusaṃyutaiḥ // NarP_1,90.132 //
juhuyāddinaśo ghore sannipātajvare tathā /
taddineṣu japedvidyāṃ nityaśaḥ salilaṃ spṛśan // NarP_1,90.133 //
sahasravāraṃ tattoyaiḥ snānaṃ pānaṃ samācaret /
pākādyamapi tairava kuryādrogavimuktaye // NarP_1,90.134 //
sādhyarkṣavṛkṣasaṃcūrṇaṃ tryūṣaṇaṃ sarṣapaṃ tilam /
piṣṭaṃ ca sādhyapādottharajasā ca samanvitam // NarP_1,90.135 //
kṛtvā puttalikāṃ samyagdhṛdaye nāmasaṃyutām /
prāgvacchitvāyasaistīkṣṇaiḥ śastraiḥ puttalikāṃ hanet // NarP_1,90.136 //
evaṃ dinaiḥ saptabhistu sādhyo vaśyo bhaveddṛḍham /
tathāvidhāṃ puttalikāṃ kuṇḍamadhye nikhanya ca // NarP_1,90.137 //
uparyagniṃ nidhāyātha vidyayā dinaśo hunet /
trisahasraṃ triyamāyāṃ sarṣapaistadrasāplutaiḥ // NarP_1,90.138 //
śatayojanadūrādapyānayedvanitāṃ balāt /
vaśayedvanitāṃ hāeṃmātkauśikairmadhumiśritaiḥ // NarP_1,90.139 //
nālikeraphalope tairguḍairlakṣmīmavāpnuyāt /
tathājyasiktaiḥ kahlāraiḥ kṣīrāktairaruṇotpalaiḥ // NarP_1,90.140 //
trimadhvaktaiścaṃparkaśca prasūnairbakulodbhavaiḥ /
madhūkajaiḥ prasūnaiśca hutaiḥ kanyāmavāpnuyāt // NarP_1,90.141 //
punnāgajairhutairvastrāṇyājyairiṣṭamavāpnuyāt /
māhiṣairmahiṣīrājairajān gavyaiśca gāstathā // NarP_1,90.142 //
avāpnoti hutairājyaiḥ ratnai ratnaṃ ca sādhakaḥ /
śālipiṣṭamayīṃ kṛtvā puttalīṃ sasitāṃ tataḥ // NarP_1,90.143 //
hṛddeśanyastanāmārṇāṃ pacettailājyayorniśi /
tanmanāśca divārātrau vidyājaptāṃ tu bhakṣayet // NarP_1,90.144 //
saptarātraprayogeṇa naro nārī nṛpo 'pi vā /
dāsavadvaśamāyāti cittaprāṇādi cārpayet // NarP_1,90.145 //
hayāripuṣpairaruṇaiḥ sitairvā juhuyāttathā /
trisaptarātrānmahatīmavāpnoti śriyannaraḥ // NarP_1,90.146 //
chāgamāṃsaistrimadhvaktairhemātsvarṇamavāpnuyāt /
kṣīrāktaiḥ sasyasaṃpannāṃ bhuvamāpnoti maṇḍalāt // NarP_1,90.147 //
padmākṣairhavanāllakṣmīmavāpnoti tribhirdinaiḥ /
bilvairdaśāṃśaṃ juhuyānmantrādyaiḥ sādhane jape // NarP_1,90.148 //
evaṃ saṃsiddhamantrastu mantritaiśculukodakaiḥ /
phaṇidaṣṭamṛtānāṃ tu mukhe saṃtāḍya jīvayet // NarP_1,90.149 //
tatkarṇayorjapanvidyāṃ yaṣṭyā vā japasiddhayā /
saṃtāḍyaśīrṣaṃ sahasā mṛtamutthāpayediti // NarP_1,90.150 //
kṛtvā yoniṃ kuṇḍamadhye tatrāgnau vidhivaddhrunet /
tilasarṣapagodhūmaśālidhānyayavairhunet // NarP_1,90.151 //
trimadhvaktairekaśo vā sametairvā samṛddhaye /
bakulaiścaṃpakairabjaiḥ kahlārairaruṇotpalaiḥ // NarP_1,90.152 //
kairavairmallikākundamadhūkairindirāptaye /
aśokaiḥ pāṭalairvilvairjātīvikaṅkataiḥ sitaiḥ // NarP_1,90.153 //
navanīlotpalairaśvaripujaiḥ karṇikārajaiḥ /
homāllakṣmīṃ ca saubhāgyaṃ nidhimāyuryaśo labhet // NarP_1,90.154 //
dūrvāṃ guḍūcīmaśvatthaṃ vaṭamāragvadhaṃ tathā /
sitārkaplakṣajaṃ hutvā cirānmucyeta rogataḥ // NarP_1,90.155 //
ikṣujaṃbūnālikeramocāguḍasitāyutaiḥ /
acalāṃ labhate lakṣmīṃ bhoktā ca bhavati dhruvam // NarP_1,90.156 //
sarṣapājyairhute mṛtyuḥ kāṣṭhāgnau vairimṛtyave /
caturaṅgulajairhemāñcaturaṅgabale ripoḥ // NarP_1,90.157 //
saptāhādrogaduḥkhārtirbhavatyeva na saṃśayaḥ /
nityaṃ nityārcanaṃ kuryāttathā homaṃ ghṛtena vai // NarP_1,90.158 //
vidyābhimantritaṃ toyaṃ pibetprātastadāptaye /
candanośīrakarpūrakastūrīrocanānvitaiḥ // NarP_1,90.159 //
kāśmīrakālāgurubhirmṛgasvedamayairapi /
pūjayecca śivāmetairgandhaiḥ sarvārthasiddhaye // NarP_1,90.160 //
sarvābhirapi nityābhiḥ prātarmātṛkayā samam /
trijaptābhiḥ pibettoyaṃ tathā vāksidvaye śivam // NarP_1,90.161 //
vidadhyātsādhanaṃ prāgvadvarṇalakṣaṃ payovrataḥ /
trisvādusiktairaruṇairaṃbujairhavanaṃ caret // NarP_1,90.162 //
japatarpaṇahomārcāsekasiddhamanurnaraḥ /
kuryāduktānprayogāṃśca na cettanmanudevatāḥ // NarP_1,90.163 //
prāṇāṃstasya grasaṃtyeva kupitāstatkṣaṇānmune /
anayā vidyayā loke yadasādhyaṃ na tatkvacit // NarP_1,90.164 //
araṇyavaṭamūle ca parvatāgraguhāsu ca /
udyānamadhyakāntāre mātṛpādapamūlataḥ // NarP_1,90.165 //
siṃdhutīre vane caitā yakṣiṇīḥ sādhayennaraḥ /
kamalaiḥ kairavai raktaiḥ sitaiḥ saugandhikotpalaiḥ // NarP_1,90.166 //
sugandhiśiphaālikayā trimadhvaktairyathāvidhi /
homātsaptasu vāreṣu tanmaṇḍalata eva vai // NarP_1,90.167 //
vijayaṃ samavāproti samare dvandvayuddhake /
mallayuddhe śastrayuddhe vāde dyūtahnaye 'pi ca // NarP_1,90.168 //
vyavahāreṣu sarvatra jayamāpnoti niścitam /
caturaṅgulajaiḥ puppairhemātsaṃstaṃbhayedarīn // NarP_1,90.169 //
tathaiva karṇikārotthaiḥ punnāgotthairnamerujaiḥ /
caṃpakaiḥ ketakai rājavṛkṣajairmādhavodbhavaiḥ // NarP_1,90.170 //
prāgvaddāreṣu juhuyātkramātpuṣpaistu saptabhiḥ /
prokteṣu staṃbhanaṃ śatrorbhaṅgo vā bhavati dhruvam // NarP_1,90.171 //
śatrornakṣatravṛkṣāgnau tatsamiddhistu homataḥ /
sarṣapājyaplutābhiste praṇamantyeva pādayoḥ // NarP_1,90.172 //
mṛtyukāṣṭhānale mṛtyupatrapuṣpaphalairapi /
samidbhirjuhuyātsamyagvāre śārcanapūrvakam // NarP_1,90.173 //
arāteścaturaṅgaṃ tu balaṃ rogārdditaṃ bhavet /
tenāsya vijayo bhūyānnidhanenāpi vā punaḥ // NarP_1,90.174 //
arkavārer'kajairidhmaiḥ samiddhe 'gnau tadudbhavaiḥ /
patraiḥ puṣpaiḥ phalaiḥ kāṇḍairmūlaiścāpi hunetkramāt // NarP_1,90.175 //
savarṇāruṇavatsāyā ghṛtasiktaistu maṇḍalāt /
arātidiṅmukho bhūtvā kuṇḍe tryasre vidhānataḥ // NarP_1,90.176 //
palāyate vā rogārtaḥ praṇamedvā bhayānvitaḥ /
palāśedhmānale tasya pañcāṅgaistadghṛtāplutaiḥ // NarP_1,90.177 //
homena somavāre ca bhavetprāgvanna saṃśayaḥ /
khādiredhmānale tasya pañcāṅgaistadghṛtāplutaiḥ // NarP_1,90.178 //
vāre bhaumasya havanāttadāpnoti suniścitam /
apāmārgasya saumye 'hni pippalasya gurordine // NarP_1,90.179 //
uduṃbarasya bhṛguje śamyā mānde 'hni goghṛtaiḥ /
śubhrapītasitaśyāmavarṇādyāḥ pūrvavattathā // NarP_1,90.180 //
tatphalaṃ samavāpnoti tatsamiddīpite 'nale /
pratipattithimārabhya pañcamyantaṃ krameṇa vai // NarP_1,90.181 //
śālīcaṇakamudgaiśca yavamāṣaiśca homataḥ /
māhiṣājyaplutaistābhistithibhiḥ samavāpnuyāt // NarP_1,90.182 //
ṣaṣṭhyādisaptamyantaṃ tu cājābhavaghṛtaistathā /
prāguktairnistuṣairhemātprāguktaphalamāpnuyāt // NarP_1,90.183 //
tadvarddhaṃ pañcake tvetaiḥ samastaiśca tiladvayaiḥ /
sitānnaiḥ pāyasaiḥ siktairāvikaistu ghṛtaistathā // NarP_1,90.184 //
havanāttadavāpnoti yadādau phalamīritam /
evaṃ nakṣatravṛkṣotthavahnau taistairmadhuplutaiḥ // NarP_1,90.185 //
havanādapi tatprāptirbhavatyeva na saṃśayaḥ /
vidyāṃ saṃsādhya pūrvaṃ tu paścāduktānaśeṣataḥ // NarP_1,90.186 //
prayogānsādhayeddhīmān maṅgalāyāḥ prasādataḥ /
saṃpūjya devatāṃ viprakumārīṃ kanyakāṃ tu vā // NarP_1,90.187 //
saśubhāvayavāṃ mugdhāṃ snātāṃ dhautāṃbarāṃ śubhām /
tathāvidhaṃ kumāraṃ vā saṃsthāpyabhyarcya vidyayā // NarP_1,90.188 //
spṛṣṭaśīrṣo japedvidyāṃ śatavāraṃ tathārcayet /
prasūnairaruṇaiḥ śubhraiḥ saurabhāḍhyairathāpi vā // NarP_1,90.189 //
dadyādgugguladhūpaṃ ca yāvatkarmāvasānakam /
tato devyā samāviṣṭe tasminsaṃpūjya bhaktitaḥ // NarP_1,90.190 //
tatastāmupacāraistaiḥ prāguktairvidyayā vratī /
prajapaṃstāṃ tataḥ pṛcchedabhīṣṭaṃ kathayecca sā // NarP_1,90.191 //
bhūtaṃ bhavadbhaviṣyaṃ ca yadanyanmanasi sthitam /
janmāntarāṇyatītāni sarvaṃ sā pūjitā vadet // NarP_1,90.192 //
tatastāṃ prāgvadabhyarcya svātmanyudvāsya tāṃ japet /
sahasravāraṃ sthiradhīḥ pūrṇātmā vicaretsukhī // NarP_1,90.193 //
madhuratrayasaṃsiktairaruṇairaṃbajaiḥ śriyam /
prāpnoti maṇḍalaṃ homātsitaiśca mahadyaśaḥ // NarP_1,90.194 //
kṣaudrāktairuptalai raktairhavanātproktakālataḥ /
suvarṇaṃ samavāpnoti nidhiṃ vā vasudhāṃ tu vā // NarP_1,90.195 //
kṣīrāktaiḥ kairavairhemātproktaṃ kāmamavāpnuyāt /
dhānyāni vividhānyāśu subhagaḥ sa bhavennaraḥ // NarP_1,90.196 //
ājyāktairutpalairhemādvāñchitaṃ samavāpnuyāt /
tadaktairapi kahlārairhavanādrājavallabhaḥ // NarP_1,90.197 //
palāśapuṣpaistrisvāduyuktaistatkālahomataḥ /
caturvidhaṃ tu pāṇḍityaṃ bhavatyeva na saṃśayaḥ // NarP_1,90.198 //
lājaistrimadhuropetaistatkālahavanena vai /
kanyakāṃ labhate patnīṃ samastaguṇasaṃyutām // NarP_1,90.199 //
nālikeraphalakṣodaṃ sasitaṃ saguḍaṃ tu vā /
kṣaudrākṣaṃ juhuyāttadvadayatnāddhanadopamaḥ // NarP_1,90.200 //
tathaivānnājyahomena satandulatilairapi /
prasūnairaruṇaistadvattathā bandhūkasaṃbhavaiḥ // NarP_1,90.201 //
sitaiḥ prasūnarvāksiddhiṃ havanātsamavāpnuyāt /
sitaraktaistumilitairāyurārogyamāpnuyāt // NarP_1,90.202 //
dūrvātrikaistrimadhvaktairhavanāttu jayecca tān /
tathā guḍūcyā homena pāyasena tilena ca // NarP_1,90.203 //
śrīkhaṇḍapaṅkakarpūramilitaiḥ śatapatrakaiḥ /
havanācchriyamāpnoti yāvadanvayagā bhavet // NarP_1,90.204 //
kuṅkumaṃ himatoyena piṣṭvā karpūrasaṃyutam /
tatpaṅka mardditairhemātkahlārairvikacaiḥ sumaiḥ // NarP_1,90.205 //
rājakalpaḥ śriyā bhūyājjīvedvarṣaśataṃ bhuvi /
niḥsapatno nirātaṅko nirdrando nirmalāśayaḥ // NarP_1,90.206 //
ikṣukāṇḍasya śakalairhavanādvastramāpnuyāt /
tathaiva karavīrotthaiḥ prasūnairaruṇaiḥ sitaiḥ // NarP_1,90.207 //
kṣaudrāktaiḥ pāṭalāpuṣpairhavanādvaśayedvadhūḥ /
tathaiva paṅkajairhemādrūpājīvāṃ vaśaṃ nayet // NarP_1,90.208 //
sarūpavatsāsitagokṣīrāktasitahomataḥ /
labhate 'nupamāṃ lakṣmīmapi pāpiṣṭhacetanaḥ // NarP_1,90.209 //
sauvīrāktaistu kārpāsabījastatkālahomataḥ /
arddhendukuṇḍe niyataṃ vaśagā ripavo mune // NarP_1,90.210 //
ariṣṭapatraistadbījaistadvahnau taistathā hutaiḥ /
mṛtyubījairnimbatailasiktairhemānnihṝnti tān // NarP_1,90.211 //
rogārtāṃsturagāṃstadvatpañcagavyairhutairdhruvam /
akṣabījaistu tailāktairhemaḥ sarvavināśanaḥ // NarP_1,90.212 //
karañjabījaiḥ saṃsiktairhemādvairī piśācavān /
tathaivākṣatarūdbhūtapañcāṅgahavanādapi // NarP_1,90.213 //
niṃbatailānvitairakṣadrumabījaistu homataḥ /
taddine syādapasmārī vairī bhavati niścitam // NarP_1,90.214 //
arāterjanmanakṣatravṛkṣendhanagate 'nale /
tadyonipiśitaistaiśca havanānmṛtyukṛdripoḥ // NarP_1,90.215 //
padmākṣabījaiḥ sarṣapatailāktairhavanāttathā /
jāyante vairiṇaḥ kuṣṭharogā dehavilopakāḥ // NarP_1,90.216 //
maricaiḥ sarṣapairhemāttailāktairmadhyarājake /
dāhajvareṇa grastaḥ syādarātistaddine dhruvam // NarP_1,90.217 //
evaṃ nigrahahomeṣu svarakṣāyai tathānvaham /
snigdhaiḥ saṃprāptasadvidyairjapahomādi kārayet // NarP_1,90.218 //
mṛtyuñjayena vā tattatprayogasthābhireva vā /
vidyābhiranyathāsiddhamantramasyāśu nāśayet // NarP_1,90.219 //
lakṣatrayaṃ kṛte proktaṃ tretāyāṃ dviguṇaṃ tathā /
dvāpare triguṇaṃ proktaṃ kalautattu caturguṇam // NarP_1,90.220 //
daśāṃśaṃ havanaṃ kāryaṃ tarpaṇaṃ taddaśāṃśataḥ /
taddaśāṃśaṃ mārjanaṃ syāddaśāṃśaṃ dvijabhojanam // NarP_1,90.221 //
evaṃ krameṇa sarvāsāṃ yā yā saṃkhyā japasya sā /
kāryā siddhyai tu vidyāyāstataḥ kuryātprayogakān // NarP_1,90.222 //
dviguṇo hi japaḥ kāryaḥ kāmeśvaryā munīśvara /
siddhe mantre prayogāṃstu vidadhīta yathā tathā // NarP_1,90.223 //
japo lakṣaṃ samākhyāto homādistaddhaśāṃśataḥ /
kartavyo bhagamālāyā vidyāsiddhyaimunīśvara // NarP_1,90.224 //
nityaklinnājapaḥ prokto lakṣaṃ homo haśāṃśataḥ /
kāryaḥ siddhyai tu vidyāyāḥ prayogānsādhayettataḥ // NarP_1,90.225 //
tato maunī payobhakṣaḥ prajapennavalakṣakam /
bheruḍāmantramuktaṃ tu śeṣaṃ kuryātprayatnataḥ // NarP_1,90.226 //
lakṣatrayaṃ japo vahnivāsinyāḥ samudīritaḥ /
anyatsarvaṃ purāvacca kāryyaṃ sādhakasattamaiḥ // NarP_1,90.227 //
mahāvajreśvarīvidyājapo lakṣatrayo mataḥ /
havanādi daśāṃśena kāryaṃ proktakrameṇa hi // NarP_1,90.228 //
atandrito japellakṣamitaṃ dūtīmanuṃ mune /
taddaśāṃśakrameṇaiva homādiḥ proktamārgataḥ // NarP_1,90.229 //
tvaritāṃ prajapellakṣapramitāṃ taddaśāṃśataḥ /
kṛtvā homādikaṃ sarvaṃ vidyāsiddhiyaimunīśvara // NarP_1,90.230 //
japo lakṣaṃ samākhyāto homādistaddaśāṃśataḥ /
vidyāyāḥ kulasundaryāḥ kartavyo dvijasattama // NarP_1,90.231 //
nityānityājapo vipratrilakṣapramito mataḥ /
homādistaddaśāṃśena proktaḥ proktavidhānataḥ // NarP_1,90.232 //
tripañcāśallakṣamukto niyamena munīśvara /
japo nityapatākāyā homādistaddaśāṃśataḥ // NarP_1,90.233 //
vijayāyā jayaḥ prokto lakṣamānena nārada /
anyatpūrvavadākhyātaṃ vidyāsiddhyai tu sādhanam // NarP_1,90.234 //
dantalakṣapramāṇena sarvamaṅgālikāṃ japet /
taddaśāṃśakrameṇaiva homādi samudīritam // NarP_1,90.235 //
aṣṭalakṣaṃ haviṣyāśī jvālāmālinikāṃ japet /
homādistaddaśāṃśena proktadravyaiḥ samīritaḥ // NarP_1,90.236 //
citrāyā bhūpalakṣaṃ tu japo homādikastataḥ /
proktena vidhinā kāryo vidyāsiddhyai munīśvara // NarP_1,90.237 //
etatsaṃkṣepataḥ proktaṃ nityāpaṭalamādita /
jñātavyaṃ sarvamevātra yantrasādhanapūrvakam // NarP_1,90.238 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde nityāpaṭalakathanaṃ nāma navatitamo 'dhyāyaḥ

sanatkumāra uvāca
atha vakṣye maheśasya mantraṃ sarvārthasādhakam /
yaṃ samārādhya manujo bhuktiṃ muktiṃ ca vindati // NarP_1,91.1 //
hṛdayaṃ sabakaḥ sūkṣmo lānto 'nantānvito marut /
pañcākṣaro manuḥ proktastārādyo 'yaṃ ṣaḍakṣaraḥ // NarP_1,91.2 //
vāmadevī munīśchandaḥ paṅktirīśo 'sya devatā /
ṣaḍbhirvarṇaiḥ ṣaḍaṅgāni kuryānmantreṇa deśikaḥ // NarP_1,91.3 //
mantravarṇādikānnyasyenmantramūrtiryathākramam /
tarjanīmadhyayorantyānāmikāṅguṣṭhake punaḥ // NarP_1,91.4 //
tāḥ syustatpuruṣāghorabhavavāmeśasaṃjñikāḥ /
vaktrahṛtpādaguhyeṣu nijamūrddhani tāḥ punaḥ // NarP_1,91.5 //
prāgyāmyavāruṇodīcyamadhyavaktreṣu pañcasu /
mantrāṅgāninyasetpaścājjātiyuktāni ṣaṭ kramāt // NarP_1,91.6 //
kurvīta golakanyāsaṃ rakṣāyai tadanantaram /
hṛdi vaktreṃ'sayorūrvoḥ kaṇṭhe nābhau dvipārśvayoḥ // NarP_1,91.7 //
pṛṣṭhe hṛdi tathā mūrdhni vadane netrayornasoḥ /
doḥpatsaṃdhiṣu sāgreṣu vinyasettadanantaram // NarP_1,91.8 //
śirovadanahṛtkukṣisorupādadvaye punaḥ /
hṛdi vaktrāṃbuje ṭaṅkamṛgā bhayavareṣvatha // NarP_1,91.9 //
vaktrāṃsahṛtsapādorujaṭhareṣu kramānnyaset /
mūlamantrasya ṣaḍa varṇānyathāvaddeśikottamaḥ // NarP_1,91.10 //
mūrdhni bhālodarāṃseṣu hṛdaye tāḥ punarnyaset /
paścādanena mantreṇa kurvīta vyāpakaṃ sudhīḥ // NarP_1,91.11 //
namostvanantarūpāya jyotirliṅgāmṛtātmane /
caturmūrtivapuśchāyābhāsitāṅgāya śaṃbhave // NarP_1,91.12 //
evaṃ nyastaśarīro 'sau cintayetpārvatīpatim /
dhyāyennityaṃ maheśānaṃ raupyaparvatasannibham // NarP_1,91.13 //
cārucandrāvataṃsaṃ ca ratnākalpojjvalāṅgakam /
paraśvadhavarābhītimṛgahastaṃ śubhānanam // NarP_1,91.14 //
padmāsīnaṃ samantāttu stutaṃ sumanasāṃ gaṇaiḥ /
vyāghrakṛtiṃ vasānaṃ ca viśvādyaṃ viśvarūpakam // NarP_1,91.15 //
trinetraṃ pañcavaktraṃ ca sarvabhītiharaṃ śivam /
tattvalakṣaṃ japenmantraṃ dīkṣitaḥ śaivavartmanā // NarP_1,91.16 //
tāvatsaṃkhyasahasrāṇi juhuyātpāyasaiḥ śubhaiḥ /
tataḥ siddho bhavenmantraḥ sādhakābhīṣṭasiddhidaḥ // NarP_1,91.17 //
devaṃ saṃpūjayetpīṭhe vāmādinavaśaktike /
vāmā jyeṣṭhā tathā raudrī kālī kalapadādikā // NarP_1,91.18 //
vikāriṇyāhvayā proktā balādyā vikariṇyatha /
balapramathanī paścātsarvabhūtadamanyatha // NarP_1,91.19 //
manonmanīti saṃproktāḥ śaivapīṭhasya śaktayaḥ /
namo bhagavate paścātsakalādi vadettataḥ // NarP_1,91.20 //
guṇātmaśaktibhaktāya tato 'nantāya tatparam /
yogapīṭhātmane bhūyo namastārādiko manuḥ // NarP_1,91.21 //
amunā manunā dadyādāsanaṃ girijāpateḥ /
mūrtiṃ mūlena saṃkalpya tatrāvāhya yajecchivam // NarP_1,91.22 //
karṇikāyāṃ yajenmūrtirīśamīśānadiggajam /
śuddhasphaṭikasaṃkāśaṃ dikṣu tatpuruṣādikā // NarP_1,91.23 //
pītāñjanaśvetaraktāḥ pradhānasadṛśāyudhāḥ /
caturvaktrasamāyuktā yathāvattāḥ prapūjayet // NarP_1,91.24 //
koṇeṣvarcennivṛttyādyāstejorūpāḥ kalāḥ kramāt /
aṅgāni kesarasthāni vighneśānpannagānyajet // NarP_1,91.25 //
anantaṃ sukhanāmānaṃ śivottamamanantaram /
ekanetramekarudraṃ trimūrtiṃ tadanantaram // NarP_1,91.26 //
paścācchīkaṇṭhanāmānaṃ śikhaṇḍinamiti kramāt /
raktapītasitāraktakṛṣṇaraktāñjanāsitān // NarP_1,91.27 //
kirīṭārpitabālendūnpadmasthānbhūṣaṇānvitān /
trinetrāñchūlavajrāstracāpahastānmanoramān // NarP_1,91.28 //
uttarādi yajetpaścādrudraṃ caṇḍeśvaraṃ punaḥ /
tato nandimahākālau gaṇeśaṃ vṛṣabhaṃ punaḥ // NarP_1,91.29 //
atha bhṛṅgiṃ riṭiṃ skandametānpadmāsanasthitān /
svarṇatoyāruṇaśyāmamuktendusitapāṭalān // NarP_1,91.30 //
indrādayastataḥ pūjyā vajrādyāyudhasaṃyutāḥ /
itthaṃ saṃpūjayeddevaṃ sahasraṃ nityaśo japet // NarP_1,91.31 //
sarvapāpavinirmuktaḥ prāpnuyādvāñchitaṃ śriyam /
dvisahasraṃ japan rogānmucyate nātra saṃśayaḥ // NarP_1,91.32 //
trisanmantraṃ japanmantraṃ dīrghamāyuravāpnuyāt /
sahasravṛddhayā prajapansarvakāmānavāpnuyāt // NarP_1,91.33 //
ājyānvitaistilaiḥ śuddhairjuhuyāllakṣamādarāt /
utpātajanitān kleśānnāśayennātra saṃśayaḥ // NarP_1,91.34 //
śatalakṣaṃ japansākṣācchivo bhavati mānavaḥ /
ṣaḍakṣaraḥ śaktiruddhaḥ kathito 'ṣṭākṣaro manuḥ // NarP_1,91.35 //
ṛṣiśchandaḥ purā prokto devatā syādumāpatiḥ /
aṅgāni pūrvamuktāni saumyamīśaṃ vicintayet // NarP_1,91.36 //
bandhūkābhaṃ trinetraṃ ca śaśikhaṇḍadharaṃ vibhum /
smerāsyaṃ svakaraiḥ śūlaṃ kaṃpālaṃ varadābhaye // NarP_1,91.37 //
vahṝntaṃ cārubhūpāḍhyaṃ vāmorusthādrikanyayā /
bhujenāśliṣṭadehaṃ taṃ cintayenmanasā hṛdi // NarP_1,91.38 //
manulakṣaṃ japenmantraṃ tatsahasraṃ yathāvidhi /
juhuyānmānmadhusasiktairāragvadhasamidvaraiḥ // NarP_1,91.39 //
prākprokte pūjayetpīṭhe gandhapuṣpairumāpatim /
aṅgāvṛtairbahiḥ pūjyā hṛllekhādyā yathāpurā // NarP_1,91.40 //
madhyaprāgdakṣiṇodīcyapaścimeṣu vidhānataḥ /
yajetpūrvādipatreṣu vṛṣabhādyānanukramāt // NarP_1,91.41 //
śūlaṭaṅkākṣavalayakamaṇḍalulasatkaram /
raktākāraṃ trinayanaṃ caṇḍeśamatha pūjayet // NarP_1,91.42 //
cakraśaṅkhābhayābhīṣṭakarāṃ marakataprabhām /
durgāṃ prapūjayetsaumyāṃ trinetrāṃ cārubhūṣaṇām // NarP_1,91.43 //
kalpaśākhāntare ghaṇṭāṃ dadhānaṃ dvādaśekṣaṇam /
bālārkābhaṃ śiśuṃ kāntaṃṣaṇmukhaṃ pūjayettataḥ // NarP_1,91.44 //
nanditaṃ ca yajetsaumyāṃ ratnabhūṣaṇamaṇḍitam /
paraśvadhavarābhītiṭaṅkinaṃ śyāmavigraham // NarP_1,91.45 //
pāśāṅkuśavarābhīṣṭadhāriṇaṃ kuṅkumaprabham /
vighnanāyakamabhyarceccandrārddhakṛtaśekharam // NarP_1,91.46 //
śyāmaṃ raktotpalakaraṃ vāmāṅkanyastatatkaram /
dvinetraṃ raktavastrāḍhyaṃ senāpatimathārcayet // NarP_1,91.47 //
tato 'ṣṭamātaraḥ pūjyā brāhmādyāḥ proktalakṣaṇāḥ /
indrādikānlokapālānsvasvadikṣu samarcayet // NarP_1,91.48 //
vajrādīni tadastrāṇi tadbahiḥ kramator'cayet /
evaṃ yo bhajate mantrī devaṃ śaṃbhumumāpatim // NarP_1,91.49 //
sa bhavetsarvalokānāṃ saubhāgyaśreyasāṃ padam /
sāṃtasadyāntasaṃyukto bindubhūṣitamastakaḥ // NarP_1,91.50 //
prāsādākhyo manuḥ prokto bhajatāṃ sarvasiddhidaḥ /
ṣaḍdīrghayuktabījena ṣaḍaṅgavidhirīritaḥ // NarP_1,91.51 //
ṣaḍarṇavattu munyādyāḥ proktāścāsyāpi nārada /
īśānādyā nyasenmūrtīraṅguṣṭhādiṣu deśikaḥ // NarP_1,91.52 //
īśānākhyaṃ tatpuruṣamaghoraṃ tadanantaram /
vāmadevāhvayaṃ sadyojātabījaṃ kramādviduḥ // NarP_1,91.53 //
ukārādyaiḥ pañcahrasvaurvilomānsaṃyutaṃ ca yat /
tattadaṅgulibhirbhūyastattadikānnyaset // NarP_1,91.54 //
śirovadanahṛdguhyapādadeśe yathākramāt /
urddhaprāgdakṣiṇodīcyapaścimeṣu mukheṣu ca // NarP_1,91.55 //
tataḥ pravinyasedvidvānaṣṭatriṃśatkalāstanau /
īśānādyā ṛcaḥ samyagaṅgulīṣu yathākramāt // NarP_1,91.56 //
aṅguṣṭhādikaniṣṭhāntaṃ nyaseddeśikasattamaḥ /
mūrddhāsyahṛdayāṃbhojaguhyapāde tu tāḥ punaḥ // NarP_1,91.57 //
vaktre mūrdhādiṣu nyasya bhūyo 'ṅgāni prakalpayet /
tārapañcakamuccārya sarvajñāya hṛdīritam // NarP_1,91.58 //
amṛte tejo mālini tṛptāyeti padaṃ punaḥ /
tadante brahmaśiḥse śirogaṃ jvalitaṃ tataḥ // NarP_1,91.59 //
śikhiṃ śikhāya parato 'nādibodhāya tacchikhā /
vajriṇe vajrahastāya svatantrāya tanucchadam // NarP_1,91.60 //
saiṃ saiṃ haumiti saṃbhāṣya parato toṃ guhyaśaktaye /
netramuktaṃ ślīpaśuṃ huṃ phaḍante netraṃ śaktaye // NarP_1,91.61 //
astramuktaṃ ṣaḍaṅgāni kuryādevaṃ samāhitaḥ /
pūrvadakṣiṇapaścātprāksaumyamadhyeṣu pañcasu // NarP_1,91.62 //
vaktreṣu pañca vinyasyedīśānasya kalāḥ kramāt /
īśānaḥ sarvavidyānāṃ śaśinī prathamā kalā // NarP_1,91.63 //
īśvaraḥ sarvabhūtānāṃ maṅgalā tadanantaram /
brahmādhipatiḥ śabdānte brahmaṇo 'dhipatiḥ punaḥ // NarP_1,91.64 //
brahmeṣṭadā tṛtīyāsyācchivo me astu tatparā /
marīciḥ kathitā vipra caturthī ca sadāśive // NarP_1,91.65 //
aṃśumālinyatha parā praṇavādyā namonvitāḥ /
pūrvapaścimayāmyodagvaktreṣu tadanantaram // NarP_1,91.66 //
catasro vinyasenmantrī puruṣasya kalāḥ kramāt /
ādyā tatpurupāyeti vidmahe śāntirīritā // NarP_1,91.67 //
mahādevāya śabdānte dhīmahi syāttataḥ param /
vidyā dvitīyā kathitā tanno rudraḥ padaṃ tataḥ // NarP_1,91.68 //
pratiṣṭhā kathitā paścāttṛtīyā syātpracodayāt /
nivṛttistatparā sarvā praṇavādyā namonvitā // NarP_1,91.69 //
hṛdi cāṃsadvaye nābhikukṣau pṛṣṭhe 'tha vakṣasi /
athorasi kalā nyasyedaṣṭau mantrī yathāvidhi // NarP_1,91.70 //
aghorebhyastathā pūrvamīritā prathamā kalā /
atha ghorebhya ityante mohāsyāttadanantaram // NarP_1,91.71 //
aghorānte kṣamā paścāttṛtīyā parikīrtitā /
ghoratarebhyo nidrā syātsarvebhyaḥ sarvatatparā // NarP_1,91.72 //
vyādhistu pañcamī proktā śarvebhyastadanantaram /
mṛtyurnigaditā ṣaṣṭhī namaste astu tatparam // NarP_1,91.73 //
kṣudhā syātsaptamī rudrarūpebhyaḥ kathitā tṛṣā /
aṣṭamī kathitā etādhruvādyā namasānvitāḥ // NarP_1,91.74 //
guhyayugmoruyugmeṣu jānujaṅghāsphijoḥ punaḥ /
kaṭyāṃ pārśvadvaye vāmakalā nyasyettrayodaśa // NarP_1,91.75 //
prathamā vāmadevāya namonte syādrujā kalā /
syājjyeṣṭhāya namo rakṣā dvitīyā parikīrtitā // NarP_1,91.76 //
kalakāmā pañcamī syāttato vikaraṇāya ca /
namaḥ saṃyamanī ṣaṣṭhī kathitā tadanantaram // NarP_1,91.77 //
balakriyā saptamīṣṭā kalā vikaraṇāya ca /
namo vṛddhistvaṣṭamī syādbalānte ca sthirā kalā // NarP_1,91.78 //
paścātpramathanāyānte namo rātrirudīritā /
sarvabhūtadamanāya namonte bhrāmaṇī kalā // NarP_1,91.79 //
namonte mohinī proktā mantrajñairdvādaśī kalā /
manonmanyai namaḥ paścājjvarā proktā trayodaśī // NarP_1,91.80 //
praṇavādyāścaturthyantā namontāstu prakīrtitāḥ /
pādadostananāsāsu mūrdhni bāhuyuge nyaset // NarP_1,91.81 //
sadyojātabhavāḥ samyagaṣṭau mantrāḥ kalāḥ kramāt /
sadyojātaṃ prapadyāmi siddhiḥ syātprathamā kalā // NarP_1,91.82 //
sadyojātāya vai bhūyo namaḥ syād vṛddhirīritā /
bhavedyutistṛtīyā syādabhave tadanandaram // NarP_1,91.83 //
lakṣmī caturthī kathitā tato nātibhavepadam /
medhā syātpañcamī proktā kalābhūyo bhavasva mām // NarP_1,91.84 //
prājñā samīritā ṣaṣṭhī bhavānte syātprabhā kalā /
udbhavāya namaḥ paścātsudhā syādaṣṭamī kalā // NarP_1,91.85 //
praṇavādyāścaturthyantā kalāḥ sarvā namonvitāḥ /
aṣṭātriṃśatkalāḥ proktāḥ pañca brahmapadādikāḥ // NarP_1,91.86 //
iti vinyastadeho 'sau bhavedgaṅgādharaḥ svayam /
tataḥ samāhito bhūtvā dhyāyedevaṃ sadāśivam // NarP_1,91.87 //
sitapītāsitaśvetajapābhaiḥ pañcabhirmukhaiḥ /
akṣairyutaṃ glaumukuṭaṃ koṭipūrṇendusaṃprabham // NarP_1,91.88 //
śūlaṃ ṭaṅkaṃ kṛpāṇaṃ ca vajrāgnyahipatīnkaraiḥ /
dadhānaṃbhūṣaṇoddīptaṃ ghaṇṭāpāśavarābhayān // NarP_1,91.89 //
evaṃ dhyātvā japenmantraṃ pañcalakṣaṃ madhuplutaiḥ /
prasūnaiḥ karavīrotthairjuhuyāttahṛśāṃśataḥ // NarP_1,91.90 //
pūrvodite yajetpīṭhe martiṃ mūlena kalpayet /
āvāhya pūjayettasyāṃ mūrtāvāvaraṇaiḥ saha // NarP_1,91.91 //
śaktiṃ ḍamarukābhītivarānsaṃdadhataṃ karaiḥ /
īśānaṃ trīkṣaṇaṃ śubhramaiśānyāṃ diśi pūjayet // NarP_1,91.92 //
paraśveṇavarābhītīrdadhānaṃ vidyudujjvalam /
caturmukhaṃ tatpuruṣaṃ trinetraṃ pūrvantor'cayet // NarP_1,91.93 //
akṣasrajaṃ vedapāśau ṛṣiṇḍamarukaṃ tataḥ /
khaṭvāṅgaṃ niśitaṃ śūlaṃ kapālaṃ bibhrataṃ karaiḥ // NarP_1,91.94 //
añjanābhaṃ caturvaktraṃ bhīmadantaṃ bhayāvaham /
aghoraṃ trīkṣaṇaṃ yāmye pūjayenmantravittamaḥ // NarP_1,91.95 //
kuṅkumābhacaturvaktraṃ vāmadevaṃ trilocanam /
hariṇākṣaguṇābhītivarahastaṃ caturmukham // NarP_1,91.96 //
bālenduśekharollāsimukuṭaṃ paścime yajet /
karpūredunibhaṃ saumyaṃ sadyojātaṃ trilocanam // NarP_1,91.97 //
varābhayākṣavalayakuṭhārāndadhataṃ karaiḥ /
vilāsinaṃ smeravaktraṃ saumye samyaksamarcayet // NarP_1,91.98 //
koṇeṣvarcennivṛttyādyāstejorūpāḥ kalāḥ kramāt /
vighneśvarānanantādyānpatreṣu parito yajet // NarP_1,91.99 //
umādikāstato bāhye śakrādyānāyudhaiḥ saha /
iti saṃpūjya deveśaṃ bhaktyā paramayā yutaḥ // NarP_1,91.100 //
praṇīyennṛtyagītādyaiḥ stotramairtrīṃ manoharaiḥ /
tāro māyāviyadbindumanusvarasamanvitaḥ // NarP_1,91.101 //
pañcākṣarasamāyukto vasuvarṇo manurmataḥ /
pañcākṣaroktavatkuryādaṅganyāsādikaṃ budhaḥ // NarP_1,91.102 //
siṃdūrābhaṃ lasadratnamukuṭaṃ candramaulinam /
divyabhūṣāṅgarāgaṃ ca nāgayajñopavītinam // NarP_1,91.103 //
vāmorusthapriyorojanyastahastaṃ ca bibhratam /
vedaṭaṅkeṣmabhayaṃ dhyāyetsarveśvaraṃ śivam // NarP_1,91.104 //
aṣṭalakṣaṃ japenmantraṃ tatsahasraṃ ghṛtānvitaiḥ /
pāyasairjuhuyātpīṭhemūrtiṃ saṃkalpya mūlataḥ // NarP_1,91.105 //
aṅgairāvaraṇaṃ pūrvamanantādyairanantaram /
umādibhiḥ samuddiṣṭaṃ tṛtīyaṃ lokanāyakaiḥ // NarP_1,91.106 //
caturthaṃ pañcamaṃ teṣāmāyudhaiḥ parikīrtitam /
evaṃ pratidinaṃ devaṃ pūjayetsādhakottamaḥ // NarP_1,91.107 //
putrapautrādigāṃ lakṣmīṃ saṃprāpyahyatra modate /
tāraḥ sthirā sakarṇendurbhaghṛguḥ sargasamanvitaḥ // NarP_1,91.108 //
akṣarātmā nigadito mantro mṛtyuñjayātmakaḥ /
ṛṣaiḥ kaholo devyādigāyatrī chanda īritam // NarP_1,91.109 //
mṛtyuñjayo mahādevo devatāsya samīritaḥ /
bhṛguṇā dīrghayuktena ṣaḍaṅgāni samācaret // NarP_1,91.110 //
candrārkahutabhuṅnetraṃ smitāsyaṃ yugmapadmagam /
mudrāpāśaiṇākṣasūtralasatpāṇiṃ śaśiprabham // NarP_1,91.111 //
bhālenduvigalantpīyūṣaplutāṅgamalaṅkṛtam /
hārādyairnijakāntyā tu dhyāyedviśvavimohanam // NarP_1,91.112 //
guṇalakṣaṃ japenmantraṃ taddaśāṃśaṃ hunetsudhīḥ /
amṛtāśakalaiḥ śuddhadugdhājyasamabhiplutaiḥ // NarP_1,91.113 //
śaive saṃpūjayetpīṭhe mūrtiṃ saṃkalpamūlataḥ /
aṅgāvaraṇamārādhyapaścāllokeśvarānyajet // NarP_1,91.114 //
tadastrāṇi tato bāhye pūjayetsādhakottamaḥ /
japapūjādibhiḥ siddhe mantre 'sminmunisattama // NarP_1,91.115 //
kuryātprayogānkalyoktānabhīṣṭaphalasiddhaye /
dugdhasiktaiḥ sudhākhaṇḍairhutvā pratyahamādarāt // NarP_1,91.116 //
sahasramāsaparyantaṃ labhedāyurdhanaṃ sutān /
sudhāvaṭatitānpūrvā payaḥ sarpiḥ payo haviḥ // NarP_1,91.117 //
sapta dravyāṇi vāreṣu kramāddaśaśataṃ hunet /
saptādhikān dvijānnityaṃ bhojayenmadhurānvitam // NarP_1,91.118 //
ṛtvigbhyo dakṣiṇāṃ dadyādaruṇāṃ gāṃ payasvinīm /
guruṃ saṃprīṇayetpaścāddhanādyairdevatādhiyā // NarP_1,91.119 //
anena vidhinā sādhyaḥ kṛtyādrohajvaṃrādibhiḥ /
vimuktaḥ suciraṃ jīveccharadāṃ śatamañjasā // NarP_1,91.120 //
abhicāre jvare staṃbhaghoronmāde śirogade /
asādhyaroge kṣveḍārtauṃ mohe dāhe mahābhaye // NarP_1,91.121 //
homo 'yaṃ śāntidaḥ proktaḥ sarvābhayapradāyakaḥ /
dravyairetaiḥ prajuhuyāttrijanmasu yathāvidhi // NarP_1,91.122 //
bhojayenmadhurairbhojyairbrāhmaṇānvedapāragān /
dīrghamāyuravāpnoti vāñchitāṃ vindati śriyam // NarP_1,91.123 //
ekādaśāhutīrnityaṃ dūrvābhirjuhuyād budhaḥ /
apamṛtyujideva syādāyurārogyavarddhanam // NarP_1,91.124 //
trijanmasu sudhāvallīkāśmīrībakulodbhavaiḥ /
samidvaraiḥ kṛto homaḥ sarvamṛtyugadāpahaḥ // NarP_1,91.125 //
siddhārthairvihito homo mahājvaravināśanaḥ /
apāmārgasamiddhomaḥ sarvāmayaniṣūdanaḥ // NarP_1,91.126 //
dakṣiṇāmūrtaye pūrvaṃ tubhyaṃ padamanantaram /
vaṭamūlapadasyānte pravadecca nivāsine // NarP_1,91.127 //
dhyānaikaniratāṅgāya paścād brūyānnamaḥ padam /
rudrāya śaṃbhave tāraśaktiruddho 'yamīritaḥ // NarP_1,91.128 //
ṣaṭtriṃśadakṣaro mantraḥ sarvakāmaphalapradaḥ /
muniḥ śukaḥ samuddiṣṭaśchando 'nuṣṭupprakīrtitam // NarP_1,91.129 //
devatā dakṣiṇāmūrtirnāmnā śaṃbhurudīritaḥ /
tāraśaktiyuktaiḥ pūrvaṃ hrīmādyantaiśca mantrajaiḥ // NarP_1,91.130 //
ṣaṭṣaṣṭhāṣṭeṣu vahnyarṇairhṛdayādyaṅgakalpanam /
mūrdhni bhāle dṛśoḥ śrotre gaṇḍayugme sanāsike // NarP_1,91.131 //
āsyadoḥsaṃdhiṣu gale stanahṛnnābhimaṇḍale /
kaṭyāṃ guhye punaḥ pādasaṃdhiṣvarṇānnyasenmanoḥ // NarP_1,91.132 //
vyāpakaṃ tāraśaktibhyāṃ kuryāddehe tataḥ param /
himācalataṭe ramye siddhikinnarasevite // NarP_1,91.133 //
vividhadrumaśākhābhiḥ sarvato vāritātape /
supuṣpitairlatājālairāśliṣṭakusumadrume // NarP_1,91.134 //
śilāvivaranirgacchannirjharānilaśītale /
gāyaddevāṅganāsaṃghe nṛtyadbarhi kadambake // NarP_1,91.135 //
kūjatkokilasaṃghena mukharīkṛtadiṅmukhe /
parasparavinirmuktamātsaryamṛgasevite // NarP_1,91.136 //
jalajaiḥ sthalajaiḥ puṣpairāmodibhiralaṅkṛte /
ādyaiḥ śukādyairmunibhirajasrasukhasevite // NarP_1,91.137 //
purandaramukhairdevaiḥ sāṃganādyairvilokite /
vaṭavṛkṣaṃ mahocchrāyaṃ padmarāgaphalojjlam // NarP_1,91.138 //
gārutmatamayaiḥ patrairnibiḍairupaśobhitam /
navaratnamayākalpairlaṃbamānairalaṅkṛtam // NarP_1,91.139 //
saṃsāratāpavicchedakuśalacchāyamadbhutam /
tasya mūle susaṃkḷptaratnasiṃhāsane śubhe // NarP_1,91.140 //
āsīnamasitākalpaṃ śaraccandranibhānanam /
kailāsādrinibhaṃ tryakṣaṃ candrāṅkitakapardakam // NarP_1,91.141 //
nāsāgrālokanaparaṃ vīrāsanasamāsthitam /
bhadrāṭake kuraṅgāḍhyajānusthakarapallavam // NarP_1,91.142 //
kakṣābaddhabhujaṅgaṃ ca suprasannaṃ haraṃ smaret /
ayutadvayasaṃyuktaguṇalakṣaṃ japenmanum // NarP_1,91.143 //
taddaśāṃśaṃ tilaiḥ śuddhairjuhuyātkṣīrasaṃyutaiḥ /
pañcākṣarodite pīṭhe tadvidhānena pūjayet // NarP_1,91.144 //
bhikṣāhāro japenmāsaṃ manumenaṃ jitendriyaḥ /
nityaṃ sahasramaṣṭārddhaṃ parāṃ vindati vākchriyam // NarP_1,91.145 //
trivāraṃ japtametena payastu manunā pibet /
dakṣiṇāmūrtiṃsaṃdhyānācchāstravyākhyānakṛdbhavet // NarP_1,91.146 //
praṇavo hṛdayaṃ paścādvadedbhagavatepadam /
ṅeyutaṃ dakṣiṇāmūrtiṃ mahyaṃmedhāmudīrayet // NarP_1,91.147 //
prayaccha ṭhadvayānto 'yaṃ dvāviṃśatyakṣaro manuḥ /
muniścaturmukhaśchando gāyatrī devatoditā // NarP_1,91.148 //
tāraruddhaiḥ svarairdīrghaiḥ ṣaḍbhiraṅgāni kalpayet /
padairmantrabhavairvāpidhyānādyaṃ pūrvavanmatam // NarP_1,91.149 //
lohitogryāsanaḥ sadyo bindumānprathamaṃ tataḥ /
dvitīyaṃ vahnibījasthā dīrghā śāntīndubhūṣitā // NarP_1,91.150 //
tṛtīyā lāṅgalīśārṇamantro bījatrayānvitaḥ /
nīlakaṇṭhātmakaḥ prokto viṣadvayaharaḥ paraḥ // NarP_1,91.151 //
haradvayaṃ vahnijāyā hṛdayaṃ parikīrtitam /
kaparddine padayugaṃ śiromantra udāhṛtaḥ // NarP_1,91.152 //
nīlakaṇṭhāya ṭhadvandvaṃ śikhāmantro 'yamīritaḥ /
kālakūṭapadasyānte viṣabhakṣaṇaṅeyutam // NarP_1,91.153 //
huṃ phaṭ kavacamuddiṣṭaṃ nīlakaṇṭhina ityataḥ /
svāhāntamastrametāni pañcāgāni manorviduḥ // NarP_1,91.154 //
mūrdhni kaṇṭhe hṛdaṃbhoje kramādvījatrayaṃ nyaset /
bālārkāyutavarcaskaṃ jaṭājūṭenduśobhitam // NarP_1,91.155 //
nāgābhūṣaṃ japavaṭīṃ śūlaṃ brahmakapālakam /
khaṭvāṅgaṃ dadhataṃ dorbhistrinetraṃ cintayeddharam // NarP_1,91.156 //
lakṣatrayaṃ japenmantraṃ taddaśāṃśaṃ sasarpiṣā /
haviṣā juhuyātsamyaksaṃskṛte havyavāhane // NarP_1,91.157 //
śaivaṃ pīṭhe yajeddevaṃ nīlakaṇṭhaṃ samāhitaḥ /
mṛtyuṃ jayavidhānena viṣadvayavināśanam // NarP_1,91.158 //
agniḥ saṃvartakādityarānilau ṣaṣṭibindumān /
cintāmaṇiriti khyātaṃ bījaṃ sarvasamṛddhidam // NarP_1,91.159 //
kaśyapo munirākhyātaśchando 'nuṣṭubudāhṛtam /
arddhanārīśvaraḥ prokto devatā jagatāṃ patiḥ // NarP_1,91.160 //
rephaādivyañjanaiḥ ṣaḍbhiḥ kuryādaṅgāni ṣaṭ kramāt /
trinetraṃ nīlamaṇibhaṃ śūlapāśaṃ kapālakam // NarP_1,91.161 //
raktotpalaṃ ca hastābjairdadhataṃ cārubhūṣaṇam /
bālendubaddhamukuṭamarddhanārīśvaraṃ smaret // NarP_1,91.162 //
ekalakṣaṃ japenmantraṃ triśataṃ madhurāplutaiḥ /
tilairhunedyajetpīṭhe śaiveṅgāvaraṇaiḥ saha // NarP_1,91.163 //
vṛṣādyairmātṛbhiḥ paścāllokapālaistadāyudhaiḥ /
prāsādādyaṃ japenmantramayutaṃ rogaśāntaye // NarP_1,91.164 //
svāhāvṛttamidaṃ bījaṃ vigalatparamāmṛtam /
candrabiṃbasthitaṃ mūrdhni dhyātaṃ kṣveḍagadāpaham // NarP_1,91.165 //
pratilomasvarāḍhyā ca bījaṃ vahnigṛhe sthitam /
rephaādivyañjanollāsiṣaṭkoṇābhivṛtaṃ bahiḥ // NarP_1,91.166 //
bhūtārtasya smṛtaṃ mūrdhni bhūtamāśu vināśayet /
pīḍitāṅge smṛtaṃ tattatpīḍāṃ śamayati dhruvam // NarP_1,91.167 //
praṇavo hṛdayaṃ paścān ṅeṃtaḥ paśupatiḥ punaḥ /
tāro namo bhūtapadaṃ tato 'dhipataye dhruvam // NarP_1,91.168 //
namorudrāya yugalaṃ khaḍgarāvaṇa śabdataḥ /
viharadvitayaṃ paścānnarīnṛtyayugaṃ pṛthak // NarP_1,91.169 //
śmaśānabhasmācitānte śaraṇyāya tataḥ param /
ghaṇṭākapālamālādidharāyeti padaṃ punaḥ // NarP_1,91.170 //
vyāghracarmapadasyānte paridhānāya tatparam /
śaśāṅkakṛtaśabdānte śekharāya tataḥ param // NarP_1,91.171 //
kṛṣṇasarpapadātpaścādvadedyajñopavītine /
balayugmaṃ calāyugmamanivartakapāline // NarP_1,91.172 //
hanuyugmaṃ tato bhūtāṃstrāsayadvitayaṃ punaḥ /
bhūyo maṇḍalamadhye syātkaṭayugmaṃ tataḥ param // NarP_1,91.173 //
rudrāṅkuśena śamaya praveśayayugaṃ tataḥ /
āveśayayugaṃ paścāñcaṇḍāsipadamīrayet // NarP_1,91.174 //
dhārādhipatirudro 'yaṃ jñāpayatyagnisuṃdarī /
khaḍgarāvaṇamantro 'yaṃ saptatyūrddhaśatākṣaraḥ // NarP_1,91.175 //
bhūtādhipataye svāhā pūjāmantro 'yamīritaḥ /
siddhamantro 'yamudito japādeva prasiddhyati // NarP_1,91.176 //
ayutadvitayātpaścādbhūtādigrahaṇe kṣamaḥ /
māyā sphuradvayaṃ bhūyaḥ prasphuradvitayaṃ punaḥ // NarP_1,91.177 //
ghātayadvitayaṃ varmaphaḍantaḥ samudīritaḥ /
ekapañcāśadarṇo 'yamaghorāstraṃ mahāmanuḥ // NarP_1,91.178 //
aghoro 'sya nuniḥ proktastrivṛcchandaṃ udāhṛtam /
aghorarudraḥ saṃdiṣṭo devatā mantranāyakaḥ // NarP_1,91.179 //
hṛdayaṃ pañcabhiḥ proktaṃ śiraḥ ṣaḍbhirudāhṛtam /
śikhā daśabhirākhyātā navabhiḥ kavacaṃ matam // NarP_1,91.180 //
vasuvarṇaiḥ smṛtaṃ netraṃ daśārṇairastramīritam /
mūrdhni netrāsyakaṇṭheṣu hṛnnābhyāmūruṣu kramāt // NarP_1,91.181 //
jānujaṅghāpadadvandve rudrabhinnākṣarairnyaset /
pañcaṣaṭkāṣṭavedāṅgadvivdyabdhirasalocanaiḥ // NarP_1,91.182 //
śyāmaṃ trinetraṃ sapārḍhyaṃ raktavastrāṅgarāṅgakam /
nānāśastradharaṃ dhyāyenadaghorākhyaṃ sadāśivam // NarP_1,91.183 //
bhūtavetālakādīnāṃ kṣayo 'yaṃ nigrahe manuḥ /
tāro vānto dharāsaṃstho vāmanetrendubhūṣitaḥ // NarP_1,91.184 //
pāśī bakaḥ karṇanetravarmāstrāntaḥ ṣaḍakṣaraḥ /
manuḥ pāśupatāstrākhyo grahakṣudranivāraṇaḥ // NarP_1,91.185 //
ṣaḍbhirvarṇaiḥ ṣaḍaṅgāni huṃphaḍantaiḥ sajātibhiḥ /
madhyāhnārkaprabhaṃ bhīmaṃ tryakṣaṃ pannagabhūṣaṇam // NarP_1,91.186 //
nānāśastraṃ caturvaktraṃ smaretpaśupatiṃ haram /
varṇalakṣaṃ japenmantraṃ juhuyāttaddaśāṃśataḥ // NarP_1,91.187 //
gavyena sarpiṣā mantro saṃskṛte havyavāhane /
śaive pīṭhe yajedaṅgamātṛlokeśvarāyudhaiḥ // NarP_1,91.188 //
anena mantritaṃ toyaṃ bhūtagrastamukhe kṣipet /
sadyaḥ sa muñcati krandānmahāmantraprabhāvataḥ // NarP_1,91.189 //
anena mantritānbāṇānvisṛjedyudhi yo naraḥ /
jayetkṣaṇena nikhilāñchatrūnpārtha ivāparaḥ // NarP_1,91.190 //
varṇāntimo binduyutaḥ kṣetrapālāya hṛnmanuḥ // NarP_1,91.191 //
tārādyo vasuvarṇo 'yaṃ kṣetrapālasya kīrtitaḥ /
ṣaḍdīrghayuktabījena ṣaḍaṅgaṃ nyasya cintayet // NarP_1,91.192 //
nīlācalābhaṃ digvastraṃ sarpabhūṣaṃ trilocanam /
piṅgordhvakeśāndadhataṃ kapālaṃ ca gadāṃ smaret // NarP_1,91.193 //
lakṣamekaṃ japenmantraṃ juhuyāttaddaśāṃśataḥ /
caruṇā ghṛtasiktena tataḥ kṣetre samarcayet // NarP_1,91.194 //
dharmādikalpite pīṭhe sāṃgāvaraṇamādarāt /
tasmai saparivārāya balimetena nirharet // NarP_1,91.195 //
pūrvamehidvayaṃ paścādvidviṣaṃ puruṣaṃ dvayam /
bhañjayadvitayaṃ bhūyo nartayadvitayaṃ punaḥ // NarP_1,91.196 //
tato vighnapadadvandvaṃ mahābhairava tatparam /
kṣetrapālabaliṃ gṛhṇadvayaṃ pāvakasundarī // NarP_1,91.197 //
balimantro 'yamākhyātaḥ sarvakāmaphalapradaḥ /
sopadeśaṃ bṛhatpiṇḍe kṛtvā rātriṣu sādhakaḥ // NarP_1,91.198 //
smṛtvā yathoktaṃ kṣetreśaṃ tasya haste baliṃ haret /
balinānena santuṣṭaḥ kṣetrapālaḥ prayacchati // NarP_1,91.199 //
kāntiṃ medhāṃ balāyogyaṃ tejaḥ puṣṭiṃ yaśaḥ śriyam /
uddharedbaṭukaṃ ṅeṃtamāpaduddhāraṇaṃ tathā // NarP_1,91.200 //
kurudvayaṃ tataḥ paścādvaṭukaṃ ṅeṃtamuccaret /
śaktiruddho dhruvādiśca dvāviṃśatyakṣaro manuḥ // NarP_1,91.201 //
dvicatuḥsaptavedābdhicandrārṇairaṅgakaṃ manoḥ /
bālaṃ sphaṭikasaṃkāśaṃ tallolalasitānanam // NarP_1,91.202 //
divyākalpaiḥ pradīptāṅgaṃ tryakṣaṃ daṇḍatriśūlinam /
suprasannaṃ smareddhaktyā bhaktānāmabhayaṅkaram // NarP_1,91.203 //
varṇalakṣaṃ japenmantraṃ haviṣyāśī jitendriyaḥ /
taddaśāṃśaṃ prajuhuyānttilairmadhurasaṃyutaiḥ // NarP_1,91.204 //
dharmādikalpite pīṭhe paṅkaje cātiśobhane /
ṣaṭkoṇāntastrikoṇasthavyomapaṅkajasaṃyute // NarP_1,91.205 //
baṭukaṃ pūjayeddevaṃ sāṃgāvaraṇakaṃ kramāt /
śatrupakṣasya rudhiraṃ piśinta ca dinedine /
bhakṣayasva gaṇaiḥ sārddhaṃ sārameyasamanvitaḥ // NarP_1,91.206 //
balimantro 'yamākhyātaḥ śatrunāmnā vidarbhitaḥ /
anena balinā hṛṣṭo baṭukaḥ parasainyakam // NarP_1,91.207 //
chitvā gaṇebhyo vibhajedāmiṣaṃ kruddhamānasaḥ /
aṅkaśo vahniśikharo lāntadānta itīritaḥ // NarP_1,91.208 //
phaḍantaścaṇḍamantro 'yaṃ trivarṇātmā samīritaḥ /
asya trito muniḥ proktaśchando 'nuṣṭubudāhṛtam // NarP_1,91.209 //
caṇḍeśo devatā proktā vakṣyateṃ'gaprakalpanam /
hṛdayaṃ dīptaphaṭ proktaṃ jvalaphaṭ śira īritam // NarP_1,91.210 //
śikhājvālini phaṭ proktā vahaphaṭ kavacaṃ matam /
halaphaṭ netramākhyātaṃ sarvajvāniniphaṭ param // NarP_1,91.211 //
vinyasyaivaṃ ṣaḍaṅgāni tato devaṃ vicintayet /
caṇḍeśvaraṃ raktatanuntryakṣaṃ raktāṃbarāvṛtam // NarP_1,91.212 //
dadhataṃ ca triśūlākṣamālāṭaṃ kakamaṇḍalūn /
varṇalakṣaṃ japenmantraṃ homaṃ kuryāddaśāṃśataḥ // NarP_1,91.213 //
madhuratrayasaṃyuktairviśuddhaistilataṇḍulaiḥ /
pañcākṣarodite pīṭhe mūrtiṃ mūlena kalpayet // NarP_1,91.214 //
kūrmeśo bindusaṃyuktastataścaṇḍeśvarāya ca /
hṛdayaṃ manurākhyātaścaṇḍeśasya prapūjane // NarP_1,91.215 //
aṅgairmātṛbhirāśeśairvajrādyairāvṛtirbhavet /
śaivamantreṣu niṣṇātaścaṇḍeśvaramanuṃ japet // NarP_1,91.216 //
sarvānkāmānavāpnoti paratreha ca nandati /
śṛṇu nārada vakṣyāmi divyaṃ māheśvaraṃ stavam // NarP_1,91.217 //
yasya pāṭhena pūjāyāṃ siddhyanti manavo 'khilāḥ // NarP_1,91.218 //
dharāmbvagnimaruvdyomamakheśendvarkamūrtaye /
sarvabhūtāntarasthāya śaṅkarāya namonamaḥ // NarP_1,91.219 //
śrutyaṃ takṛtavāsāya śrutaye śrutijanmane /
atīndriyāya mahase śāśvatāya namonamaḥ // NarP_1,91.220 //
sthūlasūkṣmavibhāgābhyāmanirdeśyāya śaṃbhave /
bhavāya bhavasaṃbhūtaduḥkhahantre namonamaḥ // NarP_1,91.221 //
tarkamārgātidūrāya tapasāṃ phaladāyine /
caturvargavadānyāya sarvajñāya namonamaḥ // NarP_1,91.222 //
ādimadhyāntaśūnyāya nirastāśeṣabhītaye /
yogidhyeyāya mahate nirguṇāya namonamaḥ // NarP_1,91.223 //
viśvātmane viviktāya vilasaccandramaulaye /
kandarppadarppanāśāya kālahṝntre namonamaḥ // NarP_1,91.224 //
viṣāśanāya viharadvṛṣaskandhamupeyuṣe /
sariddāmasamābaddhakapadārya namonamaḥ // NarP_1,91.225 //
śuddhāya śuddhabhāvā śuddhānāmantarātmane /
purāntakāya pūrṇāya puṇyanāmno namonamaḥ // NarP_1,91.226 //
bhaktāya nijabhaktānāṃ bhuktimuktipradāyine /
vivāsase nivāsāya viśveṣāṃ pataye namaḥ // NarP_1,91.227 //
trimūrtimūlabhūtāya trinetrāya triśūline /
tridhāmne dhāmarūpāya janmadāya namonamaḥ // NarP_1,91.228 //
devāsuraśiroratnakirīṭāruṇitāṅghraye /
kāntāya nijakāntāyai dattārddhāya namonamaḥ // NarP_1,91.229 //
etatstotraṃ maheśasya proktaṃ sarvāghanāśanam /
śivasānnidhyadaṃ vipra sarpatantraprakāśakam // NarP_1,91.230 //
etatte sumahattantreṃ sarvadevaprakāśakam /
lokābhilāṣasaṃpūrtikriyāsādhanasaṃgatam // NarP_1,91.231 //
ye tu sāmānyataḥ proktāstantre 'sminmanavo dvija /
te tu lokopakārāya jñātavyāḥ siddhidāyakāḥ // NarP_1,91.232 //
viśeṣato vaiṣṇavā ye mantrāḥ sarvottamottamāḥ /
ta eva sādhanīyāḥ syuścaturvargaphalāptaye // NarP_1,91.233 //
rāmamantrāḥ kṛṣṇamantrāḥ sāṃgā rāseśimantrakāḥ /
śāktāḥ saurāśca gāṇeśāḥ śaivāḥ proktāḥ śubhāvahāḥ // NarP_1,91.234 //
teṣu svātmaprakāśāya bhajenmuktiphalapradān /
etatte sarvamākhyātaṃ yattvayābhyarthitaṃ mune /
devatārādhanaṃ bhaktyā kiṃ bhūyaḥ śrotumicchasi // NarP_1,91.235 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde maheśamantrakathanaṃ nāmaikanavatitamo 'dhyāyaḥ

iti tṛtīyaḥ pādaḥ

sūta uvāca
etacchrutvā nāradastu kumārasya vaco mudā /
punarapyāha suprīto jijñāsuḥ śreya uttamam // NarP_1,92.1 //
nārada uvāca
sādhu sādhu mahābhāga sarvalokopakārakam /
mahātantraṃ tvayā proktaṃ sarvatantrottamottamam // NarP_1,92.2 //
adhunā śrotumicchāmi purāṇākhyānamuttamam /
yasminyasminpurāṇe tu yadyadākhyānakaṃ mune /
tatsarvaṃ me samācakṣva sarvajñastvaṃ yato mataḥ // NarP_1,92.3 //
sūta uvāca
tacchrutvā vacanaṃ viprā nāradasya śubhāvaham /
purāṇākhyānasaṃpraśnaṃ kumāraḥ pratyuvāca ha // NarP_1,92.4 //
sanatkumāra uvāca
pārāṇākhyānakaṃ vipra nānākalpasamudbhavam /
nānākathāsamāyuktamadbhutaṃ bahuvistaram // NarP_1,92.5 //
ṛṣiḥ sanātanaścāyaṃ yathā veda tathāparaḥ /
na veda tasmātpṛccha tvaṃ bahukalpavidāṃ varam // NarP_1,92.6 //
śrutvetthaṃ nārado vākyaṃ kumārasya mahātmanaḥ /
praṇamya vinayopetaḥ sanātanamathābravīt // NarP_1,92.7 //
nārada uvāca
brahmanpurāṇavicchreṣṭha jñānavijñānatatpara /
purāṇānāṃ vibhāgaṃ me sākalye nānukīrtaya // NarP_1,92.8 //
yasmiñ śrute śrutaṃ sarvaṃ jñātaṃ kṛte kṛtam // NarP_1,92.9 //
varṇāśramācāradharmaṃ sākṣātkāramupaiṣyati /
kiyanti ca purāṇāni kiyatsaṃkhyāni mānataḥ // NarP_1,92.10 //
kiṅkimākhyānayuktāni tadvadasva mama prabho /
cāturvarṇyāśrayā nānāvratādīnāṃ kathāstathā // NarP_1,92.11 //
sṛṣṭikrameṇa vaṃśānāṃ kathāḥ samyakprakāśaya /
tvatto 'dhiko na cānyo 'sti purāṇākhyānavitprabho // NarP_1,92.12 //
tasmādākhyāhi mahyaṃ tvaṃ sarvasandehabhañjanam /
sūta uvāca
tataḥ sanātano viprāḥ śrutvā nāradabhāṣitam // NarP_1,92.13 //
nārāyaṇaṃ kṣaṇaṃ dhyātvā provācātha vidāṃ varaḥ /
sanātana uvāca
sādhu sādhu muniśreṣṭha sarvalokopakārikā // NarP_1,92.14 //
purāṇākhyānavijñāne yajjātā neṣṭhikī matiḥ /
tubhyaṃ samabhidhāsyāmi yatproktaṃ brahmaṇā purā // NarP_1,92.15 //
marīcyādiṛṣibhyastu putrasnehāvṛtātmanā /
ekadā brahmaṇaḥ putro marīcirnāma viśrutaḥ // NarP_1,92.16 //
svādhyāyaśrutasaṃpanno vedavedāgapāragaḥ /
upasṛtya svapitaraṃ brahmaṇaṃ lokabhāvanam // NarP_1,92.17 //
praṇamya bhaktyā papraccha idameva muniśvara /
purāṇākhyānamamalaṃ yattvaṃ pṛcchasi mānada // NarP_1,92.18 //
marīciruvāca
bhagavandevadeveśa lokānāṃ prabhavāpyaya /
sarvajña sarvakalyāṇa sarvādhyakṣa namo 'stu te // NarP_1,92.19 //
purāṇabījamākhyahi mahyaṃ śuśrūṣave pitaḥ /
lakṣaṇaṃ ca pramāṇaṃ ca pramāṇaṃ caṃ vaktāraṃ pṛcchakaṃ tathā // NarP_1,92.20 //
brahmovāca
śṛṇu vatsa pravakṣyāmi purāṇānāṃ samuccayam /
yasmiñjñāte bhavejjñātaṃ vāṅmayaṃ sacarācaram // NarP_1,92.21 //
purāṇamekamevāsītsarvakalpeṣu mānada /
caturvargasya bījaṃ ca śatakoṭipravistaram // NarP_1,92.22 //
pravṛttiḥ sarvaśāstrāṇāṃ purāṇādabhavattataḥ /
kālenāgrahaṇaṃ dṛṣṭvā purāmasya mahāmatiḥ // NarP_1,92.23 //
harirvyāsasvarūpeṇa jāyate ca yuge yuge /
caturlakṣapramāṇena dvāpare dvāpare sadā // NarP_1,92.24 //
tadaṣṭādaśadhā kṛtvā bhūrloke nirddiśatyapi /
adyāpi devaloke tu śatakoṭipravistaram // NarP_1,92.25 //
astyeva tasya sārastu caturlakṣeṇa varṇyate /
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca vāyavīyaṃ tathaiva ca // NarP_1,92.26 //
bhāgavataṃ nāradīyaṃ mārkaṇḍeyaṃ ca kīrtitam /
āgneyaṃ ca bhaviṣyaṃ ca brahmavaivarttaliṅgake // NarP_1,92.27 //
vārāhaṃ ca tathā skāndaṃ vāmanaṃ kūrmasaṃjñakam /
mātsyaṃ ca gāruḍaṃ tadvadbrahmāṇḍākhyamiti triṣaṭ // NarP_1,92.28 //
ekaṃ kathānakaṃ sūtraṃ vaktuḥ śrotuḥ samāhvayam /
pravakṣyāmi samāsena niśāmaya samāhitaḥ // NarP_1,92.29 //
brahmaṃ purāṇaṃ tatrādau sarvalokahitāya vai /
vyāsena vedaviduṣā samākhyātaṃ mahātmanā // NarP_1,92.30 //
tadvai sarvapurāṇāgryaṃ dharmakāmārthamokṣadam /
nānākhyānetihāsāḍhyaṃ daśasāhasramucyate // NarP_1,92.31 //
devānāṃ ca surāṇāṃ ca yatrotpattiḥ prakīrtitā /
prajāpatīnāṃ ca tathā dakṣādīnāṃ munīśvara // NarP_1,92.32 //
tato lokeśvarasyātra sūryasya paramātmanaḥ /
vaṃśānukīrtanaṃ puṇyaṃ mahāpātakanāśanam // NarP_1,92.33 //
yatrāvatāraḥ kathitaḥ paramānandarūpiṇaḥ /
śrīmato rāmacandrasya caturvyūhāvatāriṇaḥ // NarP_1,92.34 //
tataśca somavaṃśasyaṃ kīrtanaṃ yatra varṇitam /
kṛṣṇasya jagadīśasya caritaṃ kalmaṣāpaham // NarP_1,92.35 //
dvīpānāṃ caiva sarveṣāṃ varṣāṇāṃ cāpyaśeṣataḥ /
varṇanaṃ yatra pātālasvargāṇāṃ ca pradṛśyate // NarP_1,92.36 //
narakāṇāṃ samākhyānaṃ sūryastutikathānakam /
pārvatyāśca tathā janma vivāhaśca nigadyate // NarP_1,92.37 //
dakṣākhyānaṃ tataḥ proktamekāmrakṣetravarṇanam /
pūrvabhāgo 'yamuditaḥ purāṇasyāsya nārada // NarP_1,92.38 //
asyottare vibhāge tu puruṣottamavarṇanam /
vistareṇa samākhyātaṃ tīrthayātrāvidhānataḥ // NarP_1,92.39 //
atraiva kṛṣṇacaritaṃ vistarātsamudīritam /
varṇanaṃ yamalokasya pitṛśrāddhavidhistathā // NarP_1,92.40 //
varṇāśramāṇāṃ dharmāśca kīrtitā yatra vistarāt /
viṣṇudharmayugākhyānaṃ pralayasya ca varṇanam // NarP_1,92.41 //
yogānāṃ ca samākhyānaṃ sāṃkhyānāṃ cāpi varṇanam /
brahmavādasamuddeśaḥ purāṇasya praśaṃsanam // NarP_1,92.42 //
etadbrahmapurāṇaṃ tu bhāgadvayasamanvitam /
varṇitaṃ sarvapāpaghnaṃ sarvasaukhyapradāyakam // NarP_1,92.43 //
sūtaśaunakasaṃvādaṃ bhuktimuktipradāyakam /
likhitvetatpurāṇaṃ yo vaiśākhyāṃ hemasaṃyutam // NarP_1,92.44 //
jaladhenuyutaṃ cāpi bhaktyā dadyāddvijātaye /
paurāṇikāya saṃpūjya vastrabhojyavibhūṣaṇaiḥ // NarP_1,92.45 //
sa vasedbrahmaṇo loke yāvaccandrārkatārakam /
yaḥ paṭhecchṛṇuyādvāpi brāhmānukramaṇīṃ dvija // NarP_1,92.46 //
so 'pi sarvapurāṇasya śroturvaktuḥ phalaṃ labhet /
śṛṇoti yaḥ purāṇaṃ tu brahmaṃ sarvaṃ jitendriyaḥ // NarP_1,92.47 //
haviṣyāśī ca niyamātsa labhedbrahmaṇaḥ padam /
kimatra bahunoktena yadyadicchati mānavaḥ /
tatsarvaṃ labhate vatsa purāṇasyāsya kīrtanāt // NarP_1,92.48 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde brāhmapurāṇetihāsakathanaṃ nāma dvinavatitamo 'dhyāyaḥ

brahmovāca
śṛṇu putra pravakṣyāmi purāṇaṃ padmasaṃjñakam /
mahatpuṇyapradaṃ nṝṇāṃ śṛṇvatāṃ paṭhatāṃ mudā // NarP_1,93.1 //
yathā cañcendriyaḥ sarvaḥ śarīrīti nigadyate /
tathedaṃ pañcabhiḥ khaṇḍairuditaṃ pāpanāśanam // NarP_1,93.2 //
pulastyena tu bhīṣmāya sṛṣṭyādikramato dvija /
nānākhyānetihāsādyairyatrokto dharmavistaraḥ // NarP_1,93.3 //
puṣkarasya ca māhātmyaṃ vistareṇa prakīrtitam /
brahmayajñavidhānaṃ ca vedapāṭhādilakṣaṇam // NarP_1,93.4 //
dānānāṃ kīrtanaṃ yatra vratānāṃ ca pṛthakpṛthak /
vivāhaḥ śailajāyāścatārakākhyānakaṃ mahat // NarP_1,93.5 //
māhātmyaṃ ca gavādīnāṃ kīrtitaṃ sarvapuṇyadam /
kālakeyādidaityānāṃ vadho yatra pṛthakpṛthak // NarP_1,93.6 //
grahāṇāmarcanaṃ dānaṃ yatra proktaṃ dvijottama /
tatsṛṣṭikhaṇḍamuddiṣṭaṃ vyāsena sumahātmanā // NarP_1,93.7 //
pitṛmātrādipūjyatve śivaśarmakathā purā /
suvratasya kathā paścādvṛtrasya ca vadhastathā // NarP_1,93.8 //
pṛthorvainasya cākhyānaṃ sunūthāyāḥ kathā tathā /
sukalākhyānakaṃ caiva dharmākhyānaṃ tataḥ param // NarP_1,93.9 //
pitṛśuśrūṣaṇākhyānaṃ nahuṣasya kathā tataḥ /
yayāticaritaṃ caiva gurutīrthanirūpaṇam // NarP_1,93.10 //
rājñā jaiminisaṃvādo bahvāścaryyakathāyutaḥ /
kathā hyaśokasuṃdaryāhuṇḍadaityavadhānvitā // NarP_1,93.11 //
kāmodākhyānakaṃ tatra vihuṇḍavadhasaṃyutam /
kuñjalasya ca saṃvādaścyavanena mahātmanā // NarP_1,93.12 //
siddhākhyānaṃ tataḥ proktaṃ khaṇḍasyāsya phalohanam /
sūtaśaunakasaṃvādaṃ bhūmikhaṇḍamidaṃ smṛtam // NarP_1,93.13 //
brahmāṇḍotpattiruditā yatrarṣibhiśca sautinā /
sabhūmilokasaṃsthānaṃ tīrthākhyānaṃ tataḥ param // NarP_1,93.14 //
narmadotpattikathanaṃ tattīrthānāṃ kathāḥ pṛthak /
kurukṣetrāditīrthānāṃ kathā puṇyā prakīrtitā // NarP_1,93.15 //
kālindīpuṇyakathanaṃ kāśīmāhātmyavarṇanam /
gayāyāścaiva māhātmyaṃ prayāgasya ca puṇyakam // NarP_1,93.16 //
varṇāśramānurodhena karmayoganirūpaṇam /
vyāsajaminisaṃvādaḥ puṇyakarmakathānvitaḥ // NarP_1,93.17 //
samudramathanākhyānaṃ vratākhyānaṃ tataḥ param /
ūrjjapañcāhamāhāmyaṃ stotraṃ sarvāparādhanut // NarP_1,93.18 //
etatsvargābhidhaṃ vipra sarvapātakanāśanam /
rāmāśvamedhaṃ prathamaṃ rāmarājyābhiṣecanam // NarP_1,93.19 //
agastyādyāgamaścaiva paulastyānvayakīrttanam /
aśvamedhopadeśaśca hayacaryā tataḥ param // NarP_1,93.20 //
nānārājakathāḥ puṇyā jagannāthānuvarṇanam /
vṛndāvanasya māhātmyaṃ sarvapāpapraṇāśanam // NarP_1,93.21 //
nityalīlānukathanaṃ yatra kṛṣṇāvatāriṇaḥ /
mādhavasnānamāhātmyaṃ snānadānārcane phalam // NarP_1,93.22 //
dharāvarāhasaṃvādo yamabrahmaṇayoḥ kathā /
saṃvādo rājadūtānāṃ kṛṣṇastotranirūpaṇam // NarP_1,93.23 //
śivaśaṃbhusamāyogī dadhīcākhyānakaṃ tataḥ /
bhasmamāhātmyamatulaṃ śivamāhātmyamuttamam // NarP_1,93.24 //
devarātasutākhyānaṃ purāṇajñapraśaṃsanam /
gautamākhyānakaṃ caiva śivagītā tataḥ smṛtā // NarP_1,93.25 //
kalpāntare rānakathā bhāradvājāśramasthitā /
pātālakhaṇḍametaddhi śṛṇvatāṃ paṭhatāṃ sadā // NarP_1,93.26 //
sarvapāpapraśamanaṃ sarvābhīṣṭaphalapradam /
parvatākhyānakaṃ pūrvaṃ gaurthai proktaṃ śivena vai // NarP_1,93.27 //
jālandharakathā paścācchrīśailādyanukīrtanam /
sagarasya kathā puṇyā tataḥ paramudīritam // NarP_1,93.28 //
gaṅgāprayāgakāśīnāṃ gayāyāścādhipuṇyakam /
annādi dānamāhātmyaṃ tanmahādvādaśīvratam // NarP_1,93.29 //
caturviṃśaikādaśīnāṃ māhātmyaṃ pṛthagīritam /
viṣṇudharmasamākhyānaṃ viṣṇunāmasahasrakam // NarP_1,93.30 //
kārtikavratamāhātmyaṃ māghasnānaphalaṃ tataḥ /
jambṛdvīpasya tīrthānāṃ māhātmyaṃ pāpanāśanam // NarP_1,93.31 //
sābhramatyāśca māhātmyaṃ nṛsiṃhotpattivarṇanam /
devaśarmādikākhyānaṃ gītāmāhātmyavarṇanam // NarP_1,93.32 //
bhaktyākhyānaṃ ca māhātmyaṃ śrīmadbhāgavatasya ha /
indraprasthasya māhātmyaṃ bahutīrthakathānvitam // NarP_1,93.33 //
mantraratnābhidhānaṃ ca tripādbhūtyanuvarṇanam /
avatārakathāḥ puṇyā matsyādīnāmataḥ param // NarP_1,93.34 //
rāmanāmaśataṃ divyaṃ tanmāhātmyaṃ ca vāḍava /
parīkṣaṇaṃ ca bhṛguṇā śrīviṣṇorvaibhavasya ca // NarP_1,93.35 //
ityetaduttaraṃ khaṇḍaṃ pañcamaṃ sarvapuṇyadam /
pañcakhaṇḍayutaṃ pādmaṃ yaḥ śṛṇoti narottamaḥ // NarP_1,93.36 //
sa labhedvaiṣṇavaṃ dhāma bhuktvā bhogānihepsitān /
etadvai pañcapañcāśatsahasraṃ padmasaṃjñakam // NarP_1,93.37 //
purāṇaṃ lekhayitvā vai jyeṣṭhyāṃ svarṇābjasaṃyutam /
yaḥ pradadyātsusatkṛtya purāṇajñāya mānada // NarP_1,93.38 //
sa yāti vaiṣṇavaṃ dhāma sarvadevanamaskṛtaḥ /
padmānukramaṇīmetāṃ yaḥ paṭhecchṛṇuyāttathā // NarP_1,93.39 //
so 'pi padmapurāṇasya labhecchravaṇajaṃ phalam // NarP_1,93.40 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde padmapurāṇānukramaṇikāvarṇanaṃ nāma trinavatitamo 'dhyāyaḥ

śrībrahmovāca
śṛṇu vatsa pravakṣyāmi purāṇaṃ vaiṣṇavaṃ mahat /
trayoviṃśatisahasraṃ sarvapātakanāśanam // NarP_1,94.1 //
yatrādibhāge nirviṣṭāḥ ṣaḍaṃśāḥ śaktijena ha /
maitreyāyādime tatra purāṇasyāvatārikām // NarP_1,94.2 //
ādikāraṇasargaśca devādīnāṃ ca saṃbhavaḥ /
samudramathanākhyānaṃ dakṣādīnāṃ tato 'nvayaḥ // NarP_1,94.3 //
dhruvasya caritaṃ caiva pṛthoścaritameva ca /
pracetasaṃ tathākhyānaṃ prahlādasya kathānakam // NarP_1,94.4 //
pṛthagrājyādhikārākhyā prathamoṃ'śaitīritaḥ /
priyavratānvayākhyākhyānaṃ dvīpavarṣanirūpaṇam // NarP_1,94.5 //
pātālanarakākhyānaṃ saptasvarganirūpaṇam /
sūryādivārakathanaṃ pṛthaglakṣaṇasaṃyutam // NarP_1,94.6 //
caritaṃ bharatasyātha muktimārganidarśanam /
nidāghaṛbhusaṃvādo dvitīyoṃśa udāhṛtaḥ // NarP_1,94.7 //
manvantarasamākhyānaṃ vedavyāsāvatārakam /
narakoddhārakaṃ karma gaditaṃ ca tataḥ param // NarP_1,94.8 //
sagarasyaurvasaṃvāde sarvadharmanirūpaṇam /
śrāddhakalpaṃ tathoddiṣṭaṃ varṇāśramanibandhanam // NarP_1,94.9 //
sadācāraśca kathito māyāmohakathā tataḥ /
tṛtīyoṃ'śo 'yamuditaḥ sarvapāpapraṇāśanaḥ // NarP_1,94.10 //
sūryavaṃśakatha puṇyā somavaṃśānukīrtanam /
caturtheṃ'śemuniśreṣṭha nānārājakathānvitam // NarP_1,94.11 //
kṛṣṇāvatārasaṃpraśno gokulīyā kathā tataḥ /
pūtanādivadho bālye kaumāre 'ghādihiṃsanam // NarP_1,94.12 //
kaiśore kaṃsahananaṃ māthuraṃ caritaṃ tathā /
tatastu yauvane proktā līlā dvāravatībhavā // NarP_1,94.13 //
sarvadaityavadho yatra vivāhāśca pṛthagvidhāḥ /
yatra sthitvājagannāthaḥ kṛṣṇo yogeśvareśvaraḥ // NarP_1,94.14 //
bhūbhāraharaṇaṃ cakre pareṣāṃ hananādibhiḥ /
aṣṭāvakrīyamākhyānaṃ pañcamoṃ'śa itīritaḥ // NarP_1,94.15 //
kalijaṃ caritaṃ proktaṃ cāturvidhyaṃ layasya ca /
brahmajñānasamuddeśaḥ khāṇḍikyasya nirūpitaḥ // NarP_1,94.16 //
keśidhvajena cetyeṣa ṣaṣṭhāeṃ'śaḥ parikīrtitaḥ /
ataḥ paraṃ tu sūtena śaunakādibhirādarāt // NarP_1,94.17 //
pṛṣṭena coditāḥ śaśvadviṣṇudharmottarāhvayāḥ /
nānādharmakathāḥ puṇyā vratāni niyamā yamāḥ // NarP_1,94.18 //
dharmaśāstraṃ cārthaśāstraṃ vedāntaṃ jyotiṣaṃ tathā /
vaṃśākhyānaṃ prakaraṇāt stotrāṇi manavastathā // NarP_1,94.19 //
nānāvidyāstathā proktāḥ sarvalokopakārikāḥ /
etadviṣṇupurāṇaṃ vai sarvaśāstrārthasaṃgraham // NarP_1,94.20 //
vārāhakalpavṛttāntaṃ vyāsena kathitaṃ tviha /
yo naraḥ paṭhate bhaktyā yaḥ śṛṇoti ca sādaram // NarP_1,94.21 //
tāvubhau viṣṇulokaṃ hi vrajetāṃ bhuktabhogakau /
tallikhitvā ca yo dadyādāṣāḍhyāṃ ghṛtadhenunā // NarP_1,94.22 //
sahitaṃ viṇubhaktāya purāṇārthavidedvija /
sa yāti vaiṣṇavaṃ dhāma vimānenārkavarcasā // NarP_1,94.23 //
yaśca viṣṇupurāṇasya samanukramaṇīṃ dvija /
kathayecchṛṇuyādvāpi sa purāṇaphalaṃ labhet // NarP_1,94.24 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde viṣṇupurāṇānukramaṇīnirūpaṇaṃ nāma caturnavatitamo 'dhyāyaḥ

brahmovāca
śṛṇu vipra pravakṣyāmi purāṇaṃ vāyavīyakam /
yasmiñcchrute labhaddhāma rudrasya paramātmanaḥ // NarP_1,95.1 //
caturviṃśatisāhasraṃ tatpurāṇaṃ prakīrtitam /
śvetakalpaprasaṃgena dharmānatrāha mārutaḥ // NarP_1,95.2 //
tadbāyavīyanuditaṃ bhāgadvayasamanvitam /
sargādilakṣaṇaṃ yatra proktaṃ vipra savistaram // NarP_1,95.3 //
manvantareṣu vaṃśāśca rājñāṃ ye yatra kīrtitāḥ /
gayāsurasya hananaṃ vistarādyatra kīrtitam // NarP_1,95.4 //
māsānāṃ caiva māhātmyaṃ māghasyoktaṃ phalādhikam /
dānadharmā rājadharmā vistareṇoditā stathā // NarP_1,95.5 //
bhūpātālakakubvyomacāriṇāṃ yatra nirṇayaḥ /
vratādīnāṃ ca pūrvo 'yaṃ vibhāgaḥ samudāhṛtaḥ // NarP_1,95.6 //
uttare tasya bhāgetu narmadātīrthavarṇanam /
śivasya saṃhitoktā vai vistareṇa munīśvara // NarP_1,95.7 //
yo devaḥ sarvadevānāṃ durvijñeyaḥ sanātanaḥ /
sa tu sarvātmanā yasyāstīre tiṣṭhati saṃtatam // NarP_1,95.8 //
idaṃ brahmā hārīridaṃ sākṣāccedaṃ paro haraḥ /
idaṃ brahma nirākāraṃ kaivalyaṃ narmadājalam // NarP_1,95.9 //
dhruvaṃ lokahitārthāya śivena svaśarīrataḥ /
śaktiḥ kāpi saridṛpā reveyamavatāritā // NarP_1,95.10 //
ye vasaṃtyuttare kūle rudrasyānucarā hi te /
vasaṃti yāmyatīre ye lokaṃ te yānti vaiṣṇavam // NarP_1,95.11 //
oṅkāreśvaramārabhyayāvatpaścimasāgaraḥ /
saṃgamāḥ pañca ca triṃśannadīnāṃ pāpanāśanī // NarP_1,95.12 //
daśaikamuttare tīre trayoviṃśatirdakṣiṇe /
pañcatriṃśattamaḥ prokto revāsāgarasagamaḥ // NarP_1,95.13 //
saṃgamaiḥ sahitānyeva revātīradvaye 'pi ca /
catuḥśatāni tīrthāni prasiddhāni ca saṃti hi // NarP_1,95.14 //
ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyo munīśvara /
saṃti cānyāni revāyāstīrayugme pade pade // NarP_1,95.15 //
saṃhiteyaṃ mahāpuṇyā śivasya paramātmanaḥ /
narmadācaritaṃ yatra vāyunā parikīrtitam // NarP_1,95.16 //
likhitvedaṃ purāṇaṃ tu guḍadhenusamanvitam /
śrāvaṇyāṃ yo dadedbhaktyā brāhmaṇāya kuṭuṃbine // NarP_1,95.17 //
rudraloke vasetso 'pi yāvadindrāścaturddaśa /
yaḥ śrāvayedvā śṛṇuyādvāyavīyamidaṃ naraḥ // NarP_1,95.18 //
niyamena haviṣyāśī sa rudro nātra saṃśayaḥ /
yaścānukramaṇīmetāṃ śṛṇoti śrāvayettathā // NarP_1,95.19 //
so 'pi sarvapurāṇasya phalaṃ śravaṇajaṃ labhet // NarP_1,95.20 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde vāyupurāṇānukramaṇīnirūpaṇaṃ nāma pañcanavatitamo 'dhyāyaḥ

brahmovāca
marīce śṛṇu vakṣyāmi vedavyāsena yatkṛtam /
śrīmadbhāgavataṃ nāma purāṇaṃ brahmasaṃmitam // NarP_1,96.1 //
tadaṣṭādaśasāhasraṃ kīrtitaṃ pāpanāśanam /
surapādaparūpo 'yaṃ skandhairdvādaśabhiryutaḥ // NarP_1,96.2 //
bhagavāneva viprendra viśvarūpīsamīritaḥ /
tatra tu prathamaskandhe sūtarṣīṇāṃ samāgame // NarP_1,96.3 //
vyāsasya caritaṃ puṇyaṃ pāṇḍavānāṃ tathaiva ca /
parīkṣitamupākhyānamitīdaṃ samudāhṛtam // NarP_1,96.4 //
parīkṣicchukasaṃvāde sṛṣṭidvayanirūpaṇam /
brahmanāradasaṃvāde devatācaritāmṛtam // NarP_1,96.5 //
purāṇalakṣaṇaṃ caiva sṛṣṭikāraṇasaṃbhavaḥ /
dvitīyo 'yaṃ samuditaḥ skandho vyāsena dhīmatā // NarP_1,96.6 //
caritaṃ vidurasyātha maitreyeṇāsya saṃgamaḥ /
sṛṣṭiprakaraṇaṃ paścādbahmaṇaḥ paramātmanaḥ // NarP_1,96.7 //
kāpilaṃ sāṃkhyamapyatra tṛtīyo 'yamudāhṛtaḥ /
satyāścaritamādau tu dhruvasya caritaṃ tataḥ // NarP_1,96.8 //
pṛthoḥ puṇyasamākhyānaṃ tataḥ prācīnabarhiṣam /
ityeṣa turyo gadito visarge skandha uttamaḥ // NarP_1,96.9 //
priyavratasya caritaṃ tadvaṃśyānāṃ ca puṇyadam /
brahmāṇḍāntargatānāṃ ca lokānāṃ varṇanaṃ tataḥ // NarP_1,96.10 //
narakasthitirityeṣa saṃsthāne pañcamo mataḥ /
ajāmilasya caritaṃ dakṣasṛṣṭinirūpaṇam // NarP_1,96.11 //
vṛtrākhyānaṃ tataḥ paścānmarutāṃ janma puṇyadam /
ṣaṣṭho 'yamuditaḥ skandhovyāsena paripoṣaṇe // NarP_1,96.12 //
prahlādacaritaṃ puṇyaṃ varṇāśramanirūpaṇam /
saptamo gadito vatsa vāsanākarmakīrtane // NarP_1,96.13 //
gajendramokṣaṇākhyānaṃ manvantaranirūpaṇe /
samudramathanaṃ caiva balivaibhavabandhanam // NarP_1,96.14 //
matsyāktāracaritamaṣṭamo 'yaṃ prakīrtitaḥ /
sūryavaṃśasamākhyānaṃ somavaṃśanirūpaṇam // NarP_1,96.15 //
vaṃśyānucarite prokto navamo 'yaṃ mahāmate /
kṛṣṇasya bālacaritaṃ kaumāraṃ ca vrajasthitiḥ // NarP_1,96.16 //
kaiśoraṃ mathurāsthānaṃ yauvanaṃ dvārakāsthitiḥ /
bhūbhāraharaṇaṃ cātra nirodhe daśamaḥ smṛtaḥ // NarP_1,96.17 //
nāradena tu saṃvādo vasudevasya kīrtitaḥ /
yadośca dattātreyeṇa śrīkṛṣṇonoddhavasya ca // NarP_1,96.18 //
yādavānāṃ mithontaśca muktāvekādaśaḥ smṛtaḥ /
bhaviṣyakalinirddeśo mokṣo rājñaḥ parīkṣitaḥ // NarP_1,96.19 //
vedaśākhāpraṇayanaṃ mārkaṇḍeyatapaḥkriyā /
saurī vibhūtiruditā sātvatī ca tataḥ param // NarP_1,96.20 //
purāṇasaṃkhyākathanamāśraye dvādaśo hyayam /
ityevaṃ kathitaṃ vatsa śrīmadbhāgavataṃ tava // NarP_1,96.21 //
vaktuḥ śrotuścopadeṣṭuranumoditureva ca /
sāhāyyakarturgaditaṃ bhaktibhuktivimuktidam // NarP_1,96.22 //
prauṣṭhapadyāṃ pūrṇimāyāṃ hemasiṃhasamanvitam /
deyaṃ bhāgavatāyedaṃ dvijāyaprītipūrvakam // NarP_1,96.23 //
saṃpūjya vastrahemādyairbhagavadbhaktimicchatā /
yo 'pyanukramaṇīmetāṃ śrāvayecchṛṇuyāttathā /
sa purāṇaśravaṇajaṃ prāpnoti phalamuttamam // NarP_1,96.24 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde śrīmadbhāgavatānukramaṇīnirūpaṇaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ

śrībrahmovāca
śṛṇu vipra pravakṣyāmi purāṇaṃ nāradīyakam /
pañcaviṃśatisāhasraṃ bṛhatkalpakathāśrayam // NarP_1,97.1 //
sūtaśaunakasaṃvādaḥ sṛṣṭisaṃkṣepavarṇanam /
nānādharmakathāḥ puṇyāḥ pravṛtte samudāhṛtāḥ // NarP_1,97.2 //
prāgbhāge prathame pāde sanakena mahātmanā /
dvitīye mokṣadharmākhye mokṣopāyanirūpaṇam // NarP_1,97.3 //
vedāṅgānāṃ ca kathanaṃ śukotpattiśca vistarāt /
sanandanena gaditā nāradāya mahātmane // NarP_1,97.4 //
mahātantre samuddiṣṭaṃ paśupāśavimokṣaṇam /
mantrāṇāṃ śodhanaṃ dīkṣāmantroddhāraśca pūjanam // NarP_1,97.5 //
prayogāḥ kavacaṃ nāmasahasraṃ stotrameva ca /
gaṇeśasūryaviṣṇūnāṃ śivaśaktyoranukramāt // NarP_1,97.6 //
sanatkumāramuninā nāradāya tṛtīyake /
purāṇalakṣaṇaṃ caiva pramāṇaṃ dānameva ca // NarP_1,97.7 //
pṛthakpṛthak samuddiṣṭaṃ dānakālapuraḥsaram /
caitrādisarvamāseṣu tithīnāñcapṛthakpṛthak // NarP_1,97.8 //
proktaṃ pratipadādīnāṃ vrataṃ sarvāghanāśanam /
sanātanena muninā nāradāya caturthake // NarP_1,97.9 //
pūrvabhāgo 'yamudito bṛhadākhyānasaṃjñitaḥ /
asyottare vibhāge tu praśna ekādaśīvrate // NarP_1,97.10 //
vasiṣṭhenātha saṃvādo māndhātuḥ parikīrtitaḥ /
rukmāṅgadakathā puṇyāmohinyutpattikarma ca // NarP_1,97.11 //
vasuśāpaśca mohinyai paścāduddharaṇakriyā /
gaṅgākathā puṇyatamā gayāyātrānukīrtanam // NarP_1,97.12 //
kāśyā māhātmyamatulaṃ puruṣottamavarṇanam /
yātrāvidhānaṃ kṣetrasya bahvākhyānasamanvitam // NarP_1,97.13 //
prayāgasyātha māhātmyaṃ kurukṣetrasya tatparam /
haridvārasya cākhyānaṃ kāmodākhyānakaṃ tathā // NarP_1,97.14 //
badarītīrthamāhātmyaṃ kāmākṣāyāstathaiva ca /
prabhāsasya ca māhātmyaṃ puṣkarākhyānakaṃ tataḥ // NarP_1,97.15 //
gautamākhyānakaṃ paścādvedapādastavastataḥ /
gokarṇakṣetramāhātmyaṃ lakṣmaṇākhyānakaṃ tathā // NarP_1,97.16 //
setumāhātmyakathanaṃ narmadātīrthavarṇanam /
avantyāścaiva māhātmyaṃ madhurāyāstataḥ param // NarP_1,97.17 //
bṛndāvanasya mahimā paśorbrahmāntike gatiḥ /
mohinīcaritaṃ paścādevaṃ paścādevaṃ vai nāradīyakam // NarP_1,97.18 //
yaḥ śṛṇoti naro bhaktyāśrāvayedvā samāhitaḥ /
sa yāti brahmaṇo dhāma nātra kāryā vicāraṇā // NarP_1,97.19 //
yastvetadiṣupūrṇāyāṃ dhenūnāṃ saptakānvitam /
pradadyāddijarṃyāya saṃlabhenmokṣameva ca // NarP_1,97.20 //
yaścānukramaṇīmetāṃ nāradīyasya varṇayet /
śṛṇuyadvaikacittena so 'pi svargagatiṃ labhet // NarP_1,97.21 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde nāradīyapurāṇānukramaṇīkathanaṃ nāma saptanavatitamo 'dhyāyaḥ

śrībrahmovāca
atha te saṃpravakṣyāmi mārkaṇḍeyābhidhaṃ mune /
purāṇaṃ sumahatpuṇyaṃ paṭhatāṃ śṛṇvatāṃ sadā // NarP_1,98.1 //
yatrādhikṛtya śakunīnsarvadharmanirūpaṇam /
mārkaṇḍeyapurāṇaṃ tannavasāhasramīritam // NarP_1,98.2 //
mārkaṇḍeyamuneḥ praśno jaimineḥ prāksamīritaḥ /
pakṣiṇāṃ dharmasaṃjñānaṃ tato janmanirūpaṇam // NarP_1,98.3 //
pūrvajanmakathā caiṣāṃ vikriyā cā divaspateḥ /
tīrthayātrā balasyātha draupadeyakathānakam // NarP_1,98.4 //
hariścandrakathā puṇyā yuddhamāḍībakābhidham /
pitāputrasamākhyānaṃ dattātreyakatha tataḥ // NarP_1,98.5 //
haihasasyātha caritaṃ mahākhyānasamanvitam /
madālakasākathā proktā hyalarkacaritānvitā // NarP_1,98.6 //
sṛṣṭisaṃkīrtanaṃ puṇyaṃ navadhāpārikīrtitam /
kalpāntakālanirdeśo yakṣasṛṣṭinirūpaṇam // NarP_1,98.7 //
rudrādisṛṣṭirapyuktā dvīpacaryānukīrtanam /
manūnāṃ ca kathā nānākīrtitāḥ pāpahārikāḥ // NarP_1,98.8 //
tāsu durgākathātyantaṃ puṇyadā cāṣṭameṃ'tare /
tatpaścātpraṇavotpattistrayītejaḥ samudbhavā // NarP_1,98.9 //
mārtaṇḍasya ca janmākhyātanmāhātmyasamanvitā /
vaivasvatānvayaścāpi vatsaprīścaritaṃ tataḥ // NarP_1,98.10 //
khanitrasya tataḥ proktā kathā puṇyā mahātmanaḥ /
avikṣiccaritaṃ caiva kimicchavratakīrttanam // NarP_1,98.11 //
nariṣyantasya caritaṃ ikṣvākucaritaṃ tataḥ /
nalasya caritaṃ paścādrāmacandrasya satkathā // NarP_1,98.12 //
kuśavaṃśasamākhyānaṃ somavaṃśānukīrttanam /
pururavaḥ kathā puṇyā nahuṣasya kathādbhutā // NarP_1,98.13 //
yayāticaritaṃ puṇyaṃ yaduvaṃśānukīrttanam /
śrīkṛṣṇabālacaritaṃ māthuraṃ caritaṃ tataḥ // NarP_1,98.14 //
dvārakācaritaṃ cātha kathā sarvāvatārajā /
tataḥ sāṃkhyasamuddeśaḥ prapañcāsattvakīrtanam // NarP_1,98.15 //
mārkaṇḍeyasya caritaṃ purāṇaśravaṇe phalam /
yaḥ śṛṇoti naro bhaktyā purāṇamidamādarāt // NarP_1,98.16 //
mārkaṇḍeyābhidhaṃ vatsa sa labhetparamāṃ gatim /
yastu vyākurute caitacchaivaṃ sa labhate padam // NarP_1,98.17 //
tatprayacchellikhitvā yaḥ sauvarṇakarisaṃyutam /
kārtikyāṃ dvijavaryāya sa labhendbrahmaṇaḥ padam // NarP_1,98.18 //
śṛṇoti śrāvayedvāpi yaścānukramaṇīmimām /
mārkaṇḍeyapurāṇasya sa labhedvāñchitaṃ phalam // NarP_1,98.19 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde mārkaṇḍeyapurāṇānukramaṇīnirūpaṇaṃ nāmāṣṭanavatitamo 'dhyāyaḥ

śrībrahmovāca
athātaḥ saṃpravakṣyāmi tavāgneyapurāṇakam /
īśānakalpavṛttāntaṃ vasiṣṭhāyānalo 'bravīt // NarP_1,99.1 //
tatpañcadaśasāhasraṃ nānā caritamadbhutam /
paṭhatāṃ śṛṇvatāṃ caiva sarvapāpaharaṃ nṛṇām // NarP_1,99.2 //
praśnaḥ pūrvaṃ purāṇasya kathā sarvāvatārajā /
sṛṣṭiprakaraṇaṃ cātha viṣṇupūjādikaṃ tataḥ // NarP_1,99.3 //
agnikāryaṃ tataḥ paścānmantramudrādilakṣaṇam /
sarvadīkṣāvidhānaṃ ca abhiṣekanirūpaṇam // NarP_1,99.4 //
lakṣaṇaṃ maṇḍalādīnāṃ kuśāpāmārjanaṃ tataḥ /
pavitrāropaṇavidhirdevālayavidhistataḥ // NarP_1,99.5 //
śālagrāmādipūjā ca mūrtilakṣma pṛthakpṛthak /
nyāsādīnāṃ vidhānaṃ ca pratiṣṭhāpūrtakaṃ tataḥ // NarP_1,99.6 //
vināyakādipūjā ca nānādīkṣāvidhiḥ param /
pratiṣṭhā sarvadevānāṃ brahmaṇḍasya nirūpaṇam // NarP_1,99.7 //
gaṅgāditīrthamāhātmyaṃ dvīpavarṣānuvarṇanam /
ūrddhvādholokaracanā jyotiścakranirūpaṇam // NarP_1,99.8 //
jyotiṣaṃ ca tataḥ proktaṃ śāstraṃ yuddhajayārṇavam /
ṣaṭkarma ca tataḥ proktaṃ mantramantrauṣadhīgaṇaḥ // NarP_1,99.9 //
kubjikādisamarcatvaṃ ṣoḍhā nyāsavidhistathā /
koṭihomavidhānaṃ ca manvantaranirūpaṇam // NarP_1,99.10 //
brahmacaryādidharmāṃśca śrāddhakalpavidhistataḥ /
grahayajñastataḥ proktovaidikasmārtakarma ca // NarP_1,99.11 //
prāyaścittānukathanaṃ tithīnāṃ ca vratādikam /
vāravratānukathanaṃ nakṣatravratakīrtanam // NarP_1,99.12 //
māsikavratanirddeśo dīpadānavidhistathā /
navavyūhārcanaṃ proktaṃ narakāṇāṃ nirūpaṇam // NarP_1,99.13 //
vratānāṃ cāpi dānānāṃ nirūpaṇamihoditam /
nāḍīcakrasamuddeśaḥ saṃdhyāvidhiranuttamaḥ // NarP_1,99.14 //
gāyatryarthasya nirddeśo liṅgastotraṃ tataḥ param /
rājyābhiṣekamantroktirddharmakṛtyaṃ ca bhūbhujām // NarP_1,99.15 //
svapnādhyāyastataḥ proktaḥ śakunādinirūpaṇam /
maṇḍalādikanirddeṃśo ratnadīkṣāvidhistataḥ // NarP_1,99.16 //
rāmoktanītinirddeśo ratnānāṃ lakṣaṇaṃ tataḥ /
dhanurvidyā tataḥ proktā vyavahārapradarśanam // NarP_1,99.17 //
devāsuravimardākhyā hyāyurvedanirūpaṇam /
gajādīnāṃ cikitsā ca teṣāṃ śāntistataḥ param // NarP_1,99.18 //
gonarādicikitsā ca nānāpūjāstataḥ param /
śāntayaścāpi vividhāśchandaḥ śāstramataḥ param // NarP_1,99.19 //
sāhityaṃ ca tataḥ paścādekārṇādisamāhvayāḥ /
siddhaśabdānuśiṣṭiścakośaḥ sargādivargakaḥ // NarP_1,99.20 //
pralayānāṃ lakṣaṇaṃ ca śārīrakanirūpaṇam /
varṇanaṃ narakāṇāṃ ca yogāśtramataḥ param // NarP_1,99.21 //
brahmajñānaṃ tataḥ paścātpurāṇaśravaṇe phalam /
etadāgneyakaṃ vipra purāṇaṃ parikīrtitam // NarP_1,99.22 //
tallikhitvā tu yo dadyātsuvarṇakalamānvitam /
tiladhenu yutaṃ cāpi mārgaśīrṣyāṃ vidhānataḥ // NarP_1,99.23 //
purāṇārthavide so 'tha svargaloke mahīyate /
eṣānukramaṇī proktā tavāgneyasya muktidā // NarP_1,99.24 //
śṛṇvatāṃ paṭhatāṃ caiva nṛṇāṃ ceha paratra ca // NarP_1,99.25 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde 'gnipurāṇānukramaṇīnirūpaṇaṃ nāmaikonaśatatamo 'dhyāyaḥ

śrībrahmovāca
atha te saṃpravakṣyāmi purāṇaṃ sarvasiddhidam /
bhaviṣyaṃ bhavataḥ sarvalokābhīṣṭapradāyakam // NarP_1,100.1 //
yatrāhaṃ sarvadevānāmādikartā samudgataḥ /
sṛṣṭyarthaṃ tatra saṃjāto manuḥ svāryabhuvaḥ purā // NarP_1,100.2 //
sa māṃ praṇamya papraccha dharmaṃ sarvāthasādhakam /
ahaṃ tasmai tadā prītaḥ prāvocaṃ dharmasaṃhitām // NarP_1,100.3 //
purāṇānāṃ yadā vyāso vyāsaṃ caktre mahāmatiḥ /
tadā tāṃ saṃhitāṃ sarvāṃ pañcadhā vyabhajanmuniḥ // NarP_1,100.4 //
adhorakalpavṛttāntaṃ nānāścaryakathanvitam /
tatrādimaṃ smṛtaṃ parvaṃ brāhmaṃ yatrāstyupakramaḥ // NarP_1,100.5 //
sūtaśaunakasaṃvāde purāṇapraśnasaṃkramaḥ /
ādityacaritaprāyaḥ sarvākhyānasamanvitaḥ // NarP_1,100.6 //
sṛṣṭyādilakṣaṇopetaḥ śāstrasarvasvarūpakaḥ /
pustalekhakalekhānāṃ lakṣaṇaṃ ca tataḥ param // NarP_1,100.7 //
saṃskārāṇāṃ ca sarveṣāṃ lakṣaṇaṃ cātra kīrtitam /
pakṣasyāditithīnāṃ ca kalpāḥ sapta ca kīrtitāḥ // NarP_1,100.8 //
aṣṭamyādyāḥ śeṣakalpā vaiṣṇave parvaṇi smṛtāḥ /
śaive ca kāyato bhinnāḥ saure cāntyakathānvayaḥ // NarP_1,100.9 //
pratisargāhvayaṃ paścānnānākhyānasamanvitam /
purāṇasyopasaṃhārasahitaṃ parva pañcamam // NarP_1,100.10 //
eṣu pañcasu pūrvasmin brahmaṇo mahimādhikāḥ /
dharme kāme ca mokṣe tu viṣṇoścāpi śivasya ca // NarP_1,100.11 //
dvitīyaṃ ca tṛtīye ca saure vargacatuṣṭaye /
pratisargāhvayaṃ tvantyaṃ proktaṃ sarvakathānvitam // NarP_1,100.12 //
sabhaviṣyaṃ vinirddiṣṭaṃ parva vyāsena dhīmatā /
caturddaśasahasraṃ tu purāṇaṃ parikīrtitam // NarP_1,100.13 //
bhaviṣyaṃ sarvadevānāṃ sāmyaṃ yatra prakīrtitam /
guṇānāṃ tāratamyena samaṃ brahmeti hi śrutiḥ // NarP_1,100.14 //
taṃ likhitvā tu yo dadyātpauṣyāṃ vidvānvimatsaraḥ /
guḍadhenuyutaṃ hemavastramālyavibhūṣaṇaiḥ // NarP_1,100.15 //
vācakaṃ pustakaṃ cāpi pūjayitvā vidhānataḥ /
gandhādyairbhojyabhakṣyaiśca kṛtvā nīrājanādikam // NarP_1,100.16 //
yo vai jitendriyo bhūtvā sopavāsaḥ samāhitaḥ /
atha vaikahaviṣyāśī kīrtayecchṛṇuyādapi // NarP_1,100.17 //
sa muktaḥ pātakairghoraiḥ prayāti brahmaṇaḥ padam /
yo 'pyanukramaṇīmetāṃ bhaviṣyasya nirūpitām // NarP_1,100.18 //
paṭhedvā śṛṇuyāccaitāṃ bhuktiṃ muktiṃ ca vindati // NarP_1,100.19 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde bhaviṣyapurāṇānukramaṇī nirūpaṇaṃ nāma śatatamo 'dhyāyaḥ

śrībrahmovāca
śṛṇu vatsa pravakṣyāmi purāṇaṃ daśamaṃ tava /
brahmavaivartakaṃ nāma vedamārgānudarśakam // NarP_1,101.1 //
sāvarṇiryatra bhagavānsākṣāddevarṣaye sthitaḥ /
nāradāya purāṇārthaṃ prāha sarvamalaukikam // NarP_1,101.2 //
dharmārthakāmamokṣāṇāṃ sāraḥ prītirharau hare /
tayorabhedasiddhyarthaṃ brahmavaivartamuttamam // NarP_1,101.3 //
rathantarasya kalpasya vṛttāntaṃ yanmayoditam /
śatakoṭipurāṇe tatsaṃkṣipya prāha vedavit // NarP_1,101.4 //
vyāsaścaturddhā saṃvyasya brahmavaivartasaṃjñite /
aṣṭādaśasahasraṃ tatpurāṇaṃ parikīrtitam // NarP_1,101.5 //
brahmaprakṛtivighneśakṛṣṇakhaṇḍasamanvitam /
tatra sūtarṣisaṃvāde purāṇopakramastataḥ // NarP_1,101.6 //
sṛṣṭiprakaraṇaṃ tvādyaṃ tato nāradavedhasoḥ /
vivādaḥ sumahānyatra dvayorāsītparābhavaḥ // NarP_1,101.7 //
śivalokagatiḥ paścājjñānalābhaḥ śivātmane /
śivavākyena tatpaścānmarīcernāradasya tu // NarP_1,101.8 //
gamanaṃ caiva sāvarṇerjñānārthaṃ siddhasevite /
āśrame sumahāpuṇye trailokyāścaryakāriṇī // NarP_1,101.9 //
etaddhi brahmakhaṇḍaṃ hi śrutaṃ pāpavināśanam /
tataḥ sāvarṇisaṃvādo nāradasya samīritaḥ // NarP_1,101.10 //
kṛṣṇamāhātmyasaṃyukto nānākhyānakathottaram /
prakṛteraṃśabhūtānāṃ kalānāṃ cāpi varṇitam // NarP_1,101.11 //
māhātmyaṃ pūjanādyaṃ ca vistareṇa yathāsthitam /
etatprakṛtikhaṇḍaṃ hi śrutaṃ bhūtividhāyakam // NarP_1,101.12 //
gaṇeśajanmasaṃpraśnaḥ sapuṇyakamahāvratam /
pārvatyāḥ kārtikeyena saha vighneśasaṃbhavam // NarP_1,101.13 //
caritaṃ kārtavīryasya jāmadagryasya cādbhutam /
vivādaḥ sumahānāsījjāmadagryagaṇeśayoḥ // NarP_1,101.14 //
etadvighneśakhaṇḍaṃ hi sarvavighnavināśanam /
śrīkṛṣṇajanmasaṃpraśno janmākhyānaṃ tato 'dbhutam // NarP_1,101.15 //
gokule gamanaṃ gaścātpūtanādivadādbhūtāḥ /
bālyakaumārajā līlā vividhāstatra varṇitāḥ // NarP_1,101.16 //
rāsakrīḍā ca gopībhiḥ śāradī samudāhṛtā /
rahasye rādhayā krīḍā varṇitā bahuvistarā // NarP_1,101.17 //
sahākrūreṇa tatpaścānmathurāgamanaṃ hareḥ /
kaṃsādīnāṃ vadhe vṛtte kṛṣṇasya dvijasaṃskṛtiḥ // NarP_1,101.18 //
kāśyasāṃdīpaneḥ paścādvidyopādānamadbhutam /
yavanasya vadhaḥ paścāddvārakāgamanaṃ hareḥ // NarP_1,101.19 //
narakādivadhastatra kṛṣṇena vihito 'dbhutaḥ /
kṛṣṇakhaṇḍamidaṃ vipra nṛṇāṃ saṃsārakhaṇḍanam // NarP_1,101.20 //
paṭhitaṃ ca śrutaṃ dhyātaṃ pūjitaṃ cābhivanditam /
ityetadbrahmavaivartapurāṇaṃ cātyalaukikam // NarP_1,101.21 //
vyāsoktaṃ cādi saṃbhūtaṃ paṭhañchṛṇvanvimucyate /
vijñānājñānaśamanāddhorātsaṃsārasāgarāt // NarP_1,101.22 //
likhitvedaṃ ca yo dadyānmādhyāṃ dhenusamanvitam /
brahmalokamavāpnoti sa mukto 'jñānabandhanāt // NarP_1,101.23 //
yaścānukramaṇīṃ cāpi paṭhedvā śṛṇuyādapi /
so 'pi kṛṣṇaprasādena labhate vāñchitaṃ phalam // NarP_1,101.24 //
iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne brahmavaivartapurāṇānukramaṇīnirūpaṇaṃ nāmaikottaraśatatamo 'dhyāyāḥ // 101 //
brahmovāca
śṛṇu putra pravakṣyāmi purāṇaṃ liṅgasaṃjñitam /
paṭhatāṃ śṛṇvatāṃ caiva bhuktimuktipradāyakam // NarP_1,102.1 //
yacca liṅgābhidhaṃ tiṣṭhanvahniliṅge haro 'bhyadhāt /
mahyaṃ dharmādisiddhyarthaṃ magnikalpakathāśrayam // NarP_1,102.2 //
tadeva vyāsadevena bhāgadvayasamanvitam /
purāṇaṃ liṅgamuditaṃ bahvākhyānavicitritam // NarP_1,102.3 //
tadekādaśasāhasraṃ haramāhātmyasūcakam /
paraṃ sarvapurāṇānāṃ sārabhūtaṃ jagattraye // NarP_1,102.4 //
purāṇopakrame praśnaḥ sṛṣṭiḥ saṃkṣepataḥ purā /
yogākhyānaṃ tataḥ proktaṃ kalpākhyānaṃ tataḥ param // NarP_1,102.5 //
liṅgodbhavastadaṃbā ca kīrtitā hi tataḥ param /
sanatkumāraśailādisaṃvādaścātha pāvanaḥ // NarP_1,102.6 //
tato dādhīcacaritaṃ yugadharmanirūpaṇam /
tato bhuvana kośākhyā sūryasomānvayastataḥ // NarP_1,102.7 //
tataśca vistarātsargastripurākhyānakaṃ tathā /
liṅgapratiṣṭhā ca tataḥ paśupāśavimokṣaṇam // NarP_1,102.8 //
śivavratāni ca tathā sadācāranirūpaṇam /
prāyaścitānyariṣṭāni kāśīśrīśailavarṇanam // NarP_1,102.9 //
andhakākhyānakaṃ paścādvārāhacaritaṃ punaḥ /
nṛsiṃhacaritaṃ paścājjalandharavadhastataḥ // NarP_1,102.10 //
śaivaṃ sahasranāmātha dakṣayajñavināśanam /
kāmasya dahanaṃ paścādgirijāyāḥ karagrahaḥ // NarP_1,102.11 //
tato vināyakākhyānaṃ nṛpākhyānaṃ śivasya ca /
upamanyukathā cāpi pūrvabhāga itīritaḥ // NarP_1,102.12 //
viṣṇumāhātmyakathanamaṃbarīṣakathā tataḥ /
sanatkumāranandīśasaṃvādaśca punarmune // NarP_1,102.13 //
śivamāhā tmyaseyuktaḥ strānayāgādikaṃ tataḥ /
sūryapūjāvidhiścaiva śivapūjā ca muktidā // NarP_1,102.14 //
dānāni bahudhāktāni śrāddhaprakaraṇaṃ tataḥ /
pratiṣṭhātaṃ tramuditaṃ tato 'ghorasya kīrtanam // NarP_1,102.15 //
vajreśvarī mahāvidyā gāyatrīmahimā tataḥ /
tryaṃbakasya ca māhātmyaṃ purāṇaśravaṇasya ca // NarP_1,102.16 //
evaṃ coparibhāgaste laiṅgasya kathito mayā /
vyāsena hi nibaddhasya rudrāmāhātmyasūcitaḥ // NarP_1,102.17 //
likhitvaitatpurāṇaṃ tu tiladhenusamanvitam /
phaālgunyāṃ pūrṇimāyāṃ yo dadyādbhaktyā dvijātaye // NarP_1,102.18 //
sa labhecchivasāyujyaṃ jarāmaraṇavarjitam /
yaḥ paṭecchṛṇuyādvāpi laiṅgaṃ pāpāpahaṃ naraḥ // NarP_1,102.19 //
sa bhuktabhogo loke 'sminnante śivapuraṃ vrajet /
liṅgānukramaṇīmetāṃ paṭhedyaḥ śṛṇuyāttathā // NarP_1,102.20 //
tāvubhau śivabhaktau tu lokadvitayabhoginau /
jāyatāṃ girijābhartuḥ prasādānnātra saṃśayaḥ // NarP_1,102.21 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde liṅgapurāṇānukramaṇīnirūpaṇaṃ nāma dvyuttaraśatatamo 'dhyāyaḥ

brahmovāca
śṛṇu vatsa pravakṣyāmi vārāhaṃ vai purāṇakam /
bhāgadvayayutaṃ śaśvadviṣṇumāhātmyasūcakam // NarP_1,103.1 //
mānavasya tu kalpasya prasaṃgaṃ matkṛtaṃ purā /
nibabandha purāṇe 'smiṃścaturviṃśasahasrake // NarP_1,103.2 //
vyāso hi viduṣāṃ śreṣṭhaḥ sākṣānnārāyaṇo bhuvi /
tatrādau śubhasaṃvādaḥ smṛtobhūmivarāhayoḥ // NarP_1,103.3 //
athādikṛtavṛttānte raṃbhasya caritaṃ tataḥ /
durjayasya ca tatpaścācchrāddhakalpa udīritaḥ // NarP_1,103.4 //
mahātapasa ākhyānaṃ gauryutpattistataḥ parā /
vināyakasya nāgānāṃ senānyādityayorapi // NarP_1,103.5 //
gaṇānāṃ ca tathā devyā dhanadasya vṛṣasya ca /
ākhyānaṃ satyatapaso vratākhyānasamanvitam // NarP_1,103.6 //
agastyagītā tatpaścādrudragītā prakīrtitā /
mahiṣāsuravidhvaṃsamāhātmyaṃ ca triśaktijam // NarP_1,103.7 //
parvādhyāyastataḥ śvetopākhyānaṃ gopradānikam /
ityādi kṛtavṛttāntaṃ prathame darśitaṃ mayā // NarP_1,103.8 //
bhagavaddharmake paścādvatatīrthakathānakam /
dvātriṃśadaparādhānāṃ prāyaścittaṃ śarīragam // NarP_1,103.9 //
tīrthānāṃ cāpi sarveṣāṃ māhātmyaṃ pṛthagīritam /
mathurāyā viśeṣeṇa śrāddhādīnāṃ vidhistataḥ // NarP_1,103.10 //
varṇanaṃ yamalokasya ṛṣiputraprasaṃgataḥ /
vipākaḥ karmaṇāṃ caiva viṣṇuvratanirūpaṇam // NarP_1,103.11 //
gokarṇasya ca māhātmyaṃ kīrtitaṃ pāpanāśanam /
ityevaṃ pūrvabhāgo 'yaṃ purāṇasya nirūpitaḥ // NarP_1,103.12 //
uttare pravibhāge tu pulastyakururājayoḥ /
saṃvāde sarvatīrthānāṃ māhātmyaṃ vistarātpṛthak // NarP_1,103.13 //
aśeṣadharmāścākhyātāḥ pauṣkaraṃ puṇyaparva ca /
ityevaṃ tava vārāhaṃ proktaṃ pāpavināśanam // NarP_1,103.14 //
paṭhatāṃ śṛṇvatāṃ caiva bhagavadbhaktivardhanam /
kāñcanaṃ garuḍa kṛtvā tiladhenusamanvitam // NarP_1,103.15 //
likhitvaitacca yo dadyāccaitryāṃ viprāya bhaktitaḥ /
sa labhedvaiṣṇavaṃ dhāma devarṣigaṇavanditaḥ // NarP_1,103.16 //
yo vānukramaṇīmentāṃ śṛṇotyapi paṭhatyapi /
so 'pi bhaktiṃ labhedviṣṇau saṃsārocchedakāriṇīm // NarP_1,103.17 //

iti śrībṛhannāradīya purāṇe pūrvabhāge bṛhadupākhyāne caturthapāde vārāhapurāṇānukramaṇīvarṇanaṃ nāma tryuttaraśatatamo 'dhyāyaḥ

brahmovāca
śṛṇu vatsa pravakṣyāmi purāṇaṃ skandasaṃjñakam /
yasminpratipadaṃ sākṣānmahādevo vyavasthitaḥ // NarP_1,104.1 //
purāṇe śatakoṭo tu yacchaivaṃ varṇitaṃ mayā /
lakṣaṃ tasyārthaṃ jātasya sāro vyāsena kīrtitaḥ // NarP_1,104.2 //
skandāhvayastatra khaṇḍāḥ saptaiva parikalpitāḥ /
ekāśītisahasraṃ tu skāndaṃ sarvoghakṛtaṃnam // NarP_1,104.3 //
yaḥ śṛṇoti paṭhedvāpi sa tu sākṣācchivaḥ sthitaḥ /
yatra māheśvarā dharmāḥ ṣaṇmukhena prakāśitāḥ // NarP_1,104.4 //
kalpe tatpuruṣe vṛttāḥ sarvasiddhividhāyakāḥ /
tasya māheśvaraścātha khaṇḍaḥ pāpapraṇāśanaḥ // NarP_1,104.5 //
kiñcinnyūnārkasāhasro bahupuṇyo bṛhatkathaḥ /
sucaritraśatairyuktaḥ skandamāhātmyasūcakaḥ // NarP_1,104.6 //
yatra kedāramāhātmye purāṇopakramaḥ purā /
dakṣayajñakathā paścācchivaliṅgārcane phalam // NarP_1,104.7 //
samudramathanākhyānaṃ devendracaritaṃ tataḥ /
pārvatyāḥ samupākhyānaṃ vivāhastadanantaram // NarP_1,104.8 //
kumārotpattikathanaṃ tatastārakasaṃgaraḥ /
tataḥ pāśupatākhyānaṃ caṇḍākhyānasamanvitam // NarP_1,104.9 //
dyūtapravartanākhyānaṃ nāradena samāgamaḥ /
tataḥ kumāramāhātmye pañcatīrthakathānakam // NarP_1,104.10 //
dharmavarmanṛpākhyānaṃ nadīsāgarakīrtanam /
indradyumnakathā paścānnāḍījaṅghakathānvitam // NarP_1,104.11 //
prādurbhāvastato mahyāḥ kathā damanakasya ca /
mahīsāgarasaṃyogaḥ kumāreśakathā tataḥ // NarP_1,104.12 //
tatastārakayuddhaṃ ca nānākhyānasamanvitam /
vadhaśca tārakasyātha pañcaliṅganiveśanam // NarP_1,104.13 //
dvīpākhyānaṃ tataḥ puṇyamūrddhalokavyavasthitiḥ /
brahmāṇḍasthitimānaṃ ca varkareśakathānakam // NarP_1,104.14 //
mahākālasamudbhūtiḥ kathā cāsya mahādbhutā /
vāsudevasya māhātmyaṃ koṭitīrthaṃ tataḥ param // NarP_1,104.15 //
nānātīrthasamākhyānaṃ guptakṣetre prakīrtitam /
pāṇḍavānāṃ kathā puṇyā mahāvidyāprasādhanam // NarP_1,104.16 //
tīrthayātrāsamāptiśca kaumāramidamadbhutam /
aruṇācalamāhātmyaṃ sanakabrahmasaṃkathā // NarP_1,104.17 //
gaurītapaḥ samākhyānaṃ tattattīrthanirūpaṇam /
māhiṣāsuramākhyānaṃ vadhaścāsya mahādbhutaḥ // NarP_1,104.18 //
droṇācale śivāsthānaṃ nityadāparikīrtitam /
ityeṣa kathitaḥ skānde khaṇḍo māheśvaro 'dbhutaḥ // NarP_1,104.19 //
dvitīyo vaiṣṇavaḥ khaṇḍastasyākhyānāni me śuṇu /
prathamaṃ bhūmivārāhasamākhyānaṃ prakīrtitam // NarP_1,104.20 //
yatra veṅkaṭakudhrasya māhātmyaṃ pāpanāśanam /
kamalāyāḥ kathā puṇyā śrīnivāsasthitistataḥ // NarP_1,104.21 //
kulā lākhyānakaṃ cātra suvarṇamukharī kathā /
nānākhyānasamāyuktā bhāradvājakathādbhutā // NarP_1,104.22 //
mataṅgāñjanasaṃvādaḥ kīrtitaḥ pāpanāśanaḥ /
puruṣottamamāhātmyaṃ kīrtitaṃ cotkale tataḥ // NarP_1,104.23 //
mārkaṇḍeyasamākhyānamaṃbarīṣasya bhūpateḥ /
indradyumnasya cākhyānaṃ vidyāpatikathā śubhā // NarP_1,104.24 //
jaimineḥ samupākhyānaṃ nāradasyāpi vāḍava /
nīlakaṇṭhasamākhyānaṃ narasiṃhopavarṇanam // NarP_1,104.25 //
aśvamedhakathā rājño brahmalokagatistathā /
rathayāvrāvidhiḥ paścājjanmasthānavidhistathā // NarP_1,104.26 //
dakṣiṇāmūrtyupākhyānaṃ guṇḍivākhyānakaṃ tataḥ /
ratharakṣāvidhānaṃ ca śayanotsavakīrtanam // NarP_1,104.27 //
śvetopākhyānamatroktaṃ pṛthutsavanirūpaṇam /
dolotsavo bhagavato vrataṃ sāṃvatsarābhidham // NarP_1,104.28 //
pūjā cākāmikā viṣṇoruddālakaniyogataḥ /
yogasādhanamatroktaṃ nānāyoganirūpaṇam // NarP_1,104.29 //
daśāvatārakathanaṃ srānādiparikīrtanam /
tato badarikāyāśca māhātmyaṃ pāpanāśanam // NarP_1,104.30 //
agnyāditīrthamāhātmyaṃ vainateyaśilābhavam /
kāraṇaṃ bhagavadvāse tīrthaṃ kāpālamocanam // NarP_1,104.31 //
pañcadhārābhidhaṃ tīrthaṃ merusaṃsthāpanaṃ tathā /
tataḥ kārtikamāhātmye māhātmyaṃ madanālasam // NarP_1,104.32 //
dhūmrakeśasamākhyānaṃ dinakṛtyāni kartike /
pañcabhīṣmavratākhyānaṃ kīrtitaṃ bhuktimuktidam // NarP_1,104.33 //
tato mārgasya māhātmye vidhānaṃ snānajaṃ tathā /
puṇḍrādikīrtanaṃ cātra mālādhāraṇapuṇyakam // NarP_1,104.34 //
pañcāmṛtasnānapuṇyaṃ ghaṇṭānādādijaṃ phalam /
nānāpuṣpārcanaphalaṃ tulasīdalajaṃ phalam // NarP_1,104.35 //
naivedyasya ca māhātmyaṃ harivāsarakīrtanam /
akhaṇḍaikādaśīpuṇyaṃ tathā jāgaraṇasya ca // NarP_1,104.36 //
yasyotsavavidhānaṃ ca nāmamāhātmyakīrtanam /
dhyānādipuṇyakathanaṃ māhātmyaṃ mathurābhavam // NarP_1,104.37 //
mathurātīrthamāhātmyaṃ pṛthaguktaṃ tataḥ param /
vanānāṃ dvādaśānāṃ ca māhātmyaṃ kīrtitaṃ tataḥ // NarP_1,104.38 //
śrīmadbhāgavatasyātra māhātmyaṃ kīrtitaṃ param /
vajraśāṇḍilyasaṃvāda antarlīlāprakāśakam // NarP_1,104.39 //
tato māghasya māhātmyaṃ snānadānajapodbhavam /
nānākhyānasamāyuktaṃ daśādhyāyairnirūpitam // NarP_1,104.40 //
tato vaiṣṇavamāhātmye śayyādānādijaṃ phalam /
jaladā nādividhayaḥ kāmākhyānamataḥ param // NarP_1,104.41 //
śrutadevasya caritaṃ vyādhopākhyānamadbhutam /
tathākṣayatṛtīyāderviśeṣātpuṇyakīrtanam // NarP_1,104.42 //
tatastvayodhyāmāhātmye cakrabrahmāhvatīrthake /
surāpāpavimokṣākhye tathādhārasahasrakam // NarP_1,104.43 //
svargadvāraṃ candraharidharmaharyupavarṇanam /
svarṇavṛṣṭerupākhyānaṃ tilodāsarayūyutiḥ // NarP_1,104.44 //
sītākuṇḍaṃ guptaharisaraṃyughargharānvayaḥ /
gopratāraṃ ca dugdhodaṃ gurukuṇḍādipañcakam // NarP_1,104.45 //
somārkā dīni tīrthāni trayodaśa tataḥ param /
gayākūpasya māhātmyaṃ sarvāghavinivartakam // NarP_1,104.46 //
māṇḍavyāśramapūrvāṇi tīrthāni tadanantaram /
ajitādi mānasāditīrthāni gaditāni ca // NarP_1,104.47 //
ityeṣa vaiṣṇavaḥ khaṇḍo dvitīyaḥ parikīrtitaḥ /
ataḥ paraṃ brahmakhaṇḍaṃ marīce śṛṇu puṇyadam // NarP_1,104.48 //
yatra vai setumāhātmye phalaṃ snāne kṣaṇodbhavam /
gālavasya tapaścaryā rākṣasākhyānakaṃ tataḥ // NarP_1,104.49 //
cakratīrthādimāhātmyaṃ devīpattanasaṃyute /
vetālatīrthamahimā pāpanāśādikīrtanam // NarP_1,104.50 //
maṅgalādikamāhātmyaṃ brahmakuṇḍādivarṇanam /
hanumatkuṇḍamahimāgastyatīrthabhavaṃ phalam // NarP_1,104.51 //
rāmatīrthādikathanaṃ lakṣmītīrthanirūpaṇam /
śaṅkhāditīrthamahimā tathā sādhyāmṛtādijaḥ // NarP_1,104.52 //
dhanuṣkoṭyādimāhātmyaṃ kṣīrakuṇḍādijaṃ tathā /
gāyatryādikatīrthānāṃ māhātmyaṃ cātra kīrtitam // NarP_1,104.53 //
rāmanāthasya mahimā tattvajñānopadeśanam /
yātrāvidhānakathanaṃ setai muktipradaṃ nṛṇām // NarP_1,104.54 //
dharmāraṇyasya māhātmyaṃ tataḥ paramudīritam /
sthāṇuḥ skandāya bhagavānyatra tattvamupādiśat // NarP_1,104.55 //
dharmāraṇyasusaṃbhūtistatpuṇyaparikīrttanam /
karṃmasiddheḥ samākhyānaṃ ṛṣivaṃśanirūpaṇam // NarP_1,104.56 //
apsarastīrthamukhyānāṃ māhātmyaṃ yatra kīrtitam /
varṇānāmāśramāṇāṃ ca dharmatattvanirūpaṇam // NarP_1,104.57 //
divaḥ sthānavibhāgaśca bakulārkakathā śubhā /
chatrānandā tathā śāntā śrīmātā ca mataṅginī // NarP_1,104.58 //
puṇyadā ca samākhyātā yatra devyaḥ samāsthitāḥ /
indreśvarādimāhātmyaṃ dvārakādinirūpaṇam // NarP_1,104.59 //
lohāsurasamākhyānaṃ gaṅgākūpanirūpaṇam /
śrīrāmacaritaṃ caiva satyamandiravarṇanam // NarP_1,104.60 //
jīrṇoddhā rasya kathanamāsanapratipādanam /
jātibhedaprakathanaṃ smṛtidharmanirūpaṇam // NarP_1,104.61 //
tatastu vaiṣṇavā dharmā nānākhyānairudīritāḥ /
cāturmāsye tataḥ puṇye sarvadhamanirūpaṇam // NarP_1,104.62 //
dānapraśaṃsā tatpaścādvratasya mahimā tataḥ /
tapaścaiva pūjāyāḥ sacchidrakathanaṃ tataḥ // NarP_1,104.63 //
tadvṛttīnāṃ bhidākhyānaṃ śālagrāmanirūpaṇam /
bhārakasya vadhopāyo vṛkṣācāmahimā tathā // NarP_1,104.64 //
viṣṇoḥ śāpaśca vṛkṣatvaṃ pārvatyanutapastataḥ /
harasya tāṇḍavaṃ nṛtyaṃ rāmanāmanirūpaṇam // NarP_1,104.65 //
harasya liṅgapatanaṃ kathā baijavanasya ca /
pārvatījanmacaritaṃ tārakasya vadho 'dbhutaḥ // NarP_1,104.66 //
praṇavaiśvaryakathanaṃ tārakācaritaṃ punaḥ /
dakṣayajñasamāptiśca dvādaśākṣarabhūṣaṇam // NarP_1,104.67 //
jñānayogasamākhyānaṃ mahimā dvādaśākṣareḥ /
śravaṇādikapuṇyaṃ ca kīrtitaṃ śarmadaṃ nṛṇām // NarP_1,104.68 //
tato brāhmottare bhāge śivasya mahimādbhutaḥ /
pañcākṣarasya mahimā gokarṇamahimā tataḥ // NarP_1,104.69 //
śivarātraiśca mahimā pradoṣavra takīrtanam /
somavāravrataṃ cāpi sīmantinyāḥ kathānakam // NarP_1,104.70 //
bhadrāyutpattikathanaṃ sadācāranirūpaṇam /
śivavarmasamuddeśo bhadrāyūdvāhavarṇanam // NarP_1,104.71 //
bhadrāyumahimā cāpi bhasmamāhātmyakīrtanam /
śabarākhyānakaṃ caiva umāmāheśvaraṃ vratam // NarP_1,104.72 //
rudrākṣasya ca māhātmyaṃ rudrādhyāyasya puṇyakam /
śravaṇādikapuṇyaṃ ca brahmakhaṇḍo 'yamīritaḥ // NarP_1,104.73 //
ataḥ paraṃ caturthaṃ tu kāśīkhaṇḍamanuttamam /
vindhyanāradayoryatra saṃvādaḥ parikīrtitaḥ // NarP_1,104.74 //
satyalokaprabhāvaścāgastyāvāse surāgamaḥ /
pativratācaritraṃ ca tīrthayātrā praśaṃsanam // NarP_1,104.75 //
tataśca saptapuryākhyā saṃyaminyā nirūpaṇam /
budhasya ca tathendrāgnyorlokāptiḥ śivaśarmaṇaḥ // NarP_1,104.76 //
agneḥ samudbhavaścaiva kravyādvaruṇasaṃbhavaḥ /
gandhavatyalakāpuryorīśvaryāśca samudbhavaḥ // NarP_1,104.77 //
candrārkabudhalokānāṃ kujejyārkabhuvāṃ kramāt /
mama viṣṇordhruvasyāpi tapolokasya varṇanam // NarP_1,104.78 //
dhruvalokakathā puṇyā satyalokanirīkṣaṇam /
skandāgastyasamālāpo maṇikarṇīsamudbhavaḥ // NarP_1,104.79 //
prabhāvaścāpi gaṅgāyā gaṅgānāmasahasrakam /
vārāṇasīpraśaṃsā ca bhairavāvirbhavastataḥ // NarP_1,104.80 //
daṇḍapāṇijñānavāpyorudbhavaḥ samanantaram /
tataḥ kalāvatyākhyānaṃ sadācāranirūpaṇam // NarP_1,104.81 //
brahmacārisamākhyānaṃ tataḥ strīlakṣaṇāni ca /
kṛtyākṛtyavinirdeśo hyavimukteśavarṇanam // NarP_1,104.82 //
gṛhasthayogino dharmāḥ kālajñānaṃ tataḥ param /
divodāsakathā puṇyā kāśikāvarṇanaṃ tataḥ // NarP_1,104.83 //
māyāgaṇapateścātha bhuvi prādurbhavastataḥ /
viṣṇumāyāprapañco 'tha divodāsavimokṣaṇam // NarP_1,104.84 //
tataḥ pañcanadotparttirbindumādhavasaṃbhavaḥ /
tato vaiṣṇavatīrthākhyā śūlinaḥ kāśikāgamaḥ // NarP_1,104.85 //
jaigīṣavyena saṃvādo jyeṣṭheśākhyā maheśituḥ /
kṣetrākhyānaṃ kandukeśaḥ vyāghreśvarasamudbhavaḥ // NarP_1,104.86 //
śaileśaratneśvarayoḥ kṛttivāsasya codbhavaḥ /
devatānāmadhiṣṭānaṃ durgāsuraparākramaḥ // NarP_1,104.87 //
durgāyā vijayaścātha oṅkāreśasya varṇanam /
punarāeṅkāra māhātmya triloconasamudbhavaḥ // NarP_1,104.88 //
kedārākhyā ca dharmeśa kathā viṣṇubhujodbhavā /
vīreśvarasamākhyānaṃ gaṅgāmāhātmyakīrtanam // NarP_1,104.89 //
viśvakarmeśamahimā dakṣayajñodbhavastathā /
satīśasyāmṛteśāderbhujastaṃbhaḥ parāśare // NarP_1,104.90 //
kṣetratīrthakadaṃbaśca muktimaḍapasaṃkathā /
viśveśavibhavaścātha tato yātrāparikramaḥ // NarP_1,104.91 //

ataḥ paraṃ tvavantyākhyaṃ śṛṇu khaṇḍa ca pañcamam ///

mahākālavanākhyānaṃ brahmaśīrṣacchidā tataḥ // NarP_1,104.92 //
prāyaścittavidhiścāgnerutpattiśca surāgamaḥ /
devadīkṣā śivastotraṃ nānāpātakanāśanam // NarP_1,104.93 //
kapolamocanākhyānaṃ mahākālavanasthitiḥ /
tīrthaṃ kanakhaleśasya sarvapāpapraṇāśanam // NarP_1,104.94 //
kuṇḍamapsarasaṃjñaṃ ca saro rudrasya puṇyadam /
kuḍaveśaṃ ca vidyādhraṃ markaṭeśvaratīrthakam // NarP_1,104.95 //
svargadvāracatuḥsiṃdhutīrthaṃ śaṅkaravāpikā /
śaṅkarāka gandhavatītīrthaṃ pāpapraṇāśanam // NarP_1,104.96 //
daśāśvamedhikānaṃśatīrthe ca harisiddhidam /
piśācakādiyātrā ca hanumatkavaceśvarau // NarP_1,104.97 //
mahākāleśayātrā ca valmīkeśvaratīrthakam /
śukre ca pañcame cākhye kuśasthalyāḥ pradakṣiṇāḥ // NarP_1,104.98 //
akrūrasaṃjñakantvekapādaṃ candrārkavaibhavam /
karabheśākhyatīrthaṃ ca laṭukeśāditīrthakam // NarP_1,104.99 //
mārkaṇḍeśaṃ yajñavāpī someśaṃ narakāntakam /
kedāreśvararāmeśasaubhāgyeśanarārkakam // NarP_1,104.100 //
keśavārkaṃ śaktibhedaṃ svarṇasāramukhāni ca /
oṅkāreśāditīrthāni andhakaśrutikīrtanam // NarP_1,104.101 //
kālāraṇye liṅgasaṃkhyā svarṇaśṛṅgābhidhānakam /
kuśasthalyā avantyāścojjayinyā abhidhānakam // NarP_1,104.102 //
padmāvatīvai kumudvatyamarāvatināmakam /
viśālāpratikalpābhidhānaṃ ca jvaraśāntikam // NarP_1,104.103 //
śivānāmādikaphalaṃ nāgodgītā śivastutiḥ /
hiraṇyākṣavadhākhyānaṃ tīrthaṃ suṃdarakuṇḍakam // NarP_1,104.104 //
nīlagaṅgāpuṣkarākhyaṃ vindhyavāsanatīrthakam /
puruṣottamābhidhānaṃ tu tattīrthaṃ cāghanāśanam // NarP_1,104.105 //
gomatī vāmanaṃ kuṇḍo viṣṇornāmasahasrakam /
vīreśvarasaraḥ kālabhairavasya ca tīrthakam // NarP_1,104.106 //
mahimā nāgapañcamyā nṛsiṃhasya jayantikā /
kuṭumbeśvarayātrā ca devasādhakakīrtanam // NarP_1,104.107 //

karkarājākhyatīrthaṃ ca vighneśādisurohanam //

rundrakuṇḍaprabhṛtiṣu bahutīrthanirūpaṇam // NarP_1,104.108 //
yātrāṣṭatīrthajā puṇyā revāmāhātmyamucyate /
dharmaputrasya vairāgyo mārkaṇḍeyena saṃgamaḥ // NarP_1,104.109 //
prāgrīyānubhavākhyānamamṛtāparikīrttanam /
kalpe kalpe pṛthaṅ nāma narmadāyāḥ prakīrtitam // NarP_1,104.110 //
stavamārṣaṃ nāmedaṃ ca kālarātrikathā tataḥ /
mahādevastutiḥ paścātpṛthakkalpakathādbhutā // NarP_1,104.111 //
viśalyākhyānakaṃ paścājjāleśvarakathā tathā /
gorīvrata samākhyānaṃ tripurajvālanaṃ tataḥ // NarP_1,104.112 //
dehapātavidhānaṃ ca kāverīsaṃgamastataḥ /
dārutīrthaṃ brahmāvartaṃ yatreśvarakathānakam // NarP_1,104.113 //
agnitīrthaṃ ravitīrthaṃ meghanādādidārukam /
devatīrthaṃ narmadeśaṃ kapilākhyaṃ karañjakam // NarP_1,104.114 //
kuṇḍaleśaṃ pippalādaṃ vimaleśaṃ ca śūlabhit /
śacīharaṇamākhyā namabhrakasya vadhastataḥ // NarP_1,104.115 //
śūlabhedodbhavo yatra dānadharmāḥ pṛthagvidhāḥ /
ākhyānaṃ dīrghatapasa ṛṣyaśṛṅgakathā tataḥ // NarP_1,104.116 //
citrasenakathāpuṇyā kāśirājyasya lakṣaṇam /
tato devaśilākhyānaṃ śabarītīrthakānvitam // NarP_1,104.117 //
vyādhākhyānaṃ tataḥ puṇyaṃ puṣkariṇyarkatīrthakam /
āpretyeśvaratīrthaṃ ca śakratīrthaṃ karoṭikam // NarP_1,104.118 //
kumāreśamagastyeśamānandeśaṃ ca mātṛjam /
lokeśaṃ dhanadeśaṃ ca maṅgaleśaṃ ca kāmajam // NarP_1,104.119 //
nāgeśaṃ cāpi gopāraṃ gautamaṃ śaṅkhacūḍakam /
nāradeśaṃ nandikeśaṃ varuṇeśvaratīrthakam // NarP_1,104.120 //
dadhiskandāditīrthāni hanūmateśvaraṃ tataḥ /
rāmeśvarādi tīrthāni someśaṃ piṅgaleśvaram // NarP_1,104.121 //
ṛṇamokṣaṃ kapileśaṃ pūtikeśaṃ jaleśayam /
caṇḍārkaṃ yamatīrthaṃ ca kālhoḍīśaṃ vanādike // NarP_1,104.122 //
nārāyaṇaṃ ca koṭīśaṃ vyāsatīrthaṃ prabhāsakam /
nāgeśasaṃkarṣaṇakaṃ praśrayeśvaratīrthakam // NarP_1,104.123 //
airaṇḍīsaṃgamaṃ puṇyaṃ suvarṇaśilatīrthakam /
karañjaṃ kāmahaṃ tīrthaṃ bhāṇḍīro rohiṇībhavam // NarP_1,104.124 //
cakratīrthaṃ dautapāpaṃ skandamāṅgirasāhvayam /
koṭitīrthamayonyakhyamaṅgārākhyaṃ trilocanam // NarP_1,104.125 //
indreśaṃ kaṃbukeśaṃ ca someśaṃ kohanaṃ śakam /
nārmadaṃ cārkamāgneyaṃ bhārgaveśvaramuttamam // NarP_1,104.126 //
brāhmaṃ daivaṃ ca mārgeśamādivārāhakeśvaram /
rāmeśamatha siddheśamāhalyaṃ kaṅkaṭeśvaram // NarP_1,104.127 //
śākraṃ saumyaṃ ca nādeśaṃ toyeśaṃ rukmiṇībhavam /
yojaneśaṃ varāheśaṃ dvādaśīśivatīrthakam // NarP_1,104.128 //
siddheśaṃ maṅgaleśaṃ ca liṅgavārāhatīrthakam /
kuṇḍeśaṃ śvetavārāhaṃ garbhāveśaṃ ravīśvaram // NarP_1,104.129 //
śuklādīni ca tīrthāni huṅkārasvāmitīrthakam /
saṃgameśaṃ nahuṣeśaṃ mokṣaṇaṃ pañcagopakam /
nāgaśāvaṃ ca siddheśaṃ mārkaṇḍāṅkrūratīrthake // NarP_1,104.130 //
kāmodaśūlāropākhye māṇḍavyaṃ gopakeśvaram /
kapileśaṃ piṅgaleśaṃ bhūteśaṃ gāṅgagautame // NarP_1,104.131 //
āsvamedhaṃ bhṛgukacchaṃ kedāreśaṃ ca pāpanut /
kalakaleśaṃ jāleśaṃ śālagrāmaṃ varāhakam // NarP_1,104.132 //
candraprabhāsamādityaṃ śrīpatyākhyaṃ ca haṃsakam /
mūlyasthānaṃ ca śūleśamugrākhyaṃ citradaivakam // NarP_1,104.133 //
śikhīśaṃ kāṇṭitīrthaṃ ca daśakanyaṃ suvaṇakam /
ṛṇamokṣaṃ bhārabhūti puṅkhāṃ muḍiṃ ca ḍiṇḍimam // NarP_1,104.134 //
āmaleśaṃ kapāleśaṃ śṛṅgairaṇḍībhavaṃ tataḥ /
koṭitīrthaṃ loṭaṇeṣaṃ phalastutirataḥ param // NarP_1,104.135 //
dṛmijaṅgalamāhātmye rohitāśvakathā tataḥ /
dhundhumārasamākhyānaṃ vadhopāyastato 'sya vai // NarP_1,104.136 //
vadhau dhundhostataḥ paścāttataścitravahodbhavaḥ /
mahimāsya tataścaḍīśaprabhāvo ratīśvaraḥ // NarP_1,104.137 //
kedāreśo lakṣatīrthaṃ tato viṣṇupadībhavam /
mukhāraṃ cyavanāndhāsyaṃ brahmaṇaśca sarastataḥ // NarP_1,104.138 //
cakrākhyaṃ lalitākhyānaṃ tīrthaṃ ca bahugomayam /
rudrāvartaṃ ca markaṇḍaṃ tīrthaṃ pāpapraṇāśanam // NarP_1,104.139 //
śravaṇeśaṃ śuddhapaṭaṃ devāndhupretatīrthakam /
jihvodatīrthaṃsaṃbhūtiḥ śivodbhandaṃ phalastutiḥ // NarP_1,104.140 //
eṣa khaṇḍo hyavantyākhyaḥ śṛṇvatāṃ pāpanāśanaḥ /
ataḥ paraṃ nāgarākhyaḥ khaṇḍaḥ ṣaṣṭho 'bhidhīyate // NarP_1,104.141 //
liṅgotpattisamākhyānaṃ hariścandrakathā śubhā /
viśvāmitrasya māhātmyaṃ triśaṅkusvargatistathā // NarP_1,104.142 //
hāṭake śvaramāhātmye vṛtrāsuravadhastathā /
nāgabilaṃ śaṅkhatīrthamacaleśvaravarṇanam // NarP_1,104.143 //
camatkārapurākhyānaṃ camatkārakaraṃ param /
gayaśīrṣaṃ bālaśākhyaṃ vālamaṇḍaṃ mṛgāhvayam // NarP_1,104.144 //
viṣṇupādaṃ ca gokarṇaṃ yugarūpaṃ samāśrayaḥ /
siddheśvaraṃ nāgasaraḥ saptārṣeyaṃ hyagastyakam // NarP_1,104.145 //
bhrūṇagartaṃ naleśaṃ ca bhaiṣmaṃ vaiḍuramarkakam /
śāramiṣṭhaṃ somanāthaṃ ca daurgamātarjakeśvaram // NarP_1,104.146 //
jāmadagnyavadhākhyānaṃ naiḥkṣatriyakathānakam /
rāmahradaṃ nāgapuraṃ ṣaāḍliṅgaṃ caiva yajñabhūḥ // NarP_1,104.147 //
muṇḍīrāditrikārkaṃ ca satīpariṇayāhvayam /
rudraśīrṣaṃ ca yāgeśaṃ vālakhilyaṃ ca gāruḍam // NarP_1,104.148 //
lakṣmīśāpaḥ saptaviṃśasomaprāsādameva ca /
aṃbābaddhaṃ pāṇḍukākhyamāgneyaṃ brahmakuṇḍakam // NarP_1,104.149 //
gomukhaṃ lohayaṣṭyākhyamajāpāleśvarī tathā /
śānaiścaraṃ rājavāpī rāmeśo lakṣmaṇeśvaraḥ // NarP_1,104.150 //
kuśeśākhyaṃ laveśākhyaṃ liṅgaṃ sarvottamottamam /
aṣṭaṣaṣṭisamākhyānaṃ damayantyāstrijātakam // NarP_1,104.151 //
tato vai revatī cātra bhaktikātīrthasaṃbhavaḥ /
kṣemaṅkarī ca kedāraṃ śuklatīrthamukhārakam // NarP_1,104.152 //
satyasaṃdheśvarākhyānaṃ tathā karṇotpalākathā /
aṭeśvaraṃ yājñavalkya gauryaṃ gāṇeśameva ca // NarP_1,104.153 //
tato vāstupadākhyānamajāgṛhakathānakam /
saubhāgyāndhuśca śuleśaṃ dharmarājakathānakam // NarP_1,104.154 //
miṣṭānnedaśvarākhyānaṃ gāṇāpatyatrayaṃ tataḥ /
jābālicaritaṃ caiva makareśakathā tataḥ // NarP_1,104.155 //
kāleśvaryandhakākhyānaṃ kuṇḍamāpyarasaṃ tathā /
puṣyādityaṃ rauhitāśvaṃ nāgarotpattikīrttanam // NarP_1,104.156 //
bhārgavaṃ caritaṃ caiva vaiśvāmaitraṃ tataḥ param /
sārasvataṃ paippalādaṃ kaṃsārīśaṃ ca paiṇḍakam // NarP_1,104.157 //
brahmaṇo yajñacaritaṃ sāvitryākhyānasaṃyutam /
raivataṃ bhārtayajñākhyaṃ mukhyatīrthanirīkṣaṇam // NarP_1,104.158 //
kauravaṃ hāṭakeśākhyaṃ prabhāsaṃ kṣetrakatrayam /
pauṣkaraṃ naimiṣaṃ dhārmamaraṇya tritayaṃ smṛtam // NarP_1,104.159 //
vārāṇasī dvārakākhyāvantyākhyeti purītrayam /
bṛndāvanaṃ khāṇḍavākhyamadvaikākhyaṃ vanatrayam // NarP_1,104.160 //
kalpaḥ śālastathā nandigrāmatrayamanuttamam /
asiśuklapitṛsaṃjñaṃ tīrthatrayamudāhṛtam // NarP_1,104.161 //
rśyarbudau raivataścaiva parvatatrayamuttamam /
nadīnāṃ tritayaṃ gaṅgā narmadā ca sarasvatī // NarP_1,104.162 //
sārddhakoṭitrayaphalamekaikaṃ caiṣu kīrttitam /
kūṣikā śaṅkhatīrthaṃ cāmarakaṃ bālamaṇḍanam // NarP_1,104.163 //
hāṭakeśakṣetraphalapradaṃ proktaṃ catuṣṭayam /
sāṃbādityaṃ śrāddhakalpaṃ yaudhiṣṭhiramathāndhakam // NarP_1,104.164 //
jalaśāyi caturmāsamaśūnyaśayanavratam /
maṅkaṇeśaṃ śivarātristulāpuruṣadānakam // NarP_1,104.165 //
pṛthvīdānaṃ vānakeśaṃ kapālamocaneśvaram /
pāpapiṇḍaṃ māsalaiṅgaṃ yugamānādikīrtanam // NarP_1,104.166 //
niṃveśaśākaṃbharyākhyā rudraikādaśakīrtanam /
dānamāhātmyakathanaṃ dvādaśādityakīrtanam // NarP_1,104.167 //
ityeṣanāgaraḥ khaṇḍaḥ prabhāsākhyo 'dhunocyate /
someśo yatra viśveśor'kasthalaṃ puṇyadaṃ mahat // NarP_1,104.168 //
siddheśvarādikākhyānaṃ pṛthagatra prakīrtitam /
agnitīrthaṃ kapaddarśiṃ kedāreśaṃ gatipradam // NarP_1,104.169 //
bhīmabhairavacaṇḍīśabhāskarendukujeśvarāḥ /
budhejyabhṛgusaurāguśiravīśā haravigrahāḥ // NarP_1,104.170 //
siddheśvarādyāḥ pañcānye rudrāstatra vyavastatra vyavasthitāḥ /
varārohā hyajā pālā maṅgalā laliteśvarī // NarP_1,104.171 //
lakṣmīśo vāḍaveśaścorvīśaḥ kāmesvarastathā /
gaurīśavaruṇeśākhyaṃ durvāseśaṃ gaṇeśvaram // NarP_1,104.172 //
kumāreśaṃ caṇḍakalpaṃ śakulīśvarasaṃjñakam /
tataḥ prokto 'tha koṭīśabālabrahmādisatkathā // NarP_1,104.173 //
narakeśasaṃvartteśanidhīśvarakathā tataḥ /
balabhadreśvarasyātha gaṅgāyā gaṇapasya ca // NarP_1,104.174 //
jāṃbavatyākhyasaritaḥ pāṇḍukūpasya satkathā /
śatamedhalakṣamedhakoṭimedhakathā tathā // NarP_1,104.175 //
durvāsārkaghaṭasthānahiraṇyāsaṃgamotkathā /
nagarārkasya kṛṣṇasya saṃkarṣaṇasamudrayoḥ // NarP_1,104.176 //
kumāryāḥ kṣetrapāsya brahmeśasya kathā pṛthak /
piṅgalāsaṃgameśasya śaṅkarārkaghaṭeśayoḥ // NarP_1,104.177 //
ṛṣitīrthasya nandārkatritakūpasya kīrtanam /
sasopānasya parṇārkanyaṅkumatyoḥ kathādbhutā // NarP_1,104.178 //
vārāhasvāmivṛttāntaṃ chāyāliṅgākhyagulphayoḥ /
kathā kanakanandāyāḥ kutīgaṅgeśayostathā // NarP_1,104.179 //
camasodbedaviduratrilokeśakathā tataḥ /
maṅkaṇeśatraipureśaṣaṇḍatīrthakathāstathā // NarP_1,104.180 //
sūryaprācī trīkṣaṇayorumānātakathā tathā /
bhūddhāraśūlasthalayoścyavanārkeśayostathā // NarP_1,104.181 //
ajāpāleśabālārkakuberasthalajā kathā /
ṛṣitoyā kathā puṇyā saṃgāleśvarakīrtanam // NarP_1,104.182 //
nāradādityakathanaṃ nārāyaṇanirūpaṇam /
taptakuṇḍasya māhātmyaṃ mūlacaṇḍīśavarṇanam // NarP_1,104.183 //
caturvaktragaṇādhyakṣakalaṃbeśvarayoḥ kathā /
gopālasvāmiva kulasvāminormarutāṃ kathā // NarP_1,104.184 //
kṣemārkennatavighneśajalasvāmikathā tataḥ /
kālameghasya rukmiṇyā durvāseśvarabhadrayoḥ // NarP_1,104.185 //
śaṅkhāvartamokṣatīrthagoṣpadācyutasadmanām /
jāleśvarasya huṅkāreśvaracaṇḍīśayoḥ kathā // NarP_1,104.186 //
āśāpurasthavighneśakalākuṇḍakathādbhutā /
kapileśasya ca kathā jaradgavaśivasya ca // NarP_1,104.187 //
nalakarkeṭeśvarayorhāṭakeśvarajā kathā /
nāradeśayantrabhūṣādurgakūṭagaṇeśajā // NarP_1,104.188 //
suparṇailākhyabhairavyorbhallatīrthabhavā kathā /
kīrtanaṃ kardamālasya guptasomeśvasya ca // NarP_1,104.189 //
bahusvarṇeśaśṛṅgeśakoṭīśvarakathā tataḥ /
mārkaṇḍeśvarakoṭīśadāmodaragṛhotkathā // NarP_1,104.190 //
svarṇarekhā brahmakuṇḍaṃ kuntībhīmeśvarau tathā /
mṛgīkuṇḍaṃ ca sarvasvaṃ kṣetre vastrāpathe smṛtam // NarP_1,104.191 //
durgābhilleśagaṅgeśaraivatānāṃ kathādbhutā /
tator'budeśvara kathā acaleśvarakīrtanam // NarP_1,104.192 //
nāgatīrthasya ca kathā vasiṣṭāśramavarṇanam /
bhadrakarṇasya māhātmyaṃ trinetrasya tataḥ param // NarP_1,104.193 //
kedārasya ca māhātmyaṃ tīrthāṅgamanakīrtanam /
koṭīśvararūpatīrthahṛṣīkeśakathārastataḥ // NarP_1,104.194 //
siddheśaśukreśvarayormaṇikarṇīśakīrtanam /
paṅgutīrthayamatīrthavārāhatīrthavarṇanam // NarP_1,104.195 //
candraprabhāsarpiḍodaśrīmātāśuklatīrthajam /
kātyāyanyāśca māhātmyaṃ tataḥ piṇḍārakasya ca // NarP_1,104.196 //
tataḥ kanakhalasyātha cakramānuṣatīrthayoḥ /
kapilāgnitīrthakathā tathā raktānubandhajā // NarP_1,104.197 //
gaṇeśapārtheśvarayoryāntrāyāmujjvalasya ca /
caṇḍīsthānanāgodbhavaśivakuṇḍamaheśajā // NarP_1,104.198 //
kāmeśvarasya mārkaṇḍeyotpatteśca kathā tataḥ /
uddālakeśasiddheśagatatīthakathā pṛthak // NarP_1,104.199 //
śrīdevaravātotpattiśca vyāsagautamatīrthayoḥ /
kulasaṃtāramāhātmyaṃ rāmakoṭyāhvatīrthayoḥ // NarP_1,104.200 //
candrodbhedeśānaśṛṅgabrahmasthānodbhavo 'dbhutam /
tripuṣkararudrahradaguheśvara kathā śubhā // NarP_1,104.201 //
avimuktasya māhātmyamumāmāheśvarasya ca /
mahaujasaḥ prabhāvaśca jaṃbūtīrthasya varṇanam // NarP_1,104.202 //
gaṅgādharamiśrakayoḥ kathā vāthaphalastutiḥ /
dvārakāyāśca māhātmye candraśarmakathānakam // NarP_1,104.203 //
jāgarādyarcanādyākhyā vratamekādaśībhavam /
mahādvādaśikākhyānaṃ prahlādarṣisamāgamaḥ // NarP_1,104.204 //
durvāsasa upākhyānaṃ yātropakramakīrtanam /
gomatyutpattikathanaṃ tasyāṃ snānādijaṃ phalam // NarP_1,104.205 //
cakratīrthasya māhātmyaṃ gomatyudadhisaṃgamaḥ /
sanakādihradākhyānaṃ nṛgatīrthakathā tataḥ // NarP_1,104.206 //
gopracārakathā puṇyā gopīnāṃ dvārakāgamaḥ /
gopīsaraḥ samākhyānaṃ brahmatīrthādikīrtanam // NarP_1,104.207 //
pañcanadyāgamākhyānaṃ nānākhyānasamanvitam /
śivaliṅgagadātīrthakṛṣṇapūjādikīrtanam // NarP_1,104.208 //
trivikramasya mūrtākhyā durvāsaḥkṛṣṇasaṃkathā /
kuśadaityavadhoñcāraviśeṣārcanajaṃ phalam // NarP_1,104.209 //
gomatyāṃ dvārakāyāṃ ca tīrthāgamanakīrtanam /
kṛṣṇamandirasaṃprekṣā drāravatyabhiṣecanam // NarP_1,104.210 //
tatratīrthāvāsakathā dvārakāpuṇyakīrtanam /
ityeṣa saptamaḥ proktaḥ khaṇḍaḥ prābhāsiko dvijāḥ // NarP_1,104.211 //
skāndesarvottarakathe śibamāhātmyavarṇane /
likhitvaitattu yo dadyāddhemaśūlasamanvitam // NarP_1,104.212 //
mādhyāṃ satkṛtya viprāya sa śaive modate pade // NarP_1,104.213 //

iti śrībṛhannāradīya purāṇe pūrvabhāge bṛhadupākhyāne caturthapāde skandapurāṇānukramaṇīvarṇanaṃ nāma caturadhikaśatatamo 'dhyāyaḥ

brahmovāca
śṛṇu vatsa pravakṣyāmi purāṇaṃ vāmanābhidham /
trivikramacaritrāḍhyaṃ daśasāhasrasaṃkhyakam // NarP_1,105.1 //
kūrmakalpasamākhyānaṃ vargatrayakathānam /
bhāgadvayasamāyuktaṃ vaktṛśrotṛśubhāvaham // NarP_1,105.2 //
purāṇapraśnaḥ prathamaṃ brahmaśīrṣacchidā tataḥ /
kapālamocanākhyānaṃ dakṣayajñavihiṃsanam // NarP_1,105.3 //
harasya kālarūpākhyā kāmasya dahanaṃ tataḥ /
prahlādanārāyaṇayoryuddhaṃ devāsurāhavaḥ // NarP_1,105.4 //
sukeśyarkasamākhyānaṃ tato bhuvanakośakam /
tataḥ kāmyavratākhyānaṃ śrīdurgācaritaṃ tataḥ // NarP_1,105.5 //
tapatīcaritaṃ paścātkurukṣetrasya varṇanam /
satyāmāhātmyamatulaṃ pārvatījanmakīrtanam // NarP_1,105.6 //
tapastasyā vivāhaśca gauryupākhyānakaṃ tataḥ /
tataḥ kauśikyupākhyānaṃ kumāracaritaṃ tataḥ // NarP_1,105.7 //
tato 'ndhakavadhākhyānaṃsādhyopākhyānakantataḥ /
jābālicaritaṃ paścādarajāyāḥ kathādbhutā // NarP_1,105.8 //
andhakeśarayoryuddhaṃ gaṇatvaṃ cāndhakasya ca /
marutāṃ janmakathanaṃ baleśca caritaṃ tataḥ // NarP_1,105.9 //
tatastu lakṣmyāścaritaṃ traivikramamataḥ param /
prahlādatīrthayātrāyāṃ procyante 'tha kathāḥ śubhāḥ // NarP_1,105.10 //
tataśca dhundhu caritaṃ pretopākhyānakaṃ tataḥ /
nakṣatrapuruṣākhyānaṃ śrīdāmacaritaṃ tataḥ // NarP_1,105.11 //
trivikramacaritrānte brahmaproktaḥ stavottamaḥ /
prahlādabalisaṃvāde sutale hariśaṃsanam // NarP_1,105.12 //
ityeṣa pūrvabhāgo 'sya purāṇasya tavoditaḥ /
śṛṇṇato 'syottaraṃ bhāgaṃ bahadvāmanasaṃjñakam // NarP_1,105.13 //
māheśvarī bhāgavatī saurī gāṇeśvarī tathā /
catasraḥ saṃhitāścātra pṛthak sāhasrasaṃkhyayā // NarP_1,105.14 //
māheśvaryāṃ tu kṛṣṇasya tadbhaktānāṃ ca kīrtanam /
bhāgavatyāṃ jaganmātukhatārakathādbhutā // NarP_1,105.15 //
sauryāṃ sūryasya mahimā gaditaḥ pāpanāśanaḥ /
gāṇeśvaryāṃ gaṇeśasya caritaṃ ca maheśituḥ // NarP_1,105.16 //
ityetadvāmanaṃ nāma purāṇaṃ suvicitrakam /
pulastyena samākhyātaṃ nāradāya mahātmane // NarP_1,105.17 //
tato nāradataḥ prāptaṃ vyāsena sumahātmanā /
vyāsāttu labdhavāṃścaitat tacchiṣyo romaharṣaṇaḥ // NarP_1,105.18 //
sa cākhyāsyati viprebhyo naimiṣīyebhya eva ca /
evaṃ paraṃparāprāptaṃ purāṇaṃ vāmanaṃ śubham // NarP_1,105.19 //
ye paṭhanti ca śṛṇvanti te 'pi yānti parāṃ gatim /
likhitvaitatpurāṇaṃ tu yaḥ śaradviṣuver'payet // NarP_1,105.20 //
viprāya vedaviduṣe ghṛtadhenusamanvitam /
sa samuddhṛtya narakānnayetsvargaṃ pitṝnsvakān // NarP_1,105.21 //
dehānte bhuktabhogo 'sau yāti viṣṇoḥ paraṃ padam // NarP_1,105.21 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde vāmanapurāṇānukramaṇīvarṇanaṃ nāma pañcādhikaśatatamo 'dhyāyaḥ

brahmovāca
śṛṇu vatsa marīce tvaṃ purāṇaṃ kūrmasaṃjñakam /
lakṣmīkalpānucaritaṃ yatra kūrmavapurhariḥ // NarP_1,106.1 //
dharmārthakāmamokṣāṇāṃ māhātmyaṃ ca pṛthakpṛthak /
indradyumnaprasaṃgena prāharṣibhyo dayānvitaḥ // NarP_1,106.2 //
tatsaptadaśasāhasraṃ sucatuḥ saṃhitaṃ śubham /
yatra brāhmāḥ purā proktā dharmā nānāvidhā mune // NarP_1,106.3 //
nānanākathāprasaṃgena nṛṇāṃ sadgatidāyakāḥ /
tatra pūrvavibhāge tu purāṇopakramaḥ purā // NarP_1,106.4 //
lakṣmīndradyumnasaṃvādaḥ kūrṃmarṣigaṇasaṃkathā /
varṇāśramācārakathā jagadutpattikīrtanam // NarP_1,106.5 //

kālasaṃkhyā samāsena layānte stavanaṃ vibhoḥ //

tataḥ saṃkṣepataḥ sargaḥ śāṅkaraṃ caritaṃ tathā // NarP_1,106.6 //
sahasranāma pārvatyā yogasya ca nirūpaṇam /
bhṛguvaṃśasamākhyānaṃ tataḥ svāyambhuvasya ca // NarP_1,106.7 //
devādīnāṃ samutpattirdakṣayajñāhatistataḥ /
dakṣasṛṣṭikathā paścātkaśyapānvayakīrtanam // NarP_1,106.8 //
ātreyavaṃśakathanaṃ kṛṣṇasyaṃ caritaṃ śubham /
mārtaṇḍakṛṣṇasaṃvādo vyāsapāṇḍavasaṃkathā // NarP_1,106.9 //
yugadharmānukathanaṃ vyāsajaiminikīrtanam /
vārāṇasyāśca māhātmyaṃ prayāgasya tataḥ param // NarP_1,106.10 //
trailokyavarṇanaṃ caiva vedaśākhānirūpaṇam /
uttare 'syā vibhāge tu purā gītaiśvarī tataḥ // NarP_1,106.11 //
vyāsagītā tataḥ proktā nānādharmaprabodhinī /
nānāvidhānāṃ tīrthānāṃ māhātmyaṃ ca pṛthak tataḥ // NarP_1,106.12 //
pratisargaprakathanaṃ brāhmīyaṃ saṃhitā smṛtā /
ataḥ paraṃ bhāgavatīsaṃhitārtha nirūpaṇam // NarP_1,106.13 //
kathitā yatra varṇānāṃ pṛthakvṛttirudāhṛtā /
pāda'syāḥ prathame proktā brāhmaṇānāṃ vyavasthitiḥ // NarP_1,106.14 //
sadā cāgatmikā vatsa bhogasaukhyavivarddhanī /
dvitīye kṣattriyāṇāṃ tu vṛttiḥ samyakprakīrtitā // NarP_1,106.15 //
yayā tvāśritayā pāpaṃ vidhūyeha vrajeddivam /
tṛtīye vaiśyajātīnāṃ vṛttiruktā caturvidhā // NarP_1,106.16 //
yayā caritayā samyaglabhe gatimuttamām /
caturthe 'syāstathā pāde śūdravṛttirudāhṛtā // NarP_1,106.17 //
yayā saṃtuṣyati śrīśo nṛṇāṃ śreyovivarddhanaḥ /
pañcame 'syāstataḥ pāde vṛttiḥ saṃkarajoditā // NarP_1,106.18 //
yayā caritayāpnoti bhāvinīṃ gatimuttamām /
ityeṣā pañcapadyuktā dvitīyā saṃhitā mune // NarP_1,106.19 //
tṛtīyātroditā saurī nṝṇāṃ kāryavidhāyinī /
ṣoḍhā ṣaṭkarmasirddhi bodhayantī ca kāminām // NarP_1,106.20 //
caturthīvaiṣṇavo nāma mokṣadā parikīrtitā /
catuṣpadī dvijātīnāṃ sākṣādbrahmasvarūriṇī // NarP_1,106.21 //
tāḥ kramātṣaṭcaturdvīṣusāhasrāḥ parikīrtitāḥ // NarP_1,106.22 //
etatkūrmapurāṇaṃ tu caturvargaphalapradam /
paṭhatāṃ śṛṇvatāṃ nṝṇāṃ sarvotkṛṣṭagatipradam // NarP_1,106.23 //
likhitvaitattu yo bhaktyā hemakūrmasamanvitam /
brāhmaṇāyā yane dadyātsa yāti paramāṃ gatim // NarP_1,106.24 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde kūrmaparāṇānukramaṇīkathanaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ

brahmovāca
atha mātsyaṃ purāṇaṃ te pravakṣye dvijasattama /
yatroktaṃ saptakalpānāṃ vṛttaṃ saṃkṣipya bhūtale // NarP_1,107.1 //
vyāsena vedaviduṣā nārasiṃhopavarṇane /
upakramya taduddiṣṭaṃ caturddaśasahasrakam // NarP_1,107.2 //
manumatsyasusaṃvādo brahmāṇḍakathanaṃ tataḥ /
brahmadevāsurotpattirmārutotpattireva ca // NarP_1,107.3 //
madanadvādaśī tadvallokapālābhipūjanam /
manvantarasamuddeśo vaiśyarājyābhivarṇanam // NarP_1,107.4 //
sūryavaivasvatotpattirbudhasaṃgamanaṃ tathā /
pitṛvaṃśānukathanaṃ śraddhākālastathaiva ca // NarP_1,107.5 //
pitṛtīrthapracāraśca somotpattistathaiva ca /
kīrtanaṃ somavaṃśasya yayāticaritaṃ tathā // NarP_1,107.6 //
pitṛvaṃśānukathanaṃ sṛṣṭavaṃśānukīrtanam /
bhṛguśāpastathā viṣṇordaśadhā janmane kṣitau // NarP_1,107.7 //
kīrttanaṃ pūruvaṃśasya vaṃśo hautāśanaḥ param /
kriyāyogastataḥ paścātpurāṇaparikīrtanam // NarP_1,107.8 //
vrataṃ nakṣatrapuruṣaṃ mārtaṇḍaśayanaṃ tathā /
kṛṣṇāṣṭamīvrataṃ tadvadrohiṇīcandrasaṃjñitam // NarP_1,107.9 //
taḍāgavidhi māhātmyaṃ pādapotsarga eva ca /
saubhāgyaśayanaṃ tadvadagastyavratameva ca // NarP_1,107.10 //
tathānantatṛtīyāyā rasakalyāṇinīvratam /
tathaivānaṃ dakaryāśca vrataṃ sārasvataṃ punaḥ // NarP_1,107.11 //
uparāgābhiṣekaśca saptamīśanaṃ tathā /
bhīmākhyā dvādaśī tadvadanaṅgaśayanaṃ tathā // NarP_1,107.12 //
aśūnyaśayanaṃ tadvattathaivāṅgārakavratam /
saptamīsaptakaṃ tadvadviśokadvādaśīvratam // NarP_1,107.13 //
merupradānaṃ daśadhā grahaśāntistathaiva ca /
grahasvarūpakathanaṃ tathā śivacaturdaśī // NarP_1,107.14 //
tathā sarvaphalatyāgaḥ sūryavāravrataṃ tathā /
saṃkrāntisnapanaṃ tadvadvibhūtidvādaśīvratam // NarP_1,107.15 //
ṣaṣṭīvratānāṃ māhātmyaṃ tathā snānavidhikamaḥ /
prayāgasya tu māhātmyaṃ dvīpalokānuvarṇanam // NarP_1,107.16//
tathāntarikṣacāraśca dhruvamāhātmyameva ca /
bhavanāni suredrāṇāṃ tripurodyotanaṃ tathā // NarP_1,107.17 //
pitṛpravaramāhātmyaṃ manvantaravinirṇayaḥ /
caturyugasya saṃbhūtiryugadharmanirūpaṇam // NarP_1,107.18 //
vajrāṅgasya tu saṃbhūti stārakotpattireva ca /
tārakāsuramāhātmyaṃ brahmadevānukīrtanam // NarP_1,107.19 //
pārvatīsaṃbhavastadvattathā śivatapovanam /
anaṅgadehadāhaśca ratiśokastathaiva ca // NarP_1,107.20 //
gaurītapovanaṃ tadvacchivenātha prasādanam /
pārvatīṛṣisaṃvādastathairodvāhamaṅgalam // NarP_1,107.21 //
kumārasaṃbhavastadvatkumāravijayastathā /
tārakasya vadho ghoro narasiṃhopavarṇanam // NarP_1,107.22 //
padmodbhavavisargastu tathaivāndhakaghātanam /
vārāṇasyāstu māhātmyaṃ narmadāyāstathaiva ca // NarP_1,107.23 //
pravarānukramastadvatpitṛgāthānukīrtanam /
tathobhayamukhīdānaṃ dānaṃ kṛṣṇājinasya ca // NarP_1,107.24 //
tataḥ sāvitryupākhyānaṃ rājadharmāstathaiva ca /
vividhotpātakathanaṃ grahaṇāntastathaiva ca // NarP_1,107.25 //
yātrānimittakathanaṃ svapnamaṅgalakīrtane /
vāmanasya tu māhātmyaṃ vārāhasya tataḥ param // NarP_1,107.26 //
samudramathanaṃ tadvatkālakūṭābhiśāntanam /
devāsuravimardaśca vāstuvidyā tathaiva ca // NarP_1,107.27 //
pratimālakṣaṇaṃ tadvaddevatāyatanaṃ tathā /
prāsādalakṣaṇaṃ tadvanmaṇḍapāna ca lakṣaṇam // NarP_1,107.28 //
bhaviṣyarājñāmuddeśo mahādānānukīrtanam /
kalpānukīrtanaṃ tadvatpurāṇe 'sminprakīrtitam // NarP_1,107.29 //
pavitrametatkalyāṇamāyuḥ kīrtivivarddhanam /
yaḥ paṭhecchṛṇuyādvāpi sa yāti bhavanaṃ hareḥ // NarP_1,107.30 //
likhitvaitattu yo dadyāddhemamatsyagavānvitam /
viprāyābhyarcya viṣuve sa yāti paramaṃ padam // NarP_1,107.31 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde matsyapurāṇānukramaṇīkathanaṃ nāma saptottaraśatatamo 'dhyāyaḥ

brahmovāca
marīce śṛṇu vakṣyābhi purāṇaṃ gāruḍaṃ śubham /
garuḍāyābravītpṛṣṭo bhagavāngaruḍāsanaḥ // NarP_1,108.1 //
ekonaviṃśasāhasraṃ tārkṣyakalpakathānvitam /
purāṇopakramapraśnaḥ sargaḥ saṃkṣepatastataḥ // NarP_1,108.2 //
sūryādipūjanavidhirdīkṣāvidhirataḥ param /
śrāddhapūjā tataḥ paścānnavavyūhārcanaṃ dvija // NarP_1,108.3 //
pūjāvidhānaṃ ca tathā vaiṣṇavaṃ pañjaraṃ tataḥ /
yogādhyāyastato viṣṇornāmasāhasrakīrtanam // NarP_1,108.4 //
dhyānaṃ viṣṇostataḥ sūryapūjā mṛtyuñjayārcanam /
mālāmantraḥ śivārcātha gaṇapūjā tataḥ param // NarP_1,108.5 //
gopālapūjā trailokyamohanaśrīdharārcanam /
viṣṇvarcā pañcatattvārcā cakrārcā devapūjanam // NarP_1,108.6 //
nyāsādisaṃdhyopāstiśca durgārcātha surārcanam /
pūjā māheśvarī cātaḥ pavitrāropaṇārcanam // NarP_1,108.7 //
mūrtidhyāṃnavāstumānaṃ prāsādānāṃ ca lakṣaṇam /
pratiṣṭhā sarvadevānāṃ pṛthakpūjā vidhānataḥ // NarP_1,108.8 //
yogo 'ṣaṭāṅgo dānadharmāḥ prayaścittavidhikriyā /
dvīpeśanarakākhyānaṃ sūryavyūhaśca jyotiṣam // NarP_1,108.9 //
sāmudrikaṃ svarajñānaṃ navaratnaparīkṣaṇam /
māhātmyamatha tīrthānāṃ gayāmāhātmyamuttamam // NarP_1,108.10 //
tato manvantarākhyānaṃ pṛthakpṛthagvibhāgaśaḥ /
pitrākhyānaṃ varṇadharmā dravyaśuddhiḥ samarpaṇam // NarP_1,108.11 //
śrāddhaṃ vināyakasyārcā grahayajñastathaā śramāḥ /
jananākhyaṃ pretaśaucaṃ nītiśāstraṃ vratoktayaḥ // NarP_1,108.12 //
sūryavaṃśaḥ somavaṃśo 'vatārakathanaṃ hareḥ /
rāmāyaṇaṃ harervaṃśo bhāratākhyānakaṃ tataḥ // NarP_1,108.13 //
āyurvedanidānaṃ prāk cikikatsā dravyajā guṇāḥ /
rogaghnaṃ kavacaṃ viṣṇorgāruḍaṃ traipuro manuḥ // NarP_1,108.14 //
praśnacūḍāmaṇiścānto hayāyurvedakīrtanam /
oṣaghīnāma kathanaṃ tato vyākaraṇohanam // NarP_1,108.15 //
chandaḥ śāstraṃ sadācārastataḥ snānavidhiḥ smṛtaḥ /
tarpaṇaṃ vaiśvadevaṃ ca saṃdhyā pārvaṇakarma ca // NarP_1,108.16 //
nityaśrāddhaṃ sarpiḍākhyaṃ dharmasāro 'ghaniṣkṛtiḥ /
pratisaṃkrama uktāḥ sma yugadharmāḥ kṛteḥ phalam // NarP_1,108.17 //
yogaśāstraṃ viṣṇubhaktirnamaskṛtiphalaṃ hareḥ /
māhātmyaṃ vaiṣṇavaṃ cātha nārasiṃhastavottamam // NarP_1,108.18 //
jñānāmṛtaṃ guhuṣṭakaṃ stotraṃ viṣṇvarcanāhvayam /
vedāntasāṃkhyasiddhānto brahmajñānaṃ tathālmakam // NarP_1,108.19 //
gītāsāraḥ phalotkīrtiḥ pūrvakhaṇḍo 'yamīritaḥ /
athāsyaivottare khaṇḍe pretakalpaḥ puroditaḥ // NarP_1,108.20 //
yatra tārkṣyeṇa saṃpṛṣṭo bhagavānāha vāḍavāḥ /
dharmaprakaṭanaṃ pūrvaṃ yogināṃ gatikāraṇam // NarP_1,108.21 //
dānādikaṃ phalaṃ cāpi proktamantrorddhadaihikam /
yamalokasthamārgasya varṇana ca taḥ param // NarP_1,108.22 //
ṣoḍaśaśrāddhaphalako vṛttāntaścātra varṇitaḥ /
niṣkṛtiryamamārgasya dharmarājasya vaibhavam // NarP_1,108.23 //
pretapīḍāṃvinirddeśaḥ pretacihnanirūpaṇam /
pretānāṃ caritākhyānaṃ kāraṇaṃ pretatāṃ prati // NarP_1,108.24 //
pretakṛtyavicāraśca sarpiḍīkaraṇoktayaḥ /
pretatvamokṣaṇākhyānaṃ dānāni ca vimuktaye // NarP_1,108.25 //
āvaśyakottamaṃ dānaṃ pretasaukhyakarohanam /
śārīrakavinirdeśo yamalokasya varṇanam // NarP_1,108.26 //
pretatvoddhārakathanaṃ karmakṛrttṛvinirṇayaḥ /
mṛtyoḥ pūrvakriyākhyānaṃ paścātkarmanirūpaṇam // NarP_1,108.27 //
madhyaṣoḍaśakaśrāddhaṃ svargaprāptikriyohanam /
sūtakasyātha saṃkhyāṃnaṃ nārāyaṇabalikriyā // NarP_1,108.28 //
vṛṣotsargasya māhātmyaṃ niṣiddhaparivarjanam /
apamṛtyukriyoktiśca vipākaḥ karmaṇāṃ nṛṇām // NarP_1,108.29 //
kṛtyākṛtyavicāraśca viṣṇudhyānavimuktaye /
svargatau vihitākhyānaṃ svargasaukhyanirūpaṇam // NarP_1,108.30 //
bhūrlokavarṇanaṃ caiva saptādholokavarṇanam /
pañcorddhvalokakathanaṃ brahmāṇḍasthitikīrtanam // NarP_1,108.31 //
brahmāṇḍānekacaritaṃ brahmajīvanirūpaṇam /
ātyantikaṃ layākhyānaṃ phalastuti nirūpaṇam // NarP_1,108.32 //
ityetadgāruḍaṃ nāma purāṇaṃ bhuktimuktidam /
kīrtitaṃ pāpaśamanaṃ paṭhatāṃ śṛṇvatāṃ nṛṇām // NarP_1,108.33 //
likhitvaitatpurāṇaṃ tu viṣuve yaḥ prayacchati /
sauvarṇahaṃsayugmāḍhyaṃ viprāya sa divaṃ vrajet // NarP_1,108.34 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde gāruḍānukramaṇīvarṇanaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ

brahmovāca
śṛṇu vatsa pravakṣyāmi brahmāṇḍākhyaṃ purātanam /
yacca dvādaśasāhasramādikalpakathāyutam // NarP_1,109.1 //
prakriyākhyo 'nuṣaṅgākhya upodghātastṛtīyakaḥ /
caturtha upasaṃhāraḥ pādāścatvāra eva hi // NarP_1,109.2 //
pūrvapādadvayaṃ pūrvo bhāgo 'tra samudāhṛtaḥ /
tṛtīyo madhyamo bhāgaścaturthastūttaro mataḥ // NarP_1,109.3 //
ādau kṛtyasamuddeśo naimiṣākhyānakaṃ tataḥ /
hiraṇyagarbhotpattiśca lokakalpanameva ca // NarP_1,109.4 //
eṣa vai prathamaḥ pādo dvitīyaṃ śṛṇu mānada /
kalpamanvantarākhyānaṃ lokajñānaṃ tataḥ param // NarP_1,109.5 //
mānasīsṛṣṭikathanaṃ rudraprasavavarṇanam /
mahādevavibhūtiśca ṛṣisargastataḥ param // NarP_1,109.6 //
agnīnāṃ vijayaścātha kālasadbhāvavarṇanam /
priyavratānvayoddeśaḥ pṛthivyāyāmavistaraḥ // NarP_1,109.7 //
varṇanaṃ bhāratasyāsya tato 'nyeṣāṃ nirūpaṇam /
jambvādisaptadvīpākhyā tato 'dholokavarṇanam // NarP_1,109.8 //
urddhvalokānukathanaṃ grahacārastataḥ param /
ādityavyūhakathanaṃ devagrahānukīrtanam // NarP_1,109.9 //
nīlakaṇṭhāhvayākhyānaṃ mahādevasya vaibhavam /
amāvāsyānukathanaṃ yugatattvanirūpaṇam // NarP_1,109.10 //
yajñapravartanaṃ cātha yugayorantyayoḥ kṛtiḥ /
yugaprajālakṣaṇaṃ ca ṛṣipravaravarṇanam // NarP_1,109.11 //
vedānāṃ vyasanākhyānaṃ svāyambhuvanirūpaṇam /
śeṣamanvantarākhyānaṃ pṛthivīdohanaṃ tataḥ // NarP_1,109.12 //
cākṣuṣe 'dyatane sarge dvitīyo 'ṅghriḥ purodale /
athopodghātapāde tu saptarṣiparikīrtanam // NarP_1,109.13 //
prajāpatyanvayastasmāddevādīnāṃ samudbhavaḥ /
tato jayābhilāṣaśca marudutpattikīrtanam // NarP_1,109.14 //
kāśyapeyānukathanaṃ ṛṣivaṃśanirūpaṇam /
pitṛkalpānukathanaṃ śrāddhakalpastataḥ param // NarP_1,109.15 //
vaivasvatasamutpattiḥ sṛṣṭistasya tataḥ param /
manuputrānvayaścānto gāndharvasya nirūpaṇam // NarP_1,109.16 //
ikṣvākuvaṃśakathanaṃ vaṃśo 'treḥ sumahātmanaḥ /
amāvasoranvayaśca rajeścaritamadbhutam // NarP_1,109.17 //
yayāticaritaṃ cātha yaduvaṃśanirūpaṇam /
kārtavīryasya caritaṃ jāmadagnyaṃ tataḥ param // NarP_1,109.18 //
vṛṣṇivaṃśānukathanaṃ sagarasyātha saṃbhavaḥ /
bhārgavasyānucaritaṃ pitṛkāryavadhāśrayam // NarP_1,109.19 //
sagarasyātha caritaṃ bhārgavasya kathā punaḥ /
devāsurāhavakathā kṛṣṇāvirbhāvavarṇanam // NarP_1,109.20 //
indrasya tu stavaḥ puṇyaḥ śukreṇa parikīrtitaḥ /
viṣṇumāhātmyakathanaṃ balivaṃśanirūpaṇam // NarP_1,109.21 //
bhaviṣyarājacaritaṃ saṃprāpte 'tha kalau yuge /
samupoddhātapādo 'yaṃ tṛtīyo madhyame dale // NarP_1,109.22 //
caturthamupasaṃhāraṃ vakṣye khaṇḍe tathottare /
vaivasvatāntarākhyānaṃ vistareṇa yathātathām // NarP_1,109.23 //
pūrvameva samuddiṣṭaṃ saṃkṣepādiha kathyate /
bhaviṣyāṇāṃ manūnāṃ ca caritaṃ hi tataḥ param // NarP_1,109.24 //
kalpapralayanirdeśaḥ kālamānaṃ tataḥ param /
lokāścaturddaśa tataḥ kathitāḥ prāptalakṣaṇaiḥ // NarP_1,109.25 //
varṇanaṃ narakāṇāṃ ca vikarmācaraṇaistataḥ /
manomayapurākhyānaṃ layaḥ prākṛtikastataḥ // NarP_1,109.26 //
śaivasyātha purasyāpi varṇanaṃ ca tataḥ param /
trividhā guṇasaṃbandhājjantūnāṃ kīrtitā gatiḥ // NarP_1,109.27 //
anirdeśyāpratarkyasya brahmaṇaḥ paramātmanaḥ /
anvayavyatirekābhyāṃ varṇanaṃ hi tataḥ param // NarP_1,109.28 //
ityeṣa upasaṃhārapādo vṛttaḥ sahottaraḥ /
catuṣpādaṃ purāṇaṃ te brahmāṇḍaṃ samudāhṛtakam // NarP_1,109.29 //
aṣṭādaśamanaupamyaṃ sārātsārataraṃ dvija /
brahmāṇḍaṃ yaccaturlakṣaṃ purāṇaṃ yena vaṭhyate // NarP_1,109.30 //
tadetadasya gaditamatrāṣṭādaśadhā pṛthak /
pāsaśaryeṇa muninā sarveṣāmapi mānada // NarP_1,109.31 //
vastutastūpadeṣṭrātha munīnāṃ bhāvitātmanām /
mattaḥ śrutvā purāṇāni lokebhyaḥ pracakāśire // NarP_1,109.32 //
munayo dharmaśīlāste dīnānugrahakāriṇaḥ /
mayācedaṃ purāṇaṃ tu vasiṣṭāya puroditam // NarP_1,109.33 //
tena śaktisutāyoktaṃ jātūkarṇyāya tena ca /
vyāso labdhvā tataścaitatprabhañjanamukhodgatam // NarP_1,109.34 //
pramāṇīkṛtya loke 'sminprāvartayadanuttamam /
ya idaṃ kīrtayedvatsa śṛṇoti ca samāhitaḥ // NarP_1,109.35 //
sa vidhūyeha pāpāni yāti lokamanāmayam /
likhitvaitatpurāṇaṃ tu svarṇasiṃhāsanasthitam // NarP_1,109.36 //
vastreṇācchāditaṃ yastu brāhmaṇāya prayacchati /
sa yādi brahmaṇo lokaṃ nātra kāryā vicāraṇā // NarP_1,109.37 //
marīce 'ṣṭādaśaitāni mayā proktāni yāni te /
purāṇāni tu saṃkṣepācchrotavyāni ca vistarāt // NarP_1,109.38 //
aṣṭādaśa purāṇāni yaḥ śṛṇoti narottamaḥ /
kathayedvā vidhānena neha bhūyaḥ sa jāyate // NarP_1,109.39 //
sūtrametatpurāṇānāṃ yanmayoktaṃ tavādhunā /
tannityaṃ śīlanīyaṃ hi purāṇaphalamicchatā // NarP_1,109.40 //
na dāṃbhikāya pāpāya devagurvanusūyave /
deyaṃ kadāpi sādhūnāṃ dveṣiṇe na śaṭhāya ca // NarP_1,109.41 //
śāntāya śamacittāya śuśrūṣābhiratāya ca /
nirmatsarāya śucaye deyaṃ sadvaiṣṇavāya ca // NarP_1,109.42 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde brahmāṇḍapurāṇānukramaṇīnirūpaṇaṃ nāma navottaraśatatamo 'dhyāyaḥ

nārada uvāca
purāṇasūtramakhilaṃ śrutaṃ tava mukhādvibho /
marūcaye yathā proktaṃ brahmaṇā parameṣṭhinā // NarP_1,110.1 //
adhunā tu mahābhāga tithīnāṃ vai kathānakam /
kramato mahyamākhyāhi yathā syādvataniścayaḥ // NarP_1,110.2 //
yasminmāse tu yā puṇyā tithiryena uvāsitā /
yadvidhānaṃ ca pūjādestatsarvaṃ vada sāṃpratam // NarP_1,110.3 //
sanātana uvāca
śṛṇu nārada vakṣyāmi tithīnāṃ te vrataṃ pṛthak /
tithīśānukramādeva sarvasiddhividhāyakam // NarP_1,110.4 //
caitre māsi jagadbrahmā sasaja prathame 'hani /
śuklapakṣe samagraṃ vai tadā sūryodaye sati // NarP_1,110.5 //
vatsarādau vasaṃtādau balirājye tathaiva ca /
pūrvaviddhaiva kartavyā pratipatsarvadā budhaiḥ // NarP_1,110.6 //
tatra kāryā mahāśāntiḥ sarvakalmaṣanāśinī /
sarvotpātapraśamanī kaliduṣkṛtahāriṇī // NarP_1,110.7 //
āyuḥ pradāpuṣṭikarī dhanasaubhāgyavarddhinī /
maṅgalyā ca pavitrā ca lokadvayamukhāvahā // NarP_1,110.8 //
tasyāmādau tu saṃpūjyo brahmā vahnivapurdharaḥ /
pādyārdhyapuṣpadhūpaiśca vastrālaṅkārabhojanaiḥ // NarP_1,110.9 //
homairbalyupahāraiśca tathā brāhmaṇatarpaṇaiḥ /
tataḥ krameṇa devebhyaḥ pūjā kāryā pṛthakpṛthak // NarP_1,110.10 //
kṛtvoṅkāra namaskāraṃ kuśodakatilākṣataiḥ /
savastraṃ sahiraṇyaṃ ca tato dadyāddijātaye // NarP_1,110.11 //
dakṣiṇāṃ vedaviduṣe vratasaṃpūrtihetave /
evaṃ pūjāviśeṣeṇa vrataṃ syātsaurisaṃjñakam // NarP_1,110.12 //
ārogyadaṃ nṛṇāṃ vipra tasminneva dine mune /
vidyāvratamapi proktamasyāmeva tithau mune // NarP_1,110.13 //
tilakaṃ nāma ca proktaṃ kṛṣṇenājātaśatrave /
atha jyeṣṭhe site pakṣe pakṣatyāṃ divasodaye // NarP_1,110.14 //
devodyānabhavaṃ hṛdyaṃ karavīraṃ samarcayet /
raktatanturīdhānaṃ gandhadhūpavilepanaiḥ // NarP_1,110.15 //
prarūḍhasaptadhānyaiśca nāragairbījapūrakaiḥ /
abhyukṣyākṣatatoyena mantreṇetthaṃ kṣamāpayet // NarP_1,110.16 //
karavīra vṛṣāvāsa namaste bhānuvallabha /
daṃbholimṛḍadurgādidevānāṃ satataṃ priya // NarP_1,110.17 //
ākṛṣṇeneti vedoktamantreṇetthaṃ kṣamāpayet /
evaṃ bhaktyā samabhyacya dattvā viprāya dakṣiṇām // NarP_1,110.18 //
pradakṣiṇaṃ tataḥ kuryātpaścātsvabhavanaṃ vrajet /
nabhaḥ śukle pratipadi lakṣmībuddhipradāyakam // NarP_1,110.19 //
dharmārthakāmamokṣāṇāṃ nidānaṃ paramaṃ vratam /
somavāraṃ samārabhya sārdhamāsatrayaṃ dvija // NarP_1,110.20 //
kārtikāsitabhūtāyāmupoṣyaṃ vratatatparaḥ /
pūrṇāyāṃ śivamabhyarcya suvaṇa vaṃśasaṃyutam // NarP_1,110.21 //
vāyanaṃ sumahatpuṇyaṃ devatāprītivardhakam /
dadyādviprāya saṃkalpya dhanavṛddhyai munīśvara // NarP_1,110.22 //
bhādraśuklapratipadi vrataṃ nāmnā mahattamam /
vrataṃ maunāhvayaṃ kecitprāhuratra śivor'cyate // NarP_1,110.23 //
naivedyaṃ tu pacenmaunī ṣoḍaśatriguṇāni ca /
phalāni piṣṭapakvāni dadyādviprāya ṣoḍaśa // NarP_1,110.24 //
devāya ṣoḍaśānyāni bhujyante ṣoḍaśātmanā /
sauvarṇaṃ śivamabhyarcya kumbhopari vidhānavit // NarP_1,110.25 //
tatsarvaṃ dhenusahitamācāryyāya pradāpayet /
idaṃ kṛtvā vrataṃ vipra deva devasya śūlinaḥ // NarP_1,110.26 //
caturdaśābdaṃ dehāntaṃ bhuktabhogaḥ śivaṃ vrajet /
āśvine sitapakṣatyāṃ katvāśokavrataṃ naraḥ // NarP_1,110.27 //
aśoko jāyate vipradhanadhānyasamanvitaḥ /
aśokapūjanaṃ tatra kāryaṃ niyamatatparaiḥ // NarP_1,110.28 //
vratānte dvādaśe varṣe mūrtiṃ cāśokaśākhinaḥ /
samarpya gurave bhaktyā śivaloke mahīyate // NarP_1,110.29 //
asyāmeva pratipadi navarātraṃ samārabhet /
pūrvāhne pūjayeddevīṃ ghaṭasthāpanapūrvakam // NarP_1,110.30 //
aṅkurāropaṇaṃ kṛtvā yavairgodhūmamiśritaiḥ /
tataḥ pratidinaṃ kuryādekabhuktamayācitam // NarP_1,110.31 //
upavāsaṃ yathāśakti pūjāpāṭhajapādikam /
mārkaṃṇḍeya purāṇoktaṃ caritatritayaṃ dvija // NarP_1,110.32 //
paṭhanīyaṃ navadinaṃ bhuktimuktī abhīpsatā /
kumārīpūjanaṃ tatra praśastaṃ bhojanādibhiḥ // NarP_1,110.33 //
itthaṃ kṛtvā vrataṃ vipra sarvasiddhyālayo naraḥ /
jāyate bhuvi durgāyāḥ prasādānnātra saṃśayaḥ // NarP_1,110.34 //
athorjasitapakṣatyāṃ navarātroditaṃ caret /
viśeṣādannakūṭākhyaṃ viṣṇuprītivivardhanam // NarP_1,110.35 //
sarvapākaiḥ sardadohaiḥ sarvaiḥ sarvārthasiddhaye /
kartavyamannakūṭaṃ tu govarddhanasamarcane // NarP_1,110.36 //
sāyaṃ gobhiḥ saha śrīmadgovarddhanadharādharam /
samarcya dakṣiṇīkṛtya bhuktimuktī samāpnuyāt // NarP_1,110.37 //
atha mārgasitādyāyāṃ dhanavratamanuttamam /
naktaṃ viṣṇvarcanaṃ homaiḥ sauvarṇīṃ hutabhuktanum // NarP_1,110.38 //
raktavastrayugācchannāṃ dvijāya pratipādayet /
evaṃ kṛtvā dhanairdhānyaiḥ samṛddho jāyate bhuvi // NarP_1,110.39 //
vahninā dagdhapāpastu viṣṇuloke mahīyate /
pauṣaśuklapratipadi bhānumabhyarcya bhaktitaḥ // NarP_1,110.40 //
ekabhaktavrato martyo bhānulokamavāpnuyāt /
māghaśuklādyadivase vahniṃ sākṣānmaheśvaram // NarP_1,110.41 //
samabhyacya vidhānena samṛddho jāyate bhuvi /
atha phaālgunaśuklādau devadevaṃ digaṃbaram // NarP_1,110.42 //
dhūlidhūsarasarvāṅgaṃ jalairukṣetsamantataḥ /
karmaṇā laukikenāpi saṃtuṣṭo hi maheśvaraḥ // NarP_1,110.43 //
svasāyujyaṃ pradiśati bhaktyā samyaksamarcitaḥ /
vaiśākhe tu sitādyāyāṃ viṣṇuṃ viśvavihāriṇam // NarP_1,110.44 //
samabhyarcya vidhānena viprānsaṃbhojayedvatī /
evaṃ śucisitādyāyāṃ brahmāṇaṃ jagatāṃ gurum // NarP_1,110.45 //
viṣṇunā sahito brahmā sarvalokeśvareśvaraḥ /
svasāyujyaṃ pradiśati sarvasiddhimavāpnuyāt // NarP_1,110.46 //
āsu dvādaśamāsānāṃ pratipatsu dvijottama /
vratāni tubhyaṃ proktāni bhuktimuktipradāni ca // NarP_1,110.47 //
vrateṣveteṣu sarveṣu brahmacaryaṃ vidhīyate /
bhojane tu haviṣyānnaṃ sāmānyata udāhṛtam // NarP_1,110.48 //

iti śrībṛhannanāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsapratipadvratanirūpaṇaṃ nāma daśottaraśatatamo 'dhyāyaḥ

sanātana uvāca
śṛṇu vipra pravakṣyāmi dvitīyāyā vratāni te /
yāni kṛtvā naro bhaktyā brahmaloke mahīyate // NarP_1,111.1 //
caitraśukladvitīyāyāṃ brahmaṇaṃ ca saśaktikam /
haviṣyānnena gandhādyaiḥ stoṣya sarvakratūdbhavam // NarP_1,111.2 //
phalaṃ labdhvākhilānkāmānante brahmapadaṃ labhet /
asminneva dine vipra bālendumuditaṃ pare // NarP_1,111.3 //
samabhyarcya niśāraṃbhe bhuktimuktiphalaṃ bhavet /
atha vāsmindine bhaktyā dasrāvabhyarcya yatnataḥ // NarP_1,111.4 //
suvarṇarajate netre pradadyācca dvijātaye /
pūrṇayātrāvrate hyasmindadhnā vāpi ghṛtena ca // NarP_1,111.5 //
netravrataṃ dvādaśa vatsarānvai kṛtyā bhavedbhūmipatirdvijendra /
surūparūpo 'rigaṇapratāpī dharmābhirāmo nṛpavargamukhyaḥ // NarP_1,111.6 //
rādhaśukladvitīyāyāṃ brahmaṇaṃ viṣṇurūpiṇam /
samarcya saptadhānyānyāḍhyakuṃbhopari vidhānataḥ // NarP_1,111.7 //
viṣṇulokamavāpnoti bhuktvā bhogānmanoramān /
jyeṣṭhaśukladvitīyāyāṃ bhāskaraṃ bhuvanādhipam // NarP_1,111.8 //
catuvaktrasvarūpaṃ ca samabhyarcya vidhānataḥ /
bhojayitvā dvijān bhaktyā bhāskaraṃ lokamāpnuyāt // NarP_1,111.9 //
āṣāḍhasya site pakṣe dvitīyā puṇyasaṃyutā /
tasyāṃ rathaṃ samāropya rāmaṃ saha subhadrayā // NarP_1,111.10 //
dvijādibhirvratī sārdhaṃ parikramya purādikam /
jalāśayāntikaṃ gatvā kārayecca mahotsavam // NarP_1,111.11 //
tadante devabhavane niveśya ca yathāvidhi /
brāhmaṇānbhojayeccaiva vratasyāsya prapūrtaye // NarP_1,111.12 //
nabhaḥ śukladvitīyāyāṃ viśvakarmā prajāpatiḥ /
svapitīti tithiḥ puṇyā hyaśokaśayanāhvayā // NarP_1,111.13 //
saśaktika tu śayyāsthaṃ pūjayitvā caturmukham /
imamuccārayenmantraṃ praṇamya jagatāṃ patim // NarP_1,111.14 //
śrīvatsadhāriñchrīkānta śrīvāsa śrīpate prabho /
gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmada // NarP_1,111.15 //
candrārddhadānamatroktaṃ sarvasiddhividhāyakam /
bhādraśukladvitīyāyāṃ śakrarūpaṃ jagadvidhim // NarP_1,111.16 //
pūjayitvā vidhānenana sarvakratuphalaṃ labhet /
āśvine māsi vai puṇyā dvitīyā śuklapakṣagā // NarP_1,111.17 //
dānaṃ pradattametasyāmanantaphalamucyate /
ūrjjaśukladvitīyāyāṃ yamo yamunayā purā // NarP_1,111.18 //
bhojitaḥ svagṛhe tena dvitīyaiṣā yamāhvayā /
puṣṭipravarddhanaṃ cātra bhaginyā bhojanaṃ gṛhe // NarP_1,111.19 //
vastrālaṅkārapūrvaṃ tu tasmai deyamataḥ param // NarP_1,111.20 //
yasyāṃ tithau yamunayā yamarājadevaḥ saṃbhojito nijakarātsvasṛsauhṛdena /
tasyāṃ svasuḥ karatalādiha yo bhunakti prāpnoti ratnadhanadhānyamanuttamaṃ saḥ // NarP_1,111.21 //
mārgaśukladvitīyāyāṃ śrāddhena pitṛpūjanam /
ārogyaṃ labhate cāpi putrapautrasamanvayaḥ // NarP_1,111.22 //
pauṣaśukladvitīyāyāṃ gośṛṅgodakamārjanam /
sarvakāmapradaṃ nṝṇāmāste bālendudarśanam // NarP_1,111.23 //
yor'ghyadānena bālenduṃ haviṣyāśī jitendriyaḥ /
pūjayetsājyasumanedharmakāmārthasiddhaye // NarP_1,111.24 //
māghaśukladvitīyāyāṃ bhānurūpaṃ prajāpatim /
samabhyarcya yathānyāyaṃ pūjayedraktapuṣpakaiḥ // NarP_1,111.25 //
raktairgaṃvaistathā svarṇamūrtiṃ nirmāya śaktitaḥ /
tataḥ pūrṇaṃ tāmrapātraṃ gāghṛmairvāpitaṇḍulaiḥ // NarP_1,111.26 //
samarpya deve bhaktyaiva sa mūrtiṃ pradadeddvije /
evaṃ kṛte vrate vipra sākṣātsūrya ivoditaḥ // NarP_1,111.27 //
durāsado durādharṣo jāyate bhuvimānavaḥ /
iha kāmānvarāmbhuktvā yātyante brahmaṇaḥ padam // NarP_1,111.28 //
sarvadevastuto 'bhīkṣṇaṃ vimānavaramāsthitaḥ /
atha phaālgunaśuklāyā dvitīyāyāṃ dvijottamaḥ // NarP_1,111.29 //
puṣpaiḥ śivaṃ samabhyarcya suśvetaiśca sugandhibhaḥ /
puṣpairvitānakaṃ kṛtvā puṣpālaṅkaraṇaiḥ śubhaiḥ // NarP_1,111.30 //
naivedyairvividhairdhūpairdīparnīrājanādibhiḥ /
prasādya praṇameccaiva sāṣṭāṅgaṃ patito bhuvi // NarP_1,111.31 //
evamabhyarcya deveśaṃ martyo vyādhivivarjitaḥ /
dhanadhānyasamāyukto jīvedvirṣaśataṃ dhruvam // NarP_1,111.32 //
yadvidhānaṃ dvitīyāsu śuklapakṣagatāsu vā /
proktaṃ tadeva kṛṣṇāsu karttavyaṃ vidhikovidaiḥ // NarP_1,111.33 //
vahnireva pṛthaṅmāḥsu nānārūpavapurddharaḥ /
pūjyate hi dvitīyāsu brahmacaryyādi pūrvavat // NarP_1,111.34 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsadvitīyāvratanirūpaṇaṃ nāmaikādaśādhikaśatatamo 'dhyāyaḥ

sanātana uvāca
śṛṇu nārada vakṣyāmi tṛtīyāyā vratāni te /
yāni samyagvidhāyāśu nārī saubhāgyamāpnuyāt // NarP_1,112.1 //
caitraśuklatṛtīyāyāṃ gaurīṃ kṛtvā sabhartṛkām /
sauvarṇā rājatīṃ vāpi tāmnīṃ vā mṛṇyayīṃ dvija // NarP_1,112.2 //
abhyarcya gandhapuṣpādyairvastrairābharaṇaiḥ śubhaiḥ /
dūrvākāṇḍaiśca vidhivatsopavāsā tu kanyakā // NarP_1,112.3 //
varārthinī ca saubhāgyaputrabhartrarthinī tathā /
dvijabhāryā bhartṛmatīḥ kanyakāṃ vā sulakṣaṇāḥ // NarP_1,112.4 //
siṃdūrāñjanavastrādyaiḥ pratoṣya prītamānasā /
rātrau jāgaraṇaṃ kuryādvratasaṃpūrtikāmyayā // NarP_1,112.5 //
tatastāṃ pratimāṃ vipra gurave pratipādayet /
dhātujāṃ mṛnmayīṃ vā tu nikṣipecca jalāśaye // NarP_1,112.6 //
evaṃ dvādaśavarṣāṇi kṛtvā gaurīvrataṃ śubham /
dhenudvādaśasaṃkalpaṃ dadyādutsargasiddhaye // NarP_1,112.7 //
kimatra bahunoktena gaurī saubhāgyadāyinī /
strīṇāṃ yathā tathā nānyā vidyate bhuvanatraye // NarP_1,112.8 //
dhanaṃ putrānpatiṃ vidyāmājñāsiddhiṃ yaśaḥ sukham /
labhate sarvameveṣṭaṃ gaurīmabhyarcya bhaktitaḥ // NarP_1,112.9 //
rādhaśuklatṛtīyā yā sākṣayā parikīrtitā /
tithistrotāyugādyā sā kṛtasyākṣayakāriṇī // NarP_1,112.10 //
dve śukle dve tathā kṛṣṇe yugādī kavayo viduḥ /
śukle pūrvāhnike grāhye kṛṣṇe caiva tapastatha // NarP_1,112.11 //
dvāparaṃ hi kalirbhādre pravṛttāni yugāni vai /
tatra rādhatṛtīyāyāṃ śrīsametaṃ jagadgurum // NarP_1,112.12 //
nārāyaṇaṃ samabhyarcetpuṣpadhūpavilepanaiḥ /
yadvā gaṅgāṃbhasi snāto mucyate sarvakilbiṣaiḥ // NarP_1,112.13 //
akṣatnaiḥ pūjayedviṣṇuṃ snāyādapyakṣatairnaraḥ /
saktūnsaṃbhojayedviprānsvayamabhyavaharecca tān // NarP_1,112.14 //
evaṃ kṛtavidhirvipra naro viṣṇuparāyaṇaḥ /
viṣṇulokamavāpnoti sarvadevanamaskṛtaḥ // NarP_1,112.15 //
atha jyeṣṭhatṛtīyā tu śuklā raṃbheti nāmataḥ /
tasyāṃ sabhāryaṃ vidhivatpūjayedvāhmaṇottamam // NarP_1,112.16 //
gandhapuṣpāṃśukādyaistu nārī saubhāgyakāmyayā /
raṃbhāvratamidaṃ vipra vidhivatsamupāśritam // NarP_1,112.17 //
dadāti vittaṃ putrāṃśca matiṃ dharme śubhāvahām /
athāṣāḍhatṛtīyāyāṃ śuklāyāṃ śuklavāsasā // NarP_1,112.18 //
keśavaṃ tu salakṣmīkaṃ sastrīke tu dvijer'cayet /
bhojanaiḥ surabhīdānairvastraiścāpi vibhūṣaṇaiḥ // NarP_1,112.19 //
priyervākyairbhṛśaṃ prītā nārī saubhāgyavāñchayā /
samupāsya vrataṃ caitaddhanadhānyasamanvitā // NarP_1,112.20 //
devadevaprasādena viṣṇulokamavāpnuyāt /
nabhaḥ śuklatṛtīyāyāṃ svarṇagaurīvrataṃ caret // NarP_1,112.21 //
upacāraiḥ ṣoḍaśabhirbhavānīmabhipūjayet /
putrāndehi dhanaṃ dehi saubhāgyaṃ dehi suvrate // NarP_1,112.22 //
anyāṃśca sarvakāmānme dehi dehi namo 'stu te /
evaṃ saṃprārthya deveśīṃ bhavānīṃ bhavasaṃyutām // NarP_1,112.23 //
vratasaṃpūrtikāmā tu vāyanaṃ dāpayettathā /
evaṃ ṣoḍaśavarṣāṇi kṛtvā nārī vrataṃ śubham // NarP_1,112.24 //
udyāpanaṃ caredbhaktyā vittaśāṭhyavivarjitā /
maṇḍape maṇḍale śuddhe gaṇeśādisurārcanam // NarP_1,112.25 //
kṛtvā tāmramayaṃ pātraṃ kalaśoparivinyaset /
sauvarṇīṃ pratimāṃ tatra bhavānyāḥ pratipūjayet // NarP_1,112.26 //
gandhapuṣpādibhiḥ samyak tato homaṃ samācaret /
veṇupātraiḥ ṣoḍaśabhiḥ pakvānnaparipūritaiḥ // NarP_1,112.27 //
samarpya devyai naivedyaṃ dvijeṣvetannivedayet /
vāyanaṃ ca tataḥ paścāddadyātsaṃbandhibandhuṣu // NarP_1,112.28 //
pratimāṃ gurave dattvā dvijebhyo dakṣiṇāṃ tathā /
pūrṇaṃ labhetphalaṃ nārī vratācaraṇatatparā // NarP_1,112.29 //
bhādraśuklatṛtīyāyāṃ vrataṃ vai hāritālakam /
kuryādbhaktyā vidhānena pādyārdhyārcana pūrvakam // NarP_1,112.30 //
tatastu kāñcane pātre rājate cāpi tāmrake /
vaiṇave mṛnmaye vāpi vinyasyānnaṃ sadakṣiṇam // NarP_1,112.31 //
saphalaṃ ca savastraṃ ca dvijāya pratipādayet /
tadante pāraṇaṃ kuryādiṣṭabandhujanaiḥ saha // NarP_1,112.32 //
evaṃ kṛtavratā nārī bhuktvā bhogānmanoramān /
vratasyāsya prabhāveṇa gaurīsahacarībhavet // NarP_1,112.33 //
saubhāgyadravyavastrāṇi vaṃśapātrāṇi ṣoḍaśa /
dātavyāni prayatnena brāhmaṇebhyo yathāvidhi // NarP_1,112.34 //
anyebhyo vipravaryebhyo dakṣiṇāṃ ca prayatnataḥ /
bhūyasīṃ ca tato dadyādviprebhyo devituṣṭaye // NarP_1,112.35 //
evaṃ yā kurute nārī vrataṃ saubhāgyavarddhanam /
sā tu devīprasādena saubhāgyaṃ labhate dhruvam // NarP_1,112.36 //
yadā tṛtīyā bhādre tu hastarkṣasahitā bhavet /
hastagaurīvrataṃ nāma taduddiṣṭaṃ hi śauriṇā // NarP_1,112.37 //
tathā koṭīśvarī nāma vrataṃ proktaṃ pinākinā /
lakṣeśvarī caiva tathā tadvidhānamudīryate // NarP_1,112.38 //
asyāṃ vrataṃ tu saṃgrāhyaṃ yāvadvarṣacatuṣṭayam /
upavāsena kartavyaṃ varṣe varṣe tu nārada // NarP_1,112.39 //
akhaṇḍānāṃ taṇḍulānāṃ tilānāṃ vā munīsvara /
lakṣamekaṃ viśodhyātha kṣipetpayasi saṃsṛte // NarP_1,112.40 //
tatpakkena tu nirmāya devyā mūrtiṃ suśomanām /
prakare gandhapuṣpāṇāṃ puṣpamālāvibhūṣitām // NarP_1,112.41 //
saṃsthāpya pārvatīṃ tatra pūjayedbhaktibhāvitaḥ /
gandhaiḥ puṣpaistathā dhūpairdīpairnaivedyavistaraiḥ // NarP_1,112.42 //
vividhaiśca phalairvipra namaskṛtya kṣamāpayet /
tato visarjayaddevīṃ jalamadhye 'tha dakṣiṇām // NarP_1,112.43 //
dattvā vidhijñaviprebhyo bhuñjīyācca pare dine /
iti te kathitaṃ vipra koṭilakṣeśvarīvratam // NarP_1,112.44 //
gaurīlokaṃ prayātyante vratasyāsya prabhāvataḥ /
iṣaśuklatṛtīyāyāṃ bṛbadgaurīvrataṃ caret // NarP_1,112.45 //
pañcavarṣaṃ vidhānena pūrvoktenaiva nārada /
ācāryaṃ pūjayedante viprānanyāndhanādibhiḥ // NarP_1,112.46 //
suvāsinīḥ pañca pūjyā vastrālaṅkāracandanaiḥ /
kañcukaiścaiva tāṭaṅkaiḥ kaṇṭhasūtrairharipriyāḥ // NarP_1,112.47 //
vaṃśapātrāṇi pañcaiva sūtraiḥ saṃveṣṭitāni ca /
siṃdūraṃ jīrakaṃ caiva saubhāgyadravyasaṃyutam // NarP_1,112.48 //
godhīmapiṣṭajātaṃ ca navāpūpaṃ phalā dikam /
vāyanāni ca pañcaiva tābhyo dadyācca bhojayet // NarP_1,112.49 //
arghaṃ dattvā vāyanāni paścādbhuñjīta vāgyatā /
tatphalaṃ dhārayetkaṇṭhe sarvakāmasamṛddhaye // NarP_1,112.50 //
tataḥ prātaḥ samutthāya sālaṅkārā sakhījanaiḥ /
gītavādyayutā nadyāṃ gaurīṃ tāṃ tu visarjayet // NarP_1,112.51 //
āhūtāsi mayābhadre pūjitā ca yathā vidhi /
mama saubhāgyadānāya yatheṣṭaṃ gamyatāṃ tvayā // NarP_1,112.52 //
evaṃ kṛtvā vrataṃ bhaktyā dvija devīprasādataḥ /
bhuktvā bhogāṃstu dehānte gaurīlokamavāpnuyāt // NarP_1,112.53 //
ūrjaśuklatṛtīyāyāṃ viṣṇugaurīvrataṃ caret /
pūjayitvā jagadvandyāmupacāraiḥ pṛthagvidhaiḥ // NarP_1,112.54 //
suvāsinīṃ bhojayitvā maṅgaladravyapūjitām /
visarjayetpraṇamyaināṃ viṣṇugaurīpratuṣṭaye // NarP_1,112.55 //
mārgaśuklatṛtīyāyāṃ haragaurīvrataṃ śubham /
kṛtvā pūrvavidhānena pūjayejjagadaṃbikām // NarP_1,112.56 //
etadvrataprabhāveṇa bhuktvā bhogānmanoramān /
devīlokaṃ samāsādya modate ca tayā saha // NarP_1,112.57 //
pauṣaśuklatṛtīyāyāṃ brahmagaurīvrataṃ caret /
pūrvoktena vidhānena pūjitāpi dvijottama // NarP_1,112.58 //
brahmagaurīprasādena modate tatra saṃgatā /
māghaśuklatṛtīyāyāṃ pūjyā saubhāgyasuṃdarī // NarP_1,112.59 //
pūrvoktena vidhānena nālikerārghyadānataḥ /
prasannā diśati svīyaṃ lokaṃ tu vratatoṣitā // NarP_1,112.60 //
phaālgunasya site pakṣe tṛtīyā kulasaukhyadā /
pūjitā gandhapuṣpādyaiḥ sarvamaṅgaladā bhavet // NarP_1,112.61 //
sarvāsu ca tṛtīyāsu vidhiḥ sādhāraṇo mune /
devīpūjā viprapūjā dānaṃ homo visarjanam // NarP_1,112.62 //
ityevaṃ kathitānīha tṛtīyāyā vratāni te /
bhaktyā kṛtāni ceṣṭāṃstu kāmāndardyumanogatān // NarP_1,112.63 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsatṛtīyāvratakathanaṃ nāma dvādaśādhikaśatatamo 'dhyāyaḥ

sanātana uvāca
śṛṇu vipraṃ pravakṣyāmi caturthyāste vratānyaham /
yāni kṛtvā narā nāryo 'bhīṣṭānkāmānavāpnuyuḥ // NarP_1,113.1 //
caitramāsacaturthyāṃ tu vāsudevasvarūpiṇam /
gaṇapaṃ samyagabhyarcya dattvā kāñcanadakṣiṇām // NarP_1,113.2 //
viprāya viṣṇulokaṃ tu gaccheddevanamaskṛtaḥ /
vaiśākhasya caturthyāṃ tu prārthyaṃ saṃkarṣaṇāhvayam // NarP_1,113.3 //
gṛhasthadvijamukhyebhyaḥ śaṅkhaṃ dattvā vidhānavit /
prāpya saṃkarṣaṇaṃ lokaṃ modate bahukalpakam // NarP_1,113.4 //
jyeṣṭhamāsacaturthyāṃ tu prārcya pradyumnarūpiṇam /
phalaṃ mūlaṃ ca yuthebhyo dattvā svargaṃ labhennaraḥ // NarP_1,113.5 //
āṣāḍhasya caturthyāṃ tu saṃprapūjyāniruddhakam /
yatibhyo 'lābupātrāṇi dattvābhīṣṭaṃ labhennaraḥ // NarP_1,113.6 //
caturmūrtivratānyevaṃ kṛtvā dvādaśavatsaram /
udyāpanaṃ vidhānena kartavyaṃ phalamicchatā // NarP_1,113.7 //
anyajjyeṣṭhacaturthyāṃ tu satīvratamanuttamam /
kṛtvā gaṇapatermāturloke modeta tatsamam // NarP_1,113.8 //
tathā'ṣāḍhacaturthyāṃ tu vratamanyacchubhāvaham /
rathantarāhvakalpasya hyādibhūtaṃ dinaṃ yataḥ // NarP_1,113.9 //
śraddhāpūtena manasā gaṇeśaṃ vidhinā naraḥ /
pūjayitvā labheccāpi phalaṃ devādidurgamam // NarP_1,113.10 //
śrāvaṇasya caturthyāṃ tu jāti candrodaye mune // NarP_1,113.11 //
gaṇeśāya pradadyācca hyarghyaṃ vidhividāṃvaraḥ /
lambodaraṃ caturbāhuṃ trinetraṃ raktavarṇakam // NarP_1,113.12 //
nānāratnavibhūṣāḍhyaṃ prasannāsyaṃ vicintayet /
āvāhanādibhiḥ sarvairupacāraiḥ samarcayet // NarP_1,113.13 //
naivedyaṃ modakaṃ dadyādgaṇeśaprītidāyakam /
evaṃ vrataṃ vidhāyātha bhuktvā modakameva ca // NarP_1,113.14 //
sukhaṃ svapyānniśāyāṃ tu bhūmāveva kṛtārcanaḥ /
vratasyāsya prabhāveṇa kāmānmanasi cintitān // NarP_1,113.15 //
labdhvā leke paraṃ cāpi gaṇeśapadamāpnuyāt /
nānena sadṛśaṃ cānyadvratamasti jagattraye // NarP_1,113.16 //
tasmātkāryaṃ prayatnena sarvānkāmānabhīpsatā /
athāsminneva divase dūrvāgaṇapati vratam // NarP_1,113.17 //
kecidicchanti devarṣe tadvidhānaṃ vadāmi te /
haimaṃ nirmāya gaṇapaṃ tāmrapātropari sthitam // NarP_1,113.18 //
veṣṭitaṃ raktavastreṇa sarvatobhadramaṇḍale /
pūjayedraktakusumaiḥ patrikābhiśca pañcabhiḥ // NarP_1,113.19 //
bilvapatramapāmārgaṃ śamī dūrvā haripriyā /
ābhiranyaśca kusumairabhyarcya phalamodakaiḥ // NarP_1,113.20 //
ācāryāya vidhijñāya satkṛtya vinivedayet /
upahāraṃ prakalpyātha dadyādarghaṃ samudyate /
tataḥ saṃprārathya vighneśamūrtiṃ sopaskarāṃ mune // NarP_1,113.21 //
ācāryāya vidhijñāya satkṛtya vinivedayet /
kṛtvaivaṃ pañca varṣāṇi samupāsya yathāvidhi // NarP_1,113.22 //
bhuktveha bhogānakhilān lokaṃ gaṇapatervrajet /
atha bhādracaturthyāṃ tu bahulādhenusaṃjñakam // NarP_1,113.23 //
pūjanī yo 'tra yatnena sraggandhayavasādibhiḥ /
tataḥ pradakṣiṇīkṛtya śaktaśceddānamācaret // NarP_1,113.24 //
aśaktaḥ puretāṃ tu namaskṛtya visarjayet /
pañcābdaṃ vādaśābdaṃ vā ṣoḍaśābdamathāpi vā // NarP_1,113.25 //
vrataṃ kṛtvā samudyāpya dhenuṃ dadyātpayasvinīm /
prabhāveṇa vratasyāsya bhuktvā bhogānmanoramān // NarP_1,113.26 //
satkṛto devatāvṛndairgolokaṃ samavāpnuyāt /
atha śukla caturthyāṃ tu siddhavaināyakavratam // NarP_1,113.27 //
āvāhanādibhiḥ sarvairupacāraiḥ samarcanam /
ekāgramānaso bhūtvā dhyāyetsiddhivināyakam // NarP_1,113.28 //
ekadantaṃ śūrpakarṇaṃ gajavaktraṃ caturbhujam /
pāśāṅkuśadharaṃ devaṃ taptakāñcanasannibham // NarP_1,113.29 //
ekaviṃśati patrāṇi caikaviṃśatināmabhiḥ /
samarpayedbhaktiyuktastāni nāmāni vai śṛṇu // NarP_1,113.30 //
sumukhāya śamīpatraṃ gaṇādhīśāya bhṛṅgajam /
umāputrāya bailvaṃ tu dūrvāṃ gajamukhāya ca // NarP_1,113.31 //
laṃbodarāya badarīṃ dhattūraṃ harasūnave /
śūrpakarṇāya tulasīṃ vakratuṇḍāya śiṃbijam // NarP_1,113.32 //
guhāgrajāyāpāmārgamekadantāya bārhatam /
herambāya tu siṃdūraṃ catirhetre ca patrajam // NarP_1,113.33 //
sarveśvarāyāgastyasya patraṃ prītivivarddhanam /
dūrvāyugmaṃ tato gṛhya gandhapuṣpākṣatairyutam // NarP_1,113.34 //
pūjāṃ nivedayedbhaktiyukto modakapañcakam /
ācamayya namaskṛtya saṃprārthya ca visarjjayet // NarP_1,113.35 //
vināyakasya pratimāṃ haimīṃ sopaskarāṃ mune /
nivedayecca gurave dvijebhyo dakṣiṇāṃ dadet // NarP_1,113.36 //
evaṃ kṛtārcano bhaktyā pañca varṣāṇi nārada /
upāsya labhate kāmānaihikāmuṣmikān śubhān // NarP_1,113.37 //
asyāṃ caturthyāṃ śaśinaṃ na paśyecca kadācana /
paśyan mithyābhiśāpa tu labhate nātra saṃśayaḥ /
atha taddoṣanāśāya mantraṃ paurāṇikaṃ paṭhet // NarP_1,113.38 //
siṃhaḥ prasenamamadhītsiṃho jāṃbavatā hataḥ /
sakumāraka mā rodīstava hyeṣa syamantakaḥ // NarP_1,113.39 //
iṣaśuklacaturthyāṃ tu kaparddīśaṃ vināyakam // NarP_1,113.40 //
pauruṣiṇa tu sūktena pūjayedupacārakaiḥ /
akāraṇānmuṣṭigatāṃstaṇḍulānsakaparddikān // NarP_1,113.41 //
viprāya baṭave dadyādgandhapuṣpārcitāya ca /
taṇḍulā vaiśvadaivatyā haradaivatyamiśritāḥ // NarP_1,113.42 //
kapardigaṇanātho 'sau prīyatāṃ taiḥ samarpitaiḥ /
caturthyāṃ kārtike kṛṣṇe karakākhyaṃ vrataṃ smṛtam // NarP_1,113.43 //
strīṇāmevādhikāro 'tra tadvidhānamudīryate /
pūjayecca gaṇādhīśaṃ snātā strīsamalaṅkṛtā // NarP_1,113.44 //
tadagre pūrṇapakvānnaṃ vinyasetkarakāndaśa /
samarpya devadevāya bhaktyā prayatamānasā // NarP_1,113.45 //
devo me prīyatāmevamuccāryyātha samarpayet /
suvāsinībhyo viprebhyo yathākāmaṃ ca sādaram // NarP_1,113.46 //
tataścandrodaye rātrau dattvārghaṃ vidhipūrvakam /
bhuñjīta miṣṭamannaṃ ca vratasya paripūrtaye // NarP_1,113.47 //
yadvā kṣīreṇa karakaṃ pūrṇaṃ toyena vā mune /
sapūgākṣataratnāḍhyaṃ dvijāya pratipādayet // NarP_1,113.48 //
etatkṛtvā vrataṃ nārī ṣoḍaśadvādaśābdakam /
upāyanaṃ vidhāyātha vratametadvisarjjayet // NarP_1,113.49 //
yāvajjīvaṃ tu vā nāryā kāryyaṃ saubhāgyavāñchayā /
vratenānena sadṛśaṃ strīṇāṃ saubhāgyadāyakam // NarP_1,113.50 //
vidyate bhuvaneṣvanyattasmānnityamiti sthitiḥ /
ūrjjaśuklacaturthyāṃ tu nāgavratamudāhṛtam // NarP_1,113.51 //
prātarvrataṃ tu saṃkalpya dhenuśṛñjagalaṃ śuci /
pītvā snātvātha madhyāhne śaṅkhapālādipannagān // NarP_1,113.52 //
śeṣaṃ cāhvāmapūrvaistu pūjayedupacārakaiḥ /
kṣīreṇāpyāyanaṃ kuryādetannāgavrataṃ smṛtam // NarP_1,113.53 //
evaṅkṛte tu viprendra nṛbhirnāgavrate śubhe /
viṣāṇi naśyantyacirānna daśanti ca pannagāḥ // NarP_1,113.54 //
mārgaśuklacaturthyāṃ tu varṣaṃ yāvanmunīśvarā /
kṣapayedekabhaktena naktenātha dvitīyakam // NarP_1,113.55 //
ayācitopavāsābhyāṃ tṛtīyakacaturthake /
evaṃ krameṇa vidhivaccatvāryabdāni mānavaḥ // NarP_1,113.56 //
samāpya ca tato 'syānte vratasnāto mahāvratī /
kārayeddhemaghaṭitaṃ bhūgaṇermūṣakaṃ ratham // NarP_1,113.57 //
aśakto varṇakaireva śubhraṃ cābjaṃ supatrakam /
tasyopari ghaṭaṃ sthāpya tāmrapātreṇa saṃyutam // NarP_1,113.58 //
pūrayettaṇḍalaiḥ śubhraistasyopari gaṇeśvaram /
nyasedvastrayugācchannaṃ gandhādyaiḥ pūjayecca tam // NarP_1,113.59 //
naivedyaṃ modakaṃ kalpyaṃ gaṇeśaḥ prīyatāmiti /
jāgarairśītavādyādyaiḥ purāṇākhyānakaiścaret // NarP_1,113.60 //

prabhāte vimale snātvā homaṃ kṛtvā vidhānataḥ /'

tilavrīhiyavaśvetasurṣapājyaiḥ sakhaṇḍakaiḥ // NarP_1,113.61 //
gaṇo gaṇādhipaścaiva kūṣmāṇḍastripurāntakaḥ /
laṃbodaraikadantau ca rukmadaṃṣṭraśca vighnapaḥ // NarP_1,113.62 //
brahmā yamo 'tha varuṇaḥ somasūryahutāśanāḥ /
gandhamādī parameṣṭhītyevaṃ ṣoḍaśanāmabhiḥ // NarP_1,113.63 //
praṇavādyairṅeṃnamoṃ'taiḥ pratyekaṃ dahane hunet /
vakratuṇḍeti ṅeṃtena barmāntenāṣṭayukchatam // NarP_1,113.64 //
tato vyāhṛtibhiḥ śaktyā hutvā pūrṇāhutiṃ caret /
dikpālānpūjayitvā ca brāhmaṇānbhojayettataḥ // NarP_1,113.65 //
catutviṃśatisaṃkhyākān modakaiḥ pāyasaistathā /
savatsāṃ gāṃ tato dadyādācāryāya sadakṣiṇām // NarP_1,113.66 //
anyobhyo 'pi yathāśakti bhūyasīṃ ca tato dadet /
praṇamya dakṣiṇīkṛtya pravisṛjya dvijottamām // NarP_1,113.67 //
bandhubhiḥ saha bhuñjīta svayaṃ ca prītamānasaḥ /
etadvrataṃ naraḥ kṛtvā bhuktvā bhogānihottamān // NarP_1,113.68 //
sāyujyaṃ labhate viṣṇorgaṇeśasya prasādataḥ /
kecidvaravrataṃ nāma prāhuretasya nārada // NarP_1,113.69 //
vidhānametadevāpi phalaṃ cāpīha tatsamam /
pauṣamāsacaturthyāṃ tu vighneśaṃ prārthya bhaktitaḥ // NarP_1,113.70 //
vipraikaṃ bhojayeccaivaṃ modakairdakṣiṇāṃ dadet /
evaṃ kṛte mune bhūyādvratī saṃpattibhājanam // NarP_1,113.71 //
māghakṛṣṇacaturthyāṃ tu saṃkaṣṭavratamucyate /
tatropavāsaṃ saṃkalpya vratī niyamapūrvakam // NarP_1,113.72 //
candrodayamabhivyāpya tiṣṭhetprayatamānasaḥ /
tataścandrodaye prāpte mṛnmayaṃ gaṇanāyakam // NarP_1,113.73 //
vidhāya vinyasetpīṭhe sāyudhaṃ ca savāhanam /
upacāraiḥ ṣoḍaśabhiḥ samabhyarcya vidhānataḥ // NarP_1,113.74 //
modakaṃ cāpi naivedyaṃ saguḍaṃ tilakuṭṭakam /
tator'ghyaṃ tāmraje pātre raktacandanamiśritam // NarP_1,113.75 //
sakuśaṃ ca sadūrvaṃ ca puṣpākṣatasamanvitam /
saśamīpatradadhi ca kṛtvā candrāya dāpayet // NarP_1,113.76 //
gaganārṇavamāṇikya candra dākṣāyaṇīpate /
gṛhāṇārghyaṃ mayā dattaṃ gaṇeśapratirūpaka // NarP_1,113.77 //
evaṃ dattvā gaṇeśāya divyārghyaṃ pāpanāśanam /
śaktyā saṃbhojya viprāgryānsvayaṃ bhuñjīta cājñayā // NarP_1,113.78 //
evaṃ kṛtvā vrataṃ vipra saṃkaṣṭākhyaṃ śūbhāvaham /
samṛddho dhanadhānyaiḥ syānna ca saṃkaṣṭamāpnuyāt // NarP_1,113.79 //
māghaśuklacaturthyāṃ tu gaurīvratamanuttamam /
tasyāṃ tu gaurī saṃpūjyā saṃyuktā yoginīgaṇaiḥ // NarP_1,113.80 //
naraiḥ strībhirviśeṣeṇa kundapuṣpaiḥ sakuṅkumaiḥ /
raktasūtre raktapuṣpaistathaivālaktakena ca // NarP_1,113.81 //
dhūpairdīpaṃśca balibhiḥ saguḍainārdrakeṇa ca /
payasā pāyasenāpi lavaṇena ca pālakaiḥ // NarP_1,113.82 //
pūjyāścāvidhavā nāryastathā viprāḥ suśobhanāḥ /
saubhāgyavṛddhaye deyo bhoktavyaṃ bandhubhiḥ saha // NarP_1,113.83 //
idaṃ gaurīvrataṃ vipra saubhāgyārogyavarddhanam /
prativarṣaṃ prakarttavyaṃ nārībhiśca naraistathā // NarP_1,113.84 //
ḍhuṇḍhivrataṃ paraiḥ proktaṃ kaiścitkuṇḍavrataṃ smṛtam /
lalitāvratamityanyaiḥ śāntivratamathāparaiḥ // NarP_1,113.85 //
snānaṃ dānaṃ japo homaḥ sarvamasyāṃ kṛtaṃ mune /
bhavetsaha sraguṇitaṃ prasādāddantinaḥ sadā // NarP_1,113.86 //
caturthyāṃ phaālgune māsi ḍhuṇḍhirājavrataṃ śubham /
tilaṣiṣṭairdvijān bhojya svayaṃ cāśnīta mānavaḥ // NarP_1,113.87 //
gaṇeśārādhanaparo dānahomaprapūjanaiḥ /
tilaireva kṛtaiḥ siddhiṃ prāpnuyāttatprasādataḥ // NarP_1,113.88 //
sauvarṇaṃ gajavaktraṃ ca kṛtvā saṃpūjya yatnataḥ /
dvijāgryāya pradātavyaṃ sarvasaṃpatsamṛddhaye // NarP_1,113.89 //
yasminkasminbhavenmāsi caturthī ravivārayuk /
sāṃgārakā vā viprendra sā viśeṣaphalapradā // NarP_1,113.90 //
sarvāsu ca caturthīṣu śuklāsvapyasitāsu ca /
vighneśa eva deveśaḥ saṃpūjyo bhaktitatparaiḥ // NarP_1,113.91 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādśanāsa caturthīvratānirūpaṇaṃ nāma trayodaśādhikasatatamo 'dhyāyaḥ

sanātana uvāca
śṛṇu vipra pravakṣyāmi pañcamyāste vratānyaham /
yāni bhaktyā samāsthāya sarvānkāmānavāpnuyāt // NarP_1,114.1 //
proktā matsyajayantī tu pañcamī madhuśuklagā /
asyāṃ matsyāvatārārcā bhaktaiḥ kāryā mahotsavā // NarP_1,114.2 //
śrīpañcamīti caiṣoktā tatra kāryaṃ śriyor'canam /
gandhādyairupacāraistu naivedyaiḥ pāyasādibhiḥ // NarP_1,114.3 //
yo lakṣmīṃ pūjayeccātra taṃ vai lakṣmīrna muñcati /
pṛthvīvrataṃ tathā cāndraṃ hayagarīvavrataṃ tathā // NarP_1,114.4 //
kāryaṃ tattadvidhānena tattatsiddhimabhīpsubhiḥ /
atha vaiśākhapañcamyāṃ śeṣaṃ cābhyarcya mānavaḥ // NarP_1,114.5 //
sarvairnāgagaṇairyuktamabhīṣṭaṃ labhate phalam /
tathā jyeṣṭhasya pañcamyāṃ pitṝnabhyarcayetsudhīḥ // NarP_1,114.6 //
sarvakāmaphalāvāptirbhavedvai viprabhojanaiḥ /
athāṣāḍhasya pañcamyāṃ vāyuṃ sarvagataṃ mune // NarP_1,114.7 //
grāmādbahirvinirgatya dharopasthe samāstitaḥ /
dhvajaṃ ca pañcavarṇaṃ tu vaṃśadaṇḍāgrasaṃsthitam // NarP_1,114.8 //
samucchritaṃ nidadhyāttu kalpitābje tu madhyataḥ /
tatastanmūladeśe tu dikṣu sarvāsu nārada // NarP_1,114.9 //
lokapālānsamabhyarcya kuryādvāyuparīkṣaṇam /
prathamādiṣu yāmeṣu yo yo vāyuḥ pravartate // NarP_1,114.10 //
tasmai tasmai digīśāya pūjāṃ samyak prakalpayet /
evaṃ sthitvā nirāhārastatra yāmacatuṣṭayam // NarP_1,114.11 //
sāyamāgatya gehaṃ svaṃ bhuktvā svalpaṃ samāhitaḥ /
lokapālānnamaskṛtya svapyādbhūmitale śucau // NarP_1,114.12 //
yaḥ svapno jāyate tasyāṃ rātrau yāme caturthake /
sa eva bhavitā nūnaṃ svapna ityāha vai śivaḥ // NarP_1,114.13 //
aśubhe tu samutpanne śivapūjāparāyaṇaḥ /
sopavāso nayedaṣṭayāmaṃ taddinameva vā // NarP_1,114.14 //
bhojayitvā dvijānaṣṭau tataḥ śubhaphalaṃ labhet /
vratametatsamuditaṃ śubhāśubhanidarśanam // NarP_1,114.15 //
nṛṇāṃ saubhāgyajanakamiha loke paratra ca /
śrāvaṇe kṛṣṇapañcamyāṃ vrataṃ hyannasamṛddhidam // NarP_1,114.16 //
caturthyāṃ dinaśeṣe tu sarvāṇyannāni nārada /
pṛthak pātreṣu saṃsthāpya jalairāplāvayetsudhīḥ // NarP_1,114.17 //
tato pātrāntare tattu niṣkāsyāṃbu nidhāpayet /
prātarbhānau samudite pitṝṃścaiva tathā ṛṣīn // NarP_1,114.18 //
devāṃścābhyarcya susnātaṃ kṛtvā naivedyamagrataḥ /
tadannaṃ yācakebhyastu prayacchetprītamānasaḥ // NarP_1,114.19 //
sarvaṃ dinaṃ kṣipedevaṃ pradoṣe tu śivālaye /
gatvā saṃpūjayeddevaṃ liṅgarūpiṇamīśvaram // NarP_1,114.20 //
gandhapuṣpādibhiḥ samyakpūjayitvā maheśvaram /
japetpañcākṣarī vidyāṃ śataṃ cāpi sahasrakam // NarP_1,114.21 //
japaṃ nivedya devāya bhavāya bhavarūpiṇe /
stutvā sarvairvaundikaiśca paurāṇaiścāpyanākulaḥ // NarP_1,114.22 //
prārthayeddevamīśānaṃ śaśvatsarvānnasiddhaye /
śāradīyāni cānnāni tathā vāsaṃtikānyapi // NarP_1,114.23 //
yāni syustaiḥ samṛddho 'haṃ bhūyāṃ janmani janmani /
evaṃ saṃprārthya deveśaṃ gṛhamāgatya vai svakam // NarP_1,114.24 //
datvānnaṃ brāhmaṇādibhyaḥ pakvaṃ bhuñjīta vāgyataḥ /
etadannavrataṃ vipra vidhinā'caritaṃ nṛbhiḥ // NarP_1,114.25 //
sarvānnasaṃpajjanakaṃ paraloke gatipradam /
śrāvaṇe śuklapañcajamyāṃ nṛbhirāstikyatatparaiḥ // NarP_1,114.26 //
dvārasyobhayato lekhyā gomayena viṣolbaṇāḥ /
gandhādyaiḥ pūjayettāṃśca tathendrāṇīmanantaram // NarP_1,114.27 //
saṃpūjya svarṇarūpyādidadhyakṣatakuśāṃbubhiḥ /
gandhaiḥ puṣpaistathā dhūpairdīpairnaivedyasaṃcayaiḥ // NarP_1,114.28 //
tataḥ pradakṣiṇīkṛtya taddravyaṃ saṃpraṇamya ca /
saṃprārthya bhaktibhāvena viprāgryeṣu samarpayet // NarP_1,114.29 //
yadidaṃ svarṇaraupyādi dravyaṃ vai viprasātkṛtam /
tadanantaphalaṃ bhūyānmama janmani janmani // NarP_1,114.30 //
ityevaṃ dadato dravyaṃ bhaktibhāvena nārada /
prasannaḥ syāddhanādhyakṣaḥ svarṇādikasamṛddhidaḥ // NarP_1,114.31 //
etadvrataṃ naraḥ kṛtvā viprānsaṃbhojya bhaktitaḥ /
paścātsvayaṃ ca bhuñjīta dārāpatyasuhṛddṛtaḥ // NarP_1,114.32 //
bhādre tu kṛṣṇapañcamyāṃ nāgān kṣīreṇa tarpayet // NarP_1,114.33 //
yastasyā'saptamaṃ yāvatkulaṃ sarpātsunirbhayam /
bhādrasya śuklapañcamyāṃ pūjayedṛṣisattamān // NarP_1,114.34 //
prātarnadyādike snātvā kṛtvā nityamatandritaḥ /
gṛhamāgatya yatnena vedikāṃ kārayenmṛdā // NarP_1,114.35 //
gomayenopalipyātha kṛtvā puṣpopaśobhitām /
tatrāstīrya kuśānvipraṛṣīnsapta samarcayet // NarP_1,114.36 //
gandhaiśca vividhaiḥ puṣpairdhūpairdīpaiḥ suśobhaneḥ /
kaśyapo 'trirbharadvājau viśvāmitro 'tha gautamaḥ // NarP_1,114.37 //
jamadagnirvasiṣṭhaśca saptaite ṛṣayaḥ smṛtāḥ /
etaibhyo 'ghya ca vidhivatkalpayitvā pradāya ca // NarP_1,114.38 //
naivedyaṃ vipacedvīmānśyāmākādyairakṛṣṭakaiḥ /
tannivedya visṛjyemānsvayaṃ cādyāttadeva hi // NarP_1,114.39 //
anena vidhinā sapta varṣāṇi prativatsaram /
kṛtvā vratānte varayedācāryān sapta vaidikān // NarP_1,114.40 //
pratimāḥ saptakurvīnta suvarṇena svaśaktitaḥ /
jaṭilāḥ sākṣasūtrāśca kamaṇḍalusamanvitāḥ // NarP_1,114.41 //
saṃsthāpya kalaśeṣvetāṃstāmreṣu mṛnmayeṣu vā /
snāpayedvidhi vadbhaktyā pṛthakpañcāmṛtairapi // NarP_1,114.42 //
upacāraiḥ ṣoḍaśabhistataḥ saṃpūjya bhaktitaḥ /
arghyaṃ datvā tato homaṃ tilavrīhiyavādibhiḥ // NarP_1,114.43 //
ṭhasahastomā'iti ṛkhā nāmanantraistu vā pṛthak /
puṇyairmantraistathaivānyairhutvā pūrṇāhutiṃ caret // NarP_1,114.44 //
tatastu sapta gā dadyādvastrālaṅkārasaṃyutāḥ /
ācāryaṃ pūjayejjaiva vastrālaṅkārabhūṣaṇaiḥ // NarP_1,114.45 //
anujñayā guroḥ paścānmūrtīrvipreṣu cārpayet /
bhojayitvā tu tānbhaktyā praṇipatya visarjayet // NarP_1,114.46 //
tataśceṣṭaiḥ sahāsīnaḥ svayaṃ brāhmaṇaśeṣitam /
bhuṅktvā vai ṣaḍrasopetaṃ pramudyātsaha bandhubhiḥ // NarP_1,114.47 //
etatkṛtvā vrataṃ gāṅgaṃ bhogānbhuktvātha vāñchitān /
saptarṣīṇāṃ prasādena vimānavarago bhavet // NarP_1,114.48 //
āśvine śuklapañcamyāmupāṅgalalitāvratam // NarP_1,114.49 //
tasyāḥ svarṇamayīṃ mūrtiṃ śaktyā nirmāya nārada /
upacāraiḥ ṣoḍaśabhiḥ pūjayettāṃ vidhānataḥ // NarP_1,114.50 //
pakvānnaṃ phalasaṃyuktaṃ saghṛtaṃ dakṣiṇānvitam /
dvijavaryāya dātavyaṃ vratasaṃpūrtihetave // NarP_1,114.51 //
"savāhanā śaktiyutā varadā pūjitā mayā /
mātarmāmanugṛhyātha gamyatāṃ nijamandiram // NarP_1,114.52 //
kārtike śuklapañcamyāṃ jayāvratamanuttamam /
kartavyaṃ pāpanāśāya śraddhayā dvijasattama // NarP_1,114.53 //
pūjayitvā jayāṃ vipra yathāvidhi samāhitaḥ /
upacāraiḥ ṣoḍaśabhistataḥ śuciralaṅkṛtaḥ // NarP_1,114.54 //
vipraikaṃ bhojayeccāpi tasmai dattvā ca dakṣiṇām /
visarjayettataḥ paścātsvayaṃ bhuñjīta vāgyataḥ // NarP_1,114.55 //
yastu vai bhaktisaṃyuktaḥ snānaṃ kuryāj jayādine /
naśyanti tasya pāpāni siṃhākrāntā mṛgā yathā // NarP_1,114.56 //
yadaśvamedhāvabhṛthe phalaṃ snānena kīrtitam /
tatphalaṃ prāpyate viprasnānenāpi jayādine // NarP_1,114.57 //
aputro labhate putraṃ vandhyā gabha ca vindati /
rogī rogātpramucyeta baddho mucyeta bandhanāt // NarP_1,114.58 //
mārgaśukle ca pañcamyāṃ nāgāniṣṭvā vidhānataḥ /
nāgebhyo hyabhayaṃ labdhvā modate saha bāndhavaiḥ // NarP_1,114.59 //
pauṣe 'pi śuklapañcamyāṃ sampūjya madhusūdanam /
labhate bāñchitānkāmānnātra kāryā vicāraṇā // NarP_1,114.60 //
pañcamyāṃ pratimāse tu śukle kṛṣṇe ca nārada /
pitṝṇāṃ pūjanaṃ śastaṃ nāgānāṃ cāpi sarvathā // NarP_1,114.61 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthapañcamīvratanirūpaṇaṃ nāma caturdaśādhikaśatatamo 'dhyāyaḥ

sanātana uvāca
śṛṇu vipra pravakṣyāmi ṣaṣṭhyāścaiva vratāni te /
yāni samyagvidhāyātra labhaghetsarvānmanorathān // NarP_1,115.1 //
caitramāse śuklaṣaṣṭhyāṃ kumāravratamuttamam /
tatreṣṭvā ṣaṇmukhaṃ devaṃ nānāpūjā vidhānataḥ // NarP_1,115.2 //
putraṃ sarvaguṇopetaṃ prāpnuyāccirajīvinam /
vaiśākhaśuklaṣaṣṭhyāṃ ca pūjayitvā ca kārtikam // NarP_1,115.3 //
labhate mātṛjaṃ saukhyaṃ nātra kāryā vicāraṇā /
jyeṣṭhamāse śuklaṣaṣṭhyāṃ vidhineṣṭvā divākaram // NarP_1,115.4 //
labhate vāñchitānkāmāṃstatprasādānna saṃśayaḥ /
āṣāḍhaśuklaṣaṣṭhyāṃ vai skandavratamanuttamam // NarP_1,115.5 //
upoṣya pūjayitvainaṃ śivomāpriyamātmajam /
labhate 'bhīpsitānkāmānputrapautrādisaṃtatīḥ // NarP_1,115.6 //
śrāvaṇe śuklaṣaṣṭhyāṃ tu śarajanmānamarcayet /
upacāraiḥ ṣoḍaśabhirbhaktyā paramayānvitaḥ // NarP_1,115.7 //
labhate 'bhīpsitānarthānṣaṇmukhasya prasādataḥ /
bhādramāse kṛṣṇaṣaṣṭyāṃ lalitāvratamucyate // NarP_1,115.8 //
prātaḥ snātvā vidhānena nārī śuklāmbarāvṛtā /
śuktamālyayadharā vāpi nadyāḥ saṃgamavālukām // NarP_1,115.9 //
gṛhītvā vaṃśapātre tu dhṛtvā piṇḍākṛtiṃ ca tām /
pañcadhā lalitāṃ tatra dhyāyedvanavilāsinīm // NarP_1,115.10 //
paṅkajaṃ karavīraṃ ca nepālīṃ mālatīṃ tathā /
nīlotpalaṃ ketakīṃ ca saṃgṛhya tagaraṃ tathā // NarP_1,115.11 //
ekaikāṣṭaśataṃ grāhyamaṣṭāviṃśatireva ca /
akṣatāḥ kalikā gṛhya tābhirdevīṃ prapūjayet // NarP_1,115.12 //
prārthayedagrataḥ sthitvā devīṃ tāṃ giriśapriyām /
gaṅgādvāre kuśāvartte vilvake nīlaparvate // NarP_1,115.13 //
snātvā kanakhale devi harariṃ labdhavatī patim /
lalite subhagaṃ devi sukhasaubhāgyadāyini // NarP_1,115.14 //
anataṃ dahi saubhāgyemahyaṃ tubhyaṃ namo 'namanaḥ /
mantreṇānena kusumaiśvaṃpakasya suśobhanaiḥ // NarP_1,115.15 //
abhyarcya vidhivattasyā navaidyaṃ purato nyaset /
trapuṣairapi kūṣmāṇḍairnālikeraiḥ sudāḍimaiḥ // NarP_1,115.16 //
bījapūraiḥ sutuḍīraiḥ kāravallaiḥ sacirbhaṭaiḥ /
phalaistatkālasaṃbhūtaiḥ kṛtvā śobhāṃ tadagrataḥ // NarP_1,115.17 //
virūḍhadhānyāṅkurakaiḥ sudīpāvalibhistathā /
sāddhai sargaṇakaidhūpaḥ sauhālakakarañjakaiḥ // NarP_1,115.18 //
guḍapuṣpaiḥ karṇaveṣṭaḍairmodakairupamodakaiḥ /
bahuprakārairnaivedyairyathā vibhavasārataḥ // NarP_1,115.19 //
evamabhyarcya vidhivadrātrau jāgaraṇotsavam /
gītavādyanaṭairnṛtyaiḥ prokṣaṇīyairanekadhā // NarP_1,115.20 //
sakhībhiḥ sahitā sādhvī tāṃ rātriṃ prasabhaṃ nayet /
na ca saṃmīlayennetre nārīyāmacatuṣṭayam // NarP_1,115.21 //
durbhagā duṣkṛtā vandhyā netrasaṃmīlanādbhavet /
evaṃ jāgaraṇaṃ kṛtvā saptamyāṃ saritaṃ nayet // NarP_1,115.22 //
gandhapuṣpaistathābhyarcya gītavādyapuraḥsaraiḥ /
tacca dadyāddvijendrāya naivedyādi dvijottama // NarP_1,115.23 //
snātvā gṛhaṃ samāgatya hutvā vaiśvānaraṃ tataḥ /
devānpitṝnmanuṣyāṃśca pūjayitvā suvāsinīḥ // NarP_1,115.24 //
kanyakāścaiva saṃbhojya brāhmaṇāndaśa pañca ca /
bhakṣyabhojyairbahuvidhairdatvā dānāni bhūriśaḥ // NarP_1,115.25 //
lalitā me 'stu suprītā ityuktvā tānvisarjayet /
yaḥ kaścidācaredetadvrataṃ saubhāgyadaṃ param // NarP_1,115.26 //
naro vā yadi vā nārī tasya puṇyaphalaṃ śṛṇu /
yadvrataiśca tapobhiśca dānairvā niyamairapi // NarP_1,115.27 //
tadeteneha labhyeta kiṃ bahūktena nārada /
mṛteranantaraṃ prāpya śivalokaṃ sanātanam // NarP_1,115.28 //
modate lalitādevyā śaive vai sakhivacciram /
nabhasye māsi yā śuklā ṣaṣṭhī sā candanāhvayā // NarP_1,115.29 //
tasyāṃ devīṃ samabhyarcya labhate tatsalokatām /
rohiṇī pātabhaumaistu saṃyutā kapilā bhavet // NarP_1,115.30 //
tasyāṃ raviṃ samabhyarcya vratī niyamatatparaḥ /
labhate vāñchitānkāmānbhāskarasya prasādataḥ // NarP_1,115.31 //
annadānaṃ japo homaṃ pitṛdevarṣitarpaṇam /
sarvamevākṣayaṃ jñeyaṃ kṛtaṃ devarṣisattama // NarP_1,115.32 //
kapilāṃ dhenumabhyarcya vastramālyānule panaiḥ /
pradadyādvedaviduṣe dvādaśātmapratuṣṭaye // NarP_1,115.33 //
atheṣuśuklaṣaṣṭhyāṃ tu pūjyā kātyāyanī dvija /
gandhādyairmaṅgaladravyairnaivedyairvividhaistathā // NarP_1,115.34 //
tataḥ kṣamāpya deveśīṃ praṇipatya visarjayet /
pūjyātra saikatī mūrtiryadvā dvijasatī mudā // NarP_1,115.35 //
vastrālaṅkaraṇairbhavyaiḥ kātyāyinyāḥ pratuṣṭaye /
kanyā varaṃ prāpnuyācca vāñcitaṃ putramaṅganā // NarP_1,115.36 //
kātyāyinīprasādādvai nātra kāryā vicāraṇā /
kārtike śuklaṣaṣṭhyāṃ tu ṣaṇmukhena mahātmanā // NarP_1,115.37 //
devasenā mahābhāgā labdhā sarvusurārpitā /
atastasyāṃ suraśreṣṭhāṃ devasenāṃ ca ṣaṇmukham // NarP_1,115.38 //
saṃpūjya nikhilaireva upacārairmanoharaiḥ /
prāpnuyādatulāṃ siddhiṃ manobhīṣṭāṃ dvijottama // NarP_1,115.39 //
atraiva vahnipūjoktāṃ tāṃ ca sampaksamācaret /
vividhadravyahomaiśca vahnipūjāpuraḥ saram // NarP_1,115.40 //
mārgaśīrṣe śaklaṣaṣṭhyāṃ nihatastārakāsuraḥ /
skandena satkṛtiḥ prāptā brahamādyaiḥ parikalpitā // NarP_1,115.41 //
tato 'syāṃ pūjayetskandaṃ gandhapuṣpākṣataiḥ phalaiḥ /
vastrairābhūṣaṇaścāpi naivedyairvividhaistathā // NarP_1,115.42 //
ravivāreṇa saṃyuktā tathā śatabhiṣānvitā /
yadi cetsā samuddiṣṭā caṃpāhvā munisattama // NarP_1,115.43 //
tasyāṃ viśveśvaro devo draṣṭavyaḥ pāpanāśanaḥ /
pūjanīyo vedanīyaḥ smartavyaḥ saukhyamicchatā // NarP_1,115.44 //
snānadānādikaṃ cātra sarvamakṣayyamucyate /
pauṣamāse śuklaṣaṣṭhyāṃ devo dinapatirdvija // NarP_1,115.45 //
viṣṇurūpī jagattrātā pradurbhūtāḥ sanātanaḥ // NarP_1,115.46 //
sa tasmātpūjanīyo 'syāṃ dravyairgandhapuraskṛtaiḥ /
naivedyairvasttrabhūṣādyaiḥ sarvasaukhyamabhīpsubhiḥ // NarP_1,115.47 //
māghamāse sitā ṣaṣṭhī varuṇāhvā smṛtā tu sā /
tasyāṃ varuṇamabhyarcyedviṣṇurūpaṃ sanātanam // NarP_1,115.48 //
raktairgandhāṃśukaiḥ puṣpairnaivedyairdhūpadīpakaiḥ /
evamabhyarcya vidhivadyadyaccābhilaṣennaraḥ // NarP_1,115.49 //
tattacca phalato labdhvā modate tatprasādataḥ /
phaālgune śuklaṣaṣṭhyāṃ tu devaṃ paśupatiṃ dvija // NarP_1,115.50 //
mṛnmayaṃ vidhinā kṛttvā pūjayedupacārakaiḥ /
saṃsnāpya śatarudreṇa pṛthakpañcāmṛtairjalaiḥ // NarP_1,115.51 //
gandhairālipya suśvetairakṣataiḥ śvetapuṣpakaiḥ /
bilvapatraiśca dhattūrakusumaiśca phalaistathā // NarP_1,115.52 //
sampūjya nānānaivedyairnīrājya vidhivattataḥ /
kṣamāpya praṇipatyainaṃ kailāsāya visarjayet // NarP_1,115.53 //
evaṃ kṛta śivārcastu naro nāryathavā mune /
iha bhuktvā varānbhogānante śivagatiṃ labhet // NarP_1,115.54 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthitaṣaṣṭhīvratanirūpaṇaṃ nāma pañcadaśādhikaśatatamo 'dhyāyaḥ

sanātana uvāca
śṛṇu nārada vakṣyāmi saptamyāste vratānyaham /
yāni kṛtvā naro bhaktyā sūryasāyujyamāpnuyāt // NarP_1,116.1 //
caitre tu śuklasaptamyāṃ bahiḥ snānaṃ samācaret /
sthaṇḍile gomayālipte gauramṛttikayāstṛte // NarP_1,116.2 //
likhitvāṣṭadalaṃ padmaṃ karṇikāyāṃ vibhāvam /
vinyasetpūrvapatre tu devau dvau kṛtadhātukau // NarP_1,116.3 //
āgneyaṃ ca nyasenpatre gandharvauṃ kṛtakārakau /
dakṣiṇe ca nyasetpatre tathaiva rākṣasadvayam // NarP_1,116.4 //
ākṛtau dvau nyasetpatre nairṛte munisattama /
kādraveyau mahānāgau paścime kṛtacārakau // NarP_1,116.5 //
vāyavya yātudhānau dvau uttare ca ṛṣidvayam /
aiśānye vinyasetpatpe grahameko dvijottama // NarP_1,116.6 //
teṣāṃ saṃpūjanaṃ kāryaṃ gandhamālyānulepanaiḥ /
dīpairdhūpaiḥ sanaivedyaistāṃbūlakramukādibhiḥ // NarP_1,116.7 //
evaṃ saṃpūjya homaṃ tu ghṛtenāṣṭaśataṃ caret /
sūryasyāṣṭāṣṭa cānyeṣāṃ pradadyādāhutīḥ kramāt // NarP_1,116.8 //
nāmamantreṇa vedyāṃ vā tataḥ pūrṇāhutiṃ dadet /
dakṣiṇā ca tato deyā dvijebhyaḥ śaktito dvija // NarP_1,116.9 //
etatkṛtvā vidhaānaṃ tu sarvasaukhyamavāpnuyāt /
dehānte maṇḍalaṃ bhānorbhattvā gacchetparaṃ padam // NarP_1,116.10 //
vaiśākhaśuklasaptamyāṃ jahnunā jāhnavī svayam /
krodhātpītā punastyaktā karṇarandhrāttu dakṣiṇāt // NarP_1,116.11 //
tāṃ tatra pūjayetsnātvā pratyūṣe vimale jale /
gandhapuṣpākṣatādyaiśca sarvairevopacārakaiḥ // NarP_1,116.12 //
tato ghaṭasahasraṃ tu deyaṃ gaṅgāvrate tvidam /
bhaktyā kṛtaṃ saptakulaṃ nayetsvargamasaṃśayaḥ // NarP_1,116.13 //
kamalavratamapyatra proktaṃ tadvidhirucyate /
tilamātraṃ tu sauvarṇaṃ vidhāya kamalaṃ śubham // NarP_1,116.14 //
vastrayugmāvṛtaṃ kṛtvā gandhadhūpādinārcayet /
namaste padmahastāya namaste viśvadhāriṇe // NarP_1,116.15 //
divākara namastubhyaṃ prabhākara namo 'stu te /
iti saṃprārthya deveśaṃ sūrye cāstamupāgate // NarP_1,116.16 //
sodakuṃbhaṃ tu tatpadmaṃ kapilāṃ ca dvijer'payet /
taddine tūpavastavyaṃ bhoktavyaṃ ca pare 'hani // NarP_1,116.17 //
saṃbhojya brāhmaṇānbhaktyā vratasākalyamāpnuyāt /
nibavrataṃ ca tatreva tadvidhānaṃ śṛṇuṣva me // NarP_1,116.18 //
niṃbapatraiḥ smṛtā pūjā bhāskarasya dvijottama /
khakholkāyeti mantreṇa praṇavādyena nārada // NarP_1,116.19 //
niṃbapatraṃ tato 'śnīyācchayedbhūmau ca vāgyataḥ /
dvijānpare 'hni saṃbhojya svayaṃ bhuñjīta bandhubhiḥ // NarP_1,116.20 //
niṃbapatravrataṃ caitatkartṛāṇāṃ sarvasaukhyadam /
saptamī śarkarākhyaiṣā proktā taccāpi me śṛṇu // NarP_1,116.21 //
amṛtaṃ pibato hastātsūryasyāmṛtabindavaḥ /
niṣpeturbhuvi cotpannāḥ śālimudgayavekṣavaḥ // NarP_1,116.22 //
śarkarā ca tatastasmādikṣusārāmṛtopamā /
iṣṭā raverataḥ puṇyā śarkarā havyakavyayoḥ // NarP_1,116.23 //
śarkarāsaptamī caiva vājimedhapalapradā /
sarvaduḥkhopaśamanī putrasaṃtativardhinī // NarP_1,116.24 //
asyāntu śarkarādānaṃ śarkarābhojanaṃ tathā /
kartavyaṃ hi prayatnena vratame tadravipriyam // NarP_1,116.25 //
yaḥ kuryātparāyā bhaktyā sa vai sadgatimāpnuyāt /
jyeṣṭhe tu śuklasaptamyāṃ jāta indro raviḥ svayam // NarP_1,116.26 //
taṃ saṃpūjya vidhānena sopavāso jitendriyaḥ /
svargatiṃ labhate vipra devendrasya prasādataḥ // NarP_1,116.27 //
āṣāḍhaśuklasaptamyāṃ vivasvānnāma bhāskaraḥ /
jātastaṃ tatra saṃprārcya gandhapuṣpādibhiḥ pṛthak // NarP_1,116.28 //
labhate sūryasāyujyaṃ viprendrātra na saṃśayaḥ /
śrāvaṇe śuklasaptamyāmavyaṅgākhyaṃ vrataṃ śubham // NarP_1,116.29 //

kārpāsaṃ tu caturhastaṃ sārddha vastraṃ hi gopateḥ ///

pūjānte prītaye deyaṃ vratametacchubhāvaham // NarP_1,116.30 //
yadi ceddhastayukteyaṃ tadā syātpāpanāśinī /
asyāṃ dānaṃ japo homaḥ sarvaṃ cākṣayyatāṃ vrajet // NarP_1,116.31 //
bhādre tu śuklasaptamyāmamuktābharaṇavratam /
somasya tu maheśasya pūjanaṃ cātra kīrtitam // NarP_1,116.32 //
gaṅgādibhiḥ ṣoḍaśabhirupacāraiḥ samarcanam /
prārthya praṇamya visṛjetsarvakāmasamṛddhaye // NarP_1,116.33 //
phalasaptamikā ceyaṃ tadvidhānamudīryate /
nālikeraṃ ca vṛntākaṃ nāraṅgaṃ bījapūrakam // NarP_1,116.34 //
kūṣmāṇḍaṃ bṛhatīpūgamiti sapta phalāni vai /
mahādevasya purato vinyasyāparadorakam // NarP_1,116.35 //
saptatantukṛtaṃ saptagranthiyuktaṃ dvijottama /
saṃpūjya parayā bhaktyā dhārayedvāmake kare // NarP_1,116.36 //
strī naro dakṣiṇe caiva yāvadvarṣaṃ samāpyate /
saṃbhojya viprānsaptaiva pāyasena visṛjyasa tān // NarP_1,116.37 //
svayaṃ bhuñjīta matimān vratasaṃpūrtihetave /
phalāni tāni deyāni saptasvapi dvijeṣu ca // NarP_1,116.38 //
evaṃ tu sapta varṣāṇi kṛtvopāsya yathāvidhi /
sāyujyaṃ labhate vipra mahādevasya tadvratī // NarP_1,116.39 //
āśvine śuklapakṣe tu vijñeyā śubhasaptamī /
tasyāṃ kṛtasnānapūjo vācayitvā dvijottamān // NarP_1,116.40 //
ārabhya kapilāṅgāṃ ca saṃpūjya prārthayettataḥ /
tvāmahaṃ dadmi kalyāṇi prīyatāmaryamā svayam // NarP_1,116.41 //
pālaya tvaṃ jagatkatsnaṃ yato 'si dharmasambhavā /
ityuktvā vedaviduṣe dattvā kṛtvā ca dakṣiṇām // NarP_1,116.42 //
namaskṛtya svayaṃ vipra visṛjetprāśayetvaravayam /
pacagavyaṃ vrataṃ cetthaṃ vidhāya śvo dvijottamān // NarP_1,116.43 //
bhojayitvā svayaṃ cādyāttadannaṃ dvijaśeṣitam /
kṛtaṃ hyetadgataṃ vipra subhāṣyaṃ śraddhayānvitaḥ // NarP_1,116.44 //
devadevaprasādena bhuktimuktimavāpnuyāt /
atha kārtikaśuklāyāṃ śākākhyaṃ saptamīvratam // NarP_1,116.45 //
tasyāṃ tu saptaśākānisasvarṇakamalāni ca /
pradadyātsaptaviprebhyaḥ śākāhārastataḥ svayam // NarP_1,116.46 //
dvitīye 'hni dvijānbhojya datvā tebhyo 'nnadakṣiṇām /
visṛjya bandhubhiḥ sārddhaṃ svayaṃ bhuñjīta vāgyataḥ // NarP_1,116.47 //
mārgasya sitasaptamyāṃ mitravratamudāhṛtam /
yadviṣṇordakṣiṇaṃ netraṃ tadeva kṛtavāniha // NarP_1,116.48 //
adityāṃ kaśyapājjajñe mitro nāmā divākaraḥ /
ato 'syāṃ pūjanaṃ tasya yathoktavidhinā dvija // NarP_1,116.49 //
kṛtvā dvijānbhojayitvā saptaiva madhurādinā /
suvarṇadakṣiṇāṃ datvā visṛjyāśnīta ca svayam // NarP_1,116.50 //
kṛtvaitadvidhinā lokaṃ sṛryyasya vrajati dhruvam /
dvijobrāhmaṃ tathā śūdraḥ satkulejanma cāpnuyāt // NarP_1,116.51 //
pauṣasya śuklasaptamyāṃ vrataṃ cābhayasaṃjñitam /
upoṣya bhānuṃ triḥsandhyaṃ samabhyarcya dharāsthitaḥ // NarP_1,116.52 //
kṣīrasiktānnasaṃbaddhaṃ modakaṃ prasthasaṃmitam /
dvijāya datvā bhojyānyānsaptāṣṭabhyaśca dakṣiṇām // NarP_1,116.53 //
pṛthavī vā suvarṇaṃ vā visṛjyāśnīta ca svayam /
abhayākhyaṃ vrataṃ tvetatsarvasyābhayadaṃ smṛtam // NarP_1,116.54 //
mārtaṇḍākhyaṃ vrataṃ nāma kathayanti dvijāḥ pare /
ekameveti ca proktamekadaivatayā budhaiḥ // NarP_1,116.55 //
māghe tu kṛṣṇasaptamyāṃ vrataṃ sarvāptisaṃjñakam /
samupoṣya dine tasminsampūjyādityabimbakam // NarP_1,116.56 //
sauvarṇaṃ gandhapuṣpādyaiḥ kṛtvā rātrau ca jāgaram /
pare 'hni viprānsambhojya pāyasena tu sapta vai // NarP_1,116.57 //
dakṣiṇāṃ nālikerāṇi tebhyo datvā guruṃ tataḥ /
sauvarṇaṃ tu raverbimbaṃ yuktaṃ dakṣiṇayā nyayā // NarP_1,116.58 //
samarpya ca bhṛśaṃ prārthya visṛjyādyātsvayaṃ tataḥ /
etatsarvāptidaṃ nāma saṃproktaṃ sārvakāmikam // NarP_1,116.59 //
vratasyāsya prabhāveṇa dvaitaṃ sidhyeddhi sarvathā /
māghasya śuklasaptamyāmacalākhyaṃ vrataṃ smṛtam // NarP_1,116.60 //
trilocanajayantīyaṃ sarvapāpaharā smṛtā /
rathākhyā saptamī ceyaṃ cakravartitvadāyinī // NarP_1,116.61 //
asyāṃ samarcya savituḥ pratimāṃ tu haimīṃ haimāśvayuktarathagāṃ tu dadetsahebhām /
yo bhāvabhaktisahitaḥ sa gato hi lokaṃ śambhoḥ sa modata ihāpi ca bhuktabhogaḥ // NarP_1,116.62 //
bhāskarī saptamī ceyaṃ koṭibhāsvadgrahopamā /
aruṇodayavelāyāmasyāṃ snānaṃ vidhīyate // NarP_1,116.63 //
arkasya ca badaryāśca sapta sapta dalāni vai /
nidhāya śirasi snāyātsaptajanmāghaśāntaye // NarP_1,116.64 //
putrapradaṃ vrataṃ cātra prāhādityaḥ svayaṃ prabhuḥ /
yo māghasitaptamyāṃ pūjayenmāṃ vidhānataḥ // NarP_1,116.65 //
tasyāhaṃ putratāṃ yāsye svāṃśena bhṛśatoṣitaḥ /
tasmājjitendriyo bhūtvā samupoṣya divāniśam // NarP_1,116.66 //
pūjayedapare cāhni homaṃ kṛtvā dvijāṃ stataḥ /
dadhyodanena payasā pāyasena ca bhojayet // NarP_1,116.67 //
anena vidhinā yamtu kurute putrasaptamīḥ /
labhate sa tu satputraṃ cirāyuṣamanāmayam // NarP_1,116.68 //

tapasyaśuklasaptamyāṃ vratamarkapuṭaṃ caret //

arkapatrairyajedarkamarkapatrāṇi cāśnuyāt // NarP_1,116.69 //
arkanāma japecchaśvaditthaṃ cārkapuṭavratam /
dhanadaṃ putradaṃ caitatsarvapāpapraṇāśanam // NarP_1,116.70 //
trivargadāmiti prāhuḥ kecidetadvataṃ dvija /
yajñavrataṃ tathāpyanye vidhivaddhomakarmaṇā // NarP_1,116.71 //
sarvāsu sarvamāseṣu saptamīṣu dvijottamaḥ /
bhāskarārādhanaṃ proktaṃ sarvakāmikamityalam // NarP_1,116.72 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthitasappamīvratanirūpaṇaṃ nāma ṣoḍaśādhikaśatatamo 'dhyāyaḥ

sanātana uvāca
śuklāṣṭamyāṃ caitramāse bhavānyāḥ procyate janiḥ /
pradakṣiṇaśataṃ kṛtvā kāryo yātrāmahotsavaḥ // NarP_1,117.1 //
darśanaṃ jagadambāyāḥ sarvānandapradaṃ nṛṇām /
atraivāśo kakalikāprāśanaṃ samudāhṛtam // NarP_1,117.2 //
aśokakalikāścāṣṭau ye pibanti punarvasau /
caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ // NarP_1,117.3 //
mahāṣṭamīti ca proktā devyāḥ pūjāvidhānataḥ /
vaiśākhasya sitāṣṭamyāṃ samupoṣyātra vāriṇā // NarP_1,117.4 //
snātvāparājitāṃ devīṃ māṃsībālakavāribhiḥ /
snāpayitvārcya gandhādyairnaivedyaṃ śarkarāmayam // NarP_1,117.5 //
kumārīrbhojayeccāpi navamyāṃ pāraṇāgrataḥ /
jyotirmayavimānena bhrājamāno yathā raviḥ // NarP_1,117.6 //
lokeṣu vicaredvipra devyāścaiva prasādataḥ /
kṛṣṇāṣṭamyāṃ jyeṣṭhamāse pūjayitvā trilocanam // NarP_1,117.7 //
śivaloke vasetkalpaṃ sarvadevanamaskṛtaḥ /
jyeṣṭhaśukle tathāṣṭamyāṃ yo devīṃ pūjayennaraḥ // NarP_1,117.8 //
sa vimānena carati gandharvāpsarasāṃ gaṇaiḥ /
śuklāṣṭamyāṃ tathā'ṣāḍhe snātvā caiva niśāṃbunā // NarP_1,117.9 //
tenaiva snāpayeddevīṃ pūjayecca vidhānataḥ /
tataḥ śuddhajalaiḥ snāpya viliṃpetseṃducandanaiḥ // NarP_1,117.10 //
naivedyaṃ śarkaropetaṃ datvā'camanamarpayet /
bhojayitvā tato viprāndatvā svarṇaṃ ca dakṣiṇām // NarP_1,117.11 //
visṛjya ca tataḥ paścātsvayaṃ bhuñjīta vāgyataḥ /
etadvrataṃ naraḥ kṛtvā devīlokamavāpnuyāt // NarP_1,117.12 //
nabhaḥśukletathāṣṭamyāṃ devīmiṣṭvā vidhānataḥ /
kṣīreṇa snāpayitvā ca miṣṭānnaṃ vinivedayet // NarP_1,117.13 //
tato dvijān bhojayitvā pare 'hni svayamapyuta /
bhuktvā samāpayedadvrataṃ saṃtativardhanam // NarP_1,117.14 //
nabhomāse sitāṣṭamyāṃ daśāphalamiti vratam /
upavāsaṃ tu saṃkalpya snātvā kṛtvā ca naityikam // NarP_1,117.15 //
tulasyāḥ kṛṣṇāvarṇāyā dalairdaśabhirarcayet /
kṛṣṇaṃ viṣṇuṃ tathānantaṃ govindaṃ garuḍadhvajam // NarP_1,117.16 //
dāmodaraṃ hṛṣīkeśaṃ padmanābhaṃ hariṃ prabhum /
etaiśca nāmabhirnityaṃ kṛṣṇadevaṃ samarcayet // NarP_1,117.17 //
namaskāraṃ tataḥ kuryātpradakṣiṇasamanvitam /
evaṃ daśadinaṃ kuryādvratānāmuttamaṃ vratam // NarP_1,117.18 //
ādau madhye tathā cānte homaṃ kuryādvidhānataḥ /
kṛṣṇamantreṇa juhuyāccaruṇāṣṭottaraṃ śatam // NarP_1,117.19 //
homānte vidhinā samyagācāryyaṃ pūjayetsudhīḥ /
sauvarṇe tāmrapātre vā mṛnmaye veṇupātrake // NarP_1,117.20 //
tulasīdalaṃ suvarṇena kārayitvā sulakṣaṇam /
haimīṃ ca pratimāṃ kṛtvā pūjayitvā vidhānataḥ // NarP_1,117.21 //
nidhāya pratimāṃ pātre hyācāryāya nivedayet /
dātavyā gauḥ savatsā ca vastrālaṅkārabhūṣitā // NarP_1,117.22 //
daśāhaṃ kṛṣṇadevāya pūrikā daśa cārpayet /
tāśca dadyādvidhijñāya svayaṃ vā bhakṣayedvratī // NarP_1,117.23 //
śayanaṃ ca pradātavyaṃ yathāśakti dvijottama /
daśame 'hni tato mūrtiṃ sadravyāṃ guraver'payet // NarP_1,117.24 //
vratānte daśaviprebhyaḥ pratyekaṃ daśa pūrikāḥ /
dadyādeva daśābdaṃ tu kṛtvā vratamanuttamam // NarP_1,117.25 //
upoṣya vidhinā bhūyātsarvakā masamanvitaḥ /
ante kṛṣṇasya sāyujyaṃ labhate nātra saṃśayaḥ // NarP_1,117.26 //
kṛṣṇajanmāṣṭamī ceyaṃ smṛtā pāpaharā nṛṇām /
kevalenopavāsena tasmiñjanmadine hareḥ // NarP_1,117.27 //
saptajanmakṛtātpāpānmucyate nātra saṃśayaḥ /
upavāsī tilaiḥ snāto nadyādau vimale jale // NarP_1,117.28 //
sudeśe maṇḍape kḷpte maṇḍalaṃ racayetsudhīḥ /
tanmadhye kalaśaṃ sthāpya tāmrajaṃ vāpi mṛnmayam // NarP_1,117.29 //
tasyopari nyasetpātraṃ tāmraṃ tasyopari sthitām /
haimīṃ vastrayugācchannāṃ kṛṣṇasya pratimāṃ śubham // NarP_1,117.30 //
pādyādyairupacāraistu pūjayetsnigdhamānasaḥ /
devakīṃ vasudevaṃ ca yaśodāṃ nandameva ca // NarP_1,117.31 //
vrajaṃ gopāṃstathā gopīrgāśca dikṣu samarcayet /
tata ārārtikaṃ kṛtvā kṣamāpyānamya bhaktitaḥ // NarP_1,117.32 //
tiṣṭhettathaivārddharātre punaḥ saṃsnāpayeddharim /
pañcāmṛtaiḥ śuddhajalairgandhādyaiḥ pūjayetpunaḥ // NarP_1,117.33 //
dhānyākaṃ ca yavānīṃ ca śuṇṭhīṃ khaṇḍaṃ ca nārada /
sājyaṃ raupye dhṛtaṃ pātre naivedyaṃ vinivedayet // NarP_1,117.34 //
punarārārtikaṃ kṛtvā daśadhā rūpadhāriṇam /
vicintayanmṛgāṅkāya dadyādarghyaṃ samudyate // NarP_1,117.35 //
tataḥ kṣamāpya deveśaṃ rātrikhaṇḍaṃ nayedvratī /
paurāṇikaiḥ stotrapāṭhairgītavādyairanekadhā // NarP_1,117.36 //
tataḥ prabhāte vipragryānbhojayenmadhurānnakaiḥ /
datvā ca dakṣiṇāṃ tebhyo visṛjettuṣṭamānasaḥ // NarP_1,117.37 //
tatastāṃ pratimāṃ viṣṇoḥ svarṇadhenudharānvitām /
gurave dakṣiṇāṃ datvā visṛjyāśrīta ca svayam // NarP_1,117.38 //
dārāpatyasuhṛdbhṛtyarevaṃ kṛtvā vrata naraḥ /
sākṣādgokamāpnoti vimānavaramāsthitaḥ // NarP_1,117.39 //
naitena sadṛśaṃ cānyadvratamasti jagattraye /
kṛtena yena labhyeta koṭyaikādaśakaṃ phalam // NarP_1,117.40 //
śuklāṣṭamyāṃ nabhasyasya kuryādrādhāvrataṃ naraḥ /
pūrvavadrādhikāṃ haimīṃ kalaśasthāṃ prapūjayet // NarP_1,117.41 //
madhyāhne pūjayitvenāmekabhaktaṃ samāpayet /
śakto bhaktaścopavāsaṃ pare 'hni vidhinā tataḥ // NarP_1,117.42 //
suvāsinīrbhojayitvā gurave pratimārpaṇam /
kṛtvā svayaṃ ca bhuñjītaṃ vratamevaṃ samāpayet // NarP_1,117.43 //
vratenānena viprarṣe kṛtena vidhinā vratī /
rahasyaṃ goṣṭhajaṃ labdhvā rādhāparikare vaset // NarP_1,117.44 //
dūrvāṣṭamīvrataṃ cātra kathitaṃ tacca me śṛṇu /
śucau deśe prajātāyāṃ dvarvāyāṃ dvijasattama // NarP_1,117.45 //
sthāpya liṅgaṃ tato gandhaiḥ puṣpairdhūpaiśca dīpakaiḥ /
naivedyairarcayedbhaktyā dadhyakṣataphalādibhiḥ // NarP_1,117.46 //
arghyaṃ pradadyātpūjānte mantrābhyāṃ susamāhitaḥ /
tvaṃ dūrve 'mṛtajanmāsi surāsuranamaskṛte // NarP_1,117.47 //
saubhāgyaṃ saṃtatiṃ dehi sarvakāryakarī bhava /
yathā śākhā praśākhābhirvistṛtāsi mahītale // NarP_1,117.48 //
tathā vistṛtasaṃtānaṃ dehi me 'pyajarāmaram /
tataḥ pradakṣiṇīkṛtya viprānsaṃbhojya tatra vai // NarP_1,117.49 //
bhuktvā svayaṃ gṛhaṃ gacchedatvā vipreṣu dakṣiṇām /
phalāni ca praśastāni miṣṭāni surabhīṇi ca // NarP_1,117.50 //
evaṃ puṇyā pāpaharā nṛṇā dūrvāṣṭamī dvija /
caturṇāmapi varṇānāṃ strījanānāṃ viśeṣataḥ // NarP_1,117.51 //
yā na pūjayate dūrvā nārī mohādyathāvidhi /
janmāni trīṇi vaidhavyaṃ labhate sā na saṃśayaḥ // NarP_1,117.52 //
yadā jyeṣṭharkṣasaṃyuktā bhavecjaivāṣṭabhī dvija /
jyeṣṭhā nāmnī tu sā jñeyā pūjitā pāpanāśinī // NarP_1,117.53 //
athaināṃ tu samārabhya vrataṃ ṣoḍaśavāsaram /
mahālakṣmyāḥ samuddiṣṭaṃ sarvasaṃpadvivardhanam // NarP_1,117.54 //
kariṣye 'haṃ mahālakṣmīvrataṃ te tvatparāyaṇaḥ /
tadavighnena me yātu samāptiṃ tvatprasādataḥ // NarP_1,117.55 //
ityuccārya tato baddhā ḍoraka dakṣiṇe kare /
ṣoḍaśagranthisahitaṃ guṇaiḥ ṣoḍaśabhiryutam // NarP_1,117.56 //
tato 'nvahaṃ mahālakṣmīṃ gandhādyairarccayedvratī /
yāvatkṛṣṇāṣṭamī tatra caredudyāpanaṃ sudhīḥ // NarP_1,117.57 //
vastramaṇḍapikāṃ kṛtvā sarvatobhadramaṇḍale /
kalaśaṃ supratiṣṭhāpya dīpamuddyotayettataḥ // NarP_1,117.58 //
uttārya ḍorakaṃ bāhoḥ kuṃbhasyādho nivedayet /
catasraḥ pratimāḥ kṛtvā sauvarṇīstatsvarūpiṇīḥ // NarP_1,117.59 //
snapanaṃ kārayettāsāḥ jalaiḥ pañcāmṛtaistathā /
upacāraiḥ ṣoḍaśabhiḥ pūjayitvā vidhānataḥ // NarP_1,117.60 //
jāgarastatra kartavyo gītavāditraniḥ svanaiḥ /
tato niśīthe saṃprāpte 'bhyudite 'mṛtadīdhitau // NarP_1,117.61 //
datvārghyaṃ bandhanaṃ dravyaiḥ śrīkhaṇḍādyairvidhānataḥ /
candramaṇḍalasaṃsthāyai mahālakṣyai pradāpayet // NarP_1,117.62 //
kṣīrodārṇavasaṃbhūta mahālakṣmīsahodara /
pīyūṣadhāma rohiṇyāḥ sahitār'ghyaṃ gṛhāṇa me // NarP_1,117.63 //
kṣīrodārṇavasambhūte kamale kamalālaye /
viṣṇuvakṣasthalasthe me sarvakāmapradā bhava // NarP_1,117.64 //
ekanāthe jagannāthe jamadagnipriye 'vyaye /
reṇuke trāhi māṃ devi rāmamātaḥ śivaṃ kuru // NarP_1,117.65 //
mantrairetairmahālakṣmīṃ prārthya śrotriyayoṣitaḥ /
samyaksaṃpūjya tāḥ samyaggandhayāvakakajjalaiḥ // NarP_1,117.66 //
saṃbhojya juhuyādagnau bilvapadmakapāyasaiḥ /
tadalābhe ghṛtairvipra gṛhebhyaḥ samidhastilān // NarP_1,117.67 //
mṛtyuñjayāya ca paraṃ sarvarogapraśāntaye /
candanaṃ tālapatraṃ ca puṣpamālāṃ tathākṣatān // NarP_1,117.68 //
durvāṃ kausumbhasūtraṃ ca yugaṃ śrīphalameva vā /
bhakṣyāṇi ca nave śūrpe pratidravyaṃ tu ṣoḍaśa // NarP_1,117.69 //
samācchādyānyaśūrpeṇa vratī dadyātsamantrakam /
kṣīrodārṇavasaṃbhūtā lakṣmīścandrasahodarā // NarP_1,117.70 //
vratenānena saṃtuṣṭā bhavatādviṣṇuvallabhā /
cetasraḥ pratimāstāstu śrotriyebhyaḥ samarpayet // NarP_1,117.71 //
tatastu caturo viprān ṣoḍaśāpi suvāsinīḥ /
miṣṭānnenāśayitvā tu visṛjettāḥ sadakṣiṇāḥ // NarP_1,117.72 //
samāptiniyamaḥ paścādbhañjīteṣṭaiḥ samanvitaḥ /
etadvrataṃ mahālakṣmyāḥ kṛtvā vipra vidhānataḥ // NarP_1,117.73 //
bhuktveṣṭānaihikān kāmāṃllakṣmīloke vasecciram /
eṣāṣokāṣṭamī coktā yasyāṃ pūrṇaṃ ramāvratam // NarP_1,117.74 //
atrāśokasya pūjā syādekabhaktaṃ tathā smṛtam /
kṛtvāśokavrataṃ nārī hyaśokā śokajanmani // NarP_1,117.75 //
yatra kutrāpi saṃjātā nātra kāryā vicāraṇā /
āśvine śuklapakṣe tu proktā vipra mahāṣṭamī // NarP_1,117.76 //
tatra durgācanaṃ proktaṃ savrairapyupacārakaiḥ /
upavāsaṃ caikabhaktaṃ mahāṣṭamyāṃ vidhāya tu // NarP_1,117.77 //
sarvato vibhavaṃ prāpya modate devavacciram /
ūrjje kṛṣṇādike 'ṣṭamyāṃ karakākhyaṃ vrataṃ smṛtam // NarP_1,117.78 //
tatromāsahitaḥ śaṃbhuḥ pūjanīyaḥ prayatnataḥ /
candrodayer'ghadānaṃ ca vidheyaṃ vratibhiḥ sadā // NarP_1,117.79 //
putraṃ sarvaguṇopetamicchadbhirvividhaṃ sukham /
gopāṣṭamīti saṃproktā kārtike dhavale dale // NarP_1,117.80 //
tatrakuryādgavāṃ pūjāṃ gogrāsaṃ gopradakṣiṇām /
gavānugamanaṃ dānaṃ vāñchansarvāśca saṃpadaḥ // NarP_1,117.81 //
kṛṣṇāṣṭamyāṃ mārgaśīrṣe mithunaṃ darbhanirmitam /
anaghāṃ cānaghāṃ tatra bahuputrasamanvitam // NarP_1,117.82 //
sthāpayitvā śubhe deśe gomayenopalepite /
pūjayedgandhapuṣpādyairupacāraiḥ pṛthagvidhaiḥ // NarP_1,117.83 //
saṃbhojya dvijadāṃpatyaṃ visṛjellabdhadakṣiṇam /
vratametannaraḥ kṛtvā nārī vā vidhipūrvakam // NarP_1,117.84 //
putraṃ sallakṣaṇopetaṃ labhate nātra saṃśayaḥ // NarP_1,117.85 //
mārgāśīrṣasitāṣṭamyāṃ kālabhairavasannidau /
upoṣya jāgaraṃ kṛtvā mahāpāpaiḥ pramucyate // NarP_1,117.86 //
yatkiñcidaśubhaṃ karma kṛtaṃ mānuṣajanmani /
tatsarvaṃ vilayaṃ yāti kālabhairavadarśanāt // NarP_1,117.87 //
atha pauṣasitāṣṭamyāṃ śrāddhamaṣṭakasaṃjñitam /
pitṝṇāṃ tṛptidaṃ varṣaṃ kulasantativarddhanam // NarP_1,117.88 //
śuklāṣṭamyāṃ tu pauṣasya śivaṃ sampūjya bhaktitaḥ /
bhuktimuktimavāpnoti bhaktimekāṃ samācaran // NarP_1,117.89 //
kṛṣṇāṣṭamyāṃ tu māghasya bhadrakālīṃ samarcayet /
bhaktito vairivṛndaghnīṃ sarvakāmapradāyinīm // NarP_1,117.90 //
māghamāse sitāṣṭamyāṃ bhīṣmaṃ saṃtarpayaddvija /
saṃtatiṃ tvavyavacchinnāmicchaṃścāpyaparājayam // NarP_1,117.91 //
phaālgune tvasitāṣṭamyāṃ bhīprāṃ devīṃ samarcayet /
tatra vrataparo vipra sarvakāmasamṛddhaye // NarP_1,117.92 //
śuklāṣṭamyāṃ phaālgunasya śivaṃ cāpi śivāṃ dvija /
gandhādyaiḥ samyagabhyarcya sarvasiddhīśvaro bhavet // NarP_1,117.93 //
phaālgunāparapakṣe tu śītalāmaṣṭamīdine /
pūjayetsarvavapakkānaiḥ saptamyāṃ vidhivatkṛtaiḥ // NarP_1,117.94 //
śītale tvaṃ jaganmātā śītale tvaṃ jagatpitā /
śītale tvaṃ jagadvātrī śītalāyai namonamaḥ // NarP_1,117.95 //
vande 'haṃ śītalāṃ devīṃ rāsabhasthāṃ digaṃbarām /
mārjanī kalaśopetāṃ visphoṭakavināśinīm // NarP_1,117.96 //

śītale śītale cetthaṃ ye japanti jale lthitāḥ //ṭha

teṣāṃ tu śītalā devī syādvisphoṭakaśāntidā // NarP_1,117.97 //
ityevaṃ śītalāmantrairyaḥ samarcayate dvija /
tasya varṣaṃ bhavecchāntiḥ śītalāyāḥ prasādataḥ // NarP_1,117.98 //
sarvamāsobhaye pakṣe vidhivaccāṣṭamīdine /
śivāṃ vāpiśivaṃ prārcyalabhate vāñchitaṃ phalam // NarP_1,117.99 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthitāṣṭamīvratakathanaṃ nāma saptadaśādhikaśatatamo 'dhyāyaḥ

sanātana uvāca
atha vakṣyāmi viprendra navamyāste vratāni vai /
yāni kṛtvā narā loke labhante vāñchitaṃ phalam // NarP_1,118.1 //
caitrasya śuklapakṣe tu śrīrāmanavamīvratam /
tatropavāsaṃ vidhivacchakto bhaktaḥ samācaret // NarP_1,118.2 //
aśaktaścaikabhaktaṃ vai madhyāhnotsavataḥ param /
viprānsaṃbhojya miṣṭānnai rāmaprīti sumācaret // NarP_1,118.3 //
gobhūtilahariraṇyādyervastrālaṅkaraṇestathā /
eva yaḥ kurute bhaktyā śrīrāmanavamīvratam // NarP_1,118.4 //
vidhūya cehapāpāni vraje dviṣṇoḥ paraṃ padam /
uktaṃ mātṛvrataṃ cātra bhairaveṇa samanvitāḥ // NarP_1,118.5 //
sraggandhavasranamanaivedyaiścatuḥṣṭistu yoginīḥ /
atraiva bhadrakālo tu yoginīnāṃ mahābalā // NarP_1,118.6 //
brāhmaṇaśreṣṭhaḥ sarvāsāmādhipatye 'bhiṣecitā /
tasmāttāṃ pūjayeccātra sopavāso jitendriyaḥ // NarP_1,118.7 //
rādhe navamyāṃ dalayoścaṇḍikāṃ yastu pūjayet /
vidhinā sa vimānena devataiḥ saha modate // NarP_1,118.8 //
jyeṣṭhaśuklanavamyāṃ tu sopavāso narottamaḥ /
umāṃ saṃpūjya vidhivatkumārīrbhojayeddvijān // NarP_1,118.9 //
svabhaktyā dakṣiṇāṃ datvā śālyannaṃ payasāśnuyāt /
umāvratamidaṃ vipra yaḥ kuryādvidhivannaraḥ // NarP_1,118.10 //
sa bhuktveha varānbhogānante svargagatiṃ labhet /
āṣāḍhe māsi viprendra yaḥ kuryātpakṣayordvija // NarP_1,118.11 //
naktaṃ caindrīṃ samabhyarcyedairāvatagatāṃ sitām /
sa bhavedvai valoke tu bhogabhāragdevayānagaḥ // NarP_1,118.12 //
śrāvaṇe māsi viprendra yaḥ kuryānnaktabhojanam /
pakṣayorupavāsaṃ vā kaumārīṃ caṇḍikāṃ yajet // NarP_1,118.13 //
evaṃ pāpaharāṃ gandhaiḥ puṣpairdhūpaiśca dīpakaiḥ /
naivedyairvividhaiścaiva kumārībhojanaistathā // NarP_1,118.14 //
evaṃ yaḥ kurute bhaktyā kaumārīvratamuttamam /
sa vimānena gacchedvai devīlokaṃ sanātanam // NarP_1,118.15 //
bhādre tu navamī śuklā nandāhvā parikīrtitā /
tasyāṃ yaḥ pūjayeddurgāṃ vidhivaccopacārakaiḥ // NarP_1,118.16 //
so 'śvamedhaphalaṃ labdhvā viṣṇuloke mahīyate /
āśvine śuklanavamī mahāpūrvā prakīrtitā // NarP_1,118.17 //
aparāhne śamīpūjā kāryāsyāṃ prāgdiśi dvija /
tato niśāyāṃ prāgyāme khaḍgaṃ dhanuriṣūngadām // NarP_1,118.18 //
śūlaṃ śaktiṃ ca paraśuṃ chirikāṃ carma kheṭakam /
chatraṃ dhvajaṃ gajaṃ cāśva govṛṣaṃ pustakaṃ tulām // NarP_1,118.19 //
daṇḍaṃ pāśaṃ cakraśaṅkhau gandhādyairupacārakaiḥ /
saṃpūjya mahiṣaṃ tatra bhadrakālyai samālabhet // NarP_1,118.20 //
evaṃ baliṃ vidhāyātha bhuktvā pakkānna meva ca /
dvijebhyo dakṣiṇāṃ datvā vrataṃ tatra samāpayet // NarP_1,118.21 //
evaṃ yaḥ pūjayeddurgāṃ nṝṇāṃ durgatināśinīm /
iha bhuktvā varānbhogānante svargatimāpnuyāt // NarP_1,118.22 //
kārtike śuklanavamī yākṣayā sā prakīrtatā /
tasyāmaśvatthamūle vai tarppaṇaṃ samyagācaret // NarP_1,118.23 //
devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ cāpi nārada /
svaśākhoktaistathā mantraiḥ sūryāyārghyaṃ tator'payet // NarP_1,118.24 //
tato dvijānbhojayitvā miṣṭānnena munūśvara /
svayaṃ bhuktvā ca vihareddvijebhyo dattadakṣiṇaḥ // NarP_1,118.25 //
evaṃ yaḥ kurute bhaktyā japadānaṃ dvijārcanam /
homaṃ ca sarvamakṣayyaṃ bhavediti vidhervayaḥ // NarP_1,118.26 //
mārge tu śuklanavamī nandinī parikīrtitā /
tasyāmupoṣito yastu jagadaṃbāṃ prapūjayet // NarP_1,118.27 //
gandhādyaiḥ so 'śvamedhasya phalabhāṅnātra saṃśayaḥ /
pauṣe śuklanavamyāṃ tu mahāmāyāṃ prapūjayet // NarP_1,118.28 //
ekabhaktaparo vipra vājapeyaphalāptaye /
māghamāse tu vā śuklā navamī lokapūjitā // NarP_1,118.29 //
mahānandeti sā proktā sadānandakarī nṛṇām /
tasyāṃ snānaṃ tathā dānaṃ japo homa upoṣaṇam // NarP_1,118.30 //
sarvamakṣayatāṃ yāti nātra kāryā vicāraṇā /
phaālgunāmalapakṣasya navamī yā dvijottama // NarP_1,118.31 //
ānandā sā mahāpuṇyā sarvapāpaharā smṛtā /
sopavāsor'cayettatra yastvānandāṃ dvijottama // NarP_1,118.32 //
sa labhedvāñchitānkāmānsatyaṃ satyaṃ mayoditam // NarP_1,118.33 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthitanavamīvratakathanaṃ nāmāṣṭādaśādhikaśatatamo 'dhyāyaḥ

sanātana uvāca
atha te 'haṃ pravakṣyāmi daśamyā vai vratāni ca /
yāni kṛtvā naro bhaktyā dharmarājapriyo bhavet // NarP_1,119.1 //
caitraśuklada śamyāṃ tu dharmarājaṃ prapūjayet /
tatkālasaṃbhavaiḥ puṣpaiḥ phalairgandhādibhistathā // NarP_1,119.2 //
sopavāso vaikabhakto bhojayitvā dvijottamān /
caturddaśatatastebhyaḥ śaktyā dadyācca dakṣiṇām // NarP_1,119.3 //
evaṃ yaḥ kurute vipra dharmarājaprapūjanam /
sa dharmasyājñayāgaccheddevaiḥ sādharmyamacyutaḥ // NarP_1,119.4 //
daśamyāṃ mādhave śukle viṣṇumabhyarcya mānavaḥ /
gandhādyairupacāraiśca śvetapuṣpaiḥ sugandhibhiḥ // NarP_1,119.5 //
śataṃ pradakṣiṇāḥ kṛtvā vipransaṃbhojya yatnataḥ /
labhate vaiṣṇavaṃ lokaṃ nātra kāryā vicāraṇā // NarP_1,119.6 //
jyeṣṭhe śukladaśamyāṃ tu jāhnavī saritāṃ varā /
samāyātā dharāṃ svargāttasmātsā puṇyadā smṛtā // NarP_1,119.7 //
jyeṣṭhaḥ śukladalaṃ hasto budhaśca daśamīḥ tithiḥ /
garānandavyatīpātāḥ kanyenduvṛṣabhāskarāḥ // NarP_1,119.8 //
daśayogaḥ samākhyāto mahāpuṇyatamo dvija /
harate daśa pāpāni tasmāddaśaharaḥ smṛtaḥ // NarP_1,119.9 //
asyāṃ yo jāhnavīṃ prāpya snāti saṃprītamānasaḥ /
vidhinā jāhnavītoye sa yāti harimandiram // NarP_1,119.10 //
āṣāḍhaśukladaśamī puṇyā manvā dikaiḥ smṛtā /
tasyāṃ snānaṃ japo dānaṃ homo vā svargatipradāḥ // NarP_1,119.11 //
śrāvaṇe śukladaśamī sarvāśāparipūrtidā /
asyāṃ śivārcanaṃ śastaṃ gandhādyai rupacārakaiḥ // NarP_1,119.12 //
tatropavāso naktaṃ vā dvijānāṃ bhojanaṃ japaḥ /
hemno dāna ca dhenvādeḥ sarvapāpapraṇāśanam // NarP_1,119.13 //
atho nabhasyaśuklāyāṃ daśamyāṃ dvijasattama /
vrataṃ daśāvatārākhyaṃ tatra snānaṃ jalāśaye // NarP_1,119.14 //
kṛtvā saṃdhyādiniyamaṃ devarṣipitṛtarpaṇam /
tato daśāvatārāṇi samabhyarcetsa māhitaḥ // NarP_1,119.15 //
matsyaṃ kūrmaṃ varāhaṃ ca narasiṃhaṃ trivikramam /
rāmaṃ rāmaṃ ca kṛṣṇaṃ ca bauddhaṃ kalkinameva ca // NarP_1,119.16 //
daśamūrtistu sauvarṇīḥ pūjayitvā vidhānataḥ /
daśabhyo vipravaryebhyo dadyātsatkṛtya nārada // NarP_1,119.17 //
upavāsaṃ caikabhaktaṃ kṛtvā saṃbhojya vāḍavān /
visṛjya paścādbhuñjīta svayaṃ sveṣṭaiḥ samāhitaḥ // NarP_1,119.18 //
bhaktyā kṛtvā vrataṃ tvetadbhuktvā bhogānihottamān /
vimānena vrajedante viṣṇulokaṃ sanātanam // NarP_1,119.19 //
āśvine śukladaśamī vijayā sā prakīrtitā /
caturgomayapiṇḍāni prātarnyasya gṛhāṅgaṇe // NarP_1,119.20 //
cakravālasvarūpeṇa tanmadhye rāmalakṣmaṇau /
tathā bharataśatrughnau pūjayeccaturo 'pi hi // NarP_1,119.21 //
sapidhānāsu pātrīṣu gomayīṣu catasṛṣṭa /
kinnaṃ dhānyaṃ saraupyaṃ tu dhṛtvā dhautāṃśukāvṛtam // NarP_1,119.22 //
pitṛmātṛbhrātṛputrajāyā bhṛtyasamanvitam /
saṃpūjyaṃ gandhapuṣpādyairnaivedyaiśca vidhānataḥ // NarP_1,119.23 //
namaskṛtyātha bhuñjīta dvijānsaṃbhojya pūjitān /
evaṃ kṛtvā vidhānaṃ tu naro varṣaṃ suravānvitaḥ // NarP_1,119.24 //
dhanadhānyasamṛddhaśca niścitaṃ jāyate dvija /
athāpārāhnasamaye navamyāṃ saṃnimantritām // NarP_1,119.25 //
pūrvadikṣu śamīṃ vipra gatvā tanmūlajāṃ mṛdam /
gṛhītvā svagṛhaṃ prāpya gītavāditraniḥsvanaiḥ // NarP_1,119.26 //
saṃpūjya tāṃ vidhānena sajjīkṛtya svakaṃ balam /
nirgatya pūrvadvāreṇa grāmādbrahiranākulaḥ // NarP_1,119.27 //
tataḥ śatrupratikṛtiṃ nirmitāṃ patrakādibhiḥ /
manasā kalpitāṃ vāpi svarṇaṃ puṃravaṃśareṇa vai // NarP_1,119.28 //
vidhyediti bhṛśaṃ prītaḥ prāpnuyātsvagṛhaṃ niśi /
evaṃ kṛtavidhirvāpi gacchedvā śatrunigrahe // NarP_1,119.29 //
eṣaivaṃ daśamī vipra vidhinā'caritā sadā /
dhanaṃ jayaṃ sutān gāśca gajāśvaṃ vāpyajāvikam // NarP_1,119.30 //
dadyādiha śarīrānte svargatiṃ cāpi nārada /
daśamyāṃ kārtike śukle sārvabhaumavrataṃ caret // NarP_1,119.31 //
kṛtopavāso vaikāśī niśīthe 'pūpakādibhiḥ /
daśadikṣu baliṃ dadyād gṛhadvāpi purādbrahiḥ // NarP_1,119.32 //
maṇḍale 'ṣṭadale kḷpte goviḍliptadharātale /
mantrairebhirdvijaśreṣṭha gaṇeśādikṛtārcanaḥ // NarP_1,119.33 //
yo me pūrvagataḥ pāpmā pāpakeneha karmaṇā /
tamindro devarā jo 'dya nāśayatvakhileṣṭadaḥ // NarP_1,119.34 //
yo me vahnigataḥ pāpmā pāpakeneha karmaṇā /
tejorājo 'tha vahnistaṃ nāśayatvakhileṣṭadaḥ // NarP_1,119.35 //
yo me dakṣagataḥ pāpmā pāpakeneha karmaṇā /
taṃ yamaḥ pretarājo vai nāśayatvakhileṣṭadaḥ // NarP_1,119.36 //
yo me nairṛtigaḥ pāpmā pāpakeneha karmaṇā /
rakṣorājo nairṛtistaṃ nāśayatvakhileṣṭadaḥ // NarP_1,119.37 //
yo me paścimagaḥ pāpmā pāpakenehakarmaṇā /
yādaḥ patistaṃ varuṇo nāśayatvakhileṣṭadaḥ // NarP_1,119.38 //
yo me vāyugataḥ pāpmā pāpakeneha karmaṇā /
vāyustaṃ marutāṃ rājo nāśayatvakhileṣṭadaḥ // NarP_1,119.39 //
yo me saumyagataḥ pāpmā pāpakeneha karmaṇā /
somastamṛkṣayakṣeśo nāśayatvakhileṣṭadaḥ // NarP_1,119.40 //
yo ma īśagataḥ pāpmā pāpakeneha karmaṇā /
īśāno bhūtanāthastaṃ nāśayatvakhileṣṭadaḥ // NarP_1,119.41 //
yo maṃ ūrddhvagataḥ pāpmā pāpakeneha karmaṇā /
brahmā prajāpatīśastaṃ nāśayatvakhileṣṭadaḥ // NarP_1,119.42 //
yo me 'dhaḥsaṃsthitaḥ pāpmā pāpakeneha karmaṇā /
ananto nāgarājastaṃ nāśayatvakhileṣṭadaḥ // NarP_1,119.43 //
ityevaṃ dikṣu daśasu baliṃ datvā samāhitaḥ /
kṣetrapālāya tadbāhye kṣipedbalimatandritaḥ // NarP_1,119.44 //
evaṃ kṛtavidhiḥ śeṣaṃ niśāyāṃ ninayetsudhīḥ /
gītaiḥ sumaṅgalaprāyaiḥ stavapāṭhairjapādibhiḥ // NarP_1,119.45 //
prātaḥ snātvā samabhyarcya lokapālān dvijottamān /
dvādaśābhyarcya saṃbhojya śaktito dakṣiṇāṃ dadet // NarP_1,119.46 //
itthaṃ kṛtvā vrataṃ vipra bhogānbhuktaihikāñchubhān /
yugaṃ svargasukhaṃ bhuktvā sārvabhaumo nṛpo bhavet // NarP_1,119.47 //
mārgaśukladaśamyāṃ tu caredā rogyakaṃ vratam /
gandhādyairarcayedviprān daśa taccaraṇodakam // NarP_1,119.48 //
pītvātha dakṣiṇāṃ datvā visūjedekabhojanaṃ /
etatkṛtvā vrataṃ vipra hyārogyaṃ prāpya bhūtale // NarP_1,119.49 //
dharmarājaprasādena modate divi devavat /
pauṣe daśamyāṃ śuklāyāṃ viśvedevān samarcayet // NarP_1,119.50 //
ṛtuṃ dakṣaṃ vasū6nsatyaṃ kālaṃ kāmaṃ muniṃ gurum /
vipraṃ rāmaṃ ca daśadhā keśavastānsamāsthitaḥ // NarP_1,119.51 //
svāpayitvā darbhamayānāsaneṣu ca saṃsthitān /
gandhairdhūpaistathā dīpairnaivedyaiścāpi nārada // NarP_1,119.52 //
pratyekaṃ dakṣiṇāṃ datvā praṇiyatya visarjayet /
dakṣiṇāṃ tāṃ dvijāgryebhyo gurave vā samarpayet // NarP_1,119.53 //
evaṃ kṛtavidhi ścaikabhakto bhogī vratī bhavet /
lokadvayasya viprarṣe nātra kāryā vicāraṇā // NarP_1,119.54 //

māghaśukladaśamyāṃ tu sopavāso jitendriyaḥ ///

devāṃnagiraso nāma daśa samyaksamarcayet // NarP_1,119.55 //
kṛtvā svarṇamayānvipra gandhādyairupacārakaiḥ /
ātmā hyāyurmano dakṣo madaḥ prāṇastathaiva ca // NarP_1,119.56 //
barhiṣmāṃśca gaviṣṭhaśca dattaḥ satyaśca te daśa /
daśa viprānbhojayitvā madhurānnena nārada // NarP_1,119.57 //
mūrtīstebhyaḥ pradadyāttāḥ svargalokāptaye kramāt /
antyaśukladaśamyāṃ tu caturdaśaṃ yamānyajet // NarP_1,119.58 //
yamaśca dharmarājaśca mṛtyuścaivāntakastathā /
vaivasvataśca kālaśca sarvabhūtakṣayastathā // NarP_1,119.59 //
audumbaraśca daghnaśca dvau nīlaparameṣṭhinau /
vṛkodaraścacitraśca citraguptaścaturdaśa // NarP_1,119.60 //
gandhādyairupacāraiśca samabhyarcyāthatarpayet /
tilāṃbumiśrāñjalibhirdarbhaiḥ pratyekaśastribhiḥ // NarP_1,119.61 //
tataśca dadyātsūryārghaṃ tāmrapātreṇa nārada /
raktacandanasaṃmiśratilākṣatayavāṃbubhiḥ // NarP_1,119.62 //
ehi sūryasahasrāṃśo tejorāśe jagatpate /
gṛhāṇārghyaṃ mayā dattaṃ bhaktyā māmanukaṃpaya // NarP_1,119.63 //
iti mantreṇa datvārghyaṃ viprānbhojya caturddaśa /
raupyāṃ sudakṣiṇāṃ datvā visṛjyāśnīta ca svayam // NarP_1,119.64 //
evaṃ kṛtavidhirvipra dharmarājaprasādataḥ /
bhuktvā bhogāṃśca putrārthānaihikāndevadurlabhān // NarP_1,119.65 //
vimānavaramāsthāya dehānte viṣṇulokabhāk // NarP_1,119.66 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthitadaśamīvratanirūpaṇaṃ nāmaikonaviṃśatyadhikaśatatamo 'dhyāyaḥ

sanātana uvāca
ekādaśyāṃ tu dalayornirāhāraḥ samāhitaḥ /
nānāpuṣpairmune kṛtvā vicitraṃ maṇḍapaṃ śubham // NarP_1,120.1 //
srātvā samyagvidhānena sopavāso jitendriyaḥ /
saṃpūjya vidhivadviṣṇuṃ śraddhayā susamāhitaḥ // NarP_1,120.2 //
upacārairbahuvidhairjapairhemaiḥ pradakṣiṇaiḥ /
stotrapāṭhairbahuvidhairgītavādyairmanoharaiḥ // NarP_1,120.3 //
daṇḍavatpraṇipātaiśca jayaśabdairmanoharaiḥ /
rātrau jāgaraṇaṃ kṛtvā yāti viṣṇoḥ paraṃ padam // NarP_1,120.4 //
caitrasya śuklaikādaśyāṃ sopavāso narottamaḥ /
kṛtvā ca niyamānsarvānvakṣyamāṇāndinatraye // NarP_1,120.5 //
dvādaśyāmarcayedbhaktayā vāsudevaṃ sanātanam /
upacāraiḥ ṣoḍaśabhistataḥ saṃbhojya bāndhavān // NarP_1,120.6 //

datvā ca dakṣiṇāṃ tebhyo visṛjyāśnīta ca svayam ///

iyaṃ tu kāmadā nāma sarvapātakanāśinī // NarP_1,120.7 //
bhuktimuktipradā vipra bhaktyā samyagupoṣitā /
vaiśākhakṛṣṇaikādaśyāṃ samupoṣya vidhānataḥ // NarP_1,120.8 //
varūthinīṃ paradine pūjayenmṛdhusūdanam /
svarṇānnakanyādhenūnāṃ dānamatra praśasyate // NarP_1,120.9 //
varūthinīvrataṃ kṛtvā naro niyamatatparaḥ /
sarvapāpa vinirmukto vaiṣṇavaṃ labhate padvam // NarP_1,120.10 //
vaiśākhaśuklaikādaśyāṃ samupoṣya ca mohinīm /
snātvā pare 'hni saṃpūjya gandhādyaiḥ puruṣottamam // NarP_1,120.11 //
saṃbhojya viprānmucyeta pātakebhyo na saṃśayaḥ /
jeṣṭhasya kṛṣṇakādaśyāṃ samupoṣya parāṃ nṛpa // NarP_1,120.12 //
dvādaśyāṃ naityikaṃ kṛtvā samabhyarcya trivikramam /
tato dvijāgryānsaṃbhojya datvā tebhyaśca dakṣiṇām // NarP_1,120.13 //
sarvapāpavinirmukto viṣṇulokaṃ vrajennaraḥ /
jyeṣṭhasya śuklaikādaśyāṃ nirjalāṃ samupoṣya tu // NarP_1,120.14 //
udayādudayaṃ yāvadbhāskarasya dvijottama /
prabhāte kṛtanityastu dvādaśyāmupacārakaiḥ // NarP_1,120.15 //
hyaṣīkeśaṃ samabhyarcya viprān saṃbhojya bhaktitaḥ /
caturviṃśaikādaśīnāṃ phalaṃ yattatsamāpnuyāt // NarP_1,120.16 //
āṣāḍhakṛṣṇaikādaśyāṃ yoginīṃ samupoṣya vai /
nārāyaṇaṃ samabhyarcya dvādaśyāṃ kṛtanityakaḥ // NarP_1,120.17 //
tataḥ saṃbhojya viprāgryāndatvā tebhyaśca dakṣiṇām /
sarvadānaphalaṃ prāpya modate viṣṇumandire // NarP_1,120.18 //
āṣāḍhaśuklaikādaśyāṃ yadbidhānaṃ śṛṇuṣva tat /
upoṣya tasmin divase vidhivanmaṇḍape śubhe // NarP_1,120.19 //
sthāpayetpratimāṃ viṣṇoḥ śaṅkhacakragadāṃbujaiḥ /
lasaccaturbhujāmagryāṃ kāñcanīṃ vātha rājatīm // NarP_1,120.20 //
pītāṃbaradharāṃ śubhre paryyaṅke svāstṛte dvija /
tataḥ pañcāmṛtaiḥ snāpya mantraiḥ śuddhajalena ca // NarP_1,120.21 //
pauruṣeṇaiva sūktena hyupacārān prakalpayet /
nīrājanāntānpādyādīṃstataḥ saṃprārthayeddharim // NarP_1,120.22 //
supte tvayi jagannātha jagatsuptaṃ bhavedidam /
vibuddhe tvayi buddhaṃ ca jagatsarvaṃ carācaram // NarP_1,120.23 //
iti saṃprārthya devāgre cāturmāsyapracoditān /
niyamāṃstu yathāśakti gṛhṇīyādbhaktimānnaraḥ // NarP_1,120.24 //
tataḥ prabhāte dvādaśyāṃ samarceccheṣaśāyinam /
upacāraiḥ ṣoḍaśabhistataḥ saṃbhojya vāḍavān // NarP_1,120.25 //
pratoṣya dabhiṇābhiśca svayaṃ bhuñjīta vāgyataḥ /
tataḥ prabhṛti viprendra gandhādyaiḥ pratyahaṃ yajet // NarP_1,120.26 //
kṛtvaivaṃ vidhinā vipra devasya śayanīvratam /
bhuktimuktiyuto martyo bhavedviṣṇoḥ prasādataḥ // NarP_1,120.27 //
śrāvaṇe kṛṣṇapakṣe tu ekādaśyāṃ dvijottama /
kāmikāṃ samupoṣyaiva niyamena narottama // NarP_1,120.28 //
dvādaśyāṃ kṛtanityastu śrīdharaṃ pūjayeddharim /
upacāraiḥ ṣoḍaśa bhistataḥ saṃbhojya vai dvijān // NarP_1,120.29 //
datvā ca dakṣiṇāṃ tebhyo visṛjyāśnīta bāndhavaiḥ /
evaṃ yaḥ kurute viprakāmikāvratamuttamam // NarP_1,120.30 //
sa sarvakāmāṃllabdhveha yāti viṣṇoḥ paraṃ padam /
ekādaśyāṃ nabhaḥśukle pavitrāṃ samupoṣya vai // NarP_1,120.31 //

dvādaśyāṃ niyato bhūtvā pūjayecca janārdanam / upacāraiḥ ṣoḍaśabhistataḥ saṃbhojya vāḍavān // NarP_1,120.32/.

datvā ca dakṣiṇāṃ tebhyaḥ putraṃ prāpyeha sadguṇam /
yāti viṣṇoḥ padaṃ sākṣātsarvadevanamaskṛtaḥ // NarP_1,120.33 //
nabhasyakṛṣṇaikā daśyāmajākhyāṃ samupoṣya vai /
arcedurpendraṃ dvādaśyāmupacāraiḥ pṛthagvidhaiḥ // NarP_1,120.34 //
viprānsaṃbhojya miṣṭānnairvisṛjetprāptadakṣiṇān /
evaṃ kṛtavrato viprabhaktyājāyāḥ samāhitaḥ // NarP_1,120.35 //
bhuktveha bhogānakhilānyātyante vaiṣṇavaṃ kṣayam /
nabhasyaśuklaikādaśyāṃ padmākhyāṃ samupoṣya vai // NarP_1,120.36 //
kṛtvā nityārcanaṃ tatra kaṭidānamathācaret /
pūrvaṃ saṃsthāpitāyāstu pratimāyā dvijottama // NarP_1,120.37 //
samutsavavidhānena nītvā tāṃ salilāśaye /
kṛtāṃbusparśanāṃ tatra saṃprapūjya vidhānataḥ // NarP_1,120.38 //
ānīya maṇḍape tasmin vāmapārśvena śāyayet /
tataḥ prabhāpte dvādaśyāṃ gandhādyairarcya vāmanam // NarP_1,120.39 //
saṃbhojya vāḍavāndatvā dakṣiṇāṃ ca visarjayet /
evaṃ yaḥ kurute vipra padmāvratamanuttamam // NarP_1,120.40 //
bhuktiṃ prāpyeha muktiṃ tu labhateṃ'te prapañcataḥ /
iṣasya kṛṣṇaikā daśyāmindirāṃ samupoṣya vai // NarP_1,120.41 //
śālagrāmaśilāgre tu madhyāhne śrāddhamācaret /
viṣṇoḥ prītikaraṃ vipra tataḥ prātarharerdine // NarP_1,120.42 //
padnanābhaṃ samabhyarcya bhūdevānbhojayetsudhīḥ /
visṛjya dakṣiṇāṃ datvā tāṃstato 'śnīta ca svayam // NarP_1,120.43 //
evaṃ kṛtavrato martyo bhuktvā bhogānihepsitān /
pitṝṇāṃ koṭimuddhṛtya yātyante vaiṣṇavaṃ gṛham // NarP_1,120.44 //
ekādaśyāmiṣe śukle vipra pāśāṅkuśāhvayām /
upoṣya vidhivadviṣṇordine viṣṇuṃ samarcayet // NarP_1,120.45 //
tataḥ saṃbhojya viprāgryāndatvā tebhyaśca dakṣiṇām /
bhaktyā praṇamya visṛjedaśnīyācca svayaṃ tataḥ // NarP_1,120.46 //
evaṃ yaḥ kurute bhaktyā naraḥ pāśāṅkuśāvratam /
sa bhuktveha varānbhogānyāti viṣṇoḥ salokatām // NarP_1,120.47 //
kārtike kṛṣṇapakṣe tu ekādaśyāṃ dvijottama /
ramāmupoṣya vidhivaddvādaśyāṃ prātararcayet // NarP_1,120.48 //
keśavaṃ keśihṝntāraṃ devadevaṃ sanātanam /
bhojayecca tato viprānvisṛjellabdhadakṣiṇān // NarP_1,120.49 //
evaṃ kṛtavrato vipra bhogānbhuktveha vāñchitān /
vyomayānena sāṃnidhyaṃ labhate ca ramāpateḥ // NarP_1,120.50 //
ūrjasya śuklaikādaśyāṃ samupoṣya prabodhinīm /
keśavaṃ bodhayedrātrau suptaṃ gītādimaṅgalaiḥ // NarP_1,120.51 //
ṛgyajuḥsāmamantraiśca vādyairnānāvidhairapi /
drākṣekṣudāḍimaiścānyai raṃbhāśṛṅgāṭakādibhiḥ // NarP_1,120.52 //
samarpaṇaistato rātryāṃ vyatītāyāṃ pare 'hani /
snātvā nityakriyāṃ kṛtvā gadādāmodaraṃ yajet // NarP_1,120.53 //
upacāraiḥ ṣoḍaśabhiḥ pauruṣeṇāpi sūktataḥ /
saṃbhojya viprānvisṛjeddakṣiṇābhiḥ pratoṣitān // NarP_1,120.54 //
tatastāṃ pratimāṃ haimīṃ sadhenuṃ guraver'payet /
evaṃ yaḥ kurute bhaktyā bodhinīvratamādṛtaḥ // NarP_1,120.55 //
sa bhuktveha varānbhogānvaiṣṇavaṃ labhate padam /
mārgasya kṛṣṇaikādaśyāmutpannāṃ samupoṣya vai // NarP_1,120.56 //
dvādaśyāṃ kṛṣṇamabhyarcedgandhādyairupacārakaiḥ /
tataḥ saṃbhojya viprāgryāndatvā tebhyaśca dakṣiṇām // NarP_1,120.57 //
visṛjya paścādbhuñjīta svayamiṣṭaiḥ samāhitaḥ /
evaṃ yo bhaktibhāvena utpannāvratamācaret // NarP_1,120.58 //
sa vimānaṃ samāruhya yātyante vaiṣṇavaṃ padam /
mārgasya śuklaikādaśyāṃ mokṣākhyāṃ samupoṣya vai // NarP_1,120.59 //
dvādaśyāṃ prātarabhyarcya hyanantaṃ viśvarūpakam /
sarvairevopacāraistu viprānsaṃbhojayeddvijaḥ // NarP_1,120.60 //
visṛjya dakṣiṇāṃ datvā svayaṃ bhuñjīta bāndhavaiḥ /
evaṃ kṛtvā vrataṃ vipra bhuktvā bhogānihepsitān // NarP_1,120.61 //
daśa pūrvāndaśa parānsamuddhṛtya vrajeddharim /
paupasya kṛṣṇaikādaśyāṃ saphalāṃ samupoṣya vai /
dvādaśyāmacyutaṃ prārcya sarvairevopacārakaiḥ // NarP_1,120.62 //
saṃbhojya viprānmadhurairvisṛjellabdhadakṣiṇān /
evaṃ kṛtvā vrataṃ vipra saphalāyā vidhānataḥ // NarP_1,120.63 //
bhuktveha bhogānakhilānyātyante vaiṣṇavaṃ padam /
pauṣasya śuklaikādaśyāṃ putradāṃ samupoṣya vai // NarP_1,120.64 //
dvādaśyāṃ cakriṇaṃ prāryedarghādyairupacārakaiḥ /
tataḥ saṃbhojya viprāgryāndatvā tebhyastu dakṣiṇām // NarP_1,120.65 //
visṛjya svayamaśnīyāccheṣānnaṃ sveṣṭabāndhavaiḥ /
evaṃ kṛtavrato vipra bhukvā bhogānihepsitān // NarP_1,120.66 //
vimānavaramāruhya yātyante harimandiram /
māghamya kṛṣṇaikādaśyāṃ ṣaṭtilāṃ samupoṣya vai // NarP_1,120.67 //
snātvā datvā tarpayitvā hutvā bhuktvā samarcya ca /
tilaireva dvijaśreṣṭha dvādaśyāṃ prātareva hi // NarP_1,120.68 //
vaikuṇṭhaṃ samyagabhyarvya sarvairevopacārakaiḥ /
dvijānsaṃbhojya visṛjeddatvā tebhyaśca dakṣiṇām // NarP_1,120.69 //
evaṃ kṛtvā vrataṃ vipra vidhinā susamāhitaḥ /
bhuktveha vāñchitānbhogānante viṣṇupadaṃ labhet // NarP_1,120.70 //
māghasya śuklaikādaśyāṃ samupoṣya jayāhvayām /
prātarhari dine 'bhyarccecchrīpatiṃ puruṣaṃ dvija // NarP_1,120.71 //
bhojayitvā dakṣiṇāṃ ca datvā viprānvisṛjya ca /
svayaṃ bhuñjīta taccheṣaṃ prayato nijabāndhavaiḥ // NarP_1,120.72 //
ya evaṃ kurute vipra vrataṃ keśavatoṣaṇam /
sa bhuktveha varānbhogānante viṣṇoḥ padaṃ vrajet // NarP_1,120.73 //
tapasyakṛṣṇaikādaśyāṃ vijayāṃ samupoṣya vai /
dvādaśyāṃ prātarabhyarcya yogīśaṃ gandhapūrvakaiḥ // NarP_1,120.74 //
tataḥ saṃbhojya bhūdevāndakṣiṇābhiḥ pratoṣya tān /
visṛjya bāndhavaiḥ sārddhaṃ svayamaśnīta vāgyataḥ // NarP_1,120.75 //
evaṃ kṛtavrato martyo bhuktvā bhogānihepsitān /
dehānte vaiṣṇavaṃ lokaṃ yāti devaiḥ susatkṛtaḥ // NarP_1,120.76 //
phaālgunasya site pakṣe ekādaśyāṃ dvijottama /
upoṣyāmalakīṃ bhaktyā dvādaśyāṃ prātararcayet // NarP_1,120.77 //
puṇḍarīkākṣamakhilairupacāraistato dvijān /
bhojayitvā varānnena dadyāttebhyastu dakṣiṇām // NarP_1,120.78 //
evaṃ kṛtvā vidhānenāmalakyāṃ pūjanādikam /
sitaikādaśyāṃ tapasye vrajedviṣṇoḥ paraṃ padam // NarP_1,120.79 //
caitrasya kṛṣṇaikādaśīṃ pāpamocanikāṃ dvija /
upāṣya dvādaśyāṃprātargovindaṃ pūjayettathā // NarP_1,120.80 //
upacāraiḥ ṣoḍaśabhirdvijānsaṃbhojya dakṣiṇām /
datvā tebhyo visṛjyātha svayaṃ bhuñjīta bāndhavaiḥ // NarP_1,120.81 //
eva yaḥ kurute vipra pāpamocanikāvratām /
sa yāti vaiṣṇavaṃ lokaṃ vimānena tu bhāsvatā // NarP_1,120.82 //
itthaṃ kṛṣṇo tathā śukle vrataṃ caikādaśībhavam /
mokṣadaṃ kīrtitaṃ vipra nāstyasminsaṃśayaḥ kvacit // NarP_1,120.83 //
yatastridinasaṃsādhyaṃ kīrtinaṃ pāpanāśanam /
sarvavratottamaṃ vipra tato jñeyaṃ mahāphalam // NarP_1,120.84 //
tyajeccatvāri bhuktāni nāradai taddinatraye /
ādyantayorekamekaṃ madhyame dvayameva hi // NarP_1,120.85 //
atha te niyamānvacmi vrate hyasmindinatraye /
kāṃsyaṃ māṃsaṃ masūrānnaṃ caṇakānkodravāṃstathā // NarP_1,120.86 //
śākaṃ madhu parānnaṃ ca punarbhojanamaithune /
daśamyāṃ daśa vastūni varjayedvaiṣṇavaṛ sadā // NarP_1,120.87 //
dyūtakrīḍāṃ ca nidrāṃ ca tāṃbūlaṃ dantadhāvanam /
parāpavādaṃ paiśunyaṃ steyaṃ hiṃsāṃ tathā ratim // NarP_1,120.88 //
kopaṃ hyanṛtavākyaṃ ca ekādaśyāṃ vivarjjayet /
kāṃsyaṃ māṃsaṃ surāṃ kṣaudraṃ tailaṃ viṇmlecchabhāṣaṇam // NarP_1,120.89 //
vyāyāmaṃ ca pravāsaṃ ca punarbhojanamaithune /
aspṛśyasparśamāśūre dvādaśyāṃ dvādaśa tyajet // NarP_1,120.90 //
evaṃ niyamakṛdvipra upavāsaṃ samācaret /
śakto 'śaktustu matimānekabhuktaṃ na naktakam // NarP_1,120.91 //
ayācitaṃ vāpi carenna tyajedvratamīdṛśam // NarP_1,120.92 //

iti śrībṛhannāradīya purāṇe pūrvabhāge bṛhadupākhyāne caturthabhāge dvādaśamāsastitaikādaśīvratakathanaṃ nāma viṃśatyadhikaśatatamo 'dhyāyaḥ

sanātana uvāca
atha vratāni dvādaśyāḥ kathayāmi tavānagha /
yāni kṛtvā naro loke viṣṇoḥ priyataro bhavet // NarP_1,121.1 //
caitrasya śukladvādaśyāṃ madanavratamācaret /
sthāpayedavraṇaṃ kuṃbhaṃ sitatandulapūritam // NarP_1,121.2 //
nānāphalayutaṃ tadvadikṣudaṇḍasamanvitam /
sitavastrayugacchannaṃ sitacandanacarccitam // NarP_1,121.3 //
nānābhakṣyasamopetaṃ sahiraṇyaṃ svaśaktitaḥ /
tāmrapātraṃ guḍopetaṃ tasyopari niveśayet // NarP_1,121.4 //
tatra saṃpūjayeddevaṃ kāmarūpiṇamacyutam /
gandhādyairupacāraistu sopavāso pare 'hani // NarP_1,121.5 //
punaḥ prātaḥ samabhyarcya brāhmaṇāya nivedayet /
brahmaṇānbhojayeccaiva tebhyo dadyācca dakṣiṇām // NarP_1,121.6 //
varṣamevaṃ vrataṃ kṛtvā ghṛtadhenusamanvitām /
śayyāṃ tu dadyādgurave sarvopaskarasaṃyutām // NarP_1,121.7 //
kāñcanaṃ kāmadevaṃ ca śuktāṃ gāṃ ca payasvinīm /
vāsobhirdvijadāṃpatyaṃ pūjayitvā samarpayet // NarP_1,121.8 //
prīyatāṃ kāmarūpī me harirityevamuccaran /
yaḥ kuryādvidhinānena madanadvādaśīvratam // NarP_1,121.9 //
sa sarvapāpanirbhuktaḥ prāpnoti harisāmyatām /
asyāmeva samuddiṣṭaṃ bhartṛdvādaśikāvratam // NarP_1,121.10 //
svāstṛtāṃ tatra śayyāṃ tu kṛtvātra śrīyutaṃ harim /
saṃsthāpya maṇḍapaṃ puṣpaistaduparpyupakalpayet // NarP_1,121.11 //
tataḥ saṃpūjya gandhādyairvratī jāgaraṇaṃ niśi /
nṛtyavāditragītādyaistataḥ prātaḥ pare 'hani // NarP_1,121.12 //
saśayyaṃ śrīhariṃ haimaṃ dvijagryāya nivedayet /
dvijānsaṃbhojya visṛjaddakṣiṇābhiḥ pratoṣitān // NarP_1,121.13 //
evaṃ kṛtavratasyāpi dāṃpatyaṃ jāyate sthiram /
saptajanmasu bhuṅkte ca bhogān lokadvayepsitān // NarP_1,121.14 //
vaiśākhaśukladvādaśyāṃ sopavāso jitendriyaḥ /
saṃpūjya mādhavaṃ bhaktyā gandhādyairupacārakaiḥ // NarP_1,121.15 //
pakkānnaṃ tṛptijanakaṃ madhuraṃ sodakuṃbhakam /
viprāya dadyādvidhivanmādhavaḥ prīyatāmiti // NarP_1,121.16 //
dvādaśyāṃ jyeṣṭhaśuklāyāṃ pūjayitvā trivikramam /
gandhādyairmadhurānnāḍhyaṃ karaka vinivedayet // NarP_1,121.17 //
vratī dvijāya tatpaścādekabhaktaṃ samācaret /
vratenānena saṃtuṣṭo devadevastrivikramaḥ // NarP_1,121.18 //
dadāti vipulānbhogānante mokṣaṃ ca nārada /
āṣāḍhaśukladvādaśyāṃ dvijāndvādaśa bhojayet // NarP_1,121.19 //
madhurānnena tānpūjya pṛthaggandhādikaiḥ kramāt /
tabhyo vāsāṃsi daṇḍāṃśca brahmasūtrāṇi mudrikāḥ // NarP_1,121.20 //
pātrāṇi ca dadedbhaktyā viṣṇumeṃ prīyatāmiti /
dvādaśyāṃ tu nabhaḥśukle śrīdharaṃ pūjayedvratī // NarP_1,121.21 //
gandhādyaistatparo bhaktyā dadhibhaktairdvijottamān /
saṃbhojya dakṣiṇā raupyāṃ datvā natvā visarjjayet // NarP_1,121.22 //
vratenānena deveśaḥ śrīdharaḥ prīyatāmiti /
dvādaśyāṃ nabhasyaśukle vratī saṃpūjya vāmanam // NarP_1,121.23 //
tadagre bhojayedviprānpāyasairdvādaśaiva ca /
sauvarṇī dakṣiṇāṃ datvā viṣṇuprītikaro bhavet // NarP_1,121.24 //
dvādaśyāmiṣaśuklāyāṃ padmanābhaṃ samarcayet /
gandhādyairupacāraistu tadagre bhojayeddvijān // NarP_1,121.25 //
madhurānnena vastrāḍhyāṃ sauvarṇīṃ dakṣiṇāṃ dadet /
vratenaitena saṃtuṣṭaḥ padmanābho dvijottama // NarP_1,121.26 //
śvetadvīpagatiṃ dadyāddehabhogāṃśca vāñchitān /
kārtike kṛṣṇapakṣe tu govatsadvādaśīvratam // NarP_1,121.27 //
tatra vatsayutāṃ gāṃ tu samālikhya sugandhibhiḥ /
candanādyaistathā puṣpamālābhiḥ prārcya tāmrake // NarP_1,121.28 //
pātre puṣpākṣatatilairarghyaṃ kṛtvā vidhānataḥ /
pradadyātpādamūle 'syā mantreṇānena nārada // NarP_1,121.29 //
kṣīrodārṇavasaṃbhūte surāsuranamaskṛte /
sarvadevamaye devi sarvadevairalaṅkṛte // NarP_1,121.30 //
mātarmātargavāṃ mātargṛhāṇārghyaṃ namo 'stu te /
tato māṣādisaṃsiddhānvaṭakāṃśca nivedayet // NarP_1,121.31 //
evaṃ pañca daśaikaṃ vā yathāvibhavamātmanaḥ /
surabhi tvaṃ jaganmātā nityaṃ viṣṇupade sthitā // NarP_1,121.32 //
sarvadevamaye grāsaṃ mayā dattamimaṃ grasa /
sarvadevamaye devi sarvadevairalaṅkṛte // NarP_1,121.33 //
mātarmamābhilaṣitaṃ saphalaṃ kuru nandinī /
taddine tailapakvaṃ ca sthālīpakvaṃ dvijottama // NarP_1,121.34 //
gokṣīraṃ goghṛtaṃ caiva dadhi takraṃ ca varjayet /
dvādaśyāmūrjaśuklāyāṃ devaṃ dāmodaraṃ dvija // NarP_1,121.35 //
samabhyarcyopacāraistu gandhādyaiḥ susamāhitaḥ /
tadagre bhojayedviprānpakvānnenārkasaṃkhyakān // NarP_1,121.36 //
tataḥ kuṃbhānapāṃpūrṇānvastrācchannānsamarcitān /
sapūgamodakasvarṇāṃstebhyaḥ prītyā samarpayet // NarP_1,121.37 //
evaṃ kṛte priyo viṣṇorjāyate 'khilabhogabhuk /
dehānte viṣṇusāyujyaṃ labhate nātra saṃśayaḥ // NarP_1,121.38 //
nīrājanavrataṃ cātra gaditaṃ tannibodha me /
suptotthitaṃ jagannāthamalaṅkṛtya niśāgame // NarP_1,121.39 //
alaṅkṛto navaṃ vahnimutpādyābhyarcya mantrataḥ /
hutvā tatra samuddīpte raupya dīpikayā mune // NarP_1,121.40 //
gandhapuṣpādyarcitayā janairnīrājayeddharim /
tatraivānugatāṃ lakṣmīṃ brahmāṇīṃ caṇḍikāṃ tathā // NarP_1,121.41 //
ādityaṃ śaṅkaraṃ gaurīṃ yakṣaṃ gaṇapatiṃ grahān /
mātṝḥ pitṝnnagānnāgānsarvānnīrājayetkramāt // NarP_1,121.42 //
gavāṃ nīrājanaṃ kuryānmahiṣyādeśca maṇḍalam /
namo jayeti śabdaiśca ghaṇṭāśaṅkhā diniḥsvanaiḥ // NarP_1,121.43 //
siṃdūrāliptaśṛṅgāṇāṃ citrāṅgāṇāṃ ca varṇakaiḥ /
gavāṃ kolāhale vṛtte nīrājanamahotsave // NarP_1,121.44 //
turagāṃllakṣaṇopetām gajāṃśca madaviplutān /
rājacihnāni sarvāṇi cchatrādīni ca nārada // NarP_1,121.45 //
rājā purodhasā sārdhaṃ mantribhṛtyaparaḥ saraḥ /
pūjayitvā yathānyāyaṃ nīrajya svayamādarāt // NarP_1,121.46 //
śaṅkhatūryādighoṣaiśca nānāratnavinirmite /
siṃhāsane nave kḷpte tiṣṭhetsamyagalaṅkṛtaḥ // NarP_1,121.47 //
tataḥ sulakṣaṇairyuktā veśyā vātha kulāṅganā /
śīrṣopari naredrasya tayā nīrājayecchanaiḥ // NarP_1,121.48 //
evameṣā mahāsāṃtiḥ kartavyā prativatsaram /
rājñā vittavatānyena varṣamārogyamicchatā // NarP_1,121.49 //
yeṣāṃ rāṣṭre pure grāme kriyate śāntiruttamā /
nīrājanābhidhā vipra tadrogā yānti saṃkṣayam // NarP_1,121.50 //
dvādaśyāṃ mārgaśuklāyāṃ sādhyavratamanuttamam /
manobhavastathā prāṇo naro yātaśca vīryavān // NarP_1,121.51 //
citirhayo nṛpaścaiva haṃso nārāyaṇastathā /
vibhuścāpi prabhuścaiva sādhyā dvādaśa kīrtitāḥ // NarP_1,121.52 //
pūjayedgandhapuṣpādyairetāṃstandulakalpitān /
tato dvijāgryānsaṃbhojya dvādaśātra sudakṣiṇāḥ // NarP_1,121.53 //
datvā tebhyastu visṛjetprīyānnārayaṇastviti /
etasyāmeva viditaṃ dvādaśādityasaṃjñitam // NarP_1,121.54 //
vrataṃ tatrārcayeddhīmānādityāndvādaśāpi ca /
dhātāmitror'yamā pūṣā śakroṃ'śo varuṇo bhagaḥ // NarP_1,121.55 //
tvaṣṭā vivasvānsavitā viṣṇurdvādaśa īritāḥ /
pratimāsaṃ tu śuklāyāṃ dvādaśyāmarcya yatnataḥ // NarP_1,121.56 //
varṣaṃ nayedvratānte tu pratimā dvādaśāpi ca /
haimīḥ saṃpūjya vidhinā bhojayitvā dvijottamān // NarP_1,121.57 //
madhurānnaiḥ susatkṛtya pratyekaṃ cārpayedvratī /
eva vrataṃ naraḥ kṛtvā dvādaśādityasaṃjñakam // NarP_1,121.58 //
sūryalokaṃ samāsādya bhuktvā bhogāṃścaraṃ tataḥ /
jāyate bhuvi dharmātmā mānuṣye rogavarjitaḥ // NarP_1,121.59 //
tato vratasya puṇyena punareva labhedvratam /
tatpuṇyena ravenbhitvā maṇḍalaṃ dvijasattama // NarP_1,121.60 //
nirañjanaṃ nirā kāraṃ nirdvandvaṃ brahma cāpnuyāt /
atraivākhaṇḍasaṃjñaṃ ca vratamukta dvijottama // NarP_1,121.61 //
mūrtiṃ nirmāya sauvarṇīṃ janārdanasamāhvayām /
abhyarcya gandhapuṣpādyaistadagre bhojayeddvijān // NarP_1,121.62 //
dvādaśa pratimāsaṃ tu naktāśīḥ syājjitendriyaḥ /
tataḥ samānte tāṃ mūrtiṃ samabhyarcya vidhānataḥ // NarP_1,121.63 //
gurave dhenusahitāṃ dadyātsaṃprārthayettathā /
śatajanmasu yatkiñcinmayākhaṇḍavrataṃ kṛtam // NarP_1,121.64 //
bhagavaṃstvatprasādena tadakhaṇḍamihāstu me /
tataḥ saṃbhojya viprāgryānsakhaṇḍāḍhyaistu pāyasaiḥ // NarP_1,121.65 //
dvādaśaiva hi sauvarṇīṃ dakṣiṇāṃ pradadennamet /
iti kṛtvā vrataṃ vipra prīṇayitvā janārdanam // NarP_1,121.66 //
sauvarṇena vimānena yāti viṣṇoḥ paraṃ padam /
pauṣasya kṛṣṇadvādaśyāṃ rūpavratamudīritam // NarP_1,121.67 //
daśamyāṃ vidhivatsnātvā gṛhṇīyādgomayaṃ vratī /
śvetāyā vaikavarṇāyā antarikṣagataṃ dvija // NarP_1,121.68 //
aṣṭottaraśataṃ tena piṇḍikāḥ kalpya nārada /
śoṣayedātape dhṛtvā pātre tāmre 'tha mṛnmaye // NarP_1,121.69 //
ekādaśyāṃ sopavāsaḥ samabhyarcya vidhānataḥ /
sauvarṇīṃ pratimāṃ viṣṇorniśāyāṃ jāgaraṃ caret // NarP_1,121.70 //
sumaṅgalairgītavādyaiḥ stotrapāṭhairjapādibhiḥ /
tataḥ prabhāte dvādaśyāṃ tilapātropari sthitām // NarP_1,121.71 //
aṃbupūrṇe ghaṭe nyasya pūjayedupacārakaiḥ /
tato 'gniṃ navamutpādya kāṣṭhasaṃgharṣaṇādibhiḥ // NarP_1,121.72 //
taṃ samabhyarcya vidhivadekaikāṃ piṇḍikāṃ sudhīḥ /
homayetsatilājyāṃ ca dvādaśākṣaravidyayā // NarP_1,121.73 //
vaiṣṇavyātha ca pūraṇāṃ ca śatamaṣṭottara tataḥ /
bhojayetpāyasairviprānprītyā susnigdhamānasaḥ // NarP_1,121.74 //
sahitāṃ ca ghaṭenaiva pratimāṃ gurava'peyet /
viprebhyo dakṣiṇāṃ śaktyā datvā natvā visarjayet /
naro vā yadi vā nārī vrataṃ kṛtvaivamādarāt // NarP_1,121.75 //
labhate rūpasaubhāgyaṃ nātra kāryā vicāraṇā /
sahasye śuklapakṣe tu sujanmadvādaśīvratam // NarP_1,121.76 //
snātvā vidhānena gṛhṇoyādvārṣikavratam /
pītvā gaśṛṅgavāryādau tāṃ ca kṛtvā pradakṣiṇam // NarP_1,121.77 //
pratimāsaṃ tataḥ śukledvādaśyāṃ dānamācaret /
ghṛtaprasthaṃ taccatuṣkaṃ kramādvīheryavasya ca // NarP_1,121.78 //
dviraktikaṃ hema tilāḍhakārddhaṃ payasāṃ ghaṭam /
raupyasya māṣamekaṃ ca tṛptikṛnmiṣṭapakvakam // NarP_1,121.79 //
chatraṃ māṣārdhahemnaśca prasthaṃ phaāṇitamuttamam /
candanaṃ palikaṃ vastraṃ pañcahastonmitaṃ tanum // NarP_1,121.80 //
evaṃ tu māsikaṃ dānaṃ kṛtvā prāśya yathākramam /
gomūtraṃ jalamājyaṃ vā paktvā śākaṃ caturvidham // NarP_1,121.81 //
dadhiyuktaṃ ca yāvānnaṃ tilājyaṃ śarkarānvitām /
darbhāṃbukṣīramuditaṃ prāśanaṃ pratimāsikam // NarP_1,121.82 //
evaṃ kṛtavrato varṣaṃ sauvarṇīṃ pratimāṃ raveḥ /
kṛtvā vai tāmrapātrasthāṃ nyasyābhyarcya vidhānataḥ // NarP_1,121.83 //
gurave dhenusahitāṃ pratyarpya praṇametpuraḥ /
viprāndrādaśa saṃbhojya tebhyo dadyācca dakṣiṇām // NarP_1,121.84 //
evaṃ kṛtavrato vipra janmāpnotyuttame kule /
nirogo dhanadhānyāḍhyo bhaveccāvikaledriyaḥ // NarP_1,121.85 //
māghasya śukladvādaśyāṃ śālagrāmaśilāṃ dvija /
abhyacya vidhivadbhaktyā suvarṇaṃ tanmukhe nyaset // NarP_1,121.86 //
tāṃ sthāpya raupyapātre tu sitavastrayugāvṛtām /
pradadyādvedaviduṣe taṃ hi saṃbhojayettataḥ // NarP_1,121.87 //
pāyasānnena khaṇḍājyasahitena hitena ca /
evaṃ kṛtvaikabhaktaḥ sanviṣṇu cintanatatparaḥ // NarP_1,121.88 //
vaiṣṇavaṃ labhate dhāma bhuktvā bhogānihepsitān /
antye sitāyāṃ dvādaśyāṃ sauvarṇīṃ pratimāṃ hareḥ // NarP_1,121.89 //
abhyarcya gandhapuṣpādyairdadyādvedavide dvija /
dviṣaṭkasaṃkhyānviprāṃśca bhojayitvā ca dakṣiṇām // NarP_1,121.90 //
datvā visarjayetpaścātsvayaṃ bhuñjīta bāndhavaiḥ /
trispṛśonmīlinī pakṣavarddhinī vañjulī tathā // NarP_1,121.91 //
jayā ca vijayā caiva jayantī cāparājitā /
etā aṣṭau sadopoṣyā dvādaśyaḥ pāpahārikāḥ // NarP_1,121.92 //
śrīnārada uvāca
kīdṛśaṃ lakṣaṇaṃ brahmannetāsāṃ kiṃ phalaṃ tathā /
tatsarvaṃ me samācakṣva yāścanyāḥ puṇyadāyukāḥ // NarP_1,121.93 //
sūta uvāca
itthaṃ sanātanaḥ pṛṣṭo nāradena dvijottamaḥ /
praśasya bhrātaraṃ prāha mahābhāgavataṃ muniḥ // NarP_1,121.94 //
sanātana uvāca
sādhu pṛṣṭaṃ tvayā bhrātaḥ sādhūnāṃ saṃśayacchidā /
vakṣye mahādvādaśīnāṃ lakṣaṇaṃ ca phalaṃ pṛthak // NarP_1,121.95 //
ekādaśī nivṛttā cetsūryasyodayataḥ purā /
tadā tu trispṛśā nāma dvādaśī sā mahāphalā // NarP_1,121.96 //
asyāmupoṣya govindaṃ yaḥ pūjayati nārada /
aśvamedhasahasrasya phalaṃ labhate dhruvam // NarP_1,121.97 //
yadāruṇodaye viddhā daśamyaikādaśī tithiḥ /
tadā tāṃ saṃparityajya dvādaśīṃ samupoṣayet // NarP_1,121.98 //
tatreṣṭvā vāsudevākhyaṃ samyakpūjāvidhānataḥ /
rājasūyasahasrasya phalamunmīlite labhet // NarP_1,121.99 //
yadodaye tu savituryāmyā tvekādaśīṃ spṛśet /
tadā vañjulikākhyāṃ tu tāṃ tyaktvopoṣayetsadā // NarP_1,121.100 //
asyāṃ saṃkarṣaṇaṃ devaṃ gandhādyairupacārakaiḥ /
pūjayetsatataṃ bhaktyā sarvasyābhayadaṃ param // NarP_1,121.101 //
eṣā mahādvādaśī tu sarvakratuphalapradā /
sarvapāpaharā proktā sarvasaṃpatpradāyinī // NarP_1,121.102 //
kuhūrāke yadā vṛddhe syātāṃ vipra yadā tadā /
pakṣavarddhanikā nāma dvādaśī sā mahāphalā // NarP_1,121.103 //
tasyāṃ saṃpūjayeddevaṃ pradyumnaṃ jagatāṃ patim /
sarvaiśvaryyapradaṃ sākṣātputra pautravivardhanam // NarP_1,121.104 //

yadā tu dhavale pakṣe dvādaśī syānmadhānvitā //ṭha

tadā proktā jayā nāma sarvaśatruvināśinī // NarP_1,121.105 //
asyāṃ saṃpūjayeddeva maniruddhaṃ ramāpatim /
sarvakāmapradaṃ nṝṇāṃ sarvasaubhāgyadāyakam // NarP_1,121.106 //
śravaṇarkṣayutā cetsyāddvādaśī dhavale dale /
tadā sā vijayā nāma tasyāmacedgadādharam // NarP_1,121.107 //
sarvasaukhyapradaṃ śaśvatsarvabhogaparāyaṇam /
sarvatīrthaphalaṃ vipra tāṃ copoṣyāpnuyānnaraḥ // NarP_1,121.108 //
yadā syācca site pakṣe prājāpatyarkṣasaṃyutā /
dvādaśī sā mahāpuṇyā jayantī nāmataḥ smṛtā // NarP_1,121.109 //
yasyāṃ samarccayeddevaṃ vāmanaṃ siddhidaṃ nṛṇām /
upoṣitaiṣā viprendra sarvavrataphalapradā // NarP_1,121.110 //
sarvadānaphalā cāpi bhuktimuktipradāyinī /
yadā tu syātsite pakṣe dvādaśī jīvabhānvitā // NarP_1,121.111 //
tadāparājitā proktā sarvajñā napradāyinī /
asyāṃ samarcayeddevaṃ nārāyaṇamanāmayam // NarP_1,121.112 //
saṃsārapāśavicchittikārakaṃ jñānasāgaram /
asyāstūpoṣaṇādeva muktaḥ syādvipra bhojanaḥ // NarP_1,121.113 //
yadā tvāṣāḍhaśuklāyāṃ dvādaśyāṃ maitrabhaṃ bhavet /
tadā vratadvayaṃ kāryyaṃ na doṣo 'traikadaivatam // NarP_1,121.114 //
śravaṇarkṣayutāyāṃ ca dvādaśyāṃ bhādraśuklake /
ūrjje sitāyāṃ dvādaśyāmantyabhe ca vratadvayam // NarP_1,121.115 //
etābhyo 'ntra viprendra dvādaśyāmekabhuktakam /
nisargataḥ samuddiṣṭaṃ vrataṃ pātakanāśanam // NarP_1,121.116 //
ekādaśyā vrataṃ nityaṃ dvādaśyāḥ sahitaṃ yataḥ /
nodyāpanamihoddiṣṭaṃ karttavyaṃ jīvitāvidhi // NarP_1,121.117 //

iti śrībṛhannāradīyapurāṇe bṛhadupākhyāne pūrvabhāge caturthapāde dvādaśamāsasya dvādaśīvratanirūpaṇaṃ nāmaikaviṃśatyadhikaśatatamo 'dhyāyaḥ

sanātana uvāca
athātaṛ saṃpravakṣyāmi trayodaśyā vratāni te /
yāni kṛtvā naro bhaktyā subhago jāyate bhuvi // NarP_1,122.1 //
madhau śuklatrayodaśyāṃ madanaṃ candanātmakam /
kṛtvā saṃpūjya yatnena vījeyavdyajanena ca // NarP_1,122.2 //
tataḥ saṃkṣudhitaḥ kāmaḥ putrapautravivarddhanaḥ /
anaṅgapūjāpyatroktā tāṃ nibodha munīśvara // NarP_1,122.3 //
sindūrarajanīrāgaiḥ phalake 'naṅgamālikhet /
ratiprītiyutaṃ ślakṣṇaṃ puṣpacāpeṣudhāriṇam // NarP_1,122.4 //
kāmadevaṃ vasantaṃ ca vājivaktraṃ vṛṣadhvajam /
madhyāhne pūjayedbhaktyā gandhasragbhūṣaṇāṃśukaiḥ // NarP_1,122.5 //
kṣabhyairnānāvidhaiścāpi mantreṇānena nārada /
namo mārāya kāmāya kāmadevasya mūrttaye // NarP_1,122.6 //
brahmaviṣṇuśivendrāṇāṃ manaḥbhobhakarāya vai /
tattasyāgrato bhaktyā pūjayedaṅganāpatim // NarP_1,122.7 //
vastramālyāvibhūṣādyaiḥ kāmo 'yamiti cintayet /
saṃpūjya dvijadāṃpatyaṃ gandhavastravibhūṣaṇaiḥ // NarP_1,122.8 //
evaṃ yaḥ kurute vipra varṣe varṣe mahotsavam /
vasaṃtasamaye prāpte hṛṣṭaḥ puṣṭaḥ sadaiva saḥ // NarP_1,122.9 //
pratimāsaṃ pūjayedvā yāvadvarṣaṃ samāpyate /
madanaṃ hṛdbhavaṃ kāmaṃ manmathaṃ ca ratipriyam // NarP_1,122.10 //
anaṅgaṃ caiva kandarpaṃ pūjayenmakaradhvajam /
kusumāyudhasaṃjñaṃ ca tataḥ paścānmanobhavam // NarP_1,122.11 //
viṣameṣu tathā vipra mālartāpriyamityapi /
ajāyā dānamapyuktaṃ snātvā nadyā vidhānataḥ // NarP_1,122.12 //
ajāḥ payasvinīrdadyāddaridrāya kuṭuṃbine /
bhūyastvanena dānena sa loke naiva jāyate // NarP_1,122.13 //
yadīyaṃ śaninā yuktā sā mahāvāruṇī smṛtā /
gaṅgāyāṃ yadi labhyeta koṭisūryagrahādhikā // NarP_1,122.14 //
śubhayogaḥ śatarkṣaṃ ca śanau kāme madhau site /
mahāmaheti vikhyātā kulakoṭivimuktidā // NarP_1,122.15 //
rādhaśuklatrayodaśyāṃ kāmadevavrataṃ smṛtam /
tatra gandhādibhiḥ kāmaṃ pūjayedupavāsavān // NarP_1,122.16 //
pratimāsaṃ tataḥ paścāttrayodaśyāṃ site dale /
evameva vrataṃ kāryaṃ varṣānte gāmalaṅkṛtām // NarP_1,122.17 //
dadyādviprāya satkṛtya vratasāṃgatvasiddhaye /
jyeṣṭhaśuklatrayodaśyāṃ daurbhāgyaśamanaṃ vratam // NarP_1,122.18 //
tatra snātvā nadītoye pūjayecchucideśajam /
śvetamandāramarkaṃ vā karavīraṃ ca raktakam // NarP_1,122.19 //
nirīkṣya gagane sūryaṃ prārthayenmantratastadā /
mandārakaravīrārkā bhavanto bhāskarāṃśajāḥ // NarP_1,122.20 //
pūjitā mama daurbhāgyaṃ nāśayantu namo 'stu vaḥ /
itthaṃ yor'cayate bhaktyā varṣe varṣe drumatrayam // NarP_1,122.21 //
naśyate tasya daurbhāgyaṃ nātra kāryā vicāraṇā /
śuciśuklatrayodaśyāmekabhaktaṃ samācaret // NarP_1,122.22 //
pūjayitvā jagannāthāvumāmāheśvarī tanūḥ /
haimyau raupyau ca mṛnmapyau yathāśaktyā vidhāya ca // NarP_1,122.23 //
siṃhokṣasthe devagṛhe goṣṭhe brāhmaṇaveśmani /
sthāpayitvā pratiṣṭhāpya daivamantreṇa nārada // NarP_1,122.24 //
tataḥ pañcadinaṃ pūjā caikabhaktaṃ vrataṃ tathā /
tṛtīyadivase prātaḥ snātvā saṃpūjya tau punaḥ // NarP_1,122.25 //
samarpaṇīyau viprāya vedavedāṅgaśāline /
varṣe varṣe tataḥ paścādvidheyaṃ varṣapañcakam // NarP_1,122.26 //
tadante dhenuyugmena sahitau tau pradāpayet /
itthaṃ naro vā nārī vā kṛtvā vratamidaṃ śubham // NarP_1,122.27 //
naiva dāṃpatyavicchedaṃ labhate saptajanmasu /
nabhaḥ śuklatrayodaśyāṃ ratikāmavrataṃ śubham // NarP_1,122.28 //
vaidhavyavāraṇaṃ strīṇāṃ tathā saṃtānavardhanam /
kṛtopavāsā kanyaiva nārī vā dvijasattama // NarP_1,122.29 //
tāmre vā mṛnmaye vāpi sauvarṇe rājate tathā /
ratikāmau pravinyasya gandhādyaiḥ samyagarcayet // NarP_1,122.30 //
tatastu dvijadāṃpatyaṃ caturdaśyāṃ nimantrya ca /
satakṛtya bhojya pratime dadyāttābhyāṃ sadakṣiṇe // NarP_1,122.31 //
evaṃ caturdaśābdaṃ ca kṛtvā vratamanuttamam /
dhenuyugmānvite deye vratasaṃpūrtihetave // NarP_1,122.32 //
bhādraśuklatrayodaśyāṃ gotrirātravrataṃ smṛtam /
lakṣmīnārāyaṇaṃ kṛtvā sauvarṇaṃ vāpi rājatam // NarP_1,122.33 //
pañcāmṛtena saṃsnāpya maṇḍale 'ṣṭadale śubhe /
pīṭhe vinyasya vastrāḍhyaṃ gandhādyaiḥ paripūjayet // NarP_1,122.34 //
ārārtikaṃ tataḥ kṛtvā dadyātsānnodakaṃ ghaṭam /
evaṃ dinatrayaṃ kṛtvā vratānte māsamarcya ca // NarP_1,122.35 //
samyagarthaṃ ca saṃpādya dadyānmantreṇa nārada /
pañcagāvaḥ samutpannā mathyamāne mahodadhau // NarP_1,122.36 //
tāsāṃ madhye tu yā nandā tasyai dhenvai namo namaḥ /
pradakṣiṇīkṛtya tato dadyādviprāya mantrataḥ // NarP_1,122.37 //
gāvo mamāgrataḥ santu gāvo me saṃtu pṛṣṭhataḥ /
gāvo me pārśvataḥ saṃtu gavāṃ madhye vasāmyaham // NarP_1,122.38 //
tataśca dvijadāṃpatyaṃ samyagabhyarcya bhojayet /
lakṣmīnārāyaṇaṃ tasmai satkṛtya pratipādayet // NarP_1,122.39 //
aśvamedhasahasrāṇi rājasūyaśatāni ca /
kṛtvā yatphalamāpnoti gotrirātravratācca tat // NarP_1,122.40 //
iṣe śuklatrayodaśyāṃ trirātraśokakavratam /
haimaṃ hyaśokaṃ nirmāya pūjayitvā vidhānataḥ // NarP_1,122.41 //
upavāsaparā nārī nityaṃ kuryātpradakṣiṇāḥ /
aṣṭottaraśataṃ vipra mantreṇānena sādaram // NarP_1,122.42 //
hareṇa nirmitaḥ pūrvaṃ tvamaśoka kṛpālunā /
lokopakārakaraṇastatprasīda śivapriya // NarP_1,122.43 //
tatastṛtīye divase vṛkṣe tasminvṛṣadhvajam /
samabhyarcya vidhānena dvijaṃ saṃbhojya dāpayet // NarP_1,122.44 //
evaṃ kṛtavratā nārī vaidhavyaṃ nāpnuyātkvacit /
putrapautrādi sahitā bhartuśca syātsuvallabhā // NarP_1,122.45 //
ūrjjakṛṣṇatrayodaśyāmekabhaktaḥ samāhitaḥ /
pradoṣe tailadīpaṃ tu prajvālyābhyarcya yatnataḥ // NarP_1,122.46 //
gṛhadvāre bahirdadyādyamo me prīyatāmiti /
evaṃ kṛte tu viprendra yamapīḍā na jāyate // NarP_1,122.47 //
ūrjśuklatrayodaśyāmekabhojī dvijottama /
punaḥ snātvā pradoṣe tu vāgyataḥ susamāhitaḥ // NarP_1,122.48 //
pradīpānāṃ sahasreṇa śatenāpyathavā dvija /
pradīpayecchivaṃ vāpi dvātriṃśaddīpamālayā // NarP_1,122.49 //
ghṛtena dīpayeddvīpāngandhādyaiḥ pūjayecchivam /
phalairnānāvidhaiścaiva naivedyairapi nārada // NarP_1,122.50 //
tataḥ stuvīta deveśaṃ śivaṃ nāmnāṃ śatena ca /
tāni nāmāni kīrtyante sarvābhīṣṭapradāni vai // NarP_1,122.51 //
namo rudrāya bhīmāya nīlakaṇṭhāya vedhase /
kaparddine sureśāya vyomakeśāya vai namaḥ // NarP_1,122.52 //
vṛṣadhvajāya somāya somanāthāya vai namaḥ /
digaṃbarāya bhṛṅgāya umākāntāya varddhine // NarP_1,122.53 //
tapomayāya vyāptāya śipiviṣyāya vai namaḥ /
vyālapriyāya vyālāya vyālānāṃ pataye namaḥ // NarP_1,122.54 //
mahīdharāya vyomāya paśūnāṃ pataye namaḥ /
tripuraghnāya siṃhāya śārdūlāyārṣabhāya ca // NarP_1,122.55 //
mitāya mitanāthāya siddhāya parameṣṭhine /
vedagītāya guptāya vedaguhyāya vai namaḥ // NarP_1,122.56 //
dīrghāya dīrgharūpāya dīrghārthāya mahīyase /
namo jagatpratiṣṭhāya vyomarūpāya vai namaḥ // NarP_1,122.57 //
kalyāṇāya viśiṣyāya śiṣṭāya paramātmane /
gajakṛtti dharāyātha andhakāsurabhedine // NarP_1,122.58 //
nīlalohitaśuklāya caḍamuṇḍapriyāya ca /
bhaktipriyāya devāya yajñāntāyāvyayāya ca // NarP_1,122.59 //
maheśāya namastubhyaṃ mahādevaharāya ca /
trinetrāya trivedāya vedāṅgāya namo namaḥ // NarP_1,122.60 //
arthāyārthasvarūpāya paramārthāya vai namaḥ /
viśvarūpāya viśvāya viśvanāthāya vai namaḥ // NarP_1,122.61 //
śaṅkarāya ca kālāya kālāvayavarūpiṇe /
arūpāya virūpāya sūkṣmasūkṣmāya vai namaḥ // NarP_1,122.62 //
śmaśānavāsine tubhyaṃ namaste kṛttivāsase /
śaśāṅkaśekharāyātha rudrabhūmiśritāya ca // NarP_1,122.63 //
durgāya durgapārāya durgāvayavasākṣiṇe /
liṅgarūpāya liṅgāya liṅgānapataye namaḥ // NarP_1,122.64 //
namaḥ prabhāvarūpāya prabhāvārthāya vai namaḥ // NarP_1,122.65 //
namo namaḥ kāraṇakāraṇāya te mṛtyuñjayāyātmabhavasvarūpiṇe /
triyaṃbakāya śitikaṇṭhabhārgiṇe gaurīyuje maṅgalahetave namaḥ // NarP_1,122.66 //
nāmnāṃ śatamidaṃ vipra pinākiguṇakīrtanam /
paṭhitvā dakṣiṇīkṛtya prāyānnijaniketanam // NarP_1,122.67 //
evaṃ kṛtvā vrataṃ vipra mahādevaprasādataḥ /
bhuktveha bhogānakhilānante śivapadaṃ labhet // NarP_1,122.68 //
mārgaśuklatrayodaśyāṃ yo 'naṅgaṃ vidhinā yajet /
trikālamekakālaṃ vā śivasaṃgamasaṃbhavam // NarP_1,122.69 //
gandhādyairupacāraistu pūjayitvā vidhānataḥ /
ghaṭe maṅgalapaṭṭe vā bhojayeddvijadaṃpatī // NarP_1,122.70 //
tataśca dakṣiṇāṃ datvā svayamekāśanaṃ caret /
evaṃ kṛte tu vidhivadvratī saubhāgyabhājanaḥ // NarP_1,122.71 //
jāyate bhuvi viprendra mahādevaprasādataḥ // NarP_1,122.71 //
pauṣaśuklatrayodaśyāṃ samabhyarcyācyutaṃ harim /
ghṛtapātraṃ dvijendrāya pradadyātsarvasiddhaye // NarP_1,122.72 //
māghaśuklatrayodaśyāṃ samārabhya dinatrayam /
māghasnānavrataṃ vipra nānākāmaphalāvaham // NarP_1,122.73 //
prayāge māghamāse tu tryahaṃ snātasya yatphalam /
nāśvameghasahasreṇa tatphalaṃ labhate bhuvi // NarP_1,122.74 //
tatra snānaṃ japo homo dānaṃ cānantyamaśnute /
phaālgune tu site pakṣe trayodaśyāmupoṣitaḥ // NarP_1,122.75 //
namaskṛtya jagannāthaṃ prāraṃbhe dhanadavratam /
mahārājaṃ yakṣapatiṃ gandhādyairupacārakaiḥ // NarP_1,122.76 //
likhitaṃ varṇakaiḥ paṭṭe pūjayedbhaktibhāvataḥ /
evaṃ śuklatrayodaśyāṃ pratimāsaṃ dvijottama // NarP_1,122.77 //
saṃpūjayetsopavāsaścaikabhukto bhavennaraḥ /
tato vratānte tu punaḥ sauvarṇaṃ dhananāyakam // NarP_1,122.78 //
vidhāya nidhibhiḥ sārddhaṃ sauvarṇābhirdvijottama /
upacāraiḥ ṣoḍaśabhiḥ snānaiḥ pañcāmṛtādibhiḥ // NarP_1,122.79 //
naivedyairvividhairbhaktyā pūjayettu samāhitaḥ /
tato dhenumalaṅkṛtya vastrasraggandhabhūṣaṇaiḥ // NarP_1,122.80 //
savatsāṃ dāpayedvipra samyagvedavide śubhām /
saṃbhojya viprānmiṣṭānnairdvādaśātha trayodaśa // NarP_1,122.81 //
guruṃ samarcya vastrādyaiḥ pratimāṃ tāṃ nivedayet /
dvijebhyo dakṣaṇāṃ śaktyā datvā natvā visṛjya ca // NarP_1,122.82 //
svayaṃ bhuñjīta matimāniṣṭaiḥ saha samāhitaḥ /
evaṃ kṛte vrate vipra nirdhanaḥ prāpya vaibhavam // NarP_1,122.83 //
modate bhuvi vikhyāto rājarāja ivāparaḥ // NarP_1,122.84 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvādaśamāsasthitatrayodaśīvratakathanaṃ nāma dvāviṃśadadhikaśatatamo 'dhyāyaḥ

sanātana uvāca
śṛṇu nārada vakṣyāmi caturdaśyā vratāni te /
yāni kṛtvā naro loke sarvānkāmānavāpnuyāt // NarP_1,123.1 //
caitraśukla caturdaśyāṃ kuṅkumāgarucandanaiḥ /
gandhādyairvastramaṇibhiḥ kāryāryā mahatī śive // NarP_1,123.2 //
vitānadhvajachatrāṇi datvā pūjyāśca mātaraḥ /
evaṃ kṛtvārcanaṃ vipra sopavāso 'thavaikabhuk // NarP_1,123.3 //
aśvamedhādhikaṃ puṇyaṃ labhate mānavo bhuvi /
atraiva damanārcāṃ ca kārayedgandhapuṣpakaiḥ // NarP_1,123.4 //
samarpayetsupūrṇāyāṃ śivāya śivarūpiṇe /
rādhakṛṣṇaca turddaśyāṃ sopavāso niśāgame // NarP_1,123.5 //
liṅgamabhyarcayeccaivaṃ snātvā dhautāṃbaraḥ sudhīḥ /
gandhādyairupacāraiśca bilvapatraiśca sarvataḥ // NarP_1,123.6 //
datvā mantraṃ dvijāgryāya bhuñjīta ca pare 'hani /
evameva tu kṛṣṇāsu sarvāsu dvijasattama // NarP_1,123.7 //
śivavrataṃ prakartavyaṃ dhanasaṃtānamicchatā /
rādhaśuklacaturdaśyāṃ śrīnṛsiṃhavrataṃ caret // NarP_1,123.8 //
upavāsavidhānena śakto 'śaktastathaikabhuk /
niśāgame tu saṃpūjya nṛsiṃhaṃ daityasūdanam // NarP_1,123.9 //
upacāraiḥ ṣoḍaśabhiḥ snānaiḥ pañcāmṛtādibhiḥ /
tataḥ kṣamāpayeddevaṃ mantreṇānena nārada // NarP_1,123.10 //
tatpahāṭakakeśānta jvalatpāvakalocana /
vajrādhikanakhasparśadivyasiṃha namo 'stu ta // NarP_1,123.11 //
iti saṃprārthya deveśaṃ vratī syātsthaṇḍileśayaḥ /
jitendriyo jitakrodhaḥ sarvabhogavivarjjitaḥ // NarP_1,123.12 //
evaṃ yaḥ kurute vipra vidhivadvratamuttamam /
varṣe varṣe sa labhate bhuktabhogo hareḥ padam // NarP_1,123.13 //
oṅkāreśvarayātrā ca kāryātraiva munīśvara /
durlabhaṃ vārcanaṃ tatra darśanaṃ pāpanāśanam // NarP_1,123.14 //
kimatra bahunoktena pūjādhyānajapekṣaṇam /
yadbhavettatsamuddiṣṭaṃ jñānamokṣapradaṃ nṛṇām // NarP_1,123.15 //
atra liṅgavrataṃ cāpi karttavyaṃ pāpanāśanam /
pañcāmṛtaistu saṃsnāpya liṅgamālipya kuṅkumaiḥ // NarP_1,123.16 //
naivedyaiśca phalairdhūpairdīpairvastravibhūṣaṇaiḥ /
evaṃ yaḥ pūjayetpaiṣṭaṃ liṅgaṃ sarvārthasiddhidam // NarP_1,123.17 //
bhuktiṃ muktiṃ sa labhate mahādevaprasādataḥ /
jyeṣṭhaśuklacaturdaśyāṃ divā pañcatapā niśaḥ // NarP_1,123.18 //
mukhe dadeddhemadhenuṃ rudravratamidaṃ smṛtam /
śuciśuklacaturdaśyāṃ śivaṃ saṃpūjya mānavaḥ // NarP_1,123.19 //
deśakālodbhavaiḥ puṣpaiḥ sarvasaṃpadamāpnuyāt /
nabhaḥ śuklacaturdaśyāṃ pavitrāropaṇaṃ matam // NarP_1,123.20 //
tatsvaśākhoktavidhinā kartavyaṃ dvijasattama /
śatābhimantritaṃ kṛtvā tato devyai nivedayet // NarP_1,123.21 //
pavitrāropaṇaṃ kṛtvā naro nāryathavā yadi /
mahādevyāḥ prasādena bhuktiṃ muktimavāpnuyāt // NarP_1,123.22 //
bhādraśuklacaturdaśyāmanantavratamuttamam /
karttavyamekabhuktaṃ hi godhūmaprasthapiṣṭakam // NarP_1,123.23 //
vipācya śarkarājyāktamanantāya nivedayet /
gandhādyaiḥ prāk samabhyarcyaḥ kārpāsaṃ paṭṭajaṃ tu vā // NarP_1,123.24 //
caturdaśagranthiyutaṃ sūtraṃ kṛtvā suśobhanam /
tataḥ purāṇamuttārya sūtraṃ kṣiptvā jalāśayeṃ // NarP_1,123.25 //
nibaghnīyānnavaṃ nārī vāme dakṣe pumānbhuje /
vipācya piṣṭapakvaṃ tatpradadyāddakṣiṇānvitam // NarP_1,123.26 //
svayaṃ ca tanmitaṃ cādyādevaṃ kuryādvratottamam /
dvisaptavarṣaparyantaṃ tata udyāpayetsudhīḥ // NarP_1,123.27 //
maṇḍalaṃ sarvatobhadraṃ dhānyavarṇaiḥ prakalpya ca /
suśobhane nyasettatra kalaśaṃ tāmrajaṃ mune // NarP_1,123.28 //
tasyopari nyaseddhaimīmanantapratimāṃ śubhām /
pītapaṭṭāṃśukācchannāṃ tatra tāṃ vidhinā yajet // NarP_1,123.29 //
gaṇeśaṃ mātṛkāḥ kheṭāṃllokapāṃśca yajetpṛthak /
tato homaṃ haviṣyeṇa kṛtvā pūrṇāhutiṃ caret // NarP_1,123.30 //
śayyāṃ sopaskarāṃ dhenuṃ pratimāṃ ca dvijottama /
pradadyādgurave bhaktyā dvijānanyāṃścaturdaśa // NarP_1,123.31 //
saṃbhojya miṣṭapakvānnairdakṣiṇābhiḥ pratoṣayet /
evaṃ yaḥ kurute 'nantavrataṃ pratyakṣamādarāt // NarP_1,123.32 //
so 'pyanantaprasādena jāyate bhuktimuktibhāk /
kadalīvratamapyatra tadvidhānaṃ ca me śṛṇu // NarP_1,123.33 //
naro vā yadi vā nārī raṃbhāmupavanasthitām /
snātvā saṃpūjayedgandhapuṣpadhānyāṅkurādibhiḥ // NarP_1,123.34 //
dadhidūrvākṣatairddvīpairvastrapakkānnasaṃ cathaiḥ /
evaṃ saṃpūjya mantreṇa tataḥ saṃprārthayerdvatī // NarP_1,123.35 //
apsaro marakanyābhirnāgakanyābhirārcite /
śarīrārogyalāvaṇyaṃ dehi devi namo 'stu te // NarP_1,123.36 //
iti saṃprārthyaṃ kanyāstu catasro vā suvāsinīḥ /
saṃbhojyāṃ śukasidvarakajjalālaktacarcitāḥ // NarP_1,123.37 //
namaskṛtya nijaṃ gehaṃ samāpya niyamaṃ vrajet /
evaṃ kṛte vrate vipra labdhvā saubhāgyamuttamam // NarP_1,123.38 //
iha loke vimānena svargaloke vrajetparam /
iṣakṛṣṇacaturddaśyāṃ viṣaśastrāṃbuvahnibhiḥ // NarP_1,123.39 //
sarpaśvāpadavajrādyairhatānāṃ brahmaghātinām /
caturddaśyāṃ kriyāśrāddhamekoddiṣṭavidhānataḥ // NarP_1,123.40 //
kartavyaṃ vipravargaṃ ca bhojayenmiṣṭapakvakaiḥ /
tarpaṇaṃ ca gavāṃ grāsaṃ baliṃ caiva śvakākayoḥ // NarP_1,123.41 //
kṛtvā camya svayaṃ paścādbhuñjīyādbandhubhiḥ saha /
evaṃ yaḥ kurute vipra śrāddhaṃ saṃpannadakṣiṇam // NarP_1,123.42 //
sa uddhṛtya pitṝngaccheddevalokaṃ sanātanam /
iṣaśukla caturddaśyāṃ dharmarājaṃ dvijottama // NarP_1,123.43 //
gandhādyaiḥ samyagabhyarcya sauvarṇaṃ bhojya vāṅavam /
dadyāttasmai dharmarājastrāyate bhuvi nārada // NarP_1,123.44 //
evaṃ yaḥ kurute dharmapratimādānamuttamam /
sa bhuktveha varānbhogāndivaṃ dharmājñayā vrajet // NarP_1,123.45 //
ūrjjakṛṣṇacaturddaśyāṃ tailābhyaṅgaṃ vidhūdaye /
kṛtvā snātvārcayeddharmaṃ narakādabhayaṃ labhet // NarP_1,123.46 //
pradoṣe tailadīpāṃstu dīpayedyamatuṣṭaye /
catuṣpathe gṛhādbrāhmapradeśe vā samāhitaḥ // NarP_1,123.47 //
vatsare hemalaṃbyākhye māsi śrīmati kārtike /
śuklapakṣe caturddaśyāmaruṇābhyudayaṃ prati // NarP_1,123.48 //
snātvā viśveśvaro devo devaiḥ saha munīśvara /
maṇikarṇika tīrthe ca tripuṇḍraṃ bhasmanā dadhat // NarP_1,123.49 //
svātmānaṃ svayamabhyarcya cakre pāśupatavratam /
tatastatra mahāpūjāṃ liṅge gandhādibhiścaret // NarP_1,123.50 //
droṇapuṣpairbilvadalairarkapuṣpaiśca ketakaiḥ /
puṣpaiḥ phalairmiṣṭapakvairnaivedyairvividhairapi // NarP_1,123.51 //
evaṃ kṛtvaikabhuktaṃ tu vrataṃ viśveśatoṣaṇam /
labhate vāñchitānkāmānihāmutra ca nārada // NarP_1,123.52 //
brahmakūrcavrataṃ cātra kartavyamṛddhimicchatā /
sopavāsaḥ pañcagavyaṃ pibedrātrau jitendriyaḥ // NarP_1,123.53 //
kapilāyāstu gomūtraṃ kṛṣṇāyā gomayaṃ tathā /
śvetāyāḥ kṣīramuditaṃ raktāyāśca tathā dadhi // NarP_1,123.54 //
gṛhītvā karburāyāśca ghṛtamekatra melayet /
kuśāṃ bunā tataḥ prātaḥ snātvā santarpyaṃ devatāḥ // NarP_1,123.55 //
brahmaṇāṃstoṣayitvā ca bhuñjīyādvāgyataḥ svayam /
brahmakūrcavrataṃ hyetatsarvapātakanāśanam // NarP_1,123.56 //
yacca bālye kṛtaṃ pāpaṃ kaumāre vārddhake 'pi yat /
brahmakūrcopavāsena tatkṣaṇādeva naśyati // NarP_1,123.57 //
pāṣāṇavratamapyatra proktaṃ tacchṛṇu nārada /
sopavāso divā naktaṃ pāṣāṇākārapiṣṭacakam // NarP_1,123.58 //
prārcya gandhādibhirgauṃrīṃ ghṛtapaṅkvamupāharet /
vratametaccaritvā tu yathoktaṃ dvijasattama // NarP_1,123.59 //
aiśvaryasaukhyasaubhāgyarūpāṇi prāpnuyānnaraḥ /
mārgaśuklacaturdaśyāmekabhuktaḥ puroditam // NarP_1,123.60 //
nirāhāro vṛṣaṃ svarṇaṃ prārcya dadyāddvijātaye /
pare 'hni prātarutthāya snātvā somaṃ maheśvaram // NarP_1,123.61 //
pūjayetkamalaiḥ puṣpairgandhamālyānulepanaiḥ /
dvijānsambhojya miṣṭānnaustoṣayeddakṣiṇādibhiḥ // NarP_1,123.62 //
etacchivavrataṃ vipra bhuktimuktipradāyakam /
kartṛāṇāmupadeṣṭṛāṇāṃ sāhyānāmanumodinām // NarP_1,123.63 //
pauṣaśuklacaturdaśyāṃ virūpākṣavrataṃ smṛtam /
kapardīśvarasāṃnidhyaṃ prāpsyāmyatra vicintya ca // NarP_1,123.64 //
snātvāgādhajale vipra virūpākṣaṃ śivaṃ yajet /
gandhamālyanamaskāradhūpadīpānnasaṃpadā // NarP_1,123.65 //
tatsthaṃ dvijātaye dattvā modate divi devavat /
māghakṛṣṇacaturddaśyāṃ yamatarpaṇamīritam // NarP_1,123.66 //
anarkābhyudite kāle snātvā saṃtarpayedyamam /
dvisaptanāmabhiḥ proktaiḥ sarvapāpavimuktaye // NarP_1,123.67 //
tiladarbhāṃbubhiḥ kāryaṃ tarppaṇaṃ dvijabhojanam /
kṛśarānnaṃ svayaṃ cāpi tadevāśnīta vāgyataḥ // NarP_1,123.68 //
antyakṛṣṇacaturdaśyāṃ śivarātrivrataṃ dvija /
nirjalaṃ samupoṣyātra divānaktaṃ prapūjayet // NarP_1,123.69 //
svayaṃbhuvādikaṃ liṅgaṃ pārthivaṃ vā samāhitaḥ /
gandhādyairupacāraiśca sāṃbubilvadalādibhiḥ // NarP_1,123.70 //
dhūpairdīpaiśca naivedyaiḥ stotrapāṭhairjapādibhiḥ /
tataḥ pare 'hni saṃpūjya punarevopacārakaiḥ // NarP_1,123.71 //
saṃbhojya viprānmiṣṭānnairvisṛjellabdhadakṣiṇān /
evaṃ kṛtvā vrataṃ martyo mahādevaprasādataḥ // NarP_1,123.72 //
amartyabhogān labhate daivataiḥ susabhājitaḥ /
antyaśuklacaturdaśyāṃ durgāṃ saṃpūjya bhaktitaḥ // NarP_1,123.73 //
gandhādyairupacāraistu viprānsaṃbhojayettataḥ /
evaṃ kṛtvā vrataṃ vipra durgāyāścaikabhojanaḥ // NarP_1,123.74 //
labhate vāñchitānkāmānihāmutra ca nārada /
caitrakṛṣṇacaturdaśyāmupavāsaṃ vidhāya ca // NarP_1,123.75 //
kedārodakapānena vācimedhaphalaṃ bhavet /
udyāpane tu sarvāṃsāṃ sāmānyo vidhirucyate // NarP_1,123.76 //
kuṃbhāścaturdaśaivātra sapūgākṣatamodakāḥ /
sadakṣiṇāṃśukāstāmrāmṛnmayāścāvraṇā navāḥ // NarP_1,123.77 //
tāvanto vaśadaṇḍāśca pavitrāṇyāsanāni ca /
pātrāṇi yajñasūtrāṇi tāvatyeva hi kalpayet // NarP_1,123.78 //
śeṣaṃ prāguktavatkuryādvittaśāṭhyavivarjjitaḥ // NarP_1,123.79 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthabhāge dvādaśamāsasthitacaturdaśīvratavarṇanaṃ nāma trayoviṃśatyadhikaśatatamo 'dhyāyaḥ

sanātana uvāca
atha nārada vakṣyāmi śṛṇu pūrṇāvratāni te /
yāni kṛtvā naro nārī prāpnuyātsukhasaṃtatim // NarP_1,124.1 //
caitrapūrṇā tu viprendra manvādiḥ samudāhṛtā /
asyāṃ sānnodakaṃ kuṃbhaṃ pradadyātsomatuṣṭaye // NarP_1,124.2 //
vaiśākhyāmapi pūrṇāyāṃ dānaṃ sarvasya sarvadam /
yadyaddravyaṃ dadedvipre tattadāpnoti niścitam // NarP_1,124.3 //
dharmarājavrataṃ cātra kathitaṃ tanniśāmaya /
śṛtānnamudakuṃbhaṃ ca vaiśākhyāṃ vai dvijottame // NarP_1,124.4 //
dadyādgodānaphaladaṃ dharmarājasya tuṣṭaye /
atra kṛṣṇājinaṃ dadyātsakhuraṃ ca saśṛṅgakam // NarP_1,124.5 //
tilaiḥ sahasamācchādya vastrairhemnā dvijātaye /
yastu kṛṣṇājinaṃ dadyātsatkṛtya vidhipūrvakam // NarP_1,124.6 //
sarvaśāstravide saptadvīpabhūmipradaḥ sa vai /
modate viṣṇu loke hi yāvaccandrārkatārakam // NarP_1,124.7 //
kuṃbhānsvacchajalaiḥ pūrṇānhiraṇyena samanvitān /
yaḥ pradadyāddvijāgryebhyaḥ sa na śocati karhicit // NarP_1,124.8 //
atha jyeṣṭasya pūrṇāyāṃ vaṭasāvitrikaṃ vratam /
sopavāsā vaṭaṃ siṃcetsalilairamṛtopamaiḥ // NarP_1,124.9 //
sṛtreṇa veṣṭayeccaiva saśatāṣṭapradakṣiṇam /
tataḥ saṃprārthaddaivīṃ sāvitrīṃ supativratām // NarP_1,124.10 //
jagatpūjye jaganmātaḥ sāvitri patidaivate /
patyā sahāviyogaṃ me vaṭasthe kuru te namaḥ // NarP_1,124.11 //
iti saprārthya yā nārī bhojayitvā pare 'hani /
suvāsinīḥ svayaṃ bhuñjyātsā syātsaubhāgyabhāginī // NarP_1,124.12 //
āṣāḍhasya tu pūrṇāyāṃ gopadmavratamucyate /
caturbhujaṃ mahākāyaṃ jāṃbūnadasamaprabham // NarP_1,124.13 //
śaṅkhacakragadāpadmaramāgaruḍaśobhitam /
sevitaṃ munibhirdevairyakṣagandharvakinnaraiḥ // NarP_1,124.14 //
evaṃvidhaṃ hariṃ tatra snātvā pūjāṃ samācaret /
pauruṣeṇaiva sūktena gandhādyairupacārakaiḥ // NarP_1,124.15 //
ācāryaṃ vastrabhūṣādyaistoṣayetsnigdhamānasaḥ /
bhojayenmiṣṭapakvānnairdvijānanyāṃśca śaktitaḥ // NarP_1,124.16 //
evaṃ kṛtvā vrataṃ vipra prasādātkamalāpateḥ /
aihikāmuṣmikānkāmāṃllabhate nātra saṃśayaḥ // NarP_1,124.17 //
kokilāvratamapyatra proktaṃ tadvidhirucyate /
pūrṇimāyāṃ samārabhya vrataṃ snāyādbrahirjale // NarP_1,124.18 //
pūrṇāntaṃ śrāvaṇe māsi gaurīrūpāṃ ca kokilām /
svarṇapakṣāṃ ratnanetrāṃ pravālamukhapaṅkajām // NarP_1,124.19 //
kastūrīvarṇasaṃyuktāmutpannāṃ nandane vane /
cūtacaṃpakavṛkṣasthāṃ kalagītaninādinīm // NarP_1,124.20 //
cintayetpārvatīṃ devīṃ kokilārūpadhāriṇīm /
gandhādyaiḥ pratyahaṃ prārccellikhitāṃ varṇakaiḥ paṭe // NarP_1,124.21 //
tato vratānte haimīṃ vā tilapiṣṭamayīṃ dvija /
dadyādviprāya mantreṇa bhaktyā sasvarṇadakṣiṇām // NarP_1,124.22 //
devīṃ caitrarathotpanne kokile haravallabhe /
saṃpūjya dattā viprāya sarvasaukhyakarī bhava // NarP_1,124.23 //
dvijaṃ suvāsinīstriṃśadekāṃ vā bhojayettataḥ /
vastrādidakṣiṇāṃ śaktyā datvā natvā visarjayet // NarP_1,124.24 //
evaṃ yā kurute nārī kokilāvratamuttam /
sā labhetsukhasaubhāgyaṃ saptajanmasunārada // NarP_1,124.25 //
atha śrāvaṇapūrṇāyāṃ vedopākaraṇaṃ smṛtam /
yajurbhistatra karttavyaṃ devarṣipitṛtarpaṇam // NarP_1,124.26 //
ṛṣīṇāṃ pūjanaṃ cāpi svaśākhoktavidhānataḥ /
bahavṛcaistu caturdvaśyāṃ sāmagairbhādrage kare // NarP_1,124.27 //
rakṣāvidhānaṃ ca tathā kartavyaṃ vidhipūrvakam // NarP_1,124.28 //
siddhārthākṣatarājikāśca vidhṛtā raktāṃśukāṃśe sitāḥ kausuṃbhena ca tantunātha salilaiḥ prakṣālya kāṃsye dhṛtāḥ /
gandhādyairabhipūjya devanikarānsaṃprārthya viṣṇvādikānbadhnīyāddvijahastataḥ pramudito natvā prakoṣṭhe svake // NarP_1,124.29 //
tatastu dakṣiṇāṃ datvā dvijebhyo 'dhyāyamācaret /
visṛjya ca ṛṣīnsapta dhārayedbrahmasūtrakam // NarP_1,124.30 //
rañjitaṃ kuṅkumādyaiśca navīnaṃ nirmitaṃ svayam /
śaktyā saṃbhojya viprāgryānekabhuktaṃ samācaret // NarP_1,124.31 //
kṛte hyasminvrate vipra vārṣikaṃ karmaṃ vaidikam /
vismṛtaṃ vidhihīnaṃ ca na kṛtaṃ sukṛtaṃ bhavet // NarP_1,124.32 //
prauṣṭhapadyāṃ paurṇamāsyāmumāmāheśvaravratam /
ekabhuktaśca yastāṃ tu śivaṃ saṃpūjya yatnataḥ // NarP_1,124.33 //
kṛtāñjaliḥ prārthayecchvaḥ kariṣye ca vrataṃ prabho /
evaṃ vijñāpya devaṃ tu gṛhṇīyādvratamuttamam // NarP_1,124.34 //
rātrau devāntike suptvā utthāyāparayāmake /
kṛtamaitrādinityastu bhasmarudrākṣadhṛk tataḥ // NarP_1,124.35 //
pūjayecchaṅkaraṃ samyagupacāraiḥ pṛthagvidhaiḥ /
bilvapatraiḥ sugandhāḍhyerṃnaivedyairdhūpadīpakaiḥ // NarP_1,124.36 //
tataścopavasedvidvānāpradoṣaṃ vindhūdaye /
punaḥ saṃpūjya tatraiva rātrau jāgaraṇaṃ caret // NarP_1,124.37 //
evaṃ pañcadaśābdāntaṃ kṛtvā vratamatandritaḥ /
varṣe varṣe tadutsarge vidadhyādvidhipūrvakam // NarP_1,124.38 //
umāyāśca maheśasya sauvarṇī pratimādvayam /
haimā raupyā mṛnmayāśca ghaṭāḥ pañcadaśottamāḥ // NarP_1,124.39 //
tatraikasminghaṭe sthāpyaṃ savastraṃ pratimādvayam /
pañcāmṛtena saṃsrāpya jalaiḥ śuddhaistator'cayet // NarP_1,124.40 //
upacāraiḥ ṣoḍaśabhistataḥ pañcadaśa dvijān /
bhojayeccaiva miṣṭānnairdadyāttebhyaśca dakṣiṇām // NarP_1,124.41 //
kuṃbhamekaikamīśasya mūrtyāḍhyaṃ guraver'payet /
evaṃ kṛtvā vrataṃ caiva umāmāheśvarābhidham // NarP_1,124.42 //
jāyate bhuvi vikhyāto nidhānaṃ sarvasaṃpadām /
athāsminneva divase śakravratamapi smṛtam // NarP_1,124.43 //
prātaḥ snātvā vidhānena saṃpūjya suranāyakam /
gandhādyaiṃrupacāraistu naivedyānāṃ ca rāśibhiḥ // NarP_1,124.44 //
tato nimantritānviprānsaṃbhojya vidhivaddvija /
samāgatāṃstathaivānyāndīnānāthāṃśca bhojayet // NarP_1,124.45 //
etacchakravrataṃ vipra kartavyaṃ prativārṣikam /
rājñā vā dhaninānyena dhānyaniṣpattimicchatā // NarP_1,124.46 //
āśvine māsi pūrṇāyāṃ vrataṃ kojāgarābhidham /
tena snātvā vidhānena sopavāso jitendriyaḥ // NarP_1,124.47 //
lakṣmīmabhyarcya sauvarṇīṃ ghaṭe saṃsthāpya tāmraje /
mṛnmaye vā savastrāntāmupacāraiḥ pṛthagvidham // NarP_1,124.48 //
tataḥ sāyantane kāle 'bhyudite tārakādhipe /
haimānraupyānmṛnmayānvā ghṛtapūrṇānpradīpayet // NarP_1,124.49 //
lakṣaṃ tadardhamayutaṃ sahasraṃ śatameva vā /
ghṛtaśarkarasaṃmiśraṃ vipācya bahu pāyasam // NarP_1,124.50 //
bahupātreṣu saṃsthāpya kaumudyāṃ śītadīdhiteḥ /
yāmamātre gate rātryā lakṣmyai tadvinivedayet // NarP_1,124.51 //
tataḥ saṃbhojayettena viprānbhaktyā tataśca taiḥ /
sahaiva jāgaraṃ kuryyānnṛtyagītasumaṅgalaiḥ // NarP_1,124.52 //
tato 'ruṇodaye snātvā tāṃ mūrtiṃ guraver'payet /
asyāṃ rātrau mahālakṣmīrvarābhayakarāṃbujā // NarP_1,124.53 //
niśīthe carate loke ko jāgartiṃ dharātale /
tasmai vittaṃ prayacchāmi jāgrate pūjakāya me // NarP_1,124.54 //
varṣe varṣe kṛtaṃ caitadvrataṃ lakṣmīpratoṣaṇam /
samṛddhimaihikīṃ dadyāddvehānte pāralaukikīm // NarP_1,124.55 //
kārtikyāṃ pūrṇimāyāṃ tu kuryātkārtikadarśanam /
vipratvalabdhaye bhūyaḥ sarvaśatrujayāya ca // NarP_1,124.56 //
atraiva dīpadānena vidheyastripurotsavaḥ /
niśāmukhe dvijaśreṣṭha sarvajīvasukhāvahaḥ // NarP_1,124.57 //
kīṭāḥ pataṅgā maśakāśca vṛkṣā jale sthale ye vicaranti jīvāḥ /
dṛṣṭvā pradīpānnahi te 'pi janminaḥ punaśca muktiṃ hi labhanta eva ca // NarP_1,124.58 //
atra candrodaye vipra saṃpūjyāḥ kṛttikāśca ṣaṭ // NarP_1,124.59 //
kārtikeyastathā khaḍgī varuṇaśca hutāśanaḥ /
gandhapuṣpaistathā dhūpadīpairnaivedyevistaraiḥ // NarP_1,124.60 //
paramānnaiḥ phalaiḥ śākairvahnibrāhmaṇatarpaṇaiḥ /
evaṃ devānsamabhyarcya dīpo deyo gṛhādbahiḥ // NarP_1,124.61 //
dīpopānte tathā gartaścaturasro manoharaḥ /
caturddaṃśāṅgulaḥ kāryaḥ secyaścadanavāriṇā // NarP_1,124.62 //
gavāṃ kṣīreṇa saṃpūrya haimaṃ tatra vinikṣipet /
muktānetrasamāyuktaṃ matsyaṃ sarvāṅgaśobhanam // NarP_1,124.63 //
mahāmatsyāya ca nama iti mantraṃ samuccaran /
gandhādyaistatra saṃpūjya dvijāya pratipādayet // NarP_1,124.64 //
kṣīrasāgaradānaṃ te mayoktaṃ dvijasattama /
dānasyāsya prabhāveṇa modate harisannidhau // NarP_1,124.65 //
atra kṛttvā vṛṣotsargaṃ vrataṃ naktaṃ ca nārada /
rudralokamavāpnoti nātra kāryā vicāraṇā // NarP_1,124.66 //
mārgaśīrṣyā pūrṇimāyāṃ svarṇāḍhyaṃ lavaṇāḍhakam /
devaṃ viprāya śāntāya sarvakāmasamṛddhaye // NarP_1,124.67 //
idaṃ jagatpurā lakṣmyā tyaktamāsīttato hariḥ /
purandaraśca somaśca tathā tiṣyo bṛhaspatiḥ // NarP_1,124.68 //
pañcaite puṣyayuktāyāṃ paurṇamāsyāṃ jagadbalāt /
alaṅkṛtaṃ punaścakuḥ saubhāgyotsavakelibhiḥ // NarP_1,124.69 //
tasmānnaraḥ puṣyayoge sarvasaubhāgyavṛddhaye /
gaurasarṣapakalkena samālabhya svakāṃ tanum // NarP_1,124.70 //
snāyātsarvauṃṣadhijalairdhārayecca navāṃśuke /
dṛṣṭvā ca maṅgalaṃ dravyaṃ spṛṣṭvā natvā tator'cayet // NarP_1,124.71 //
hariśakrendupuṣyejyāngandhādyarupacārakaiḥ /
vidhāya homaṃ viprāṃśca tarpayetpāyasāśanaiḥ // NarP_1,124.72 //
etatkṛtvā vrataṃ vipra ramāprītivivarddhanam /
alakṣmīnāśanaṃ caiva modateha paratra ca // NarP_1,124.73 //
paurṇamāsyāṃ tato mādhyāṃ tilakārpāsakaṃbalam /
ratnāni kañcukoṣṇīṣapādatrāṇāni vā dhanam // NarP_1,124.74 //
datvā pramodate svarge dānaṃ vittānusārataḥ /
yastvatra śaṅkaraṃ devaṃ pūjayedvidhipūrvakam // NarP_1,124.75 //
so 'śvamedhaphalaṃ prāpyaviṣṇuloke mahīyate /
phaālgune pūrṇimāyāṃ tu holikāpūjanaṃ matam // NarP_1,124.76 //
saṃcayaṃ sarvakāṣṭhānāmupalānāṃ ca kārayet /
tatrāgniṃ vidhivaddhrutvā rakṣoghnairmantravistaraiḥ // NarP_1,124.77 //
"asṛkpābhayasaṃtrastaiḥ kṛtā tvaṃ holi bāliśaiḥ /
atastvāṃ pūjayiṣyāmi bhūte bhūtipradā bhava" // NarP_1,124.78 //
iti mantreṇa sandīpya kāṣṭhādikṣepaṇaistataḥ /
parikramyotsavaḥ kāryyo gītavāditraniḥsvanaiḥ // NarP_1,124.79 //
holikā rākṣasī ceyaṃ prahlādabhayadāyinī /
tatastāṃ pradahṝntyevaṃ kāṣṭhādyairgītamaṅgalaiḥ // NarP_1,124.80 //
saṃvatsarasya dāho 'yaṃ kāmadāho matāntare /
iti jānīhi viprendra loke sthitiranekadhā // NarP_1,124.81 //
pakṣānte dve pṛthagvaive tato 'māvratamucyate /
pṛthakchṛṇuṣva me vipra pitṝṇāmativallabham // NarP_1,124.82 //
caitravaiśākhayostatra darśe pitṛsamarcanam /
pārvaṇena vidhānena śrāddhaṃ vittānusārataḥ // NarP_1,124.83 //
dvijānāṃ bhojanaṃ dānaṃ gavādīnāṃ viśeṣataḥ /
sarvamāseṣvamāyāṃ vai bahupuṇyapradaṃ yataḥ // NarP_1,124.84 //
jyeṣṭhāmāyāṃ vrataṃ proktaṃ sāvitryāḥ kasya nārada /
vidhānaṃ jyeṣṭhapūrṇāvadihāpi parikīrtitam // NarP_1,124.85 //
śucau nabhasi bhādre ca māse pūrṇāntike dvija /
pitṛśrāddhaṃ dānahomasurārcānantyaśnute // NarP_1,124.86 //
bhādradarśe 'parāhne tu tilakṣetrasamudbhavān /
viriñcimanunāmantrya huṃphaṭ chinnānkuśān dvija // NarP_1,124.87 //
sarvadā sarvakāryeṣu yojayedekadāparān /
iṣāmāyāṃ viśeṣaṇa pitṝṇāṃ śrāddhatarpaṇam // NarP_1,124.88 //
vidheyaṃ jāhnavītoye muktidaṃ ca gayāsthale /
ūrjjāmāyāṃ dīpadānaṃ devā gāragṛheṣu ca // NarP_1,124.89 //
nadyārāmataḍāgeṣu caityagoṣṭhāpaṇeṣu ca /
samarcanaṃ tathā lakṣmyāḥ svarṇaraupye kṛtākṛte // NarP_1,124.90 //
dyūtaṃ ca varṣaphaladaṃ jaye cāpiparājaye /
gavāṃ pūjātra vihitā śṛṅgādyaṅgānurañjanaiḥ // NarP_1,124.91 //
yavasānnādidānaiśca namaskārapradakṣiṇaiḥ /
mārge 'pi pitṛpūjā syācchraddhairbrāhmaṇabhojanaiḥ // NarP_1,124.92 //
brahmacaryādi niyamairjapahomārcanādibhiḥ /
pauṣe māghe ca viprendra pitṛśrāddhaṃ phalādhikam // NarP_1,124.93 //
amāyāṃ karṇapātārkayuktāyāṃ tu gayādhikam /
phaālgune kevalaṃ śrāddhaṃ dvijānāṃ bhojanaṃ tathā // NarP_1,124.94 //
dānādi sarvaphaladaṃ darśe some 'dhikaṃ phalam /
itthaṃ saṃkṣepataḥ proktaṃ tithikṛtyaṃ mune tava // NarP_1,124.95 //
sarvatrāpi viśeṣo 'sti sa purāṇāntare sthitaḥ // NarP_1,124.96 //

iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthitapaurṇamāsya māvāsyāvratakathanaṃ nāma caturviṃśatyadhikaśatamo 'dhyāyaḥ

sūta uvāca
ityevamuktvā muninā hi pṛṣṭāste vai kumārāḥ kila nāradena /
saṃpūjitāḥ śāstravidāṃ variṣṭhāḥ kṛtāhnikā jagmurumeśalokam // NarP_1,125.1 //
tatreśamagryarkanibhairmunīndraiḥ śrīvāmadevādibhirarcitāṅghrim /
surāsurendrairabhivandyamugraṃ natvājñayā tasya niṣedururvyām // NarP_1,125.2 //
śrutvātha tatrākhilaśāstrasāraṃ śivāgamaṃ te paśupāśamokṣaṇam /
jagmustato jñānaghanasvarūpā natvā purāriṃ svapiturnikāśam // NarP_1,125.3 //
tatpādapadme praṇatiṃ vidhāya pitrāpi satkṛtya sabhājitāste /
labdhvāśiṣo 'dyāpi caranti śaśvallokeṣu tīrthāni ca tīrthabhūtāḥ // NarP_1,125.4 //
jagmustato vai badarīvanānte surendravargairupasevyamānam /
dadhyuściraṃ viṣṇupadābjamavyayaṃ dhyāyanti yadyatayo vītarāgāḥ // NarP_1,125.5 //
nārado 'pi tato viprā kumārebhyaḥ samīhitam /
labdhvā jñānaṃ savijñānaṃ bhṛśaṃ prītamanā hyabhūt // NarP_1,125.6 //
sa tasmātsvarṇadītīrādāgatya piturantike /
praṇamya satkṛtaḥ pitrā brahmaṇā niṣasāda ca // NarP_1,125.7 //
kumārebhyaḥ śrutaṃ yacca jñānaṃ vijñānasaṃyutam /
varṇayāmāsa tattvena so 'pi śrutvā mumoda ca // NarP_1,125.8 //
atha praṇamya śirasā labdhāśīrmunisattamaḥ /
ājagāma ca kailāsaṃ munisiddhaniṣevitam // NarP_1,125.9 //
nānāścaryamayaṃ śaśvatsarvarttukusumadrumaiḥ /
mandāraiḥ pārijātaiśca caṃpakāśokavañjulaiḥ // NarP_1,125.10 //
anyaiśca vividhairvṛkṣairnānāpakṣigaṇāvṛtaiḥ /
vātoddhūtaśikhaiḥ pānthānāhvayadbhirivāvṛtam // NarP_1,125.11 //
nānāmṛgagaṇākīrṇaṃ siddhakinnarasaṃkulam /
sarobhiḥ svacchasalilairlasatkāñcanapaṅkajaiḥ // NarP_1,125.12 //
śobhitaṃ sārasairhaṃsaiścakrāhvādyairnināditam /
svarddhanīpātanir ghṛṣṭaṃ krīḍadbhiścāpsarogaṇaiḥ // NarP_1,125.13 //
salile 'lakanandāyāḥ kucakuṅkumapiṅgale /
āmodamuditairnāgaiḥ salilaiḥ puṣkaroddhṛtaiḥ // NarP_1,125.14 //
snāpayadbhiḥ kareṇūśca kalabhāṃśca samākule /
atha śvetābhrasadṛśe śṛṅge tasya ca bhūbhṛtaḥ // NarP_1,125.15 //
vaṭaṃ kālābhrasadṛśaṃ dadarśa śatayojanam /
tasyādhastātsamāsīnaṃ yogimaṇḍalamadhyagam // NarP_1,125.16 //
kapardinaṃ virūpākṣa vyāghracarmāṃbarāvṛtam /
bhūtibhūṣitasarvāṅgaṃ nāgabhūṣaṇabhūṣitam // NarP_1,125.17 //
rudrākṣamālayā śaśvacchobhitaṃ candraśekharam /
taṃ dṛṣṭvā nārado viprā bhaktinamrātmakandharaḥ // NarP_1,125.18 //
nanām śirasā tasya pādayorjagadīśituḥ /
tataḥ prasannamanasā stutvā vāgbhirvṛṣadhvajam // NarP_1,125.19 //
niṣasādājñayā sthāṇoḥ satkṛto yogibhistadā /
athāpṛcchacca kuśalaṃ nāradaṃ jagatāṃ guruḥ // NarP_1,125.20 //
sa ca prāha prasādena bhavataḥ sarvamasti me /
sarveṣāṃ yogivaryāṇāṃ śṛṇvatāṃ tatra vāḍavāḥ // NarP_1,125.21 //
papraccha śāṃbhivaṃ jñānaṃ paśupāśavimokṣaṇam /
sa śivaḥ sādaraṃ tasya bhaktyā saṃtuṣṭamānasaḥ // NarP_1,125.22 //
yogamaṣṭāṅgasaṃyuktaṃ prāha praṇatavatsalaḥ /
sa labdhvā śāṃbhavaṃ jñānaṃ śaṅkarāllokaśaṅkarāt // NarP_1,125.23 //
suprasannamanā natvā yayau nārāyaṇāntikam /
tatrāpi nārado 'bhīkṣṇaṃ gatāgataparāyaṇaḥ // NarP_1,125.24 //
sevitaṃ yogibhiḥ siddhairnārāyaṇamatoṣayat /
etadvaḥ kīrtitaṃ viprā nāradīyaṃ mahanmayā // NarP_1,125.25 //
upākhyānaṃ vedasamaṃ sarvaśāstranidarśanam /
catuṣpādasamāyuktaṃ śṛṇvatāṃ jñānavarddhanam // NarP_1,125.26 //
ya etatkīrtayedviprā nāradīyaṃ śivālaye /
samāje dvijamukhyānāṃ tathā keśavamandire // NarP_1,125.27 //
mathurāyāṃ prayāge ca puruṣottamasannidhau /
setau kāñcyāṃ kuśasthalyāṃ gaṅgādvāre kuśasthale // NarP_1,125.28 //
puṣkareṣu nadītīre yatra kutrāpi bhaktimān /
sa labhetsarvaya jñānāṃ tīrthānāṃ ca phalaṃ mahat // NarP_1,125.29 //
dānānāṃ cāpi sarveṣāṃ tapasāṃ vāpyaśeṣataḥ /
upavāsaparo vāpi haviṣyāśī jitendriyaḥ // NarP_1,125.30 //
śrotā caiva tathā vaktā nārāyaṇaparāyaṇaḥ /
śivabhaktirato vāpi śṛṇvan siddhimavāpnuyāt // NarP_1,125.31 //
asninnaśeṣapuṇyānāṃ siddhīnāṃ ca samudbhavaḥ /
kathitaḥ sarvapāpaghnaḥ paṭhatāṃ śṛṇvatāṃ sadā // NarP_1,125.32 //
kalidoṣaharaṃ puṃsāṃ sarvasaṃpattivarddhanam /
sarveṣāmīpsitaṃ cedaṃ sarvajñānaprakāśakam // NarP_1,125.33 //
śaivānāṃ vaiṣṇavānāṃ ca śāktānāṃ sūyasevinām /
tathaiva gāṇapatyānāṃ varṇāśramavatāṃ dvijāḥ // NarP_1,125.34 //
tapasāṃ ca vratānāṃ ca phalānāṃ saṃprakāśakam /
mantrāṇāṃ caiva yantrāṇāṃ vedāṅgānāṃ vibhāgaśaḥ // NarP_1,125.35 //
tathāgamānāṃ sāṃkhyānāṃ vedānāṃ caiva saṃgraham /
ya etatpaṭhate bhaktyā śṛṇuyādvā samāhitaḥ // NarP_1,125.36 //
sa labhedvāñchitānkāmāndevādiṣvapi durlabhān /
śrutvedaṃ nāradīyaṃ tu purāṇaṃ vedasaṃmitam // NarP_1,125.37 //
vācakaṃ pūjayedbhaktyā dhanaratnāṃśukādibhiḥ /
bhūmidānairgavāṃ dānai ratnadānaiśca saṃtatam // NarP_1,125.38 //
hastyaśvarathadānaiśca prīṇayetsatataṃ gurum /
yastu vyākurute viprāḥ purāṇaṃ dharmasaṃgraham // NarP_1,125.39 //
caturvargapradaṃ nṝṇāṃ ko 'nyastatsadṛśo guruḥ /
kāyena manasā vācā dhanādyairapi saṃtatam // NarP_1,125.40 //
priyaṃ samācarettasya gurorddharmopadeśinaḥ /
śrutvā purāṇaṃ vidhivaddhomaṃ kṛtvā surārcanam // NarP_1,125.41 //
brāhmaṇānbhojayetpaścācchataṃ miṣṭānnapāyasaiḥ /
dakṣiṇāṃ pradadecchaktyā bhaktyā prīyeta mādhavaḥ // NarP_1,125.42 //
yathā śreṣṭhā nadī gaṅgā puṣkaraṃ ca saro yathā /
kāśī purī nago merurdevo nārāyaṇo hariḥ // NarP_1,125.43 //
kṛtaṃ yugaṃ sāmavedo dhenurvipro 'nnamaṃbu ca /
mārgo mṛgendraḥ puruṣo 'śvatthaḥ prahlāda ānanam // NarP_1,125.44 //
uccaiḥ śravā vasaṃtaśca japaḥ śeṣor'yamā dhanuḥ /
pāvako viṣṇurindraśca kapilo vākpatiḥ kaviḥ // NarP_1,125.45 //
arjuno hanumāndarbhaścittaṃ citrarathoṃ'bujam /
urvaśī kāñcanaṃ yadvacchreṣṭāścaite svajātiṣu // NarP_1,125.46 //
tathaiva nāradīyaṃ tu purāṇeṣu prakīrtitam /
śāntirastu śivaṃ cāstu sarveṣāṃ vo dvijottamāḥ // NarP_1,125.47 //
gamiṣyāmi guroḥ pārṃśvaṃ vyāsasyāmitatejasaḥ /
ityuktvābhyarcitaḥ sūtaḥ śaunakādyairmahātmabhiḥ // NarP_1,125.48 //
ājñaptaśca punaḥ sarvairdarśanārthaṃ guroryayau /
te 'pi sarve dvijaśreṣṭhāḥ śaunakādyāḥ samāhitāḥ /
śrutaṃ samyaganuṣṭhāya tatra tasthuśca satriṇaḥ // NarP_1,125.49 //
kalikalmaṣaviṣanāśanaṃ hariṃ yo japapūjanavidhibheṣajopasevī /
sa tu nirviṣamanasā sametya yāgaṃ labhate satamabhīpsitaṃ hi lokam // NarP_1,125.50 //

iti śrībṛhannāradīyapurāṇe bṛhadupākhyāne caturthapāde purāṇamahimāvarṇanaṃ nāma pañcaviṃśottaraśatatamo 'dhyāyaḥ

samāptoyaṃ bṛhannāradīyapurāṇasya pūrvabhāgaḥ

śrīrādhāmadanamohano jayati tarām

uttarabhāgaḥ

śrīgaṇeśāya namaḥ

śrīkṛṣṇāya namaḥ

pāntu vo jaladaśyāmāḥ śārṅgajyāghātakarkaśāḥ /
trailokyamaṇḍapastaṃbhāścatvāro haribāhavaḥ // NarP_2,1.1 //
surada suraśiroratnanighṛṣṭamaṇirañjitam /
haripādāṃbujadvandvamabhīṣṭaptadamastu naḥ // NarP_2,1.2 //
māndhātovāca
pāpendhanasya ghorasya śuṣkārdrasya dvijottama /
kovahnirdahate tasya tadbhavānvaktumarhati // NarP_2,1.3 //
nājñātaṃ triṣu lokeṣu caturmukhasamudbhava /
vidyate tava viprendra trividhasya suniścitam // NarP_2,1.4 //
ajñātaṃ pātakaṃ śuṣkaṃ jñātaṃ cārdramudāhṛtam /
bhāvyaṃ vāpyathavātītaṃ vartamāna vadasva naḥ // NarP_2,1.5 //
vahnino kena tadbhasma bhavedetanmataṃ mama /
vasiṣṭaṃ uvāca
śrūyatāṃ nṛpaśārdūla vahninā yena tadbhavet // NarP_2,1.6 //
bhasma śuṣkaṃ tathārdraṃ ca pāpamasya hyeśeṣataḥ // NarP_2,1.7 //
avāpya vāsaraṃ viṣṇoryo naraḥ saṃyatendriyaḥ /
upavāsaparo bhūtvā pūjayenmadhusūdanam // NarP_2,1.8 //
sa dhātrīsnānasahito rātrau jāgaraṇānvitaḥ /
viśodhayati pāpāni kitavo hi yathā dhanam // NarP_2,1.9 //
ekadāśīsamākhyena vahninā pātakendhanam /
bhasmatāṃ yāti rājendra api janmaśatodbhavam // NarP_2,1.10 //
nedṛśa pāvanaṃ kiñcinnārāṇāṃ bhūpa vidyate /
yādṛśaṃ padmanābhasya dinaṃ pātakahānidam // NarP_2,1.11 //
tāvatpāpāni dehe 'smiṃstiṣṭhanti manujādhipa /
yāvannopavasejjantuḥ padmanābhadimaṃ śubham // NarP_2,1.12 //
aśvamedhasahasrāṇi rājasūyaśatāni ca /
ekādaśyupavāsasya kalāṃ nārhanti ṣoḍaśīm // NarP_2,1.13 //
ekādaśendriyaiḥ pāpaṃ yatkṛtaṃ bhavati prabho /
ekādaśyupavāsena tatsarvaṃ vilayaṃ vrajet // NarP_2,1.14 //
ekādaśīsamaṃ kiñcitpāpanāśaṃ na vidyate /
vyājenāpi kṛtā rājanna darśayati bhāskarim // NarP_2,1.15 //
svargamokṣapradā hyeṣā rājyaputrapradāyinī /
sukalatrapradā hyeṣā śarīrārogyadāyinī // NarP_2,1.16 //
na gaṅgā na gayā bhūpa na kāśī na ca puṣkaram /
na cāpi kairavaṃ kṣetraṃ na revā na ca devikā // NarP_2,1.17 //
yamunā candrabhāgā ca puṇyā bhūpa harerdināt /
anāyāsena rājendra prāpyate harimandiram // NarP_2,1.18 //
rātrau jāmaraṇa kṛtvā samupoṣya harerdinam /
sarvapāpavinirmukto viṣṇuloke vrajennaraḥ // NarP_2,1.19 //
daśaiva mātṛke pakṣe daśa rājendra paitṛke /
bhāryāyā daśa pakṣe ca puruṣānuddharettathā // NarP_2,1.20 //
ātmānamapi rājendra sa nayedvaiṣṇavaṃ puram /
cintāmaṇisamā hyeṣā athavāpi nidheḥ samā // NarP_2,1.21 //
saṃkalpapādapaprakhyā vedavākyopamāthavā /
dvādaśīṃ ye prapannā hi narā naravarottama // NarP_2,1.22 //
te dvandvabāhavo jātā nāgārikṛtavāhanāḥ /
sragviṇaḥ pītavastrāśca prayānti harimandiram // NarP_2,1.23 //
eṣa prabhāvo hi mayā dvādaśyāḥ parikīrtitaḥ /
pāpendhanasya ghorasya pāvakākhyo mahīpate // NarP_2,1.24 //
harerddinaṃ sadopoṣyaṃ narairdharmaparāyaṇaiḥ /
icchadbhirvipulānyogānputrapautrādikāṃstathā // NarP_2,1.25 //
haridinamiha martyo yaḥ karotyādareṇa naravara sa tu kukṣiṃ māturāpnoti naiva /
bahuvṛjinasameto 'kāmataḥ kāmato vā vrajati padamanantaṃ lokanāthasya viṣṇoḥ // NarP_2,1.26 //

iti śrībṛhannāradīyapurāṇottarabhāge dvādaśīmāhātmyavarṇanaṃ nāma prathamo 'dhyāyaḥ

vasiṣṭa uvāca
imamevārthamuddiśya naimiṣāraṇyavāsinaḥ /
papracchurmunayaḥ sūtaṃ vyāsaśiṣyaṃ mahāmatim // NarP_2,2.1 //
sa tu pṛṣṭo mahābhāga ekādaśyāḥ suvistaram /
māhātmyaṃ kathayāmāsa upavāsavidhiṃ tathā // NarP_2,2.2 //
tadvākyaṃ sūtaputrasya śrutvā dvijavarottamāḥ /
māhātmyaṃ cakriṇaścāpi sarvapāpaugha śāntidam // NarP_2,2.3 //
punaḥ papracchuramalaṃ sūtaṃ paurāṇikaṃ nṛpa /
aṣṭādaśa purāṇāni bhavān jānāti mānada // NarP_2,2.4 //
kānīnasya prasādenaḥ mahābhāratamapyuta /
tannāsti yanna vetsi tvaṃ purāṇeṣu smṛtiṣvapi // NarP_2,2.5 //
carite raghunāthasya śatakoṭipravistare /
asmākaṃ saṃśayaḥ kaściddhṛdaye saṃpravartate // NarP_2,2.6 //
taṃ bhavānarhati cchettuṃ yāthārthyena suvistarāt /
titheḥ prāntamupoṣyaṃ syādāhosvinmūlameva ca // NarP_2,2.7 //
daive paitrye samākhyāhi nāvedyaṃ vidyate tavala /
sautiruvāca
titheḥ prāntaṃ surāṇāṃ hi upoṣyaṃ prītivarddhanam // NarP_2,2.8 //
mūlaṃ titheḥ pitṝṇāṃ tu kālajñaiḥ priyamīritam /
ataḥ prāntamupoṣyaṃ hi titherdaśaphalepsubhiḥ // NarP_2,2.9 //
mūlaṃ hi pitṛtṛptyarthaṃ vijñeyaṃ dharmakāṅkṣibhiḥ /
pūrvaviddhā na kartavyā dvitīyā cāṣṭamī tathā // NarP_2,2.10 //
ṣaṣṭhī caikādaśī bhūpa dharmakāmārthalipsubhiḥ /
pūrvaviddhā dvijaśreṣṭhāḥ kartavyā saptamī sadā // NarP_2,2.11 //
darśaśca paurṇamāsaśca pituḥ sāṃvatsaraṃ dinam /
pūrvaviddhānimāṃstyaktvā narakaṃ pratipadyate // NarP_2,2.12 //
hāniṃ ca saṃtaterbhūpadaurbhāgyaṃ samavāpnuyāt /
etacchrutaṃ mayā viprāḥ kṛṣṇadvaipāyanātpurā // NarP_2,2.13 //
ādityodayavelāyāṃ yāstokāpi tithirbhavet /
pūrvaviddhā tu mantavyā prabhūtā nodayaṃ vinā // NarP_2,2.14 //
pāraṇe maraṇe nṝṇāṃ tithistātkālikī smṛtā /
pitrye 'stamanavelāyāṃ sparśe pūrṇā nigadyate // NarP_2,2.15 //
na tatrodayinī grāhyā daivasyodayikī tithiḥ /
pratyahaṃ śodhayetprājñastithiṃ daivajñacintakāt // NarP_2,2.16 //
tithipramāṇaṃ viprendrāḥ kṣapākaradivākarau /
candrārkacāravijñānātkālaṃ kālavido viduḥ // NarP_2,2.17 //
pūrvāyāḥ saṃgadoṣeṇa na yogyāstāḥ prapūjane /
varjayanti narāstajjñā yāmāṃśca caturo dvijāḥ // NarP_2,2.18 //
ata ūrddhvaṃ pravakṣyāmi snānapūjāvidhikramam /
na divā śuddhimāpnoti tadā rātrau vidhīyate // NarP_2,2.19 //
dinakāryamaśeṣaṃ hi kartavyaṃ śarvarīmukhe /
vidhireṣa mayā khyāto narāṇāmupavāsinām // NarP_2,2.20 //
alpāyāmatha viprendrā dvādaśyāmaruṇodaye /
snānārcanakriyā kāryyā dānahomādisaṃyutā // NarP_2,2.21 //
trayodaśyāṃ pāraṇe pṛthivīphalam /
śatayajñādhikaṃ vāpi naraḥ prāpnotyasaṃśayam // NarP_2,2.22 //
etasmātkāraṇādviprāḥ pratyūṣe snānamācaret /
pitṛtarpaṇasaṃyuktaṃ na dṛṣṭvā dvādaśīdinam // NarP_2,2.23 //
mahāhānikarā hyeṣā dvādaśī laṅghitā nṛbhiḥ /
karoti dharmaharaṇamasnāteva sarasvatī // NarP_2,2.24 //
kṣaye vāpyathavā vṛddhau saṃprāpte vā dinodaye /
upoṣyā dvādaśī puṇyā pūrvaviddhāṃ vivarjayet // NarP_2,2.25 //
brāhmaṇa uvāca
yadā ca prāpyate sūta dvādaśyāṃ pūrvasaṃbhavā /
tadopavāso hi kathaṃ kartavyo mānavairvada // NarP_2,2.26 //
upavāsadinaṃ viddhaṃ yadā bhavati pūrvayā /
dvitīye 'hni yadā na syātsvalpāpyekādaśī tithiḥ // NarP_2,2.27 //
tatropavāso vihitaḥ kathaṃ tadvada sūtaja /
sautiruvāca
yadā na prāpyate viprā dvādaśyāṃ pūrvasambhavam // NarP_2,2.28 //
ravicandrārkajāhaṃ tu tadopoṣyaṃ paraṃ dinam /
bahvā gamavirodheṣu brāhmaṇeṣu vivādiṣu // NarP_2,2.29 //
upoṣyā dvādaśī puṇyā trayodaśyāṃ tu pāraṇam /
ekādaśyāṃ tu viddhāyāṃ saṃprāpte śravaṇe tathā // NarP_2,2.30 //
upoṣyā dvādaśī puṇyā pakṣayorubhayorapi /
eṣa vo nirṇayaḥ prokto mayā śāstravinirṇayāt // NarP_2,2.31 //
kimanyacchrotukāmā hi tadbhavanto bruvantu me /
ṛṣaya ūcuḥ
yugādīnāṃ vadavidhiṃ saute samyagyathātatham // NarP_2,2.32 //
ravisaṃkrātikādīnāṃ nāvedyaṃ vidyate tava /
sautiruvāca
dve śukle dve tathā kṛṣṇe yugādyāḥ kavayo viduḥ // NarP_2,2.33 //
śukle pūrvāhṇike grāhye kṛṣṇe grāhye 'parāhṇike /
ayanaṃ dinabhāgāḍhyaṃ saṃkramaḥ ṣoḍaśaḥ palaḥ // NarP_2,2.34 //
pūrve tu dakṣiṇe bhāge vyatīte cottaro mataḥ /
madhyakāle tu viṣuve tvakṣayā parikīrtitā // NarP_2,2.35 //
jñātvā viprāstithiṃ samyaksāṃvatsarasamīritām /
kartavyo hyupavāsastu anyathā narakaṃ vrajet // NarP_2,2.36 //
pūrvaviddhāṃ prakurvāṇo naro dharmaṃ nikṛntati /
saṃtatestu vināśāya saṃpadāṃ haraṇāya ca // NarP_2,2.37 //
palavedhe 'pi viprendrā daśamyā varjayecchivām /
surāyā bindunā spṛṣṭa yathā gaṅgājalantyajet // NarP_2,2.38 //
śvahataṃ pañcagavyaṃ ca daśamyā dūṣitāṃ tyajet /
ekādaśīṃ dvijaśreṣṭhāḥ pakṣayorubhayorapi // NarP_2,2.39 //
pūrvaviddhā purā dattā sā tithiryadumaulinā /
dānavebhyo dvijaśreṣṭhāḥ prīṇanārthaṃ mahātmanām // NarP_2,2.40 //
akāle yaddhanaṃ dattamapātrebhyo dvijottamāḥ /
saṃkrudvairapi yaddattaṃ yaddattaṃ cāpyasatkṛtam // NarP_2,2.41 //
pūrvaviddhatithau dattaṃ taddattamasureṣvatha /
yaducchiṣṭena dattaṃ tu yaddattaṃ patiteṣvapi // NarP_2,2.42 //
strījeteṣu ca yaddattaṃ yaddattaṃ jalavarjitam /
punaḥ kīrtanasaṃyuktaṃ taddattamasureṣu vai // NarP_2,2.43 //
tasmādviprā na kartvyā viddhāpyekādaśī tithiḥ /
yathā hantipurā puṇyaṃ śrāddhaṃ ca vṛṣalīpatiḥ // NarP_2,2.44 //
dattaṃ japtaṃ hutaṃ snātaṃ tathā pūjā kṛtā hareḥ /
tithau viddhe kṣayaṃ yāti tamaḥ sūryodaye yathā // NarP_2,2.45 //
jīrṇaṃ patiṃ yauvanagarvitā yathā tyajanti nāryo jhaṣaketunārditāḥ /
tathā hi vedhaṃ vibudhāstyajanti tithyantaraṃ dharmavivṛddhaye sadā // NarP_2,2.46 //

śrībṛhannāradīyapuraṇottarabhāge tithivicāro nāma dvitīyo 'dhyāyaḥ

ṛṣaya ūcuḥ
vistareṇa samākhyā hi viṣṇorārādhanakriyām /
yayā toṣaṃ samāyāti pradadāti samīhitam // NarP_2,3.1 //
lakṣmībhartājagannāthohyaśeṣāghaughanāśanaḥ /
karmaṇā kena sa prīto bhavedyaḥ sacarācaraḥ // NarP_2,3.2 //
sautiruvāca
bhaktigrāhyo hṛṣīkeśo na dhanairddharaṇīdhara /
bhaktyā saṃpūjito viṣṇuḥ pradadāti manoratham // NarP_2,3.3 //
tasmādviprāḥ sadā bhaktiḥ karttavyā cakrapāṇinaḥ /
janenāpi jagannāthaḥ pūjitaḥ kleśahā bhavet // NarP_2,3.4 //
paritoṣaṃ vrajatyāśutṛṣitastu jalairyathā /
atrāpi śrūyate viprā ākhyānaṃ pāpanāśanam // NarP_2,3.5 //
rukmāṅgadasya saṃvādamṛṣiṇā gautamena hi /
āsīdgrukmāṅgado rājā sārvabhaumaḥ kṣamānvitaḥ // NarP_2,3.6 //
kṣīraśāyipriyo bhakto harivāsaratatparaḥ /
nānyaṃ paśyati deveśātpadmanābhānmahīpatiḥ // NarP_2,3.7 //
paṭahaṃ vāraṇe dhṛtvā vādayeddhari vāsare /
aṣṭavarṣādhiko yastu pañcāśītyūnavarṣakaḥ // NarP_2,3.8 //
bhunakti mānavo hyadya viṣṇorahani mandadhīḥ /
sa me daṇḍyaścaga vadhyaśca nirvāsyo nagarādbahiḥ // NarP_2,3.9 //
pitā ca yadi vā bhrātā putro bhāryā suhṛnmama /
padmanābhadine bhoktā nigrāhyo dasyuvadbhavet // NarP_2,3.10 //
dadaghvaṃma vipramukhyabhyo majjadhvaṃ jāhnavījale /
mameda vacanaṃ śṛtvā rājyaṃ bhuñjīta māmakam // NarP_2,3.11 //
vāsare vāsare viṣṇoḥ śuklapakṣe mahīpatiḥ /
aśukle tu viśeṣeṇa paṭahe hemasaṃpuṭe // NarP_2,3.12 //
evaṃ praghuṣṭe bhūpena sarvabhūmau dvijottamāḥ /
gacchidbhiḥ saṃkulo mārgaḥ kṛto kṛto lokairharerdvijāḥ // NarP_2,3.13 //
ye kecinnidhanaṃ yānti bhūpālaviṣaye narāḥ /
jñānātpramādato vāpi te yānti harimandiram // NarP_2,3.14 //
avaśyaṃ vaiṣṇavo lokaḥ prāpyate mānavairdvijāḥ /
vyājenāpi prakurvāṇairdvādaśīṃ pāpanāśinīm // NarP_2,3.15 //
so 'śnāti pārthivaṃ pāpaṃ yo 'śnāti harivāsare /
sa prāpnoti dharādharmaṃ yo nāśnāti harerdine // NarP_2,3.16 //
brāhmaṇo naiva hantavya ityeṣā vaidikī smṛtiḥ /
ekādaśyāṃ na bhoktavyaṃ pakṣayorubhayorapi // NarP_2,3.17 //
vailakṣyamagamadrājā ravisūnurdvijottamāḥ /
lekhyakarmaṇi viśrāntaścitragupto 'bhavattadā // NarP_2,3.18 //
saṃmārjitāni lekhyāni pūrvakarmodbhavāni ca /
gacchanti vaiṣṇavaṃ lokaṃ svadharmairmānavāḥ kṣaṇāt // NarP_2,3.19 //
śūnyā stu nirayāḥ sarve pāpaprāṇivivarjitāḥ /
bhagno yāmyo 'bhavanmārgo dvādaśādityatāpitaḥ // NarP_2,3.20 //
sarve hi garuḍārūḍhā janā yānti hareḥ padam /
devā nāmapi ye lokāste śūnyā hyabhavaṃstathā // NarP_2,3.21 //
utsannāḥ pitṛdevejyāstīrthadānādisatkriyāḥ /
muktvaikāṃ dvādaśīṃ martyā nānyaṃ jānanti te vratam // NarP_2,3.22 //
śūnye triviṣṭape jāte śūnye ca narake tathā /
nārado dharmarājānaṃ gatvā cedamuvāca ha // NarP_2,3.23 //
nārada uvāca
nākrandaḥ śrūyate rājan prāṅgaṇe narakeṣvatha /
na cāpi kriyate lekhyaṃ kiñcidduṣkṛtakarmaṇām // NarP_2,3.24 //
citragupto muniriva sthito 'yaṃ maunasaṃyutaḥ /
kāraṇaṃ kiṃ na cāyānti pāpino yena te gṛham // NarP_2,3.25 //
māyādaṃbhasamākrāntā duṣṭakarmaratāstathā /
evamukte tu vacane nāradena mahātmanā // NarP_2,3.26 //
prāha vaivasvato rājā kiñciddainyasamanvitaḥ /
yama uvāca
yo 'yaṃ nārada bhūpālaḥ pṛthivyāṃ sāṃprataṃ sthitaḥ // NarP_2,3.27 //
sa hi bhakto hṛṣīkeśe purāṇapuruṣottame /
prabodhayati rājendraḥ sa janaṃ paṭahena hi // NarP_2,3.28 //
na bhoktavyaṃ na bhoktavyaṃ saṃprāpte harivāsare /
ye kecidbhuñjate martyāste me daṇḍeṣu yānti hi // NarP_2,3.29 //
tadbhayāddhi janāḥ sarve dvādaśīṃ samupāsate /
vyājenāpi munuśreṣṭha dvādaśyāṃ samupoṣitāḥ // NarP_2,3.30 //
prayānti vaiṣṇavaṃ lokaṃ dāhapralayavarjitam /
dvādaśīsevanāllokāḥ prāyānti harimandiram // NarP_2,3.31 //
tena rājñā dvijaśreṣṭha mārgā luptā mamādhunā /
kṛta hi narakāḥ śūnyā lokāścāpi divaukasām // NarP_2,3.32 //
viśrāntaṃ lekhakerlekhyaṃ likhitaṃ mārjitaṃ janaiḥ /
ekādaśyupavāsasya māhātmyena dvijottama // NarP_2,3.33 //
brahmahatyādipāpāni abhuktvaiva janā dvija /
samupoṣya dinaṃ viṣṇoḥ prayānti harimandiram // NarP_2,3.34 //
so 'haṃ kāṣāṭamṛgeṇaiva tulyo jāto mahāmune /
netrahīnaḥ karṇahīnaḥ saṃdhyāhīno dvijo yathā // NarP_2,3.35 //
strījito vā pumānyadvatṣaṇḍho vā pramadāpatiḥ /
tyaktakāmastvahaṃ brahmaṃllokapālatvamīdṛśam // NarP_2,3.36 //
yāsyāmi brahmaloke vai duḥkhaṃ jñāpayituṃ svakam /
nirvyāpāro niyogī tu niyoge yastu tiṣṭhati // NarP_2,3.37 //
svāmivittaṃ samaśnāti sa yāti narakaṃ dhruvam /
sautiruvāca
evamuktvā yamo viprā nāradena samanvitaḥ // NarP_2,3.38 //
yayau virañcisadanaṃ citracisadanaṃ citraguptena cānvitaḥ /
sa dadarśa samāsīnaṃ mūrtāmūratajanāvṛtam // NarP_2,3.39 //
vedāśrayaṃ jagadbījaṃ sarveṣāṃ prapitāmaham /
svabhavaṃ bhūtanilayamoṅkārākhyamakalmaṣam // NarP_2,3.40 //
śuciṃ śucipadaṃ haṃsaṃ brahmāṇaṃ darbhalāñchanam /
upāsyamānaṃ vividhairlokapālairdigīśvaraiḥ // NarP_2,3.41 //
itihāsapurāṇaiśca vedaurvegrahasaṃsthitaiḥ /
mūrtimadbhiḥ samudraiśya nadībhiśca sarovaraiḥ // NarP_2,3.42 //
dehadhṛgbhistathā vṛkṣairaśvatthādyairviśeṣataḥ /
vāpīkūpataḍāgādyairmūrtimadbhiśca parvataiḥ // NarP_2,3.43 //
ahorātraistathā pakṣairmāsaiḥ saṃvatsarairdvijāḥ /
kalākāṣṭhānimeṣaiśca ṛtubhiścāyanairyugaiḥ // NarP_2,3.44 //
manvantaraistathā kalpairnimeṣairunmiṣairapi /
ṛkṣairyogaiśca karaṇaiḥ paurṇamāseṃdusaṃkṣayaiḥ // NarP_2,3.45 //
sukhairduḥkhaistathā dvandvairlābhālābhairjayājayaiḥ /
satyānṛtaiśca deveśo veṣṭito dharmapāvakaḥ // NarP_2,3.46 //
karmavidbhiśca puruṣairanupairupāsyate /
sattvena rajasā caiva tamasā ca pitāmahaḥ // NarP_2,3.47 //
śāntamūḍhātighoraiśca vikāraiḥ prākṛtairvibhuḥ /
vāyunā śleṣmapittābhyāṃ mūrtairātaṅkanāmabhiḥ // NarP_2,3.48 //
ānandena ca viśvātmā paradharmaṃ samāśritaḥ /
anuktairapi bhūtaiśca saṃvṛto lokakṛtsvayam // NarP_2,3.49 //
duruktaiḥ kaṭuvākyādyairmūrtimadbhirupāsyate /
teṣāṃ madhye 'viśatsauriḥ savrīḍeva vadhūryathā // NarP_2,3.50 //
vilokayannadhobhāgaṃ namravaktro vyadarśayat /
te praviṣṭaṃ yamaṃ dṛṣṭvā sakāyasthaṃ sanāradam // NarP_2,3.51 //
vismitākṣā mithaḥ procuḥ kimayaṃ bhāskaristviha /
saṃprāpto hi lokakaraṃ draṣṭuṃ devaṃ pitāmaham // NarP_2,3.52 //
nirvyāpāraḥ kṣaṇaṃ nāsti yo 'yaṃ vyagro raveḥ sutaḥ /
so 'yamabhyāgataḥ kasmātkañcitkṣemaṃ divaukasām // NarP_2,3.53 //
āścaryātiśayaṃ manye yanmārjitapaṭastvayam /
lekhakaḥ samanuprāpto dainyena mahatānvitaḥ // NarP_2,3.54 //
na kenacitpaṭo hyasya mārjito 'bhūcca dharmiṇā /
yanna dṛṣṭaṃ śrunta vāpi tadihaiva pradṛśyate // NarP_2,3.55 //
evamuccaratāṃ teṣāṃ bhūtānāṃ kṛtaśāsanaḥ /
nipapātāgrato viprā brahmaṇo ravinandanaḥ // NarP_2,3.56 //
mūlacchinno yathā śākhī trāhi trāhīti saṃrudan /
paribhūto 'smi deveśa yanmārjitapaṭaḥ kṛtaḥ // NarP_2,3.57 //
tvayā nāthena vidhuraṃ paśyāmi kamalāsana /
evaṃ bruvansa niśceṣṭo babhūva dvijasaṃttamāḥ // NarP_2,3.58 //
tato halahalāśabdaḥ sabhāyāṃ samavartata /
yor'thaṃ rodayate lokānsarvānsthāvaraja gamān // NarP_2,3.59 //
so 'yaṃ roditi duḥkhārtaḥ kasmādvaivasvato yamaḥ /
athavā satyagātheyaṃ laukikī pratibhāti naḥ // NarP_2,3.60 //
janasantāpakartā yaḥ so 'cireṇopatapyate /
nahi duṣkṛtakarmā hi naraḥ prāpnoti śobhanam // NarP_2,3.61 //
tato nivārayāmāsa vāyusteṣāṃ vacastadā /
lokānāṃ samacittānāṃ mataṃ jñātvā hi vedhasaḥ // NarP_2,3.62 //
nivārya śaṅkāṃ mārtaṇḍiṃ śanairutthāpayan vibhuḥ /
bhujābhyāṃ sādhupīnābhyāṃ lokamūrtirudāradhīḥ // NarP_2,3.63 //
vihvalaṃ taṃ palāyantamāsane saṃnyaveśayat /
sakāyasthamuvācedaṃ vyomamūrtiṃ raveḥ sutam // NarP_2,3.64 //
kena tvamabhibhūto 'si kena sthānādvivāsitaḥ /
kenāpamārjito devapaṭo lokapaṭastava // NarP_2,3.65 //
brūhi sarvamaśeṣeṇa kuśaketurvadatvayam /
yaḥ prabhustāta sarveṣāṃ sa te kartā samunnatim /
apaneṣyati mārtaṇḍe duḥkhaṃ hṛdayasaṃsthitam // NarP_2,3.66 //
sa evamuktastu prabhañjanena dineśasūnustamatho babhāṣe /
vilokya vaktraṃ kuśaketusūnoḥ sagadgadaṃ mandamudīrayanvacaḥ // NarP_2,3.67 //

iti śrībṛhannāradīyapurāṇottare bhāge yamasya brahmalokagamanaṃ nāma tṛtīyo 'dhyāyaḥ

yama uvāca
śṛṇu me vacanaṃ nātha pitāmaha pitāmaha /
maraṇādadhikaṃ deva yatpratāpasya khaṇḍanam // NarP_2,4.1 //
nispṛho nācaredyastu niyogaṃ padmasaṃbhava /
andhakūpe nipatati sa cāśu narake dhruvam // NarP_2,4.2 //
niyogī na niyogaṃ yaḥ karoti kamalāsana /
prabhorvittaṃ samaśnāti sa bhavetkāṣṭhakīṭakaḥ // NarP_2,4.3 //
yo 'śnāti lobhādvittāni prajābhyo vā mahīpateḥ /
niyogī narakaṃ yāti yāvatkalpaśatatrayam // NarP_2,4.4 //
ātmakāryaparo yastu svāminaṃ ca viluṃpati /
bhavedveśmani mandātmā ākhuḥ kalpaśatatrayam // NarP_2,4.5 //
niyogī yastu vai bhūtvā ātmaveśmani bhokṣyati /
bhṛtyānvai karmakaraṇe rājño mārjāratāṃ vrajet // NarP_2,4.6 //
so 'haṃ deva tavādeśāt prajā dharmeṇa śāsayan /
puṇyena puṇyakartāraṃ pāpaṃ pāpena karmaṇā // NarP_2,4.7 //
samyagvicārya munibhirgharmaśāstrādibhirvibho /
kalpādau vartamānasya yāvadyāvaddinaṃ tava // NarP_2,4.8 //
so 'haṃ tvadīyena vibho niyogenaiva śaknuyām /
kartuṃ rukmāṅgadenādya parābhūto hi bhūbhujā // NarP_2,4.9 //
bhayādyasya jagannātha pṛthivī sāgarāṃbarā /
na bhuṅkte vāsare viṣṇoḥ sarvapāpapraṇāśane // NarP_2,4.10 //
vihāya sarvadharmāṃstu vihāya pitṛpūjanam /
vihāya devapūjāṃ ca tīrthasnānādikastriyām // NarP_2,4.11 //
yogasāṃkhyāvubhau tyaktvā jñānaṃ jñeyaṃ ca mānada /
tyaktvā svādhyāyahomāṃśca kṛtvā pāpāni bhūriśaḥ // NarP_2,4.12 //
prayānti vaiṣṇavaṃ lokamupoṣya harivāsaram /
manujāḥ pitṛbhiḥ sārddhaṃ tathaiva ca pitāmahaiḥ // NarP_2,4.13 //
teṣāmapīha pitaraḥ pitṝṇāṃ pitarastathā /
tathā mātāmahā yānti māturye janakādayaḥ // NarP_2,4.14 //
teṣāmapi janetāro janitṝṇāṃ hi pūrvajāḥ /
etadduḥkhaṃ punardeva mama marmavibhedanam // NarP_2,4.15 //
priyāyāḥ pitaro yānti mārjayitvā lipiṃ mama /
pitṝṇāṃ bījato yasmāddhātryā kukṣau dhṛto yataḥ // NarP_2,4.16 //
yadekaḥ kurute karma tadekenaiva bhujyate /
tato 'nyasya kṛtaṃ brahmanbījaṃ dhātrīsamudbhavam // NarP_2,4.17 //
tārayetsa ubhau pakṣau yatpiṇḍo yasya vigrahaḥ /
na bhāryāyā bhavedvījaṃ na bhāryā kukṣidhāriṇī // NarP_2,4.18 //
kathaṃ tasyā jagannātha pakṣo yāti paraṃ padam /
jāmātuḥ puṇyamāhātmyattina me śiraso rujā // NarP_2,4.19 //
na me prayojanaṃ deva niyogenedṛśena vai /
ekādaśyupavāsī yaḥ sa māṃ tyaktvā vrajeddharim // NarP_2,4.20 //
kulatrayaṃ samuddhṛtya ātmanā saha padmaja /
tyaktvā tu māmakaṃ mārgaṃ prayāti harimandiram // NarP_2,4.21 //
na yajñaistādṛśairdeva gatiṃ prāpnoti mānavaḥ /
na tīrthairnāpi dānairvā na vratairviṣṇuvarjitaiḥ // NarP_2,4.22 //
na jale pāvake vāpi mṛtaḥ prāpnoti tāṃ gatim /
yogena saṃpraṇaṣṭo vā bhṛgupātena vā vidhe // NarP_2,4.23 //
tādṛśīṃ na gatiṃ yāti yādṛśīṃ vaiṣṇavavratī /
gatiṃ matimatāṃ śreṣṭha satyametadudīritam // NarP_2,4.24 //
harerdine dhātṛphalāṅgalipto vimuktavāñchārasabhojano naraḥ /
prayāti loke dharaṇīdharasya viduṣṭakarmāpi manuṣyajanmā // NarP_2,4.25 //
so 'haṃ nirāśo bhuvi hīnakarmā tavāgataḥ pādasarojayugmam /
vijñapti mātrābhayadāptikālaṃ kuruṣva sargasthitināsahetoḥ // NarP_2,4.26 //
māsyustadā pāpakṛto vihīnā yanmāmakairbhūtagaṇairmanuṣyāḥ /
niyantritāḥ śṛṅkhalarajjubandhanaiḥ samīpagā me vaśagā bhaveyuḥ // NarP_2,4.27 //
bhagnastu mārgo ravitāpayukto yadviṣṇusaṃghairatitīvrahastaiḥ /
vimucya kuṃbhīṃ sakalo janaughaḥ prayāti taddhāma parātparasya // NarP_2,4.28 //

iti śrībṛhannāradīyapurāṇottarabhāge yamavākyaṃ nāma caturtho 'dhyāyaḥ

yama uvāca
ghṛṣṭatāṃ samanuprāptaḥ panthā devasya cakriṇaḥ /
acchidrairgamyanānaiśca naraistribhuvanārcita // NarP_2,5.1 //
apramāṇamahaṃ manye lokaṃ viṣṇorjagatpate /
yo na pūryati lokaighaiḥ sarvasatvasaroruhaiḥ // NarP_2,5.2 //
mādhavāvasathainaiva samastena pitāmaha /
svakarmasthā vikarmasthāḥ śucayo 'śucayo 'pi vā // NarP_2,5.3 //
upoṣya vāsaraṃ viṣṇorlokaṃ yānti nṛpājñayā /
so 'smākaṃ hi mahān śatrurbhavatāṃ ca viśeṣataḥ // NarP_2,5.4 //
nigrāhyo jagatāṃnātha bhavennāstyatra saṃśayaḥ /
tena varṣasahasreṇa śāsitaṃ kṣitimaṇḍalam // NarP_2,5.5 //
aprameyo jano nīto vaiṣṇavaṃ harivallabham /
āropayitvā garuḍe kṛtvā rūpaṃ caturbhujam // NarP_2,5.6 //
pītavastrasusaṃvītaṃ sragviṇaṃ cārulopanam /
yadi sthāsyati deveśa mādhavyāṃ mādhavapriyaḥ // NarP_2,5.7 //
samastaṃ neṣyate lokaṃ viṣṇoḥ padamanāmayam /
eṣa daṇḍaḥ paṭo hyeṣa tava padbhyāṃ visarjitaḥ // NarP_2,5.8 //
lokapālatvamatulaṃ mārjita tena bhūbhujā /
rukmāṅgadena deveśa dhanyā sā sa dhṛto yayā // NarP_2,5.9 //
sarvaduḥkhavināśāya mātrṛjāto guṇādhikaḥ /
kimapatyena jātena mātuḥ kleśakareṇa hi // NarP_2,5.10 //
yo na tāpayate śatrūn jyeṣṭhe māsi yathā raviḥ /
vṛthāśūlā hi jananī jātā deva kuputriṇī // NarP_2,5.11 //
yasya na sphurate kīrtirghanastheva śatahradā /
yaḥ piturnoddharetpakṣaṃ vidyayā vā balena vā // NarP_2,5.12 //
māturjaṭharajo rogaḥ sa prasūto dharātale /
dharme cārthe ca kāme ca pratīpo yo bhavetsutaḥ // NarP_2,5.13 //
mātṛhā procyate sadbhirvṛthā tasyaiva jīvitam /
ekā hi vīrasūreva virañce nātra saṃśayaḥ // NarP_2,5.14 //
yayā rukmāṅgado jāto mallipemarjjanāya vai /
nedaṃ vyavasthitaṃ deva kṣitau kenāpi bhūbhujā // NarP_2,5.15 //
purāṇe 'pi jagannātha na śrutaṃ paṭamārjanam /
so 'haṃ na jāṃ mi kadācidāśa dṛṣṭvā kṣirīśaṃ harisevane sthitam /
pravādamānaṃ paṭahaṃ sughoraṃ pralopamānaṃ mamaviśmamārgam // NarP_2,5.16 //

iti śrībṛhannāradīyapurāṇottarabhāge yamavilāpanaṃ nāma pañcamo 'dhyāyaḥ

brahmovāca
kimāścaryaṃ tvayā dṛṣṭaṃ kathaṃ vā khidyate bhavān /
sadguṇeṣu ca saṃtāpaḥ sa tāpo maraṇāntikaḥ // NarP_2,6.1 //
yasyoccāraṇamātreṇa prāpyate paramaṃ padam /
tamupoṣya kathaṃ saure na gacchati narastviti // NarP_2,6.2 //
eko hi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ /
daśāśvamedhī punareti janma kaṣṇapraṇāmī na punarbhavāya // NarP_2,6.3 //
kurukṣetreṇa kiṃ tasya kiṃ kāśyā virajena vā /
jihvāgre vartate yasya harirityakṣaradvayam // NarP_2,6.4 //
brāhmaṇaḥ śvapacīṃ gacchan viśeṣeṇa rajasvalām /
annamaśnansurāpakvaṃ maraṇe yo hariṃ smaret // NarP_2,6.5 //
abhakṣyāgamyayorjātaṃ vihāya pāpasaṃcayam /
sa yāti viṣṇusāyujyaṃ vimukto bhavabandhanaiḥ // NarP_2,6.6 //
yannāmoccāraṇānmokṣaḥ kathaṃ na tadupoṣaṇe /
yasminsaṃgīyate so 'pi cintyate puruṣottamaḥ // NarP_2,6.7 //
līlayā coccareddevaṃ śṛṇuyācca janārdanam /
gaṅgāṃbhaḥ pūtapuṇyatve sa naraḥ samatāṃ vrajet // NarP_2,6.8 //
asmākaṃ jagatāṃnātho janmadaḥ puruṣottamaḥ /
kathaṃ śāsati durmedhāstasya vāsarasevinam // NarP_2,6.9 //
yastvaṃ na cūrṇitastaistu yastvaṃ baddho na tairdṛḍham /
tadasmākaṃ kṛtaṃ mānaṃ me tattvaṃ nāvabudhyase // NarP_2,6.10 //
yo niyogī na jānāti nṛpabhaktānvarān kṣitau /
kṛtsnāyāsena saṃyuktaḥ sa tairnigrāhyate punaḥ // NarP_2,6.11 //
rājeṣṭā na niyoktavyāḥ sāparādhā niyoginā /
svāmiprasādātsiddhāste vininyurvvai niyoginam // NarP_2,6.12 //
evaṃ hi pāpakartāraḥ praṇatā ye janārdane /
kathaṃ saṃyamitā teṣāṃ bālyādbhāskaranandana // NarP_2,6.13 //
śaivairbhāskarabhaktairvā madbhaktairvā divākare /
karomi tava sāhāyyaṃ haribhaktairna bhāskare // NarP_2,6.14 //
sarveṣāmeva devānāmādistupuruṣottamaḥ // NarP_2,6.15 //
madhusūdanabhaktānāṃ nigraho nopapadyate /
vyājenāpi kṛtā yaistu dvādaśī pakṣayordvayoḥ // NarP_2,6.16 //
taiḥ kṛte avamāne tu tava nāhaṃ sahāyavān /
kṛte sahāye tava sūryasūno bhavedanītirmama dehaghātinī /
viparyayo brahmapadātsupuṇyātkṛteva mārge saha viṣṇubhaktaiḥ // NarP_2,6.17 //

iti śrībṛhannāradīyapurāṇottarabhāge brahmavākyaṃ nāma ṣaṣṭho 'dhyāyaḥ

prāptaṃ tāta mayā sārddhaṃ vedāṅghrinamane hitam /
nāhaṃ gacchāmi yogāntaṃ punareva jagatpate // NarP_2,7.1 //
praśāsati mahīṃ bhūpehāṭakāṅgadasaṃjñake /
tamekaṃ devatāśreṣṭhaṃ saṃprāpte harivāsare // NarP_2,7.2 //
yadi cālayase dhairyāttato 'haṃ tava kiṅkaraḥ /
sa me śatrurmahāndeva tena luptaḥ paṭo mama // NarP_2,7.3 //
tamekaṃ bhojayitvā tu kārṣṇe 'hani mahīpatim /
kṛtakṛtyo bhaviṣyāmi gayāpiṇḍaprado yathā // NarP_2,7.4 //
adya prabhṛti deveśoyairnaraiḥ saṃsmṛto hariḥ /
upoṣitaḥ stutovāpi na niyamyā mayā hi te // NarP_2,7.5 //
haririti sahasā ye saṃgṛṇanticchalena jananijaṭharamārgātte vimukte vimuktā hi martyāḥ /
mama paṭavilipiṃ te no viśanti pravīṇā divicaravarasaṃghaiste namasyā bhavanti /
sautiruvāca // NarP_2,7.6 //
vaivasvatasya kāryeṇa tatsammānacikīrṣayayā /
rcitayāmāsa deveśo viriñciḥ kuśalāñchanaḥ // NarP_2,7.7 //
cintayitvā kṣaṇaṃ devaḥ sarvabhūtaiśca bhūṣitaḥ /
bhūtatrāsanamātraṃ tu rūpaṃ sa jagṛhe vibhuḥ // NarP_2,7.8 //
tasminnutpādayāmāsa pramadāṃ lokamohinīm /
sarvayoṣidvarā devīmanasā nirbhitā babhau // NarP_2,7.9 //
sā babhūvāgratastasya sarvālaṅkārabhīṣitā /
dṛṣṭvā pitāmahastāṃ tu rūpadraviṇasaṃyutām // NarP_2,7.10 //
prāhemān paśyato hyetāṃ svakānvai kāmamohitān /
pratyavāyabhayādbrahyā cakṣuṣī saṃnyamīlayat // NarP_2,7.11 //
sarāgeṇeha manasā sarāgeṇeha cakṣuṣā /
cintayedvīkṣayedvāpi jananīṃ vā sutāmapi // NarP_2,7.12 //
vadhūṃ vā bhrātṛjāyāṃ vā gurobhāryāṃ nṛpastriyam /
sa yāti narakaṃ ghoraṃ saṃcintya śvapacīmapi // NarP_2,7.13 //
dṛṣṭvā hi pramadā hyetā yaḥ kṣobhaṃ vrajate naraḥ /
tasya janmakṛtaṃ puṇyaṃ vṛthā bhavati nānyathā // NarP_2,7.14 //
prasaṃge daśasāhasraṃ puṇyamāyāti saṃkṣayam /
puṇyasya saṃkṣayātpāpī pāṣāṇākhurbhaveddhruvam // NarP_2,7.15 //
tasmānna cintaye tprājño hyetā rāgeṇa cakṣuṣā /
jananyā api pādau tu nādeyau dvādaśābdikaiḥ // NarP_2,7.16 //
sutaistvabhyaṅgakaraṇe punaryauvanasaṃsthitaiḥ /
ṣaṣṭyatītāṃ suto 'bhyaṅge niyuñjīta vicakṣaṇaḥ // NarP_2,7.17 //
vṛddho vāpi yuvā vāpi na pādau dhāvayedvadhūm /
ubhayoḥ patanaṃ proktaṃ raurave 'ṅgārasaṃcaye // NarP_2,7.18 //
yā vadhūrdarśayedaṅgaṃ vivṛtaṃ śvaśurasya hi /
pāṇipādāhatā rājan krimibhakṣyā bhavettu sā /
vadhūhastena yaḥ pāpaḥ pādaśaucaṃ karoti hi // NarP_2,7.19 //
snānaṃ vāpyathavābhyaṅgaṃ tasyāpyevaṃvidhā gatiḥ /
sūcīmukhaiḥ kṛṣṇavaktrorbhujyate kalpasaṃsthitim // NarP_2,7.20 //
tasmānna vīkṣayennārīṃ sutāṃ vāpi vadhūṃ naraḥ /
sābhilāṣeṇa manasā tatkṣaṇātpatate naraḥ // NarP_2,7.21 //
evaṃ saṃcintayitvā ca sūkṣmāṃ dṛṣṭiṃ cakāra ha /
yadidaṃ vartulaṃ vaktraṃ sonnataṃ dṛśyate śubham // NarP_2,7.22 //
asthipañjarametaddhi carmamāṃsāvṛtaṃ tviti /
vasā medo 'tha nayane sojvale strīṣu saṃsthite // NarP_2,7.23 //
atyucchritamidaṃ māṃsaṃ stanayoḥ samavasthitam /
nimnāṃśatāṃ darśayati trivalī jaṭharasthitā // NarP_2,7.24 //
punarevādhikaṃ kṣiptaṃ māṃsaṃ jaghanavatmani /
mūtradvāramidaṃ guhyaṃ yatra mugdhaṃ jagattrayam // NarP_2,7.25 //
apānavāyunā juṣṭaṃ sadaiva pratikutsitam /
bhastrāvargādhikaṃ kṣiptaṃ māṃsaṃ jaghanavartmani // NarP_2,7.26 //
kṛtaṃ yadviddvidhā kāṣṭhaṃ tadvajjaṅghā dvidhā dhruvam /
śukrāsthipūritaṃ māṃsaiḥ kathaṃ sundaratāṃ vrajet // NarP_2,7.27 //
māṃsamedovasāsāre kiṃ sāraṃ dehināṃ vada /
viṣṭhāmūtramalaiḥ puṣṭe ko dehe rajyate naraḥ // NarP_2,7.28 //
evaṃ vicārya bahudhā viriñcirjñānacakṣuṣā /
dhairyaṃ kṛtvā va nārīṃ tāmuvāca gajagāminīm // NarP_2,7.29 //
yathāhi manasā sṛṣṭā mayā tvaṃ varavarṇinī /
tathā bhūtāsi cārvaṅgi mānasonmādakāriṇī // NarP_2,7.30 //
tamuvāca tadā sā tu praṇamya caturānanam /
paśya mūcchānvatanātha jagatsthāvarajaṅgamam // NarP_2,7.31 //
mohitaṃ mama rūpeṇa sayogi yadakalmaṣam /
sa nāsti triṣu lokeṣu yaḥ pumānmama darśanāt // NarP_2,7.32 //
bhavanta māditaḥ kṛtvā na kṣobhaṃ yāti padmaja /
ātmastutirna kartavyā kenacicchubhamicchatā // NarP_2,7.33 //
stavanānnarakaṃ yāti viśuddho 'pi ca mānavaḥ /
tathāpi stavanaṃ brahman kartavyaṃ kāryahetunā // NarP_2,7.34 //
sāhaṃ sṛṣṭā tvayā brahman kasyacitkṣobhaṇāya vai /
tamādiśa jagannātha kṣobhayiṣye na saṃśayaḥ // NarP_2,7.35 //
māṃ dṛṣṭvāpi kṣitau deva bhūdharaścāpi muhyati /
kiṃ punaścetanopetaḥ śvāsocchāsī narastviti // NarP_2,7.36 //
tathā coktaṃ purāṇeṣu nārīvīkṣaṇavarṇanam /
unmādakaraṇaṃ nṝṇāṃ duścaravratanāśanam // NarP_2,7.37 //
sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālaṃbate tāvadeva /
bhrūcāpākṣepayuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāvallīlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti // NarP_2,7.38 //
dhiktasya mūḍhamanasaḥ kukaveḥ kavitvaṃ yaḥ strīmukhaṃ ca śaśinaṃ ca samīkaroti /
bhrūkṣepavismitakaṭākṣanirīkṣanirīkṣitāni kopaprasādahasitāni kutaḥ śaśāṅke // NarP_2,7.39 //
pītaṃ hi madyaṃ manujena nātha karoti mohaṃ suvicakṣaṇasya /
smṛtā ca dṛṣṭā yuvatī nareṇa vimohayedeva surādhikā hi // NarP_2,7.40 //
mohanārthaṃ tvayā sṛṣṭā narāṇāṃ prapitāmaha /
tamādiśajagannātha trailokyaṃ mohayāmyaham // NarP_2,7.41 //
brahmovāca
satyamuktaṃ tvayā devi nāsādhyaṃ bhuvanatraye /
nāganāsoru subhage mattamātaṅgagāmini // NarP_2,7.42 //
yā tvaṃ dūṣayase ceto mamāpi varavarṇini /
tanmayā sugṛhītaṃ tu kṛtaṃ jñānāṅkuśena hi // NarP_2,7.43 //
sā tvaṃ kathaṃ na lokānāṃ cetāṃsyapahariṣyasi /
satyametadviśālākṣi tava rūpaṃ vimohanam // NarP_2,7.44 //
sāmaraṃ hi jagatsarvaṃ niśceṣṭamapi lakṣaye /
yannimittaṃ mayā sṛṣṭā tatsādhaya varānane // NarP_2,7.45 //
vaidiśe nagare rājā nāmnā rukmāṅgadaḥ kṣitau /
yasya sandhyāvalī bhāryā tava rūpopamā śubhe // NarP_2,7.46 //
yasyāṃ dharmāṅgado jāto pituratyadhikaḥ sutaḥ /
daśanāgāyu tabalaḥ pratāpena raviryathā // NarP_2,7.47 //
yaḥ kṣāntyā dharayā tulyo gāṃbhīrye sāṃgaropamaḥ /
tejasā vahnivaddvīptaḥ krodhe vaivasvatopamaḥ // NarP_2,7.48 //
tyāge vairaucaniryadvadgatau hi pavanopamaḥ /
saumyatve śaśitulyastu rūpavān manmatho yathā // NarP_2,7.49 //
jīvabhārgavayostulyo yo nītau rājanandanaḥ /
pitrā bhuktaṃ samastaikaṃ jaṃbūdvīpaṃ varānane // NarP_2,7.50 //
dharmāṅgadena dvīpāni saṃjitānyaparāṇyapi /
pitrostu vrīḍayā yena na jñātaṃ pramadāsukham // NarP_2,7.51 //
svayaṃ prāptāḥ parityaktā yena bhāryāḥ sahasraśaḥ /
yo na vākyādvicalate sahaiva hi piturgṛhe // NarP_2,7.52 //
yasya vai trīṇi subhage mātṝṇāṃ cāruhāsini /
śatāni kanakābhāse tvaviśeṣeṇa paśyati // NarP_2,7.53 //
casya dharmapradhānasya putraratnāñcitasya ca /
samīpaṃ gaccha cārvaṅgi mandare parvatottame // NarP_2,7.54 //
tatra vatsyati rājā vai turageṇātivāhitaḥ /
tava gītena cārvaṅgi mohito 'śvaṃ vihāya cakata // NarP_2,7.55 //
adhiruhya gireḥ pṛṣṭhaṃ sa saṃgaṃ yāsyati tvayā /
tatra devi tvayāvācyaṃ militvā bhūbhujā tviha // NarP_2,7.56 //
ahaṃ bhāryā bhaviṣyāmi tava rājanna saṃśayaḥ /
yadbravīmi hyahaṃ nātha tatkāryaṃ hi tvayā dhruvam // NarP_2,7.57 //
mohitastava rūpeṇa tathaiva pratipadyate /
yatastaṃ śapathairdhṛtvā dakṣiṇena kareṇa vai // NarP_2,7.58 //
vācyaḥ katipayaiḥ subhru dinairapagataistviti /
surate tava cārvaṅgi yadā mugdho hi lakṣyate // NarP_2,7.59 //
tadā prahasya rājño vai smāraṇīyaṃ purā vacaḥ /
yastvayā śapatho rājankṛto madvākyapālane // NarP_2,7.60 //
tatpālayamahīpāla manye 'haṃ samayastviti /
evamukte tvayā mugdho rājā vai satyagauravāt // NarP_2,7.61 //
pālayāmi na saṃdeho brūhi kiṃ te dadāmyaham /
evamukte tu vacane tvayā vācyo varānane // NarP_2,7.62 //
rukmāṅgado mahīpālo dharmāṅgadapitā śubhe /
nopavāsastvayā kāryo jātu vai harivāsare // NarP_2,7.63 //
suratasraṃ sakārī me hyupavāso bhavetpriya /
sumugdhāṃ yauvanopetāṃ svabhāryāṃ yo na sevate // NarP_2,7.64 //
parvāpekṣī durācāraḥ sa yāti narakaṃ dhruvam /
trirātramapaviddhāhaṃ tvayā bhūpa upoṣaṇāt // NarP_2,7.65 //
nāhaṃ nimeṣamapyekaṃ sthātuṃ śaktā tvayā vinā /
śrāddhakāle tu saṃprāpte upāviṣṭairdvijaiḥ kila // NarP_2,7.66 //
yācate saṃgamaṃ bhāryā yadi bhogyā tadaiva sā /
evaṃ saṃbodhyamāno 'pi yadā rājā vacastava // NarP_2,7.67 //
na kariṣyati cārvaṅgi tadā vācyaṃ paraṃ vacaḥ /
yadi na tyajase rājannupavāsaṃ harerdine // NarP_2,7.68 //
svahastena śiraścchitvā svaputrasya varāsinā /
dharmāṅgadasya rājendra mamotsaṃgekṣipa svayam // NarP_2,7.69 //
yadyetanmatpriyaṃ tvaṃ hi na karoṣi mahīpate /
dharmakṣīṇo bhavān gantā narake nātra saṃśayaḥ // NarP_2,7.70 //
śrutvā tvadīyaṃ vacanaṃ varāṅgane na hiṃsyate prāṇasamaṃ ca putram /
saṃgṛhya vākyaṃ vasudhāmarāṇāṃ sambhokṣyate mādhavavāsaṃre 'sau // NarP_2,7.71 //
tato jano yāsyati pūrvavacca yamāntikaṃ kiṅkarapāśabaddhaḥ /
lipipramāṇaṃ narakādhivāsī bhaviṣyate sādhu kṛtaṃ tvayā hi // NarP_2,7.72 //
atha yadi nihanti tanayaṃ rājā satyena saṃyutaḥ śrīmān /
niḥśeṣāmarapūjyaṃ vrajati padaṃ padmanābhasya // NarP_2,7.73 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīṃ prati brahmavākyaṃ nāma saptamo 'dhyāyaḥ

sautiruvāca
sāsa śrutvā brahmaṇo vākyaṃ nārī kamalalocanā /
uvāca nāma medehi yena gacchāmi mandiram // NarP_2,8.1 //
pitrā nāma prakartavyamapatyānāṃ jagatpate /
nāma pāpaharaṃ proktaṃ tatkuruṣva kuśadhvaja // NarP_2,8.2 //
brahmovāca
yasmādidaṃ jagatsarvaṃ tvayā suṃdari mohitam /
mohinī nāma te devi saguṇaṃ hi bhaviṣyati // NarP_2,8.3 //
daśāvasthāgataḥ samyag darśanātte bhaviṣyati /
yadi prāpnoti vai subhru tvatsaṃparkaṃ sukhāvaham // NarP_2,8.4 //
evamuktā varārohā praṇamya kamalāsanam /
vīkṣyamāṇāmarairmārge pratasthe mandarācalam // NarP_2,8.5 //
tṛtīyena muhūrtena saṃprāptā girimastakam /
yasya saṃveṣṭane nāgo vāsukirnahi pūryate // NarP_2,8.6 //
yo dhṛto hariṇā pūrvaṃ mathito devadānavaiḥ /
ṣaḍlakṣayojanaḥ siṃdhuryasyāsau gahvaro bhavet // NarP_2,8.7 //
kūrmadehena saṃpṛkto yo na bhinno girirmahān /
patatā yena rājendra siṃdhorguhyaṃ pradarśitam // NarP_2,8.8 //
gataṃ brahmāṇḍamārgeṇa payo yasmādgirerdvijāḥ /
kūrmāsthigharṣatā yena pāvako janito mahān // NarP_2,8.9 //
yasminsa vasate devaḥ saha bhūtairdigaṃbaraḥ /
na devairdānavairvāpi dṛṣṭo yo hi dvijottamāḥ // NarP_2,8.10 //
daśavarṣasahasrākhye kāle mahati gacchati /
keyūragharṣaṇe yena kṛtaṃ devasya cakriṇaḥ // NarP_2,8.11 //
ratnānāṃ mandiraṃ hyeṣa bahudhātusamanvitaḥ // NarP_2,8.12 //
krīḍāvihāro 'pi divaukasāṃ yastapasvinā yastapaso 'pi hetuḥ /
surāṅganānāṃ rativarddhano yo ratnauṣadhīnāṃ prabhavo girirmahān // NarP_2,8.13 //
daśaikasāhasramitaśca mūle tatsaṃkhyayā vistaratāṃ gato 'sau /
dairghyeṇa tāvanti hi yojanāni trailokyayaṣṭīva samucchrito 'sau // NarP_2,8.14 //
sakāñcanai ratnamayaiśca śṛṅgaiḥ prakāśayanbhūmitalaṃ viyacca /
yasmingataḥ kaśya panandano vai viraśmitāmeti vinaṣṭatejāḥ // NarP_2,8.15 //
kāñcanākārabhūtāṅgaṃ saprāptā kāñcanaprabhā /
sūryatejonihantāraṃ mandaraṃ tejasā svayam // NarP_2,8.16 //
kurvatī nṛpakāmārthamupaviṣṭā śilātale /
nīlakāntimaye divye saptayojanaviratṛte // NarP_2,8.17 //
tasyāṃ śilāyāṃ rājendra ligaṃ tiṣṭhati kauliśam /
daśahasta pramāṇaṃ hi vistarādūrddhvasaṃkhyayā // NarP_2,8.18 //
vṛṣaliṅgeti vikhyātaṃ prāsādābhrasamaṃ param /
tasminbālā dvijaśreṣṭhāścakre saṃgītamuttamam // NarP_2,8.19 //
tantrītā lasamāyuktaṃ klamahānikaraṃ param /
samīpavartinī tasya bhūtvā liṅgasya bhāminī // NarP_2,8.20 //
mūrcchanātālasahitaṃ gāndhāradhvanisaṃyutam /
tasminpravṛtte rājendragīte manmathavarddhane // NarP_2,8.21 //
babhūva sthāvarāṇāṃ hi spṛhā tasminmunīśvarāḥ /
na ca daivaṃ na cādaivaṃ gītaṃ tādṛgbabhūva ha // NarP_2,8.22 //
mohinīmukhanirgītaṃ gītaṃ satvavimohanam // NarP_2,8.23 //
śrutvaiva gītaṃ hi digambarastu tenaiva rūpeṇa varāṅganāyāḥ /
kāmāturo bhoktumanāścacāla tāṃ mohinīṃ pārvatidṛṣṭilajjaḥ // NarP_2,8.24 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite mandakharṇanaṃ nāmāṣṭamo 'dhyāyaḥ

sautiruvāca
rukmāṅgadastu rājendro bhuktvā bhogāṃstumānuṣān /
saṃpūjya bahuśo devaṃ pītāṃbaradharaṃ haram // NarP_2,9.1 //
datvā mūrdhni padaṃ viprāḥ śatrīṇāṃ raṇaśālinām /
kṛtvā śūnyaṃ yamapathaṃ jitvā vaivasvataṃ yamam // NarP_2,9.2 //
vaikuṇṭhasya tu panthānaṃ saṃpūrṇaṃ mānavaiḥ kṛtam /
āhūya tanayaṃ kāle dharmāṅgadamabhāṣata // NarP_2,9.3 //
etāṃ vasumatīṃ putra vasupūrṇāṃ samantataḥ /
paripālaya vīryeṇa svadharme kṛtaniścayaḥ // NarP_2,9.4 //
putra samarthe jāte yo rājyaṃ na pratipādayet /
tasya dharmastathā kīrtirvinasyati na saṃśayaḥ // NarP_2,9.5 //
samarthena ca putreṇa yo na yāti pitā sukham /
avaśya pātakī so 'pi vijñeyo bhuvanatraye // NarP_2,9.6 //
piturbhārakṣamaḥ putro bhāraṃ nodvahate tu yaḥ /
māturuccāravajjāto dvijihvo viṣavarjitaḥ // NarP_2,9.7 //
sa putro yo 'dhikakhyātaḥ piturbhavati bhūtale /
prakāśayati sarvatra svakarairiva bhāskaraḥ // NarP_2,9.8 //
putrāpanayajairduḥkhai rātrau jāgartiṃ yatpitā /
sa putro narakaṃ yāti yāvadābhūtasaṃplavam // NarP_2,9.9 //
piturvacanamādṛtya sarvaṃ yaḥ kurute gṛhe /
sa yāti deva sāyujyaṃ stūyamāno divi sthitaiḥ // NarP_2,9.10 //
so 'haṃ prajākṛte putra āsaktaḥ karmabhiḥ kṣitau /
na bhuktaṃ naiva suptaṃ tu svecchayā pālane sthitaḥ // NarP_2,9.11 //
asamarthe tvayi suta na prāptaṃ hi mayā sukham /
viṣṇuvāsarabhoktṝṇāṃ nigrahe kṛtabuddhinā // NarP_2,9.12 //
kecicchaive sthitā mārge saure kecidvyavasthitāḥ /
viriñcimārgagāścānye pārvatyāśca sthitāḥ pare // NarP_2,9.13 //
sāyaṃ ca prātarāsīnā agnihotre vyavasthitāḥ /
bālo yuvā vā vṛddho vā gurviṇī vā kumārikā // NarP_2,9.14 //
sarogo vikalo vāpi na śaknoti hyupoṣitum /
ityevaṃ jalpitaṃ yaistu tānnirasya samantataḥ // NarP_2,9.15 //
vacobhistu purāṇoktairvāsarairbahubhistvaham /
saṃbodhayitvā bahuśaḥ prajānāṃ sukhahetave // NarP_2,9.16 //
nigṛhya tānharidine nirāhārānkaromi ca /
śāstradṛṣṭyā tu viduṣo mūrkhāndaṇḍanapūrvakam // NarP_2,9.17 //
śāsayitvā kṛtāḥ sarve nirāhārā harerdine /
tena me na sukhaṃ kiñcidavalīḍhaṃ dharātale // NarP_2,9.18 //
kaccinna duḥkhena janānyojayetkila putraka /
svebhyo vāpi parebhyo vā yā rakṣecca prajā nṛpaḥ // NarP_2,9.19 //
tasyāmī hyakṣayā lokāḥ purāṇeṣu prakīrtitāḥ /
so 'haṃ prajākṛte saumya saṃsthito nātmanaḥ kvacit // NarP_2,9.20 //
saukhyamicchāmyahaṃ bhoktuṃ mṛgayādisamudbhavam /
na pānadyūtajaṃ putra kāmaye 'haṃ kadācana // NarP_2,9.21 //
eṣu sakto 'cirātputra vināśaṃ yāti pārthivaḥ /
tvatprasādādahaṃ putra mṛgayāvyājato 'dhunā // NarP_2,9.22 //
girīnvanāni saritaḥ sarāṃsi vividhāni ca /
bhoktukāmaḥ priyānkāmāṃstvayi bhāraṃ niveśya ca // NarP_2,9.23 //
etatsarvaṃ samākhyātaṃ yatsthitaṃ hṛdaye mama /
kṛte tava mahākīrtirakṛte narakasthitiḥ // NarP_2,9.24 //
dharmāṅgada uvāca
sarvametatkariṣyāmi bhuṅkṣva bhogānmano 'nugān /
gurvīṃ rājyadhuraṃ tāta tvadīyāmuddharāmyaham // NarP_2,9.25 //
nahi me 'nyaḥ smṛto dharmastvadvākyakaraṇaṃ vinā /
piturvākyamakurvāṇaḥ kurvandharmānadho vrajet // NarP_2,9.26 //
tasmātkariṣye vacanaṃ tvadīyaṃ prāñjaliḥ sthitaḥ /
evamukte tu vacane rājā hṛṣṭo babhūva ha // NarP_2,9.27 //
gantukāmo mṛgānbhūyolabdhvā jñātvā vanaṃ tataḥ /
dharmāṅgado 'pi dṛṣṭātmā prajā āhūya cābravīt // NarP_2,9.28 //
pitrā niyukto bhavatāṃ pālanāya hitāya ca /
piturvākyaṃ mayā kāryaṃ sarvathā dharmamicchatā // NarP_2,9.29 //
nānyo hi dharmaḥ putrasya piturvākyaṃ vinā prajāḥ /
mayi daṇḍadhare śāstā na yamo bhavati kvacit // NarP_2,9.30 //
evaṃ jñātvā tu yuṣmābhiḥ smartavyo garuḍadhvajaḥ /
brahmārpaṇaprayogeṇa yajanīyo janārdanaḥ // NarP_2,9.31 //
mamatvaṃ hi parityajya svajātivihitena ca /
yena vo hyakṣayā lokā bhaveyurnātra saṃśayaḥ // NarP_2,9.32 //
pitṛmārgādhiko hyeṣa bhavatāṃ darśitaḥ prajāḥ /
brahmārpaṇakriyāyuktā bhavantu jñānakovidāḥ // NarP_2,9.33 //
na bhoktavyaṃ haridine paitro mārgastu śāśvataḥ /
viśeṣo hi mayākhyāto bhavatāṃ brahmasaṃsthitiḥ // NarP_2,9.34 //
prayoktavyā ca tattvajñaiḥ punarāvṛtti durlabhā /
yadupoṣyaṃ haridinaṃ tadavaśyamiti sthitiḥ // NarP_2,9.35 //
anunīya prajāḥ sarvāḥ samāśvātyata punaḥ punaḥ /
na divā na ca śarvaryāṃ śete dharmāṃ gadaḥ sadā // NarP_2,9.36 //
sarvatra bhramate śauryātkurvanniṣkaṇṭakāṃ kṣitim /
paṭaho raṭate nityaṃ mṛgāriripumastake // NarP_2,9.37 //
abhuktvā dvādaśīṃ lokā mamatvena vivarjitāḥ /
trividheṣu ca kāryeṣu deveśaścintyatāṃ hariḥ // NarP_2,9.38 //
havyakavyavaho devaḥ sa eva puruṣottamaḥ /
sūrye yo hi kṛśākāśe visarge jagatāṃ patiḥ // NarP_2,9.39 //
smarttavyo manujaiḥ sarvairdharmakāmārthakāmukaiḥ /
svajātivihito 'pyevaṃ sanmārge caiva mādhavaḥ // NarP_2,9.40 //
sa eva bhoktā bhoktavyaḥ sa eva puruṣottamaḥ /
viniyogastu tasyaiva sarvakarmasu yujyate // NarP_2,9.41 //
evaṃ raṭanti viprendrāḥ paṭahe meghaniḥsvane /
evaṃ dharmamavāpyātha pitāṃ dharmāṅgadasya hi // NarP_2,9.42 //
jñātvā putraṃ kriyopetamātmano hyadhikaṃ dvijāḥ /
uvāca bhāryāṃ saṃhṛṣṭaḥ sthitāṃ lakṣmīmivāparām // NarP_2,9.43 //
saṃdhyāvali hyahaṃ dhanyastvaṃ cāpi varavarṇinī /
ubhayorjanitaḥ putraḥ śaśāṅkadhavalaḥ kṣitau // NarP_2,9.44 //
karṇābhyāṃ śrūyate mokṣo na dṛṣṭaḥ kenacitkvacit /
so 'smābhiradhikaṃ prāpto mokṣaḥ satputrasaṃbhavaḥ // NarP_2,9.45 //
putre vinayasaṃpanne vṛttāśauryasamanvite /
pratāpini varārohe piturmokṣo gṛhe dhruvam // NarP_2,9.46 //
ānandaṃ brahmaṇo rūpaṃ śatānandaḥ sutena yaḥ /
pitā bhavati cārvaṅgi satkarmakaraṇaiḥ śubhaiḥ // NarP_2,9.47 //
naitatsāmyaṃ bhaveddevi loke sthāvarajaṅgame /
satputraḥ piturādāya bhāramudvahate tu yaḥ // NarP_2,9.48 //
so 'haṃ gamiṣyāmi vanāya hṛṣṭo vihāraśīlo mṛgahiṃsanāya /
svecchācaraścātha viśālanetre vimuktapāpo janarakṣaṇāya // NarP_2,9.49 //

iti śrībṛhannāradīyapurāṇottarebhāge rukmāṅgadadharmāṅgadasaṃvādo nāma navamo 'dhyāyaḥ

vasiṣṭha uvāca
tataḥ prāha viśālākṣī bharturvākyaṃ niśamya sā /
satyamuktaṃ tvayā rājanputrasaukhyātparaṃ sukham // NarP_2,10.1 //
na bhavediha rājendra munīnāṃ bhāṣitaṃ yathā /
tulyaṃ bhavati loke 'smin viṣṇvākhyasya parasya hi // NarP_2,10.2 //
putre bhārastvayā nyastaḥ saptadvīpasamudbhavaḥ /
mārgī hiṃsāṃ parityajya yajñairiṣṭvā janārdanam // NarP_2,10.3 //
bhogaspṛhāṃ parityajya sevasya suranimnagām /
etannyāyyaṃ bhavati bho na nyāyyo mṛganigrahaḥ // NarP_2,10.4 //
hṛdaye nakhapāto hi vṛddhāyā bhūpate yathā /
tathā viṣayasevā hi pitṝṇāṃ putriṇāṃ viduḥ // NarP_2,10.5 //
gṛhe vāpi hṛṣīkeśaṃ pūjayasva mahīpate /
nirdeṣamṛgayūthānāṃ na yuktaṃ sūdanaṃ tava // NarP_2,10.6 //
ahiṃsā paramo dharmaḥ purāṇe parikīrtitaḥ /
hiṃsayā vartamānasya vyartho dharmmobhavediti /
kurvannapi vṛthā dharmānyo hiṃsāmanuvartate // NarP_2,10.7 //
parairupahatāṃ bhūpa nopabhuñjanti sādhavaḥ /
ṣaḍvidhaṃ nṛpa te proktaṃ vidvadbhirjīvaghātanam // NarP_2,10.8 //
anumodayitā pūrvaṃ dvitīyo ghātakaḥ smṛtaḥ /
viśvāsakastṛtīyo 'pi caturtho bhakṣakastathā /
pañcamaḥ pācakaḥ proktaḥ ṣaṣṭho bhūpātra vigrahī /
hiṃ sayā saṃyutaṃ dharmamadharmaṃ ca vidurbudhāḥ // NarP_2,10.9 //
na pāpaṃ kurute bhūpa putre bhāraṃ niveśya vai /
dharmaṃ samāśrayamansamyaksaṃjātapalitaḥ pitā // NarP_2,10.10 //
parityajya imaṃ bhāvaṃ mṛgahiṃsāsamudbhavam /
mṛgaśīlā hi rājāno vinaṣṭāḥ śataśo na-pa // NarP_2,10.11 //
tasmādduṣṭaṃ hi tanmanye yatra mṛgapātanam /
dayā varā mṛge rījñāṃ dharmiṇāmapi dṛśyate // NarP_2,10.12 //
nivārito mayā hi tvaṃ hitabuddhyā punaḥ punaḥ /
evaṃ bruvāṇāṃ tāṃ bhāryāṃ nṛpo vacanamabravīt // NarP_2,10.13 //
nahirhise mṛgāndevi mṛgavyājena kānane /
paryyaṭiṣye dhanuṣpāṇiḥ kurvankaṇṭakaśodhanam // NarP_2,10.14 //
janamadhye suto me 'stu kānane 'haṃ varānane /
śvāpadebhyaśca dasyubhyaḥ prajā rakṣyā mahībhṛtā // NarP_2,10.15 //
ātmanāvātha putreṇa gopanīyāḥ prajā śubhe /
prajā arakṣannṛpatiḥ sadharmmo 'pi vrajatyadhaḥ // NarP_2,10.16 //
so 'haṃ rakṣaṇamuddiśyagamiṣyāmi vanaṃ priye /
vimuktabhāvo 'hamiti meruśṛṅge raviryathā // NarP_2,10.17 //
evamuddiśya tāṃ rājā āruroha hayottamam /
doṣāpatisamaprakhyaṃ nirdeṣaṃ kṣitibhūṣaṇam // NarP_2,10.18 //
devavāhasamaṃ rūpe prabhañjanasamaṃ jave /
dharāmādṛtya bhūpālo datvā taṃ dakṣiṇaṃ karam // NarP_2,10.19 //
sahasrakoṭidātāraṃ kāminīkucapīḍanam /
aśokapallavākāraṃ vajrāṅkuśavirohaṇam // NarP_2,10.20 //
saṃpratasthe mahīpālaścālayāno mahītalam /
sādhayāno yayau deśānkānanaṃ sa nṛpottamaḥ // NarP_2,10.21 //
vājivegena nirddhūtā vāraṇāḥ syandanā hayāḥ /
padātayo nipetuste mūrcchitāḥ kṣitimaṇḍale // NarP_2,10.22 //
sa rājā sahasā prāpto munīnāmāśramaṃ param /
yojanānāṃ samuttīrya śatamaṣṭottaraṃ nṛpa // NarP_2,10.23 //
praviveśāśramaṃ ramyaṃ kadalīkhaṇḍamaṇḍitam /
aśokabakulopetaṃ punnāgasaralāvṛtam // NarP_2,10.24 //
mātuliṅgaiḥ kapitthaiśca kharjūraiḥ panasādibhiḥ /
nārikelaistathā tālaiḥ ketakaiḥ siṃduvārakaiḥ // NarP_2,10.25 //
candanaiḥ satamālaiśca sālaiḥ pippalacaṃpakaiḥ /
kramukairdāḍimaiścaiva dhātrīvṛkṣaiḥ sahasraśaḥ // NarP_2,10.26 //
nimbavṛkṣaiśca bahuśastathāmrairlodhrapādapaiḥ /
paripakvaphalairnamraiḥ khagārūḍhaiḥ samāvṛtam // NarP_2,10.27 //
hyadyena vāyunā yuktaṃ puṣpagandhāvṛtena hi /
paśyamāno muniṃ rājā dadarśa hutabhukprabham // NarP_2,10.28 //
vāmadevaṃ dvijavaraṃ bahuśiṣyasamāvṛtam /
avaruhya hayāddṛṣṭvā praṇanāma ca sādaram // NarP_2,10.29 //
tenāpi muninā rājā hyarghādyairabhipūjitaḥ /
upaviśyāsane kauśe prāha saṃhṛṣṭayā girā // NarP_2,10.30 //
adya me pātakaṃ kṣīṇaṃ saṃprāptaṃ karmaṇaḥ phalam /
dṛṣṭvā tava padāṃbhojaṃ samyagdhyānaparasya ca // NarP_2,10.31 //
tacchrutvā vacanaṃ tasya rukmāṅgadamahīpateḥ /
saṃpṛṣṭvā kuśalaṃ prāha vāmadevo mudānvitaḥ // NarP_2,10.32 //
rājaṃstvayātipuṇyena viṣṇubhaktena vīkṣitaḥ /
mamāśramo mahābhāga puṇyo jāto dharātale // NarP_2,10.33 //
kaste 'nyastulyatāmeti pārthivo dharaṇītale /
yena vaivasvato māgro bhagno nirjitya vai yamam // NarP_2,10.34 //
prāpitaḥ sakalo loko vaikuṇṭhaṃ padamavyayam /
upoṣayitvā nṛpatedvādaśīṃ pāpanāśinīm // NarP_2,10.35 //
caturbhiḥ śobhanopāyaiḥ prajāḥ sayamya bhūtale /
svakarmasthā vikarmasthā nītā madhubhidaḥ padam // NarP_2,10.36 //
so 'smākaṃ draṣṭukāmānāṃ saṃprāpto darśanaṃ nṛpa /
śvapaco 'pi mahīpāla viṣṇubhakto dvijādhikaḥ // NarP_2,10.37 //
viṣṇubhaktivihīnastu dvijo 'pi śvapacādhikaḥ /
durlabhā bhūpa rājāno viṣṇubhaktā mahītale // NarP_2,10.38 //
nāvaiṣṇavo bhavedrājā kṣitilakṣmīprasādhakaḥ /
yo na rājā raherbhakto deveṣvanyeṣu bhaktimān // NarP_2,10.39 //
yathā jāre patiṃ tyaktvā ratā strī sa tathā nṛpaḥ /
evaṃ vyatikramastasya nṛpaterbhavati dhruvam // NarP_2,10.40 //
dharmasyārthasya kāmasya prajñāyāśca gaterapi /
tattvayā nyāyavihitaṃ kṛtaṃ viṣṇoḥ prapūjanam // NarP_2,10.41 //
tena dhanyo 'si nṛpate vayaṃ dhanyāstavekṣaṇāt /
ityevaṃ bhāṣamāṇaṃ tu vāmadevaṃ nṛpottamaḥ // NarP_2,10.42 //
uvācāvanato bhūtvā prakṛtyā vinayānvitaḥ /
kṣāmaye tvā dvijaśreṣṭha nāhametādṛśo vibho // NarP_2,10.43 //
tvatpādapāṃsunā tulyo nāhaṃ vipra bhavāmi hi /
na viprebhyo 'dhikā devā bhavantīha kadācana // NarP_2,10.44 //
parituṣṭairdvijairbhaktirjantorbhavati mādhave /
dveṣyo bhavati tai ruṣṭaiḥ satyametanmayeritam // NarP_2,10.45 //
tamāha vāmadevastu brūhi kiṃ te dadāmyaham /
nādeyaṃ vidyate rājangṛhāyātasya te 'dhunā // NarP_2,10.46 //
abhīṣṭaṃ hi mahīpāla yo dadāti mahītale /
paṭahaṃ vāsare viṣṇoḥ prajābhojanavāraṇam // NarP_2,10.47 //
tamāha nṛpatirvipraṃ kṛtāñjalipuṭastadā /
prāptameva mayā sarvaṃ tvadaṅghriyugalekṣaṇāt // NarP_2,10.48 //
mamaikaḥ saṃśayo brahman vartate bahukālataḥ /
taṃ pṛcchāmi dvijāgryaṃ tvāṃ sarvasaṃdehabhañjanam // NarP_2,10.49 //
trailokyasundarī bhāryā mama kena sukarmaṇā /
yā vilokayate dṛṣṭyā māṃ sadā manmathādhikam // NarP_2,10.50 //
yatra yatra padaṃ devī dadāti varavarṇinī /
tatra tatra nidhānāni prakāśayati medinī // NarP_2,10.51 //
yasyāścāṅgaṃ jarāhīnaṃ valīpalitavarjitam /
sadā bhāti muniśreṣṭha śāradenduprabhā yathā // NarP_2,10.52 //
vināgnināpi sā vipra sādhayatyeva ṣaḍrasam /
annaṃ pacati yatsvalpaṃ tasminbhuñjanti koṭayaḥ // NarP_2,10.53 //
pitavratā dānaśīlā sarvabhūtasukhāvahā /
nāvajñā kriyate brahman vākyenāpi prasūptayā // NarP_2,10.54 //
yasyāṃ jātastu tanayo mamājñāyāṃ sthitaḥ sadā /
ahameva dharāpṛṣṭhe putrī dvijavarottama // NarP_2,10.55 //
yasya putraḥ piturbhakto hyadhiko guṇasaṃcayaiḥ /
ekadvīpapatiścāhaṃ vidito dharaṇītale // NarP_2,10.56 //
putro mamādhiko jātaḥ saptadvīpaprapālakaḥ /
madarthe yena viprendra samānītā nṛpātmajā // NarP_2,10.57 //
vidyullekheti vikhyātā raṇe jitvā mahībhujaḥ /
atha tenādhipatinā rūpadraviṇaśālinā // NarP_2,10.58 //
ṣaṇmāsena raṇe jitvā kṛtvā sarvānnirāyudhān /
yo gatvā pramadārājyaṃ jitvā tāḥ pramadā raṇe // NarP_2,10.59 //
ājahāra śubhāstāsāṃ madhyādaṣṭau varāṅganāḥ /
pradadau mayi tāḥ sarvāḥ praṇamya ca punaḥ punaḥ // NarP_2,10.60 //
yāni vāsāṃsi divyāni yāni ratnāni bhūtale /
tāni me pradadau putro jananyā tūpavarṇitaḥ // NarP_2,10.61 //
ekāhnā pṛthivīṃ sarvāmatītya bahuyojanām /
punarāyāti śarvaryāṃ matpādābhyaṅgakāraṇāt // NarP_2,10.62 //
niśītheṃ'gāni saṃvāhya dvāri tiṣṭhati daṃśitaḥ /
prabodhayanpreṣyajanānnidrayā saṃkulendriyān // NarP_2,10.63 //
tathāyaṃ me muniśreṣṭha deho rogavivarjitaḥ /
aprameyaṃ mama sukhaṃ vaśagā hi priyā gṛhe // NarP_2,10.64 //
vājino vāraṇāścaiva dhanadhānyamanantakam /
vartate hi janaḥ sarvo mamājñāpālakaḥ kṣitau // NarP_2,10.65 //
kena karmaprabhāveṇa mamedaṃ sāṃprataṃ sukham /
iha janmakṛtaṃ vāpi parajanmakṛtaṃ tathā // NarP_2,10.66 //
mama puṇyaṃ vada brahman vicārya svamanīṣayā // NarP_2,10.67 //
dehe na rogo vaśagāpriyā ca gṛhe vibhūtirnṛharau ca bhaktiḥ /
vidvatsu pūjā dvijadānaśaktirmanye 'hametatsukṛtaprasūtam // NarP_2,10.68 //

iti śrībṛhannāradīyapurāṇottarabhāge rukmāṅgada vāmadevasaṃvādo nāma daśamo 'dhyāyaḥ

vasiṣṭha uvāca
tacchrutvā nṛpatervākyaṃ mahājñānī munīśvaraḥ /
cintayitvā kṣaṇaṃ jñātvā kāraṇaṃ tamucāva ha // NarP_2,11.1 //
vāmadeva uvāca
purā tvamavanīpāla śūdrajātisamudbhavaḥ /
dārirdyeṇa parābhūto duṣṭayā bhāryayā tathā // NarP_2,11.2 //
parasevanayā caiva vetanena bhujikriyā /
nivasanduḥkhasaṃtapto bahuvarṣāṇi pārthiva // NarP_2,11.3 //
kadāciddvijasaṃsargāttīrthayātrāṃ gato bhavān /
tataḥ sarvāṇi tīrthāni parakramya mahīpate // NarP_2,11.4 //
dvijasevāparo jāto mathurāṃ puṇyarūpiṇīm /
tatra snātaṃ tvayā viprasaṃgena yamunājale // NarP_2,11.5 //
viśrāntisaṃjñake tīrthe sarvatīrthottamottame /
mandire ca varāhasya kathyamānāṃ kathāṃ nṛpa // NarP_2,11.6 //
purāṇoktāṃ ca śuśrāva aśūnyaśayanavratam /
caturbhiḥ pāraṇairyasya niṣpattistu vidhīyate // NarP_2,11.7 //
yena cīrṇena deveśo jīmūtābhaḥ prasīdati /
lakṣmībhartā jagannātho niḥśeṣāghaughanāśanaḥ // NarP_2,11.8 //
tatkṛtaṃ bhavatā rājanpunarabhyetya mandiram /
aśūnyaśayanaṃ puṇyaṃ gṛhe vṛddhikaraṃ param // NarP_2,11.9 //
akṛtvedaṃ mahārāja vrataṃ pātakanāśanam /
gārhasthyamanutiṣṭheta vandhyāvanniṣphalo bhavet /
sukhamīdṛgvidhaṃ loke durlabhaṃ pratibhāti me // NarP_2,11.10 //
śrāvaṇasya tu māsasya dvitīyayāṃ mahīpate /
grāhyametadvrataṃ puṇyaṃ janmamṛtyujarāpaham // NarP_2,11.11 //
lakṣmīyukto jagannāthaḥ pūjanīyo 'tra pārthiva /
phalaiḥ puṣpaistathā dhūpaiścāruraktānulepanaiḥ /
śayyādānairvastradānaistathā brāhmaṇabhojanaiḥ // NarP_2,11.12 //
tattvayā sarvametaddhikṛtaṃ rājansudustaram /
tasyaiva karmaṇaḥ puṣṭiraśūnyasya mahīpate /
imānevāgrataḥ puṇyāstvayoktānvistarācchṛṇu // NarP_2,11.13 //
nāprasanneṃ jagannāthe bhaveyuriti niścitam /
pūrvajanmani deveśastvayāśūnyena pūjitaḥ // NarP_2,11.14 //
iha janmani rājendra dvādaśyārcayase harim /
avaśyaṃ prāpyase rājan viṣṇoḥ sāyujyatāṃ dhruvam // NarP_2,11.15 //
eṣa praśno mayā rājanvyākhyātaste sumaṅgalaḥ /
saṃpadāṃ prabhavopeto jñāterutkarṣaṇārthakaḥ // NarP_2,11.16 //
kimanyatte mahīpāla dadāmīha karomi ca /
avaśyaṃ sarvayogyo 'si bhakto 'si tvaṃ janārdane // NarP_2,11.17 //
rājovāca
utsuko 'haṃ dvijaśreṣṭha mandaraṃ parvataṃ prati /
tatrāścaryāṇyanekāni draṣṭukāmastavājñayā // NarP_2,11.18 //
laghurbhūtvā guruṃ tyaktvā putropari dvijottama /
rājyaśāsanajaṃ bhāraṃ durvahaṃ yacca bhūmipaiḥ // NarP_2,11.19 //
so 'haṃ svecchācaro yāto matkṛtyaṃ tanayaścaret /
tacchatvā vacanaṃ rājño vāmadevo 'bravīdidam // NarP_2,11.20 //
etaddhi paramaṃ kṛtyaṃ putrasya nṛpapuṅgavaṃ /
yatkleśātpitaraṃ premṇā vimocayati sarvadā // NarP_2,11.21 //
piturvacanakārī ca manovākkāyaśaktitaḥ /
tasya bhāgīrathīsnānamahanyahani jāyate // NarP_2,11.22 //
nirasya pitṛvākyaṃ tu vrajetsnātuṃ surāpagām /
no śuddhistasya putrasya itītthaṃ vaidikī śrutiḥ // NarP_2,11.23 //
sa tvaṃ gaccha yathākāmaṃ kṛtakṛtyo 'si bhūpate /
hariprasādātte jāto vaṃśe putraḥ sa puṇyakṛt // NarP_2,11.24 //
evamukte tu muninā samāruhya turaṅgamam /
yayau śīghragatiḥ śrīmānsadāgatiriva svayam // NarP_2,11.25 //
vīkṣyamāṇo girīnsarvānvanāni saritastathā /
sarvāścaryāṇi rājendraḥ sarāṃsyupavanāni ca // NarP_2,11.26 //
so 'cireṇaiva kālena saṃprāpto mandarācalam /
bhrāmayitvā giriṃ śvetaṃ gandhamādanameva ca // NarP_2,11.27 //
atītya ca mahāmeruṃ dṛṣṭvā caivottarānkurūn /
śatasūryapratīkāśaṃ sarvataḥ kāñcanāvṛtam // NarP_2,11.28 //
saṃghṛṣṭaṃ haribāhubhyāṃ sravantaṃ kāñcanaṃ rasam /
tadbhūbhāgaṃ nagākīrṇaṃ bahudhātuvibhūṣitam // NarP_2,11.29 //
bahunirjharasaṃyuktaṃ bahukandarabhūṣitam /
nimnāgāyutasaṃpūrṇaṃ dhautaṃ gaṅgājalaiḥ śubhaiḥ // NarP_2,11.30 //
viśvastairyuvatīvṛndaiḥ kāntāśarmopasevibhiḥ /
ghaṭapramāṇairnṛpate paripakvaiḥ sugandhibhiḥ // NarP_2,11.31 //
phalairyuvatisaṃbhūtaiḥ kucairiva vibhūṣitam /
dvirephadhvanisaṃyuktaṃ kokilasvaranāditam // NarP_2,11.32 //
anekasattvavirutaiḥ samantānnāditaṃ girim /
saṃpaśyamāno nṛpatirviveśa sa mahāgirim // NarP_2,11.33 //
āroḍhukāmastu kutūhalāttamanveṣayankena pathā praroham /
sa vīkṣate yāvadasau samantāttāvatsamastaṃ drumapakṣisaṃgham // NarP_2,11.34 //
visarpamāṇaṃ dhvaninā gṛhītaṃ vimohinīvaktrasamudbhavena /
upaplavantaṃ tarasā mahīpastenaiva sārddhaṃ sa jagāma tūrṇam // NarP_2,11.35 //
tasyāpi karṇe dhvanirāviveśa vimohinīvaktrasamudbhavo yaḥ /
vimohito yena vimucya vāhaṃ trivikrameṇeva vilaṅghyamānam // NarP_2,11.36 //
mārgaṃ girermohinigītamugdhaṃ kṣaṇena rājā sahasā dadarśa /
girau sthitāṃ taptasuvarṇabhāsaṃ kāmasya yaṣṭīmiva nirmitāṃ ca // NarP_2,11.37 //
śakrasya liṅgaṃ gagane prasaktaṃ saṃpūjayantīmiva lokasūtyai /
kṣamāsvarūpāmiva vai rasāyā gireḥ sutāyā iva rūparāśim // NarP_2,11.38 //
siṃdhostu velāmiva rūpayuktāṃ tasyāstanuṃ vai ratimandirākhyām /
vikarṣamāṇāṃ sahasā trinetraṃ liṅgāśrayaṃ devavinodanārtham // NarP_2,11.39 //
tatpuṇyakartturmanasābhilāṣāṃ vyavasthito mohinirūpadarśī /
vimohito 'sau nipapāta rājā vimohinīkāmaśareṇa viddhaḥ // NarP_2,11.40 //
jvareṇa tīvreṇa gṛhītadehaḥ samīpamasyāḥ sa sasarpa śīghram /
visarpiṇaṃ bhūmipatiṃ sunetrā vilokayāmāsa kaṭākṣadṛṣṭyā // NarP_2,11.41 //
vimucya vīṇāṃ virarāma gītātpāptaṃ ca kāryaṃ sahasaiva mene /
vidhūnayantī mṛgapakṣisaghānsuvāsasā gaṇḍabhujau nivārya // NarP_2,11.42 //
śilīmukhān śvāsasugandhamugdhān jagāma devī nṛpateḥ samīpam /
tyaktvā haraṃ pūjyatamaṃ suliṅgaṃ gagatvā tu pārśve tamudāraceṣṭā // NarP_2,11.43 //
vimohinī nīrarajapatranetrā uvāca vākyaṃ madhuraṃ manojñam /
rukmāṅgadaṃ kāmaśarābhitaptamuttiṣṭha rājanvaśagā tavāham // NarP_2,11.44 //
kiṃ mūrcchayā dehamimaṃ kṣiṇoṣi yastvaṃ dharābhāramimaṃ mahāntam /
tṛṇīkṛtaṃ bhūpa samudvahethā yanmāmakaṃ rūpamavekṣya hāri // NarP_2,11.45 //
kiṃ muhyase durbalagauriveha paṅke nimagnā bhava tvam /
dhīro 'si viḍaṃbayethāḥ kimarthamātmānamudāraceṣṭam // NarP_2,11.46 //
yadyasti vāñchā tava bhūpatīśa mamānukūle surate 'tihṛdye /
pradāya dānaṃ ca sudharmamuktaṃ bhuṅkṣva svadāsīmiva māṃ ratijñām // NarP_2,11.47 //

iti śrībṛhannāradīyapurāṇottarebhāge mohinīdarśanaṃ nāma ekādaśo 'dhyāyaḥ

vasiṣṭa uvāca
vyāhṛte śobhane vākye mohinyā nṛpatistadā /
unmīlya netre rājendra śatapatranibhe tathā // NarP_2,12.1 //
sagadgadamuvācedaṃ mugdho mohinidarśanāt /
mayā bāle subahuśaḥ pūrṇacandranibhānanāḥ // NarP_2,12.2 //
dṛṣṭāstathānubhūtāśca nedṛgdṛṣṭaṃ vapuḥ kvacit /
yādṛśaṃ tvaṃ dhārayase rūpaṃ lokavimohanam // NarP_2,12.3 //
so 'haṃ darśanamātreṇa tvadīyena varānane /
manobhavaśarairviddhaḥ patitaḥ sahasā kṣitau /
ajalpitavaco devi mohitastava tejasā // NarP_2,12.4 //
kuru prasādaṃ karabhoru mahyaṃ dāsyāmi sarvaṃ tava cittasaṃstham /
nādeyamastīha jagattraye 'pi tavānurāgeṇa nibaddhacetasaḥ // NarP_2,12.5 //
imāṃ dharāṃ bhūdharabhūṣitāṅgīṃ samudravastrāṃ śaśisūryanetrām /
ghanastanīṃ vyomasubaddhadehāṃ niṣkānanāṃ suṃdari vāmaśīlām // NarP_2,12.6 //
pātālaguhyāṃ bahuvṛkṣaromṇīṃ saptādharāṃ subhru tavāsmi dātā /
sakośabaddhāṃ gajavājipūrṇāṃ samantrihṛdyāṃ nagaraiḥ sametām // NarP_2,12.7 //
ātmānamapi dāsyāmi tavā cārvaṅgi saṃgame /
kiṃ punarddhanaratnādi prasīda mama mohini // NarP_2,12.8 //
nṛpasya vacanaṃ śrutvā mohinī madhurākṣaram /
samuvāca smitaṃ kṛtvā tamutthāpya nṛpaṃ tadā // NarP_2,12.9 //
na dharāṃ bhūdharopetāṃ varaye vasudhādhipa /
yadvidiṣyāmyahaṃ kāla tatkāryamaviśaṅkayā // NarP_2,12.10 //
bhajiṣyāmi na saṃdehaḥ kuruṣva samayaṃ mama /
rājovāca
yena saṃtuṣyase devi samayaṃ taṃ karomyaham // NarP_2,12.11 //
daśāvasthāṃ gato deho mama tvatsaṃgamaṃ vinā // NarP_2,12.12 //
mohinyuvāca
dīyatāṃ dakṣiṇo hasto bahudharmakarastava /
yena me pratyayo rājan vacane tāvake bhavet // NarP_2,12.13 //
rājā tvaṃ dharmaśīlo 'si satyakīrtirjagattraye /
na vaktāsyanṛtaṃ kāle mārgāyaṃ laukikaḥ kṛtaḥ // NarP_2,12.14 //
evaṃ bravāṇāṃ rājendro mohinīṃ hṛcchayāturaḥ /
abravīnnṛpatistāṃ tu suprasannamanā nṛpa // NarP_2,12.15 //
janmaprabhṛti vāmoru nānṛtaṃ bhāṣitaṃ mayā /
svaireṣvapi vihāreṣu kadāpi varavāṇiṃni // NarP_2,12.16 //
athavā vyāhṛtairvākyaiḥ kimebhiḥ pratyayākṣaraiḥ /
dato hyeṣa mayā hasto dakṣiṇaḥ puṇyalāñchanaḥ // NarP_2,12.17 //
yanmayā sukṛtaṃ kiñcitkṛtamājanma sundari /
tatsarvaṃ tava vāmoru yadi kuryānna te vacaḥ // NarP_2,12.18 //
antare hyeṣa datto me dharmo bhāryā bhavāṅgane /
tava rūpeṇa me kṣobhaḥ sahasā pratyupasthitaḥ // NarP_2,12.19 //
ṛtadhvajasutaścāhaṃ nāmnā rukmāṃ gado nṛpaḥ /
ikṣvākuvaśasaṃbhūtaḥ suto dharmāṅgado mama // NarP_2,12.20 //
mṛgavyājena gahanaṃ praviṣṭaścārulocane /
tato dṛṣṭo vane hṛdyo vāmadevāśramo mayā // NarP_2,12.21 //
muninā jalpitaṃ tatra kiñcittena visarjitaḥ /
āruhya vāhanaśreṣṭhaṃmandaraṃ draṣṭumāgataḥ // NarP_2,12.22 //
bhramamāṇo girivaraṃ kutūhalamanāstadā /
prāptaṃ macchravaṇe gītaṃ tava vaktravinirgatam // NarP_2,12.23 //
tena gītena cākṛṣṭastvatsamīpamupāgataḥ /
dṛṣṭeḥ pathamanuprāptā mama tvaṃ cārulocane // NarP_2,12.24 //
tato 'haṃ mūrcchito devi visaṃjñaḥ patitaḥ kṣitau /
sāṃprataṃ cetanāyuktastava vākyāmṛtena hi // NarP_2,12.25 //
punarjātamivātmānaṃ manye 'haṃ lokamohini /
pratyuttarapradānena prasādaṃ karttumarhasi // NarP_2,12.26 //
nṛpeṇaiva samuddiṣṭā mohinyāhottaraṃ vacaḥ /
ahaṃ brahmabhavā rājaṃstvadarthaṃ samupāgatā // NarP_2,12.27 //
śrutvā kīrti smaropetā mandaraṃ kanakācalam /
parityajya surānsarvānviśvaṃbharapurogamān // NarP_2,12.28 //
samāhitamanāstvatra tapasyāniratā sthitā /
saṃpūjayantī deveśaṃ gītadānena śaṅkaram // NarP_2,12.29 //
gītadānamahaṃ manye surāṇāmativallabham /
sarvadānādhikaṃ bhūpa hyanantagatidāyakam // NarP_2,12.30 //
yena tuṣṭaḥ paśupatiḥ sadyaḥ pratyupakārakaḥ /
īpsito 'yaṃ mayā prāpto bhavānavanipālakaḥ // NarP_2,12.31 //
abhiprīto 'si me rājannabhiprītā hyahaṃ tava // NarP_2,12.32 //
tamevaṃ muktvā dvijarājavaktrā karaṃ gṛhītvā nṛpatestu vegāt /
utthāpayāmāsa dharāśayānamindrasya yaṣṭīmiva mohinī sā // NarP_2,12.33 //

iti śrībṛhannāradīyapurāṇottarabhāge samayakaraṇaṃ nāma dvādaśo 'dhyāyaḥ

vasiṣṭha uvāca
utthāpayitvā rājānaṃ mohinī vākyamabravīt /
mā śaṅkāṃ kuru rājendra kumārīṃ viddhyakalmaṣām // NarP_2,13.1 //
udvahasva mahīpāla gṛhyoktavidhinā hi mām /
anūḍhā kanyakā rājan yadi garbhaṃ bibharti hi // NarP_2,13.2 //
prasūyati divākīrtiṃ sarvavarṇavigarhitam /
cāṇḍālayonayastisraḥ purāṇe kavayo viduḥ // NarP_2,13.3 //
kumārīsaṃbhavātvekā sagotrāpi dvitīyakā /
brāhmaṇyāṃ śūdrajanitā tṛtīyā nṛpapuṅgava // NarP_2,13.4 //
etasmātkāraṇādrājan kumārīṃ māṃ samudvaha /
tatastāṃ capalāpāṅgīṃ nṛpo rukmāṅgado girau // NarP_2,13.5 //
udvāhya vidhinā yuktastasthau rājā hasanniva /
rājovāca
na tathā tridivaprāptiḥ prīṇayenmāṃ varānane // NarP_2,13.6 //
tavaprāptiryathā devi mandare 'sminsukhāya vai /
manye purandarāddevi hyātmānamadhikaṃ kṣitau // NarP_2,13.7 //
trailokyasundarīṃ prāpya bhāryāṃ tvāṃ cārulocane /
tasmādyadanukūlaṃ te tatkaromi praśādhi mām // NarP_2,13.8 //
ihaiva ramase bāle athavā mandire mama /
malaye meruśikhare vane vā nandane vada // NarP_2,13.9 //
tacchrutvā nṛpatervākyaṃ mohinī madhuraṃ nṛpa /
uvācānuśayaṃ rājanvacanaṃ prītivarddhanam // NarP_2,13.10 //
sapatnīnāṃ kaṭākṣāṇāṃ kṣatāni nagare mama /
bhaviṣyanti mahīpāla kathaṃ gacchāmi te puram // NarP_2,13.11 //
māsma sīmantinī kācidbhaveddhi kṣitimaṇḍale /
yasyāḥ sapatnīprabhavaṃ duḥkhamāmaraṇaṃ bhavet // NarP_2,13.12 //
sāhaṃ labdhā mahīpāla manasā vaśagā tava /
jñātvā sapatnīprabhavaṃ duḥkhaṃ bhartā kṛto mayā // NarP_2,13.13 //
vatsyāmi parvataśreṣṭhe bahvāścaryasamanvite /
na tvaṃ vasasi rājendra saṃdhyāvalyā vinā kvacit // NarP_2,13.14 //
tasyāstvaṃ virahe duḥkhī saputrāyā bhaviṣyasi /
duḥkhena bhavato rājanbhūri duḥkhaṃ bhavenmama // NarP_2,13.15 //
yatraiva bhavataḥ saukhyaṃ tatrāhamapi saṃsthitā /
yatra tvaṃ raṃsyase rājaṃstatra me mandaro giriḥ // NarP_2,13.16 //
bhartṛsthāne hi vastavyamṛddhihīne 'pi bhāryayā /
sa meruḥ kāñcanamayaḥ sannidhāne pracakṣate // NarP_2,13.17 //
manoratho nāma meruryatra tvaṃ ramase vibho /
bhartṛsthānaṃ parityajya svapiturvāpi varjitam // NarP_2,13.18 //
pitṛsthānāśrayaratā nārī tamasi majjati /
sarvadharmavihīnāpi nārī bhavati sūkarī // NarP_2,13.19 //
evaṃ jānāmyahaṃ doṣaṃ kathaṃ vatsyāmi mandare /
mamiṣyāmitvayā sārddhamīśastvaṃ sukhaduḥkhayoḥ // NarP_2,13.20 //
mohinyāstadvacaḥ śrutvā rājā saṃhṛṣṭamānasaḥ /
pariṣvajya varārohāmidaṃ vacanamabravīt // NarP_2,13.21 //
bhāryāṇāṃ mama sarvāsāmupariṣṭādbhaviṣyasi /
mā śaṅkāṃ kuru vāmoru yato duḥkhaṃ bhaviṣyati // NarP_2,13.22 //
jīvitādadhikā subhru bhaviṣyasi gṛhe mama /
ehi gacchāva tanvaṅgi sukhāya nagaraṃ prati // NarP_2,13.23 //
bhuṅkṣva bhogānmayā sārddhaṃ tatrasthā svecchayā priye // NarP_2,13.24 //
sā tvevamuktā śaśigauravaktrā rukmāṅgadenātmavināśanāya /
saṃprasthitā nūpuragoṣayuktā vikarṣayantī girijātaśobhām // NarP_2,13.25 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīsaṃmohanaṃ nāma trayodaśo 'dhyāyaḥ

vasiṣṭha uvāca
saṃprasthitāvubhau rājangiriśīrṣāddharātalam /
paśyamānau bahūnbhāvāngirijātānmanoharamanoharān // NarP_2,14.1 //
kecidvidrumasaṃkāśāḥ kecidrajatasannibhāḥ /
kecinnīlasamaprakhyāḥ kecitkāñcanasatviṣaḥ // NarP_2,14.2 //
kecitsphāṭikavarṇābhā haritālanibhāḥ pare /
anyonyaśleṣatāṃ prāptau sakalaiḥ sthāvarairiva // NarP_2,14.3 //
saprāpya vasudhāṃ bhūpo hyapaśyadvājināṃ varam /
khanyamānaṃ khureṇorvī kuliśābhena veginā // NarP_2,14.4 //
tasya dārayataḥ pṛthvīṃ sutīkṣṇena khureṇa hi /
gṛhagodhābhavattasmin bhūbhāgāntargatā kila // NarP_2,14.5 //
nirgacchamānā nṛpate khureṇa vidalīkṛtā /
vidīryamāṇāṃ nṛpatirapaśyatsa dayāparaḥ // NarP_2,14.6 //
abhyadhāvata vegena hā hateti priyāṃ vadan /
tataḥ sa vṛkṣapatreṇa komalena mahīpatiḥ // NarP_2,14.7 //
utsārya tāṃ khurādāśu prākṣipattṛṇaśādvale /
tatastu mohinīṃ prāha prekṣya mūrcchāgatāṃ hi tām // NarP_2,14.8 //
śīghramāhara cārvaṅgijalaṃ jalajalocane /
yena mūrcchāgatāṃ siṃce gṛhagodhāṃ vimardditām // NarP_2,14.9 //
sā bharturvacanācchīghramānayacchītalaṃ jalam /
tenābhyaṣiṃ cannṛpatirgṛhagodhāṃ vimūrcchitām // NarP_2,14.10 //
avāpa cetanāṃ rājan śītalājjalasecanāt /
abhighāteṣu sarveṣu śastaṃ vāriprasecanam // NarP_2,14.11 //
athavā klinnavastreṇa sahasā bandhanaṃ hitam /
saṃprāptacetanā bhūpa godhā vacanamabravīt // NarP_2,14.12 //
rājānamagrato vīkṣya vedanārtā śanaiḥ śanaiḥ /
rukmāṅgada mahābāho nibodha mama ceṣṭitam // NarP_2,14.13 //
śākale nagare ramye bhāryāhaṃ hyagrajanmanaḥ /
rūpayauvanasaṃpannā tasya nātipriyā vibho // NarP_2,14.14 //
sadā vidveṣasaṃyukto mayi niṣṭhurajalpakaḥ /
nānyasya kasyaciddveṣṭā sa tu me nṛpate patiḥ // NarP_2,14.15 //
tato 'ha krodhasaṃyuktā vaśīkaraṇalaṃbhanāt /
apṛcchaṃ pramadā rājanyāstyaktāḥ patibhiḥ kila // NarP_2,14.16 //
tābhiruktā hyahaṃ bhūpa vaśyo bhartā bhaviṣyati /
asmākaṃ pratyayo jāto bhartṛtyāgāvamānanāt // NarP_2,14.17 //
pravrajyābheṣajairvaśyā jātā hi patayastu naḥ /
tvaṃ pṛccha tāṃ varārohe dāsyate bheṣajaṃ śubham // NarP_2,14.18 //
na vikalpastvayā kāryo bhavitā dāsavatpatiḥ /
tato 'haṃ tvaritaṃ gatvā tāsāṃ vākyena bhūpate // NarP_2,14.19 //
prāsādaḥ kathitastasyāḥ pṛcchantyā mama mānavaiḥ /
śatastaṃbhasamāyuktaḥ kāntimatsudhayā yutaḥ // NarP_2,14.20 //
praviśya taṃ sutejaskāmapaśyaṃ brahyacāriṇīm /
prāvṛtāṃ dīrghavastreṇa sandhyārāgasavarṇinīm // NarP_2,14.21 //
dīrghābhiḥ sā jaṭābhistu saṃvṛtā dīptisayutā /
paricārakaistu saṃyuktā vījyamānā śanaiḥ śanaiḥ // NarP_2,14.22 //
akṣasūtrakarā sā tu japantī bhagamālinī /
sarvavaśyakaraṃ mantraṃ kṣobhakaṃ pratyayāvaham // NarP_2,14.23 //
tato 'haṃ praṇatā bhūtvā padbhyāṃ nyasyāṅgalīyakam /
mṛdukāñcanasaṃbhūtaṃ atiriktaprabhānvitam // NarP_2,14.24 //
tato hṛṣṭābhavaddṛṣṭvā padasthaṃ cāṅgulīyakam /
apṛṣṭayā tayā jñātaṃ mama bhartturvimānanam // NarP_2,14.25 //
tayoktāhaṃ tato bhūpa tāpasyā praṇatā sthitā /
cūrṇo rakṣānvito hyeṣa sarvabhūtavaśānugaḥ // NarP_2,14.26 //
tvayā bhartari saṃyojyo rakṣyaṃ grīvāśayāṅkuram /
bhaviṣyati patirvaśyo nānyāṃ yāsyati sundarīm // NarP_2,14.27 //
cūrṇarakṣāṃ gṛhītvāhaṃ prāptābhartṛgṛhaṃ punaḥ /
pradoṣe payasā yuktaścūrṇo bhartari yojitaḥ // NarP_2,14.28 //
grīvāyāṃ hi kṛtā rakṣā na vicāro mayā kṛtaḥ /
yadā sa pītacūrṇastu bhartā nṛpavarottamā // NarP_2,14.29 //
tadahaḥ kṣayarogo 'bhūtpatiḥ kṣīṇo dine dine /
guhye tu krimayo jātāḥ kṣataduṣṭavraṇodbhavāḥ // NarP_2,14.30 //
dinaiḥ katipayairjātairdīpavadravidarśanāt /
hatatejāstathā bharttā māmuvācākulendriyaḥ // NarP_2,14.31 //
krandamāno divā rātrau dāso 'smi tava śobhane /
trāhi māṃ śaraṇaṃ prāptaṃ na gaccheyaṃ paristriyam // NarP_2,14.32 //
tattasya ruditaṃ śrutvā bhayabhītā mahīpate /
tasyāṃ niveditaṃ sarvaṃ kathaṃ bhartā bhavetsukhī // NarP_2,14.33 //
tayāpi bheṣajaṃ dattaṃ dvitīyaṃ dāhaśāntaye /
datte tu bheṣaje tasminsustho 'bhūttatkṣaṇātpatiḥ // NarP_2,14.34 //
pūrvacūrṇodbhavo dāhaḥ śāntastenauṣadhena ha /
tataḥ prabhṛti me bhartā vaśyo 'bhūdvacane sthitaḥ // NarP_2,14.35 //
kālena pañcatāṃ prāptā gatā narakayātanām /
tāmrabhrāṣṭre hyahaṃ dagdhā yugāni daśa pañca ca // NarP_2,14.36 //
sūkṣmāṇi tilamātrāṇi kṛtvā khaṇḍānyanekaśaḥ /
kiñcitpātakaśeṣeṇa dharāyāmavatāritā // NarP_2,14.37 //
gṛhagodhāmayaṃ rūpaṃ kṛtaṃ bhāskarajena me /
sāhamatra sthitā bhūpa varṣāṇāmayutaṃ purā // NarP_2,14.38 //
yānyāpi yuvatirbhūpa bharturvaśyaṃ samācaret /
vṛthādharmā durācārā dahyate tāmrabhrāṣṭrake // NarP_2,14.39 //
bhartā nātho gatirbhartā daivataṃ gurureva ca /
tasya vaśyaṃ caredyā tu sā kathaṃ sukhamāpnuyāt // NarP_2,14.40 //
tiryagyoniśataṃ yāti krimikuṣṭhasamanvitā /
tasmādbhūpāla kartavyaṃ strībhirbhartṛvacaḥ sadā // NarP_2,14.41 //
sāhaṃ yāsye punaryoniṃ kutsitāṃ pātakānvitām /
yadi noddharase rājannadya māṃ śaraṇāgatām // NarP_2,14.42 //
sukṛtasya pradānena vijayājanitena hi /
yā tvayā saṃgame puṇye kṛtā śravaṇadvādaśī // NarP_2,14.43 //
sarayvāścaiva gaṅgāyāḥ pāpanāśavidhāyake /
pretaniryātanī puṇyā mānasepsitadāyinī // NarP_2,14.44 //
yasyāṃ gṛhe 'pi bhūpāla saṃsmṛto manujairhariḥ /
sarvatīrthaphalāvāptiṃ kurute nātra saṃśayaḥ // NarP_2,14.45 //
dattaṃ japtaṃ hutaṃ yacca kṛtaṃ devārcanādikam /
sarvaṃ tadakṣayaṃ bhūpa yatkṛtaṃ vijayādine // NarP_2,14.46 //
evaṃvidhaṃ phalaṃ yasyāstaddehi sukṛtaṃ mama /
dvādaśyāmupavāsena trayodaśyāṃ tu pāraṇe // NarP_2,14.47 //
dvādaśābdopavāsasya phalaṃ prāptotyupoṣaṇe /
dayāṃ kṛtvā mahīpāla dharmamūrtirbhavān kṣitau // NarP_2,14.48 //
vaivasvatapathadhvaṃsī paritrāhi suduḥkhitām /
gṛhagodhāvacaḥ śrutvā mohinī vākyamabravīt // NarP_2,14.49 //
svakṛtaṃ tu jano 'śnāti sukhaduḥkhātmakaṃ bibho /
tasmātkimanayā kāryaṃ pāpayā bhartuduṣṭayā // NarP_2,14.50 //
yayā bhartā vaśaṃ nīto rakṣācūrṇādibhirnṛpa /
sādhubhyo yatkṛtaṃ rājanyaśaḥsvargakaraṃ bhavet // NarP_2,14.51 //
ubhayorbhraṃ śatāmeti pāpebhyo yatkṛtaṃ bhavet /
śarkarāmiśritaṃ kṣīraṃ kādraveye niyojitam // NarP_2,14.52 //
viṣavṛddhiṃ karotyeva tadvatpāpakṛtaṃ bhavet /
parityajemāṃ tvaṃ pāpāṃ gacchāvo nagarāya vai // NarP_2,14.53 //

janmavyāpārasaktānāmātmasaukhyaṃ vinaśyati /

rukmāṅgada uvāca
brahmātmaje kathaṃ vākyamīdṛśaṃ vyāhṛtadaṃ tvayā /
na sādhūnāmidaṃ vṛttaṃ bhavatīti varānane // NarP_2,14.54 //
ātmasaukhyakarāḥ pāpā bhavanti paratāpinaḥ /
viprapannā varārohe paropakaraṇāya vai // NarP_2,14.55 //
śaśī sūryo 'tha parjanyo medinī hutabhugjalam /
candanaṃ pādapāḥ saṃtaḥ paropakaraṇāya vai // NarP_2,14.56 //
śrūyate kila rājāsīddhariścandro varānane /
cāṇḍālamandirāvāsī bhāryātanayavikrayī // NarP_2,14.57 //
asatyavacanādbhīto duḥkhādduḥkhataraṃ gataḥ /
tasya satyena saṃtuṣṭādevāḥ śakrapurogamāḥ // NarP_2,14.58 //
vareṇa chandayāñcakrurhariścandraṃ mahīpatim /
tena satyavatā coktā devā brahmapurogamāḥ /
yadi tuṣṭā hi vibudhā varaṃ me dātumarhatha // NarP_2,14.59 //
eṣā hi nagarī sarvā sadrumā sasarīsṛpā /
sabālavṛddhataruṇā sanārī sacatuṣpadā // NarP_2,14.60 //
prayātu kṛtapāpāpisvargatiṃ nagarī mama /
ayodhyāpātakaṃ gṛhya gantāhaṃ narakaṃ dhruvam // NarP_2,14.61 //
ekākī nahi gacchāmi parityajya janaṃ kṣitau /
svargaṃ vibudhaśārdūlāḥ satyametanmayeritam // NarP_2,14.62 //
tasya tāṃ sthiratāṃ jñātvā saha tenaiva sā purī /
jagāma svargalokaṃ ca indrādīnāmanujñayā // NarP_2,14.63 //
so 'pi svarge sthito rājā svapureṇa samanvitaḥ /
kāmagena vimānena pūjyamāno 'marairapi // NarP_2,14.64 //
asthidānaṃ kṛtaṃ devi kṛpayā hi dadhīcinā /
devānāmupakārārthaṃ śrutvā daityaiḥ parājitān // NarP_2,14.65 //
kapotārthaṃ svamāṃsāni śibinā bhūbhujā purā /
pradattāni varārohe śyenāya kṣudhitāya vai // NarP_2,14.66 //
jīmūtavāhano rājā purāsītkṣitimaṇḍale /
tenāpi jīvitaṃ dattaṃ pannagāya varānane // NarP_2,14.67 //
tasmāddayālunā devi bhavitavyaṃ mahībhujā /
śucāvamedhye 'pi śubhe samaṃ varṣati vāridaḥ // NarP_2,14.68 //
cāṇḍālapatitau candro hlādayecca nijaiḥ karaiḥ /
tasmādimāṃ varārohe gṛha godhāṃ suduḥkhitām // NarP_2,14.69 //
uddhariṣye nijaiḥ puṇyairdaihitrairnāhuṣo yathā /
vimohinīṃ tiraskṛtya gṛhagodhāmuvāca ha // NarP_2,14.70 //
dattaṃ dattaṃ mayā puṇyaṃ vijayāsaṃbhavaṃ tava /
gaccha viṣṇugatāṃllokānvidhūtāśeṣakalmaṣā // NarP_2,14.71 //
tadvākyātsahasā bhūpa divyābharaṇabhūṣitā /
vimucya dehaṃ tajjīrṇaṃ gṛhagodhāsamudbhavam // NarP_2,14.72 //
jagāmāmantrya taṃ bhūpaṃ dyotayantī diśo daśa /
sīmantamiva kurvāṇā vaiṣṇavaṃ padamudbhutam // NarP_2,14.73 //
yadyogigamyaṃ hutabhukprakāśaṃ varaṃ vareṇyaṃ paramātmabhūtam /
tammādiyaṃ caiva śikhipradīpā jagatprakāśāya nṛpaprasūtā // NarP_2,14.74 //

iti śrībṛhannāradīyapurāṇottarabhāge godhāvimuktirnāma caturdaśo 'dhyāyaḥ

vasiṣṭha uvāca
vimocya pātakādrājā gṛhagodhāṃ hasanniva /
uvāca mohinīṃ hṛṣṭaḥ śīghramāruhyatāṃ hayaḥ // NarP_2,15.1 //
yojanāyutagāmī ca kṣaṇātkṛṣṇahayo yathā /
tadākarṇya vaco rājño mohinī madalālasā // NarP_2,15.2 //
āruroha samaṃ bhartrā taṃ hayaṃ vātaveginam /
uvāca ca vaco bhūpaṃ bhartāraṃ cāruhāsinī // NarP_2,15.3 //
pracodayemamarvāṇaṃ svapurāya mahīpate /
putravaktraṃ spṛhā draṣṭuṃ laṃpaṭā tava vartate // NarP_2,15.4 //
tavādhīnā nṛpaśreṣṭha gamyatāṃ yatra te manaḥ /
mohinyā vacanaṃ śrutvā taprasthe nagaraṃ prati // NarP_2,15.5 //
paśyamānaḥ susaṃhṛṣṭaḥ pādapānparvatānnadīḥ /
vanāni suvicitrāṇi mṛgānbahuvidhānapi // NarP_2,15.6 //
grāmāndurgāṃstathā deśānnagarāṇi śubhāni ca /
sarāṃsi ca vicitrāṇi bhūbhāgānsumanoharān // NarP_2,15.7 //
acireṇāśramaṃ dṛṣṭvā vāmadevasya bhūpate /
ākāśastho mahīpālo namaskṛtya tvarānvitaḥ // NarP_2,15.8 //
punareva yayau rājā vāyuvegena vājinā /
paśyamāno bahūndeśāndhanadhānyasamanvitān // NarP_2,15.9 //
āsasāda puraṃ rājā vaidiśaṃ svavaśaṃ ca tat /
tamāyāntaṃ nṛpaṃ śrutvā cārairddharmāṅgadaḥ sutaḥ // NarP_2,15.10 //
pitaraṃ harṣasaṃyukto bhūpālānvākyamabravīt /
eṣā pkarāśamāyāti udīcī diṅ nṛpottamāḥ // NarP_2,15.11 //
matpiturvājinākrāntā tattejaḥ parirañjitā /
tasmādgacchāmahe sarve saṃmukhaṃ hyavanīpateḥ // NarP_2,15.12 //
piturāgatamātrasya saṃmukhaṃ na suto vrajet /
sa yāti narakaṃ ghoraṃ yāvadindrāścaturddaśā // NarP_2,15.13 //
saṃmukhaṃ vrajamānasya putrasya pitaraṃ prati /
pade pade yajñaphalaṃ procuḥ paurāṇikā dvijāḥ // NarP_2,15.14 //
uttiṣṭhadhvaṃ vrajāmyeṣa bhavadbhiḥ parivāritaḥ /
abhivādayituṃ premṇā eṣa me devadevatā // NarP_2,15.15 //
tathotyuktaistutaiḥ sarvairbhūmipālairnṛpātmajaḥ /
jagāma saṃmukhaṃ padbhyāṃ krośamātraṃ pitustadā // NarP_2,15.16 //
tato rājasahasreṇa mūrtimāniva manmathaḥ /
sa gatvā dūramadhvānamāsasādanṛpaṃ pathi // NarP_2,15.17 //
saṃprāpya pitaraṃ strehājjagāma dharaṇīṃ tadā /
śirasā rājabhiḥ sārddhaṃ praṇāmamakarottadā // NarP_2,15.18 //
premṇā samāgataṃ prakṣya taṃ patantaṃ nṛpaiḥ saha /
avaruhya hayādrājā samutthāpya sutaṃ vibho // NarP_2,15.19 //
bhujābhyāṃ sādhu pīnābhyāṃ paryaṣvañjata bhūpatiḥ /
mūrdhni caivamupāghrāya uvāca tanayaṃ tadā // NarP_2,15.20 //
kaccitpāsi prajāḥ sarvāḥ kacciddaṇḍayase ripūn /
nyāyāgatena vittena kośaṃ putra bibharṣi ca // NarP_2,15.21 //
kaccidvipreṣvatyadhikā vṛttirdattā napāyinī /
kaccitte kāntaśīlatvaṃ kaccidvaktāḥ na niṣṭhuram // NarP_2,15.22 //
kaccidgāvo na duhyante putra cāṇḍalaveśmānaṃ /
kaccidvacanakartārastanayāśca pituḥ sadā // NarP_2,15.23 //
kaccidvadhūḥ śvaśrūvākye vartate bhartari kvacit /
kaccidvivādānviprestu samaṃ nekṣasa ātmaja // NarP_2,15.24 //
kaccidgāvo na rudhyante viṣaye vividhaistṛṇaiḥ /
tulāmānāni sarvāṇi hyannādīnāṃ sadekṣase // NarP_2,15.25 //
kuṭuṃbinaṃ karaiḥ putra nātyarthamabhidūyase /
kaccinna dyūtapānādi vartate viṣaye tava // NarP_2,15.26 //
kaccidbhinnarasairlokā bhinnavākyaiḥ pure tava /
na dānairjīrṇavastraiśca nopajīvanti mānavāḥ // NarP_2,15.27 //
kaccidṛṣṭvā svayaṃ putra hastyaśvaṃ parirakṣasi /
kaccicca mātaraḥ sarvā hyaviśeṣeṇa paśyasi // NarP_2,15.28 //
kaccinna vāsare viṣṇornarā bhuñjanti putraka /
śaśini kṣīṇatāṃ prāpte kaccicchrāddhaparo naraḥ // NarP_2,15.29 //
kacciccāpararātreṣu sadā nidrāṃ vimuñcasi /
nidrā mūlamadharmasya nidrā pāpavivarddhinī // NarP_2,15.30 //
nidrā dāridyajananī nidrā śreyovināśinī /
nahi nidrānvito rājā ciraṃ śāsti vasuṃdharām // NarP_2,15.31 //
puṃścalīva sadā bharturlokadvayavināśinī /
evamuccaramāṇaṃ taṃ tanayo vākyamabravīt // NarP_2,15.32 //
dharmāṅgado mahīpālaṃ praṇamya ca punaḥ punaḥ /
sarvametatkṛtaṃ tāta punaḥ kartāsmi te vacaḥ // NarP_2,15.33 //
piturvacanakartāraḥ putrā dhanyā jagattraye /
kiṃ tataḥ pātakaṃ rājanyo na kuryātpiturvacaḥ // NarP_2,15.34 //
pitṛvākyamanādṛtya vrajetsnātuṃ trimārgagām /
na tattīrthaphalaṃ bhuṅkte yo na kuryātpiturvacaḥ // NarP_2,15.35 //
tvadadhīnaṃ śarīraṃ me tvadadhīnaṃ hi jīvitam /
tvadadhīno hi me dharmastvaṃ ca me daivataṃ param // NarP_2,15.36 //
trailokyasyāpi dānena na śuddhyeta ṛṇātsutaḥ /
kiṃ punardehavittābhyāṃ keśadānādibhirvibho // NarP_2,15.37 //
evaṃ bruvāṇaṃ tanayaṃ bahubhūpālasaṃvṛtam /
rukmāṅgadaḥ pariṣvajya punarāha sutaṃ vacaḥ /
satyametattvayā putra vyāhṛtaṃ dharmavedinā // NarP_2,15.38 //
piturabhyadhikaṃ kiñciddaivataṃ na sutasya hi /
devāḥ parāṅmukhāstasya pitaraṃ yo 'vamanyate // NarP_2,15.39 //
so 'haṃ mūrdhnātvayā putra dhṛtastatkṣitirakṣaṇāt /
jitvā dvīpavatīṃ pṛthvīṃ bahubhūpālasaṃvṛtām // NarP_2,15.40 //
etatsaukhyaṃ paraṃ loke etatsvargapadaṃ dhruvam /
piturabhyadhikaḥ putro yadbhavetkṣitimaṇḍale // NarP_2,15.41 //
so 'haṃ putra kṛtārthastu kṛtaḥ sadguṇavartmanā /
tvayā sādhayatā bhūpānyathā haridinaṃ śubham // NarP_2,15.42 //
tatpiturvacanaṃ śrutvā putro dharmāṅgado 'bravīt /
kka gatastu bhavāṃstāta niveśya mayi saṃpadaḥ // NarP_2,15.43 //
kasminsthāne tviyaṃ prāptā sūryāyutasamaprabhā /
manye nirvedamāpanna imāṃ sṛṣṭvā prajāpatiḥ // NarP_2,15.44 //
naitadrūpā mahīpālanārī trailokyamadhyataḥ /
manye bhūdharajāteyamathavā sāgarodbhavā // NarP_2,15.45 //
māyā vā mayadaityasya pramadārūpasaṃsthitā /
aho sunupuṇo dhātā yeneyaṃ nirmitā vibho /
bālāgraśatabhāgo hi vyalīko nopapadyate // NarP_2,15.46 //
iyaṃ hi yogyā kanakāvadātā gṛhāya tubhyaṃ jagatīpatīśa /
evaṃ vidhā me jananī yadi syātko 'nyo 'sti mattaḥ sukṛtī manuṣyaḥ // NarP_2,15.47 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite pitāputrasaṃvādo nāma pañcadaśo 'dhyāyaḥ

vasiṣṭha uvāca
dharmāṅgavadacaḥ śrutvā hṛṣṭo rukmāṅgado 'bravīt /
satya te jananī putra saṃprāptā mandare mayā // NarP_2,16.1 //
vedāśrayasutā bālā madarthaṃ kṛtaniścayā /
kurvantī dāruṇaṃ putra tapo devagirau purā // NarP_2,16.2 //
itaḥ pañcadaśādahno hayagāmī gato hyaham /
mandare parvataśreṣṭhe bahudhātusamanvite // NarP_2,16.3 //
tasya mūrddhani bāleyaṃ toṣayantī maheśvaram /
sthitā gānaparā dṛṣṭā mayā tatra sudarśanā // NarP_2,16.4 //
tato 'haṃ mūrcchayā yuktaḥ patito dharaṇītale /
anaṅgabāṇasaṃviddho vyādhaviddho yathā mṛgaḥ // NarP_2,16.5 //
tato 'hamanayā devyā cālitaścārunetrayā /
vṛtaścaivāpi bhartṛtve kiñcitprārthanayā saha // NarP_2,16.6 //
mayā cāpi pratijñātaṃ svadakṣiṇakarānvitam /
seyaṃ bhāryā viśālākṣī kṛtā bhūdharamastake // NarP_2,16.7 //
avaruhya dharāpṛṣṭe samāruhya turaṅgamam /
dinatrayeṇa tvaritaḥ saṃprāptastava sannidhau // NarP_2,16.8 //
paśyamāno girīndeśānsarāṃsisaritastathā /
iyaṃ hi jananī putra tava prītivivarddhinī // NarP_2,16.9 //
abhivādaya cārvaṅgīṃ tvaṃ nijāmiva mātaram /
tatpiturvacanaṃ śrutvā hayasaṃsthāmarindamaḥ // NarP_2,16.10 //
śirasā dharaṇīṃ gatvā idaṃ vacanamabravīt /
prasīda devi mātastvaṃ bhṛtyo dāsaḥ sutastava // NarP_2,16.11 //
namaskaromi jananīṃ bahubhūpālasaṃyutaḥ /
taṃ putramavanīṃ prāptaṃ mohinī prekṣya bhūpate // NarP_2,16.12 //
bharturdākṣiṇyayogācca avatīrya turaṅgamāt /
avāgūhata bāhubhyāmutthāpya patitaṃ sutam // NarP_2,16.13 //
pariṣvaktastadā mātrā punarevābhyanandayat /
tatastāṃ sumanojñaistu cāruvastraisca bhūṣaṇaiḥ // NarP_2,16.14 //
bhūṣayitvā samāropya punareva hayottamam /
svapṛṣṭhe caraṇaṃ kṛtvā tasyā rājīvalocanaḥ // NarP_2,16.15 //
tenaiva vidhinā bhūpa pitaraṃ cānvarohayat /
bhūpālaiḥ saṃvṛto gacchanpabhdyāṃ dharmāṅgadaḥ sutaḥ // NarP_2,16.16 //
praharṣapulako hyāsījjananīṃ prekṣya mohinīm /
stūyamānaḥ svayaṃ cāpi meghagaṃbhīrayā girā // NarP_2,16.17 //
dhanyaḥ sa tanayo loke mātaro yasya bhūriśaḥ /
navā navatarā bhāryāḥ pituriṣṭā manoharāḥ // NarP_2,16.18 //
yasyaikā jananī loke pitā tasyaiva duḥkhabhāk /
piturduḥkhena kiṃ saukhyaṃ putrasya hṛdi vartate // NarP_2,16.19 //
ekasyā vandane mātuḥ pṛthivīphalamaśnute /
mātṝṇāṃ vandane mahyaṃ gahatpuṇyaṃ bhaviṣyati // NarP_2,16.20 //
tasmādabhyadhikaṃ puṇyaṃ bhaviṣyati dine dine /
ekamuccaramāṇo 'sau rājabhiḥ parivāritaḥ // NarP_2,16.21 //
praviṣṭo nagaraṃ ramyaṃ vaidiśaṃ ṛddhisaṃyutam /
hayasthaḥ prayayau rājā mohinyā saha tatkṣaṇāt // NarP_2,16.22 //
tato gṛhavaraṃ prāpya pūjyamāno janairnṛpaḥ /
avaruhya hayātasmāmohinīṃ vākyamabravīt // NarP_2,16.23 //
dharmāṅgadasya putrasya gṛhe gaccha manohare /
eṣa te guruśuśrūṣāṃ kariṣyati yathā guṇam // NarP_2,16.24 //
na sakhī naiva dāsī te śuśrūṣāmācarediti /
sā caivamuktā patyā tu prasthitā sutamandiram // NarP_2,16.25 //
dharmāṅgadena sā dṛṣṭā gacchantī mandirāya vai /
ātmano bhartṛvākyena parityajya mahīpatīn // NarP_2,16.26 //
tiṣṭhadhvaṃ piturādeśādimāṃ śuśrūṣaye hyaham /
sa evamuktvā gatvā tu bāhubhyāṃ parigṛhya vai /
krame pañcadaśe prāpte paryaṅke tvavaropayat // NarP_2,16.27 //
kāñcane paṭṭasūtreṇa racite komale dṛḍhe /
mṛdvāstaraṇasaṃyukte maṇiratnavibhūṣite // NarP_2,16.28 //
ratnadīpaiśca bahuśaḥ khacite sūryasaprabhe /
tataḥ pādodakaṃ cakre mohinyā dharmabhūṣaṇaḥ // NarP_2,16.29 //
sandhyāvalyā gurutvena hyapaśyattāṃ nṛpātmajaḥ /
naivamasyābhavadduṣṭaṃ manastāṃ mohinīṃ prati // NarP_2,16.30 //
sukumāro 'pi tanvaṅgīṃ pīnorujaghanastanīm /
mene varṣāyutasamāmātmānaṃ ca trivatsaram // NarP_2,16.31 //
prakṣālya caraṇau tasyāstajjalaṃ śirasi nyadhāt /
uvācāvanato bhūtvā sukṛtī mātarasmyaham // NarP_2,16.32 //
ityuktvā naranārībhiḥ svayaṃ ca śramanāśanam /
cakāra sarvabhogaistāṃ yuyoja ca mudānvitaḥ // NarP_2,16.33 //
dhīrodamathane jāte kuṇḍale cāmṛtasravaṃ /
ye labdhe dānavāñcitvā pātāle dharmamūrttinā // NarP_2,16.34 //
mohinyā karṇayoścakre svayameva vṛṣāṅgadaḥ /
aṣṭottarasahasraiśca dhātrīphalanibhaiḥ śubhaiḥ // NarP_2,16.35 //
mauktikai racitaiḥ śubhrairhāro devyāḥ kṛto hṛdi /
niṣkaṃ palaśataṃ svarṇaṃ kuliśāyutabhūṣitam // NarP_2,16.36 //
hāra laghūttaraṃ cakre māturnṛpasutastadā /
valayā vajrakhacitā dviraṣṭau karayordvayoḥ // NarP_2,16.37 //
ekaike niṣkakoṭībhirmūlyavidbhirnaraiḥ kṛtāḥ /
keyūranūpurau tasyā anarghau sa nṛpātmajaḥ // NarP_2,16.38 //
pradadau pituriṣṭāyā bhūṣaṇārthaṃ raviprabhau /
kaṭisūtraṃ tu śarvāṇyā yadāsītpāvakaprabham // NarP_2,16.39 //
tadbhraṣṭaṃ bhayabhītāyāḥ saṃgrāme tārakāmaye /
kālanemau sthite rājye patitaṃ mūlapācane // NarP_2,16.40 //
tadgṛhītaṃ tu daityena mayena lokamāyinā /
taṃ hatvā malaye daityaṃ daityakoṭisamāvṛtam // NarP_2,16.41 //
saṃvatsararaṇe ghore piturvacanakāraṇāt /
avāpa kaṭisūtraṃ tu daityarājapriyāsthitam // NarP_2,16.42 //
taddadau pituriṣṭāyāḥ sānandapulako nṛpaḥ /
hiraṇyakaśipoḥ pūrvaṃ yā bhāryā lokasundarī // NarP_2,16.43 //
tasyāḥ sīmantakaścāsītsaudāminisamaprabhaḥ /
sā praviṣṭā samaṃ patyā yadā pāvakamaṅgalā // NarP_2,16.44 //
samudre kṣipya sīmantaṃ duḥkhena mahatānvitā /
sāgarastattu saṃgṛhya ratnaśreṣṭhayugaṃ kila // NarP_2,16.45 //
dadau dharmāṅgadāyātha tasya vīryeṇa toṣitaḥ /
jananyāḥ pradadau hṛṣṭaḥ sūryakoṭisamaprabham // NarP_2,16.46 //
agniśauce śubhe vastre kañcuke sumanohare /
sahasrakoṭimūlye te mohinyāḥ saṃnyavedayat // NarP_2,16.47 //
devamālyaṃ sugandhāḍhyaṃ tathā devavilepanam /
sarvadevaguroḥ pūrvaṃ siddhahastātsudurlabham // NarP_2,16.48 //
dharmāṅgadena vīreṇa dvīpānāṃ vijaye tathā /
labdhaṃ tat pradadau devyā mohinyāḥ kāmavarddhanam // NarP_2,16.49 //
saṃbhūṣya parayā bhaktyā paścātṣaḍrasabhojanam /
ānītaṃ mātṛhastena bhojayāmāsa bhūmipa // NarP_2,16.50 //
purastādeva jananīṃ vākyaiḥ saṃbodhya bhūriśaḥ /
mayā tvayā ca kartavyaṃ rājño vākyaṃ na saṃśayaḥ // NarP_2,16.51 //
yā iṣṭā nṛpaterdevi sāsmākaṃ hi garīyasī /
iṣṭā yā bhūpaterbhartustasyā yā duṣṭamācaret // NarP_2,16.52 //
sā patnī narakaṃ yāti yāvadindrāścaturdaśa /
sāpatnabhāvaṃ yā kuryādbhartṛsneheṣṭayā saha // NarP_2,16.53 //
tasyāḥ snehaviyogārthaṃ tapyate tāmrabhrāṣṭake /
yathā sukhaṃ bhavedbhartustathā kāryaṃ hi bhāryayā // NarP_2,16.54 //
anukūlaṃ hitaṃ tasyā iṣṭāyā bharturācaret /
yathā bhartā tathā tāṃ hi paśyeta varavarṇini // NarP_2,16.55 //
hīnāyāścāpi śuśrūṣāṃ kṛtvā yāti triviṣṭapam /
paścātsthāne bhavetsāpi manasā yābhavatpriye // NarP_2,16.56 //
sarvānbhogānavāpnoti bharturiṣṭaṃ pragṛhya hi /
irṣyābhāvaparityāgātsarveśvarapadaṃ labhet // NarP_2,16.57 //
sapatnī yā sapatnyāstuḥśuśrūṣāṃ kurute sadā /
bharturiṣṭāṃ saṃnirīkṣya tasyā loko 'kṣayo bhavet // NarP_2,16.58 //
bharturiṣṭā purā veśyā hyabhavatsā kuleṣu vai /
śūdrajāteḥ suduṣṭasya parityaktakriyasya tu // NarP_2,16.59 //
ācaradveśyayā sārddhaṃ sā bhāryā patirañjinī /
prakṣālanaṃ dvayoḥ pādau dvayorucchiṣṭabhojinī // NarP_2,16.60 //
ubhayorapyadhaḥ śete ubhayorvai hitaṃ ratā /
veśyayā vāryamāṇāpi sadācārapathe sthitā // NarP_2,16.61 //
evaṃ śuśrīṣayantyā hi bhartāraṃ veśyayā saha /
jagāma sumahānkālo vartantyā duḥkhasāgare // NarP_2,16.62 //
aparasmindine bhartā māhiṣaṃ mūlakānvitam /
abhakṣayata niṣpāvaṃ durmedhāstailamiśritam // NarP_2,16.63 //
tadapathyabhujastasya avamanya pativratām /
abhavaddāruṇo rogo gude tasya bhagandaraḥ // NarP_2,16.64 //
saṃdahyamāno 'titarāṃ divā rātrau sa bhūriśaḥ /
tasya gehe sthitaṃ vittaṃ samādāya jagāma sā // NarP_2,16.65 //
veśyānyasmaidadau prītyā yūne kāmaparāyaṇā /
tataḥ sa dīnavadano vrīḍayā ca samanvitaḥ // NarP_2,16.66 //
uvāca prarudanbhāryāṃ śūdro vyākulacetanaḥ /
paripālaya māṃ devi veśyāsaktaṃ suniṣṭhuram // NarP_2,16.67 //
na mayopakṛtaṃ kiñcittava suṃdari pāpinā /
ramate veśyayā sārddhaṃ bahūnabdānsumadhyame // NarP_2,16.68 //
yo bhāryāṃ praṇatāṃ pāponānumanyeta garvitaḥ /
so 'śubhāni samāpnoti janmāni daśa pañca ca // NarP_2,16.69 //
divākīrtigṛhe tasmādyoniṃ prāpsyāmi garhitām /
tavāpamānato devi mano na kaluṣīkṛtam // NarP_2,16.70 //
iti bhartṛvacaḥ śrutvā bhāryā bhartāramabravīt /
purākṛtāni pāpāni duḥkhāni prabhavanti hi /
tāni sakṣamate vidvān sa vijñeyo nṛṇāṃ varaḥ // NarP_2,16.71 //
tanmayā pāpayā pāpaṃ kṛtaṃ vai pūrvajanmani /
tadbhajantyā na me duḥkhaṃ na viṣādaḥ kathañcana // NarP_2,16.72 //
evamuktvā samāśvāsya bhartāramanuśāsya ca /
anītaṃ janakādvittaṃ bandhubhyo varavarṇinī // NarP_2,16.73 //
kṣīrodanilayāvāsaṃ manyate sma satī patim /
divā divā triryatnena rātrau guhyaviśodhanam // NarP_2,16.74 //
rajanīkaravṛkṣotthaṃ gṛhya niryāsamañjasā /
nakhena pātayedbhartuḥ krimīnkuṣṭhācchanaiḥ śanaiḥ // NarP_2,16.75 //
mayūrapucchasaṃyuktaṃ pavanaṃ cākarottadā /
na devi rātrau svapiti na divā ca varānanā // NarP_2,16.76 //
bhartṛduḥkhena saṃtaptā apaśyajjvalitaṃ jagat /
yadyasti vasudhā devī pitaro devatāstathā // NarP_2,16.77 //
kurvantu rogahīnaṃ me bhartāraṃ gatakalmaṣam /
caṇḍikāyai pradāsyāmi raktaṃ māṃsasamudbhavam // NarP_2,16.78 //
nṛcchāgamahiṣopetaṃ bharturārogyahetave /
sādaraṃ kārayiṣyāmi upavāsāndaśaiva tu // NarP_2,16.79 //
śarīraṃ sthāpayiṣye 'haṃ sūkṣmakaṇṭakasaṃstare /
nopabhokṣyāmi madhuraṃ nopabhokṣyāmi vai ghṛtam // NarP_2,16.80 //
bāhyābhyaṅgavihīnāhaṃ saṃsthāsye dinasaṃcayam /
jīvatāṃ rogahīno hi bhartā me śaradāṃ śatam // NarP_2,16.81 //
evaṃ pravyāharantī sā vāsare vāsare gate /
atha kālena cālpena tridoṣo 'sya vyajāyata // NarP_2,16.82 //
trikaṭuṃ pradadau bharturyatnena mahatā tadā /
śītārtaḥ kaṃpamāno 'sau patnyaṅgulimakhaṇḍayat // NarP_2,16.83 //
ubhayordatayoḥ śleṣaḥ sahasā samapadyata /
tatkhaṇḍamaṅgulervaktre sthitaṃ nṛpativallabhe // NarP_2,16.84 //
atha vikrīya valayaṃ krītvā kāṣṭhāni bhūriśaḥ /
citāṃ sārpiryutāṃ cakre madhye dhṛtvā patiṃ tadā // NarP_2,16.85 //
avaruhya ca bāhubhyāṃ pādenākṛṣya pāvakam /
mukhe sukhaṃ samādhāya hṛdaye hṛdayaṃ tathā // NarP_2,16.86 //
jaghane jaghanaṃ devi ātmanaḥ saṃniveśya vai /
dāhayāmāsa kalyāṇī bharturdehaṃ rujānvitam // NarP_2,16.87 //
ātmanā saha cārvaṅgī jvalite jātavedasi // NarP_2,16.88 //
vumucya dehaṃ sahasā jagāma patiṃ samādāya ca devalokam /
viśodhayitvā bahupāpasaṃghānsvakarmaṇā duṣkarasādhanena // NarP_2,16.89 //

iti śrībṛhannāradīyapurāṇottarabhāge pativratopākhyānaṃ nāma ṣoḍaśo 'dhyāyaḥ

putra uvāca
tasmādīrṣyāṃ parityajya mohinīmanubhojaya /
na mātarīdṛśo dharmo lokeṣu triṣu labhyate // NarP_2,17.1 //
svahastena priyāṃ bharturbhāryāṃ yā tu prabhojayet /
sapatnīṃ tu sapatnī hi kiñcidannaṃ dadāti ca // NarP_2,17.2 //
tadanantaṃ bhaveddevi mātarityāha nābhijaḥ /
kuru vākyaṃ mayoktaṃ hi svāmini tvaṃ prasīda me // NarP_2,17.3 //
tātasya saukhyaṃ kartavyamāvābhyāṃ varavarṇinī /
bhavetpāpakṣayaḥ samyak svargaprāptistathākṣayā // NarP_2,17.4 //
putrasya vacanaṃ śrutvā devī saṃdhyāvalī tadā /
abhimantrya pariṣvajya tanayaṃ sā punaḥ punaḥ // NarP_2,17.5 //
mūrdhni cainamupāghrāya vacanaṃ cedamabravīt /
kariṣye vacanaṃ putra tvadīyaṃ dharmasaṃyutam // NarP_2,17.6 //
irṣyāṃ mānaṃ parityajya bhojayiṣyāmi mohinīm /
śataputrā hyahaṃ putra tvayaikena sutena hi // NarP_2,17.7 //
niyamairbahubhirjāto dehakleśakarairbhavān /
vratarājena cīrṇena prāptastvamacirātsutaḥ // NarP_2,17.8 //
nahīdṛśaṃ vrataṃ loke phaladāyi pradṛśyate /
sadyaḥ pratyayakārīdaṃ mahāpātakanāśanam // NarP_2,17.9 //
kiṃ jātairbahubhiḥ putraiḥ śokasaṃtāpakārakaiḥ /
varamekaḥ kulālaṃbī yatra viśramate kulam // NarP_2,17.10 //
trailokyādupariṣṭhāhaṃ tvāṃ prāpya jaṭhare sthitam /
dhanyāni tāni śūlāni yairjātastvaṃ suto 'nagha // NarP_2,17.11 //
saptadvīpapatiḥ śūraḥ piturvacanakārakaḥ /
āhlādayati yastātaṃ jananīṃ vāpi putrakaḥ // NarP_2,17.12 //
taṃ putraṃ kavayaḥ prāhurvākhyamaparaṃ sutam /
evamuktvā tu vacanaṃ devī saṃdhyāvalī tadā // NarP_2,17.13 //
vīkṣāṃ cakre 'tha bhāṇḍāni ṣaḍrasasya tu hetave /
tasyā vīkṣaṇamātreṇa paripūrṇāni bhūpate // NarP_2,17.14 //
ṣaḍrasatya sukhoṣṇasya mohinībhojanecchayā /
amṛtasvādukalpasya janasya tu mahīpate // NarP_2,17.15 //
tato darvīṃ samādāya kāñcanīṃ ratnasaṃyutām /
pariveṣayadavyagrā moḍinyāścāruhāsinī // NarP_2,17.16 //
kāñcane bhājane ślekṣṇe mānabhojanaveṣṭite /
śanaiḥ śanaiśca bubhuje iṣṭamannaṃ susaṃskṛtam // NarP_2,17.17 //
upaviśyāsane devī śātakaubhamaye śubhe /
vījyamānā varārohā vyājanena sugītinā // NarP_2,17.18 //
dharmāṅgadagṛhī tena śikhipucchabhavena tu /
sā bhuktā brahmatanayā tadannamamṛtopamam // NarP_2,17.19 //
caturguṇena śītena kṛtvā śaucamathātmanaḥ /
jagṛhe putradattaṃ tu tāṃbūlaṃ tatsugandhimat // NarP_2,17.20 //
varacandanayuktena hastena varavarṇinī /
tataḥ prahasya śanakaiḥ prāha saṃdhyāvalīṃ nṛpa // NarP_2,17.21 //
jananī kiṃ tu devi tvaṃ vṛṣāṅgadanṛpasya tu /
na mayā hi parijñātā śramasveditayā śubhe // NarP_2,17.22 //
vadatyevaṃ brahmasutā yāvatsaṃdhyāvalīṃ napa /
tāvatpraṇamya nṛpateḥ putro vacanamabravīt // NarP_2,17.23 //
udare hyanayā devyā ghṛtaḥ saṃvatsaratrayam /
tava bhartuḥ prasādena vṛddhiṃ saṃprāptavānaham // NarP_2,17.24 //
saṃtyanekāni mātṝṇāṃ śatāni mama suṃdari /
asyāḥ pītaṃ payo bhūri kucayoḥ snehasaṃplutam // NarP_2,17.25 //
anayā sā rujā tīvrā vidhṛtā prāyaśo jarā /
iyaṃ māṃ janayitvaiva jātā śithilabandhanā // NarP_2,17.26 //
tannāsti truṣu lokeṣu yaddatvā cānṛṇo bhavet /
mātuḥ putrasya cārvaṅgi satyametanmayeritam // NarP_2,17.27 //
so 'haṃ dhanyataro loke nāsti matto 'dhikaḥ pumān /
utsaṃge vartayiṣyāmi mātṛsaṃghasya nityaśaḥ // NarP_2,17.28 //
notsaṃge cejjananyā hi tanayo viśati kvacit /
mātṛsaukhyaṃ na jānāti kumārī bhartṛjaṃ yathā // NarP_2,17.29 //
māturutsaṃgamārūḍhaḥ putro darpānvito bhavet /
hāramuttamadehasthaṃ hastenāhartumicchati // NarP_2,17.30 //
pālyamāno jananyā hi pitṛhīno 'pi darpitaḥ /
samīhate jagaddhartuṃ savīryaṃ mātṛjaṃ payaḥ // NarP_2,17.31 //
etajjaṭharasaṃsargi bhavatyutsaṃgaśaṅkitaḥ /
asyāścaivāparāṇāṃ ca viśeṣo yadi me na cet // NarP_2,17.32 //
tena satyena me tāto jīvatāccharadāṃ śatam /
evaṃ bruvāṇe tanaye mohinī vismayaṃ gatā // NarP_2,17.33 //
kathamasya prahartavyaṃ mayā nirghṛṇaśīlayā /
vinītasya hyapāpasya aucityaṃ pāpino gṛhe // NarP_2,17.34 //
pituḥ śuśrūṣaṇaṃ yasya na tasya sadṛśaṃ kṣitau /
evaṃ guṇādhikasyāhaṃ kartuṃ karma jugupsitām // NarP_2,17.35 //
putrasya dharmaśīlasya bhūttvā tu jananī kṣitau /
evaṃ vimṛśya bahudhā mohinī lokasuṃdarī // NarP_2,17.36 //
uvāca tanayaṃ bālā śīghramānaya me patim /
na śaknomi vinā tena muhūrtamapi vartitum // NarP_2,17.37 //
tataḥ sa tvaritaṃ gatvā praṇamya pitaraṃ nṛpa /
kaniṣṭhā jananī tāta śīghraṃ tvāṃ draṣṭumicchati // NarP_2,17.38 //
prasādaḥ kriyatāṃ tasyāḥ pūjyatāṃ brahmaṇaḥ sutā /
putravākyena nṛpatiratatkṣaṇādgantumudyataḥ // NarP_2,17.39 //
prahṛṣṭavadano bhūtvā saṃdhyāvalyā niveśanam /
saṃpraviśya gṛhe rājā dadarśa śayanasthitām // NarP_2,17.40 //
mohinīṃ mohasaṃyuktāṃ taptakāñcanasaprabhām /
upāsya mānāṃ priyayā saṃdhyāvalyā śanaiḥ śanaiḥ // NarP_2,17.41 //
putravākyātparityajya krodhaṃ sāpatnyajaṃ tathā /
dṛṣṭvā rukmāṅgadaṃ prāptaṃ śayane mohya suṃdarī // NarP_2,17.42 //
prahṛṣṭavadanā prāha rājānaṃ bhūridakṣiṇam /
ihopaviśyatāṃ kānta paryaṅke mṛdutūlake // NarP_2,17.43 //
sarvaṃ nirīkṣitaṃ bhūpa rājyatantraṃ tvayā ciram /
adyāpi nahi te vāñchā rājye parinivartate // NarP_2,17.44 //
manye duṣkṛtinaṃ bhūpa tvāmatra dharaṇītale /
yaḥ samarthaṃ sutaṃ jñātvā svayaṃ paśyennṛpaśriyam // NarP_2,17.45 //
tasmāttvatto 'dhiko nāsti duḥkhī lokeṣu kaścana /
suputrāṇāṃ pitṝṇāṃ hi sukhaṃ yāti kṣaṇaṃ nṛpa // NarP_2,17.46 //
duḥkhena pāpabhoktṝṇāṃ viṣayāsaktacetasām /
sarvāśca prakṛtī rājaṃstaveṣṭāḥ pūrṇapuṇyajāḥ // NarP_2,17.47 //
dharmāṅgade pālayāne kathaṃ tvaṃ vīkṣase 'dhunā /
parityajya priyāsaukhyaṃ kīnāśa iva durbalaḥ // NarP_2,17.48 //
yadi pālayase rājyaṃ mayā kiṃ te prayojanam /
niṣprayojanamānītā kṣīrasāgaramastakāt // NarP_2,17.49 //
viḍbhojyā hi bhaviṣyāmi pakṣiṇāmāmiṣaṃ yathā /
yo bhāryāṃ yauvanopetāṃ na sevediha durmatiḥ // NarP_2,17.50 //
kṛtyācaraṇasaktastu kutastasya bhavetpriyā /
asevitā vrajedbhāryā adattaṃ hi dhanaṃ vrajet // NarP_2,17.51 //
arakṣitaṃ vrajedrājyaṃ anabhyastaṃ śrutaṃ vrajet /
nālasaiḥ prāpyate vidyā na bhāryā vratasaṃsthitaiḥ // NarP_2,17.52 //
nānuṣṭhānaṃ vinā lakṣmīrnābhaktaiḥ prāpyate yaśaḥ /
nodyamī sukhamāpnoti nābhāryaḥ saṃtatiṃ labhet // NarP_2,17.53 //
nāśucirddharmamāpnoti na vipro 'priyavāgdhanam /
apṛcchannaiva jānāti agacchanna kvacidvrajet // NarP_2,17.54 //
aśiśyo na kriyāṃ vetti na bhayaṃ vetti jāgarī /
kasmādbhūpāla māṃ tyaktvā dharmāṅgadagṛhe śubhe // NarP_2,17.55 //
vīkṣyase rājyapadavīṃ samarthe tanaye vibho // NarP_2,17.56 //
evaṃ brubāṇāṃ tanayāṃ vidhestu ratipriyāṃ cāruviśālanetrām /
vrīḍānvitaḥ putrasamīpavartī provāca vākyaṃ nṛpatiḥ priyāntām // NarP_2,17.57 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite mohinīvacanaṃ nāma saptadaśo 'dhyāyaḥ

rājovāca
nādhikāro mayā mīru kṛto nṛpaparigrahe /
śramāturasya nidrā me pravṛttā mukhadāyinī // NarP_2,18.1 //
dharmāṅgadaṃ samābhāṣya mohinīṃ naya mandiram /
pūjayasva yathānyā mameṣā patnī priyā mama // NarP_2,18.2 //
nijaṃ kamalapatrākṣa sarvaratnavibhūṣitam /
nirvātavātasaṃyuktaṃ sarvartusukhadāyakam // NarP_2,18.3 //
evamādiśya tanayamahaṃ nidrāmupāgataḥ /
śayanaṃ prāpya kaṣṭātte abhāgyo hi dhanaṃ yathā // NarP_2,18.4 //
vibuddhamātraḥ sahasā tvatsamīpamupāgataḥ /
yadvravīṣi vaco devi tatkaromi na saṃśayaḥ // NarP_2,18.5 //
mohinyuvāca
parisāṃtvaya rājendra imāndārānsuduḥkhitān /
mamodvāhena nirviṇṇānnirāśānkāmabhogayoḥ // NarP_2,18.6 //
jyeṣṭhānāṃ rūpayuktānāṃ kalatrāṇāṃ viśāṃpate /
mūrghni kīlaṃ kaniṣṭhākhyaṃ yo hi rājannikhānayet // NarP_2,18.7 //
na sadgatirbhavettasya na ta sā vindate param /
pativratāśrudagdhāyāḥ kā śāntirme bhaviṣyati // NarP_2,18.8 //
janitāraṃ hi me bhasma kuryyurdevyaḥ pativratāḥ /
kiṃ punaḥ prākṛtaṃ bhūpa tvādṛśīṃ tathā // NarP_2,18.9 //
saṃdhyāvalīsamā nārī trailokye nāsti bhūmipa /
tava snehanibaddhāṅgī saṃbhojayati ṣaḍrasaiḥ // NarP_2,18.10 //
priyāṇi cāṭuvākyāni vadatī tava gauvavāt /
evaṃvidhā hi śataśo nāryaḥ saṃti gṛhe tava // NarP_2,18.11 //
yāsāṃ na pādarajasā tulyāhaṃ bhūpate kvacit /
mohinī vacanaṃ śrutvā vrīḍito hyabhavannṛpaḥ // NarP_2,18.12 //
saputrāyāḥ samīpe tu jyeṣṭhāyā nṛpatistadā /
iṅgitajñaḥ suto jñātvā daśāvasthāgatāṃ nṛpam // NarP_2,18.13 //
pitaraṃ kāmasaṃtaptaṃ mohinyarthe vimohitam /
mātṛḥ sarvāḥ samāhūya saṃdhyāvalipurogamāḥ // NarP_2,18.14 //
kṛtāñjalipuṭo bhūtvā evamāha priya vacaḥ /
vimohinī me jananī navoḍhā brāhmaṇaḥ sutā // NarP_2,18.15 //
sā ca prārthayate devyo rājānaṃ rahasisthitam /
ātmanā saha khelārthaṃ tanmodadhvaṃ suharṣitāḥ // NarP_2,18.16 //
mātara ūcuḥ
ko 'numodayate putra sarpabhakṣaṇamātmanaḥ /
ko hi dīpayate vahniṃ svadehe dehināṃ vara // NarP_2,18.17 //
ko bhakṣayedviṣaṃ ghoraṃ kaśchindyādātmanaḥ śiraḥ /
kastaretsāgaraṃ baddhvā grīvāyāṃ dāruṇāṃ śilām // NarP_2,18.18 //
ko gaccheddvīpivadanaṃ kaḥ keśānsuharerharet /
ko niṣīdati dhārāyāṃ khaṅgasyā kāśabhāsinaḥ // NarP_2,18.19 //
kānumodayate bhartrā sapatnyāḥ krīḍanaṃ kila /
sarvasyāpi pradānena naitanmanasi vartate // NarP_2,18.20 //
varaṃ hi chedanaṃ mūrdhnastatkṣaṇāttu varāsinā /
kā dṛṣṭyā dayitaṃ kāntaṃ nirīkṣedanyayāhṛtam // NarP_2,18.21 //
kā sā sīmantinī loke bhavedetādṛśī kvacit /
ātmaprāṇasamaṃ kāntamanyastrīkucapīḍanam // NarP_2,18.22 //
saṃśrutya sahate yā tu kiṃ punaḥ svena cakṣuṣā /
sarveṣāmeva duḥkhānāṃ duḥkhametadanantakam // NarP_2,18.23 //
yadbhartānyāṅganāsaṃkto dṛśyaṭate svena cakṣuṣā /
varaṃ sarvā mṛtāḥ putra yugapanmātarastava // NarP_2,18.24 //
na tu mohinisaṃyukto dṛśyo 'yaṃ nṛpatiḥ patiḥ /
dharmāṅgada uvāca
yadi me na pituḥ saukhyaṃ kariṣyatha śubhānanāḥ // NarP_2,18.25 //
viṣamāloḍya pāsyāmi yuṣmatsaukhyaṃ mṛte mayi /
karmaṇā manasā vācā yā piturduḥkhamācaret // NarP_2,18.26 //
sā me śatrurvadhārhāsti yadi saṃdhyāvalī bhavet /
sarvāsāṃ sādhikā devī mohinī janakapriyā // NarP_2,18.27 //
krīḍārthamāgatā bālā mandarācalamandirāt /
tatputravacanaṃ śrutvā vepamānā hi mātaraḥ // NarP_2,18.28 //
ūcuḥ sagadgadāṃ vācaṃ hitārthaṃ tanayasya hi /
avaśyaṃ tava vākyaṃ hi kartavyaṃ nyāyasaṃyutam // NarP_2,18.29 //
kiṃ tu dānaprado bhūtvā mohinīṃ yātu te pitā /
yo bhāryāmudvahedbhartā dvitīyāmaparāmapi // NarP_2,18.30 //
jyeṣṭhāyai dviguṇaṃ tasyā dadyaccaivānyathā ṛṇī /
anujñāpya yadā bhārtā jyeṣṭhāmanyāṃ samudvahetak // NarP_2,18.31 //
tadā jyeṣṭhābhilaṣitaṃ deyamāhuḥ purāvidaḥ /
jyeṣṭhayā sahitaḥ kuryādiṣṭāpūrtaṃ narottamaḥ // NarP_2,18.32 //
eṣa dharmo 'nyathānyāyo jāyate dharmasaṃkṣayaḥ /
śrutvā tu mātṛvacanaṃ prahaṣṭenāntarātmano // NarP_2,18.33 //
ekaikasyai dadau sāgrāṃ koṭiṃ koṭiṃ sutastadā /
sahasraṃ nagarāṇāṃ ca grāmāṇāṃ pradadau tathā // NarP_2,18.34 //
caturaśvatarībhiścapṛthagyuktā nṛpātmajaḥ /
ekaikasya dadāvaṣṭau rathānkāñcanamālinaḥ // NarP_2,18.35 //
vāsasāmayutaṃ prādādyeṣāṃ mūlyaṃ śatādhikam /
śuddhasya merujātasya akṣayasya nupātmajaḥ // NarP_2,18.36 //
kāñcanasya dadau lakṣamekaikaṃ pratimātaram /
dāsānāṃ ca śataṃ sāgraṃ dāsīnāṃ ca nṛpātmajaḥ // NarP_2,18.37 //
dhenūnāṃ ghaṭadogdhrīṇāmekaikasyai tathāyutam /
yugandharāṇāṃ bhadrāṇāṃ śatāni daśa vai pṛthak // NarP_2,18.38 //
daśaprakāraṃ nṛpate dhānyaṃ ca pradadau sutaḥ /
vāṭīnāṃ tu sahasrāṇāṃ śataṃ prādāddhasanniva // NarP_2,18.39 //
kuṃbhāyutaṃ sarpiṣastu tailasya ca pṛthagdadau /
ajāvikamasaṃkhyātamekaikasyai nyavedayat // NarP_2,18.40 //
sahasreṇa sahasreṇa suvarṇasya vyabhūṣayat /
ākhaṇḍalāstrayuktaratha bhūṣaṇasya subhaktimān // NarP_2,18.41 //
dhātrīpramāṇairhariśca mauktikairdīptisaṃyutaiḥ /
pradadau saṃhatānkṛtvā valayānpañca sapta ca // NarP_2,18.42 //
pañcāśacca śate dve tu bhauktikāni mahīpate /
saṃdhyāvalyāṃ sthitānīha śītāṃśupratimāni ca // NarP_2,18.43 //
ekaikasyai dadau putrosa hārayugmaṃ manoharam /
kuṅkumaṃ candanaṃ bhūri karpūraṃ prasthasaṃkhyayā // NarP_2,18.44 //
kastūrikāṃ tathā tābhyo bhūyasīṃ pradadau sutaḥ /
mātṝṇāmaviśeṣeṇa pituḥ sukhamabhīpsayan // NarP_2,18.45 //
bhājanāni vicitrāṇi jalapātrāṇyanekaśaḥ /
ghṛtakṣīrasya pātrāṇi peyasya vividhasya ca // NarP_2,18.46 //
caturddaśaśataṃ prādātsahasreṇa samanvitam /
sthālīnāṃ kāñcanīnāṃ hi sakuṃbhānāṃ nṛpātmajaḥ // NarP_2,18.47 //
ekaikasyai dadau bhūpa śatāni trīṇi pañca ca /
kareṇūnāṃ savegānāṃ māṃsavikrāntakandharām // NarP_2,18.48 //
viṃśatiṃ viṃśatiṃ prādāduṣṭrīṇāṃ ca śataṃ śatam /
śibikānāṃ saveṣāṇāṃ puṃsāṃ pīvaragāminām // NarP_2,18.49 //
pradadau daśa saptāśvānmātṝṇāṃ sukhayāyinaḥ /
evaṃ datvā bahudhanaṃ bahvībhyo nṛpanandanaḥ // NarP_2,18.50 //
dhanyo dhanapatiprakhyaścakre tāsāṃ pradakṣiṇāḥ /
kṛtāñjalipuṭo bhūtvā idaṃ vacanamabravīt // NarP_2,18.51 //
mamoparodhātpraṇatasya mūrdhnāpatiṃ samuddiśya yathā bhavatyaḥ /
bruvantu sarvāḥ pitaraṃ mamādya svaireṇa saṃbhuṅkṣva nareśaṃ mohinīm // NarP_2,18.52 //
na cāsmadīyā bhavatā kilerṣyā svalpāpi kāryā manasi pratītā /
vimohinīṃ brahmasutāṃ suśīlāṃ ramasva saukhyena rahaḥ śatāni // NarP_2,18.53 //
tatputravākyaṃ hi niśamya sarvāḥ saṃhṛṣṭalomnyo nṛpanāthamūcuḥ /
svabhūduhitrā suciraṃ ramasva videhaputryeva raghupravīraḥ // NarP_2,18.54 //
na śalyabhūtā kuśaketuputrī tvatsaṃgamādvidvi na saṃśayo 'tra /
putraujasā duḥkhavimuktabhāvātsamīritaṃ vākyamidaṃ pratīhi // NarP_2,18.55 //

iti śrībṛhannāradīyapurāṇottarabhāge mātṛsanmānaṃ nāma aṣṭādaśo 'dhyāyaḥ

vasiṣṭha uvāca
so 'nujñāto mahīpālaḥ priyābhiḥ priyakāmukaḥ /
praharṣamatulaṃ lebhe dharmāṅgadamuvāca ha // NarP_2,19.1 //
etāṃ dvīpavatīṃ pṛthvīṃ paripālaya putraka /
kṛtvā duṣṭavadhaṃ tvādāvapramattaḥ sadodyataḥ // NarP_2,19.2 //
sadāvasarasaṃyuktaḥ sadācāranirīkṣakaḥ /
sadā cetanasaṃyuktaḥ sadā vāṇijyavallabhaḥ // NarP_2,19.3 //
sadā bhramaṇaśīlaśca sadā dānaratirbhava /
sadā kauṭilyahīnaśca sadācārarataḥ sadā // NarP_2,19.4 //
aparaṃ śṛṇu me putra yatkarttavyaṃ tvayādhunā /
aviśvāsastu sarvatra bhūmipānāṃ praśasyate // NarP_2,19.5 //
koṣasya ca parijñānaṃ janānāṃ janavallabha /
rasavaddravyamākarṣeḥ puṣpebhya iva ṣaṭpadaḥ // NarP_2,19.6 //
tvayā putreṇa saṃprāptaṃ punareveha yauvanam // NarP_2,19.7 //
imāmapūrvāṃ vararūpamohinīṃ saṃprāpya bhāryāṃ dvijarājavaktrām /
sukhena saṃyojya ca te 'dya bhāraṃ saptodadhidvīpabhavaṃ praraṃsye // NarP_2,19.8 //
vrīḍākarastāta manuṣyaloke samarthaputre suratābhikāmī /
bhavetpitā cedbralibhiśca yukto jīrṇadvijaḥ śvetaśiroruhaśca // NarP_2,19.9 //
jīrṇo 'pyajīrṇastava saukhyavṛddho vāñche imāṃ lokavarāṃ varārhām /
saṃtyajya devānmama hetumāgatāmanaṅgabāṇābhihatāṃ sunetrām // NarP_2,19.10 //
kāmaṃ ramiṣye drutakāṃ canābhāṃ hyekāntaśīlaḥ paripūrṇacetāḥ /
bhūtvā tu gupto vananirjhareṣu ramyeṣu divyeṣu nadītaṭeṣu // NarP_2,19.11 //
iyaṃ purandhrī mama jīvitādhikā sukhena dhāryā tridivaikanārī /
asyāstu hetorvibudhā vimūḍhā yathā ramāyai dharaṇīśasaṃghāḥ // NarP_2,19.12 //
tadvākyamākarṇya pituḥ subuddhiḥ praṇamya bhaktyā jananīsametam /
nṛpottamaṃ taṃ nṛpanandano 'sau dideśa bhogārthamanekavittam // NarP_2,19.13 //
ājñāvidheyāṃstu piturniyojya dāsāṃśca dāsīśca hiraṇyakaṇṭhīḥ /
matsyadhvajārttasya sukhāya putrastato mahīrakṣaṇamācacāra // NarP_2,19.14 //
nṛpaistuto dharmavibhūṣaṇo 'sau samāvṛto dvīpavatīṃ samagrām /
tasyetthamurvīṃ carataśca bhūpa na pāpabuddhiṃ kurute janaighaḥ // NarP_2,19.15 //
na cāpi vṛkṣaḥ phalapuṣpahīno na kṣetramāsīdyavaśālihīnam /
sravanti gāvo ghaṭapūradugdhaṃ ghṛtādhikaṃ śarkaravatsumiṣṭam // NarP_2,19.16 //
kṣīraṃ supeyaṃ sakalārtināśanaṃ pāpāpahaṃ puṣṭivivardhanaṃ ca /
jano na kaścidvibhavasya goptā bhartuhiṃ bhāryā na kaṭūktivādinī // NarP_2,19.17 //
putro vinītaḥ pitṛśāsane rato vadhūḥ sthitā hastapuṭe ca śvaśroḥ /
dvijopadeśe hi jano vyavasthito vedoktadharmācaraṇāddvijottamāḥ // NarP_2,19.18 //
na bhuñjate mādhavavāsare janā na yānti śoṣaṃ bhuviḥ nimnagāstu /
saṃbhujya mānā nahi yānti saṃpadaḥ saṃbhogayuktairapi mānavaiḥ kṣayam // NarP_2,19.19 //
vivṛddhimāyānti jalairivorddhvaṃ dūrvātṛṇaṃ śādvalatāmupaiti /
kṛtī ca loko hyabhavatsamasto dharmāṅgade pālanasaṃpravṛtte // NarP_2,19.20 //
bhuktvā tu saukhyāni ca yānti mānavā hareḥ padaṃ taddinasevanena /
dvārāṇi sadhvāntaniśāsu bhūpa guptāni kurvanti na dasyu bhītāḥ // NarP_2,19.21 //
na cāpi gopeṣu dadanti vṛttiṃ svecchācarā mandiramāvrajanti /
kṣīraṃ kṣarantyo ghaṭavatsubhūriśo vatsapriyāḥ śāntikarāśca gāvaḥ // NarP_2,19.22 //
akṛṣṭapacyā dharaṇī samastā prarūḍhasasyā kila lāṅgalaṃ vinā /
mātuḥ payobhiḥ śiśavaḥ supuṣṭā bhartuḥ prayogaiḥ pramadāḥ supuṣṭāḥ // NarP_2,19.23 //
nṛpaiḥ suguptāstu janāḥ supuṣṭāḥ satyābhiyukto hi vṛṣaḥ supuṣṭaḥ /
evaṃ vidhe dharmaratipradhāne jane pravṛtte haribhaktiyukte /
saṃrakṣyamāṇe hi nṛpātmajena jagāma kālaḥ sukhahe tubhūtaḥ // NarP_2,19.24 //
nirāmayo bhūtisamanvitaśca sabhūrivarṣotsavakārakaśca /
pṛthvīpatiścātivimohitaśca vimohinīceṣṭitasaukhyayuktaḥ // NarP_2,19.25 //
dinaṃ na jānāti na cāpi rātriṃ māsaṃ ca pakṣaṃ ca sa vatsaraṃ ca /
atīva mugdhaḥ suratena tasyā virañciputryāḥ śubhaceṣṭitāyāḥ // NarP_2,19.26 //
vimohinīsaṃgamane nṛpasya babhūva śaktistvadhikā manoje /
yathā yathā sevata eva bhūpastathā tathā vṛddhimiyarti vīryam /
pakṣeṣu śukleṣviva śītabhānurna kṣīyate saṃtatasevanena // NarP_2,19.26 //
vṛndārakaḥ pītasudhāraso yathā saṃspṛśya saṃspṛśya punarnavo 'sau /
pibaṃstu pānaṃ sumanoharaṃ hi śṛṇvaṃstu gītaṃ supadaprayuktam // NarP_2,19.27 //
paśyaṃśca rūpaṃ sa nitaṃbinīnāṃ spṛśanspṛśanmohinivaktracandram /
vimarddamānastu kareṇa tuṅgau sukhena pīnau piśitoparūḍhau // NarP_2,19.29 //
ghanastanau kāñcanakuṃbhatulyau pracchāditau hāravibhūṣaṇena /
valitrayaṃ nātivivarddhamānaṃ manoharaṃ lomaśarājiśobham // NarP_2,19.30 //
stanasya rūpaṃ parito vilokya dadhre varāṅgyāḥ śubhalocanāyāḥ /
nahīdṛśaṃ cārutaraṃ nitāntaṃ nitaṃbinīnāṃ manaso 'bhirāmam // NarP_2,19.31 //
yādṛgvidhaṃ mohinamohanārthaṃ vinirmitaṃ yadvidhinā svarūpam /
mṛgendraśatroḥkarasannikāśe jaṅghe vilome drutakāñcanābhe // NarP_2,19.32 //
śaśāṅkakāntirddaśanasya paṅktirnigūḍhagulphe janamohanārtham /
āpādaśīrṣaṃ kila tatsvarūpaṃ saṃpaśyataccāruviśālanetryāḥ // NarP_2,19.33 //
mene surāṇāmadhikaṃ hi rājā kṛtārthamātmānamatīva harṣāt /
aho sutanvī vipulekṣaṇeyaṃ yāciṣyate yacca tadeva deyam // NarP_2,19.34 //
asyāstu ramye surate śubhāyā dāsyāmi cānte nijavittajātam /
sudurlabhaṃ deyamadeyamanyairdāsyāmi cāsyā yadi vāpyadeyam // NarP_2,19.35 //
yadyapyadeyaṃ mama jīvitaṃ hi yāciṣyate cedyadi hemavarṇā /
dāsyāmi cedaṃ na vicārayiṣye putraṃ vinā nāsti nadeyamasyāḥ // NarP_2,19.36 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīpraṇayavarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ

vasiṣṭha uvāca
evaṃ suratamūḍhasya rājño rukmāṅgadasya ca /
trīṇi pañca ca varṣāṇi vyatītāni sukhena vai // NarP_2,20.1 //
saṃprāpte navame varṣe putro dharmāṅgado balī /
jitvā vidyādharānpañca malaye parvatottame // NarP_2,20.2 //
ājahāra maṇīnpañca sarvakāmapradān śubhān /
ekaṃ kāñcanadātāraṃ koṭikoṭiguṇaṃ śubham // NarP_2,20.3 //
dvitīyaṃ vastrabhūṣādilakṣakoṭipradaṃ tathā /
tṛtīyamamṛtasrāvi punaryauvanakārakam // NarP_2,20.4 //
sabhāgṛhaprakartāraṃ caturthaṃ cānnasādhakam /
pañcamaṃ vyobhagatidaṃ trailokyaparisarpaṇam // NarP_2,20.5 //
tānmaṇīngṛhya manasā vidyādharasamanvitaḥ /
strībhirvidyādharāṇāṃ ca sāśrunetrābhirāvṛtaḥ // NarP_2,20.6 //
vavande caraṇau mātuḥ pitū rukmāṅgadasya ca /
maṇīnpañca samarpyātha pādayoḥ prāha saṃnataḥ // NarP_2,20.7 //
ime jitā mayā tāta pañca vidyādharā raṇe /
malaye bhūdharaśreṣṭhe vaiṣṇavāstreṇa bhūpate // NarP_2,20.8 //
ime te bhṛtyatāṃ prāptāḥ sastrīkā nṛpasattama /
maṇīnprayaccha mohinyai bhujabhūṣaṇahetave // NarP_2,20.9 //
sarvakāmapradā hyete punaryauvanakāriṇaḥ /
jīrṇadantāḥ punarbālā bhavanti maṇidhāraṇāt // NarP_2,20.10 //
vastraharmyasuvarṇānāṃ svargateramṛtasya ca /
dātāro māsayuddhena sādhitāstava tejasā // NarP_2,20.11 //
sādhitāni mayā kṛcchrātsaptadvīpāni bhūpate /
karadānisamastāni kṛtāni tava tejasā // NarP_2,20.12 //
samudre ca praviṣṭasya gataḥ saṃvatsaro mama /
jitā bhogavatī tāta mayā nāgasamāvṛtā // NarP_2,20.13 //
āhṛtā nāgakanyāśca mayā cāyutasaṃkhyakāḥ /
tatrāpi hāraratnāni subahūnyāhṛtāni ca // NarP_2,20.14 //
punaścāhaṃ gatastāta dānavānāṃ puraṃ mahat /
tānnirjityaṃ ca kanyānāṃ surūpāṇāṃ suvarcasām // NarP_2,20.15 //
āhṛtāni mayā trīṇi sahasrāṇi ca pañca ca /
daśakoṭyastu ratnānāṃ dīpakarma niśāgame // NarP_2,20.16 //
kurvatāṃ te mahīpāla ānītāstava mandire /
tato 'haṃ vāruṇaṃ lokaṃ rasātalatalasthitam // NarP_2,20.17 //
gato vīryabalotsiktastvadaṅghriyugasevakaḥ /
tatrokto varuṇo devaḥ sthīyatāṃ matpinturvaśe // NarP_2,20.18 //
rukmāṅgadasya nṛpateryadi jīvitumicchasi /
kupito mama vākyena varuṇo yoddhumāgataḥ // NarP_2,20.19 //
tena saṃvatsaraṃ yuddhaṃ ghoraṃ jātaṃ rasātale /
jito nārāyaṇāstreṇa mayā sa jalanāyakaḥ // NarP_2,20.20 //
na hataḥ pramadāvākyaistasya jīvitarakṣaṇe /
nirjitenāyutaṃ dattaṃ vājināṃ vātaraṃhasām // NarP_2,20.21 //
ekataḥ śyāmakarṇānāṃ śubhrāṇāṃ candravarcasām /
tṛṇatoyavihīnā ye jīvanti bahuśaḥ samāḥ // NarP_2,20.22 //
ekāṃ kanyāṃ surūpāṃ me puraskṛtya svalaṅkṛtām /
bhāryārthe varuṇaḥ prādātsāpyānītā mayā śubhā // NarP_2,20.23 //
kumārī tu samānītāḥ bahuvittasamanvitā /
tannisti triṣu lokeṣu sthānaṃ tāta sudurgamam // NarP_2,20.24 //
yanmayā na jitaṃ hyasti tavāṅghriparisevanāt /
taduttiṣṭha parīkṣasva tvatprasādārjitāṃ śriyam // NarP_2,20.25 //
ahaṃ ca saṃpadaḥ sarvāstvadadhīnā viśāṃpate /
yaḥ putrastāta vadati mayā lakṣmīḥ samarjitā // NarP_2,20.26 //
na deyā bhūmidevebhyaḥ so 'pi vai narakaṃ vrajet /
ātmasaṃbhāvanaṃ tāta na kartavyaṃ sutena hi // NarP_2,20.27 //
kuṭhāradātrasadṛśaḥ putraḥ saṃpatsamuccaye /
pituḥ śauryeṇa putrasya varddhate dhanasaṃcayaḥ // NarP_2,20.28 //
taijasaṃ dātramādāya lunāti tṛṇasaṃcayān /
vāyunā pūritaṃ vastraṃ tārayennaugataṃ jale // NarP_2,20.29 //
yathā dārumayī yoṣā ceṣṭate kuhakecchayā /
tathāhi pitṛvīryeṇa putrāstejobalānvitāḥ // NarP_2,20.30 //
tasmādiyaṃ mādhavadevavallabhā vilokayasvādya mayopanītā /
ātmecchayā yacchatu rakṣatādvā svasaṃpado mātṛsamūhavaryāḥ // NarP_2,20.31 //

iti śrībṛhannāradīyapurāṇottarabhāge dharmāṅgadadigvijayo nāma viṃśo 'dhyāyaḥ

māndhātovāca
putrasya vacanaṃ śrutvā kiṃ cakāra mahīpatiḥ /
sā cāpi mohinī brahmanpriyā rājño vidheḥ sutā // NarP_2,21.1 //
āścaryarūpaṃ kathitamākhyānaṃ tu sudhopamam /
viśeṣatastvayā puṇyaṃ sarvasaṃdehabhañjanam // NarP_2,21.2 //
vasiṣṭha uvāca
tatputravacanaṃ śrutvā prahṛṣṭo nṛpapuṅgavaḥ /
udatiṣṭhatpriyāyuktastāḥ śriyaścāvalokayat // NarP_2,21.3 //
kṣaṇaṃ harṣānvito bhūpa rājā viṣṇuparāyaṇaḥ /
nāgakanyāstu tāḥ sarvā vāruṇīsahitā mudā // NarP_2,21.4 //
pradadau tanaye premṇā bhāryārthaṃ dharmabhūṣaṇe /
śeṣaṃ dānavanārībhirbahuratnasamanvitam // NarP_2,21.5 //
mohinyai pradadau rājā kāmabāṇaprapīḍitaḥ /
saṃvibhajya pitā vittaṃ dharmāṅgadasamāhṛtam // NarP_2,21.6 //
purohitamuvācedaṃ kāle cāhūya bhūpatiḥ /
sarvāsāṃ matsuto brahmanpāṇīngṛhṇātu dharmataḥ // NarP_2,21.7 //
kumārīṇāṃ kumāro 'yaṃ madvākye saṃsthitaḥ sadā /
vaivāhyalagne nakṣatre muhūrte sarvakāmade // NarP_2,21.8 //
vācayitvā dvijānsvasti gosvarṇāṃbaratoṣitān /
vivāhaṃ kuru putrasya mama dharmāṅgadasya vai // NarP_2,21.9 //
yaḥ putrasya pitodvāhaṃ na karotīha mandadhīḥ /
sasa majjennarake ghore hyapratiṣṭhe yugāyutam // NarP_2,21.10 //
tasmāccodvāhayetputraṃ pitā dharmasamanvitaḥ /
ātmā saṃsthāpitastena yena saṃsthāpitaḥ sutaḥ // NarP_2,21.11 //
sarvakratuphalaṃ tasya putrodvāhe kṛte bhavet /
putrasya guṇayuktasya nirguṇasyāpi bhūsura // NarP_2,21.12 //
pitrā kārayitavyo hi vivāho dharmamicchatā /
yo na dāraiśca vittaiśca putrānsaṃyojayetpitā // NarP_2,21.13 //
na pumānsa tu vijñeya ihāmutra vigarhitaḥ /
tasmādvṛttiyutāḥ kāryāḥ putrā dāraiḥ samanvitāḥ // NarP_2,21.14 //
yathā ramante te tuṣṭāḥ sukhaṃ putrāḥ sumānitāḥ /
tacchrutvā vacanaṃ rājño dvijastasya purohitaḥ // NarP_2,21.15 //
dharmāṅgadavivāhārthamudyato harṣasaṃyutaḥ /
sa yuvānicchamāno 'pi strīsaukhyaṃ lajjāyā sutaḥ // NarP_2,21.16 //
svīcakāra piturvākyāddārasaṃgrahaṇaṃ tadā /
varuṇātmajayā sārddhaṃ nāgakanyā manoharāḥ // NarP_2,21.17 //
upayeme mahābāhū rūpeṇāpratimā bhuvi /
udvāhayitvā sarvāstā vidhidṛṣṭena karmaṇā // NarP_2,21.18 //
vasugoratnadānāni viprebhyaḥ pradadau mudā /
kṛtadāro vavande 'tha pādānmātuḥ piturmudā // NarP_2,21.19 //
tataḥ saṃdhyāvalīdevīmāha dharmāṅgadaḥ sutaḥ /
piturvākyena me devi saṃjāto dārasaṃgrahaḥ // NarP_2,21.20 //
etanme nāsti manasi yatpitrodvāhito hyaham /
avyayaṃ pitaraṃ vijñaṃ devi śuśrūṣaye hyaham // NarP_2,21.21 //
divyairbhogairna me kiñcitsvargeṇāpi prayojanam /
kāryā me pitṛśuśrūṣā tava caiva divāniśam // NarP_2,21.22 //
saṃdhyāvalyuvāca
ciraṃ jīva sukhaṃ putra bhuṅkṣva bhogānmano 'nugān /
pituḥ prasādāddīrghoyurmano nandaya me suta // NarP_2,21.23 //
tvayā suputriṇī putra jātā guṇavatā kṣitau /
sapatnīnāṃ ca sarvāsāṃ hṛdaye saṃsthitā hyaham // NarP_2,21.24 //
evamuktvā pariṣvajya mūrddhanyāghrāya cāsakṛt /
vyasarjayattataḥ putraṃ rājyatantrāvalokane // NarP_2,21.25 //
visarjitastadā mātrā mātṝranyāḥ praṇamya ca /
rājyatantraṃ tadakhilaṃ cakre pitṛvacaḥ sthitaḥ // NarP_2,21.26 //
duṣṭanigrahaṇaṃ cakre śiṣṭānāṃ paripālanam /
aṭanaṃ sarvadeśeṣu vīkṣaṇaṃ sarvakarmaṇām // NarP_2,21.27 //
cakre sarvatra kāryāṇāṃ māsi māsi nirīkṣaṇam /
hastyaśvapoṣaṇaṃ cakre cāracakrekṣaṇaṃ tathā // NarP_2,21.28 //
vādasaṃvīkṣaṇaṃ cakre tulāmānaṃ dine dene /
gṛhe gṛhe narāṇāṃ ca cakre saṃrakṣaṇaṃ nṛpaḥ // NarP_2,21.29 //
stanandhayī kvacidbālaḥ stanahīno na roditi /
śvaśrūrvadhvā na kutrāpi prarodityavamānitā // NarP_2,21.30 //
kvacitsamarthastanayaḥ pitaraṃ nahi yācate /
na varṇasaṃkaro rājye keṣāñcidabhavatpunaḥ // NarP_2,21.31 //
na gūḍhavibhavo loko dharme vadati dūṣaṇam /
na kañcukavihīnā tu bhavennārī sabhartṛkā // NarP_2,21.32 //
gṛhānniṣkramaṇaṃ strīṇāṃ māstu rājye madīyake /
mā sakeśā hi vidhavā māstvakeśā mabhartṛkā // NarP_2,21.33 //
mā vratīha sadākrośī māraṇyā nagarāśrayāḥ /
sāmānyavṛttyadātā me rājye 'vasatu nirghṛṇaḥ // NarP_2,21.34 //
gopālo nagarākāṅkṣī nirguṇastūpadeśakaḥ /
ṛtvigvā śāstrahīnaśca mā me rājye vasediha // NarP_2,21.35 //
yo hi niṣpādayennīlīṃ nīlīraṅgātisecakaḥ /
nirvāsyau tāvubhau pāpau yo vai madyaṃ karoti ca // NarP_2,21.36 //
vṛthā māṃsaṃ hi yo 'śnāti pṛṣṭhamāṃsapriyo hi yaḥ /
tasya vāso na me rājye svakalatraṃ tyajecca yaḥ // NarP_2,21.37 //
viṣṇuṃ parityajya varaṃ surāṇāṃ saṃpūjayedyo 'nyatamaṃ hi devam /
gacchetsagarbhāṃ yuvatīṃ prasūtāṃ daṇḍyaśca vadhyaśca sa cāsmadīyaiḥ // NarP_2,21.38 //

iti śrībṛhannāradīyapurāṇottarabhāge śikṣānirūpaṇaṃ nāmaikaviṃśo 'dhyāyaḥ

vasiṣṭa uvāca
evaṃ dharmāṅgado rājyaṃ cakāra vasudhātale /
piturnaniyogādrājendra pālayan harivāsaram // NarP_2,22.1 //
na babhūva janaḥ kaścidyo na dharme vyavasthitaḥ /
nāsukhī nāprajaḥ kaścinna vā phuṣṭhī mahīpate // NarP_2,22.2 //
hṛṣṭapuṣṭa jane tasmin kṣmā caiva nidhidāyinī /
ghaṭadogdhrīṣu nṛpate tṛptavatsāsu dhenuṣu // NarP_2,22.3 //
puṭake kuṭake kṣaudraṃ droṇamātraṃ drume drume /
prahṛṣṭāyāṃ tu medinyāṃ sarvadhānyasamudbhavaḥ // NarP_2,22.4 //
kṛtasya sparddhini yuge tretānte dvāpare yuge /
vyatīte jaladāpāye nirmale cāṃbare gṛhe // NarP_2,22.5 //
sugandhiśālipakvāḍhye kuṃbhodbhavavilokite /
madhyapravāhayuktāsu nimnagāsu samantataḥ // NarP_2,22.6 //
tīrotthaiḥ kāśapuṣpaiśca śuklakeśairivāṅganā /
candrāṃśudhavale loke nātitīvre divākare // NarP_2,22.7 //
tasminmanuṣyabahulairjalasnānavicitritaiḥ /
yatrotsukaiḥ prayātaistu bhūmipālaiḥ samantataḥ // NarP_2,22.8 //
prabodhasamaye viṣṇorāśvinānte jagadguroḥ /
mohinī ramayāmāsa tatkāle hṛcchayārditā // NarP_2,22.9 //
rājānaṃ vividhaiḥ saukhyaiḥ sarvabhāvena suṃdarī /
vaneṣu giriśṛṅgeṣu nadīnāṃ saṃgameṣu ca // NarP_2,22.10 //
padminī kusumāḍhyeṣu saraḥsu vividheṣu ca /
malaye mandare vindhye mahendre vibudhālaye // NarP_2,22.11 //
sahye prāleyasaṃjñe ca digaṃbaragirau śubhe /
anyeṣu caiva rājānaṃ svargasthānādikeṣu ca // NarP_2,22.12 //
rameyāyāsa rājendra divyarūpā dine dine /
rājāpi mohinīṃ prāpya sarvaṃ kṛtyaṃ parityajan // NarP_2,22.13 //
tyaktaṃ na vāsaraṃ viṣṇorjanmamṛtyunikṛntanam /
vrataṃ nopekṣate tattu atimugdho 'pi pārthivaḥ // NarP_2,22.14 //
krīḍāṃ tyajati bhūpālo daśamyādidinatraye /
evaṃ prakīḍatastasya pūrṇe saṃvatsare gate // NarP_2,22.15 //
kāle kālavidāṃ śreṣṭhaḥ saṃprāptaḥ kārtikaḥ śubhaḥ /
nidrāchedakaro viṣṇoḥ sa māsaḥ puṇyadāyakaḥ // NarP_2,22.16 //
yasminkṛtaṃ hi sukṛtaṃ vaiṣṇavairmanujairnṛpa /
akṣayaṃ hi bhavetsarvaṃ viṣṇulokapradāyakam // NarP_2,22.17 //
na kārtikasamo māso na kūtena samaṃ yugam /
na dharmastu dayā tulyo na jyotiścakṣuṣā samam // NarP_2,22.18 //
na vedena samaṃ śāstraṃ na tīrthaṃ gaṅgayā samam /
na bhūmyā sadṛśaṃ dānaṃ na sukhaṃ bhāryayā samam // NarP_2,22.19 //
na kṛṣyā tu samaṃ vittaṃ na lābhaḥ surabhīsamaḥ /
na tapo 'naśanādanyanna damena samaṃ śivam // NarP_2,22.20 //
tṛptirna rasanātulyā na samo 'nyo dvijena ca /
na dharmeṇa samaṃ mitraṃ na satyena samaṃ yaśaḥ // NarP_2,22.21 //
nārogyasamamaiśvaryaṃ na devaḥ keśavātparaḥ /
na kārtikasamaṃ loke pāvanaṃ kavayo viduḥ // NarP_2,22.22 //
kārtikaḥ pravaro māso viṣṇoścāpi priyaḥ sadā /
avrato hi kṣipedyastu māsaṃ dāmodarapriyam // NarP_2,22.23 //
tiryagyonimavāpnoti sarvadharmabahiṣkṛtaḥ // NarP_2,22.24 //
māndhātovāca
saṃprāpya kārtike māse rājā rukmāṅgado mune /
mohinīṃ mohasaṃyuktāṃ kathaṃ sa bubhuje vada // NarP_2,22.25 //
viṣṇubhaktaḥ śrutiparaḥ pravaraḥ sa mahīkṣitām /
tasminpuṇyatame māse kiṃ cakāra nṛpottamaḥ // NarP_2,22.26 //
vasiṣṭha uvāca
saṃprāptaṃ kārtikaṃ dṛṣṭvā prabodhakaraṇaṃ hareḥ /
atipramugdho rājendro mohinīṃ vākyamabravīt // NarP_2,22.27 //
rataṃ devi tvayā sārddhaṃ mayā saṃvatsarānbahūn /
tavāpamānabhītena noktaṃ kiñcidapi kvacit // NarP_2,22.28 //
sāṃprataṃ vaktukāmo 'haṃ tannibodha śubhānane /
tvayyāsaktasya me devi bahavaḥ kārtikā gatāḥ // NarP_2,22.29 //
na vratī kārtike jāto muktvaikaṃ harivāsaram /
so 'haṃ kārtikamicchāmi vrate na paryyupāsitum // NarP_2,22.30 //
avratena gato yeṣāṃ kārtiko martyadharmiṇām /
iṣṭāpūrtau vṛthā teṣāṃ dharmo druhiṇasaṃbhave // NarP_2,22.31 //
māṃsāśino 'pi bhūpālā atyarthaṃ mṛgayāratāḥ /
te bhāṃsaṃ kārtike tyaktvā gatā viṣṇvālayaṃ śubhe // NarP_2,22.32 //
pravṛttānāṃ hi bhakṣyāṇāṃ kārtike niyame kṛte /
avaśyaṃ viṣṇurūpatvaṃ prāpyate sādhakena hi // NarP_2,22.33 //
tiṣṭhantu bahuvittāni dānāni varavarṇini /
hṛdayāyāsakartṝṇi dīpadānāddivaṃ vrajet // NarP_2,22.34 //
tasyāpyabhāvātsubhage paradīpaprabodhanam /
kartavyaṃ bhaktibhāvena sarvadānādhikaṃ ca tat // NarP_2,22.35 //
ekataḥ sarvadānāni dīpadānaṃ hi caikataḥ /
kārtikena samaṃ proktaṃ dīpadānātprabodhanam // NarP_2,22.36 //
kartavyaṃ bhaktibhāvena sarvadānādhikaṃ smṛtam /
kārtikīṃ ca tithiṃ kṛtvā viṣṇornābhisaroruhe // NarP_2,22.37 //
ājanmakṛtapāpāttu mucyate nātrasaṃśayaḥ /
vratopavāsaniyamaiḥ kārtiko yasya gacchati // NarP_2,22.38 //
devo vaimāniko bhūtvā sa yāti paramāṃ gatim /
tasmānmohini mohaṃ tvaṃ parityajya mamopari // NarP_2,22.39 //
ājñāṃ vidhehi tatkālaṃ kariṣye kārttikavratam /
tava vakṣojapūjāyā virato nīrajekṣame // NarP_2,22.40 //
ahaṃ vratadharaścaiva bhaviṣye haripūjane /
mohinyuvāca
vistareṇa samākhyāhi māhātmyaṃ kārtikasya ca // NarP_2,22.41 //
sarvapuṇyākaraḥ prokto māso 'yaṃ rājasattamā /
viśeṣātkutra kathitastadādiśa mahāmate // NarP_2,22.42 //
śrutvā kārttikamāhātmyaṃ kariṣye 'haṃ yathepsitam // NarP_2,22.43 //
rukmāṅgada uvāca
māhātmyamabhidhāsyāmi māsasyāsya varānane /
yena bhaktirbhavitrī te prakartuṃ haripūjanam // NarP_2,22.44 //
kārttike kṛcchrasevī yaḥ prājāpatyacaro 'pi vā /
ekāntaropavāsī vā trirātropoṣito 'pi vā // NarP_2,22.45 //
yadvā daśāhaṃ pakṣaṃ vā māsaṃ vā varavarṇini /
kṣapayitvā naro yāti sa viṣṇoḥ paramaṃ padam // NarP_2,22.46 //
ekabhaktena naktena tathaivāyācitena ca /
asmin narairdharā caiva prāpyate dvīpamālinī // NarP_2,22.47 //
viśeṣātpuṣkare tīrthe dvārāvatyāṃ ca śaukare /
māso 'yaṃ bhaktidaḥ prokto vratadānārcanādibhiḥ // NarP_2,22.48 //
tasninhari dinaṃ puṇyaṃ tathā vai bhīṣmapañcakam /
prabodhinīṃ naraḥ kṛtvā jāgareṇa samanvitām // NarP_2,22.49 //
na māturjaṭhare tiṣṭhedapi pāpānvito naraḥ /
tasmindine varārohe maṇḍalaṃ yastu paśyati // NarP_2,22.50 //
vinā sāṃkhyena yogena sa yāti paramaṃ padam /
kārtike maṇḍalaṃ dṛṣṭvā śaukareḥ sūkaraṃ śubhe // NarP_2,22.51 //
dṛṣṭvā kokavarāhaṃ vā na bhūyastanayo bhavet /
trividhasyāpi pāpasya dṛṣṭvā muktirbhavennṛṇām // NarP_2,22.52 //
maṇḍalaṃ capalāpāṅgi śrīdharaṃ kubjake tathā /
kārtike varjayettailaṃ kārttike varjayenmadhu // NarP_2,22.53 //
kārtike varjayenmāṃsaṃ kārtike varjayetstriyaḥ /
niṣpāvānkārtike devi tyañjedviṣṇutatparaḥ // NarP_2,22.54 //
saṃvatsarakṛtātpāpādbrahirbhavati tatkṣaṇāt /
prāpnoti rājakīṃ yoniṃ sakṛdbhakṣaṇasaṃbhavāt // NarP_2,22.55 //
kārtike śaukaramāṃsaṃ yastu bhuñjīta durmatiḥ /
ṣaṣṭivarṣasahasrāṇi raurave paripacyate // NarP_2,22.56 //
tanmukto jāyate pāpī viṣṭhāśī grāmyasūkaraḥ /
mātsyaṃ māṃsaṃ na bhuñjīta na kaurmaṃ nāpi hāriṇam // NarP_2,22.57 //
cāṇḍālo jāyate devi kārtike māṃsabhakṣaṇāt /
kārtikaḥ sarvapāpaghnaḥ kiñcidvratadharasya hi // NarP_2,22.58 //
kārtike tu kṛtādīkṣā nṛṇāṃ janmanikṛntanī /
tasmātsarvaprayatnena dīkṣāṃ kurvīta kārtike // NarP_2,22.59 //
adīkṣitasya vāmoru kṛtaṃ sarvaṃ nirarthakam /
paśuyonimavāpnoti dīkṣayā rahito naraḥ // NarP_2,22.60 //
na gṛhe kārtikaṃ kuryādviśeṣeṇa tu kārtikīm /
tīrthe hi kārtikīṃ kurvannaro yāti hareḥ padam // NarP_2,22.61 //
kārtike śuklapakṣasya kagṛtvā hyekādaśīṃ naraḥ /
prātardatvā śubhānkuṃbhānprayāti harimandiram // NarP_2,22.62 //
saṃvatsaravratānāṃ hi samāptiḥ kārtikaṃ smṛtā /
vivāhā yatra dṛśyante viṣṇornābhisaroruhe // NarP_2,22.63 //
dināni tatra catvāri yathaikaṃ varāvarṇini /
vinottarāyaṇe kālaṃ lagnaśuddhiṃ vināpi ca // NarP_2,22.64 //
dṛśyante yatra sambandhāḥ putrapautravivarddhanāḥ /
tasmānmohini kartāsmi kārtike vratasevanam // NarP_2,22.65 //
aśeṣapāpanāśāya tava prītivivṛddhaye /
mohinyuvāca
aho māhātmyamatulaṃ kārtikasya tvayoritam // NarP_2,22.66 //
cāturmāsyavratānāṃ hi vidhimudyāpanaṃ vada /
pūrṇatā yena bhavatagi vratānāṃ pṛthivīpate // NarP_2,22.67 //
avaikalyaṃ bhaveccaiva vrataṃ puṇyaphalasya tu /
rājovāca
naktavratī ṣaḍrasena brāhmaṇaṃ bhojayetpriye // NarP_2,22.68 //
ayācite tvanaṅkāhaṃ sahiraṇyaṃ pradāpayet /
amāṃsāśībhavedyasttu gāṃ pradadyātsadakṣiṇām // NarP_2,22.69 //
dhātrīsnāne naro dadyāddadhipāyasameva ca /
phalānāṃ niyame subhru phaladānaṃ samācaret // NarP_2,22.70 //
tailatyāge ghṛtaṃ dadyā ddhṛtatyāge payastathā /
dhānyānāṃ niyame śālīṃstattaddhānyamathāpi vā // NarP_2,22.71 //
dadyādbhūśayane śayyāṃ tūlikāgaṇḍakānvitām /
patrabhojī narodadyādbhājanaṃ ghṛtasaṃyutam // NarP_2,22.72 //
maune ghaṇṭāṃ tilānvāpi sahiraṇyānpradāpayet /
daṃpatyorbhojanaṃ kāryamubhayoḥ śayanānvitam // NarP_2,22.73 //
saṃbhogaṃ dakṣiṇopetaṃ vratasya paripūrtaye /
prātaḥ snāne hayaṃ dadyānniḥsnehe ghṛtasaktukān // NarP_2,22.74 //
nakharāṇāṃ ca keśānāṃ dhāraṇe darpaṇaṃ dadet /
upānahau pradadyāttu pādatrāṇavivarjane // NarP_2,22.75 //
lavaṇasya tu saṃtyāge dātavyā surabhistathā /
āmiṣasya parityāge savatsāṃ kapilāṃ dadet // NarP_2,22.76 //
nityaṃ dīpaprado yastu vrate 'bhīṣṭe surālaye /
sa kāñcanaṃ tathā tāmraṃ saghṛtaṃ dīpakaṃ priye // NarP_2,22.77 //
pradadyādvāsasā chatraṃ vaiṣṇave vratapūrtaye /
ekāntaropavāsī tu kṣaumavastraṃ pradāpayet // NarP_2,22.78 //
trirātre kāñcanopetāṃ dadyācchayyāṃ svalaṅkṛtām /
ṣaḍrarātrādyupavāseṣu śibikāṃ chatrasaṃyutām // NarP_2,22.79 //
savāhapuruṣaṃ pīnamanaṅvāhamathārpayet /
ajāvikaṃ tvekabhakte phalāhāre suvarṇakam // NarP_2,22.80 //
śākāhāre phalaṃ dadyātsauvarṇaṃ ghṛtasaṃyutam /
rasānāṃ caiva sarveṣāṃ tyāge 'nuktasya vāpi ca // NarP_2,22.81 //
dātavyaṃ rājataṃ pātraṃ sauvarṇa vāpi śaktitaḥ /
yathoktasyāpradāne tu yathoktākaraṇe 'pi vā // NarP_2,22.82 //
vipravākyaṃ caretsubhru viṣṇusmaraṇapūrvakam /
vṛthā vipravaco yastu manyate manujaḥ śubhe // NarP_2,22.83 //
dakṣiṇāṃ naiva dadyādvā sa yāti narakedhruvam /
vratavaikalyamāsādya kuṣṭhī cāndhaḥ prajāyate // NarP_2,22.84 //
dharāmarāṇāṃ vacane vyavasthitā divaukasastīrthagaṇā makhāśca /
ko laṅghayetsubhru vaco hi teṣāṃ śreyobhikāmo manujastu vidvān // NarP_2,22.85 //
idaṃ mayā dharmarahasyayuktaṃ virañcaye śrīpatinā yathoktam /
prakāśitaṃ tubhyamananyavācyaṃ phalapradaṃ mādhavatuṣṭihetum // NarP_2,22.86 //

iti śrībṛhannāradīyapurāṇottarabhāge kārtikamāhātmyaṃ nāma dvāviṃśo 'dhyāyaḥ

mohinyuvāca
vākyamuktaṃ tvayā sādhu kārtike yadupoṣaṇam /
vratādikaraṇaṃ rājñāṃ noktaṃ kvāpi nidarśane // NarP_2,23.1 //
muktvaikaṃ brāhmaṇaṃ loke noktaṃ śūdraviśorapi /
dānaṃ hi pālanaṃ yuddhaṃ tṛtīyaṃ bhūbhujāṃ smṛtam // NarP_2,23.2 //
na vrataṃ hi tvayā kāryaṃ yadi māmicchasi priyām /
muhūrtamapi rājendra na śaknomi tvayā vinā // NarP_2,23.3 //
sthātuṃ kamalagarbhābha kiṃ punarmāsasaṃkhyayā /
yatropavāsakaraṇaṃ manyase vasādhādhipa // NarP_2,23.4 //
tatra vai bhojanaṃ deyaṃ viprāṇāṃ ca mahātmanām /
athavā jyeṣṭhapatnī yā sā karotu vratādikam /
evamukte tu vacane mohinyā rukmabhūṣaṇaḥ // NarP_2,23.5 //
ājuhāva priyāṃ bhāryāṃ nāmnā saṃdhyāvaliṃśubhām /
āhūtā tatkṣaṇātprāptā rājānaṃ bhūridakṣiṇam // NarP_2,23.6 //
āśīnaṃ śayane divye mohinībāhusaṃvṛtam /
saṃghṛṣṭaṃ hi kucāgreṇa svarṇakuṃbhanibhena hi // NarP_2,23.7 //
śayane vāmanetrāyāḥ sakāmāyā mahīpate /
kṛtāṃ jalipuṭā bhūtvā bharturnamitakandharā // NarP_2,23.8 //
saṃdhyāvalī prāha nṛpaṃ kimāhūtā karomyaham /
tava vākye sthitā kānta duḥsāpatnyavivarjitā // NarP_2,23.9 //
yathā yathā hi ramase mohinyā sahaha bhūpate /
tathā tathā mama prītirvarddhate nātra saṃśayaḥ // NarP_2,23.10 //
bhartuḥ saukhyena yā nārī duḥkhayuktā prajāyate /
sā tu śyenī bhavedrājaṃstrīṇi varṣāṇi pañca ca // NarP_2,23.11 //
ājñāṃ me dehi rājendra mā vrīhāṃ kāmikāṃ kuru // NarP_2,23.12 //
rukmāṅgada uvāca
jānāmi tava śīlaṃ tu kulaṃ jānāmi bhāmini /
tava vākyena hi ciraṃ mohinī ramitā mayā // NarP_2,23.13 //
ramamāṇasya suciraṃ bahavaḥ kārtikā gatāḥ /
priyā saukhyena mugdhasya na gato harivāsaraḥ // NarP_2,23.14 //
so 'haṃ tṛptimanuprāptaḥ kāmabhogātpunaḥ punaḥ /
jñāto 'yaṃ kārtiko māsaḥ sarvapāpakṣayaṅkaraḥ // NarP_2,23.15 //
kartukāmo vrataṃ devi kārtikākhyaṃ supuṇyadam /
iyaṃ vārayate māṃ ca vratādbrahmasutā śubhe // NarP_2,23.16 //
asyā na vipriyaṃ kāryaṃ sarvathā varavarṇini /
māmakaṃ vratamādhatsva kṛcchrākhyaṃ kāyaśoṣakam // NarP_2,23.17 //
sā caivamuktā navahemavarṇā bhartrā tadā pīnapayodharaṅgī /
uvāca vākyaṃ dvijarājakaktrāvrataṃ cariṣye tava tuṣṭihetoḥ // NarP_2,23.18 //
yenaiva kīrtistu yaśo bhavecca tathaiva saukhyaṃ tava kīrtiyuktam /
karomi saumyaṃ naradevanātha kṣipāmi dehaṃ jvalanetvadartham // NarP_2,23.19 //
akāryametannahi bhūmipāla vākyena te hanmi sutaṃ svakīyam /
kintvevametadvratakarma bhūyaḥ karomi saumyaṃ naradevanātha // NarP_2,23.20 //
ityevamuktvā raviputraśatruṃ praṇamya taṃ cāruviśālanetrā /
vrataṃ cakārātha tadā hi devī hyaśeṣapāpaughavināśanāya // NarP_2,23.21 //
vrate pravṛtte varakṛcchrasaṃjñe priyākṛte harṣamavāpa rājā /
uvāca vākyaṃ kuśaketuputrīṃ kṛtaṃ vacaḥ subhru samīhitaṃ te // NarP_2,23.22 //
ramasva kāmaṃ maya sanniviṣṭasaṃpūrṇavāñchā karabhoru hṛṣṭā /
vimuktakāryastava subhru hetornānyāsti nārī mama saukhyahetuḥ // NarP_2,23.23 //
sā tvevamuktā nijanāyakena praharṣamabhyetya jagāda bhūpam /
jñātvā bhavantaṃ bahukāmayuktaṃ triviṣṭapānnātha samāgatāham // NarP_2,23.24 //
tyaktvāmarāndaityagaṇāṃśca sarvāngandharvayakṣoragarākṣasāṃśca /
saṃdṛśyamānānmama nātha hetoḥ snehānvitāhaṃ tava mandarādrau // NarP_2,23.25 //
etatkāmaphalaṃ loke yaddvayorekacittatā /
anyacetaḥ kṛtaḥ kāmaḥ śavayoriva saṃgamaḥ // NarP_2,23.26 //
saphalaṃ hi vapurme 'dya saphalaṃ rūpameva hi /
tvayā kāmavatā kānta durllabhaṃ yajjagattraye // NarP_2,23.27 //
pronnatābhyāṃ kucābhyāṃ hi kāmino hṛdayaṃ yadi /
saṃśliṣṭaṃ nahi śīryeta manye vajrasamaṃ dṛḍham /
tadeva cāmṛtaṃ loke yatpurandhryadharāsavam // NarP_2,23.28 //
kucābhyāṃ hṛdi līnābhyāṃ mukhena paripīyate /
evamuktvā pariṣvajya rājānaṃ rahasi sthitam // NarP_2,23.29 //
ramayāmāsa tanvaṅgī vātsyāyanavidhānataḥ /
tasyaivaṃ ramamāṇasya mohinyā sahitasya hi // NarP_2,23.30 //
rukmāṅgadasya karṇābhyāṃ paṭahadhvanirāgataḥ /
mattebhakuṃbhasaṃsthastu dharmāṅgadanideśataḥ // NarP_2,23.31 //
prātarharidinaṃ lokāstiṣṭhadhvaṃ tvekabhojanāḥ /
akṣāralavaṇāḥ sarve haviṣyānnaniṣeviṇaḥ // NarP_2,23.32 //
avanītalpaśayanāḥ priyāsaṃgavivarjitāḥ /
smaradhvaṃ devadeveśaṃ purāṇaṃ puruṣottamam // NarP_2,23.33 //
sakṛdbhojanasaṃyuktā upavāsaṃ kariṣyatha /
akṛtaśrāddhanicayā aprāptāḥ piṇḍameva ca // NarP_2,23.34 //
gayāmagataputrāśca gacchadhvaṃ śrīhareḥ padam /
eṣā kārtikaśuklā vai harernidrāvyapohinī // NarP_2,23.35 //
prātarekādaśī prāptā mā kṛthā bhojanaṃ kvacit /
brahmahatyādipāpāni kāmakārakṛtāni ca // NarP_2,23.36 //
tāni yāsyanti sarvāṇi upoṣyemāṃ prabodhinīm /
prabodhayeddharmmaparānnyāyācāra samanvitān // NarP_2,23.37 //
hareḥ prabodhamādhatte tenaiṣā bodhinī smṛtā /
sakṛccopoṣitāṃ cemāṃ nidrācchedakarīṃ hareḥ // NarP_2,23.38 //
tanayo na bhavenmartyo na garbhe jāyate punaḥ /
rurudhvaṃ cakriṇaḥ pūjāmātmavittena mānavāḥ // NarP_2,23.39 //
vastraiḥ puṣpairdhūpadīpairvaracandanakuṅkumaiḥ /
suhṛdyaiśca phalairgandhairyajadhvaṃ śrīhareḥ padam // NarP_2,23.40 //
yo na kuryādvaco me 'dya dharmyaṃ viṣṇugatipradam /
sa me daṇḍyaśca vādhyaśca nirvāsyo viṣayāddhruvam // NarP_2,23.41 //
evaṃvidhe vādyamāne paṭahe meghaniḥsvane /
hastā damuñca tāṃbūlaṃ sakarpūraṃ nṛpottamaḥ // NarP_2,23.42 //
mohinīkucayorlagnaṃ hṛdayaṃ sa vikṛṣya vai /
udattiṣṭhanmahīpālaḥ śayyāyāṃ rativarddhanaḥ // NarP_2,23.43 //
mohinīṃ mohakāmārttāṃ satviyan ślakṣṇayā girā /
devi prātarharidinaṃ bhaviṣyatyadhanāśanam // NarP_2,23.44 //
saṃyato 'haṃ bhaviṣyāmi kṣamyatāṃ kṣamyatāmiti /
tavājñayā mayā kṛcchraṃ sandhyāvalyā tu kāritam // NarP_2,23.45 //
iyamekādaśī kāryā prabodhakaraṇī mayā /
aśeṣapāpabandhasya chedanī gatidāyinī // NarP_2,23.46 //
trayāṇāmapi lokānāṃ mahotsavavidhāyinī /
tasmāddhaviṣyaṃ bhokṣye 'haṃ niyato mattagāminī // NarP_2,23.47 //
mayā saha viśālākṣi tvaṃ cāpi tamadhokṣajam /
ārādhaya hṛṣīkeśamupavāsaparāyaṇā /
yena yāsyasi nirvāṇaṃ dāhapralayavarjitam // NarP_2,23.48 //
mohinyuvāca
sādhūktaṃ hi tvayā rājanpūjanaṃ cakrapāṇinaḥ /
janmamṛtyujarāchedi kariṣye 'haṃ tavājñayā // NarP_2,23.49 //
pratijñā yā tvayā pūrvaṃ kṛtā mandaramastake /
karapradānasahitā bhavatā sukṛtāṅkitā // NarP_2,23.50 //
tasyāstu samayaḥ prāpto dīyatāṃ sa hi me tvayā /
janmaprabhṛti yatpuṇyaṃ tvayā yatnena saṃcitam // NarP_2,23.51 //
tatsarvaṃ naśyati kṣipraṃ na dadāsi varaṃ yadi /
rukmāṅgada uvāca
ehi cārvaṅgi karttāsmi yatte manasi vartate // NarP_2,23.52 //
nādeyaṃ vidyate kiñcittubhyaṃ me jīvitāvadhi /
kiṃ punargrāmavittādi dharāyuktaṃ ca bhāmini // NarP_2,23.53 //
mohinyuvāca
nātha kānta vibho rājan jīviteśa ratipriya /
nopoṣyaṃ vāmaraṃ viṣṇorbhoktavyā yadyahaṃ priyā // NarP_2,23.54 //
na ca te 'haṃ priyā rājan suhūrtamapi kāmaye /
tvatsaṃyogaṃ vinā bhūtā bhaviṣyāmi varaṃ vinā // NarP_2,23.55 //
tasmānmāṃ yadi vāñchethā bhoktuṃ satyaparāyaṇa /
tadā tyajopavāsaṃ hi bhujyatāṃ harivāsare // NarP_2,23.56 //
eṣa eva varo deyo yo mayā prārthitaḥ purā /
na ceddāsyasi rājendra bhūtvānṛtavacābhavān // NarP_2,23.57 //
yāsyate narake ghore yāvadābhūtasaṃplavam /
rājovāca
maivaṃ tvaṃ vada kalyāṇi nedaṃ tvayyupapadyate // NarP_2,23.58 //
vidheśca tanayā bhūtvā dharmavighnaṃ koroṣi kim /
janmaprabhṛtyahaṃ naiva bhuktavānharivāsare // NarP_2,23.59 //
sa cādyāhaṃ kathaṃ bhoktā saṃjātapalitaḥ śubhe /
yauvanātītamartyasya kṣīṇendriyabalasya ca // NarP_2,23.60 //
svarṇadīsevanaṃ yuktamathavā haripūjanam /
na kṛtaṃ yanmayā bālye yauvane na kṛtaṃ ca yat // NarP_2,23.61 //
tadahaṃ kṣīṇavīryo 'dya kathaṃ kuryāṃ jugupsitam /
prasīda capalāpāṅgi prasīda varavarṇini // NarP_2,23.62 //
mā kuruṣva vrate bhaṅgaṃ dātāhaṃ rājyasaṃpadām /
athavā necchasi tvaṃ tatkaromyanyatsulocane // NarP_2,23.63 //
āropayitvā śibikāṃ vimānapratimāṃ śubhām /
yatrecchasi nayiṣyāmi pādacārī kalatrayuk // NarP_2,23.64 //
yadi taccāpi necchestvaṃ vimānaṃ hi kṛtaṃ mayā /
tarhi svarṇamayau staṃbhau kṛtvā vidrumabhūṣitau // NarP_2,23.65 //
muktāphalamayīṃ dolāṃ kariṣye tvatkṛte priye /
tatra tvāṃ dolayiṣyāmi bahūnmāsānaharniśam // NarP_2,23.66 //
vratabhaṅgaṃ varārohe mā kuruṣva mama priye /
varaṃ śvapacamāṃsaṃ hi śvamāṃsaṃ vā varānane // NarP_2,23.67 //
ātmano vā narairbhuktaṃ yairbhuktaṃ harivāsare /
trailokyaghātinaḥ pāpaṃ maithune śaśinaḥ kṣaye // NarP_2,23.68 //
narasya saṃcaretpāpaṃ bhūtāyāṃ kṣaurakarmaṇi /
bhojane vāsare viṣṇostaile ṣaṣṭyāṃ vyavasthite // NarP_2,23.69 //
lavaṇe tu tṛtīyāyāṃ saptamyāṃ piśite śubhe /
ājyeṣu paurṇamāsyāṃ vai surāyāṃ ravisaṃkrame // NarP_2,23.70 //
gocārasya pralope ca kūṭasākṣyapradāyake /
nikṣepahārake vāpi kumārīvighnakārake // NarP_2,23.71 //
viśvastaghātake cāpi mṛtavatsāpradogdhari /
dadāmīti dvijāgryāya pratiśrutya na dātari // NarP_2,23.72 //
maṇikūṭe tulākūṭe kanyānṛtagavānṛte /
yatpātakaṃ tadanne hi saṃsthitaṃ harivāsare // NarP_2,23.73 //
tadvidvāṃścārunayane kathaṃ bhokṣyāmi tāpakam /
mohinyuvāca
ekabhuktena naktena tathaivāyācitena ca // NarP_2,23.74 //
upavāsena rājendra dvādaśīṃ na hi laṅghayet /
gurviṇīnāṃ gṛhasthānāṃ kṣīṇānāṃ rogiṇāṃ tathā // NarP_2,23.75 //
śiśūnāṃ valigātrāṇāṃ na yuktaṃ samupoṣaṇam /
yajñabhogodyatānāṃ ca saṃgrāmakṣitisevinām // NarP_2,23.76 //
pativratānāṃ rājendra na yuktaṃ samupoṣaṇam /
etanme gautamaḥ prāha sthitāyā mandarācale // NarP_2,23.77 //
nāvratena dinaṃ viṣṇorneyaṃ manujasattama /
te gṛhasthā dvijā jñeyā yeṣāmagniparigrahaḥ // NarP_2,23.78 //
rājānaste tu vijñeyā ye prajāpālane sthitāḥ /
gurviṇī hyaṣṭamamāsīyā śiśavaścāṣṭavatsarāḥ // NarP_2,23.79 //
atilaṅghaninaḥ kṣīṇā valigātrāstu vārddhakāḥ /
ye vivāhādimāṅgalyakarmavyagrā mahotsavāḥ // NarP_2,23.80 //
nivṛttāśca pravṛttebhyo yajñānāṃ codyatā hi te /
trividhena purāṇena bhartturyā strī hite ratā // NarP_2,23.81 //
pativratā tu sā jñeyā yonisaṃrakṣaṇā tathā /
kimanyairbahubhirbhūpa vākyālāpakṛtairmayā // NarP_2,23.82 //
bhojane tu kṛte prītirekādaśyāṃ tvayā mama /
na prītiryadi me chitvā śiraḥ svaṃ hi prayacchasi // NarP_2,23.83 //
na kariṣyasi cedrājan bhojanaṃ harivāsare /
tadā hyasatyavacaso dehaṃ na sparśayāmi te // NarP_2,23.84 //
varṇānāmāśramāṇāṃ hi satyaṃ rājendra pūjyate /
viśeṣādbhūmipālānāṃ tvadvidhānāṃ mahīpate // NarP_2,23.85 //
satyena sūryastapati śaśī satyenarājate /
satye sthitā kṣitirbhūpa satyaṃ dhārayate jagat // NarP_2,23.86 //
satyena vāyurvahati satyena jvalate śikhī /
satyā dhāramidaṃ sarvaṃ jagatsthāvarajaṅgamam // NarP_2,23.87 //
na satyāccālate siṃdhurna vindhyo varddhate nṛpa /
na garbhaṃ yuvatī dhatte velātītaṃ kadācana // NarP_2,23.88 //
satye sthitā hi taravaḥ phalapuṣpapradarśinaḥ /
divyādisādhanaṃ nṝṇāṃ satyādhāraṃ mahīpate // NarP_2,23.89 //
aśvamedhasahasrebhyaḥ satyameva viśiṣyate /
madirāpānatulyena karmaṇā lipyase 'nṛtāt // NarP_2,23.90 //

iti śrībṛhannāradīyapurāṇottarabhāge rukmāṅgadasaṃlāpo nāma trayoviṃśo 'dhyāyaḥ

rājovāca
yattvayā vyāhṛtaṃ vākyaṃ mamedaṃ gautameritam /
mandare parvataśreṣṭhe harivāsarabhojanam // NarP_2,24.1 //
amatena purāṇānāṃ vyāhṛtaṃ yaddvijanmanā /
kṣudraśāstropadeśena lolupena varānane // NarP_2,24.2 //
purāṇe nirṇayo hyeṣa vidvadbhiḥ samudāhṛtaḥ /
na śaṅkhena pibettoyaṃ na hanyātkūrmasūkarau // NarP_2,24.3 //
ekādaśyāṃ na bhoktavyaṃ pakṣayorubhayorapi /
agamyāgamane devi abhakṣyasya ca bhakṣaṇe // NarP_2,24.4 //
akāryakaraṇe jantorgosahasravadhaḥ smṛtaḥ /
jānannapi kathaṃ devi bhokṣye 'haṃ harivāsare // NarP_2,24.5 //
puroḍāśo 'pi vāmoru saṃprāpte harivāsare /
abhakṣyeṇa samaḥ proktaḥ kiṃ punaścāttanakriyā // NarP_2,24.6 //
anukūlaṃ nṛṇāṃ proktaṃ kṣīṇānāṃ varavarṇini /
mūlaṃ phalaṃ payastoyamupabhojyaṃ munīśvaraiḥ // NarP_2,24.7 //
natvatra bhojanaṃ kaiścidekādaśyāṃ pradarśitam /
jvariṇāṃ laṅghanaṃ śastaṃ dhārmikāṇāmupoṣaṇam // NarP_2,24.8 //
śubhaṃ gatipradaṃ proktaṃ saṃprāpte harivāsare /
jvaramadhye kṛtaṃ pathyaṃ nidhanāya prakalpate // NarP_2,24.9 //
vaiṣṇave tu dine bhuktaṃ narakāyaiva kevalam /
māgrahaṃ kuru vāmoru vratabhaṅgo bhavenmama // NarP_2,24.10 //
yadanyadvocate tubhyaṃ tatkartāsmi na saṃśayaḥ /
mohinyuvāca
na cānyadrocate rājanvinā vai bhojanaṃ tava // NarP_2,24.11 //
jīvitasyāpi dānena na me kiñcitprayodajanam /
na ca vedeṣu dṛṣṭo 'yamupavāso harerdine // NarP_2,24.12 //
agnimanto na viprā hi manyante samupoṣaṇam /
vedabāhya kathaṃ dharmaṃ bhavāṃścaritumicchati // NarP_2,24.13 //
vaco niśamya mohinyā rājā vedavidāṃ varaḥ /
uvāca mānase kruddhaḥ prahasanniva bhūpate // NarP_2,24.14 //
śṛṇu mohini madvākyaṃ vedo 'yaṃ bahudhā sthitaḥ /
yajñakarmakriyā vedaḥ smṛtirvedo gṛhāśrame // NarP_2,24.15 //
smṛtirvedaḥ kriyāvedaḥ purāṇeṣu pratiṣṭhitaḥ /
purāṇapuṃruṣājjātaṃ yathedaṃ jagadadbhutam // NarP_2,24.16 //
tathedaṃ vāṅmayaṃ jātaṃ purāṇebhyo na saṃśayaḥ /
vedārthādadhikaṃ manye purāṇārthaṃ varānane // NarP_2,24.17 //
vedāḥ pratiṣṭhitāḥ sarve purāṇeṣveva sarvadā /
bibhetyalpaśrutādvedo māmayaṃ prahariṣyati // NarP_2,24.18 //
na vede grahasaṃcāro na śuddhiḥ kālabodhinī /
tithivṛddhikṣayo vāpi parvagrahavinirṇayaḥ // NarP_2,24.19 //
iti hāsapurāṇaistu niścayo 'yaṃ kṛtaḥ purā /
yanna dṛṣṭaṃ hi vedeṣu tatsarvaṃ lakṣyate smṛtau // NarP_2,24.20 //
ubhayoryanna dṛṣṭaṃ hi tatpurāṇaiḥ pragīyate /
prāyaścittaṃ tu hatyāyāmāturasyauṣadhaṃ priye // NarP_2,24.21 //
na cāpi pāpaśuddhiḥ syādātmanaśca parasya vā /
yadvedairgīyate subhru upāṅgairyatpragīyate // NarP_2,24.22 //
purāṇaiḥ smṛtibhiścaiva veda eva nigadyate /
raṭantīha purāṇāni bhūyo bhūyo varānane // NarP_2,24.23 //
na bhoktavyaṃ na bhoktavyaṃ saṃprāpte harivāsare /
purāṇamanyathā matvā tiryagyonimavāpnuyāt // NarP_2,24.24 //
saṃsrāto 'pi sudānto 'pi na gatiṃ prāpnuyāditi /
pitaraṃ ko na vandeta mātaraṃ ko na pūjayet // NarP_2,24.25 //
ko na gacchetsaricchreṣṭhāṃ ko bhuṅkte harivāsare /
ko hi dūṣayate vedaṃ brāhmaṇaṃ ko nipātayet // NarP_2,24.26 //
ko gacchetparadārān hi ko bhuṅkte harivāsare // NarP_2,24.27 //
nahīdṛśaṃ pāpamihāsti jantorvimūḍhacittasya dine hareḥ priye /
yadbhojanenātmanipātakāriṇā yamasya ravāteṣu ciraṃ sulocane // NarP_2,24.28 //
mohinyuvāca
śīghramānaya viprāṃstvaṃ ghūrṇike vedapāragān /
yeṣāṃ vākyena yukto 'yaṃ rājā kuryāddhi bhojanam // NarP_2,24.29 //
sā tadvākyamupākarṇya brāhmaṇānvedaśālinaḥ /
gautamādīnsamāhūya mohinīpārśvamānayata // NarP_2,24.30 //
tānviprānāgatāndṛṣṭvā vedavedāṅgapāragān /
mohinī sahitā rājñā vavande kāryatatparā // NarP_2,24.31 //
upaviṣṭāstu te sarve śātakaiṃbhamayeṣu ca /
āsaneṣu mahīpāla jvaladagnisamaprabhāḥ // NarP_2,24.32 //
teṣāṃ madhye vayovṛddho gautamo vākyamabravīt /
vayaṃ samāgatā devi nānāśāstraviśāradāḥ // NarP_2,24.33 //
sarvasaṃdehahartāro yadarthaṃ te samāhutāḥ /
tacchatvā vacanaṃ teṣāṃ mohinī brahmaṇaḥ sutā // NarP_2,24.34 //
sarvāsādhyakṛtaṃ kartuṃ pravṛttāṃstānuvāca ha /
mohinyuvāca
saṃdehastu jaḍau hyeṣa svalpo vā svamatiryathā // NarP_2,24.35 //
so 'yaṃ vadati rājā vai nāhaṃ bhokṣye harerdine /
annādhāramidaṃ sarvaṃ jagatsthāvarajaṅgamam // NarP_2,24.36 //
mṛtā hyapi tathānnena prīyante pitaro divi /
karkandhumātraṃ prahutaṃ puroḍāśaṃ hi devatāḥ // NarP_2,24.37 //
kāmayanti dvijaśreṣṭhāstato 'nnaṃ hyamṛtaṃ param /
pipīlikāpi kṣudhitā mukhenādāya taṇḍulam // NarP_2,24.38 //
bilaṃ vrajati duḥkhena kasyānnaṃ nahi rocate /
ayaṃ khādati nānnādyaṃ saṃprāpte harivāsare // NarP_2,24.39 //
nijadharmaṃ parityajya paradharme vyavasthitaḥ /
vidhāvānāṃ yatīnāṃ ca yujyate vratasevanam // NarP_2,24.40 //
paradharmarato yaḥ syātsvadharmavimukho naraḥ /
soṃ'dhe tamasi majjeta yāvadindrāścaturddaśa // NarP_2,24.41 //
upavāsādikaraṇaṃ bhūbhujāṃ noditaṃ kvacit /
prajāsaṃrakṣaṇaṃ tyaktvā caturvargaphalapradam // NarP_2,24.42 //
nārīṇāṃ bhartṛśūśrūṣā putrāṇāṃ pitṛsevanam /
śūdrāṇāṃ dvijasevā ca lokarakṣā mahībhṛtām // NarP_2,24.43 //
svakaṃ karma parityajya yo 'nyatra kurute śramam /
ajñānādvā pramādācca patitaḥ sa na saṃśayaḥ // NarP_2,24.44 //
so 'yamadya mahīpālo yatidharmme vyavasthitaḥ /
subuddhyācāraśīlaśca vedoktaṃ tyajati dvijāḥ // NarP_2,24.45 //
svecchācārā tu yā nārī yo 'vinītaḥ suto dvijāḥ /
ekāntaśīlo nṛpatirbhṛtyaḥ karmavivarjitaḥ // NarP_2,24.46 //
sarve te narakaṃ yānti hyapratiṣṭhaśca yo dvijāḥ /
ayaṃ hi niyamopeto haripūjanatatparaḥ // NarP_2,24.47 //
ākrande varttamāne tu na yadyeṣa pradhāvati /
vyapohya haripūjāṃ vai brahmahatyāṃ tu vindati // NarP_2,24.48 //
kṣīṇadehe haridine kathaṃ saṃyamayiṣyati /
annātprabhavati prāṇaḥ prāṇāddehaviceṣṭanam // NarP_2,24.49 //
ceṣṭayā ripunāśaśca taddhīnaḥ paribhūyate /
evaṃ jñātvā mayā rājā bodhyamāno na buddhyati // NarP_2,24.50 //
etadeva vrataṃ rājño yatprajāpālanaṃ caret /
na vrataṃ kiñcidastyanyannṛpasya dvijasattamāḥ // NarP_2,24.51 //
kiṃ deva kāryeṇa narādhipasya kṛtvā hi manyuṃ viṣayasthitānām /
taddevakāryaṃ sa ca yajñahomo yadraktapāto na bhavet svarāṣṭre // NarP_2,24.52 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīpraśno nāma caturviṃśo 'dhyāyaḥ

vasiṣṭha uvāca
tadvākyaṃ brāhmaṇāḥ śrutvā mohinyā samudīritam /
tathyamityevamuktvā tu rājānaṃ vākyamabruvan // NarP_2,25.1 //
brāhmaṇā ūcuḥ
yastvayā nṛpate puṇyaḥ kṛto 'yaṃ śapathaḥ kila /
ekādaśyāṃ na bhoktavyaṃ pakṣayorubhayorapi // NarP_2,25.2 //
na kṛtaḥ śāstradṛṣṭyā tu svabuddhyaiva prakalpitaḥ /
sāgrīnāṃ prāśanaṃ proktamubhayoḥ saṃdhyayoḥ kila // NarP_2,25.3 //
homocchiṣṭaprabhoktārastrayo varṇāḥ prakīrtitāḥ /
viśeṣādbhūmipālānāṃ kathaṃ yuktamupoṣaṇam // NarP_2,25.4 //
sarvadodyataśastrāṇāṃ duṣṭasaṃyamināṃ vibho /
śāstrato 'śāstrato vāpi yastvayā śapathaḥ kṛtaḥ // NarP_2,25.5 //
paripūrṇo bhavatyadya vākyena hi dvijanmanām /
vratabhaṅgo na te 'stīha bhukṣvaṃ viprasamanvitaḥ // NarP_2,25.6 //
paritāpo na te kāryo vipravākyaṃ mahattaram /
yo 'nyathā manyate vākyaṃ viprāṇāṃ nṛpasattama // NarP_2,25.7 //
sa yāti rākṣasīṃ yoniṃ janmāni daśa pañca ca /
tacchrutvā vacanaṃ rodraṃ rājā kopasamanvitaḥ // NarP_2,25.8 //
uvāca sphuramāṇauṣṭastānviprānślakṣṇayā girā /
sarveṣāmeva bhūtānāṃ bhavanto mārgadarśinaḥ // NarP_2,25.9 //
yatīnāṃ vidhavānāṃ ca śloko 'yaṃ paṭhyate dvijāḥ /
vimārgagāmināṃ caitanmataṃ na sātvatāṃ kvacit // NarP_2,25.10 //
yadbhavadbhiḥ samuddiṣṭaṃ rājñāṃ nopoṣaṇaṃ smṛtam /
tatra vākyāni śṛṇuta vaiṣṇavā cāralakṣaṇe // NarP_2,25.11 //
na śaṅkhena pibettoyaṃ na hanyātkūrmasūkarau /
ekā daśyāṃ na bhoktavyaṃ pakṣayorubhayorapi // NarP_2,25.12 //
na pātavyaṃ hi madya tu na hantavyo dvijaḥ kvacit /
krīḍennākṣaistu dharmajño nāśnīyāddharivāsare // NarP_2,25.13 //
abhakṣya bhakṣaṇaṃ pāpaṃ paradārābhimarśanam /
ekādaśyāṃ bhojanaṃ ca patanasyaiva kāraṇam // NarP_2,25.14 //
akāryakaraṇaṃ kṛtvā kiṃ jīveccharadāṃ śatam /
ko hi saṃceṣṭamānastu bhunakti harivāsare // NarP_2,25.15 //
catuṣpadebhyo 'pi janairnānnaṃ deyaṃ harerdine /
uttarāśāsthitairviprairviṣṇudharmaparāyaṇaiḥ // NarP_2,25.16 //
so 'haṃ kathaṃ karomyadya abhakṣyasya tu bhakṣaṇam /
nopakṣīṇaśarīro 'haṃ nāmayāvī dvijottamāḥ // NarP_2,25.17 //
sa kathaṃ hi vrataṃ tyakṣe vimārgasthadvijoktitaḥ /
dharmabhūṣaṇasaṃjñena rakṣyamāṇe dharātale // NarP_2,25.18 //
na ca rakṣāvihīno 'haṃ śatruḥ ko 'pina me 'sti ca /
evaṃ jñātvā dvijaśreṣṭhā vaiṣṇavavrataśālinaḥ // NarP_2,25.19 //
bhavadbhirnocitaṃ vaktuṃ pratikūlaṃ vratāpaham /
asaṃparīkṣya ye dadyuḥ prāyaścittaṃ dvijātayaḥ // NarP_2,25.20 //
teṣāmeva hi tatpāpaṃ smṛtivaikalyasambhavam /
devo vā dānavo vāpi gandharvo rākṣaso 'pi vā // NarP_2,25.21 //
siddho vā brāhmaṇo vāpi pitāsmākaṃ svayaṃ vadet /
harirvāpi haro vāpi mohinījanako 'pi vā // NarP_2,25.22 //
dinakṛllokapālo vā no bhokṣye harivāsare /
yo hi rukmāṅgado rājā vikhyāto bhūtale dvijāḥ // NarP_2,25.23 //
satyapratijñāṃ viphalāṃ na kadācitkaroti hi /
dyupateḥ kṣīyate tejo himavānparivarttate // NarP_2,25.24 //
jaladhiḥ śoṣamāyāti pāvakaścoṣṇatāṃ tyajet /
tathāpi na tyaje viprā vratamekādaśīdine // NarP_2,25.25 //
prasiddhireṣā bhuvanatraye 'pi āraṭyate me paṭahena viprāḥ /
grāmeṣu deśeṣu pareṣu vāpi ye bhuñjate rukmavibhūṣaṇasya // NarP_2,25.26 //
daṇḍyāśca vadhyāśca saputrakāste na cāpi vāso viṣaye hi teṣām /
harerdine sarvamakhapradhāne pāpāpahe dharmavivarddhane ca // NarP_2,25.27 //
mokṣaprade janmanikṛntanākhye tejo nidhau sarvajanaprarūḍhe /
eṃvavidhe prodgata eva śabde yadyasmi bhoktā vṛjinasya karttā // NarP_2,25.28 //
amedhyaliptaḥ paṭaho bhavettadā saṃchādito nīlamayena vāsasā /
utpādya kīrtiṃ svayameva jaturnikṛntati prāṇabhayācca pāpāt // NarP_2,25.29 //
yastasya vāso niraye yugānāṃ ṣaṣṭirbhavedvā krimidaṃśasaṃjñe /
vṛthā hi sūtā mama sā janitrī bhavennirāśā dvijapitṛdevāḥ // NarP_2,25.30 //
vaivasvato harṣamupāśrayecca salekhako me vratabhaṅga eva /
kiṃ tena jātena durātmanā hi dadāti harṣaṃ ripusuṃdarīṇām // NarP_2,25.31 //
kukarmaṇā pāparatiḥ kujātiḥ sarvasya nāśī tvaśucissa mūḍhaḥ /
na manyate vedapurāṇaśāstrānante purīṃ yāti dineśasūnoḥ // NarP_2,25.32 //
kṛtvaiva vāntiṃ punaratti tāṃ yastadvatpratijñāvratabhaṅgakārī /
vedā na śāstraṃ na ca tatpurāṇaṃ na cāpi santaḥ smṛtayo na ca syuḥ // NarP_2,25.33 //
ye mādhavasya priyakṛtyayogye vadanti śuddhe 'hni bhujikriyāṃ tu /
śrāddhena tenāpi na cāsti tṛptiḥ pituśca cīrṇena harerdine tu // NarP_2,25.34 //
vratena yadviṣṇupadapradena sākaṃ kṣayāhena vadantu mūḍhāḥ // NarP_2,25.35 //
etacchrutvā tu tadvākyaṃ mohinī jvalitāntarā /
kopasaṃraktanayanā bhartāraṃ paryabhāṣat // NarP_2,25.36 //
karoṣi cenna me vākyaṃ dharmabāhyo bhaviṣyasi /
dharmabāhyo hi puruṣaḥ pāṃśunā tulyatāṃ vrajet // NarP_2,25.37 //
pāṃśunā pūryate gartaḥ sa gartakhanako bhavet /
tvayā mamārpitaḥ pāṇirvarāya pṛthivīpate // NarP_2,25.38 //
tāmullaṅghya pratijñāṃ svāṃ pālayiṣyāsi no yadi /
kṛtakṛtyā tadā yāsye prāpto dharmo mayā tava // NarP_2,25.39 //
na cāhaṃ te priyā bhāryā na ca tvaṃ me patirnṛpa /
upadhānaṃ kariṣyāmi svakaṃ bāhuṃ na te yudhi // NarP_2,25.40 //
dhik tvāṃ dharmakṣayakaraṃ svavacolopakārakam /
mleccheṣvapi na dṛśyeta tvādṛśo dharmalopakaḥ // NarP_2,25.41 //
satyāccalitamadyatvāṃ parityakṣye supāpinam /
evamuktvā varārohā hyudatiṣṭhattvarānvitā // NarP_2,25.42 //
yathā satī haraṃ tyaktvā divyābharaṇabhūṣitā /
prasthitā sā tadā tanvī bhūsuraiśca samanvitā // NarP_2,25.43 //
varaṃ madyasya saṃsparśo nāsya saṃgo nṛpasya vai /
varaṃ nīlāṃbarasparśo nāsya dharmacyutasya hi // NarP_2,25.44 //
evaṃ hi mohinī ruṣṭā pralapantī tadā bhṛśam /
gautamādisamāyuktā nirjagāma gṛhādbrahiḥ // NarP_2,25.45 //
hā tāta hā jagannātha sṛṣṭisthittyantakāraka /
ityeva śabdaṃ krośantī brahmaṇomānasodbhavā // NarP_2,25.46 //
etasminneva kāle tu vājirājaṃ samāsthitaḥ /
aṭitvā sakalāmurvīṃ saṃprāpto dharmabhūṣaṇaḥ // NarP_2,25.47 //
saṃmukho 'bhūjjananyāstu tvarāyukto vimatsaraḥ /
karṇābhyāṃ tasya śabdo 'sau viśrutaḥ pitṛvatsalaḥ // NarP_2,25.48 //
mohinīvaktrasaṃbhūto vipravākyopabṛṃhitaḥ /
dharmāṅgado dharmamūrtiḥ rukmāgadasutastadā // NarP_2,25.49 //
avaruhya hayāttūrṇaṃ yayau tātapadāntike /
punarutthāya viprendrānnanāma vihitāñjaliḥ // NarP_2,25.50 //
tataḥ śīghragatiṃ dṛṣṭvā mohinīṃ ruṣṭamānasām /
ālakṣya tarasā mātaḥ prāha rājan kṛtāñjaliḥ // NarP_2,25.51 //
kenāvamānitā devi kathaṃ ruṣṭā pituḥ priye /
etairdvijendraiḥ sahitā kva tvaṃ saṃprasthitādhunā // NarP_2,25.52 //
dharmāṅgadavacaḥ śrutvā mohinī vākyamabravīt /
pitā tavānṛtī putra karo yena vṛthā kṛtaḥ // NarP_2,25.53 //
yaḥ karttā sukṛtaṃ bhūri raktāśokākṛtiḥ sthitaḥ /
dhvajāṅkuśāṅkitaḥ śrīmāndakṣiṇaḥ kanakāṅgadaḥ // NarP_2,25.54 //
rukmāṅgadena te pitrā na cāhaṃ vastumutsahe // NarP_2,25.55 //
dharmāṅgada uvāca
yadvavīṣi vaco devi tatkarttāhaṃ na saṃśayaḥ /
mā kopaṃ kuru mātastvaṃ nivarttatasva pituḥ priye // NarP_2,25.56 //
mohinyuvāca
anena samayenāhaṃ tvatpitrā mandarācale /
kṛtā bhāryā śivaḥ sākṣye sthito yatra surādhipaḥ // NarP_2,25.57 //
samayātsa cyutaḥ samyakpitā te rukmabhūpaṇaḥ /
na prayacchati me deyaṃ tasya vṛddhiṃ vicintaye // NarP_2,25.58 //
na yāce kāñcanaṃ dhānyaṃ hastyaśvaṃ grāmavāsasī /
yena tasya bhaveddhānirna yāce tannṛpātmaja // NarP_2,25.59 //
yenāsau prīṇayeddehaṃ svakīyaṃ dehināṃ vara /
tanmayā prārthitaṃ putra sa mohānna prayacchati // NarP_2,25.60 //
tasyaiva copakārāya śarīrasya nṛpātmaja /
yācitaḥ sukhahetostu mayā nṛpatisattamaḥ // NarP_2,25.61 //
sthitaḥ so 'dyānṛte ghore surāpānasame vibhuḥ // NarP_2,25.62 //
satyacyutaṃ niṣṭhuravākyabhāṣiṇaṃ vimuktadharmaṃ tvanṛtaṃ śaṭhaṃ ca /
parityajeyaṃ janakaṃ tavādhamaṃ naiva sthitirme bhavitā hi tena // NarP_2,25.63 //
tacchrutvā mohinīvākyaṃ putro dharmāṅgado 'bravīt /
mayi jīvati tāto me na bhavedanṛtī kvacit // NarP_2,25.64 //
nivartasva varārohe kariṣye 'haṃ tavepsitam /
pitrā me nānṛtaṃ devi pūrvamuktaṃ kadācana // NarP_2,25.65 //
sa kathaṃ mayi jāte tu vadiṣyati mahīpatiḥ /
yasya satye sthitā lokāḥ sadevāsuramānuṣāḥ // NarP_2,25.66 //
vaivasvatagṛhaṃ yena kṛtaṃ śūnyaṃ hi pāpibhiḥ /
vijṛṃbhate yasya kīrtirvyāptaṃ brahmāṇḍamaṇḍalam // NarP_2,25.67 //
sa kathaṃ jāyate bhūpo mithyāvacanasaṃsthitaḥ /
aśrutaṃ bhūpatervākyaṃ parokṣe śraddadhe katham // NarP_2,25.68 //
mamopari dayāṃ kṛtvā nivartasva śubhānane /
etaddharmāṅgadenoktaṃ vākyamākarṇya mohinī // NarP_2,25.69 //
nyavartata mahīpālaputraskandhāvalaṃbinī /
yatra rukmāṅgadaḥ śete mṛtakalpo raviprabhaḥ // NarP_2,25.70 //
tasminniveśayāmāsa śayane kāñcanānvite /
dīparatnaiḥ suprakāśe vidrumaiścitrite vare // NarP_2,25.71 //
ākhaṇḍalāstramaṇibhiḥ kṛtapāde sukomale /
dīrghavistārasaṃyukte hyanaupamye manohare // NarP_2,25.72 //
tataḥ kṛtāñjaliḥ prāhapitaraṃ ślakṣṇayā girā /
tātaiṣā jananī me 'dya tvāṃ vadatyanṛtī tviti // NarP_2,25.73 //
kasmāttvamanṛtī bhūpa bhaviṣyasi mahītale /
sakoṣaratnanicaye gajāśvarathasaṃyute // NarP_2,25.74 //
rājye praśāsyamāne tu saptodadhisamanvite /
pradehi sakalaṃ hyasyai yattyā śrāvitaṃ vibho // NarP_2,25.75 //
mayi cāpadhare tāta ko vyalīkaṃ carettava /
dehi śakrapadaṃ devyai jitaṃ viddhi purandaram // NarP_2,25.76 //
vairiñcyaṃ durllabhaṃ yacca yogigamyaṃ nirañjanam /
taccāpyahaṃ pradāsyāmi tapasā toṣya padmajam // NarP_2,25.77 //
samīhate yajjananī madīyā rasātale vāpi dharātale vā /
triviṣṭape vāpi pare pade vā dāsyāmi jitvā naradevadānavān // NarP_2,25.78 //
ahaṃ hi dāsastava bhūpa yasmādvikrīyatāṃ māmathavā tṛṇāya /
haste hi pāpasya divāprakīrtervatsyāmi tatkarmakaraḥ subhuktaḥ // NarP_2,25.79 //
yadduṣkaraṃ bhūmipate trilokyāṃ nādeyamastīha tadiṣṭaṃbhāvāt /
taccāpi rājendra dadasva devyai majjīvitaṃ majjananībhavaṃ vā // NarP_2,25.80 //
tenaiva sadyo nṛpanātha loke satkīrtiyukto bhava sarvadaiva /
virājayitvā svaguṇairnṛpaughānkarairivātmaprabhavaiḥ khaśobhaiḥ // NarP_2,25.81 //
kīrtiprabhaṅge vṛjinaṃ bhaviṣyati prajāvadhe yanmanurāha satyam /
saṃmārjayitvā vimalaṃ yaśaḥ svaṃ kathaṃ sukhī syāṃ nṛpate tataḥ kṣamaḥ // NarP_2,25.82 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite pañcaviṃśo 'dhyāyaḥ

rājovāca
kīrtirnaśyatu me putra hyanṛtī vā bhavāmyaham /
gato vā narakaṃ ghoraṃ kathaṃ bhokṣye harerdine // NarP_2,26.1 //
brahmaṇo nilayaṃ yātu devīyaṃ mohinī suta /
bhūyo bhūyo vadati māṃ durmedhāśca subāliśā // NarP_2,26.2 //
nāparaṃ kāmaye rājyaṃ vasudhāṃ vasu kiñcana /
muktvaivaṃ vāsare viṣṇorbhojanaṃ pāpanāśane // NarP_2,26.3 //
yadyahaṃ kutsitāṃ yoniṃ vrajeyaṃ krimisaṃjñitām /
tathāpi naiva kartāhaṃ bhojanaṃ harivāsare // NarP_2,26.4 //
eṣā gurutarā bhūtvā lokānāṃ śikṣayānvitā /
dundubhī kurvatī nādaṃ sā kathaṃ vitathā bhavet // NarP_2,26.5 //
abhakṣyabhakṣaṇaṃ kṛtvā agamyāgamanaṃ tathā /
apeyaṃ caiva pītvā tu kiṃ jīveccharadaḥ śatam // NarP_2,26.6 //
asatyaṃ vāpi kṛtvāhaṃ tyaktarājyanayaḥ kṣitau /
dhikkṛto 'pi janaiḥ sarvairna bhokṣye harivāsare // NarP_2,26.7 //
viyoge capalāpāṅgyā yadi cenmaraṇaṃ mama /
taccāpi varamevātra na bhokṣye harivāsare // NarP_2,26.8 //
kathaṃ harṣamahaṃ kartā mārtaṇḍatanayasya vai /
vrajadbhirmanujairmārge nirayasyātiduḥkhitaiḥ // NarP_2,26.9 //
yāstu śūnyāḥ kṛtāstāta mayā narakapaṅktayaḥ /
janaiḥ pūrṇā bhaviṣyanti mayi bhukte tu tāḥ suta // NarP_2,26.10 //
māsma sīmantinī putra kukṣau saṃdhārayetsutam /
samartho yastu śatrūṇāṃ harṣaṃ saṃjanayedbhuvi // NarP_2,26.11 //
bhojanaṃ vāsare viṣṇoretadeva hiyācate /
tanna dāsyāmi mohinyā yācito 'pi surāsuraiḥ // NarP_2,26.12 //
pibedviṣaṃ viśedvahniṃ nipatetparvatāgrataḥ /
ākāśabhāsā svaśiraśchindyādeva varāsinā // NarP_2,26.13 //
na bhokṣyate haridine rājā rukmāṅgadaḥ kṣitau /
rukmāṅgadeti mannāma prasiddhaṃ bhuvanatraye // NarP_2,26.14 //
ekādaśyupavāsena tanmayā saṃcitaṃ yaśaḥ /
sa kathaṃ bhojanaṃ kṛtvā nāśaye svakṛtaṃ yaśaḥ // NarP_2,26.15 //
mriyate yadi vā gacchati nipatati naśyecca khaṇḍaśo vāpi /
viramati tadapi na ceto māmakamiti mohinīhetoḥ // NarP_2,26.16 //
parityajāmyeṣa nijaṃ hi jīvitaṃ lokaiḥ sametaḥ sahadārabhṛtyaiḥ /
na tveva kuryāṃ madhusūdanasya dine supuṇye 'nnaniṣevaṇaṃ hi // NarP_2,26.17 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite ṣaḍvaviṃśo 'dhyāyaḥ

adastadā /
āhūya jananīṃ śīghraṃ nāmnā saṃdhyāvalīṃ śubhām // NarP_2,27.1 //
sūryāyuta samaprakhyāṃ tejasā rucirastanām /
pālayantīṃ dharāṃ sarvāṃ pādavinyāsavikramaiḥ // NarP_2,27.2 //
putrasya vacanātprāptā tatkṣaṇaṃ nṛpasannidhau /
śrāvitā mohinī vākyaṃ piturvākyaṃ tathaiva ca // NarP_2,27.3 //
ubhayoḥ saṃvidaṃ kṛtvā parisāṃtvayya mohinīm /
bhojanāya sthitāmenāṃ nṛpasya harivāsare // NarP_2,27.4 //
yathā no cyavate satyādyathā bhuṅkte na me pitā /
tathā vidhīyatāmevaṃ kuśalaṃ cobhayorbhavet // NarP_2,27.5 //
tatputravacanaṃ śrutvā devī saṃdhyāvalī nṛpa /
mohinīṃ ślakṣṇayā vācā prāha brahmasutā tadā // NarP_2,27.6 //
māgrahaṃ kuru vāmoru kathañcidapi bhūpatiḥ /
nāsvādayati pāpānna saṃprāpte harivāsare // NarP_2,27.7 //
anuvartaya rājāna gurureṣa sanātanaḥ /
sadā bhavati yā nārī bharturvacanakāriṇī // NarP_2,27.8 //
tasyāḥ syurakṣayayā lokāḥ sāvitryāstu yathāmalāḥ /
yadyanena purā devi tava dattaḥ karo girau // NarP_2,27.9 //
kāmārtena vimūḍhena tanna yo 'gyaṃ vicintitam /
yaddeyaṃ taddadātyeṣa hyadeyaṃ prārthayasva mā // NarP_2,27.10 //
vipattirapi bhadraiva sanmārge saṃsthitasya tu /
na bhuktaṃ yena subhage śaiśave 'pi harerdine // NarP_2,27.11 //
sa kathaṃ bhokṣyate puṇye mādhavasya dine 'dhunā /
kāmaṃ varaya vāmoruvaramanyaṃ sudurlabham // NarP_2,27.12 //
taṃ dadātyeva bhūpālo nivṛttā bhava bhojane /
manyase yadi māṃ devi dharmāṅgadavirohiṇīm // NarP_2,27.13 //
asmajjīvitasaṃyuktaṃ rājyaṃ varaya suvrate /
saptadvīpasametaṃ hi sasaridvanaparvatam // NarP_2,27.14 //
kaniṣṭhāyā variṣṭhāhaṃ kariṣye pādavandanam /
bharturarthe viśālākṣi prasīda tanumadhyame // NarP_2,27.15 //
vācā śapathadoṣaistu saṃnirudhya patiṃ hi yā /
akāryaṃ kārayetpāpā sā nārī niraye vaset // NarP_2,27.16 //
sā cyutā narakāddhorātsaptajanmāni pañca ca /
sūkarīṃ yonimāpnoti cāṇḍālīṃ ca tataḥ param // NarP_2,27.17 //
evaṃ jñātvā mayā devi vikriyāṃ pāpasaṃbhavām /
nivāritāsi vāmoru sakhībhāvena suṃdari // NarP_2,27.18 //
vipakṣasyāpi sadbuddhirdātavyā dharmamicchatā /
kiṃ punaḥ sakhisaṃsthāyāstava padmanibhānane // NarP_2,27.19 //
saṃdhyā valīvacaḥ śrutvā mohinī mohakāriṇī /
uvāca kanakābhāṃ tāṃ bharturjyeṣṭhāṃ priyāṃ tadā // NarP_2,27.20 //
mānanīyāsi me subhru karomi vacanaṃ tava /
vidvadbhirmunibhiryyattu gīyate nāradādibhiḥ // NarP_2,27.21 //
yadi tannācaredrājā bhojanaṃ harivāsare /
kriyatāmaparaṃ devi maraṇādadhikaṃ tava // NarP_2,27.22 //
mamāpi duḥkhadaṃhyetaddaivājjalpāmyahaṃ śubhe /
kasyeṣṭamātmahananaṃ kasyeṣṭaṃ viṣabhakṣaṇam // NarP_2,27.23 //
patanaṃ vā girermūrdhraḥ krīḍā vāpi bileśayaiḥ /
vyāghrasiṃhābhigamanaṃ samudrataraṇaṃ tathā // NarP_2,27.24 //
daruktānṛtavākyaṃ vā paradārābhimarśanam /
apathyabhakṣaṇaṃ loke tathābhakṣyasya bhakṣaṇam // NarP_2,27.25 //
mṛgāṭanamathākṣairvā krīḍanaṃ sāhasaṃ tathā /
chedanaṃ tṛṇakāṣṭhānāṃ loṣṭānāmavamarddanam // NarP_2,27.26 //
hiṃsanaṃ sūkṣmadevānāṃ jalapāvakakhelanam /
daivāviṣṭo varārohe naraḥ sarvaṃ karoti vai // NarP_2,27.27 //
trivargavicyutaṃ ghoraṃ yaśodehaharaṃ kṣitau /
narakārhe naro devi karotyaśubhakarma tat // NarP_2,27.28 //
sāhaṃ pāpā durācārā vaktukāmā sunirghṛṇam /
yādṛśena hi bhāvena yonau śukraṃ samutsṛjet // NarP_2,27.29 //
tādṛśena hi bhāvena saṃtānaṃ saṃbhavediti /
sāhaṃ vivādabhāvena rājño rukmāṅgadasya hi // NarP_2,27.30 //
jātā jalajajātena strīrūpā varavarṇinī /
duṣṭabhāvā tathā jātā kartrī duṣṭaṃ nṛpasya tu // NarP_2,27.31 //
na lagnaṃ na grahā devi na horā puṇyadarśinī /
tatkālabhāvanā grāhyā tadbhāvo jāyate sutaḥ // NarP_2,27.32 //
tena bhāvena jātasya dākṣiṇyaṃ nopapadyate /
na ca vrīḍā na ca sneho na dharmo devi vidyate // NarP_2,27.33 //
jānannapi yathāyuktastaṃ bhāvamanuvartate // NarP_2,27.34 //
vakṣye vacaḥ prāṇaharaṃ tavādhunā bhartuḥ salokasya vadhūjanasya /
dharmāpahaṃ vācyakaraṃ mamāpi kartuṃ na śakyaṃ manasāpi bhīru // NarP_2,27.35 //
karoṣi vākyaṃ yadi māmakaṃ hi bhavecca kīrtirmahatīha loke /
bharturyaśaḥ syāttridive gatiste putre praśaṃsā mama dhigvivādaḥ // NarP_2,27.36 //
vasiṣṭha uvāca
mohinīvacanaṃ śrutvā devī saṃdhyāvalī vibho /
dhairyamālaṃbya tāṃ tanvīṃ brūhi brūhītyacodayat // NarP_2,27.37 //
kīdṛśaṃ vadase vākyaṃ yena duḥkhaṃ bhavenmama /
bharturme satyakaraṇe na duḥkhaṃ jāyate kvacit /
ātmano nidhane vāpi putrasya nidhane 'pi vā /
bharturarthe prakurvantyā rājyanāśe na me vyathā // NarP_2,27.38 //
yasyā duḥkhī bhavedbhartā bhāryāyā varavārṇinī /
samṛddhāyāḥ sapāpāyāstasyāḥ proktā hyadhogatiḥ // NarP_2,27.39 //
sā yāti narakaṃ pāpā pūyākhyaṃ yugasaptatim /
tataśchuchundarī syācca sapta janmāni bhārate // NarP_2,27.40 //
tataḥ kākī tataḥ śyālī godhā gotvena śuddhyati /
bharturarthe tu yā vitteṃ vidyamānaṃ na yacchati // NarP_2,27.41 //
jīvitaṃ vā varārohe viṣṭhāyāṃ sā bhavetkrimiḥ /
krimiyonivinirmuktā kāṣṭhīlā jāyate śubhe // NarP_2,27.42 //
mama kaumārabhāve tu matpituḥ kāṣṭhapāṭakaḥ /
agniprajvālanātha hi kāṣṭhaṃ pāṭayate ciram // NarP_2,27.43 //
sakhībhiḥ sahitā cāhaṃ krīḍāsaṃsaktamānasā /
kāṣṭhaṃ pāṭayatastasya samīpamagamaṃ tadā // NarP_2,27.44 //
tatra dṛṣṭā mayā subhru kāṣṭhīlā dārunirgatā /
navanītanibhaṃ dehaṃ bibhrāṇā cāñjanatviṣam // NarP_2,27.45 //
kaniṣṭhikāṅgulisamā sthaulye hyaṅgulimānikā /
tāṃ dṛṣṭvā patitāṃ bhūmau hantuṃ dhvāṅkṣaḥ samāgataḥ // NarP_2,27.46 //
yāvadgṛhṇāti vaktreṇa kāṣṭhīlāṃ kṣudhitaḥ sa tu /
tāvannivāritaḥ sadyo mayā loṣṭena tatkṣaṇāt // NarP_2,27.47 //
sā muktā tāḍitenetthaṃ vāyasena varānane /
sakṣatā tuṇḍasaṃspṛṣṭā na ca śaktā palāyitum // NarP_2,27.48 //
tataḥ sā vepamānā tu prāṇatyāgamupāgamat /
siktā kiñcijjalainaiva tataḥ svāsthyamupāgatā // NarP_2,27.49 //
tatataḥ sā mānuṣīvācā māmāha varavarṇinī /
saṃdhyāvalīti saṃbodhya sakhīmadhyasamāsthitām // NarP_2,27.50 //
sumantunāmno hi muneḥ sarvajñasya sutābhavam /
pūrvajanmani patnī ca kaiṇḍinyasya śubhānane // NarP_2,27.51 //
nyavasaṃ kānyakubje tu susamṛddhā sudarpitā /
jananyā bandhuvargasya pituriṣṭatamā hyaham // NarP_2,27.52 //
pitrā dattā tataścāhaṃ kaiṇḍinyāya mahātmane /
kulīnāya sarūpāya strīsaṃgarahitāya ca // NarP_2,27.53 //
śayanīyādikaṃ dattaṃ yautukaṃ janakena me /
śvaśureṇāpi me dattaṃ suvarṇasyāyutaṃ purā // NarP_2,27.54 //
pitṛśvaśūravittābhyāṃ paripūrṇābhavaṃ tadā /
gomahiṣyādisaṃyuktā dhanadhānyasamanvitā // NarP_2,27.55 //
iṣṭā śvaśurayośvāhaṃ sauśīnyena janasya ca /
kālena pañcatāṃ prāptaḥ śvaśuro vedatattvavit // NarP_2,27.56 //
taṃ mṛtaṃ patimādāya śvaśrūragniṃ viveśa sā /
tato bhartāñjaliṃ datvā pitroḥ śrāddhamathākarot // NarP_2,27.57 //
gate māsadvaye devi bhartā me rājamandiram /
gataḥ kautukabhāvenahṛcchayena prapīḍitaḥ // NarP_2,27.58 //
tatra veśyāḥ surūpāḍhyā yauvanena samanvitāḥ /
praviśatyāṃ nṛpagṛhe dṛṣṭāstena dvijanmanā // NarP_2,27.59 //
tāsāṃ madhyāttu dve gṛhyavittadānena bhūriṇā /
svagṛhe dhārayāmāsa krīḍārthaṃ durmatiḥ patiḥ // NarP_2,27.60 //
tābhyāṃ vittamaśeṣaṃ tu kṣayaṃ nītaṃ niṣevaṇāt /
varṣatraye gate devi nisvo jātaḥ patirmama // NarP_2,27.61 //
tatā māṃ prārthayāmāsa dehi me 'ṅgavibhūṣaṇam /
tanmayā nahi dattaṃ tu bhartre vyasanine tadā // NarP_2,27.62 //
subhage sarvamādāya gatāhaṃ mandiraṃ pituḥ /
tataḥ pitṛgṛhe vittaṃ bhṛtyādikamaśeṣataḥ // NarP_2,27.63 //
vikrīya dattaṃ vaiśyābhyāṃ taccāpi kṣayamāgatam /
kṣetradhānyādikaṃ yacca sabhāṇḍaṃ saparicchadam // NarP_2,27.64 //
svalpamūlyena vikrīyagato nadanadīpatim /
nāvamāruhya me bhartā viveśāntarmahodadheḥ // NarP_2,27.65 //
sa gato dūramadhvānaṃ paśyamāno 'dbhutāni ca /
śubhe samudrajātāni jīvaceṣṭhāṅkitāni ca // NarP_2,27.66 //
prabhañjanavaśaṃ prāptā sā naukā śatayojanam /
gatā viśīrṇatāṃ tatra mṛtāste nāvamāśritāḥ // NarP_2,27.67 //
matpatirdaivayogena dīrgha kāṣṭhaṃ samāśritaḥ /
vāyunā nīyamāno 'sau prācīnena svakarmaṇā // NarP_2,27.68 //
āsasādācalaṃ devi ratnaśṛṅgavibhūṣitam /
bahunir jharaṇopetaṃ bahupakṣisamanvitam // NarP_2,27.69 //
bahuvṛkṣaiḥ samākīrṇaṃ nānāpuṣpaphalopagaiḥ /
ullikhantaṃ hi śikharaiḥ khamadhyaṃ svātmanastribhiḥ // NarP_2,27.70 //
taṃ dṛṣṭvā parvataṃ divyaṃ tyaktvā naukāṣṭhamadbhutam /
āruroha mudāyukto vittākāṅkṣī sulocane // NarP_2,27.71 //
viśaśrāma muhūrtaṃ tu kṣutpipāsāsamanvitaḥ /
tata utthāya bhakṣyārthaṃ vṛkṣāṃstatra vyalokayat // NarP_2,27.72 //
supakvāstatra mṛdvīkā dṛṣṭvā bhuktvā mudānvitaḥ /
śāntiṃ prāptastato 'paśyatsālamekaṃ sunirmalam // NarP_2,27.73 //
ghanacchāyaṃ meghanibhaṃ pañcāśatpuruṣocchrayam /
tasyādhastātsa suṣvāpa svottarīyaṃ prasārya ca // NarP_2,27.74 //
mohinyā nidrayā caiva saṃpraghūrṇitalocanaḥ /
tāvatsupto 'tikhinno 'sau yāvatsūryo 'statāṃ gataḥ // NarP_2,27.75 //
sūrye 'staṃ samanuprāpte samāyāte niśāmukhe /
abhyagādrākṣaso ghoro garjamāno yathā ghanaḥ // NarP_2,27.76 //
aṅkenādāya tanvaṅgīṃ sītāmiva daśānanaḥ /
śubhāṃ kāśīpateḥ putrīṃ nāmnā ratnāvalīṃ śubhām // NarP_2,27.77 //
adhautapādāṃ suśroṇīṃ saumyadikchīrṣaśāyinīm /
patikāmā kumārī sā nāvindatsadṛśaṃ patim // NarP_2,27.78 //
sarvayoṣidvarā bālā rudatī nidrayākulā /
pitā tasyāḥ pradāne tu cintāviṣṭo hyaharnniśam // NarP_2,27.79 //
dīpacchāyāśrite tanvi śayane sā vyavasthitā /
aṭamānena pāpena dṛṣṭā sā rūpaśālinī // NarP_2,27.80 //
dīparatnaiḥ sukhacite dhārayantī ca kaṅkaṇe /
ubhayordaśa ratnāni niṣke ca daśapañca ca // NarP_2,27.81 //
sīmante sapta ratnāni keyūre 'ṣṭau ca pañca ca /
evaṃ ratnācitāṃ bālāṃ śātakumbhasamaprabhām // NarP_2,27.82 //
jahāra rājabhavanāttāṃ tadā cāruhāsinīm /
vāyumārgaṃ samāśritya kṣaṇātprāptaḥ svamālayam // NarP_2,27.83 //
taṃ parvataṃ sa yatrāste patirmeśālamāśritaḥ /
tatra tasya guhāṃ dṛṣṭvā suvarṇasadṛśaprabhām // NarP_2,27.84 //
tadbhayasyāsahā tatra praviveśāsya paśyataḥ /
anekairmaṇivinyāsaiḥ saṃyuktāṃ citramandirām // NarP_2,27.85 //
nānādravyasamākīrṇāṃ śayanāsanasaṃyutām /
bhojanaiḥ pānapātraiśca bhakṣyabhojyairanekadhā // NarP_2,27.86 //
praviśya tatra śayyāyāṃ mumocotpalalocanām /
rudatīmatisaṃtrastāṃ pīnaśroṇipayodharām // NarP_2,27.87 //
tasyāstu ruditaṃ śrutvā tasya bhāryā hi rākṣasī /
ājagāma tvarāyuktā yatrāsau rākṣasaḥ sthitaḥ // NarP_2,27.88 //
tāṃ dṛṣṭvā cārusarvāṅgīṃ taptakāñcanasaprabhām /
papraccha nijabhartāraṃ kruddhā nirbhartsatī satī // NarP_2,27.89 //
kimarthamāhṛtā ceyaṃ jīvantyāṃ mayi nirghṛṇaṃ /
anyāṃ samīhase bhāryāṃ nāhaṃ bhāryāṃ bhavāmi te // NarP_2,27.90 //
evaṃ bruvāṇāṃ tāṃ bhartā rākṣasīmasitekṣaṇām /
uvāca rākṣaso harṣātsvāṃ priyāṃ cārulocanām // NarP_2,27.91 //
tvadarthamāhṛtaṃ bhakṣyaṃ mayā kośyāḥ śubhānane /
daivopapāditaṃ dvāri dvitīyaṃ mama tiṣṭhati // NarP_2,27.92 //
śālavṛkṣāśritaḥ śete vipraścaiko varānane /
tamānaya tvarāyuktā yenāhaṃ bhakṣyamācare // NarP_2,27.93 //
rākṣasasya vacaḥ śrutvā kumārī sābravīdidam /
mithyā rākṣasi bhartā te bhāṣate tvadbhayādayam // NarP_2,27.94 //
jñātvā tvāṃ jarayopetāṃ virūpāmatijihyagām /
suptāṃ pitṛgṛhe rātrau māṃ samāsādya kāmataḥ // NarP_2,27.95 //
anūḍhāṃ rudatīṃ bhadre bhāryārthaṃ samupānayat /
itīritamupākarṇya vacanaṃ rājakanyayā // NarP_2,27.96 //
krodhayuktātimātraṃ vai babhūva kṣipatī vacaḥ /
tasyāśca rūpamālokya satyamevāvadhārayat // NarP_2,27.97 //
cintayāmāsa cāpyevaṃ bhāryārthe hyāhṛteti ca /
avaśyaṃ mūrghniṃ kīlaṃ me roṣayiṣyati rākṣasaḥ // NarP_2,27.98 //
māsma sīmantinī kācidbhevatsā bhuvanatraye /
yā sāpatnyena duḥkhena pīḍyamānā hi jīvati // NarP_2,27.99 //
sarveṣāmeva duḥkhānāṃ mahaccedaṃ na saṃśayaḥ /
sāmānyadravyabhogādi niṣṭhā caivāparā bhavet // NarP_2,27.100 //
evaṃ sā bahu saṃcintya bhartāraṃ vākyamabravīt /
madīyā mama bhakṣyārthaṃ tvayānītā sulocanā // NarP_2,27.101 //
taṃ vipramānayiṣyāmi bhakṣyārthaṃ tava suvrata /
tataḥ sa rākṣasaḥ prāha gacchagaccheti satvaram // NarP_2,27.102 //
sṛkkiṇī sravate 'tyarthaṃ tasya bhakṣaṇakāmyayā /
tataḥ sā rākṣasī ghorā śrutvā patisamīritam // NarP_2,27.103 //
nirjagāma durantāśā dadarśa dvijasattamam /
rūpayauvanasaṃyuktaṃ vidyāratnavibhūṣitam // NarP_2,27.104 //
taṃ dṛṣṭvā māyayā bhūtvā suṃdarī ṣoḍaśābdikā /
hṛcchayena samāviṣṭā tadantikamupāgamat // NarP_2,27.105 //
abravītsā pṛthuśroṇī taṃ vipraṃ prītisaṃyutā /
kastvaṃ kasmādihāyataḥ kimarthamiha tiṣṭhasi // NarP_2,27.106 //
pṛcchāmi patikāmāhaṃ rākṣasī hṛcchayāturā /
svabhartrāhaṃ parityaktā tvāṃ patiṃ kartumāgatā // NarP_2,27.107 //
tacchrutvā vacanaṃ tasyā bhartā me bhayasaṃyutaḥ /
uvāca vacanaṃ prājño dhairyamālaṃbya tāṃ śubhe // NarP_2,27.108 //
rakṣomānuṣasaṃyogaḥ kathaṃ rākṣasi saṃbhavet /
mānuṣāstu smṛtā bhakṣyā rākṣasānāṃ na saṃśayaḥ // NarP_2,27.109 //
tacchrutvā vacanaṃ sā tu punastaṃ prāha sādaram /
asaṃbhāvyaṃ ca jagati saṃbhaveddaivayogataḥ // NarP_2,27.110 //
purāṇe śrūyate hyetadbhaviṣyaṃ bhārate sthitam /
hiḍaṃbā rākṣasī vipra bhīmabhāryā bhaviṣyati // NarP_2,27.111 //
mānuṣotpāditaḥ putro bhaviṣyati ghaṭotkacaḥ /
avadhyaḥ sarvaśastrāṇāṃ śaktyā mṛtyumavāpsyati // NarP_2,27.112 //
tasmādviṣādaṃ mā viprakuru tvaṃ daivayogataḥ /
bhāryā tavāhaṃ saṃjātā dava hi balavattaram // NarP_2,27.113 //
martyalokaṃ gate śaktre vairocaninirīkṣaṇe /
tadantaraṃ samāsādya bhartā me ghorarākṣasaḥ // NarP_2,27.114 //
tadgṛhācchaktimaharaddīptāmagriśikhāmiva /
seyaṃ samāśritā cātra śālavṛkṣe tu vāsavī // NarP_2,27.115 //
ahatvaikaṃ dvijaśreṣṭha nagacchati purandaram /
yadvadhāya prakṣipettāṃ so 'maro 'pi vinaśyati // NarP_2,27.116 //
sāhamāruhya śālāgraṃ śaktimānīya bhāsvarām /
tvatkare saṃpradāsyāmi bharturnidhanakāmyayā // NarP_2,27.117 //
yadi tvamanayā śaktyā na hiṃsasi niśācaram /
khādayiṣyati durmedhāstvāṃ ca māṃ ca na saśayaḥ // NarP_2,27.118 //
tava śatrurmahāneṣa mamāpi ca parantapa /
yenāhṛtā kumārīha bhāryārthaṃ mandabuddhinā // NarP_2,27.119 //
sapatnabhāvo janito mama bhartrā durātmanā /
vyāpādite 'sminnubhayoḥ krīḍanaṃ saṃbhaviṣyati // NarP_2,27.120 //
yadyanyathā vadervākyaṃ tvāmahaṃ rativarddhana /
tadātmakagṛtapuṇyasya na bhaveyaṃ hi bhāginī // NarP_2,27.121 //
yā gatirbrahmahatyāyāṃ kutsitā prāpyate naraiḥ /
tāṃ gatiṃ hi prapadye 'haṃ yadyetadanṛtaṃ bhavet // NarP_2,27.122 //
madyaṃ hi pibato brahman brāhmaṇasya durātmanaḥ /
yā gatirvihitā ghorā tāṃ gatiṃ prāpnuyāmyaham // NarP_2,27.123 //
gurudāraprasaktasya jatoḥ pāpaniṣeviṇaḥ /
yā gatistāṃ dvijaśreṣṭha mithyā procya samāpnuyām // NarP_2,27.124 //
svarṇanyāsāpaharaṇe medinīharaṇe ca yā /
ātmano hanane yā hi vihitā munibhirdvija // NarP_2,27.125 //
gatistāmanugacchāmi yadyetadanṛtaṃ vade /
pañcamyāṃ ca tathāṣṭamyāṃ yatpāpaṃ māṃsabhakṣaṇe // NarP_2,27.126 //
strīsaṃgame tarucchede yatpāpaṃ śaśinaḥ kṣaye /
yaducchiṣṭe ghṛtaṃ bhokturmaithunena divā ca yat // NarP_2,27.127 //
vaiśvadevamakartuśca gṛhiṇo hi dvijasya yat /
bhikṣāmadāturbhikṣubhyo vidhavāyā dvibhojanāt // NarP_2,27.128 //
tailaṃ bhoktuśca saṃkrāntau gobhistīrthaṃ ca gacchataḥ /
tathā mṛdamanuddhṛtya snātuḥ parajalāśaye // NarP_2,27.129 //
niṣiddhavṛkṣajanitaṃ dantakāṣṭhaṃ ca khādataḥ /
gāmasevayato baddhvā pākhaṇḍapathagāminaḥ // NarP_2,27.130 //
pitṛdevārcanaṃ kartuḥ kāṣṭhagrāvasthitasya yat /
gohīnāṃ mahiṣīṃ dharturbhinnakāṃsye ca bhuñjataḥ // NarP_2,27.131 //
adhautabhinnapārakyavastrasaṃvītakarmiṇaḥ /
nagrastrīprekṣaṇaṃ karturabhakṣyasya ca bhojinaḥ // NarP_2,27.132 //
kathāyāṃ śrīharervighnaṃ karturyatpātakaṃ dvija /
tena pāpena lipye 'haṃ yadi vacmi tavānṛtam // NarP_2,27.133 //
uktānyetāni pāpāni yānyanuktānyapi dvija /
sarveṣāṃ bhāginī cāhaṃ yadyetadanṛtaṃ vade // NarP_2,27.134 //
evaṃ saṃbodhito devi bhartā me pāpayā tayā /
tatheti niścayaṃ cakre bhavitavyena mohitaḥ // NarP_2,27.135 //
nirdravyo vyayasanāsakto madvākyakaluṣīkṛtaḥ /
uvāca rākṣasīṃ vākyaṃ sarvaṃsiddhipradāyakam // NarP_2,27.136 //
śīghramānaya tāṃ śaktiṃ karomi vacanaṃ tava /
sarvametatpradeyaṃ hi tvayā me rākṣase hate // NarP_2,27.137 //
dravyāśayā praviṣṭo 'haṃ sāgaraṃ timisaṃkulam /
tacchrutvā rākṣasī śaktiṃ samānīya nagasthitām // NarP_2,27.138 //
dadau madbhartṛsiddhyarthaṃ vimuñcantīṃ mahārciṣam /
etasminneva kāle tu rākṣasaḥ kāmamohitaḥ // NarP_2,27.139 //
gamanāyodyataḥ kanyāṃ sā bhītā vākyamabravīt /
kumārīsevane rakṣo mahāpāpaṃ vidhīyate // NarP_2,27.140 //
chalenāhaṃ hṛtā kāśyāḥ suptā pitṛgṛhātvayā /
tava doṣo na cehāsti bhavitavyaṃ mamedṛśam // NarP_2,27.141 //
guhāmadhyagatāyāstuko me trātā bhaviṣyati /
vidhiyogādbhavedbhartā vidhiyogādbhavetpriyā // NarP_2,27.142 //
bhavedvidhivaśādvidyā gṛhaṃ saukhyaṃ dhanaṃ kulam /
vidhinā preryamāṇastu janaḥ sarvatra gacchati // NarP_2,27.143 //
avaśyaṃ bhavitā bhartā tvameva rajanīcara /
vidhainā vihite mārge kiṃ kariṣyati paṇḍitaḥ // NarP_2,27.144 //
tasmādānayata vipraṃ śālavṛkṣāśrita tviha /
ghṛtaṃ jalaṃ kuśānagniṃ vivāhaṃ vidhinā kuru // NarP_2,27.145 //
vināpi darbhatoyāgnīnnyathoktavidhimatarā /
brāhmaṇasyaiva vākyena vivāhaḥ saphalo bhavet // NarP_2,27.146 //
na hato yadi viprastu bhāryayā tava rākṣasa /
vṛtte homasya kārye tu taṃ bhavān bhakṣayiṣyati // NarP_2,27.147 //
evamukte tu vacane tayā vai rājakanyayā /
viśvastamānaso darpānnirjagāma sa rākṣasaḥ // NarP_2,27.148 //
satvaraṃ hṛcchayāviṣṭastamānetuṃ bahiḥ sthitaḥ // NarP_2,27.149 //
tasya nirgacchato devi kṣutamāsītsvayaṃ kila /
savyaṃ cāpyasphurannetraṃ svavastraṃ skhalitaṃ tathā // NarP_2,27.150 //
anāhṛtya tu tatsarvaṃ nirgato 'sau darīmukhāt /
bibhrāṇāṃ mānuṣaṃ rūpaṃ svāmapaśyannitaṃbinīm // NarP_2,27.151 //
ghaṭayantīṃ tu saṃbandhaṃ bhāryābhartṛsamudbhavam /
parityajāmi tvāṃ pāpaṃ rākṣasaṃ krūrakarmiṇam // NarP_2,27.152 //
mānuṣīpramadāsaktaṃ maccharīrasya dūṣakam /
tacchrutvā dāruṇaṃ vākyaṃ bhāryayā samudīritam /
īrṣyākopasamāyuktastvabhyadhāvanniśācaraḥ // NarP_2,27.153 //
utkṣipya bāhū pravidārya vaktraṃ saṃprasthito bhakṣayituṃ sa cobhau /
kālena vegātpavano yathaiva samuccaranvākyamanarthayuktam // NarP_2,27.154 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlopākhyānaṃ nāma saptaviṃśo 'dhyāyaḥ

kāṣṭhīlovāca
rākṣasaṃ dhāvamānaṃ tu kālāntakayamopamam /
dṛṣṭvā sā rākṣasī prāha bhartāraṃ mama śaṅkitā // NarP_2,28.1 //
prakṣipasvānalaprakhyāṃ śaktiṃ hemavibhūṣitām /
mamāyaṃ pañcatāṃ yātu digaṃbararipupriya // NarP_2,28.2 //
tasyā vākyānmama patiḥ pauruṣe tu vyavasthitaḥ /
mumoca vipulāṃ śaktiṃ rakṣovakṣasthala prati // NarP_2,28.3 //
jvalantī jvalanaprakhyā dyotayantī diśo daśa /
divyāṃśutīkṣṇa vaktrātā kiṅkiṇīśatanāditā // NarP_2,28.4 //
raktacandanaliptāṅgī raktavastropaśobhitā /
hṛdi tasya nipatyāsau śaktirviprakaracyutā // NarP_2,28.5 //
kṛtvā bhasmāvaśeṣaṃ tu rākṣasaṃ gaganaṃ yayau /
pātayitvā svabhartāraṃ viprahastena rākṣasī // NarP_2,28.6 //
kṛtakṛtyamivātmānaṃ mene hṛṣṭatanūruhā /
athovāca dvijaṃ hṛṣṭā rākṣasī śubhalocanam // NarP_2,28.7 //
ehi kānta guhāṃ ramyāṃ praviśa tvaṃ yadṛcchayā /
bhuṅkṣva bhogānmayā sārddhaṃ ye divyā ye ca mānuṣāḥ // NarP_2,28.8 //
tatheti prāṇanātho me prāhahṛṣṭavapustadā /
tataḥ sādāya me kāntaṃ svāṃ praviṣṭā guhāṃ mudā // NarP_2,28.9 //
asaṃvīkṣyaiva tadbhasma bhartṛdehasamudbhavam /
kucābhyāmunnatābhyāṃ sā madbhartāramapīḍayat // NarP_2,28.10 //
darśayāmāsa tāṃ tanvīṃ kumārīṃ śayane sthitām /
iyaṃ tenāsitāpāṅgī bimboṣṭhī kāñcanaprabhā // NarP_2,28.11 //
bhāryārthe samupānītā vārāṇasyā dvijottama /
yasyāḥ sīmāṃ na laṅghanti pātakāni hyaśeṣataḥ // NarP_2,28.12 //
śaktikṣetraṃ ca tāṃ prāhuḥ puṇyaṃ pāpakṣayaṅkaram /
yā gṛhaṃ tripurāreśca pañcagavyūtisaṃsthitā // NarP_2,28.13 //
yasyāṃ mṛtāḥ punarmartyā garbhavāsaṃ viśanti na /
sa tvamasyā gṛhaṃ pitryaṃ punarnaya sulocanām // NarP_2,28.14 //
imāni tava ratnāni śayanānyāsanāni ca /
mayā saha samastāni vikrīṇīhi nijecchayā // NarP_2,28.15 //
tvadarthe rākṣaso ghoro mayā brahmanniṣūditaḥ /
mugdhayā tava rūpeṇa preṣito yamasādanam // NarP_2,28.16 //
tasmānmamopiri vibho kṛtvā viśvāsamātmanā /
bhajasva māṃ viśālākṣa bhaktāṃ vai kāmarūpiṇīm // NarP_2,28.17 //
etacchrutvā tu vacanaṃ bhartā me cārulocane /
rākṣasyāḥ kāmataptāyāḥ kumāryāḥ sannidhau śubhe // NarP_2,28.18 //
uvāca rākṣasīṃ tāṃ tu saśaṅko madhuraṃ vacaḥ /
subhage nītiśāstreṣu viśvastavyā na yoṣitaḥ // NarP_2,28.19 //
kaumāraṃ yā patiṃ hanti sā kathaṃ māṃ na hiṃsati /
matto rūpādhikaṃ matvā paraṃ puruṣalaṃpaṭā // NarP_2,28.20 //
so 'haṃ viśvāsabhāvena viśvastaste varānane // NarP_2,28.21 //
adya vātha paredyurvā pakṣe māse 'tha vatsare /
vyāpādaya yathecchaṃ vā tvāṃ prapanno 'smi bhāmini // NarP_2,28.22 //
evameva tvayā kāryaṃ nādya copakṛtaṃ tava /
ātmā te sarvathā deyaḥ pratīkārasya hetave // NarP_2,28.23 //
madarthe nihato bhartā tvayā niḥśaṅkayā yataḥ /
tato 'haṃ nottaraṃ vacmi paraṃ kiñcitsulocane // NarP_2,28.24 //
tacchrutvā vacanaṃ tasya madbhartuḥ sābravīdidam /
viśvastahiṃsanaṃ brahman brahmahatyā samaṃ bhavet // NarP_2,28.25 //
yadyevaṃ rākṣasīṃ krūrāṃ manyase patighātinīm /
patiṃ tathāpi garheyaṃ viśvastaṃ ghātaye katham // NarP_2,28.26 //
sūkṣmā hi dharmasya gatirna jñāyeta kathañcana /
kenāpi kutraciddevadaityarākṣasakādinā /
kecinmanuṣyāḥ paṭavo dharmasūkṣmatvacintane // NarP_2,28.27 //
ye 'nityena śarīreṇa naiṣkarmyaṃ sādhayantyuta /
śrūyate ca purāṇeṣu kiñcidatra nigadyate // NarP_2,28.28 //
dharmasyaivānukūlyena viṣṇunā prabhaviṣṇunā /
daśāvatāragrahaṇe duḥkhaṃ prāptamanekadhā // NarP_2,28.29 //
kva sītārthaṃ śrīnivāso rāmo lakṣmaṇasaṃyutaḥ /
vilāpaṃ kurute nāgapāśabandhādikarmasu // NarP_2,28.30 //
kva devadevo vasudevasūnurvijñānarūpo nikhalaprapañcī /
hā kaṣṭamityasradṛgādiceṣṭaḥ pārthograsanādikabhṛtyakṛtyaḥ // NarP_2,28.31 //
īśasya kṛtyaṃ dvija durvibhāvyaṃ dharmānukūlyena samāsthitasya /
vyāsaḥ svayaṃ vedavibhāgakarttā pārāśaristattvadṛgijyamūrtiḥ /
kanyātvavidhvasakavīryajanmā kānīnasaṃjño 'nujadāragāmī // NarP_2,28.32 //
parivettā ca didhiṣūḥ śantanuḥ svaḥsaritpattiḥ /
didhiṣū tanayaḥ sākṣādvasuḥ strīvādamṛtyubhāk // NarP_2,28.33 //
ye golakasutāḥ kuṇḍāḥ pāṇḍavāḥ samayonigāḥ /
teṣāṃ saṃkīrtanaṃ puṇyaṃ pavitraṃ pāpanāśanam // NarP_2,28.34 //
yaṃ dhyāyanti smarantyaddhā yogamūrtiḥ sanātanaḥ // NarP_2,28.35 //
viṣṇurveśyāsamāsaktaḥ prahlādādyupadeśakṛt /
śrīnṛsiṃho 'suradhvaṃsī devadevādhidaivatam // NarP_2,28.36 //
saṃsāravāsanādhvaṃsī devadevādhidaivatam /
saṃsāravāsanādhvaṃsī svarṇākṣabhavanasthitiḥ // NarP_2,28.37 //
jāmadagnyaḥ svayaṃ siddhastapasā dagdhakilbiṣaḥ /
īśvaraḥ kṣatrasaṃhārabhrūṇahatyādikarmakṛt // NarP_2,28.38 //
svayamevarṣabho yogī lokaśikṣāparo dvijaḥ /
lokaglānikaro jātaḥ kurvandharmānurodhataḥ // NarP_2,28.39 //
nārado nārado bhūyo bhūyo bhūyo 'pi nāradaḥ /
nārāyaṇaparo nāro naro narahito 'maraḥ // NarP_2,28.40 //
gautamo gautamo vipra gopaceṣṭāparāyaṇaḥ /
vedabāhyārthasaṃyuktaśāstrī vedopakāra kṛt // NarP_2,28.41 //
vasuṣṭhaścorvaśījāto 'gastyo 'pi svayamīśvarau /
yena lokopakārārthaṃ vāsiṣṭhaṃ śāstramuttamam // NarP_2,28.42 //
kṛtaṃ yasminpurāṇāni vedāḥ sāmyatvamāgatāḥ /
yaḥ svayaṃ rāmacandrasya guruḥ sarveśvarasya ca // NarP_2,28.43 //
sa kathaṃ gādhijāśaptastiryagyonimupāgamat /
yo damitvā vibhurvindhyaṃ vātāpiṃ sāgaraṃ sthitaḥ // NarP_2,28.44 //
sa kathaṃ mṛtakādātā duṣkaraṃ samupāsate /
yo vidhiḥ karmasākṣyādivandyo mānyaḥ pitāmahaḥ // NarP_2,28.45 //
mohinīmohito dehamutsasarja kathaṃ sa ca /
yaḥ śivaḥ śivadaḥ sākṣātprakṛtīśaḥ parātparaḥ // NarP_2,28.46 //
sa kathaṃ devapatnīgaḥ śmaśānāśubhaceṣṭitaḥ /
tasmāddvija sadācāro niṣevyo vidhinā vidhiḥ // NarP_2,28.47 //
tamahaṃbhāvanāyukto no heyādyo vidāṃ varaḥ /
sa śāntimāpnuyādagryāṃ dhamyāmubhayasaṃsthitām // NarP_2,28.48 //
āpavargyaḥ smṛto dharmo dhanaṃ dharmaikasādhanam /
tanmayā sādhito dharmaḥ sarvottamadhanātmanā // NarP_2,28.49 //
śṛṇu viprātra dharmasya gatiṃ sūkṣmāṃ vadāmyaham /
yadā samāgato bhartā mama kanyāṃ samāharan // NarP_2,28.50 //
tvāṃ paśyan nijakarmasthaṃ ko 'pi doṣo na tasya vai /
mayā pṛṣṭaḥ kathaṃ nāma kanyeyaṃ samupāhṛtā // NarP_2,28.51 //
tadā tena mṛṣā vākyamuktaṃ madbhakṣaṇārthakam /
tanniśamyāha māṃ baddhā svayaṃ cāsthāni darśanāt // NarP_2,28.52 //
ye vadanti ca dāṃpatye bhāryā mokṣavirodhinī /
na te tattvadṛśo jñeyā na sā bhāryā virodhinī // NarP_2,28.53 //
bhāryā samuddharetpāpātpatantaṃ niraye patim /
sā bhāryānyā karmavallīrūpā saṃsāradāyīnī // NarP_2,28.54 //
pāpaṃ kimatra tanmattaḥ samyakchṛṇu svayaṃ vara /
alīkaṃ naiva vaktavyaṃ prāṇaiḥ kaṇṭhagatairapi // NarP_2,28.55 //
satyamevācaretsatye sākṣāddharme vyavasthitaḥ /
satye samāsthito brahmā satye santaḥ samāsthitāḥ // NarP_2,28.56 //
satye samāsthitaṃ viśvaṃ sarvadā sacarācaram /
satyaṃ brūyāditi vaco vedānteṣu pragīyate // NarP_2,28.57 //
satyaṃ brahmasvarūpaṃ hi tatsatyamabhidhīmahi /
satyaṃ tu sarvadā vipra maṅgalaṃ maṅgalapradam // NarP_2,28.58 //
asatyamātmakṣayadaṃ sadyaḥ pratyayakārakam /
strīṣu satyaṃ na vaktavyaṃ tatrāpi śṛṇu kāraṇam // NarP_2,28.59 //
nidhiṃ striyai na kathayedityādau doṣavāraṇam /
uktaṃ taddharmajanakaṃ dharmasūkṣmatvadarśakam // NarP_2,28.60 //
kuśā dvijā jalaṃ vahnirvedā bhūkāladiksurāḥ /
sākṣye yatra vivāheṣu dāṃpatyaṃ tadudīritam // NarP_2,28.61 //
samaṅgīkaraṇaṃ karma vivāhe tu vidhīyate /
strīpuṃsordvijasaṃskāre nirdiṣṭaṃ guruśiṣyayoḥ // NarP_2,28.62 //
tasmātparasparaṃ jñeyo guruśiṣyau vadhūvarau /
nānayoraṇumātro 'pi bhedo bodhyo vijānatā // NarP_2,28.63 //
tattatkarmānurūpatvātprādhānyastrīniyojyayoḥ /
kvacidvyatyayadoṣaśceddaivamevātra kāraṇam // NarP_2,28.64 //
daivādhīnaṃ jagatsarvaṃ sadevāsuramānuṣam /
daivaṃ tatpūrvajanmāni saṃcitāḥ karmavāsanāḥ // NarP_2,28.65 //
prāptaṃ niṣevannanyonyaṃ vartate kāmakārakam /
śubhaṃ vāpyaśubhaṃ vipra taṃ tu śāntaṃ vidurbudhāḥ // NarP_2,28.66 //
śāntaḥ satyasamācāro janturlokapratārakaḥ /
evamādi viditvā tu nāyaṃ bhartā nipātitaḥ // NarP_2,28.67 //
kanyātvadhvaṃsakātpāpātpūto madupakārataḥ /
gatiṃ prayātaḥ kṛtināṃ tvaddhastavinipātitaḥ // NarP_2,28.68 //
mayā tūpakṛtaṃ patye jānantyā dharmasūkṣyatām /
tvatprāṇarakṣaṇe dharmo mamābhūddvijasattama // NarP_2,28.69 //
tena dharmeṇa kiṃ prāptamiti samyaṅnibodha me /
rākṣasīṃ yonimāpannā rākṣasasya priyā hyaham // NarP_2,28.70 //
kāmarūpā brāhmaṇī tu saṃjātā dharmakāraṇāt /
dharmakāmadughā dhenuḥ saṃtoṣo nandanaṃ vanam // NarP_2,28.71 //
vidyā mokṣakarī proktā tṛṣṇā vaitaraṇī nadī /
vaitaraṇyāṃ patanbhartā mayoddhṛta ihābhavat // NarP_2,28.72 //
asyāścopakṛtaṃ vipra varṇottamaniveśanāt /
iyaṃ tvasaṃginī bhāryā bhaviṣyati piturgṛhe // NarP_2,28.73 //
ahaṃ tavāsyāśca sadā rakṣikā dharmabodhinī /
matsaṃgamātpūrvameva yā bhāryā vipra te 'bhavat // NarP_2,28.74 //
iyaṃ tvatsaṃginī bhāryā bhaviṣyati varānanā /
sāpi tiryaggatiṃ prāpya mucyate madanugrahāt // NarP_2,28.75 //
ahaṃ purā bhave 'bhūvaṃ ramaṇī lokasundarī /
kandalīti ca vikhyātā tanayaurvamunerdvija // NarP_2,28.76 //
tapaḥ prabhāvātsaṃjātā yamalā mithunandharā /
puruṣo me sahabhavo damito dharmakāraṇāt // NarP_2,28.77 //
tenaivaurveṇa śiṣṭāhaṃ dattā durvāsase bhavam /
taṃ patiṃ prāpya viprendra prākkarmavaśāgā hyaham // NarP_2,28.78 //
kalahābhiratā patyā śaptā bhasmatvamāgatā /
kiñcitpāpāvaśeṣeṇa rākṣasīṃ yonimāgatā // NarP_2,28.79 //
tatra yonau mayā labdho bhartāyaṃ rākṣasādhipaḥ /
gobhilo nāma tejasvī sa tvayā vinipātitaḥ // NarP_2,28.80 //
śopo 'sya pūrvavayasibabhūva dvijasattama /
kasyāścidrājakanyāyāḥ striyā'rabdhā mṛtistava // NarP_2,28.81 //
ahaṃ tu rākṣasībhāvarahitā pūrvakarmaṇaḥ /
śubhasya balamāpannā jātā tava sahāyinī // NarP_2,28.82 //
duḥkhitāhaṃ kṛtā bhartrā kumāryāharaṇātpurā /
bhāryātha pāpinā brahmaṃstena vyāpādito mayā // NarP_2,28.83 //
viśvasto hi yatastvaṃ vai mama sarveṇa cetasā /
tatastvāṃ gopayiṣyāmi sarvabhāvena kāmuka // NarP_2,28.84 //
eṣa te śapathaḥ satyaḥ pañcabhūtopasākṣikaḥ /
kṛtsnasya puruṣasyeha sannidhau vyāhṛto mayā // NarP_2,28.85 //
na karoṣi dvijaśreṣṭha saṃvidaṃ hyanyathā kvacit /
madvākye bhavatā stheyaṃ sarvakṛtyeṣu mānada // NarP_2,28.86 //
etacchrutvā tu vacanaṃ rākṣasyā paribhāṣitam /
pratipede vacaḥ sarvaṃ yatkṛtaṃ hi tayā tadā // NarP_2,28.87 //
tataḥ sā rākṣasī sarvaṃ saṃpragṛhya guhādhanam /
kareṇurūpiṇī bhūtvā pṛṣṭhe kṛtvā patiṃ mama // NarP_2,28.88 //
tayā saha viśālākṣyā ratnāvalyā mudānvitā /
yayāvākāśamārgeṇa kāśīmabhi mulocane // NarP_2,28.89 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlopākhyānaṃ nāmāṣṭāviṃśo 'dhyāyaḥ

kāṣṭhīlovāca
evaṃ sā rākṣasī subhru hastinīrūpadhāriṇī /
tribhirmuhūrtaiḥ saṃprāptā kāśīṃ viśveśamandiram // NarP_2,29.1 //
uvāca tāṃ purīṃ prāpya bhartāramasitekṣaṇā /
iyaṃ pāpataroḥ kānta kuṭhārā parikīrtitā // NarP_2,29.2 //
ṣaḍūrmikāñcanasyaiṣā kānta proktā durodarī /
karmabījopaśamanī sarveṣāṃ gatidāyikā // NarP_2,29.3 //
ādyaṃ hi vaiṣṇavaṃ sthānaṃ purāṇāḥ saṃpracakṣate /
nāvaiṣṇave sthale muktiḥ sarvasya tu kadācana // NarP_2,29.4 //
mādhavasya purī ceyaṃ pūrvamāsīddvijottama /
muktidā sarvajantūnāṃ sarvapāpapraṇāśinī // NarP_2,29.5 //
ekadā śaṅkaro devo draṣṭuṃ prāgātpitāmaham /
sarvalokaikakartāraṃ bhrājamānaṃ svatejasā // NarP_2,29.6 //
gatvā tatra mahādevo brahmāṇaṃ jagatāṃ gurum /
namaskṛtya sthito hyagre vedapāṭhaṃ niśāmayan // NarP_2,29.7 //
caturbhiradbhutaivaktraiścaturo nigamānmudā /
udgirantaṃ jagannāthaṃ dṛṣṭvā prīto 'bhavattadā // NarP_2,29.8 //
atha tatpañcamaṃ vaktraṃ brahmaṇo bhūtanāyakaḥ /
pragalbhaṃ tamupālakṣya kṣaṇājjātaḥ samatsaraḥ // NarP_2,29.9 //
sa krodhajanmā viprendra tasya prāgalbhyamakṣaman /
cakarta tannakhāgreṇa khasthaṃ vaktraṃ trilocanaḥ // NarP_2,29.10 //
tacchinnaṃ brahmaṇaḥ śīrṣaṃ saṃlagnaṃ karapallave /
vāme nirdhūtamāniśaṃ na nivṛttaṃ dvijottama // NarP_2,29.11 //
brahmā tu duḥkhito bhūtvā tasthau sthāṇuṃ vyalokayan /
rudro 'pi lajjito bhūtvā nirjjagāma tvarānvitaḥ // NarP_2,29.12 //
bahudhā yatamāno 'pi tacchiraḥ kṣeptumāturaḥ /
na śaśāka parityaktuṃ tadadbhutamabhūnmahat // NarP_2,29.13 //
cintayā vyākulo bhūtvā sasmāra garuḍadhvajam /
tena saṃsmṛtamātrastu śīghramāvirabhūcca saḥ // NarP_2,29.14 //
taṃ dṛṣṭvā devadeveśaṃ viṣṇuṃ sarvagataṃ dvija /
nanāma śirasā namro niṣprabho vṛṣabhadhvajaḥ // NarP_2,29.15 //
taṃ tathāturamālakṣya bhītaṃ brahmadruhaṃ hariḥ /
samāśvāsyā bravīdvākyaṃ tattoṣaparikārakam // NarP_2,29.16 //
śaṃbho tvayā kṛtaṃ pāpaṃ yaccinnaṃ brahmaṇaḥ śiraḥ /
tatphalaṃ bhuṅkṣva sarṃvajña kiyatkālaṃ kṛtaṃ svayam // NarP_2,29.17 //
avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham /
nābhuktaṃ kṣīyate karma hyapi janmaśataiḥ priya // NarP_2,29.18 //
kiṃ karomi kva gacchāmi tvāṃ dṛṣṭvā duḥkhitaṃ haram /
prāṇā vikalatāṃ yānti mama tvadduḥkhadarśanāt // NarP_2,29.19 //
yāni kāni ca pāpāni mahānti mahatāṃ gate /
na tāni brahmahatyāyāḥ samānīti matirmama // NarP_2,29.20 //
yastvaṃ sarvasya lokasya gururdharmopadeśakaḥ /
brahmahatyābhibhūtastu kṣaṇaṃ sthātuṃ na ca kṣamaḥ // NarP_2,29.21 //
eṣā ghoratarā hatyā mīnagandhyā jarāturā /
lelihānā sureśāna grahītuṃ tvānudhāvati // NarP_2,29.22 //
tasmānnaikatra bhavatā stheyaṃ dvādaśabatsaram /
aṭanīyaṃ hitārthāya pāpanāśābhikāmyayā // NarP_2,29.23 //
aṭitvā dvādaśābdāni tīrtheṣu sakaleṣu ca /
prakṣālayankaraṃ vāmaṃ bhikṣāṃ gṛhṇankapālake // NarP_2,29.24 //
śuddhiṃ yāsyasi deveśa pāpādasmātsudāruṇāt /
ityukto viṣṇunā vipra sthāṇuḥ sarvagato 'bhavat // NarP_2,29.25 //
kapālamocanārthaṃ hi pāṇiṃ prakṣālayan jale /
varṣatrayaṃ bhramitvā tu prāpto badarikāśramam // NarP_2,29.26 //
bhikṣārthaṃ devadevasya dharmaputrasya mānada /
dvārastho dehi bhikṣāṃ me viṣṇo ityavadanmuhuḥ // NarP_2,29.27 //
tato nārāyaṇo devo dṛṣṭvā dvāri sthitaṃ haram /
gṛhāṇa bhikṣāmityuktvā pradadau dakṣiṇaṃ karam // NarP_2,29.28 //
tato haro hariṃ dṛṣṭvā bhikṣāṃ dātuṃ samudyatam /
prāharaddakṣiṇaṃ pāṇiṃ triśūlena dvijottama // NarP_2,29.29 //
tattriśūlakṣatāddhārāstisro lokabhayaṅkarāḥ /
prasthadvādaśahastāśca nirgatāścitravarṇikāḥ // NarP_2,29.30 //
ekā kṣatajadhārā tu kapāle nyapatattadā /
dvitīyā tanmukhe prāptā payasyātha tṛtīyakā // NarP_2,29.31 //
jaladhārā śivaṃ prāptā harasya heturagrataḥ /
tā dhārāstrīṇi varṣāṇi saṃsevya vidhivaddharaḥ // NarP_2,29.32 //
kiñcitprīto yayau kṣetraṃ kuroḥ puṇyakaraṃ dvija /
tatra gatvā haraḥ sthāṇurbhūtastatra papāta ca // NarP_2,29.33 //
brahmahrade trivarṣāṇi magro brahmahradāṃbuni /
varṣatraye gate tatra kṣatārddhāṅgo viniḥsṛtaḥ // NarP_2,29.34 //
ciraṃ tuṣṭāva deveśaṃ viṣṇuṃ sarvaguhāśayam /
tatastuṣṭo jagannātho varaṃ tasmai dadau tu saḥ // NarP_2,29.35 //
gaccha kāśīmito bhrāntvā tīrthāni bahuśo hara /
tato hariṃ namaskṛtya parītya bahudhā tathā // NarP_2,29.36 //
kramāttīrthāṭanaṃ kurvannavimuktapurīṃ gataḥ /
avimuktasya sīmāyāṃ prāviśadvīkṣtaya dhūrjaṭiḥ // NarP_2,29.37 //
nāpaśyattāmanuprāptāṃ brahmahatyāṃ bahiḥ sthitām /
tato 'sau vaiṣṇavaṃ jñātvā kṣetraṃ duritanāśanam /
tuṣṭāva prayato bhūtvā mādhavaṃ vandyamīśvaram // NarP_2,29.38 //
jaya jaya jagadīśa nātha viṣṇo jagadānandanidhāna vedavedya /
madhumathana nṛsiṃha pītavāso garuḍādhiṣṭhita mādhavādideva // NarP_2,29.39 //
vrajaramaṇa rameśa rādhikeśa tridaśeśākhilakāmapūra kṛṣṇa /
suravarakaruṇārṇavārtināśinnalinākṣādhipate vibho pareśa // NarP_2,29.40 //
yaduku latilakābdhivāsa śaure kudharoddhāravidhānadakṣa dhanvin /
kalikaluṣaharāṅghripadmayugma gṛṇadātmaprada kūrma kaśyapottha // NarP_2,29.41 //
kukupativanapāvakākhilejyāsrapakālāsitavastra buddha kalkin /
bhavabhayahara bhaktavaśya gopa praṇattoddhāraka puṇyakīrtinām // NarP_2,29.42 //
dharaṇibharaharāsurāripūjya prakṛtīśeśa jagannivāsa rāma /
guṇagaṇavilasaccarācareśa triguṇātīta sanātanāgrapūjya /
nijajanaparirakṣitāntakāre kamalāṅghre kamanīya padmanābha /
kamalakara kuśeśayā dhivāsa priyakāmonmathana tryadhīśavandya // NarP_2,29.43 //
aghahara raghunātha yādaveśa priyabhūdeva parātparāmarejya /
haladhara duritāpaha praṇamya triguṇavyāpta jagattrikāladakṣa // NarP_2,29.44 //
danujakulavināśanaikakarmannanaghārūḍhaphaṇīśa kaṃsakāla /
raviśaśinayana pragalbhaceṣṭa pradhutadhvānta navāṃbudābha meśa // NarP_2,29.45 //
makha makhadhara mātṛbaddhadāmannavanītapriya ballavīgaṇeśa /
aghabakavṛṣakeśipūtanānta triśirovālidaśāsyabhedakārin // NarP_2,29.46 //
narakamuravināśa bāṇadoḥ kṛttripurārījya sudāmamitra sevya /
bhavataraṇivahitrapādapadma prakaṭaiśvarya purāṇa pūrṇabāho // NarP_2,29.47 //
bahujanisukṛtāpya maṅgalārha śrutivedya śrutidhāma śāntaśuddha /
tava varada vareṇyamaṅghriyugmaṃ śaraṇaṃ prāptamaghārditaṃ prapāhi // NarP_2,29.48 //
nahi mama gatidaṃ purāṇapuṃso 'nyaditi prārthanayā prasīda'medya // NarP_2,29.49 //
iti stuto jagannātho bhaktyā devena śaṃbhunā /
āvirbabhūva sahasā mādhavo bhaktavatsalaḥ // NarP_2,29.50 //
taṃ dṛṣṭvā daṇḍavadbhūmau nipapāta haro harim /
punarutthāya viprendra nanāma vidhṛtāñjaliḥ // NarP_2,29.51 //
tamuvāca hṛṣīkeśaḥ praṇataṃ bhūtanāyakam /
varaṃ vṛṇu pradāsye 'haṃ saṃtuṣṭaḥ stotratastava // NarP_2,29.52 //
tacchrutvā bhagavadvākyaṃ bhūteśo brahyahatyayā /
pīḍitātmā jagādedaṃ bhuktimuktipradaṃ harim // NarP_2,29.53 //
icchāmi vasituṃ kṣetre tava cakragadādhara /
tvatkṣetrasīmābāhyasthā brahmahatyā yadīkṣyate // NarP_2,29.54 //
kṣetradānena kāruṇyaṃ kuru me garuḍadhvaja /
mama nirgamane brahmahatyā māṃ punareṣyati // NarP_2,29.55 //
tvatkṣetre saṃsthito 'haṃ tu pūjāṃ prāpsye jagattraye /
ityuktvā hyabhavattūṣṇīṃ devadevaṃ vṛṣadhvajaḥ // NarP_2,29.56 //
tatheti pratipede ca kṣīrasāgarajāpriyaḥ /
tataḥ prabhṛti viprendra śaivaṃ kṣetraṃ nigadyate // NarP_2,29.57 //
kṣetraṃ tu keśavasyedaṃ purāṇaṃ kavayo viduḥ /
kṛpayā saṃparītasya mādhavasya dvijottama // NarP_2,29.58 //
netrābhyāṃ nirgataṃ vāri tena bindusaro 'bhavat /
mādhavasyājñayā tatra sasnau devo vṛṣadhvajaḥ // NarP_2,29.59 //
snātamātre hare tattu kapālaṃ pāṇito 'patat /
kapālamocanaṃ nāma tattīrthaṃ khyātimāgatam // NarP_2,29.60 //
bindumādhavanāmāsau datvā svaṃ dhāma śūline /
bhaktibhāvena śaṃbhustu nibaddhastatra saṃsthitaḥ // NarP_2,29.61 //
yaṃ tu brahmādayo devāḥ svaḥsthāḥ paśyati sarvadā /
sūryāyutasamaprakhya digaṃbaraniṣevitam // NarP_2,29.62 //
vighnāni śūlinā kānta kṛtānyasya niṣevaṇe /
yairvighnairabhibhūtāstu stutvā viṣṇuṃ śivārcakāḥ // NarP_2,29.63 //
sarve lokāḥ sthitā hyatra śivaḥ kāśīti cintakāḥ /
śivasya cintanādvipra śaivāḥ sarve nirākulāḥ // NarP_2,29.64 //
prayānti śivalokaṃ vaijarāmṛtyuvivarjitam /
bahupuṇyayutāḥ saṃto nivasaṃttayatra nīrujaḥ // NarP_2,29.65 //
yajñaśiṣṭāśinaḥ kāśīkānta ṛddhisamanvitāḥ /
nātra snānaṃ praśaṃsaṃti na japaṃ na surārcanam // NarP_2,29.66 //
nāpi dānaṃ dvijaśreṣṭha muktvaikaṃ dehapātanam /
mṛtyuṃ prātyuṃ naraḥ kāmaṃ kṛtakṛtyo bhaveddhruvan // NarP_2,29.67 //
seyamāsāditā viprara purī prāsādasaṃkulā /
bhoginīmapi mokṣāya kiṃ punarvratadhāriṇām // NarP_2,29.68 //
nikṣipyatāmiyaṃ bālā kāśīśasyeha mandire /
viyojitā tu yā pūrvaṃ tena duṣṭena rakṣasā // NarP_2,29.69 //
ātmanaḥ suratārthāya kumārī niyamānvitā /
eṣa prabhāvo 'pi hitaḥ kṣetrasyāsya dvijotma // NarP_2,29.70 //
vinaśyantīha karmāṇi śubhānyapyaśubhāni ca /
bhūtavyabhaviṣyāṇi jñānājñānakṛtāni ca // NarP_2,29.71 //
eṣā purī karmavināśanāya kṛṣṇena pūrvaṃ hi vinirmitābhūt /
yasyāṃ mṛtā duḥkhamanantamugraṃ bhuñjanti martyā yamayātanāṃ no // NarP_2,29.72 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlopākhyāne rākṣasīcarite kāśīvarṇanaṃ nāma ekonatriṃśo 'dhyāyaḥ

kāṣṭhīlovāca
bhāryāyāstadvacaḥ śrutvā rākṣasyā dharmasaṃmitam /
pṛṣṭhātkaroṇurūpiṇyāḥ sakanyo 'vātaraddvijaḥ // NarP_2,30.1 //
avatīrṇe dvije sābhūtsurūpā pramadā punaḥ /
kṣapācarī kṣapānāthavaktrā pīnonnatastanī // NarP_2,30.2 //
sā kumārī tataḥ prāpya nagaraṃ svapituḥ śubham /
bāhyarakṣāsthita prāptaṃ purapālamuvāca ha // NarP_2,30.3 //
gaccha tvaṃ nṛpateḥ pārśvaṃ piturmama purādhipa /
brūhi māṃ samanuprāptāṃ ratnaśālāṃ purā hṛtām // NarP_2,30.4 //
ratnāvaliṃ ratnabhūtāṃ sudyumnasya mahīkṣituḥ /
talpasthā rakṣasā rātrau svapurasthā hṛtā dvija // NarP_2,30.5 //
punaḥ sā samanuprāptā jīvamānākṣatā pitaḥ /
samāśvasihi śokaṃ tvaṃ mā kṛthā matkṛte kvacit // NarP_2,30.6 //
aviplutāsmi rājendra gāṅgā āpa ivāmalāḥ /
tava kīrtikarī tadvanmātuḥ sauśīlyasūcikā // NarP_2,30.7 //
tatkumārīvacaḥ śrutvā purāpālastvarānvitaḥ /
abāhuriti vikhyātaḥ prāptaḥ sudyumrasannidhau // NarP_2,30.8 //
kṛtapraṇāmaḥ saṃpṛṣṭaḥ prāha rājānamādarāt /
rājannupāgatā naṣṭā dihitā tava mānada // NarP_2,30.9 //
ratnāvalīti vikhyātā sastrīkadvidajasaṃyutā /
purabāhye sthitā dṛṣṭā mayā jñātā na cābhavat // NarP_2,30.10 //
tayāhaṃ preritaḥ prāgāṃ tvāṃ vijñāpayituṃ prabho /
aviplutāhaṃ vadati māṃ jānātu samāgatām // NarP_2,30.11 //
pitaraṃ mama satkṛtyai nātra kāryā vicāraṇā /
tadadbhutaṃ vacaḥ śrutvā purapālasya tatkṣaṇāt // NarP_2,30.12 //
sāmātyaḥ sakalatrastu sadvijo niryayau nṛpaḥ /
sa tu gatvā purādbrāhye gaṅgātīre vyavasthitām // NarP_2,30.13 //
apaśyadbhāskarākārāṃ sastrīkadvijasaṃyutām /
sahaje naiva veṣeṇa bhūṣitāṃ bhūṣaṇapriyām // NarP_2,30.14 //
amlānakusumaprakhyāṃ tatpakāñcanasuprabhām /
dūrāddṛṣṭvāntikaṃ gatvā paryaṣvajata bhūpatiḥ // NarP_2,30.15 //
pitaraṃ sāpi saṃhṛṣṭā samāśliṣya nanāma ha /
tataśca mātrā saṃgamya hṛṣṭayā harṣitāntarā // NarP_2,30.16 //
prāha vākyaṃ viśālākṣī saṃbodhya pitaraṃ nṛpam /
suptāhaṃ ratnaśālāyāṃ sakhībhiḥ parivāritā // NarP_2,30.17 //
udakūkṛtvā śirastātādhautāṅghrirmañcakopari /
cintayatnī bhartṛyogaṃ niśīthe rakṣasā hṛtā // NarP_2,30.18 //
sa māṃ gṛhītvā svapuraṃ prāgādarṇavage girau /
nānāratnamaye tatra guhāyāṃ sthāpitā hyaham // NarP_2,30.19 //
sa tatrodvahanopāyacintayāntarvyavasthitaḥ /
tasya bhāryā tviyaṃ subhrūryā tiṣṭhati sumadhyamā // NarP_2,30.20 //
bibhratī mānuṣaṃ rūpaṃ rākṣasī rākṣasapriyā /
anayā buddhiyogena śaktyā śakrasya bhūpate // NarP_2,30.21 //
ghātito viprahastena krūrakarmā patiḥ svakaḥ /
puraiva mama taṃ śailaṃ prāpto devena bhūsuraḥ // NarP_2,30.22 //
iyaṃ tu rākṣasī dṛṣṭvā patiṃ svaṃ dharmadūṣakam /
vipreṇa saṃvidaṃ kṛtvā dāṃpatye nijakarmaṇā // NarP_2,30.23 //
rūpeṇāpyasya saṃmugdhā ghātayāmāsa rākṣasam /
evaṃ kṛtvā patiṃ vipraṃ hastinīrūpadhāriṇī // NarP_2,30.24 //
gṛhītvā vāstukaṃ vittaṃ pṛṣṭhamāropya māmapi /
samāyātātra bhūpāla māmattuṃ tava mandiram // NarP_2,30.25 //
anayā rakṣitā rājan rākṣasyārākṣasāttataḥ /
tasmādimāṃ pūjayasva satkṛtyāgrajasaṃyutām // NarP_2,30.26 //
asyā evāmumatyā māṃ dehyasmai brāhmaṇāya hi /
anenaikāsanagatā jātā bhartā sa me bhavat // NarP_2,30.27 //
yenaikāsanagā nārī bhavedbhartā sa eva hi /
nānya itthaṃ purāṇeṣu śrūyate hyāgameṣvapi // NarP_2,30.28 //
asyāḥ pṛṣṭhe niviṣṭāhaṃ prītyā saha dvijanmanā /
dharmata stena madbhartā bhavedeṣā matirmama // NarP_2,30.29 //
tasmādimāṃ sāṃtvayitvā śāstrāgamavidhānataḥ /
dehi viprāya māṃ tāta pitamanyaṃ vṛṇe na ca // NarP_2,30.30 //
tacchrutvā duhiturvākyaṃ sudyumno bhūpatistadā /
sāṃtvayāmāsa tanvaṅgīṃ rākṣasīṃ praśrayānataḥ // NarP_2,30.31 //
sutaiṣā dharmabhītā me tvāmeva śaraṇaṃ gatā /
yadarthaṃ nihataḥ kāntastvayā pūrvataraḥ sati // NarP_2,30.32 //
tvadadhīnā tato bhadre jāteyaṃ matsutā kila /
imamicchati bhartāraṃ yo 'yaṃ bhartā kṛtastvayā // NarP_2,30.33 //
mayā praṇāmadānābhyāṃ yācitā tvaṃ niśācari /
anumodaya sāhāyye sutāṃ mama sulocane // NarP_2,30.34 //
tvadvākyādbhavatu preṣyā matsutā brāhmaṇasya tu /
sāpatnabhāvaṃ tyaktvā tu sutāṃ me paripālaya // NarP_2,30.35 //
sutāyā mama bhāryāyā madbalasya janasya ca /
purasya viṣayasyāpi svāminī tvaṃ na saṃśayaḥ // NarP_2,30.36 //
tava vākye sthitā hyeṣā sadaivāpi bhaviṣyati /
etacchruttvā tu vacanaṃ sudyumnasya niśācarī // NarP_2,30.37 //
anvamodata śuddhena cetasā sahacāriṇī /
uvāca ca dharāpālaṃ pradānāya kṛtodyamam // NarP_2,30.38 //
yadarthaṃ praṇatastvaṃ māṃ sadbhāvena nṛpottama /
tasmāddvitīyā bhāryeyaṃ bhavatvasya dvijanmanaḥ // NarP_2,30.39 //
ahaṃ ca bhavatā pūjyā kṛtvārcāṃ devamandire /
sarvaiśca nāgaraiḥ sārddhaṃ phālgune dhavale dale // NarP_2,30.40 //
saptāhamutsavaḥ kāryo hyaṣṭamyā ācaturdaśīm /
naṭanartakayuktena gītavādyena bhūriṇā // NarP_2,30.41 //
maireyamāṃsaraktādibalibhiścāpi pūjayā /
evaṃ prakurvate tubhyaṃ sadā kṣemakarī hyaham // NarP_2,30.42 //
bhaveyaṃ nṛpaśārdūla svaṃ vacaḥ pratipālaya /
tacchrutvā vacanaṃ tasyāḥ sudyumno nṛpatistadā // NarP_2,30.43 //
aṅgīcakāra tatsarvaṃ yaduktaṃ prītayā tayā /
pratipanne tu vacasi rājñā tuṣṭā tu rākṣasī // NarP_2,30.34 //
uvāca brāhmaṇaṃ premṇā kuru bhāryāmimāmapi /
rājakanyāṃ dvijaśreṣṭha gṛhyoktavidhinā śubhām // NarP_2,30.45 //
īrṣyāṃ tyaktvā viśālākṣyā bhavāmyeṣā sahodarī /
rākṣasyā vacaneneha pariṇīya nṛpātmajām // NarP_2,30.46 //
bahuvittayutāṃ vipro mahodayapuraṃ yayau /
āruhya kariṇīrūpāṃ rākṣasīṃ kṣaṇamātrataḥ // NarP_2,30.47 //
tato mayā śrutaṃ devi bhartā te samupāgataḥ /
dhanaratnasamāyukto bhāryādvayasamanvitaḥ // NarP_2,30.48 //
tato 'haṃ bandhuvargeṇa pitṛbhyāṃ ca sakhīgaṇaiḥ /
bahuśo bhartsitā rūkṣairvacanairmarmabhedibhiḥ // NarP_2,30.49 //
kathaṃ yāsyasi bhartāraṃ dhanalubdhe śriyā vṛtam /
yastvayā nirddhanaḥ pūrvaṃ parityaktaḥ sudīnavat // NarP_2,30.50 //
cañcalānīha vittāni pitryāṇi kila yoṣitām /
kāntārjitāni subhage sthirāṇīti nigadyate // NarP_2,30.51 //
paruṣairvacanairyastu kṣiptastadbhāṣaṇaṃ katham /
bhaviṣyati praveśo 'pi duṣkarastasya veśmani // NarP_2,30.52 //
gatāyā api te tatra śayanaṃ patinā saha /
bhaviṣyati durācāre sukhadaṃ na kadācana // NarP_2,30.53 //
lokāpavādādyadi cedgrahīṣyati patistava /
tvāṃ snehahīnacittastu na kadācinmiliṣyati // NarP_2,30.54 //
nedṛśaṃ duḥkhadaṃ kiñcidyādṛśaṃ dūracittayoḥ /
daṃpakatyormilanaṃ loke vaikalyakaraṇaṃ mahat // NarP_2,30.55 //
evaṃ bahuvidhā vācaḥ śṛṇvānā bandhubhāṣitāḥ /
adhomukhyasrupūrṇākṣī babhūvāhaṃ suduḥkhitā // NarP_2,30.56 //
cetasārcitayaṃ cāhaṃ pūrvalobhena muhyatī /
na dattaṃ kaṅkaṇaṃ pāṇerna dattaṃ kaṭisūtrakam // NarP_2,30.57 //
na cāpi nūpure datte yena tuṣṭiṃ vrajetpatiḥ /
dhanajīvitayoḥ svāmī bhartā lokeṣu gīyate // NarP_2,30.58 //
tanmayāpahṛtaṃ vittaṃ bhavitrī kā gatirmama /
kathaṃ yāsyāmi tadveśma kathaṃ saṃbhāṣaye punaḥ // NarP_2,30.59 //
yo mayā duṣṭayā tyaktaḥ sa pratyeti kathaṃ hi mām /
evaṃ viciṃye yādaddhṛdayena vidūyatā // NarP_2,30.60 //
veṣṭitā bandhuvargeṇa tāvaddolā samāgatā /
chatreṇa śaśivarṇena śobhamānā sukomalā // NarP_2,30.61 //
āstṛtā rāṅkavaiḥ pīnaiḥ puruṣorvidhṛtāṃsakaiḥ /
te samāgatya puruṣāḥ procurmāmasakṛcchabhe // NarP_2,30.62 //
ākāritāsi patyā te vraja śīghraṃ mudānvitā /
dhanaratnayuto bhartā saddhibhāryaḥ samāgataḥ // NarP_2,30.63 //
praviṣṭamātreṇa gṛhe tvāmānetuṃ varānane /
preṣitāḥ satvaraṃ patyā saṃsthitāṃ pitṛveśmani // NarP_2,30.64 //
tato 'haṃ vrīḍitā devi bhartustadvīkṣya ceṣṭitam /
naivottaramadāṃ tebhyaḥ kiñcinmaunaṃ samāsthitā // NarP_2,30.65 //
tato 'haṃ bandhuvargeṇa bhūyobhūyaḥ prabodhitā /
āhūtā svāminā gaccha sammānena tadantikam // NarP_2,30.66 //
svāminākāritā patnī yā na yāti tadantikam /
sā tu dhvāṅkṣī bhavetputri janmāni daśa pañca ca // NarP_2,30.67 //
evamuktvā samāśvāsya māṃ gṛhītvā tvarānvitāḥ /
dolāmāropya gaccheti procuḥ snigdhā muhurmurhuḥ // NarP_2,30.68 //
tataste puruṣā dolāṃ nidhāyāṃseṣu satvaram /
jagmurmahodayapuraṃ yatra tiṣṭhati me patiḥ // NarP_2,30.69 //
dṛṣṭaṃ mayā gṛhaṃ tasya sarvataḥ kāñcanāvṛtam /
āsanīyaiśca bhojyaiśca dhanairvastrairyutaṃ tataḥ // NarP_2,30.70 //
atha sā rākṣasī devī sā cāpi nṛpanandinī /
prītyā ca bhaktyā kurutāṃ praṇatiṃ mama sundari // NarP_2,30.71 //
tatastābhyāmamahaṃ premṇā yathārhamabhipūjitā /
bhartṛvākyena saṃprītā snātvābhujaṃ tathāhṛtā // NarP_2,30.72 //
tato 'stasamayātpaścādbhartā cāhūya satvaram /
pariṣvajya ciraṃ dorbhyāṃ paryaṅke saṃnyaveśayat // NarP_2,30.73 //
tato niśācarīṃ rājaputrīṃ cāhūya so 'bravīt /
bhaktyā yuvābhyāṃ kartavyamasyāścaraṇasevanam // NarP_2,30.74 //
iyaṃ prākkālikī bhāryā jyeṣṭhā ca yuvayordbhuvam /
patyurvākyāttatastābhyāṃ gṛhītau caraṇau mama // NarP_2,30.75 //
sāpatnabhāvajāmīrṣyāṃ parityajya sulocane /
tataḥ preṣyānsamāhūya bhartā me vākyamabravīt // NarP_2,30.76 //
yatkiñcidrakṣasaḥ pārśvānmayā prāptaṃ purā vasu /
sutāmudvahato rājño yacca labdhaṃ mayākhilam // NarP_2,30.77 //
tatsarvaṃ bhaktibhāvena samānayata mā ciram /
iyaṃ hi svāminī prāptā tasya vittasya kiṅkarāḥ // NarP_2,30.78 //
tadvākyātsahasā preṣyaiḥ samānītaṃ dhanaṃ śubhe /
bhartā samarpayāmāsa prītyā yukto 'khilaṃ tadā // NarP_2,30.79 //
satkṛtya bhūṣaṇairvastraikhyalīkena cetasā /
ubhayostatra paśyantyo rākṣasīrājakanyayoḥ // NarP_2,30.80 //
paryaṅkasthāṃ pariṣvajya māṃ cuñcubādhare śubhe /
taddṛṣṭvā cādbhutaṃ bharturdehavittasamarpaṇam // NarP_2,30.81 //
ullāsakaraṇa vākyaṃ kareṇa kucapīḍanam /
chinnā gauriva khaṅgena gatāḥ prāṇā mamābhavan // NarP_2,30.82 //
tato 'haṃ yamanirddiṣṭāṃ prāptā narakayātanām /
tāmatītya suduḥkhārtā kāṣṭhīlā cābhavaṃ śubhe // NarP_2,30.83 //
yāsyāmi punarevāhaṃ tiryagyoniṃ sahasraśaḥ /
yā bharturnāpayedvittaṃ jīvitaṃ ca śubhānane // NarP_2,30.84 //
sāpīdṛśīmavasthā vai yāsyatyeva na saṃśayaḥ /
evaṃ jñātvāniśaṃ rakṣetpatyurvittaṃ ca jīvitam // NarP_2,30.85 //
patirmātā pitā vittaṃ jīvitaṃ ca gururgatiḥ // NarP_2,30.86 //
prayāti nārī bahubhiḥ supuṇyaiḥ sahaiva bhartrā svaśarīradāhāt /
viṣṇoḥ padaṃ vittaśarīralubdhā prayāti yāmīṃ ca kuyonipīḍām // NarP_2,30.87 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlācaritaṃ nāma triṃśattamo 'dhyāyaḥ

vasiṣṭha uvāca
tacchrutvā vacanaṃ tasyāḥ kāṣṭhīlāyāḥ śucismite /
sandhyāvalī nāma bhṛśaṃ tāmuvāca ha sādaram // NarP_2,31.1 //
tvadvākyādvismayo jātaḥ kāṣṭhīle sāṃprataṃ mama /
kathaṃ dṛṣṭā mayā tvaṃ ca yāsyantī kutsitāṃ gatim // NarP_2,31.2 //
karmaṇā kena te muktirbhavetkutsitayonitaḥ /
tanme vada viśālāṅge tvāṃ dṛṣṭvā duḥkhitā hyaham // NarP_2,31.3 //
māṃsapiṇḍopamaṃ ślakṣṇaṃ navanītopamaṃ śubhe /
śarīraṃ tava saṃvīkṣya tayā me jāyate hṛdi // NarP_2,31.4 //
kāṣṭhīlovāca
pṛthivīṃ dāsyase subhru sakalāmapi matkṛte /
tathāpi naiva mucyeyaṃ sadyaḥ kutsitayonitaḥ // NarP_2,31.5 //
yena puṇyena subhage mucyeyaṃ karmabandhanāt /
tannirdiśāmi sumahadgatidaṃ tvaṃ niśāmaya // NarP_2,31.6 //
yaścāyaṃ māghamāsastu sarvamāsottamaḥ smṛtaḥ /
yasmin krośanti pāpāni brahmahatyādikāni ca // NarP_2,31.7 //
durlabho māghamāso vai durllabhaṃ janma mānuṣam /
durllabhaṃ coṣasi snānaṃ durlabhaṃ kṛṣṇasevanam // NarP_2,31.8 //
durlabho vāsaro viṣṇorvidhinā samupoṣitaḥ /
devaistejaḥ parikṣiptaṃ māghamāse svakaṃ jale // NarP_2,31.9 //
tasmājjalaṃ māghamāse pāvanaṃ hi viśeṣataḥ /
nedṛśī saṃgare śūrairgatiḥ prāpyeta saukhyadā // NarP_2,31.10 //
yādṛśī plavane prātaḥ prāpyate niyamasthitaiḥ /
sarittaḍāgavāpīṣu snāne sattamamīritam // NarP_2,31.11 //
kūpabhāṇḍajalairmadhyaṃ jaghanyaṃ vahnitāpitaiḥ /
na saukhyairlabhyate puṇyaṃ duḥkhairevāpyate tu tat // NarP_2,31.12 //
dharmmasevārthakaṃ snānaṃ nāṅganairmalyahetukam /
homārthaṃ sevanaṃ vahnerna ca śītādihānaye // NarP_2,31.13 //
yāvannodayate sūryastāvatsnānaṃ vidhīyate /
ācchādite ghanairvyomni hyudgamiṣyantamarthayet // NarP_2,31.14 //
abhāve saridādīnāṃ navakuṃbhasthitaṃ jalam /
vāyunā tāḍitaṃ rātrau snāne gaṅgāsamaṃ viduḥ // NarP_2,31.15 //
māghasnāyī varārohe durgatiṃ naiva paśyati /
tannāsti pātakaṃ yattu māghasnānaṃ na śodhayet // NarP_2,31.16 //
agnipraveśādadhikaṃ māghoṣasyeva majjanam /
jīvatā bhujyate duḥkhaṃ mṛtena bahulaṃ sukham // NarP_2,31.17 //
etasmātkāraṇādbhadre māghasnānaṃ viśiṣyate /
ahanyahani dātavyāstilāḥ śarkarayānvitāḥ // NarP_2,31.18 //
meghapuṃṣpopapannena sahānnena sumadhyame /
yāvakaiścaiva hotavyā gavyasarpiḥ samanvitaiḥ // NarP_2,31.19 //
mādhyāṃ snānasamāptai tu dadyādviprāya ṣaḍrasam /
sūryo me prīyatāṃ devo viṣṇumūrtirnirañjanaḥ // NarP_2,31.20 //
vāsāṃsi dvijayugmāya sa saptānnāni cārpayet /
triṃśacca modakā deyāstilānnāḥ śarkarāmayāḥ // NarP_2,31.21 //
bhāgāstrayastilānāṃ tu caturthaḥ śarkarāṃśakaḥ /
tāṃbūlādīni bhogyāni bhaktyādakadyādvidhānavit // NarP_2,31.22 //
srotomukhaḥ sariti cānyatra bhāskarasaṃmukhaḥ /
snāyādāvāhya tīrthāni gaṅgādīnya karmaṇḍalāt // NarP_2,31.23 //
yadanekajanurjanyaṃ yajjñānājñānataḥ kṛtam /
tvattejasā hataṃ cāstu tattu pāpaṃ sahasradhā // NarP_2,31.24 //
divākara jagannātha prabhākara namo 'stu te /
paripūrṇaṃ kuruṣvedaṃ māghasnānaṃ mamācyuta // NarP_2,31.25 //
tīrthasnāyī varārohe māghasnāyī phalālpakaḥ /
tīrthasnānādiyātsvargaṃ māghasnānātparaṃ padam // NarP_2,31.26 //
māghasya dhavale pakṣe bhavedekādaśī tu yā /
ravivāreṇa saṃyuktā mahāpātakanāśinī // NarP_2,31.27 //
vināpi ṛkṣasaṃyogaṃ sā śuklaikādaśī nṛṇām /
vinirdahati pāpāni kunṛpo viṣayaṃ yathā // NarP_2,31.28 //
kuputrastu kulaṃ yadvatkubhāryā ca patiṃ yathā /
adharmastu yathā dharmaṃ kumantrī nṛpatiṃ yathā // NarP_2,31.29 //
ajñānaṃ ca yathā jñānaṃ kuśaucaṃ śucitāṃ yathā /
yathā hantyanṛtaṃ satyaṃ vādassaṃvādameva ca // NarP_2,31.30 //
uṣṇaṃ himamanarthor'thaṃ pāpaṃ kīrtiṃ smayastapaḥ /
yathā rasā mahārogāñchrāddhaṃ saṃketa eva ca // NarP_2,31.31 //
tathā duritasaṃghaṃ tu dvādaśī hanti sādhitā /
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ // NarP_2,31.32 //
mahānti pātakānyetānyāśu hanti harerdinam /
samavetāni caitāni na śāmayati puṣkaram // NarP_2,31.33 //
na cāpi naimiṣāraṇyaṃ na kṣetraṃ kurusaṃjñitam /
prabhāso na gayā devi na revā na sarasvatī // NarP_2,31.34 //
na gagā yamunā caiva prayāgo na ca devakā /
na sarāṃsi nadāścānye homadānatapāṃsi ca // NarP_2,31.35 //
na cānyatsukṛtaṃ subhru purāṇe paṭhyate sphuṭam /
pāpasaṃghavināśāya muktvaikaṃ harivāsaram // NarP_2,31.36 //
upoṣaṇātsakṛddevi vinaśyantyagharāśayaḥ /
ekataḥ pṛthivīdānamekato harivāsaram // NarP_2,31.37 //
na samaṃ brahmaṇā proktamadhikaṃ harivāsaram /
tasminvarāhavapuṣaṃ kṛtvā devaṃ tu hāṭakam // NarP_2,31.38 //
ghaṭopari nave pātre dhṛtvā tāmramaye śubhe /
sarvabījānvite caiva sitavastrāvaguṇṭhite // NarP_2,31.39 //
sahiraṇye sudīpāḍhye kṛtapuṣpāvataṃsake /
vidhinā pūjayitvā cakuryājjāgaraṇaṃ vratī // NarP_2,31.40 //
prātarviprāya dadyācca vaiṣṇavāya kuṭuṃbine /
tatkuṃbhakroḍasaṃyuktaṃ sanaivedyaparicchadam // NarP_2,31.41 //
paścācca pāraṇaṃ kuryāddvijānbhojya suhṛdvṛtaḥ /
evaṃ kṛte varārohe na bhūyo jāyate kvacit // NarP_2,31.42 //
bahujanmārjjitaṃ pāpaṃ jñānājñānakṛtaṃ ca yat /
tatsarvaṃ nāśamāyāti tamaḥ sūryodaye yathā // NarP_2,31.43 //
yathāśāstraṃ mayā tubhyaṃ varṇitā dvādaśī śubhe /
yā sā kṛtā tvayā pūrvamāsīddevyanyajanmani // NarP_2,31.44 //
yasyāstavātulā puṣṭirvartate vartayiṣyati /
bharttustava ca putrasya sarvadā sukhadāyinī // NarP_2,31.45 //
tasyāstvayā turīyāṃśo deyaścenmahyamādarāt /
tadā prītā gamiṣyāmi tadviṣṇoḥ paramaṃ padam // NarP_2,31.46 //
vittāhrutijaṃ pāpaṃ yadbhūtaṃ mama suṃdari /
tasya pāvanahetuṃ ca turīyāṃśaṃ prayaccha me // NarP_2,31.47 //
jīvitenāpi vittena bhartāraṃ vañcayettu yā /
kṛmiyoniśataṃ gatvā pulkasī jāyate tu sā // NarP_2,31.48 //
surataṃ yācamānāya patye vittaṃ ca mānini /
yā na yacchati durbuddhiḥ kāṣṭhīlā jāyate dhruvam // NarP_2,31.49 //
tatpātakaviśuddhyarthaṃ dehi me dvādaśībhavam /
turīyāṃśamitaṃ puṇyaṃ yadyasti mayi te ghṛṇā // NarP_2,31.50 //
etacchrutvā vacastasyāḥ kāṣṭhīlāyāḥ sulocane /
puṇyaṃ dattavatī tasyai pāṇau vāri pragṛhya ca // NarP_2,31.51 //
yatkṛtaṃ hi mayā pūrvamekādaśyā mupoṣaṇam /
tatturīyāṃśapuṇyena kāṣṭhīleyaṃ vimucyatām // NarP_2,31.52 //
pūrvajanmakṛtātpāpātsatyaṃ satyaṃ mayoditam /
evamukte tu vacane mayā vidyutsamaprabhā // NarP_2,31.53 //
dṛṣṭā divyavimānasthā gacchantī vaiṣṇavaṃ padam /
patirhi daivataṃ loke vañcanīyo na bhāryayā // NarP_2,31.54 //
dehena cāpi vittena yadīcchecchobhanāṃ gatim /
sā tvaṃ brūhi pradāsyāmi bharturarthe tavepsitam // NarP_2,31.55 //
vittaṃ dehaṃ tathā putraṃ yaccānyadvā varānane /
kimanyaddaivataṃ loke strīṇāmekaṃ patiṃ vinā // NarP_2,31.56 //
tasyārthe vā tyajedvittaṃ jīvitaṃ vā sulocane /
kalpakoṭiśataṃ sāgraṃ viṣṇuloke mahīyate // NarP_2,31.57 //
agnyādisākṣye vṛtamīkṣya niṣṭhurā yuktaṃ sudhorairvyasanairdvijātmajā /
patiṃ dadau naiva ca yācitā dhanaṃ tenaiva pāpena babhūva kīṭā // NarP_2,31.58 //
etanmayā duṣṭamanaṅgayaṣṭi kaumārabhāve pitṛveśmavāse /
jñātvā hitaṃ tathyamidaṃ svabharturdadāmi sarvaṃ ca gṛhāṇa subhru // NarP_2,31.59 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlopākhyāne māghamāhātmyaṃ nāmaikatriṃśo 'dhyāyaḥ

vasiṣṭha uvāca
saṃdhyāvalīvacaḥ śrutvā mohinī duhitā vidheḥ /
uvāca tatparā svīye kārye mohakaraṇḍikā // NarP_2,32.1 //
yadyevaṃ tvaṃ vijānāsi dharmādharmagatiṃ śubhe /
bharturarthe pradātrī ca dhanajīvitayorapi // NarP_2,32.2 //
tadāhaṃ yācaye vittaṃ jīvitādadhikaṃ śubhe /
dehi putraśiroḥ mahyaṃ yadiṣṭaṃ hṛdayādhikam // NarP_2,32.3 //
yadi no bhojanaṃ kuryātsaṃprāpte harivāsare /
tadā svahaste saṃgṛhya khaḍgaṃ rājā patistava // NarP_2,32.4 //
dharmāṅgadaśiraścāru candrabiṃbopamaṃ śubham /
ajātaśmaśrukaṃ caiva kuṇḍalābhyāṃ vibhūṣitam // NarP_2,32.5 //
chitvā śīghraṃ pātayatu mamotsaṃge sulocane /
etadvā kurutadbhadre yadānnaṃ na bhunakti ca // NarP_2,32.6 //
dine mādhavadevasya pāpasaṃghavināśane /
tacchrutvā vacanaṃ tasyā mohinyāḥ kaṭukākṣaram // NarP_2,32.7 //
pracakaṃpe kṣaṇaṃ devī śītārtā kadalī yathā /
saṃdhyāvalī tato dhairyamāsthāya varavārṇinī // NarP_2,32.8 //
uvāca mohinīṃ vākyaṃ sumukhī prahasaṃtyapi /
śrūyante hi purāṇeṣu gāthāḥ subhru samīritāḥ // NarP_2,32.9 //
dvādaśī prati saṃbaddhāḥ svargamokṣapradāyikāḥ /
dhanaṃ tyajettyajeddārāñjīvitaṃ ca gṛhaṃ tyajet // NarP_2,32.10 //
tyajeddeśaṃ tathā bhūpaṃ svargaṃ mitraṃ guruṃ tyajet /
tyajettīrthaṃ tyajeddharmaṃ tyajedatyantasupriyam // NarP_2,32.11 //
tyajedyogaṃ tyajeddānaṃ jñānaṃ puṇyakriyā tyajet /
tapastyajettyajedvidyāṃ siddhiṃ mokṣaṃ tyajecchubhe // NarP_2,32.12 //
na tyajeddvādagaśīṃ puṇyāṃ pakṣayorubhayorapi /
iha saṃbandhinaḥ sarve putrabhrātṛsuhṛtpriyāḥ // NarP_2,32.13 //
aihikāmuṣmike devi sādhanī dvādaśī smṛtā /
dvādaśyāstu prabhāveṇa sarvaṃ kṣemaṃ bhaviṣyati // NarP_2,32.14 //
dāpaye tava tuṣṭyarthaṃ dharmāṅgadaśiraḥ śubhe /
viśvāsaṃ kuru me vākye sukhinī bhava śobhane // NarP_2,32.15 //
ihārthaṃ śrūyate bhadre itihāsaḥ purātanaḥ /
kathayiṣyāmi te bhadre sāvadhānā śruṇuṣva me // NarP_2,32.16 //
āsīdvirocanaḥ pūrvaṃ daityo dharmaparāyaṇaḥ /
tasya bhāryā viśālākṣī dvijapūjanatatparā // NarP_2,32.17 //
nityamekamṛṣiṃ prātaḥ pūjayitvā yathāvidhi /
pādodakaṃ tasya subhru bhaktyā pibati hṛṣṭadhīḥ // NarP_2,32.18 //
prāhlādiśaṅkitā devā āsanpūrvaṃ mṛte sati /
hiraṇyakaśipau rājyaṃ śāsati hyugratejasi // NarP_2,32.19 //
prāhlādau hlādasaṃyukte cerurvyagrā mahītale /
ekadā śakramukhyāste devāḥ samantrya vākpatim // NarP_2,32.20 //
procuḥ kiṃ kāryamadhunāsmābhiḥ śatru pratāpitaiḥ /
tacchrutvā vacanaṃ teṣāṃ devānāṃ gururabravīt // NarP_2,32.21 //
viṣṇurvijñāpanīyo 'dya duḥkhaṃ prāptaiḥ suravrajaiḥ /
tacchrutvā bhāṣitaṃ tasya guroramitatejasaḥ // NarP_2,32.22 //
virocanaprāṇahatyai jagmurvaikuṇṭhamantike /
tatra gatvā suraśreṣṭhaṃ vaikuṇṭhaṃ tuṣṭuvuḥ stavaiḥ // NarP_2,32.23 //
devā ūcuḥ
namo devādhidevāya viṣṇave 'mitatejase /
bhaktavighnavināśāya vaikuṇṭhāya namo namaḥ // NarP_2,32.24 //
haraye 'dbhutasiṃhāya vāmanāya mahātmane /
kroḍarūpāya matsyāya pralayābdhinivāsine // NarP_2,32.25 //
kūrmāya mandaradhṛte bhārgavāyābdhiśāyine /
rāmāyākhilanāthāya viśveśāya ca sākṣiṇe // NarP_2,32.26 //
dattātreyāya śuddhāya kapilāyārtihāriṇe /
yajñāya dhṛtadharmāya sanakādisvarūpiṇe // NarP_2,32.27 //
dhruvasya varadātre ca pṛthave bhūrikarmaṇe /
ṛṣabhāya viśuddhāya hayaśīrṣabhṛtātmane // NarP_2,32.28 //
haṃsāyāgamarūpāyāmṛtakumbhavidhāriṇe /
kṛṣṇāṃya vāsudevāya saṃkarṣaṇavapurdhṛte // NarP_2,32.29 //
pradyumnāyāniruddhāya brahmaṇe śaṅkarāya ca /
kumārāya gaṇeśāya nandine bhṛṅgiṇe namaḥ // NarP_2,32.30 //
gandhamādanavāsāya naranārāyaṇāya ca /
jagannāthāya nāthāya namo rāmeśvarāya ca // NarP_2,32.31 //
dvārakāvāsine caiva tulasī vanavāsine /
namaḥ kamalanābhāya namaste paṅkajāṅghraye // NarP_2,32.32 //
namaḥ kamalahastāya kamalākṣāya te namaḥ /
kamalāpratipālāya keśavāya namo namaḥ // NarP_2,32.33 //
namo bhāskararūpāya śaśirūpadharāya ca /
lokapālasvarūpāya prajāpativapurdhṛte // NarP_2,32.34 //
bhūtagrāmasvarūpāya jīvarūpāya tejase /
jayāya jayine netre niyamāya kriyātmane // NarP_2,32.35 //
nirguṇāya nirīhāya nītijñāyākriyātmane /
buddhāya kalkirūpāya kṣetrajñāyākṣarāya ca // NarP_2,32.36 //
govindāya jagadbhartre 'nantāyādyāya śārṅgiṇe /
śaṅkhine gadine caiva namaścakradharāya ca // NarP_2,32.37 //
khaḍgine śūline caiva sarvaśastrāstraghātine /
śaraṇyāya vareṇyāya parāya paramātmane // NarP_2,32.38 //
hṛṣīkeśāya viśvāya viśvarūpāya te namaḥ /
kālanābhāya kālāya śaśisūryyadṛśe namaḥ /
pūrṇāya parisevyāya parātparatarāya ca // NarP_2,32.39 //
jagatkartre jagadbhartre jagaddhātreṃ'takāya ca /
mohine kṣobhine kāmarūpiṇe 'jāya sūriṇe // NarP_2,32.40 //
bhagavaṃstava saṃprāptāḥ śaraṇaṃ daityatāpitāḥ /
tadvidhatsvākhilādhāra yathā hi sukhino vayam // NarP_2,32.41 //
putramitrakalatrādisaṃyutā viharāmahe /
tacchrutvā stavanaṃ teṣāṃ vaikuṇṭhaḥ prītamānasaḥ // NarP_2,32.42 //
pradadau darśanaṃ teṣāṃ daityasaṃ saṃtāpitātmanām /
te dṛṣṭvā devadeveśaṃ vaikuṇṭhaṃ snigdhamānasam // NarP_2,32.43 //
virocanavadhāyāśu prārthayāmāsurādarāt /
tacchrutvā śakramukhyānāṃ kāryaṃ kāryavidāṃ varaḥ // NarP_2,32.44 //
samāśvāsya surānprītyā visasarja mudānvitān /
gateṣu devavargeṣu sarvopāyavidāṃvaraḥ // NarP_2,32.45 //
vṛddhabrāhmaṇarūpeṇa virocanagṛhaṃ yayau /
dvijapūjanakāle tu saṃprāptaḥ kāryasādhakaḥ // NarP_2,32.46 //
taṃ tu dṛṣṭvā viśālākṣī brāhmaṇaṃ hṛṣṭamānasā /
apūrvaṃ bhaktibhāvena dadau satkṛtya cāsanam // NarP_2,32.47 //
so 'naṅgīkṛtya taddattamāsanaṃ prāha tāṃ śubhe /
nāhaṃ samādade devi tvaddattaṃ paramāsanam // NarP_2,32.48 //
śṛṇu me kāryamatulaṃ yadarthamahamāgataḥ /
yanme manogataṃ kāryaṃ tadvijñāya ca mānini // NarP_2,32.49 //
yoṃ'gīkaroti tatpūjāṃ grahīṣyāmi varānane /
tacchrutvā vṛddhaviprasya vākyaṃ vākyaviśāradā // NarP_2,32.50 //
māyayā mohitā viṣṇoḥ strītvāccāhātiharṣitā /
viśālākṣyuvāca
yatte manogataṃ vipra taddāsyāmi gṛhāṇame // NarP_2,32.51 //
āsanaṃ pādasalilaṃ dehi me vāñchitārthadam /
ityuktaḥ sa dvijaḥ prāha na pratyemi striyā vacaḥ // NarP_2,32.52 //
tava bhartā yadi vadettadā me pratyayo bhavet /
tadākarṇya dvijenoktaṃ virocanagṛheśvarī // NarP_2,32.53 //
patimākārayāmāsa tatraiva dvijasannidhau /
sa prāpto dūtavākyena prāhlādirhṛṣṭamānasaḥ // NarP_2,32.54 //
antaḥpuraṃ yatra bhāryā viśālākṣī samāsthitā /
tamāgataṃ samālokya patiṃ dharmaparāyaṇā // NarP_2,32.55 //
utthāya natvā viprāgryamāsanaṃ punararpayat /
yadā tu jagṛhe naiva dattamāsanamādarāt // NarP_2,32.56 //
rājānaṃ kathayāmāsa daityānāṃ patimātmanaḥ /
taddṛttāntamupājñāya daityarāṭ sa virocanaḥ // NarP_2,32.57 //
bhāryāsnehena mugdhātmā tattadāṅgīcakāra ha /
aṅgīkṛte tu daityena tadvijñāya ca mānasam // NarP_2,32.58 //
uvāca brāhmaṇo hṛṣṭaḥ svamāyurmama kalpaya /
tatastu daṃpatī tatra mugdhau svakṛtayā śucā // NarP_2,32.59 //
muhūrtaṃ dhyānamāsthāya karau baddhocaturdvijam /
gṛhāṇa jīvitaṃ vipra dehi pādodakaṃ mama // NarP_2,32.60 //
tvayoktaṃ vacanaṃ satyaṃ kurvaḥ prītimavāpnuhi /
tatastu vipraḥ protātmā tadaṅgīkṛtya cāsanam // NarP_2,32.61 //
pādodakaṃ dadau tasyai bhaktyā prīto janārdanaḥ /
prakṣālya pādau viprasya viśālākṣī mudānvitā // NarP_2,32.62 //
patyā saha dadhau mūrdhni apaḥ pādāvanejanīḥ /
tatastu sahasā subhru daṃpatī divyarūpiṇau // NarP_2,32.63 //
vimānavaramāruhya jagmaturvaiṣṇavaṃ padam /
tataḥ prasanno bhagavān devaśalyaṃ vimocya saḥ // NarP_2,32.64 //
yayau vaikuṇṭhabhavanaṃ sarvairdevagaṇaiḥ stutaḥ /
evaṃ mayāpi dātavyaṃ tava devi pratiśrutam // NarP_2,32.65 //
na satyāccālaye devi patiṃ rukmāṅgadābhidham /
sattayameva manuṣyāṇāṃ gatidaṃ parikīrtitam // NarP_2,32.66 //
satyācccutaṃ manuṣyaṃ hi śvapākādadhamaṃ viduḥ // NarP_2,32.67 //
ityevamuktvā kanakāvadātā sā mohinīṃ paṅkajajanmajātām /
jagrāha bhartuścaraṇau sutāmnau raktāṅgulī pāṇiyugena subhrūḥ // NarP_2,32.68 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite saṃdhyāvalīkathanaṃ nāma dvātriṃśattamo 'dhyāyaḥ

vasiṣṭha uvāca
saṃdhyāvalī tataḥ pādau bhartuḥ saṃgṛhya bhūpate /
uvāca vacanaṃ devī dharmāṃ gadavināśanam // NarP_2,33.1 //
bahudhāpyanuśiṣṭeyaṃ mayā bhūpa yathā tvayā /
mohinyā moharūpāyā nānyatsaṃrocate 'dhunā // NarP_2,33.2 //
bhojanaṃ vāsare viṣṇorvadhaṃ vā tanayasya vai /
dharmatyāgādvaraṃ nātha putrasya vinipātanam // NarP_2,33.3 //
yādṛśī hi jananyāstu pīḍā bhavati bhūpate /
putrasyotpādane tīvrātādṛśī na bhavetpituḥ // NarP_2,33.4 //
garbhasaṃdhāraṇe rājan khedaḥ sneho 'dhiko yathā /
māturbhavati bhūpāla tathā nahi bhavetpituḥ // NarP_2,33.5 //
bījanirvāṣakaḥ proktaḥ pitā rājendra bhūtale /
jananī dhāriṇī kliṣṭā varddhane pālane 'dhikā // NarP_2,33.6 //
pituḥ śataguṇaḥ sneho mātuḥ putre pravartate /
snehādhikyaṃ tu saṃprekṣya mātaraṃ mahatīṃ viduḥ // NarP_2,33.7 //
sāhaṃ jātā gatasnehā paralokajigīṣayā /
putrasya nṛpaśārdūla satyavākyasya pālanāt // NarP_2,33.8 //
vyāpādaya sutaṃ bhūpa snehaṃ tyaktvā sudūrataḥ /
mā satyalaṅghanaṃ kārṣīḥ śāpito 'si mayātmanā // NarP_2,33.9 //
nikaṣeṣu hyaṣīkeśo bhaviṣyati phalapradaḥ /
yasmiṃścīrṇe rujā dehe nālpāpi nṛpa jāyate // NarP_2,33.10 //
adharmānmānavo 'vaśyaṃ svargabhraṣṭo na saṃśayaḥ /
prāṇānādāya putraṃ vā sarvasvaṃ vā mahīpate // NarP_2,33.11 //
yaścānuvartate daivaṃ sa pumān gīyate mahān /
tā āpado 'pi bhūpāla dhanyā yāḥ satyakārikāḥ // NarP_2,33.12 //
sattayasaṃrakṣaṇārthatvānnṛṇāṃ syurmokṣadāyikāḥ /
kīrtisaṃstaraṇārthāya karttavyaṃ manujaiḥ sadā // NarP_2,33.13 //
karma bhūpāla śāstroktaṃ snehadveṣavivarjitam /
tadalaṃ paritāpena satyaṃ pālaya bhūpate // NarP_2,33.14 //
satyasya pālanādrājanviṣṇudehena yujyate /
devairutpāditā hyeṣā nikaṣā te vimohinī // NarP_2,33.15 //
manye bhūpāla sā patnyā kṛtā tāṃ tvaṃ na budhyase /
putravya pādanāddevā bhaviṣyanti hyavāṅmukhāḥ // NarP_2,33.16 //
teṣāṃ datvā padaṃ mūrdhni yāsyase paramaṃ padam /
viṣṇorudvahatāṃ bhaktiṃ devatāḥ paripanthinaḥ // NarP_2,33.17 //
bhaviṣyatyandhatā loke tadeva prakaṭīkṛtam /
viruddhā vibudhā bhūpa seśvarāstava ceṣṭitaiḥ // NarP_2,33.18 //
mokṣamārgaprabhettārastava niścayā lopakāḥ /
sa tvaṃ bhūpa dṛḍho bhūtvā ghātayasva sutaṃ priyam // NarP_2,33.19 //
mohinyāḥ kuru vākyaṃ tu ātmanaḥ satyapālanāt // NarP_2,33.20 //
lupte 'pi vākye bhavitā nṛpeśa pāpaṃ samaṃ brahmavadhena ghoram /
tantāsi loke śamanasya bhūpa yaśaḥpraṇo bhavitā dharāyām // NarP_2,33.21 //
vasiṣṭha uvāca
bhāryāyā vacanaṃ śrutvā rājā rukmāṅgadastadā /
saṃdhyāvalīmuvācedaṃ mohinyāḥ sannidhau nṛpa // NarP_2,33.22 //
putrahatyā mahāhatyā brahmahatyādhikā priye /
ghātayitvā sutaṃ loke kā gatirmme bhaviṣyati // NarP_2,33.23 //
kva gato mandaraṃ śailaṃ kva prāptā mohinī mayā /
dharmāṅgadavināśāya devi kālapriyā tviyam // NarP_2,33.24 //
dharmajñaṃ vinayopetaṃ prajārañjanakārakam /
aprajaṃ ca sutaṃ hatvā kā gatirme bhaviṣyāti // NarP_2,33.25 //
kuputrasyāpi hananāddevi duḥkhaṃ bhavetpituḥ // NarP_2,33.26 //
kiṃ punarddharmaśīlasya gurusevāvidhāyinaḥ /
jambūdvīpamidaṃ bhuktaṃ mayā tu varavarṇini // NarP_2,33.27 //
dvīpāni sapta bhuktāni tanayena tavādhunā /
viṣṇoraṃśo varārohe piturapyadhiko bhavet // NarP_2,33.28 //
purāṇeṣu varārohe kavibhiḥ parikīrtitaḥ /
yo 'yamatyadhikaḥ putro dharmāṅgada iti kṣitau // NarP_2,33.29 //
mama vaṃśasya cārvaṅgi kiṃ punarmama mānadaḥ /
aho duḥkhamanuprāptaṃ putrādapyadhikaṃ mayā // NarP_2,33.30 //
punareva varārohe brūhi tvaṃ vacanaiḥ śubhaiḥ /
mohinīṃ mohasaṃprāptāṃ mama duḥkhapradāyinīm // NarP_2,33.31 //
evamuktvā tu nṛpatiḥ priyāṃ sandhyāvalīṃ tadā /
samīpamāgatya nṛpo mohinīkṣidamabravīt // NarP_2,33.32 //
na bhokṣye vāsare viṣṇorna hiṃsye tanayaṃ śubhe /
ātmānaṃ dārayiṣyāmi devīṃ sandhyāvalīṃ tathā // NarP_2,33.33 //
anyadvā dāruṇaṃ karma karomi tava śāsanāt /
duṣṭāgrahamimaṃ subhru parityaja sutaṃ prati // NarP_2,33.34 //
kiṃ phalaṃ bhavitā tubhyaṃ hatvā dharmāṅgadaṃ sutam /
bhojayitvā dine viṣṇoḥ ko lābho bhavitā vada // NarP_2,33.35 //
dāso 'smi tava bhṛtyo 'smi vaśago 'smi varānane /
anyaṃ yācasva subhage varaṃ tvāṃ śaraṇaṃ gataḥ // NarP_2,33.36 //
raktāśokasamānābhyāṃ tava cārvaṅgisarvaśaḥ /
anyatprayojanaṃ kiñcitkarttāsmi vaśagastava // NarP_2,33.37 //
prasādaṃ kuru me devi putrabhikṣāṃ prayaccha me /
durlabho guṇavānputro durlabho harivāsaraḥ // NarP_2,33.38 //
durlabhaḥ jāhnavītoyaṃ durlabhā jananī kṣitau /
durlabhaṃ hi kule janma durlabhā vaṃśajā priyā // NarP_2,33.39 //
durlabhaṃ kāñcanaṃ dānaṃ durlabhaṃ haripūjanam /
durlabhā vaiṣṇavī dīkṣā durlabhaḥ smṛtisaṃgrahaḥ // NarP_2,33.40 //
durlabhaḥ śaukare vāso durlabhaṃ haricintanam /
durlabho jāgaro viṣṇordurlabhā hyātmasatkriyā // NarP_2,33.41 //
durlabhā putrasaṃprāptirdurlabhaṃ pauṣkaraṃ jalam /
durlabhaḥ śiṣṭasaṃsargo durlabhā bhaktirucyate // NarP_2,33.42 //
durlabhaṃ kapilādānaṃ durlabhaṃ nīlamokṣaṇam /
kṛtaṃ śrāddhaṃ trayodaśyāṃ durlabhaṃ varavarṇini // NarP_2,33.43 //
durlabhā vasudhā cīrṇaṃ vrataṃ pātakanāśanam /
dhenustilamayī subhru durlabhā vipragāminī // NarP_2,33.44 //
dhātrīsnānaṃ varārohe durlabho harivāsaraḥ /
durlabhaṃ parvakāle tu snānaṃ śītalavāriṇā // NarP_2,33.45 //
māghamāse viśeṣeṇa pratyūṣasamaye śubhe /
yathāśāstroditaṃ karma taddevi bhuvi durlabham // NarP_2,33.46 //
durlabhaṃ kuśalaṃ pathyaṃ durlabhaṃ cauṣadhaṃ tathā /
vyādhervighātakaraṇaṃ durlabhaṃ śāstramārgataḥ // NarP_2,33.47 //
durlabhaṃ smaraṇaṃ viṣṇormaraṇe varavarṇini /
evaṃ vaco varārohe kuru me dharmarakṣakam // NarP_2,33.48 //
kiṃ vadhenevai cārvaṅgi prasādaṃ kartumarhasi /
sevitā viṣayāḥ samyakkṛtaṃ rājyamakaṇṭakam // NarP_2,33.49 //
mayā mūrghni padaṃ dattaṃ devagoviprarakṣiṇām /
adṛṣṭaviṣayaṃ putraṃ nāhaṃ hiṃsye kadācana // NarP_2,33.50 //
svahasteneha cārvaṅgi kiṃ nu pāpamataḥ param /
mohinyuvāca
dharmāṅgado na me śatrurnāhaṃ hanmi sutaṃ tava // NarP_2,33.51 //
pūrvameva mayā proktaṃ bhuṅkṣvatvaṃ harivāsare /
vasudhāṃ svecchayā rājaṃstvaṃ śādhi bahuvatsaram // NarP_2,33.52 //
nāhaṃ vyāpādaye putramarthasiddhistu bhojane /
mama bhūmipate kāryaṃ na putranidhane tava // NarP_2,33.53 //
yadi putraḥ priyo rājanbhujyatāṃ harivāsare /
kiṃ vilāpairmahīpāla etairddharmabahiṣkṛtaiḥ // NarP_2,33.54 //
satyaṃ saṃrakṣa yatnena kuruṣva vacanaṃ mama /
evaṃ bruvāṇāṃ tāṃ rājanmohinīṃ tanumadhyamām // NarP_2,33.55 //
dharmāṅgadaḥ pratyuvāca dṛṣṭvā natvāgrataḥ sthitaḥ /
etadeva gṛhāṇa tvaṃ mā śaṅkāṃ kuru bhāmini // NarP_2,33.56 //
gṛhītvā nirmalaṃ khaṅgaṃ vinyasya nṛpateḥ puraḥ /
ātmānaṃ ca pratyuvāca satyadharmavyavasthitaḥ // NarP_2,33.57 //
na vilaṃbaḥ pitaḥ kāryastvayā mama nipātane /
manmāturvacanaṃ satyaṃ kuru bhūpa pratiśrutam // NarP_2,33.58 //
ātmā rakṣyo dhanairdārairathavāpi nijātmajaiḥ /
apatyaṃ dharmakāmārthaṃ śreyaskāmasya bhūpateḥ // NarP_2,33.59 //
tvadarthe maraṇaṃ mahyamakṣayya gatidāyakam /
tavāpi nirmanā lokāḥ svavākyaparipālanāt // NarP_2,33.60 //
parityajya paraṃ duḥkhaṃ putravyāpādanodbhavam /
dehatyāge mamāraṃbho naradehe bhaviṣyati // NarP_2,33.61 //
sarvāmayavinirmukte śatakratusame vibho /
piturarthe hatā ye tu māturarthe hatāstathā // NarP_2,33.62 //
gavārthe brāhyaṇārthe vā pramadārthe mahīpate /
bhūmyarthe pārthivārthe vā devatārthe tathaiva ca // NarP_2,33.63 //
bālārthe vikalārthe ca yānti lokānsubhāsvarān /
tadalaṃ paritāpena jahi māṃ tvaṃ varāsinā // NarP_2,33.64 //
satyaṃ pālaya rājendra mā bhuṅkṣva harivāsare /
dharmārthe tanayaṃ hanyādbhāryāṃ vāpi mahīpate // NarP_2,33.65 //
śrūyate vedavākyeṣu putraṃ hanyānmakhasthitaḥ /
aśvameghe makhavare na doṣo jāyate nṛpa // NarP_2,33.66 //
yadbravīti mahīpāla mohinī jananī mama /
tattvayā hyavicāreṇa karttavyaṃ vacanaṃ dhruvam // NarP_2,33.67 //
prasīda rājendra kuruṣva vākyaṃ mayeritaṃ cātmavadhāya satyam /
vimocayethā nṛpate sughorādvākyānṛtānmohinihastayogāt // NarP_2,33.68 //
vadhena te bhūmipate sutasya yaśaḥ prakāśaṃ gamayiṣyate ca /
yaśaḥ pkāśādbhavitā hi kīrtistathākṣayā tāta na saṃśayo 'tra // NarP_2,33.69 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite dharmāṅgadoktirnāma trayastriṃśo 'dhyāyaḥ

vasiṣṭha uvāca
tatputravacanaṃ śrutvā rājā rukmāṅgadastadā /
saṃdhyāvalīmukhaṃ prekṣya prahṛṣṭakamalopamam // NarP_2,34.1 //
mohinīvacanaṃ śṛṇvanbhuṅkṣva mā hana dehajam /
mā bhuṅkṣva tanayaṃ hiṃsa cetyāgrahasamanvitam // NarP_2,34.2 //
etasminneva kāle tu bhagavānkamalekṣaṇaḥ /
antarddhānagatastasthau vyomni dhairyāvalokakaḥ // NarP_2,34.3 //
trayāṇāṃ nṛpaśārdūla meghaśyāmo nirañjanaḥ /
dharmāṅgadasya vīrasya tasya rukmāṅgadasya tu // NarP_2,34.4 //
saṃdhyāvalyā sametasya vīśasaṃstho janārdanaḥ /
vacane bhuṅkṣva bhuṅkṣveti mohinyā vyāhṛte tadā // NarP_2,34.5 //
jagrāha vimalaṃ khaṅgaṃ hantuṃ dharmāṅgadaṃ sutam /
supraharṣeṇa manasā praṇamya garuḍadhvajam /
taṃ dṛṣṭvā khaṅgahastaṃ tu pitaraṃ dharmmaṃbhūṣaṇaḥ // NarP_2,34.6 //
praṇamya mātāpitarau devaṃ cakradharaṃ tathā /
vadanaṃ prekṣya cādīnaṃ jananyā nṛpapuṅgavaḥ // NarP_2,34.7 //
vṛṣāṅgadena tu tadā svagrīvorvītale kṛtā /
kaṃbugrīvāṃ samānāṃ tu suvarṇā sukomalām // NarP_2,34.8 //
bahurekhamatha sthūlāṃ khaṅgamārge jyadarśayat /
pitṛbhaktyā yutenaiva mātṛbhaktyādhikena vai // NarP_2,34.9 //
grīvāpradāne tanayasya bhūpa harṣākule cārusudhāṃśuvaktre /
gṛhītakhaṅge jagadīśanāthe cacāla pṛthvīṃ sanagā samagrā // NarP_2,34.10 //
siṃdhuḥ pravṛddhaśca babhūva sadyo nimajja nārthaṃ bhuvanatrayasya /
nipeturulkāḥ śataśo dharāyāṃ nirghātayuktāḥ sataḍitkhamadhyāt // NarP_2,34.11 //
vivarṇarūpā ca babhūva mohinī na devakāryaṃ hi kṛtaṃ mayeti /
nirarthakaṃ janma mamādhunābhūtkṛtaṃ tu daivena dajagadvidhāyinā // NarP_2,34.12 //
vimohanaṃ rūpamidaṃ viḍaṃbanaṃ yadbhūmipālena na bhuktamannam /
harerdine pāpabhayāpahe tu tṛṇaiḥ samāhaṃ bhavitā triviṣṭape // NarP_2,34.13 //
satvādhiko yāsyati mokṣamārgaṃ gantāsmi pāpa narakaṃ sudāruṇam // NarP_2,34.14 //
samudyate tadā khaṅge nṛpeṇa nṛpapuṅgava /
mohinī mohasaṃyuktā papāta dharaṇītale // NarP_2,34.15 //
rājāpi tena khaṅgena bhrājamānaḥ samudyataḥ /
grīvāyāśchedanārthāya vṛṣāṅgadasutasya tu // NarP_2,34.16 //
sakuṇḍalaṃ cāru śaśiprakāśaṃ bhrājiṣṇu vaktraṃ tanayasya bhūpaḥ /
pracicchide yāvadatīva harṣāddhairyānvito rukmavibhūṣaṇo 'sau // NarP_2,34.17 //
tāvadgṛhītaḥ svakareṇa bhūpaḥ kṣīrābdhikanyāpatinā mahīpaḥ /
tuṣṭo 'smi tuṣṭo 'smi na saṃśayo 'tra gacchasva lokaṃ mama lokanātha // NarP_2,34.18 //
priyānvitaścātmajasaṃyutaśca kīrtiṃ samādhāya mahītale tu /
trailokyapūjyāṃ vimalāṃ ca śuklāṃ kṛtvā padaṃ mūrdhni yamasya bhūpa // NarP_2,34.19 //
prayāhi vāsaṃ mama dehasaṃjñaṃ sa cakriṇo bhūmipatiḥ kareṇa /
saṃspṛṣṭamātro virajā babhūva priyāsametastanayena yuktaḥ // NarP_2,34.20 //
upetya vegena jagāma dehaṃ devasya divyaṃ sa nṛpo mahātmā /
vihāya lakṣmīmavanīprasūtāṃ vihāya dāsīḥsudhanaṃ sa kośam // NarP_2,34.21 //
vihāya nāgāṃsturagānrathāṃśca svadāravargaṃ svajanādikāṃśca /
jagāma dehaṃ madhusūdanasya tatoṃ'barātpuṣpacayaḥ papāta // NarP_2,34.22 //
saṃhṛṣṭasiddhaiḥ suralokapālaiḥ saṃtāḍitā dundubhayo vineduḥ /
rājan jagurgītamatīva ramyaṃ devāṅganāḥ saṃnanṛturmudānvitāḥ // NarP_2,34.23 //
gandharvakanyā nṛpakarmatuṣṭāstadadbhutaṃ prekṣya dineśasūnuḥ /
harestanau bhūmipatiṃ praviṣṭaṃ sadāraputraṃ svalipiṃ pramārjya // NarP_2,34.24 //
lokāṃśca sarvānnṛpadiṣṭamārge kṛtvā kṛtajñānharilokamārgān /
bhītaḥ punaḥ prāpya pitāmahāntikaṃ provāca devaṃ caturānanaṃ rudan // NarP_2,34.25 //
nāhaṃ niyogī bhavitā hi deva ājñāvihīnaḥ suralokanātha /
vidhehi cānyatprakaromi tāta nideśanaṃ māstu madīya daṇḍam // NarP_2,34.26 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite sutavadhodyatasya rukmāṅgadasya bhagavaddarśanaṃ nāma catustriṃśattamo 'dhyāyaḥ

yama uvāca
vibudheśa jagannātha carācaraguro prabho /
mohinī niṣphalā jātā vandhyā strī janane yathā // NarP_2,35.1 //
rukmāṅgadapraṇītena mārgeṇa kuśalāñchana /
lokaḥ prayāti vaikuṃṇṭhaṃ na māṃ kaścitprapadyate // NarP_2,35.2 //
gate 'pi bhūminātheśe dehaṃ devasya cakriṇaḥ /
tathāpi sarvabhūtānāṃ na buddhiḥ parivartate // NarP_2,35.3 //
upoṣya vāsaraṃ viṣṇorākumārāttu mānavāḥ /
prayānti paramaṃ lokaṃ luptapāpāḥ pitāmaha // NarP_2,35.4 //
putrī te vrīḍitā devī mohinī mohamāgatā /
nāyāti tava sāmīpyaṃ na bhuṅkte lokagarhitā // NarP_2,35.5 //
nirvyāpārastvahaṃ jātaḥ kiṃ karomi praśādhi mām /
raviputravacaḥ śrutvā provāca kamalāsanaḥ // NarP_2,35.6 //
gacchāmaḥ sahitāḥ sarve mohinīṃ pratibodhitum /
mohinyāṃ pratibuddhāyāṃ kariṣyāmo divākare // NarP_2,35.7 //
tava kāryaṃ na saṃdehaḥ saṃbhramastyajyatāmayam /
tato deva gaṇāḥ sarve śatakratupurogamāḥ // NarP_2,35.8 //
brahmaṇā sahitāḥ pṛthvīṃ vimānaiḥ sūryasaprabhaiḥ /
samāyātā mahīpāla nārīṃ tāṃ pratibodhitum // NarP_2,35.9 //
te vimānaiḥ samantāttu parivārya śubhānanām /
tejohīnāṃ nirānandāṃ śuṣkatoyāṃ nadīmiva // NarP_2,35.10 //
śaśihīnāṃ niśāṃ bhūpa ṛtvigghīnāṃ kriyāmiva /
parājito yathā martyaḥ pralmānakusumaṃ yathā // NarP_2,35.11 //
nivṛttotsavavedīva vidrumaṃ dhavalaṃ yathā /
gataśālistu kedāro niṣpra yathā // NarP_2,35.12 //
maṇḍa vā gatodvā yathā saraḥ /
manthānaṃ navanīte vā uddhṛte dharaṇīpate // NarP_2,35.13 //
asaṃskṛtā yathā vāṇī marditā ca yathā camūm /
hata nāthāṃ tu yuvatīṃ dhānyahīnāṃ prajāṃ yathā // NarP_2,35.14 //
mantrahīnavidhiṃ yuddhaṃ dharmaṃ ca dayayā vinā /
pṛthvīṃ bhūpālahīnā vā mantrahī yathā nṛpa // NarP_2,35.15 //
dhanadhānyavihīnaṃ vā gṛhaṃ nṛpavarottama /
jalahīnaṃ yathā kuṃbhaṃ paṅkasthaṃ gopatiṃ yathā // NarP_2,35.16 //
gṛhasthaṃ bhāryayā hīnaṃ rāṣṭrabhraṣṭaṃ ca bhūpatim /
bhagnakriyaṃ yathā vaidyaṃ bhagnaśākhaṃ yathā drumam // NarP_2,35.17 //
tejohīnaṃ yathāgāraṃ nirjalaṃ vā ghanaṃ yathā /
vidhūma iva saptārcirviraśmiriva bhāskaraḥ // NarP_2,35.18 //
matibhraṣṭo yathā martyaḥ parvasaṃgī yathā naraḥ /
atṛptaḥ kāntayā kāntaḥ pannagaśca viṣojjhitaḥ // NarP_2,35.19 //
lūnapakṣo yathā pakṣī vṛttihīno yathā dvijaḥ /
śirobhraṣṭā yathā mālā parvato dhātuvarjitaḥ // NarP_2,35.20 //
prabhraṣṭalipi śāstraṃ vā ṛgyajurvisvaraṃ yathā /
svarahīnaṃ yathā sāma padmahīnaṃ yathā saraḥ // NarP_2,35.21 //
yathā mārgaṃ tṛṇai ruddhaṃ padmaṃ patravivarjitam /
jñānaṃ mamatvasaṃyuktaṃ pumāṃsaṃ prakṛtiṃ vinā // NarP_2,35.22 //
sāṃkhyāni tattvahīnāni dharmaṃ daṃbhānvitaṃ yathā /
tejohīnāṃ tathāpaśyan mohinīṃ te divaukasaḥ // NarP_2,35.23 //
dhyāyamānāṃ nirutsāhāṃ dṛśyamānāṃ janaiḥ prabho /
ākrośavacanaiḥ krūraiḥ putrahatyāsamanvitām // NarP_2,35.24 //
duḥśīlāṃ dharmasaṃtyaktāṃ tadvākyaparimoṣitām /
svavākyapālanāṃ caṇḍāmucurdevāḥ samāgatāḥ // NarP_2,35.25 //
māṃ śokaṃ kuru vāmoru pauruṣaṃ hi tvayā kṛtam /
nahi mādhavabhaktānāṃ vidyate mānakhaṇḍanam // NarP_2,35.26 //
sā tvaṃ hariṇaśāvākṣi devakāryārthamāgatā /
tanna siddhaṃ varārohe sa prayāto 'dhunābhavam // NarP_2,35.27 //
vighnavidhvaṃsinīṃ pūrvaṃ kṛtā rukmāṅgadena hi /
ekādaśī mahāpuṇyā mohinī mādhave site // NarP_2,35.28 //
saṃvatsaraṃ viśālākṣi kṛcchrapādaprapūjitā /
tasyaivādhyuṣṭiratulā yatsatyācaccalito na hi // NarP_2,35.29 //
vighnarājñī tu vai nārī lokeṣu parigīyate /
karmaṇā manasā vācā putravyāpādane matim // NarP_2,35.30 //
kṛtvā coddhṛtya khaṅgaṃ ca tyaktvā snehaṃ sudūrurataḥ /
tādṛśaṃ nikaṣaṃ prokṣya bhagavānmadhusūdanaḥ // NarP_2,35.31 //
haniṣyati priyaṃ putraṃ na bhuṅkte harivāsare /
putrasya ca priyāyāśca bhāvaṃ prekṣya nṛpasya ca // NarP_2,35.32 //
viṣṇunā paretuṣṭena nītāḥ svabhavane trayaḥ /
sadehāḥ kṣīṇakarmāṇo hy aṅgāro 'gnirivāhitaḥ // NarP_2,35.33 //
phalaṃ karmaṇi cārabdhe yadi devī na siddhyati /
sarvayatnena subhage doṣaḥ ko 'tra tavādhunā // NarP_2,35.34 //
etasmād varadāḥ sarve saṃprāptā vibudhāḥ śubhe /
siddhau vāpyatha vāsiddhau karmakṛtsyāddṛthā na hi // NarP_2,35.35 //
bhartavyo bhṛtyavargaśca bhūbhujā dharmamicchatā /
sadbhāve ghaṭamānasya yadi karma na siddhyati // NarP_2,35.36 //
deyaṃ vetanamātraṃ tu na ca tuṣṭiphalaṃ bhavet /
yo na tasmai prayaccheta jīvanaṃ jīvanāya vai // NarP_2,35.37 //
govadhaṃ samavāpnoti sa naro nātra saṃśayaḥ /
tasmād deyaṃ varārohe abhīṣṭaṃ varasundari // NarP_2,35.38 //
sadbhāvena kṛte samyagvighnaṃ kāryaṃ divaukasām /
kiṃ na kurvanti vibudhās tvayā saha varānane // NarP_2,35.39 //
dvādaśyās tejasā bhagnā yām āhur vighranāśinīm /
vibudhair evam uktā tu mohinī lokamohinī // NarP_2,35.40 //
uvāca sā nirānandā patihīnātiduḥkhitā /
dhigidaṃ jīvitaṃ mahyaṃ yena kāryaṃ na sādhitam // NarP_2,35.41 //
na kṛto janasaṃbādho yamamārgo 'marādhipāḥ /
na tu luptaṃ haridinaṃ na bhuktaṃ harivāsare // NarP_2,35.42 //
bhūbhujā tena vīreṇa kṛtaḥ putravadho mudā /
gato mūrdhni padaṃ datvā mama rukmāṅgado harim // NarP_2,35.43 //
aprameyaguṇaṃ viṣṇuṃ nirmalaṃ nirmalāśrayam /
haṃsaṃ śucipadaṃ vyoma praṇavaṃ bījamavyayam // NarP_2,35.44 //
nirākāraṃ nirābhāsaṃ niṣprapañcaṃ nirañjanam /
śūnyaṃ viyatsvarūpaṃ ca dhyeyadhyānavivarjitam // NarP_2,35.45 //
asti nāstīti yaṃ prāhurna dūre nāpi cāntike /
paraṃ dhāma manogrāhyaṃ puruṣākhyaṃ jaganmayam // NarP_2,35.46 //
hṛtpaṅkajasamāsīnaṃ tejorūpaṃ sanātanam /
tasmiṃl layam anuprāpte kiṃ nu me jīvite phalam // NarP_2,35.47 //
asādhite tu yaḥ kārye naro gṛhṇāti vetanam /
svāminaṃ tu parityajya prayāti narakaṃ dhruvam // NarP_2,35.48 //
na sādhayanti ye kāryaṃ svāmināṃ tu divaukasaḥ /
bhṛtyā vetanabhoktāro jāyante bhūtale hayāḥ // NarP_2,35.49 //
asādhinīyaṃ kāryasya bhartṛputravināśinī /
kathaṃ varaṃ tu gṛhṇāmi bhavatāṃ nākavāsinām // NarP_2,35.50 //
devā ūcuḥ
brūhi mohini dāsyāmi yatte hṛdi samīhitam /
anṛṇāstu bhaviṣyāmaḥ kṛtvā copakṛtiṃ tava // NarP_2,35.51 //
pariśramaḥ kṛto devi tvayā rājaprayojane /
tasya tvaṃ phalabhāgdevi tādṛśārthe kṛtasya tu // NarP_2,35.52 //
evamuccaramāṇānāṃ devatānāṃ mahīpate /
nṛpaterājagāmātha purodhāḥ pāvakaprabhaḥ // NarP_2,35.53 //
uṣito jalamadhye tu prāṇāyāmarato muniḥ /
dvādaśābde tataḥ pūrṇe nirgato jalamadhyataḥ // NarP_2,35.54 //
nirgatena śrutaṃ tena mohinīceṣṭitaṃ nṛpa /
sakrodho muniśārdūlo devavṛndamupāgataḥ // NarP_2,35.55 //
uvāca vibudhānsarvānmohinīvaradāyinaḥ /
dhigimāṃ dhigdevasaṃghaṃ karma dhikpāpasaṃjñitam // NarP_2,35.56 //
bhavatāṃ bhāvanāśāya puruṣārthe prarohakam /
bhavanto yacca dātāro mohinyā vāñchitaṃ varam // NarP_2,35.57 //
hatyāyutā bhartṛsutopaghātinī vihinavṛttiśca marāśirūpā /
nāsmā hi loke bhavatīha śuddhiḥ samiddhavahnau patane 'pi devāḥ // NarP_2,35.58 //
"hatyāyutaṃ bhartṛvadho nirarthakametatsamaṃ vipravaraiḥ purākṛtam /
na cāpi cāsyā bhavatīha śuddhiḥ samidbhavahnau patane 'pi devāḥ" // NarP_2,35.59 //
vimoyitvā vacanaiḥ sudhāmayairukmāṅgadaṃ dharmaṃvibhūṣaṇaṃ ca /
priyāyutaṃ mokṣapadaṃ nihatya cakāra bhūmiṃ nṛpavarjitāṃ ca // NarP_2,35.59 //
na cāpi vāso narakeṣu devā asyāḥ sthitiḥ kka tridive 'lpabuddheḥ /
na cāpi rājño nikaṭe ca devā nāpyetu viṣṇoḥ padamavyayaṃ yat // NarP_2,35.60 //
na lokavādena vidūṣitāyā lokeṣu kutrāpi bhavecca vāsaḥ /
dhirajīvanaṃ kargmavigarhitāyā devāḥ sadā pāpasamāratāyāḥ // NarP_2,35.61 //
patiṃ hatvā sutaṃ hatvā sapatnīṃ jananīsamām /
hatvā dharāṃ samastāṃ vā kāṃ gatiṃ yāsyate surāḥ // NarP_2,35.62 //
iyaṃ pāpatarā devā dharmavidhvaṃsinī hareḥ /
sarvadāpyanayā proktaṃ bhujyatāṃ harivāsare // NarP_2,35.63 //
prāṇasaṃvarddhanārthāya teṣāmevāpyadhogatiḥ /
bhujyatāṃ vāsare viṣṇorhanyatāṃ gaurdvijānvitā // NarP_2,35.64 //
apeyaṃ pīyatā muktvā kathaṃ vāsaṃ labheddivi /
etadajñānināṃ proktaṃ jñānanāṃ tu na nirṇayaḥ // NarP_2,35.65 //
ajñānāvdyāhṛte vākye bhujyatāṃ harivāsare /
tasyāpi śuddhirgaditā prāṇāyāmaśatena hi // NarP_2,35.66 //
athavāpyupavāsena ekādaśyā divaukasaḥ /
ṛkṣeṇa saṃyutāyāstu jyeṣṭhakuṇḍāplavena vā // NarP_2,35.67 //
śaukarasparśanā dvāpi naro devārcanena vā /
vyāhṛte kathitaṃ vipraiḥ seyamadya suniṣṭhurā // NarP_2,35.68 //
bhojane pāpaniratā dine viṣṇordurāsade /
bharturvākyaṃ vyapohyaiva ghātayitvā sutaṃ priyam // NarP_2,35.69 //
vākyajñaṃ vākyanirataṃ mātṝṇāṃ tu hite ratam /
viṣṇudharmapraloptrīyaṃ bahupāpasamanvitā // NarP_2,35.70 //
naiṣā spṛśyāsti deveśāḥ kathamasyā varapradāḥ /
bhavanto nyāyayukteṣu dharmayukteṣu tatparāḥ // NarP_2,35.71 //
pālanaṃ pāpayuktasya na kurvanti divaukasaḥ /
dharmādhārāḥ smṛtā devā dharmo vedesamāsthitaḥ // NarP_2,35.72 //
vedaiḥ śuśrūṣaṇaṃ bhartuḥ strīṇāṃ dharmaḥ prakīrtitaḥ /
yadbravīti patiḥ kiñcittatkāryamāviśaṅkayā // NarP_2,35.73 //
śuklaṃ śuklamiti brūyātkṛṣṇaṃ kṛṣṇeti cāmarāḥ /
śuśrūṣā sā hi vijñeyā na śuśrūṣā hi sevanam // NarP_2,35.74 //
bharturājñā hatā devā ātmājñāsthāpanecchayā /
tasmātpāpā na saṃdeho mohinī sarvayoṣitām /
satyasya sādhanārthāya śapathairyantrito nṛpaḥ // NarP_2,35.75 //
uvāca vividhaṃ vākyaṃ sā naicchatputraghātinī /
tena mokṣaṃ gato rājā pāpamasyāṃ visṛjya ca // NarP_2,35.76 //
seyaṃ pāpaśarīrā hi hatyāyutasamanvitā // NarP_2,35.77 //
dātāraṃ sarvadānānāṃ brahmaṇyaṃ haridaivatam /
prajārañjanaśīlaṃ ca harivāsarasevinam // NarP_2,35.78 //
paradāreṣu niḥsnehaṃ viṣaye vigataspṛham /
parārthatyaktakāmaṃ ca sadā makhaniṣeviṇam // NarP_2,35.79 //
sadaiva duṣṭadamane vartamānaṃ dharātale /
vyasanaiḥ saptabhirghorairanākrāntaṃ mahīpatim // NarP_2,35.80 //
saṃnirasya durācārā varayogyā kathaṃ bhavet /
yo 'syāḥ pakṣetu varteta devo vā dānavo 'pi vā // NarP_2,35.81 //
taṃ cāpi bhasmasātkuryāṃ kṣaṇena surasattamāḥ /
mohinyā rakṣaṇe yastu prayatnaṃ kurute surāḥ // NarP_2,35.82 //
tasya tajjāyate pāpaṃ yanmohinyāṃ vyavasthitam // NarP_2,35.83 //
sa evamuktvā nṛpate dvijendraḥ saṃgṛhya pāṇau salilaṃ ca tīvram /
krodhena saṃvīkṣya vidhiprasūtāṃ cikṣepa tanmūrghnyanalaprakāśam // NarP_2,35.84 //
nikṣiptamātre salile mahīpa sadyaḥ prajajvāla ca taccharīram /
saṃpaśyatāṃ nākanivāsināṃ tu tṛṇyā yathā vahniśikhāvalīḍhā // NarP_2,35.85 //
kopaṃ vibho saṃhara saṃhareti yāvadgiraḥ khe marutāṃ babhūvuḥ /
tāvatsa vahnirdvijavākyamṛṣṭo bhasmāvaśeṣāṃ pramadāṃ cakāra // NarP_2,35.86 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinī carite śāpaprāptirnāma pañcatriṃśo 'dhyāyaḥ

vasiṣṭha uvāca
mohinī mohamutsṛjya gatā vibudhamandiram /
bhartsitā devadūtena sthitiste 'tra na pāpinī // NarP_2,36.1 //
pāpaśīle sudurmedhe bhartṛnindāparāyaṇe /
harivāsaralopinyāṃ vāsaste na triviṣṭape // NarP_2,36.2 //
dharmato vimukhānāṃ ca narake vāsa iṣyate /
evamuktvā tu tāṃ vāyuḥ krūraṃ vacanapadbhutam // NarP_2,36.3 //
tāḍayitvā ca daṇḍena prerayāmāsa yātanām /
evaṃ saṃtāḍitā rājan devadūtena mohinī // NarP_2,36.4 //
brahmadaṇḍaparābhūtā saṃprāptā narakaṃ nṛpa /
tatra dharmājñayā sā tu dūtaiḥ saṃtāḍitā ciram // NarP_2,36.5 //
sarveṣu kramaśo gatvā narakeṣu nipātitā /
pāpe dharmāṅgadaḥ putro ghātitaḥ patipāṇinā // NarP_2,36.6 //
tvayā yatastato bhuṅkṣva kṛtakarmaphalaṃ tviha /
prajāhitaṃ sthiraprajñaṃ mahendravaruṇopamam // NarP_2,36.7 //
saptadvīpādhipaṃ putraṃ hatvedṛkphalabhoginī /
prākṛtasyāpi putrasya hiṃsāyāṃ brahmahā bhavet // NarP_2,36.8 //
kiṃ punarddharmayuktasya pāpe dharmāṅgadasya ca /
evaṃ nirbhatsitā dūtairyamasya nṛpasattama // NarP_2,36.9 //
bubhuje yātanāḥ sarvāḥ kramaśaḥ śamanoditāḥ /
brahmadaṇḍahatāyāstu dehasparśena yātanāḥ // NarP_2,36.10 //
jvalitāṅgā babhūvustā dhāraṇāya na tu kṣamāḥ /
tataste narakā rājan dharmarājamupāgatāḥ // NarP_2,36.11 //
procuḥ prāñjalayo bhītāstadaṅgasparśapīḍitāḥ /
devadeva jagannātha dharmarāja dayāṃ kuru // NarP_2,36.12 //
imāṃ niḥsārayāśu tvaṃ yātanābhyaḥ sukhāya naḥ /
yasyāḥ sparśanato nātha bhasmabhūtāḥ kṣaṇādaho // NarP_2,36.13 //
bhaviṣyāmastatastvenāṃ narakebhyo vivāsaya /
tacchrutvā vacanaṃ teṣāṃ dharmarājo 'tivismitaḥ // NarP_2,36.14 //
dūtānsvānpratyuvāceyaṃ niḥsāryā mama mandirāt /
yo brahmadaṇḍanirdagdhaḥ pumān strī vā ca taskaraḥ // NarP_2,36.15 //
tasya pāpasya saṃsparśaṃ necchati yātanā mama /
tasmādimāṃ mahāpāpāṃ bharturvacanalopinīm // NarP_2,36.16 //
putraghnīṃ dharmahantrīṃ ca brahmadaṇḍahatāmapi /
niḥsārayata me bāpi deho jvalati darśaṃnāt // NarP_2,36.17 //
ityuktāste tadā dūtā dharmarājena bhūpate /
praharanto 'straśastraiśca bahiścakruryamakṣayāt // NarP_2,36.18 //
tataḥ sā duḥkhitā rājan mohinī mohasaṃyutā /
pātālaṃ prayayau tatra pātālasthairnivāritā // NarP_2,36.19 //
tatastu vrīḍitātyarthaḥ mohinī brahmaṇaḥ sutā /
janakasyāntikaṃ gatvā duḥkhaṃ svaṃ saṃnyavedayat // NarP_2,36.20 //
tāta tannāsti me sthānaṃ trailokye sacarā care /
yatra yatra tu gacchāmi tatra tatra kṣipanti mām // NarP_2,36.21 //
ahaṃ nirvāsitā lokairghātayitvāyudhairdṛḍham /
bhavadājñāṃ samādāya gatā rukmavibhūṣaṇam // NarP_2,36.22 //
mayā vyavasitaṃ cedaṃ sarvalokavigarhitam /
kleśayitvā tu bhartāraṃ putraṃ hatvā varāsinā // NarP_2,36.23 //
saṃdhyāvalīṃ kṣobhayitvā pitaḥ prāptā daśā mimām /
na gatirvidyate deva pāpāyā mama sāṃpratam // NarP_2,36.24 //
viśeṣāddvijaśāpena jātāhaṃ duḥkhabhāginī /
vipravākyahatānā ca dagdhānāṃ citrabhānunā // NarP_2,36.25 //
divākīrtihatānāṃ ca bhakṣitānāṃ mṛgādibhiḥ /
śatahradāvipannānāṃ muktidā svarṇadī pitaḥ // NarP_2,36.26 //
yadi tvaṃ tridaśaiḥ sārddhaṃ vipraṃ taṃ śāpadāyinam /
prasādayasi matprītyā tarhi me vihitā gatiḥ // NarP_2,36.27 //
tāṃ tathāvādinīṃ rājan brahmā lokapitāmahaḥ /
śivendradharmasūryāgnideveśairmunibhiryutaḥ // NarP_2,36.28 //
mohinīmagrataḥ kṛtvā jagāma dvijasannidhau /
tatra gatvā mahīpāla brahmā devādibhirvṛtaḥ // NarP_2,36.29 //
mahatā gauraveṇāpi namaścakre svayaṃ vidhiḥ /
bhūpa rudrādidevaistu pūjyo mānyaḥ pitāmahaḥ // NarP_2,36.30 //
mohinīprītaye mugdhaḥ svayaṃ cakre namaskriyām /
kārye mahati saṃprāpte hyasādhye bhuvanatraye // NarP_2,36.31 //
na dūṣitaṃ bhavedbhūpa yaviṣṭhasyābhivādanam /
sa dvijo vedavedāṅgaparagastapasi sthitaḥ // NarP_2,36.32 //
saṃprekṣya lokakartāraṃ devaiḥ saha samāgatam /
samutthāya namaścakre brahmāṇaṃ tānmunīnsurān // NarP_2,36.33 //
vāsayāmāsa bhaktyā ca stutiṃ cakre 'bjajanmanaḥ /
tataḥ prasanno bhagavān lokakarttā jagadguruḥ // NarP_2,36.34 //
te dvijaṃ prārthayāmāsurmohinyarthe nṛpārcitam /
tāta vipra sadācāra paralokopakāraka // NarP_2,36.35 //
kṛpāṃ kuru kṛpāsiṃdho mohinīgatido bhava /
mayā saṃpreṣitā brahman rukmāṅgadavimohane // NarP_2,36.36 //
sutā me yamalokaṃ tu śūnyaṃ dṛṣṭvā ca mānada /
vaikuṇṭhaṃ saṃkulaṃ prekṣya lokaiḥ sarvairni rākulaiḥ // NarP_2,36.37 //
manasotpāditā devī devānāṃ hitakāriṇī /
niśāmaya dharādeva yadbravīmi tavāgrataḥ // NarP_2,36.38 //
gatiṃ dharmasyātisūkṣmāṃ lokakalyāṇakāriṇīm /
anayā nikaṣāśyāṅgyā parīkṣya svarṇabhūṣaṇaḥ // NarP_2,36.39 //
sadāraḥ sasuto brahmanprāpito harimandiram /
rājñāprahatayā bhaktyā harivāsarapālanāt // NarP_2,36.40 //
kṛtaṃ śūnyaṃ yamasthānaṃ lipimārjanakarmaṇā /
devāpakāro viprarṣe na kṣamo bāhujanmanā // NarP_2,36.41 //
bhūsurāṇāṃ viśeṣeṇaṃ yātāste tatsahāyakāḥ // NarP_2,36.42 //
na prāpyate sāṅghyavidā tu yacca nāṣṭāṅgayogena tu bhaktigamyam /
tatprāpitaṃ bhūsura bhūpabharturnijasya putrasya tathā sapatnyāḥ // NarP_2,36.43 //
yatpuṇyaśīlasya nṛpasya bhūpaśiromaṇerācaritaṃ pratīpam /
tatpāpavegena babhūva vidrutā bhasmāvaśeṣā tava śāpadagdhā // NarP_2,36.44 //
devārthameṣā bhavavarddhanārthaṃ nṛpopakārāya ca saṃpravṛttā /
na svārthakāmā labhate 'vamānaṃ kathaṃ dvijāto 'pakṛtiṃ kṣamasva // NarP_2,36.45 //
dayāṃ kuruṣva praśamaṃ bhajasva piṣṭasya peṣo nahi nītiyuktaḥ /
śāpapradānenanipātiteyaṃ kuru prasādaṃ gatido bhavatvam /
yasminkṛte brāhmaṇa mohinīyaṃ buddhiṃ tyajetkrūratarāṃ tvayījye // NarP_2,36.46 //
sa evamuktaḥ kamalāsanena vimṛśya buddhyā visasarja kopam /
uvāca devaṃ tridaśādhināthaṃ vimohinīdehakṛtaṃ dvijendraḥ // NarP_2,36.47 //
bahupāpayutā deva mohinī tanayā tava /
na lokeṣu sthitistasmātprāṇibhiḥ saṃkuleṣu ca // NarP_2,36.48 //
mayā vimṛśya suciraṃ moddinyarthaṃ vicintitam /
taddāsyami tava prītyā tvaṃ hi pūjyataro mama // NarP_2,36.49 //
yathā tava vacaḥ satyaṃ mama cāpi sureśvara /
devakāryaṃ ca bhavitā mohinīkṛtatyameva ca // NarP_2,36.50 //
yannākrāntaṃ hi bhūtaughaistatsthāne mohinīsthitiḥ /
jaṅgamājaṅgamairbhūmirvyāptā dvīpavatī sadā // NarP_2,36.51 //
talāni cāpi daityādyairākāśaḥ pakṣipūrvakaiḥ /
nākaḥ sukṛtibhirjīvairnarakāḥ pāpakarmabhiḥ // NarP_2,36.52 //
jhaṣādyaiḥ sāgarā vyāptā naiṣvaspṛṣyāsthitistataḥ /
tato brahmā suraiḥ sarvaiḥ saṃmantrya nṛpasattama // NarP_2,36.53 //
uvāca mohinīṃ devīṃ nāsti sthānaṃ tava kvacit /
tacchrutvā mohinī vākyaṃ piturājñāvidhāyinī // NarP_2,36.54 //
uvāca praṇatā sarvān harivāsaranāśinī /
purodhasā sametāno devānāṃ lokasākṣiṇām // NarP_2,36.55 //
bhavatāṃ tridaśaśreṣṭhā eṣa baddho mayāñjaliḥ /
praṇipātaśatenāpi prasannena hṛdā surāḥ // NarP_2,36.56 //
dātavyaṃ yācitaṃ maṃhyaṃ sarveṣāṃ prītikārakam /
ekādaśyāḥ prabhāveṇa sarveṣāṃ pāpināṃ gatiḥ // NarP_2,36.57 //
sādhyate tāṃ suraśreṣṭhā vardhituṃ me prayojanam /
patiḥ sapatnī putraśca mayā vaikuṇṭhagāḥ kṛtāḥ // NarP_2,36.58 //
bhūrloke vidhavādyāhaṃ vartāmi bhavatāṃ kṛte /
yathā haridinaṃ duṣṭaṃ jāyate mama mānadāḥ // NarP_2,36.59 //
etatprayāce dadata svārthārthaṃ taddhi nānyathā // NarP_2,36.60 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite ṣaṭtriṃśattamo 'dhyāyaḥ

mohinyuvāca
ekādaśīsamaṃ devāḥ pāvanaṃ nāparaṃ bhavet /
yayā pūtā mahāpāpā gacchanti harimandiram // NarP_2,37.1 //
tatsamīpe mama sthānaṃ yuktaṃ bhāti vicāryatām /
devā ūcuḥ
vedho niśīthe devānāmupakārāya mohinī // NarP_2,37.2 //
sūryodaye surāṇāṃ ca hariṇā parikalpitaḥ /
pāraṇaṃ ca trayodaśyāmupavāsavināśanam // NarP_2,37.3 //
mahādvādaśikā hyaṣṭau yāḥ smṛtā vaiṣṇavāgame /
tāstu hyekādaśībhinnā upoṣyante ca vaiṣṇavaiḥ // NarP_2,37.4 //
ekādaśīvrataṃ bhinnaṃ vaiṣṇavānāṃ mahātmanām /
nityaṃ pakṣadvaye proktaṃ vidhinā tridinātmake // NarP_2,37.5 //
sāyaṃ prātastyajedbhuktiṃ kramātpūrvāparāhṇayoḥ /
ekādaśī yadā bhinnā upoṣyā hi pare 'hani /
dvādaśyāṃ hi vrataṃ kāryaṃ niraṃbu samupoṣaṇam // NarP_2,37.6 //
laṅghane tvasamarthānāṃ jalaṃ śākaṃ phalaṃ payaḥ /
naivedyaṃ vā hareḥ proktaṃ svāhārātpādasaṃmitam // NarP_2,37.7 //
svātī sūryodaye viddho tyajantyakādaśīṃ sati /
niṣkāmā madhyarātre ca viddhāṃ muñcanti yāmyayā // NarP_2,37.8 //
sarveṣvapi tu lokeṣu viditā daśamī tithiḥ /
yamasya tasyāḥ prānti tu sthitiḥ kāryā tvayānaghe // NarP_2,37.9 //
etena devakāryaṃ ca siddhaṃ bhavati śobhane /
sūryenducārā tithyāstu daśamyāḥ prāntagāminī // NarP_2,37.10 //
bhuvi tīrthāni caiva tvaṃ svāghanāśāya saṃcara /
aruṇodayamārabhya yāvatsūryodayo bhavet // NarP_2,37.11 //
tadantastvaṃ vrate prāptā labhasvaikādaśīphalam /
yaḥ kaścitkurute viddhaṃ tvayā hyekādaśīvratam // NarP_2,37.12 //
sa tīpakārakastubhyaṃ bhaviṣyati surapriye /
muhūrtadvayamātraṃ tu jñeyaṃ cātrāruṇodayam // NarP_2,37.13 //
mūhūrtāḥ pañcadaśa ca smṛtā rātrerdinasya ca /
jñeyāste hrasvadīrghatve trairāśika vidhānataḥ // NarP_2,37.14 //
trayodaśānmuhūrtānttu rātrairūrddhvā samāgatā /
sabdhvopavāsināṃ puṇyaṃ svasthā bhava śucismite // NarP_2,37.15 //
yamasaṃsthāpanārthāya vaikuṇṭhadhvaṃsanāya ca /
pākhaṇḍānāṃ vivṛddhyarthaṃ pāpasaṃcanāya ca // NarP_2,37.16 //
dattaṃ te mohini sthānaṃ pratyūṣasamayāṅkitam // NarP_2,37.17 //
viddhaṃ tvayaikādaśikāvrataṃ ye kurvanti kartāra iha prayatnāt /
teṣāṃ bhavedyatsukṛtaṃ śubhe phalaṃ bhuṅkṣva prasannā bhava bhūsure tvam // NarP_2,37.18 //
evaṃ pradiṣṭā kamalāsanādyaiḥ sā mohinī hṛṣṭatarā babhūva /
mene kṛtārthaṃ nijajīvitaṃ ca svapāpatīrthābhiniṣevaṇena // NarP_2,37.19 //
saṃsādhitaṃ kāryamidaṃ surāṇāṃ bhasmāvaśeṣaṃ hi gate 'pi dehe /
caitanyamātre pavanātmake 'smin saṃmārjito bhūpakṛtastu panthāḥ // NarP_2,37.20 //
nītaṃ mayā cātmakṛtaṃ hi vākyaṃ prahṛṣṭayā vai yadudāhṛtaṃ hi /
evaṃ vimṛśya kṣiptipālade vānpraṇamya hṛṣṭā ca purodhasaṃ svam // NarP_2,37.21 //
prānte sthitā sūryavihīnasaṃjñe kāle daśamyā janamohanāya /
kṛcchrāntarūpā ca dinaṃ ca bhuṅkte prakṛṣṭarūpā narakāya nṝṇām // NarP_2,37.22 //
prāntasthitāṃ tāṃ ravijo nirīkṣya prahṛṣṭavaktro vacanaṃ jagāda /
tvayā pratiṣṭhā mama cārunetre kṛtātra loke punareva samyak /
vibhodito rukmavibhūṣaṇasya mattebhasaṃsthaḥ paṭahaḥ sughaiṣaḥ // NarP_2,37.23 //
dṛṣṭe kārye janaḥ sarvaḥ pratyayaṃ kurute tviti // NarP_2,37.24 //
sūryodaya spṛṣā hyeṣā daśamī garhitā sadā /
aspṛṣṭamudayaṃ nṝṇāṃ mohanāya bhaviṣyati // NarP_2,37.25 //
vihāya tāṃ yatpriyayogabhuktiṃ pādasthitā sāpi hyadṛṣyarūpā /
satyaṃ hi te nāma viśālanetre yanmohinītyeva jano bravīti // NarP_2,37.26 //
vimohayitvā hi janaṃ samastaṃ paṭe madīye likhitaṃ karoṣi /
ityeva muktvā tanayo vivasvataḥ praṇamya tāṃ brahmasutāṃ prahṛṣṭaḥ // NarP_2,37.27 //
jagāma devaiḥ saha nākalokaṃ kare gṛhītvā lipilekhitāram /
gateṣu deveṣu vimohinī sā brahmāṇamāsādya surāsureśam // NarP_2,37.28 //
vijñāpayāmāsa pitaḥ purodhā mamāyamatyugrataraśca kopāt /
dagdhaṃ śarīraṃ mama lokanātha punaḥ prapatsye 'tha tathā kuruṣva // NarP_2,37.29 //
vimohitaṃ caiva jaganmayedaṃ prānte samāsthāya yamasya tithyāḥ /
jito hi rājñā śamanaḥ purādya kṛto jayī tāta tava prabhāvāt // NarP_2,37.30 //
tava kṛtyamidaṃ tāta yatpunardehadhāriṇī /
bhūyāmahaṃ jagannātha brahmaṇaṃ sāṃtyayasva bhoḥ // NarP_2,37.31 //
tacchrutvā mohinīvākyaṃ brahmā lokavidhānakṛt /
brāhmaṇaṃ sāṃtvayāmāsa punareva sutākṛte // NarP_2,37.32 //
vaso tāta nibodhedaṃ yadbravīmi hitāvaham /
tava cāsyā mahābhāga sarvalokahitāya ca // NarP_2,37.33 //
tvayeyaṃ mohinī kopātkṛtā bhasmāvaśeṣitā /
punaḥ śarīraṃ yāceta tadājñāṃ dehi mānada // NarP_2,37.34 //
matputrī tava yājyeyaṃ durgatiṃ tāta gacchati /
tvayā mayā ca sapālyā kṛtakāryā tapasvinī // NarP_2,37.35 //
yadi tvaṃ śuddhabhāvena māṃ jñāpayasi mānada /
tāto 'hamasyā bhūyo 'pi dehamutpādayāmyaham // NarP_2,37.36 //
kintu viṣṇudinasyaiṣā vairiṇī pāpakāriṇī /
yathā śuddhyeti viprendra tathaivāśu vidhīyatām // NarP_2,37.37 //
tacchrutvā vacanaṃ tasya brahmaṇaḥ sa purohitaḥ /
yājyāyā dehayogārthamādideśa mudānvitaḥ // NarP_2,37.38 //
vipravākyaṃ samākarṇya brahmā lokapitamahaḥ /
kamaṇḍalujalenaukṣanmohinyā dehabhasma tat // NarP_2,37.39 //
samukṣite brahmaṇā lokakartrā sā mohinī dehayutā babhūva /
praṇamya tātaṃ ca vasoḥ purodhaso jagrāha pādau vinayena natvā // NarP_2,37.40 //
tato vasuryājaka eva rājño mudānvito yājyanitaṃbinīṃ tām /
vimohinīṃ svāmisutoñjjhitāṃ ca jagāda vākyaṃ vidutāmavīrām // NarP_2,37.41 //
vasuruvāca
krodhastyakto mayā devi brahmaṇo vacanādatha /
gatiṃ te kārayiṣyāmi tīrthasnānādikarmaṇā // NarP_2,37.42 //
ityuktvā mohinīṃ vipro brahmāṇāṃ jagatāṃ patim /
visasarja namaskṛtya mohinīpitaraṃ mudā // NarP_2,37.43 //
mohinyā vasunā caiva prītyā brahmā visarjitaḥ /
jagāma lokaṃ tamasaḥ paramavyaktavartmanā // NarP_2,37.44 //
sa vasurbrāhmaṇaśreṣṭho rukmāṅgadapurohitaḥ /
mohinīṃ samanugrāhyāṃ matvā hṛdi vicārayan // NarP_2,37.45 //
muhūrttaṃ dhyānamāpanno bubudhe kāraṇaṃ gateḥ // NarP_2,37.46 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite saptatriṃśo 'dhyāyaḥ

vasiṣṭaṃ uvāca
sa vasurnṛpaśārdūla mohinīṃ yājyakāminīm /
uvāca ślakṣṇayā vācā sarvalokahite rataḥ // NarP_2,38.1 //
vasuruvāca
śṛṇu mohinī vakṣyāmi tīrthānāṃ lakṣaṇaṃ pṛthak /
yena vijñātamātreṇa pāpināṃ gatiruttamā // NarP_2,38.2 //
sarveṣāmapi tīrthānāṃ śreṣṭhā gaṃmā dharātale /
na tasyā sadṛśaṃ kiñcidvidyate pāpanāśanam // NarP_2,38.3 //
tacchrutvā vacanaṃ tasya vasoḥ svasya purodhasaḥ /
praṇatā mohinī prāha gaṅgāsnānakṛtādarā // NarP_2,38.4 //
mohinyuvāca
bhagavanvāḍavaśreṣṭha gaṅgāmāhātmyamuttamam /
sarveṣāṃ ca purāṇānāṃ saṃmataṃ vada sāṃpratam // NarP_2,38.5 //
śrutvā māhātmyamatulaṃ gaṅgāyāḥ pāpanāśanam /
paścātpāpavināśinyāṃ snātuṃ yāsye tvayā saha // NarP_2,38.6 //
tacchrutvā mohinīvākyaṃ vasuḥ sarvapurāṇavit /
māhātmyaṃ kathayāmāsa gaṅgāyāḥ pāpanāśanam // NarP_2,38.7 //
vasuruvāca
te deśāste janapadāste śailā ste 'pi cāśramāḥ /
yeṣāṃ bhāgīrathī puṇyā samīpe vartate sadā // NarP_2,38.8 //
tapasā brahmacaryeṇa yajñaistyāgena vā punaḥ /
tāṃ gatiṃ na labhejjanturgaṅgāṃ saṃsevya yāṃ labhet // NarP_2,38.9 //
pūrve vayasi pāpāni kṛtvā karmāṇi ye narāḥ /
śeṣe gaṅgāṃ niṣevante te 'pi yānti parāṃ gatim // NarP_2,38.40 //
tiṣṭhedyugasahasraṃ tu pādenaikena yaḥ pumān /
māsamekaṃ tu gaṅgāyāṃ snātastulyaphalāvubhau // NarP_2,38.11 //
tiṣṭhetārvākchirā yastu yugānāmayutaṃ pumān /
tiṣṭhedyatheṣṭaṃ yaścāpi gaṅgāyāṃ sa viśiṣyate // NarP_2,38.12 //
bhūtānāmiha sarveṣāṃ duḥkhopahatacetasām /
gatimanveṣamāṇānāṃ na gaṅgāsadṛśī gatiḥ // NarP_2,38.13 //
prakṛṣṭaiḥ pātakair ghoraiḥ pāpinaḥ puruṣādhamān /
prasahya tārayedguṅgā gacchato niraye 'śucau // NarP_2,38.14 //
te samānāstu munibhirnūnaṃ devaiḥ savāsavaiḥ /
ye 'bhigacchanti satataṃ gaṅgāmabhimatāṃ suraiḥ // NarP_2,38.15 //
andhāñjaḍāndravyahīnāṃśca gaṅgā saṃpāvayedbṛhatī viśvarūpā /
devaiḥ seṃdrairmunibhirmānavaiśca niṣevitā sarvakālaṃ samṛddhye // NarP_2,38.16 //
pakṣādau kṛṣṇapakṣe tu bhūmau saṃnihitā bhavet /
yāvatpuṇyā hyamāvāsyā dināni daśa mohini // NarP_2,38.17 //
śuklapratipadādeśca dināni daśa saṃkhyayā /
pātāle sannidhānaṃ tu kurute svayameva hi // NarP_2,38.18 //
ārabhya śuklaikādaśyā dināni daśa yāni tu /
pañcamyaṃ tāni sā svarge bhavetsannihitā sadā // NarP_2,38.19 //
kṛte tu sarvatīrthāni tretāyāṃ puṣkaraṃ param /
dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate // NarP_2,38.20 //
kalau tu sarvatīrthāni svaṃ svaṃ vīryaṃ svabhāvataḥ /
gaṅgāyāṃ pratimuñcanti sā tu devī na kutracit // NarP_2,38.21 //
gaṅgāṃbhaḥ kaṇadigdhasya vāyoḥ saṃsparśanādapi /
pāpaśīlā api narāḥ parāṃ gatimavāpnuyuḥ // NarP_2,38.22 //
yo 'sau sarvagato viṣṇuścitsvarūpī janārdanaḥ /
sa eva dravarūpeṇa gaṅgāṃbho nātra saṃśayaḥ // NarP_2,38.23 //
brahmahā guruḍā goghnaḥ steyī ca gurutalpagaḥ /
gaṅgāṃbhasā ca pūyante nātra kāryā vicāraṇā // NarP_2,38.24 //
kṣetrasthamṛddhṛtaṃ vāpi śītamuṣṇamathāpi vā /
gāṅgeyaṃ tu harettoyaṃ pāpamāmaraṇāntikam // NarP_2,38.25 //
varjyaṃ paryuṣitaṃ toyaṃ varjyaṃ puryuṣitaṃ dalam /
na varjyaṃ jāhnavītoyaṃ na varjyaṃ tulasīdalam // NarP_2,38.26 //
meroḥ suvarṇasya ca sarvaratnaiḥ saṃkhyopalānāmudakasya vāpi /
gaṅgājalānāṃ na tu śaktirasti vaktuṃ guṇākhyāparimāṇamatra // NarP_2,38.27 //
tīrthayātrāvidhiṃ kṛtsnamakurvāṇo 'pi yo naraḥ /
gaṅgātoyasya māhātmyātso 'pyatra phalabhāgbhavet // NarP_2,38.28 //
cintāmaṇiguṇāccāpi gaṅgāyāstoyabindavaḥ /
viśiṣṭā yatprayacchanti bhaktebhyo vāñchitaṃ phalam // NarP_2,38.29 //
gaṇḍūṣamātrato bhaktyā sakūdgaṅgāṃbhasā naraḥ /
kāmadhenu stanodbhūtānbhuṅkte divyarasāndivi // NarP_2,38.30 //
śālagrāmaśilāyāṃ yastu gaṅgājalaṃ kṣipet /
apahatya tamastīvraṃ bhāti sūryo yathodaye // NarP_2,38.31 //
manovākkāyajairgrastaḥ pāpairbahuvidhairapi /
vīkṣya gaṅgāṃ bhavetpūtaḥ puruṣo nātra saṃśayaḥ // NarP_2,38.32 //
gaṅgātoyābhiṣiktāṃ tu bhikṣāmaśnāti yaḥ sadā /
sarpavatkañcukaṃ muktvā pāpahīno bhavetsa vai // NarP_2,38.33 //
himavadvindhyasadṛśā rāśayaḥ pāpakarmaṇām /
gaṅgāṃbhasā vinaśyanti viṣṇubhaktyā yathāpadaḥ // NarP_2,38.34 //
praveśamātre gaṅgāyāṃ snānārthaṃ bhaktito nṛṇām /
brahmahatyādipāpāni hāhetyuktvā prayāntyalam // NarP_2,38.35 //
gaṅgātīre vasennityaṃ gaṅgātoyaṃ pibetsadā /
yaḥ pumānsa vimucyeta pātakaiḥ pūrvasaṃcitaiḥ // NarP_2,38.36 //
yo vai gaṅgāṃ samāśritya nityaṃ tiṣṭhati nirbhayaḥ /
sa eva devairmartyaiśca pūjanīyo maharṣibhiḥ // NarP_2,38.37 //
kimaṣṭāṅgena yogena kiṃ tapobhiḥ kimadhvaraiḥ /
vāsa eva hi gaṅgāyāṃ sarvato 'pi viśiṣyate // NarP_2,38.38 //
kiṃ yajñairbahubhirjāpyaiḥ kiṃ tapobhirdhanārpaṇaiḥ /
svargamokṣapradā gaṅgā sukhasevyā yataḥ sthitā // NarP_2,38.39 //
yajñairyamaiśca niyamairdānaiḥ saṃnyāsato 'pi vā /
na tatphalamavāproti gaṅgāṃ sevya yadāpnuyāt // NarP_2,38.40 //
prabhāse gosahastreṇa rāhugraste divākare /
yatphalaṃ labhate martyo gaṅgāyāṃ taddinena vai // NarP_2,38.41 //
anyopāyāṃśca yastyaktvā mīkṣakāmaḥ suniścitaḥ /
gaṅgātīre sukhaṃ tiṣṭhetsa vai mokṣasya bhājanam // NarP_2,38.42 //
vārāṇasyāṃ viśeṣaṇa gaṅgā sadyastu mokṣadā /
pratimāsaṃ caturdaśyāmaṣṭamyāṃ caiva sarvadā // NarP_2,38.43 //
gaṅgātīre nivāsaśca yāvajjīvaṃ ca siddhidaḥ /
kṛcchrāṇi sarvadā kṛtvā yatphalaṃ sukhamaśnute // NarP_2,38.44 //
sadā cāndrāyaṇaṃ caiva tallabhejjāhnavītaṭe /
gaṅgāsevāparasyeha divasārddhena yatphalam // NarP_2,38.45 //
na tacchakyaṃ brahmasute prāptuṃ kratuśatairapi /
sarvayajñatapodānayogasvādhyāyakarmabhiḥ // NarP_2,38.46 //
yatphalaṃ tallabhedbhaktyā gaṅgātīranivāsataḥ /
yatpuṇyaṃ satyavacanairnaiṣṭhikabrahmacāriṇām // NarP_2,38.47 //
yadagnihotriṇāṃ puṇyaṃ tattu gaṅgānivāsataḥ /
samātṛpitṛdārāṇāṃ kulakoṭimanantakam // NarP_2,38.48 //
gaṅgābhaktistārayate saṃsārārṇavato dhruvam /
saṃtoṣaḥ paramaiśvaryaṃ tattvajñānaṃ sukhātmanām // NarP_2,38.49 //
vinayācārasaṃpattirgaṅgābhaktasya jāyate /
kṛtakṛtyo bhavenmartyo gaṅgāṃ prāpyaiva kevalam // NarP_2,38.50 //
tadbhaktastatparaśca syānmṛto vāpi na saṃśayaḥ /
bhaktyā tajjalasaṃsparśī tajjalaṃ pibate ca yaḥ // NarP_2,38.51 //
anāyāsena hi naro mokṣo pāyaṃ sa vindati /
dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine // NarP_2,38.52 //
sarvāṇi yaṃṣāṃ gaṅgāyāstoyaiḥ kṛtyāni sarvadā /
dehaṃ tyaktvā narāste tu modante śivasannidhau // NarP_2,38.53 //
devāḥ somārkasaṃsthāni yathā śakrādayo mukhaiḥ /
amṛtānyupabhuñjanti tathā gaṅgājalaṃ narāḥ // NarP_2,38.54 //
kanyādānaiśca vidhivadbhūmidānaiśca bhaktitaḥ /
annadānaiśca godānaiḥ svarṇadānādibhistathā // NarP_2,38.55 //
rathāśvagajadānaiśca yatpuṇyaṃ parikīrtitam /
tataḥ śataguṇaṃ puṇyaṃ gaṅgāṃbhaśculukāśanāt // NarP_2,38.56 //
cāndrāyaṇasahasrāṇāṃ yatphalaṃ parikīrtitam /
tato 'dhikaphalaṃ gaṅgātoyapānādavāpyate // NarP_2,38.57 //
gaṇḍūṣamātrapāne tu aśvamedhaphalaṃ labhet /
svacchandaṃ yaḥ pibedaṃbhastasya muktiḥ kare sthitā // NarP_2,38.58 //
tribhiḥ sārasvataṃ toyaṃ saptabhistvatha yāmunam /
nārmadaṃ daśabhirmāsairgāṅgaṃ varṣeṇa jīryati // NarP_2,38.59 //
śāstreṇākṛtatoyānāṃ mṛtānāṃ kvāpi dehanām /
taduttaraphalāvāptirgaṅgāyāmasthiyogataḥ // NarP_2,38.60 //
cāndrāyaṇasahasraṃ tu yaścaretkāyaśodhanam /
yaḥ pibettu yatheṣṭhaṃ hi gaṅgāmbhaḥ sa viśiṣyate // NarP_2,38.61 //
gaṅgāṃ paśyati yaḥ stauti snāti bhaktyā pibejjalam /
sa svargaṃ jñānamamalaṃ yogaṃ mokṣaṃ ca vindati // NarP_2,38.62 //
yastu sūryyāṃśuniṣṭaptaṃ gāṅgeyaṃ pibate jalam /
gomūtrayāvakāhārādgāṅgapānaṃ viśiṣyate // NarP_2,38.63 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmyavarṇanaṃ nāmāṣṭatriṃśattamo 'dhyāyaḥ

vasuruvāca
śṛṇu mohini vakṣyāmi gaṅgāyā darśane phalam /
yaduktaṃ hi purāṇeṣu munibhistattvadarśibhiḥ // NarP_2,39.1 //
bhavanti nirviṣāḥ sarpā yathā tārkṣyasya daśa nāt /
gaṅgāsaṃdarśanāttadvatsarvapāpaiḥ pramucyate // NarP_2,39.2 //
saptāvarān saptaparān pitṛṃstebhyaśca ye pare /
pumāṃstārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca // NarP_2,39.3 //
darśanātsparśanātpānāttathā gaṅgeti kīrtanāt /
pumānpunāti puruṣāñchataśo 'tha sahasraśaḥ // NarP_2,39.4 //
jñānamaiśvaryamatulaṃ pratiṣṭhāyuryaśastathā /
śubhānāmāśramāṇāṃ ca gaṅgādarśanajaṃ phalam // NarP_2,39.5 //
sarvendriyāṇāṃ cāñcalyaṃ vyasanāni ca pātakam /
nirghṛṇatvaṃ ca naśyanti gaṅgādarśana mātrataḥ // NarP_2,39.6 //
parahiṃsā ca kauṭilyaṃ paradoṣādyavekṣaṇam /
dāṃbhikatvaṃ nṛṇāṃ gaṅgādarśanādeva naśyati // NarP_2,39.7 //
muhurmuhustathā paśyetspṛśedvāpi muhurmuhuḥ /
bhaktyā yadicchati naraḥ śāśvataṃ padamavyayam // NarP_2,39.8 //
vāpīkūpataḍāgādiprapāsatrādibhistathā /
anyatra yadbhavetpuṇyaṃ tadgaṅgādarśanādbhavet // NarP_2,39.9 //
yatphalaṃ jāyate puṃsāṃ darśane paramātmanaḥ /
tadbhavedeva gaṅgāyā darśanādbhaktibhāvataḥ // NarP_2,39.10 //
naimiṣe ca kurukṣetre narmadāyāṃ ca puṣkare /
snānātsaṃsparśanā sevya yatphalaṃ labhate naraḥ // NarP_2,39.11 //
tadgaṅgādarśanādeva kalau prāhurmaharṣayaḥ /
atha te smaraṇasyāpi gaṅgāyā bhūpabhāmini // NarP_2,39.12 //
pravakṣyāmi phalaṃ yattu purāṇeṣu prakīrtitam /
aśubhaiḥ karmabhiryuktānmajjamānānbhavārṇave // NarP_2,39.13 //
patato narake gaṅgā smṛtā dūrātsamuddharet /
yojanānāṃ sahasreṣu gaṅgāṃ smarati yo naraḥ // NarP_2,39.14 //
api duṣkṛtakarmā hi labhate paramāṃ gatim /
smaraṇādeva gaṅgāyāḥ pāpasaṃghātapañjaram // NarP_2,39.15 //
bhedaṃ sahasradhā yāti girirvajrahato yathā /
gacchaṃstiṣṭhansvapandhyāyañjāgradbhuñjan hasan rudan // NarP_2,39.16 //
yaḥ smaretsatataṃ gaṅgāṃ sa ca mucyeta bandhanāt /
sahasrayojanasthāśca gaṅgāṃ bhaktyā smaranti ye // NarP_2,39.17 //
gaṅgāgaṅgeti cākruśya mucyante te 'pi pātakāt /
ye ca smaranti vai gaṅgāṃ gaṅgābhaktiparāśca ye // NarP_2,39.18 //
te 'pyaśeṣairmahāpāpairmucyante nātra saṃśayaḥ /
bhavanāni vicitrāṇi vicitrābharaṇāḥ striyaḥ // NarP_2,39.19 //
ārogyaṃ vittrasaṃpattirgaṅgāsmaraṇañja phalam /
manasā saṃsmaredyastu gaṅgāṃ dūrasthito naraḥ // NarP_2,39.20 //
cāndrāyaṇasahasrasya sa phalaṃ labhate dhruvam /
gaṅgā gaṅgā japannāma yojanānāṃ śate sthitaḥ // NarP_2,39.21 //
mucyate sarvapāpebhyo viṣṇulokaṃ ca gacchati /
kīrtanānmucyate pāpāddarśanānmaṅgalaṃ labhet // NarP_2,39.22 //
avagāhya tathā pītvā punātyāsaptamaṃ kulam /
saptāvaparānparānsapta saptātha parataḥ parān // NarP_2,39.23 //
gaṅgā tārayate puṃsāṃ prasaṃgenāpi kīrtitā /
aśraddhayāpi gaṅgāyā yattu nāmānukīrtanam // NarP_2,39.24 //
karoti puṇyavāhinyāḥ so 'pi svargasya bhājanam /
sarvāvasthāṃ gato vāpi sarvadharmavivarjitaḥ // NarP_2,39.25 //
gaṅgāyāḥ kīrtanenaiva śubhāṃ gatimavāpnuyāt /
brahmahā guruhāgoghnaḥ spṛṣṭo vā sarvapātakaiḥ // NarP_2,39.26 //
gaṅgātoyaṃ naraḥ spṛṣṭvā mucyate sarvapātakaiḥ /
kadā drakṣyāmi tāṃ gaṅgāṃ kadā snānaṃ labhe hyaham // NarP_2,39.27 //
iti puṃsābhilaṣitā kulānāṃ tārayecchatam /
atha snānaphalaṃ devi gaṅgāyāḥ pravadāmi te // NarP_2,39.28 //
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ /
snātasya gaṅgāsalile sadyaḥ pāpaṃ praṇaśyati // NarP_2,39.29 //
apūrvapuṇyaprāptiśca sadyo mohini jāyate /
snātānāṃ śucibhistoyairgāṅgeyaiḥ prayatātmanām // NarP_2,39.30 //
vyuṣṭirbhavati yā puṃsāṃ na sā kratuśatairapi /
apahatya tamastīvraṃ yathā bhātyudaye raviḥ // NarP_2,39.31 //
tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ /
ekenaivāpi vidhinā snānena nṛpasundari // NarP_2,39.32 //
aśvamedhaphalaṃ martyo gaṅgāyāṃ labhate dhruvam /
anekajanmasaṃbhūtaṃ puṃsaḥ pāpaṃ praṇaśyati // NarP_2,39.33 //
snānamātreṇa gaṅgāyāḥ sadyaḥ syātpuṇyabhājanam /
anyasthānakṛtaṃ pāpaṃ gaṅgātīre vinaśyati // NarP_2,39.34 //
gaṅgātīre kṛtaṃ pāpaṃ gaṅgāsnānena naśyati /
rātrau divā ca saṃdhyāyāṃ gaṅgāyāṃ tu prayatnataḥ // NarP_2,39.35 //
snātvāśvamedhajaṃ puṇyaṃ gṛhe 'pyuddhṛtatatajjalaiḥ /
sarvatīrtheṣu yatpuṇyaṃ sarveṣṭāyataneṣu ca // NarP_2,39.36 //
tatphalaṃ labhate martyo gaṅgāsnānānna saṃśayaḥ /
mahāpātakasaṃyukto yukto vā sarvapātakaiḥ // NarP_2,39.37 //
gaṅgāsnānena vidhivanmucyate sarvapātakaiḥ /
gaṅgā snānātparaṃ snānaṃ na bhūtaṃ na bhaviṣyati // NarP_2,39.38 //
viśeṣataḥ kaliyuge pāpaṃ harati jāhnavī /
nihatya kāmajāndoṣānkāyavākcittasaṃbhavān // NarP_2,39.39 //
gaṅgāsnānena bhaktyā tu modate divi devavat /
varṣaṃ snāti ca gaṅgāyāṃ yo naro bhaktisaṃyutaḥ // NarP_2,39.40 //
tasya syādvaiṣṇave loke sthitiḥ kalpaṃ na saṃśayaḥ /
āmṛtyuṃ snāti gaṅgāyāṃ yo naro nityameva ca // NarP_2,39.41 //
samastapāpanimuktaḥ samastakulasaṃyutaḥ /
samastabhogasaṃyukto viṣṇuloke mahīyate // NarP_2,39.42 //
parārddhadvitayaṃ yāvannātra kāryā vicāraṇā /
gaṅgāyāṃ snāti yo martyo nairantaryeṇa nityadā // NarP_2,39.43 //
jīvanmuktaḥ sa cātraiva mṛto viṣṇupadaṃ vrajet /
prātaḥsnānāddaśaguṇaṃ puṇyaṃ madhyandine smṛtam // NarP_2,39.44 //
sāyaṅkāle śataguṇamanantaṃ śivasannidhau /
kapilākoṭidānāddhi gaṅgāsnānaṃ viśiṣyate // NarP_2,39.45 //
kurukṣetrasamā gaṅgā yatra tatrāvagāhitā /
haridvāre prayāge ca siṃdhusaṃge phalādhikā // NarP_2,39.46 //
ye madīyāṃśusaṃtapte jale te snānti jāhnavi /
te bhitvā maṇḍalaṃ yānti mokṣaṃ ceti ravervacaḥ // NarP_2,39.47 //
yo gṛhe sve sthito 'pi tvāṃ snāne saṃkīrtayiṣyati /
so 'pi yāsyati nākaṃ vai ityāha varuṇaśca tām // NarP_2,39.48 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite gaṅgāsnānamāhātmyaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ

vasuruvāca
atha kālaviśeṣe tu gaṅgāsnānasya te phalam /
kīrtayiṣyāmi vāmoru sāvadhānā niśāmaya // NarP_2,40.1 //
nairantaryeṇa gaṅgāyā māghe snāti ca yo naraḥ /
saśakraloke suciraṃ kālaṃ tiṣṭhetsagotrajaḥ // NarP_2,40.2 //
tato brahmapuraṃ yāti kalpakoṭiśatāyutaiḥ /
nairantaryeṇa vidhivadgaṅgāyāṃ snāti yo naraḥ // NarP_2,40.3 //
ṣaṇmāsa mekakālāśī sakṛdevottarāyaṇe /
so 'pi viṣṇupadaṃ yāti kulānāṃ śatamuddharan // NarP_2,40.4 //
saṃkrāntiṣu tu sarvāsu snātvā gaṅgājale naraḥ /
vimānenārkavarṇena sa vrajedviṣṇumandiram // NarP_2,40.5 //
viṣuve 'yanasaṃkrāntau viśeṣātphalamīritam /
tapaḥsamaṃ kārtike 'pi gaṅgāsnāne phalaṃ viduḥ // NarP_2,40.6 //
meṣapraveśārkakāle kārtikyāṃ vāpi mohini /
māghasnānādhikaṃ prāhuḥ kamalāsanapūrvakāḥ // NarP_2,40.7 //
saṃvatsarasnānajanyaṃ phalamakṣayake tithau /
kārtike vāpi vaiśākhe iti prāha pitā tava // NarP_2,40.8 //
manvādau ca yugādau yatproktaṃ gaṅgājale phalam /
snānaina yājyavanite trimāsyāpi ca tatphalam // NarP_2,40.9 //
dvādaśyāṃ śravaṇarkṣe ca aṣṭabhyāṃ puṣyayogataḥ /
ārdrāyāṃ ca caturdaśyāṃ gaṅgāsnānaṃ sudurlabham // NarP_2,40.10 //
pūrṇimā mādhave puṇyā tathā kārtikamāghayoḥ /
amāvasyāstathaiteṣāṃ gaṅgāsnāne sudurlabhāḥ // NarP_2,40.11 //
kṛṣṇāṣṭamyāṃ sahasraṃ tu śataṃ syātsarvaparvasu /
amāyāṃ ca tathāṣṭamyāṃ māghāsitadale sati // NarP_2,40.12 //
ardhodayaṃ tadā parvakiñcinnyūnaṃ mahodayaḥ /
mahodaye śataguṇaṃ lakṣamarddhodaye smṛtam // NarP_2,40.13 //
snānaṃ gaṅgājale devi grahaṇāccandrasūryayoḥ /
māsatrayasnānaphalaṃ phālgunāṣāḍha māsayoḥ // NarP_2,40.14 //
janmarkṣe tu kṛte snāne gaṅgāyāṃ bhaktibhāvataḥ /
janmaprabhṛti pāpaṃ vai saṃcitaṃ hi vinaśyati // NarP_2,40.15 //
caturdaśyāṃ māghakṛṣṇe vyatīpātaśca durlabhaḥ /
kṛṣṇāṣṭamyāṃ viśeṣeṇa vaidhṛtirjāhnavījale // NarP_2,40.16 //
māghaṃ sakalamevāpi naro yo vidhipūrvakam /
aruṇodayake snāyī sa tu jātismaro bhavet // NarP_2,40.17 //
sarvaśāstrārthavijjñānī nīrogaśca bhavedbhruvam /
saṃkrāntyāṃ pakṣayorante grahaṇe candrasūryayoḥ // NarP_2,40.18 //
gaṅgāsnāto naraḥ kāmādbrahmaṇaḥ sadanaṃ labhet /
indorlakṣaguṇaṃ proktaṃ raverdaśaguṇaṃ tataḥ // NarP_2,40.19 //
gaṅgātīre tu saṃprāptā indoḥ koṭī raverdaśa /
vāruṇena samāyuktā madhau kṛṣṇā trayodaśī /
gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā // NarP_2,40.20 //
jyeṣṭhe māsi kṣitisutadine śuklapakṣe daśamyāṃ haste śailādavataradasau jāhnavī martyalokam /
pāpānyasyāṃ harati hi tithau sā daśaiṣādyagaṅgā puṇyaṃ dadyādapi śataguṇaṃ vājimedhakratośca // NarP_2,40.21 //
mahāpātakasaṃghāni yāni pāpāni saṃti me /
govindadvādaśīṃ prāpya tāni me hana jāhnavi // NarP_2,40.22 //
maghāsaṃjñena ṛkṣeṇa candraḥ saṃpūrṇamaṇḍalaḥ /
guruṇā yāti saṃyogaṃ tanmahatvaṃ titheḥ smṛtam // NarP_2,40.23 //
gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā /
atha deśaviśeṣeṇa snānasya phalamucyate // NarP_2,40.24 //
kurukṣetrāddaśaguṇā yatra tatrāvagāhitā /
kurukṣetrācchataguṇā yatra vindhyena saṃyutā // NarP_2,40.25 //
vindhyācchataguṇā proktā kāśīpuryāṃ tu jāhnavī /
sarvatra durlabhā gaṅgā triṣu sthāneṣu cādhikā // NarP_2,40.26 //
gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame /
eṣu snātā divaṃ yānti ye mṛtāste 'punarbhavāḥ // NarP_2,40.27 //
gaṅgādvāre kuśāvarte snāne puṇyaphalaṃ śṛṇu /
saptānāṃ rājasūyānāṃ phalaṃ syādaśvamedhayoḥ // NarP_2,40.28 //
uṣitvā tatra māsārddhaṃ ṣaṇṇāṃ viśvajitāṃ phalam /
daśāyutānāṃ tu gavāṃ dānapuṇyaṃ vidurbudhāḥ // NarP_2,40.29 //
sarottame 'tha govindaṃ rudraṃ kanakhale sthitam /
snātvā vāpyeṣu gaṅgāyāṃ puṇyamakṣayamāpnuyāt // NarP_2,40.30 //
tīrthaṃ ca saukaraṃ nāma mahāpuṇyaṃ śubhe śṛṇu /
yasminnāvirabhūtpūrvaṃ vārāhākṛtiracyutaḥ // NarP_2,40.31 //
śatasyāgnicitāṃ puṇyaṃ jyotiṣṭomadvayasya ca /
agniṣṭomasahasrasya phalamāpnoti mānavaḥ // NarP_2,40.32 //
tatraiva brahmaṇastīrthe jyotiṣṭomāyutasya ca /
aśvamedhatrayasyāpi snātaḥ puṇyaṃ labhennaraḥ // NarP_2,40.33 //
kubjākhyaṃ tīrthamanaghaṃ yatra ca vyādhayo 'khilāḥ /
naśyanti sarvajanmotthaṃ pātakaṃ cāpi mohini // NarP_2,40.34 //
atrānyatkāpilaṃ tīrthaṃ yatra snāto naraḥ śubhe /
kapilāṣṭāyutasyāpi dānatulyaphalaṃ labhet // NarP_2,40.35 //
gaṅgādvāre kuśāvarte bilvake nīlaparvate /
tīrthe kanakhale snātvā dhūtapāpo vrajeddivam // NarP_2,40.36 //
pavitrārthaṃ tatastīrthaṃ sarvatīrthottamottamam /
dvayorviśvajitostatra snānātpuṇyaṃ labhennaraḥ // NarP_2,40.37 //
veṇīrājyaṃ tatastīrthaṃ sarayūryatra gaṅgayā /
supuṇyayā mahāpuṇyā svasā svasreva saṃgatā // NarP_2,40.38 //
harerdakṣiṇapādābjakṣālanādamarāpagā /
vāmapādodbhavā vāpi sarayūrmānasaprasūḥ // NarP_2,40.39 //
tīrthe tatrārcayan rudraṃ viṣṇuṃ viṣṇutvamāpnuyāt /
pañcāśvamedhaphaladaṃ snānaṃ tatra prakīrtitam // NarP_2,40.40 //
tatastu gāṇḍavaṃ tīrthaṃ gaṇḍakī yatra saṃgatā /
gosahasrasya dānaṃ ca tatra snānaṃ samaṃ dvayam // NarP_2,40.41 //
rāmatīrthaṃ tataḥ puṇyaṃ vaikuṇṭhaṃ yatra sannidhau /
somatīrthaṃ tataḥ puṇyaṃ yatrāsau nakulo muniḥ // NarP_2,40.42 //
samabhyarcya śivaṃ dhyāyangaṇatāṃ tu samāyayau /
caṃpakākhyaṃ puṇyatīrthaṃ yadgaṅgottaravāhinī // NarP_2,40.43 //
maṇikarṇikayā tulyaṃ mahāpātakanāśanam /
kalaśākhyaṃ tatastīrthaṃ kalaśādutthito muniḥ // NarP_2,40.44 //
agastyaḥ pūjayanyatra rudraṃ munivaro 'bhavat /
somadvīpaṃ mahāpuṇyaṃ tīrthaṃ vārāṇasīsamam // NarP_2,40.45 //
somo yatrārcayannīśaṃ rudreṇa śirasā dhṛtaḥ /
viśvāmitrasya bhaginī gaṅgayā yatra saṃgatā // NarP_2,40.46 //
tatrāpluto naro bhūyādvāsavasya priyo 'tithiḥ /
jahnuhrade mahātīrthe snāto martyo hi mohini // NarP_2,40.47 //
ekaviṃśatikulyānāṃ tārako bhavati dhruvam /
tasmādadititīrthaṃ ca yatrāvāpāditirharim // NarP_2,40.48 //
kaśyapāttatra subhage snānamāhurmahodayam /
śiloccayaṃ mahātīrthaṃ yatra taptvā tapaḥ prajāḥ // NarP_2,40.49 //
tṛṇādibhiḥ saha svargaṃ yānti tīrthagaṇāśrayāt /
indrāṇīnāmatīrthaṃ syādyatrendrāṇī tu vāsavam // NarP_2,40.50 //
tapastaptvā patiṃ lebhe sevyametatprayāgavat /
puṇyadaṃ snātakaṃ tīrthaṃ viśvāmitrastapaścaran // NarP_2,40.51 //
yatra brahmarṣitāṃ lebhe kṣattriyastīrthā sevayā /
pradyumnatīrthaṃ tapasā khyātaṃ yatra smaro hareḥ // NarP_2,40.52 //
pradyumnanāmā putro 'bhūtparaṃ tatra mahodayam /
tato dakṣaprayāgaṃ tu gaṅgāto yamunāgata // NarP_2,40.53 //
snātvā tatrākṣayaṃ puṇyaṃ prayāga iva labhyate // NarP_2,40.54 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmye sthalaviśeṣasnānaphalakathanaṃ nāma catvāriṃśattamo 'dhyāyaḥ

vasuruvāca
athāvagāhanādīnāṃ karmaṇāṃ phalamucyate /
sāvadhānā śṛṇuṣva tvaṃ brahmaputri nṛpapriye // NarP_2,41.1 //
yaiḥ puṇyavāhinī gaṅgā sakṛdbhaktyāvagāhitā /
teṣāṃ kulānāṃ lakṣaṃ tu bhavāttārayate śivā // NarP_2,41.2 //
sāmānyasthānato devi tatra saṃdhyā hyupāsitā /
puṇyaṃ lakṣaguṇaṃ kartuṃ samarthā dvijapāvanī // NarP_2,41.3 //
dattāḥ pitṛbhyo yatrāpastanayaiḥ śraddhayānvitaiḥ /
akṣayāṃ tu prakurvanti tṛptiṃ mohini durlabhām // NarP_2,41.4 //
yāvantaśca tilā martyārgṛhītāḥ pitṛkarmaṇi /
tāvadvarṣasahasrāṇi pitaraḥ svargavāsinaḥ // NarP_2,41.5 //
pitṛlokeṣu ye kecitsarveṣāṃ pitaraḥ sthitāḥ /
tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgājalaiḥ śubhaiḥ // NarP_2,41.6 //
ya icchetsaphalaṃ janma saṃtatiṃ vā śubhānane /
sa pitṝṃstarpayedgaṅgāmabhigamya surāṃstathā // NarP_2,41.7 //
ye matā durgatā martyāstarpitāstatkulodbhavaiḥ /
kuśaistilairgāṅgajalaiste prayānti hareḥ padam // NarP_2,41.8 //
svargasasthāśca ye kecitpitaraḥ puṇyaśīlinaḥ /
te tarpitā gāṅgajalairmokṣe yānti vidhervacaḥ // NarP_2,41.9 //
māsaṃ tarpaṇamātreṇa piṇḍasaṃpātanena ca /
gaṅgāyāṃ pitaraḥ sarve suprītāḥ sūryavarcasaḥ // NarP_2,41.10 //
apsaro gaṇaṇasaṃyuktānhemaratnavibhūṣitān /
muktājālaparicchannānveṇuvīṇānināditān // NarP_2,41.11 //

bherīśaṅkhamṛdaṅgādinirghoṣānsragvibhūṣitān /

gandharvadeharucirāndivyabhogasamanvitān // NarP_2,41.12 // //
āruhya tu vimānāgryānbrahyalokaṃ prayānti hi /
gaṅgāyāṃ tu naraḥ snātvā yo nityaṃ liṅgamarcayet // NarP_2,41.13 //
ekena janmanā mokṣaṃ paramānpoti sa dhruvam /
agnihotrāṇi vedāśca yajñāśca bahudakṣiṇāḥ // NarP_2,41.14 //
gaṅgāyāṃ liṅgapūjāyāḥ koṭyaṃśenāpi no samāḥ /
pitṝnudiśya vā devāngaṅgāṃbhibhiḥ prasiṃcayet // NarP_2,41.15 //
tṛptāḥ syustasya pitaro narakasthāśca tatkṣaṇāt /
mṛtkuṃbhāttāmrakuṃbhaistu snānaṃ daśaguṇaṃ smṛtam // NarP_2,41.16 //
raupyaiḥ śataguṇaṃ puṇyaṃ hemaiḥ koṭiguṇaṃ smṛtam /
evamarghe ca naivedye balipūjādiṣu kramāt // NarP_2,41.17 //
pātrāṃ taraviśeṣeṇa phalaṃ caivottarottaram /
vibhave sati yo mohānna kuryādvidhivistaram // NarP_2,41.18 //
na sa tatkarmaphalabhāgdevadrohī prakīrtyate /
devānāṃ darśanaṃ puṇyaṃ darśanātsparśanaṃ varam // NarP_2,41.19 //
sparśanādarcanaṃ śreṣṭhaṃ ghṛtasnānamataḥ param /
prāhurgaṅgājalaiḥ snānaṃ ghṛtasnānasamaṃ budhāḥ // NarP_2,41.20 //
arghyaṃ dravyaviśeṣeṇa gaṅgātoyena yaḥ sakṛt /
māgadhaprasthamātreṇa tāmrapātrasthitena ca // NarP_2,41.21 //
devatābhyaḥ pradadyāttu svakīyapitṛbhiḥ saha /
putrapautraiśca saṃyuktaḥ sa ca vai svargamāpnuyāt /
āpaḥ kṣīraṃ kuśāgrāṇi ghṛtaṃ dadhi tathā madhu // NarP_2,41.22 //
raktāni karavīrāṇi tathā vai raktacandanam /
aṣṭāṅgaireṣa yuktor'gho bhānave parikīrtitaḥ // NarP_2,41.23 //
viṣṇoḥ śivasya sūryyasya durgāyā brahmaṇastathā /
gaṅgātīre pratiṣṭhāṃ tu yaḥ karoti narottamaḥ // NarP_2,41.24 //
tathaivāyatanānyeṣāṃ kārayatyapi śaktitaḥ /
anyatīrtheṣu karaṇātkoṭiguṇaṃ bhavet // NarP_2,41.25 //
gaṅgātīrasamudbhūtamṛdā ligāni śaktitaḥ /
salakṣaṇāni kṛtvā tu pratiṣṭhāpya dine dine // NarP_2,41.26 //
mantreśca patrapuṣpādyaiḥ pūjayitvā ca śaktitaḥ /
gaṅgāyāṃ nikṣipennityaṃ tasya pupayamanantakam // NarP_2,41.27 //
sarvānandapradāyinyāṃ gaṅgāyāṃ yo narottamaḥ /
aṣṭākṣaraṃ japedbhaktya muktistasya kare sthitā // NarP_2,41.28 //
namo nārāyaṇāyeti praṇavādyaṃ niyamya ca /
ṣaṇmāsaṃ japataḥ sarvā hyupatiṣṭhanti siddhayaḥ // NarP_2,41.29 //
namaḥ śivāyeti mantraṃ satāraṃ vidhinā tu yaḥ /
caturviśatilakṣaṃ vai japetsākṣātsaśaṅkaraḥ // NarP_2,41.30 //
pañcākṣarī siddhavidyā śiva eva na saṃśayaḥ /
apavitraḥ pavitro vā japanniṣpātako bhavet // NarP_2,41.31 //
pūjitāyāṃ tu gaṅgāyāṃ pūjitāḥ sarva devatāḥ /
tasmātsarvaprayatnena pūjayedamarāpagām // NarP_2,41.32 //
caturbhujāṃ trinetrāṃ ca sarvāvayavaśobhitām /
ratnakuṃbhasitāṃbhojavarābhayakaraṃ śubhām // NarP_2,41.33 //
śvetavastraparīdhānāṃ muktāmaṇivibhūṣitām /
suprasannāṃ suvadanāṃ karuṇārdrahṛdaṃbujām // NarP_2,41.34 //
sudhāplāvitabhūpṛṣṭhāṃ trailokyanamitāṃ sadā /
dhyātvā jalamayīṃ gaṅgāṃ pūjayanpuṇyabhāgbhavet // NarP_2,41.35 //
māsārddhamapi yastvevaṃ nairantaryeṇa pūjayet /
sa eva devasadṛśo bahukāle phalādhikaḥ // NarP_2,41.36 //
vaiśākhaśuklasaptamyāṃ jahnunā jāhnavī purā /
krodhātpītā punastyaktā karṇaraṅghrāttu dakṣiṇāt // NarP_2,41.37 //
tāṃ tatra pūjayeddevīṃ gaṅgāṃ gaganamekhalām /
akṣayāyāṃ tu vaiśākhe kārtike 'pi śubhānane // NarP_2,41.38 //
rātrau jāgaraṇaṃ kṛtvā yavānnaiśca tilaistathā /
viṣṇuṃ gaṅgāṃ ca śaṃbhuṃ ca pūjayedbhakti bhāvataḥ // NarP_2,41.39 //
tathā sugandhaiḥ kusumaiḥ kuṅkumāgarumandanaiḥ /
tulasībilvapatrādyairmātuluṅgaphalādibhiḥ // NarP_2,41.40 //
dhūpairdīpaiśca naivedyairyathā vibhavavistaraiḥ /
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca // NarP_2,41.41 //
divyaṃ vimānamāsthāya viṣṇuloke mahīyate /
tato mahītalaṃ prāpya rājā bhavati dhārmikaḥ // NarP_2,41.42 //
bhuktvā vividhasaukhyāni rūpaśīlaguṇānvitaḥ /
dehānte jñānavānbhūtvā śivasāyujyamāpnuyāt // NarP_2,41.43 //
yajño dānaṃ tapo japyaṃ śrāddhaṃ ca surapūjanam /
gaṅgāyāṃ tu kṛtaṃ sarvaṃ koṭikoṭiguṇaṃ bhavet // NarP_2,41.44 //
yastvakṣayatṛtīyāyāṃ gaṅgātīre dadāti vai /
ghṛtadhenuṃ vidhānena tasya puṇyaphalaṃ śṛṇu // NarP_2,41.45 //
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca /
sahasrādityasaṃkāśaḥ sarvakāmasamanvitaḥ // NarP_2,41.46 //
hemaratna maye citre vimāne haṃsabhūṣite /
svakīyapitṛbhiḥ sārddhaṃ brahmaloke mahīyate // NarP_2,41.47 //
tatastu jāyate vipro gaṅgātīre dhanānvitaḥ /
ante tu brahmavidbhūtvā mokṣamāpnotyasaṃśayaḥ // NarP_2,41.48 //
tathaiva gopradānaṃ ca vidhinā kurute tu yaḥ /
golomasaṃkhyavarṣāṇi svargaloke mahīyate // NarP_2,41.49 //
jāyate ca kule paścāddhanadhānyasamākule /
ratnakāñcanabhūpūrṇe śīlavidyāyaśonvite // NarP_2,41.50 //
sa bhuktvā vipulānbhogānputrapautrasamanvitaḥ /
mokṣabhāgī bhavennṛnaṃ nātrakāryā vicāraṇā // NarP_2,41.51 //
kapilā yadi dattā syādvidhinā vedapārage /
narakasthānpitṝnsarvānsvargaṃ nayati vai tadā // NarP_2,41.52 //
bhūmiṃ nivartanamitāṃ gaṅgātīre dadāti yaḥ /
bhūmireṇupramāṇābdaṃ brahmaviṣṇuśivātigaḥ // NarP_2,41.53 //
jāyate ca punarbhūmau saptadvīpapatirbhavet /
bherīśaṅkhādinirghoṣairgītavāditraniḥsvanaiḥ // NarP_2,41.54 //
stutibhirmāgaghānāṃ ca supto 'sau pratibudhyate /
sarvasaukhyānyavāpyeha sarvadharmaparāyaṇaḥ // NarP_2,41.55 //
narakasthānpitṝnsarvānprāpayitvā divaṃ tathā /
svargasthitānmokṣayitvā svayaṃ jñānī ca mohini // NarP_2,41.56 //
ante jñānāsinā chitvā avidyāṃ pañcaparvikām /
paraṃ vairāgyamāpannaḥ paraṃ brahmādhi gacchati // NarP_2,41.57 //
saptahastena daṇḍena triṃśaddaṇḍā nivartanam /
tribhāgahīnaṃ gocarma mānamāha vidhiḥ svayam // NarP_2,41.58 //
grāmaṃ gaṅgātaṭe yo vai brāhmaṇebhyaḥ prayacchati /
brahmaviṣṇuśivaprītye durgāyā bhāskarasya ca // NarP_2,41.59 //
sarvadāneṣu yatpuṇyaṃ sarvayajñeṣu yatphalam /
tapovrateṣu puṇyeṣu yatphalaṃ parikīrtitam // NarP_2,41.60 //
sahasraguṇitaṃ tattu vijñeyaṃ grāmadāyinaḥ /
sūryakoṭipratīkāśe vimāne vaiṣṇave pure // NarP_2,41.61 //
krīḍate śāṅkare vāpi stuto devādibhirmudā /
bhūmireṇvabdasaṃkhyākaṃ kālaṃ sthitvā ca tatra saḥ // NarP_2,41.62 //
aṇimādiguṇairyukte yogināṃ jāyate kule /
akṣayāyāṃ tu yo devi svarṇaṃ ṣoḍaśamāsikam // NarP_2,41.63 //
dadāti dvijamukhyāya so 'pi lokeṣu pūjyate /
annadānādviṣṇulokaṃ śaivaṃ vai tiladānataḥ // NarP_2,41.64 //
brāhmaṃ ratnapradānena gohiraṇyena vāsavam /
gāndharvaṃ svarṇavāsobhiḥ kīrtiṃ kanyāpradānataḥ // NarP_2,41.65 //
vidyayā muktidaṃ jñānaṃ prāpya yāyānnirañjanam /
gaṃmātīre naro yastu nānāvṛkṣaiḥ samanvitam // NarP_2,41.66 //
ārāmaṃ kārayedbhaktyā gṛhaṃ copavanānvitam /
kadalīnārikeraiśca kapitthāśokacaṃpakaiḥ // NarP_2,41.67 //
panasairbilvavṛkṣaiśca kadaṃbāśvatthapāṭalaiḥ /
āmraistālairnāgaraṅgairvṛkṣairanyaiśca saṃyutam // NarP_2,41.68 //
jātīvijayasaṃyuktaṃ tathā pāṭalarājitam /
nicitaṃ kārayitvaivamāvāsaṃ puṣpaśobhitam // NarP_2,41.69 //
śivāya viṣṇave vāpi durgāyai bhāskarāya ca /
prayacchati tathā bhaktyā sarvārthaṃ parikalpya ca // NarP_2,41.70 //
tasya puṇyaphalaṃ vakṣye saṃkṣepānnatu vistarāt /
yāvanti teṣāṃ vṛkṣāṇāṃ puṣpamūlaphalāni ca // NarP_2,41.71 //
bījāni ca vicitrāṇi teṣāṃ mūlāni vai tathā /
tāvatkalpasahasrāṇi teṣāṃ lokeṣu saṃsthitiḥ // NarP_2,41.72 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmye dānādividhivarṇanaṃ nāmaikacatvāriṃśattamo 'dhyāyaḥ

mohinyuvāca
dhanyāhaṃ kṛtakṛtyāhaṃ saphalaṃ jīvitaṃ mama /
yacchrutaṃ tvanmukhāṃbhojādgāmāhātmyamuttamam // NarP_2,42.1 //
aho gaṅgāsamaṃ tīrthaṃ nāsti kiñciddharā tale /
yasyāḥ saṃdarśanādīnāmīdṛśaṃ puṇyamīritam // NarP_2,42.2 //
guḍadhenvādidhenūnāṃ vidhānaṃ ca yathākramam /
tathā kathayaviprendra bhaktāhaṃ tava sarvadā // NarP_2,42.3 //
vasiṣṭha uvāca
tacchrutvā mohinīvākyaṃ vasustasyāḥ purohitaḥ /
vedāgamānāṃ tattvajñaḥ smayamāna uvāca ha // NarP_2,42.4 //
vasuruvāca
śṛṇu mohini vakṣyāmi yatpṛṣṭaṃ hi tvayā mama /
guḍadhenuvidhānaṃ ca yathā śāstre prakīrtitam // NarP_2,42.5 //
kṛṣṇājinaṃ caturgrīvaṃ vinyasedbhuvi /
gomayenopaliptāyāṃ kuśānāstīrya yatnataḥ // NarP_2,42.6 //
praṅmukhīṃ kalpayeddhenumudakpādāṃ savatsakām /
uttamā guḍadhenustu caturbhāraiḥ prakīrtitā // NarP_2,42.7 //
vatsaṃ bhāreṇa kurvīta bhārābhyāṃ madhyamā smṛtā /
arddhabhāreṇa vatsaḥ syātkaniṣṭhā bhārakeṇa tu // NarP_2,42.8 //
caturthāṃśena vatsaḥ syād gṛhavittānusārataḥ /
prabhuḥ prathamakalpasya yo 'nukalpena vartayet // NarP_2,42.9 //
na sāṃparāyikaṃ tasya durmaterjāyate phalam /
dhenuvatsau ghṛtasyaitau sitaślakṣṇāṃbarāvṛtau // NarP_2,42.10 //
śuktikarṇāvikṣupādau śuddhamuktālekṣaṇau /
sitasūtraśirālau ca sitakaṃbalakaṃbalau // NarP_2,42.11 //
tāmragaṇḍūkapṛṣṭhau tau sitacāmaralomakau /
vidrumakramago petau navanītastanānvitau // NarP_2,42.12 //
kāṃsyadohāvindranīlamaṇikalpitatārakau /
suvarṇaśṛṅgābharaṇau śuddharaupyakhurāvubhau // NarP_2,42.13 //
nānāphalaṃ samāyuktau ghrāṇagandhakaraṇḍakau /
ityevaṃ racayitvā tu dhūpadīpairathārcayet // NarP_2,42.14 //
yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā /
dhenurūpeṇa sā devī mama śāntiṃ prayacchatu // NarP_2,42.15 //
dehasthā yā ca rudrāṇāṃ śaṅkarasya sadā priyā /
dhenurūpeṇa sā devī mama pāpaṃ vyapohatu // NarP_2,42.16 //
viṣṇorvakṣasi yā lakṣmīḥ svāhārūpā vibhāvasoḥ /
candrārkaśakraśaktiryā dhenurūpāstu sā śriye // NarP_2,42.17 //
caturmukhasya yā lakṣmīrlakṣmīryā dhanadasya ca /
lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me // NarP_2,42.18 //
svadhā yā pitṛmukhyānāṃ svāhā yajñamujā ca yā /
sarvapāpaharā dhenuḥ sā me śāntiṃ prayacchatu // NarP_2,42.19 //
evamāṃmatrya tāṃ dhenuṃ brāhmaṇāya nivedayet /
vidhānametaddhenūnāṃ sarvāsāmiha paṭhyate // NarP_2,42.20 //
yāstu pāparvināśinyaḥ kīrtitā daśadhenavaḥ /
tāsāṃ svarūpaṃ vakṣyāmi śāstrokaṃ śṛṇu mohini // NarP_2,42.21 //
prathamā guḍadhenuḥ syād ghṛtadhenurathāparā /
tiladhenustṛtīyā ca caturthī jalasaṃjñitā // NarP_2,42.22 //
pañcamī kṣīradhenuśca ṣaṣṭhī madhumayī smṛtā /
saptamī śarkarādhenurdadhidhenustathāṣṭamī // NarP_2,42.23 //
ratnadhenuśca navamī daśamī tu svarūpataḥ /
kuṃbhāḥ syurdravadhenūnāṃ cetarāsāṃ tu rāśayaḥ // NarP_2,42.24 //
survaṇadhenumapyatra kecidicchanti sūrayaḥ /
navanītena tailena tathā ke 'pi maharṣayaḥ // NarP_2,42.25 //
etadeva vidhānaṃ syādeta eva hyupaskarāḥ /
mantrāvāhanasaṃyuktāḥ sadā parvaṇi parvaṇi // NarP_2,42.26 //
yathāśraddhaṃ pradātavyā bhuktimuktiphalapradāḥ /
anekayajñaphaladāḥ sarvapāpaharāḥ śubhāḥ // NarP_2,42.27 //
ayane viṣuve puṇye vyatīpāte 'thavā punaḥ /
yugādau caiva manvādau coparāgādiparvasu // NarP_2,42.28 //
guḍadhenvādayo deyā bhaktiśraddhāsamanvitaiḥ /
tīrtheṣu svagṛhe vāpi gaṅgātīre viśeṣataḥ // NarP_2,42.29 //
evaṃ datvā vidhānena dhenuṃ dvijavarāya ca /
pradakṣiṇīkṛtya vipraṃ dakṣiṇābhiḥ pratoṣya ca // NarP_2,42.30 //
ṛtvijaḥ prītisaṃyukto namaskṛtya visarjayet /
tataḥ saṃpūjayedgaṅgāṃ vidhinā susamāhitaḥ // NarP_2,42.31 //
aṣṭamūrtidharāṃ devīṃ divyarūpāṃ nirīkṣya ca /
śālitandulaprasthena dviprasthapayasā tathā // NarP_2,42.32 //
pāyasaṃ kārayitvā ca datvā madhu ghṛtaṃ tathā /
pratyekaṃ palamātraṃ ca bhaktibhāvena saṃyutaḥ // NarP_2,42.33 //
tatpāyasamapūpāṃśca modakā maṇḍalāni ca /
tathā guñjārddhamātraṃ ca suvarṇaṃ rūpyameva ca // NarP_2,42.34 //
candanāgarukarpūrakuṅkumāni ca guggulam /
bilvapatrāṇi dūrvāśca rocanā sitacandanam // NarP_2,42.35 //
nīlotpalāni cānyāni puṣpāṇi surabhīṇi ca /
yathāśakti mahābhaktyā gaṅgāyāṃ caiva nikṣipet // NarP_2,42.36 //
mantreṇānena subhage purāṇoktena cāpi hi /
oṅgaṅgāyai nārāyaṇyai śivāyai ca namonamaḥ // NarP_2,42.37 //
etadeva vidhānaṃ tu māsi māsi ca mohini /
paurṇamāsyāmapāyāṃ vā kāryaṃ prātaḥ samāhitaiḥ // NarP_2,42.38 //
varṣaṃ yastu naro bhaktyā yathā śaktyarcayanmudā /
haviṣyāśī mitāhāro brahmacaryasamanvitaḥ // NarP_2,42.39 //
dine vāpi tathā rātrā niyamena ca mohini /
saṃvatsarānte tasyeṣā gaṅgā divyavapurddharā // NarP_2,42.40 //
divyamālyāṃbarā caiva divyaratnavibhūṣitā /
pratyakṣarūpā puratastiṣṭatyeva varapradā // NarP_2,42.41 //
evaṃ pratyakṣarūpāṃ tāṃ gaṅgāṃ divyavapurddharām /
dṛṣṭvā sva cakṣuṣā martyaḥ kṛtakṛtyo bhavecchubhe // NarP_2,42.42 //
yānyānkāmayate martyaḥ kāmāṃstāṃstānavāpnuyāt /
niṣkāmastu labhenmokṣaṃ viprastenaiva janmanā // NarP_2,42.43 //
etaddhidhānaṃ ca mayoditaṃ te pṛṣṭaṃ hi sarvaṃ guḍadhenupūrvam /
gaṅgārcanaṃ muktikaraṃ vrataṃ tta sāṃvatsaraṃ śrīpatituṣṭidaṃ hi // NarP_2,42.44 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmye guḍadhenuvidhikathanaṃ nāma dvicatvāriṃśattamo 'dhyāyaḥ

vasiṣṭha uvāca
vasorvacanamākarṇya gaṅgāmāhātmyasūcakam /
punaḥ papraccha rājendraṃ taṃ vipraṃ svapurohitam // NarP_2,43.1 //
mohinyuvāca
śrutaṃ vipra mayā sarvaṃ godānādi śubhāvaham /
adhunā śrotumicchāmi gaṅgāvratamanuttamam // NarP_2,43.2 //
gaṅgādīnāṃ pūjanaṃ ca sthāpanaṃ tatra vā dvija /
kiṃ phalaṃ vada sarvajña tvāmahaṃ śaraṇaṃ gatā // NarP_2,43.3 //
adhunā gatidātā tvaṃ varjitāyāśca bandhubhiḥ /
patyā virahitā cāhaṃ putrahīnā vidāṃvara // NarP_2,43.4 //
tvāmeva śaraṇaṃ prāptā piturvacanagauravāt /
tadbhavānpraṇatāyā me gaṅgāmāhātmyaṃsaṃyutam /
devatārādhanaṃ brūhi yacchrutvā mucyate hyaghāt // NarP_2,43.5 //
vasiṣṭha uvāca
tacchrutvā mohinīvākyaṃ vasurvipraḥ pratāpavān /
sabhājya mohinīṃ bhūpa prāha vedavidāṃ varaḥ // NarP_2,43.6 //

vasuruvāca

sādhu pṛṣṭaṃ tvayā devi lokānāṃ hitakāmyayā // NarP_2,43.7 //
gaṅgāmāhātmyamakhilaṃ mahāpāpapraṇāśanam /
vṛṣadhvajena kathitaṃ śivena dayayā purā // NarP_2,43.8 //
prītyā devyābhi pṛṣṭena gaṅgātīranivāsinā /
devaistu bhuktaṃ pūrvāhṇe madhyāhne ṛṣibhistathā // NarP_2,43.9 //
aparāhṇe ca pitṛbhiḥ śarvarṃyāṃ guhyakādibhaiḥ /
sarvā velā atikramya naktabhojanamuttamam // NarP_2,43.10 //
upavāsādvāraṃ bhaikṣyaṃ bhaikṣyādvaramayācitam /
ayācitādvāraṃ naktaṃ tasmānnaktaṃ samācaret // NarP_2,43.11 //
haviṣyabhojanaṃ snānaṃ satyamāhāralāghavam /
agnikāryyamadhaḥśayyāṃ naktāśī ṣaṭ samācaret // NarP_2,43.12 //
gaṅgātīre māghamāse yaḥ kuryānnaktabhojanam /
śivāyatanapārśve tu kṛśaraṃ ghṛtasaṃyutam // NarP_2,43.13 //
naivedyaṃ ca nivedyaiva kṛśarānnaṃ śivasya tu /
kāṣṭhamaunena bhuñjāno jihvālaulyaṃ vivarjayet // NarP_2,43.14 //
palāśapatre bhuñjānaḥ śivaṃ smṛtvā jitendriyaḥ /
dharmarājasya devyāśca pṛthakpiṇḍaṃ prakalpayet // NarP_2,43.15 //
sopavāsaścaturddaśyāṃ bhavedubhayapakṣayoḥ /
paurṇamāsyāṃ tu gandhaiśca gaṅgāyāḥ salilaistathā // NarP_2,43.16 //
śivaṃ saṃsnāpya payasā madhvājyadadhibhiḥ pṛthak /
tathaiva hemapuṣpaṃ ca liṅgamūrdhni vinikṣipet // NarP_2,43.17 //
tato dadyāttu śaktyaivāpūpañca ghṛtapācitam /
tilāḍhakaṃ pragṛhyātha śivaliṅgopari kṣipet // NarP_2,43.18 //
nīlotpalaiśca sarveśaṃ pūjayetpaṅkajairapi /
tadalābhe tu sauvarṇaiḥ paṅkajaiḥ pūjayeddharam // NarP_2,43.19 //
pāyasaṃ cātra madhvaktaṃ ghṛtayuktaṃ ca guggulam /
ghṛtadīpaṃ tathā caiva candanādyairvilepanam // NarP_2,43.20 //
dadyādbhaktyā maheśāya tathā patraphalāni ca /
kṛṣṇagomithunaṃ caiva sarūpaṃ ca nivedayet // NarP_2,43.21 //
bhojayedbrāhmaṇānaṣṭau māsāṃte tu sadakṣiṇān /
varjayenmadhu māṃsaṃ ca taṃ māsaṃ brahmacaryavān // NarP_2,43.22 //
evaṃ kṛtvā yathoddiṣṭamekavāramidaṃ vratam /
yamaiśca niyamairyuktaḥ śraddhābhaktiparāyaṇaḥ // NarP_2,43.23 //
iha bhogānavāpnoti pretya cānuttamāṃ gatim /
indranīlapratīkāśairvimānaiḥ śikhisaṃyuktaiḥ // NarP_2,43.24 //
divyaratnamayaiścaiva divyabhogasamanvitaiḥ /
gatvā śivapuraṃ ramyaṃ sarvasvakulasaṃyutaḥ // NarP_2,43.25 //
suhṛdbhirvividhaiścaiva vividhānapyabhīpsitān /
bhuktvā bhogānaśeṣāṃśca yāvadābhūtasaṃplavam // NarP_2,43.26 //
tato bhavati dharmātmā jaṃbūdvīpapatistathā /
tatra bhuṅkte samastāṃśca bhogānvigatakalmaṣaḥ // NarP_2,43.27 //
surūpaḥ subhagaścaiva tathā vihitaśāsanaḥ /
sarvarogavinirmuktaḥ so 'pyetatphalabhāgbhavet // NarP_2,43.28 //
vaiśākhe śuklapakṣe vā caturdaśyāṃ samāhitaḥ /
śālyannaṃ kṣīrasaṃyuktaṃ yaḥ kuryānnaktabhojanam // NarP_2,43.29 //
śivaṃ saṃpūjya puṣpādyairbhojyaṃ tu saṃnivedya ca /
kāṣṭhamaunena bhuñjāno vaṭakāṣṭena vai tathā // NarP_2,43.30 //
maunena prayato bhūtvā kuryādvai dantadhāvanam /
śivaliṅgasamīpe tu gaṅgātīre niśi svapet // NarP_2,43.31 //
paurṇamāsyāṃ prabhāte tu gaṅgāyāṃ vidhinā tathā /
snātvopavāsaṃ saṃkalpya kuryyājjāgaraṇaṃ niśi // NarP_2,43.32 //
liṅgaṃ ghṛtena saṃsnāpya puṣpagandhādibhistathā /
naivedyadhūpadīpaiśca saṃpūjya vṛṣabhaṃ śubham // NarP_2,43.33 //
suśvetapuṣpavastrādyairhāridraiścandanaistathā /
alaṅkṛtya vidhānena śivāya vinivedayet // NarP_2,43.34 //
brāhmaṇāṃśca yathāśakti pāyasena tu bhojayet /
evaṃ sakṛcca yo bhaktyā karoti śraddhayānvitaḥ // NarP_2,43.35 //
labhate daivapādonayugānāṃ dvisahasrakam /
tapaḥ kṛtvā tu niyamādyatpuṇyaṃ tadasaṃśayam // NarP_2,43.36 //
haṃsakundaprabhāyuktairvimānaiścandrasannibhaiḥ /
suśvetavṛṣayuktaiśca muktājālavibhūṣitaiḥ // NarP_2,43.37 //
svakīyapitṛbhiḥ sārddhaṃ prayātīśvaramandiram /
nīlotpalasuṃgandhābhiḥ surūpābhiḥ samantataḥ // NarP_2,43.38 //
kāntābhirdivyarūpābhirbhuktvā bhogānanekaśaḥ /
anantakālamaiśvaryayukto bhūtvā tato bhuvi // NarP_2,43.39 //
jāyate sa mahīpālaḥ kīrtyaiśvaryasamanvitaḥ /
ekacchatreṇa sa mahīṃ pālayatyājñayā saha // NarP_2,43.40 //
ante vairāgyasaṃpanno gaṅgāṃ sa labhate punaḥ /
sa tayā śraddhayā yukto gaṅgāyāṃ maraṇaṃ labhet // NarP_2,43.41 //
tathā tatra smṛtiṃ labdhvā mokṣamāpnoti sa dhruvam /
jyeṣṭhe māsi site pakṣe daśamyāṃ hastasaṃyute // NarP_2,43.42 //
gaṅgātīre tu puruṣo nārī vā bhaktibhāvataḥ /
niśāyāṃ jāgaraṃ kṛtvā gaṅgāṃ daśavidhaistataḥ // NarP_2,43.43 //
puṣpairgandhaiśca naivedyaiḥ phalaiśca daśasaṃkhyāyā /
tathaiva dīpaistāṃbūlaiḥ pūjayecchraddhayānvitaḥ // NarP_2,43.44 //
snātvā bhaktyā tu jāhnavyāṃ daśakṛtvo vidhānataḥ /
daśaprasṛti kṛṣṇaṃśca tilānsarpiśca vai jale // NarP_2,43.45 //
saktupiṇḍānguḍapiṇḍāndadyācca daśasaṃkhyayā /
tato gaṅgātaṭe ramye hemnā rūpyeṇa vā tathā // NarP_2,43.46 //
gaṅgāyāḥ pratimāṃ kṛtvā vakṣyamāṇasvarūpiṇīm /
padmasvastikacihnasya saṃsthitasya tathopari // NarP_2,43.47 //
vastrasragdāmakaṇṭhasya pūrṇakuṃbhasya copari /
saṃsthāpya pūjayeddevīṃ tadalābhe mṛdādi vā // NarP_2,43.48 //
atha tatrāpyaśaktaścellikhetpiṣṭena vai bhuvi /
caturbhujāṃ sunetrāṃ ca candrāyutasamaprabhām // NarP_2,43.49 //
cāmarairvījyamānāṃ ca śvetacchatropaśibhitām /
suprasannāṃ ca varadāṃ karuṇārdranijāntarām // NarP_2,43.50 //
sudhāplāvitabhūpṛṣṭhāṃ devādibhirabhiṣṭutām /
divyaratnaparītāṃ ca diṃvyamālyānulepanām // NarP_2,43.51 //
dhyātvā jale yathāproktāṃ tatrārcāyāṃ tu pūjayet /
vakṣyamāṇena mantreṇa kuryātpūjāṃ viśeṣataḥ // NarP_2,43.52 //
pañcāmṛtena ca snānamarcāyāṃ tu viśiṣyate /
pratimāgre sthaṇḍile tu gomayenopalepayet // NarP_2,43.53 //
nārāyaṇaṃ maheśaṃ ca brahmāṇaṃ bhāskaraṃ tathā /
bhagīrathaṃ ca nṛpatiṃ himavantaṃ nageśvaram // NarP_2,43.54 //
gandhapuṣpādibhiścaiva yathāśakti prapūjayet /
daśaprasthāṃ stilāndadyāddaśa viprebhya eva ca // NarP_2,43.55 //
daśaprasthānyavāndadyāddaśa gavyairyathāhitān /
matsyakacchapamaṇḍūkamarādijalecarān // NarP_2,43.56 //
kāritānvai yathāśakti svarṇena rajatena vā /
tadalābhe piṣṭamayānabhyarcya kusumādibhiḥ /
gaṅgāyāṃ prakṣipetpūrvvaṃ mantreṇaiva tu mantravit // NarP_2,43.57 //
rathayātrādine tasminvibhave sati kārayet /
rathārūḍhapratikṛtiṃ gaṅgāyāstūttarāmukhām // NarP_2,43.58 //
bhramantyā darśanaṃ loke durlabhaṃ pāpakarmaṇām /
durgāyā rathayātrāsti tathaivātrāpi kārayet // NarP_2,43.59 //
evaṃ kṛtvā vidhānena vittaśāṭhyavivarjitaḥ /
daśapāpairvakṣyamāṇaiḥ sadya eva vimucyate // NarP_2,43.60 //
adattānāmupādānaṃ hiṃsā caivāvidhānataḥ /
paradāropasevā ca kāyikaṃ tribidhaṃ smṛtam // NarP_2,43.61 //
pāṃruṣyamanṛtaṃ vāpi paiśunyaṃ cāpi sarvaśaḥ /
asaṃbaddhapralāpaśca vācikaṃ syāccaturvidham // NarP_2,43.62 //
paradravyeṣvabhidhyānaṃ manasāniṣṭacintanam /
vitathābhiniveśaśca mānasaṃ trividhaṃ smṛtam // NarP_2,43.63 //
etairdaśavidhaiḥ pāpaiḥ koṭijanmasamudbhavaiḥ /
mucyate nātra saṃdeho brahmaṇo vacanaṃ yathā // NarP_2,43.64 //
daśa triṃśacca tānpūrvānpitṝneva tathāparān /
uddharatyeva saṃsārānmantreṇānena pūjitā // NarP_2,43.65 //
oṃ namo daśaharāyai nārāyaṇyai gaṅgāyai namaḥ /
iti mantreṇa yo martyo dine tasmindivāniśam // NarP_2,43.66 //
japetpacasahasrāṇi daśadharmaphalaṃ labhet /
uddareddaśa pūrvāṇi parāṇi ca bhavārṇavāt // NarP_2,43.67 //
vakṣyamāṇamidaṃ stotraṃ vidhinā pratigṛhya ca /
gaṅgāgre taddine japyaṃ viṣṇupūjāṃ pravartayet // NarP_2,43.68 //
oṃ namaḥ śivāyai gaṅgāyai śivadāyai namo 'stu te /
namo 'stu viṣṇurūpiṇyai gaṅgāyai te namo namaḥ // NarP_2,43.69 //
sarvadevasvarūpiṇyai namo bheṣajamūrtaye /
sarvasya sarvavyādhīnāṃ bhiṣakśreṣṭhe namo 'stu te // NarP_2,43.70 //
sthāṇujaṅgamasaṃbhūtaviṣahantri namo 'stu te /
saṃsāraviṣanāśinyai jīvanāyai namonamaḥ // NarP_2,43.71 //
tāpatritayahantryai ca prāṇeśvaryai namonamaḥ /
śāntyai saṃtāpahāriṇyai namaste sarvamūrtaye // NarP_2,43.72 //
sarvasaṃśuddhikāriṇyai namaḥ pāpavimuktaye /
bhuktimuktipradāyinyai bhogavatyai namonamaḥ // NarP_2,43.73 //
mandākinyai namaste 'stu svargadāyai namonamaḥ /
namastrailokyamūrtāyai tridaśāyai namonamaḥ // NarP_2,43.74 //
namaste śuklasaṃsthāyai kṣemavatyai namonamaḥ /
tridaśāsanasaṃsthāyai tejovatyai namo 'stu te // NarP_2,43.75 //
mandāyai liṅgadhāriṇyai nārāyaṇyai namonamaḥ /
namaste viśvamitrāyai revatyai te namonamaḥ // NarP_2,43.76 //
bṛhatyai te namo nityaṃ lokadhātryai namonamaḥ /
namaste viśvamukhyāyai nandinyai te namonamaḥ // NarP_2,43.77 //
pṛthvyai śivāmṛtāyai ca virajāyai namonamaḥ /
parāvaragatādyaiyai tārāyai te namonamaḥ // NarP_2,43.78 //
namaste svargasaṃsthāyai abhinnāyai namonamaḥ /
śāntāyai te pratiṣṭhāyai varadāyai namonamaḥ // NarP_2,43.79 //
ugrāyai nukhajalpāyai saṃjīvinyai namonamaḥ /
brahmagāyai brahmadāyai duritaghnyai namonamaḥ // NarP_2,43.80 //
praṇatārtiprabhañjinyai jaganmātre namonamaḥ /
viluṣāyai durgahantryai dakṣāyai te namonamaḥ // NarP_2,43.81 //
sarvāpatpratipakṣāyai maṅgalāyai namonamaḥ /
parāpare pare tubhya namo mokṣaprade sadā /
gaṅgā mamāgrato bhūyādgaṅgā me pārśvayostathā // NarP_2,43.82 //
gaṅgā me sarvato bhūyāttvayi gaṅge 'stu me sthitiḥ /
ādau tvamante madhye ca sarvā tvaṃ gāṅgate śive // NarP_2,43.83 //
tvameva mūlaprakṛtistvaṃ hi nārāyaṇaḥ prabhuḥ /
gaṅge tvaṃ paramātmā ca śivastubhyaṃ namonamaḥ // NarP_2,43.84 //
itīdaṃ paṭhati stotraṃ nityaṃ bhaktiparastu yaḥ /
śṛṇoti śraddhayā vāpi kāyavācikasaṃbhavaiḥ // NarP_2,43.85 //
daśadhā saṃsthitairdeṣaiḥ sarvaireva pramucyate /
rogī pramucyate rogānmucyetāpanna āpadaḥ // NarP_2,43.86 //
dviṣabhdyo bandhanāccāpi bhayebhyaśca vimucyate /
sarvānkāmānavāpnoti pretya brahmaṇi līyate // NarP_2,43.87 //
idaṃ stotraṃ gṛhe yasya likhitaṃ paripūjyate /
nāgnicaurabhayaṃ tatra pāpebhyo 'pi bhayaṃ nahi // NarP_2,43.88 //
tasyāṃ daśamyāmetacca stotraṃ gaṅgājale sthitaḥ /
japaṃstu daśakṛtvaśca daridro vāpi cākṣamaḥ // NarP_2,43.89 //
so 'pi tatphalamāpnoti gaṅgāṃ saṃpūjya bhaktitaḥ /
pūrvoktena vidhānena phalaṃ yatparikīrtitam // NarP_2,43.90 //
yathā gaurī tathā gaṅgā tasmādgauryāstu pūjane /
vidhiryo vihitaḥ samyakso 'pi gaṅgāprapūjane // NarP_2,43.91 //
yathā śivastathā viṣṇuryathā viṣṇustathā hyumā /
umā yathā tathā gaṅgā cātra bhedo na vidyate // NarP_2,43.92 //
viṣṇurudrāntaraṃ yaśca gagāgauryantaraṃ tathā /
lakṣmīgauryataraṃ yaśca prabrūte mūḍhadhīstu saḥ // NarP_2,43.93 //
śuklapakṣe divā bhūmau gaṅgāyāmuttarāyaṇe /
dhanyā dehaṃ vimuñcanti hṛdayasthe janārdane // NarP_2,43.94 //
ye muñcanti narā-prāṇān gaṅgāyāṃ vidhinaṃ dini /
te viṣṇulokaṃ gacchanti stūyamānā divisthitaiḥ // NarP_2,43.95 //
arddhodakena jāhnavyāṃ mniyate 'naśanena yaḥ /
sa yāti na punarjanma brahmasāyujyameti ca // NarP_2,43.96 //
yā gatiryogayuktasya sātvikasya manīṣiṇaḥ /
sā getistyajataḥ prāṇān gaṅgāyāṃ tu śarīriṇaḥ // NarP_2,43.97 //
anaśanaṃ gṛhītvā yo gaṅgātīre mṛto naraḥ /
satyameva paraṃ lokamāpnoti pitṛbhiḥ saha // NarP_2,43.98 //
gaṅgāyāṃ maraṇātprāṇānyoḥ prājñastyaktumicchati /
gatāni bahujanmāni yatra yatra mṛtāni ca // NarP_2,43.99 //
mahāṃścāpi gataḥ kālo yatra tatrāpi gacchataḥ /
atradūre samīpe ca sadṛśaṃ yojanadvayam // NarP_2,43.100 //
gaṅgāyāṃ maraṇeneha nātra kāryā vicāraṇā /
jñānato 'jñānato vāpi kāmato 'pi vā // NarP_2,43.101 //
gaṅgāyāṃ tu mṛto martyaḥ svargaṃ mokṣaṃ ca vindati /
prāṇeṣūtsṛjyamāneṣu yo gaṅgāṃ saṃsmarennaraḥ // NarP_2,43.102 //
spṛśedvā pāpaśīlo 'pi sa vai yāti parāṃ gatim // NarP_2,43.103 //
gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ prāptā dhīrāste tu devaiḥ samatvam /
tasmātsurvānprohya muktipradānvai sevedgaṅgāmā śarīrasya pātam // NarP_2,43.104 //
antarikṣe kṣitau toye pāpīyānapi yo mṛtaḥ /
brahmaviṣṇuśivaiḥ pūjyaṃ padamakṣayyamaśnute // NarP_2,43.105 //
yo dharmiśṭaśca saprāṇaḥ prayataḥ śiṣṭasaṃmataḥ /
cintayenmanasā gaṅgāṃ sa gatiṃ paramāṃ labhet // NarP_2,43.106 //
yatra tatra mṛto vāpi maraṇe samupasthite /
bhaktyā gaṅgāṃ smaranyāti śaivaṃ vā vaiṣṇavaṃ puram // NarP_2,43.107 //
śaṃbhorjaṭākalāpāttu viniṣkrāntātikarkaśāt /
plāvayitvā divaṃ ninye yā pāpānyagarātmajān // NarP_2,43.108 //
yāvantyasthīni gaṅgāyāṃ tiṣṭhanti puruṣasya vai /
tāvadvarṣasahasrāṇi svargaloke mahīyate // NarP_2,43.109 //
gagātoye tu yasyāsthi nītvā prakṣipyate naraiḥ /
tatkālamāditaḥ kṛtvā svargaloke bhavetsthitiḥ // NarP_2,43.110 //
gaṅgātoye tu yasyāsthi prāpyate śubhakarmaṇaḥ /
na tasya punarāvṛttirbrahmalokātkathañcana // NarP_2,43.111 //
daśāhābhyantare yasya gaṅgātoye 'sthi saṃgatam /
gaṅgāyāṃ maraṇe yādṛktādṛkphalamavāpnuyāt // NarP_2,43.112 //
snātvā tataḥ pañcagavyena siktvā hiraṇyamadhvājyatilairniyojya /
tadasthipiṇḍaṃ puṭake nidhāya paśyan diśaṃ pretagaṇopagūḍhām // NarP_2,43.113 //
namo 'stu dharmāya vadanpraviśya jalaṃ sa me prīta iti kṣipecca /
snātvā tatastīrthavaṭākṣayaṃ ca dṛṣṭvā pradadyādatha dakṣiṇāṃ tu // NarP_2,43.114 //
evaṃ kṛtvā pretapure sthitasya svarge gatiḥ syātta mahendratulyā // NarP_2,43.115 //
pravāhamavadhiṃ kṛtvā yāvaddhastacatuṣṭayam /
tatra nārāyaṇaḥ svāmī nānyaḥ svāmī kadācana // NarP_2,43.116 //
na tatra pratigṛhṇīyātprāṇaiḥ kaṇṭhagatairapi /
bhādraśuklacaturdaśyāṃ yāvadākramate jalam // NarP_2,43.117 //
tāvadgabhaṃ vijānīyāttaddūraṃ tīramucyate /
sārddhahastaśataṃ yāvadgarbhastīraṃ tataḥ param // NarP_2,43.118 //
iti keṣāṃ mataṃ devi śrutismṛtiṣu saṃmatam /
tīrādgavyūtimātraṃ tu paritaḥ kṣetramucyate // NarP_2,43.119 //
tīraṃ tyaktvā vasetkṣetre tīre vāso na ceṣyate /
ekayojanavistīrṇā kṣetrasīmā taṭadvayāt // NarP_2,43.120 //
gaṅgāsīmāṃ na laghanti pāpānyapyakhilānyapi /
tāṃ tu dṛṣṭvā palāyante yathā siṃhaṃ vanaukasaḥ // NarP_2,43.121 //
yatra gaṅgā mahābhāge rāmaśaṃbhutapovanam /
siddhakṣetraṃ tu tajjñeyaṃ samantāttu triyojanam // NarP_2,43.122 //
tīrthe na pratigṛhṇīyātpuṇyeṣvāyataneṣu ca /
nimitteṣu ca sarveṣu tannivṛtto bhavennaraḥ // NarP_2,43.123 //
tīrthe yaḥ pratigṛhṇāti puṇyeṣvāyataneṣu ca /
niṣphalaṃ tasya tattīrthaṃ yāvattaddhanamucyate // NarP_2,43.124 //
gaṅgāvikrayāṇāddevi viṣṇorvikrayaṇaṃ bhavet /
janārdane tu vikrīte vikrītaṃ bhuvanatrayam // NarP_2,43.125 //
gaṅgā tīrasamudbhūtāṃ ma-daṃ mūrghnā bibharti yaḥ /
bibharti rūpaṃ sor'kasya tamonāśāya kevalam // NarP_2,43.126 //
gaṅgāpulinajāṃ dhūlimāstīryātha nijān pitṝn /
prīṇayanyo naraḥ piṇḍāndadyāttān svarnayedapi // NarP_2,43.127 //
idaṃ te 'bhihitaṃ bhadre gaṅgāmāhātmyamuttamam /
paṭhan śṛṇvannaro hyeti tadviṣṇoḥ paramaṃ padam // NarP_2,43.128 //
nityaṃ japyamidaṃ bhaktyā prayataiḥ śraddhayānvitaiḥ /
vaiṣṇavīṃ gatimicchadbhiḥ śaivīṃ vā vidhinandini // NarP_2,43.129 //

iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmye pūjādikathaṃ nāma tricatvāriṃśattamo 'dhyāyaḥ


Lizenz
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
Link zur Lizenz

Zitationsvorschlag für diese Edition
TextGrid Repository (2025). Reinhold Grünendahl. Nāradapurāṇa (or Nāradīyapurāṇa). GRETIL. https://hdl.handle.net/21.11113/0000-0016-C833-D