śrīśivamahāpurāṇam

atha śrīśivamahāpurāṇaṃ vidyeśvarasaṃhitā prārabhyate ||

śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

śrisarasvatyai namaḥ ||

atha śivapuraṇe prathamā vidyeśvarasaṃhitāprārabhyate ||

ādyantamaṃgalamajātasamānabhāvamāryaṃ tamīśamajarāmaramātmadevam // ŚivP_1,Mang_ab/
pañcānanaṃ prabalapañcavinodaśīlaṃ saṃbhāvaye manasiśaṃkaramambikeśam // ŚivP_1,Mang_cd/

Chapter 1 vyāsa uvāca

dharmakṣetre mahākṣetre gaṃgākālindisaṃgame // ŚivP_1,1.1ab/

prayāge parame puṇye brahmalokasya vartmani // ŚivP_1,1.1cd/

munayaḥ śaṃsitātmanassatyavrataparāyaṇāḥ // ŚivP_1,1.2ab/

mahaujaso mahābhāgā mahāsatraṃ vitenire // ŚivP_1,1.2cd/

tatra satraṃ samākarṇya vyāsaśiṣyo mahāmuniḥ // ŚivP_1,1.3ab/

ājagāma munīndraṣṭuṃ sūtaḥ paurāṇikottamaḥ // ŚivP_1,1.3cd/

taṃ dṛṣṭvā sūtamāyāṃtaṃ harṣitā munayastadā // ŚivP_1,1.4ab/

cetasā suprasannena pūjāṃ cakruryathāvidhi // ŚivP_1,1.4cd/

tato vinayasaṃyuktā procuḥ sāṃjalayaścate // ŚivP_1,1.5ab/

suprasannā mahātmānaḥ stutiṃ kṛtvāyathāvidhi // ŚivP_1,1.5cd/

romaharṣaṇa sarvajña bhavān vai bhāgyagauravāt // ŚivP_1,1.6ab/

purāṇavidyāmakhilāṃ vyāsātpratyarthamīyivān // ŚivP_1,1.6cd/

tasmādāścaryabhūtānāṃ kathānāṃ tvaṃ hi bhājanam // ŚivP_1,1.7ab/

ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ // ŚivP_1,1.7cd/

yacca bhūtaṃ ca bhavyaṃ ca yaccānyadvastu vartate // ŚivP_1,1.8ab/

na tvayā 'viditaṃ kiṃcittriṣu lokeṣu vidyate // ŚivP_1,1.8cd/

tvaṃ maddiṣṭavaśādasya darśanārthamihāgataḥ // ŚivP_1,1.9ab/

kurvankimapi naḥ śreyo na vṛthā gaṃtumarhasi // ŚivP_1,1.9cd/

tattvaṃ śrutaṃ sma naḥ sarvaṃ pūrvameva śubhāśubham // ŚivP_1,1.10ab/

na tṛptimadhigacchāmaḥ śravaṇecchā muhurmuhuḥ // ŚivP_1,1.10cd/

idānīmekamevāsti śrotavyaṃ sūta sanmate // ŚivP_1,1.11ab/

tadrahasyamapi brūhi yadi te 'nugraho bhavet // ŚivP_1,1.11cd/

prāpte kaliyuge ghore narāḥ puṇyavivarjitāḥ // ŚivP_1,1.12ab/

durācāraratāḥ sarve satyavārtāparāṅmukhāḥ // ŚivP_1,1.12cd/

parāpavādaniratāḥ paradravyābhilāṣiṇaḥ // ŚivP_1,1.13ab/

parastrīsaktamanasaḥ parahiṃsāparāyaṇāḥ // ŚivP_1,1.13cd/

dehātmadṛṣṭayā mūḍhā nāstikāḥ paśubuddhayaḥ // ŚivP_1,1.14ab/

mātṛpitṛkṛtadveṣāḥ strīdevāḥ kāmakiṃkarāḥ // ŚivP_1,1.14cd/

viprā lobhagrahagrastā vedavikrayajīvinaḥ // ŚivP_1,1.15ab/

dhanārjanārthamabhyastavidyā madavimohitāḥ // ŚivP_1,1.15cd/

tyaktasvajātikarmāṇaḥ prāyhaśaḥparavaṃcakāḥ // ŚivP_1,1.16ab/

trikālasaṃdhyayā hīnā brahmabodhavivarjitāḥ // ŚivP_1,1.16cd/

adayāḥ paṃḍitaṃmanyāssvācāravratalopakāḥ // ŚivP_1,1.17ab/

kṛṣyudyamaratāḥ krūrasvabhāvā malināśayāḥ // ŚivP_1,1.17cd/

kṣatriyāśca tathā sarve svadharmatyāgaśīlinaḥ // ŚivP_1,1.18ab/

asatsaṃgāḥ pāparatā vyabhicāraparāyaṇāḥ // ŚivP_1,1.18cd/

aśūrā araṇaprītāḥ palāyanaparāyaṇāḥ // ŚivP_1,1.19ab/

kucauravṛttayaḥ śūdrāḥ kāmakiṃkaracetasaḥ // ŚivP_1,1.19cd/

śastrāstravidyayā hīnā dhenuviprāvanojjhitāḥ // ŚivP_1,1.20ab/

śaraṇyāvanahīnāśca kāminyūtimṛgāssadā // ŚivP_1,1.20cd/

prajāpālanasaddharmavihīnā bhogatatparāḥ // ŚivP_1,1.21ab/

prajāsaṃhārakā duṣṭā jīvahiṃsākarā mudā // ŚivP_1,1.21cd/

vaiśyāḥ saṃskārahīnāste svadharmatyāgaśīlinaḥ // ŚivP_1,1.22ab/

kupathāḥ svārjanaratāstulākarmakuvṛttayaḥ // ŚivP_1,1.22cd/

gurudevadvijātīnāṃ bhaktihīnāḥ kubuddhayaḥ // ŚivP_1,1.23ab/

abhojitadvijāḥ prāyaḥ kṛpaṇā baddhamuṣṭayaḥ // ŚivP_1,1.23cd/

kāminījārabhāveṣu suratā malināśayāḥ // ŚivP_1,1.24ab/

lobhamohavicetaskāḥ pūrtādisuvṛṣojjhitāḥ // ŚivP_1,1.24cd/

tadvacchūdrāśca ye kecidbrāhmaṇācāratatparāḥ // ŚivP_1,1.25ab/

ujjvalākṛtayo mūḍhāḥ svadharmatyāgaśīlinaḥ // ŚivP_1,1.25cd/

kartārastapasāṃ bhūyo dvijatejopahārakāḥ // ŚivP_1,1.26ab/

śiśvalpamṛtyukārāśca maṃtroccāraparāyaṇāḥ // ŚivP_1,1.26cd/

śīligrāmaśilādīnāṃ pūjakāhomatatparāḥ // ŚivP_1,1.27ab/

pratikūlavicārāśca kuṭilā dvijadūṣakāḥ // ŚivP_1,1.27cd/

dhanavaṃtaḥ kukarmāṇo vidyāvanto vivādinaḥ // ŚivP_1,1.28ab/

ākhyāyopāsanā dharmavaktāro dharmalopakāḥ // ŚivP_1,1.28cd/

subhūpākṛtayo daṃbhāḥ sudātāro mahāmadāḥ // ŚivP_1,1.29ab/

viprādīnsevakānmatvā manyamānā nijaṃ prabhum // ŚivP_1,1.29cd/

svadharmarahitā mūḍāḥ saṃkarāḥ krūrabuddhayaḥ // ŚivP_1,1.30ab/

mahābhimānino nityaṃ caturvarṇavilopakāḥ // ŚivP_1,1.30cd/

sukulīnānnijānmatvā caturvarṇairvivartanāḥ // ŚivP_1,1.31ab/

sarvavarṇabhraṣṭakarā mūḍhāssatkarmakāriṇaḥ // ŚivP_1,1.31cd/

striyaśca prāyaśo bhraṣṭā bhartravajñānakārikāḥ // ŚivP_1,1.32ab/

śvaśuradrohakāriṇyo nirbhayā malināśanāḥ // ŚivP_1,1.32cd/

kuhāvabhāvaniratāḥ kuśīlāssmaravihvalāḥ // ŚivP_1,1.33ab/

jārasaṃgaratā nityaṃ svasvāmivimukhāstathā // ŚivP_1,1.33cd/

tanayā mātṛpitrośca bhaktihīnā durāśayāḥ // ŚivP_1,1.34ab/

avidyāpāṭhakā nityaṃ rogagrasitadehakāḥ // ŚivP_1,1.34cd/

eteṣāṃ naṣṭabuddhīnāṃ svadharmatyāgaśīlinām // ŚivP_1,1.35ab/

paralokepīha loke kathaṃ sūta gatirbhavet // ŚivP_1,1.35cd/

iti ciṃtākulaṃ cittaṃ jāyate satataṃ hi naḥ // ŚivP_1,1.36ab/

paropakārasadṛśo nāsti dharmo paraḥ khalu // ŚivP_1,1.36cd/

laghūpāyena yenaiṣāṃ bhavetsadyoghanāśanam // ŚivP_1,1.37ab/

sarvasiddhāntavittvaṃ hi kṛpayā tadvadādhunā // ŚivP_1,1.37cd/

vyāsa uvāca

ityākarṇya vacasteṣāṃ munīnāṃ bhāvitātmanām // ŚivP_1,1.38ab/

manasā śaṃkaraṃ smṛtvā sūtaḥ provāca tānmunīn // ŚivP_1,1.38cd/

iti śrīśaive mahāpurāṇe vidyeśvarasaṃhitāyāṃ munipraśnavarṇanonāmaprathamo 'dhyāyaḥ

Chapter 2 sūtauvāca

sādhupṛṣṭaṃ sādhavo vastrailokyahitakārakam // ŚivP_1,2.1ab/

guruṃ smṛtvā bhavatsnehādvakṣye tacchṛṇutādarāt // ŚivP_1,2.1cd/

vedāṃtasārasarvasvaṃ purāṇaṃ śaivamuttamam // ŚivP_1,2.2ab/

sarvāghaughoddhārakaraṃ paratra paramārthadam // ŚivP_1,2.2cd/

kalikalmaṣavidhvaṃsi yasmiñcchivayaśaḥ param // ŚivP_1,2.3ab/

vijṛmbhate sadā viprāścaturvargaphalapradam // ŚivP_1,2.3cd/

tasyādhyayanamātreṇa purāṇasya dvijottamāḥ // ŚivP_1,2.4ab/

sarvottamasya śaivasya te yāsyaṃti susadgatim // ŚivP_1,2.4cd/

tāvadvijṛṃbhate pāpaṃ brahmahatyāpurassaram // ŚivP_1,2.5ab/

yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.5cd/

tāvatkalimahotpātāḥ saṃcariṣyaṃti nirbhayāḥ // ŚivP_1,2.6ab/

yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.6cd/

tāvatsarvāṇi śāstrāṇi vivadaṃti parasparam // ŚivP_1,2.7ab/

yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.7cd/

tāvatsvarūpaṃ durbodhaṃ śivasya mahatāmapi // ŚivP_1,2.8ab/

yāvacchivapurāṇaṃ hi no deṣyati jagatyaho // ŚivP_1,2.8cd/

tāvadyamabhaṭāḥ krūrāḥ saṃcariṣyaṃti nirbhayāḥ // ŚivP_1,2.9ab/

yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.9cd/

tāvatsarvapurāṇāni pragarjaṃti mahītale // ŚivP_1,2.10ab/

yāvacchivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.10cd/

tāvatsarvāṇi tīrthāni vivadaṃti mahītale // ŚivP_1,2.11ab/

yāvachivapurāṇaṃ hi nodeṣyati jagatyaho // ŚivP_1,2.11cd/

tāvatsarvāṇi maṃtrāṇi vivadaṃti mahītale // ŚivP_1,2.12ab/

yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.12cd/

tāvatsarvāṇi kṣetrāṇi vivadaṃti mahītale // ŚivP_1,2.13ab/

yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.13cd/

tāvatsarvāṇi pīṭhāni vivadaṃti mahītale // ŚivP_1,2.14ab/

yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.14cd/

tāvatsarvāṇi dānāni vivadaṃti mahītale // ŚivP_1,2.15ab/

yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.15cd/

tāvatsarve ca te devā vivadaṃti mahītale // ŚivP_1,2.16ab/

yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.16cd/

tāvatsarve ca siddhāntā vivadaṃti mahītale // ŚivP_1,2.17ab/

yāvacchivapurāṇaṃ hi nodeṣyati mahītale // ŚivP_1,2.17cd/

asya śaivapurāṇasya kīrtanaśravaṇāddvijāḥ // ŚivP_1,2.18ab/

phalaṃ vaktuṃ na śaknomi kārtsnyena munisattamāḥ // ŚivP_1,2.18cd/

tathāpi tasya māhātmyaṃ vakṣye kiṃcittu vonaghāḥ // ŚivP_1,2.19ab/

cittamādhāya śṛṇuta vyāsenoktaṃ purā mama // ŚivP_1,2.19cd/

etacchivapurāṇaṃ hi ślokaṃ ślokārdhameva ca // ŚivP_1,2.20ab/

yaḥ paṭhedbhaktisaṃyuktassa pāpānmucyate kṣaṇāt // ŚivP_1,2.20cd/

etacchivapurāṇaṃ hi yaḥ pratyahamataṃdritaḥ // ŚivP_1,2.21ab/

yathāśakti paṭhedbhaktyā sa jīvanmukta ucyate // ŚivP_1,2.21cd/

etacchivapurāṇaṃ hi yo bhaktyārcayate sadā // ŚivP_1,2.22ab/

dine dine 'śvamedhasya phalaṃ prāpnotyasaṃśayam // ŚivP_1,2.22cd/

etacchivapurāṇaṃ yassādhāraṇapadecchayā // ŚivP_1,2.23ab/

anyataḥ śṛṇuyātso 'pi matto mucyeta pātakāt // ŚivP_1,2.23cd/

etacchivapurāṇaṃ yo namaskuryādadūrataḥ // ŚivP_1,2.24ab/

sarvadevārcanaphalaṃ sa prāpnoti na saṃśayaḥ // ŚivP_1,2.24cd/

etacchivapurāṇaṃ vai likhitvā pustakaṃ svayam // ŚivP_1,2.25ab/

yo dadyācchivabhaktebhyastasya puṇyaphalaṃ śṛṇu // ŚivP_1,2.25cd/

adhīteṣu ca śāstreṣu vedeṣu vyākṛteṣu ca // ŚivP_1,2.26ab/

yatphalaṃ durlabhaṃ loke tatphalaṃ tasya saṃbhavet // ŚivP_1,2.26cd/

etacchivapurāṇaṃ hi caturdaśyāmupoṣitaḥ // ŚivP_1,2.27ab/

śivabhaktasabhāyāṃ yo vyākaroti sa uttamaḥ // ŚivP_1,2.27cd/

pratyakṣaraṃ tu gāyatrīpuraścaryāphalaṃ labhet // ŚivP_1,2.28ab/

iha bhuktvākhilānkāmānaṃte nirvāṇatāṃ vrajet // ŚivP_1,2.28cd/

upoṣitaścaturdaśyāṃ rātrau jāgaraṇānvitaḥ // ŚivP_1,2.29ab/

yaḥ paṭhecchṛṇuyādvāpi tasya puṇyaṃ vadāmyaham // ŚivP_1,2.29cd/

kurukṣetrādinikhilapuṇyatīrtheṣvanekaśaḥ // ŚivP_1,2.30ab/

ātmatulyadhanaṃ sūryagrahaṇe sarvatomukhe // ŚivP_1,2.30cd/

viprebhyo vyāsamukhyebhyo dattvāyatphalamaśnute // ŚivP_1,2.31ab/

tatphalaṃ saṃbhavettasya satyaṃ satyaṃ na saṃśayaḥ // ŚivP_1,2.31cd/

etacchivapurāṇaṃ hi gāyate yopyaharniśam // ŚivP_1,2.32ab/

ājñāṃ tasya pratīkṣerandavā indrapurogamāḥ // ŚivP_1,2.32cd/

etacchivapurāṇaṃ yaḥ paṭhañchṛṇvanhi nityaśaḥ // ŚivP_1,2.33ab/

yadyatkaroti satkarma tatkoṭiguṇitaṃ bhavet // ŚivP_1,2.33cd/

samāhitaḥ paṭhedyastu tatra śrīrudrasaṃhitām // ŚivP_1,2.34ab/

sa brahmaghno 'pi pūtātmā tribhireva dinairbhavet // ŚivP_1,2.34cd/

tāṃ rudrasaṃhitāṃ yastu bhairavapratimāṃtike // ŚivP_1,2.35ab/

triḥ paṭhetpratyahaṃ maunī sa kāmānakhilāṃllabhet // ŚivP_1,2.35cd/

tāṃ rudrasaṃhitāṃ yastu sapaṭhedvaṭabilvayoḥ // ŚivP_1,2.36ab/

pradakṣiṇāṃ prakurvāṇo brahmahatyā nivartate // ŚivP_1,2.36cd/

kailāsasaṃhitā tatra tato 'pi paramasmṛtā // ŚivP_1,2.37ab/

brahmasvarūpiṇī sākṣātpraṇavārthaprakāśikā // ŚivP_1,2.37cd/

kailāsasaṃhitāyāstu māhātmyaṃ vetti śaṃkaraḥ // ŚivP_1,2.38ab/

kṛtsnaṃ tadardhaṃ vyāsaśca tadardhaṃ vedmyahaṃ dvijāḥ // ŚivP_1,2.38cd/

tatra kiṃcitpravakṣyāmi kṛtsnaṃ vaktuṃ na śakyate // ŚivP_1,2.39ab/

yajjñātvā tatkṣaṇāllokaścittaśuddhimavāpnuyāt // ŚivP_1,2.39cd/

na nāśayati yatpāpaṃ sā raudrī saṃhitā dvijāḥ // ŚivP_1,2.40ab/

tanna paśyāmyahaṃ loke mārgamāṇo 'pi sarvadā // ŚivP_1,2.40cd/

śivenopaniṣatsiṃdhumanthanotpāditāṃ mudā // ŚivP_1,2.41ab/

kumārāyārpitāṃ tāṃ vai sudhāṃ pītvā 'maro bhavet // ŚivP_1,2.41cd/

brahmahatyādipāpānāṃ niṣkṛtiṃ kartumudyataḥ // ŚivP_1,2.42ab/

māsamātraṃ saṃhitāṃ tāṃ paṭhitvā mucyate tataḥ // ŚivP_1,2.42cd/

duṣpratigrahadurbhojyadurālāpādisaṃbhavam // ŚivP_1,2.43ab/

pāpaṃ sakṛtkīrtanena saṃhitā sā vināśayet // ŚivP_1,2.43cd/

śivālaye vilvavane saṃhitāṃ tāṃ paṭhettu yaḥ // ŚivP_1,2.44ab/

sa tatphalamavāpnoti yadvāco 'pi na gocare // ŚivP_1,2.44cd/

saṃhitāṃ tāṃ paṭhan bhaktyā yaḥ śrāddhe bhojayeddvijān // ŚivP_1,2.45ab/

tasya ye pitaraḥ sarve yāṃti śaṃbhoḥ paraṃ padam // ŚivP_1,2.45cd/

caturdaśyāṃ nirāhāro yaḥ paṭhetsaṃhitāṃ ca tām // ŚivP_1,2.46ab/

bilvamūle śivaḥ sākṣātsadevaiśca prapūjyate // ŚivP_1,2.46cd/

anyāpi saṃhitā tatra sarvakāmaphalapradā // ŚivP_1,2.47ab/

ubhe viśiṣṭe vijñeye līlāvijñānapūrite // ŚivP_1,2.47cd/

tadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam // ŚivP_1,2.48ab/

nirmitaṃ tacchivenaiva prathamaṃ brahmasaṃmitam // ŚivP_1,2.48cd/

vidyeśaṃca tathāraudraṃ vaināyakamathaumikam // ŚivP_1,2.49ab/

mātraṃ rudraikādaśakaṃ kailāsaṃ śatarudrakam // ŚivP_1,2.49cd/

koṭirudrasahasrādyaṃ koṭirudraṃ tathaiva ca // ŚivP_1,2.50ab/

vāyavīyaṃ dharmasaṃjñaṃ purāṇamiti bhedataḥ // ŚivP_1,2.50cd/

saṃhitā dvādaśamitā mahāpuṇyatarā matā // ŚivP_1,2.51ab/

tāsāṃ saṃkhyāṃ bruve viprāḥ śṛṇutādaratokhilam // ŚivP_1,2.51cd/

vidyeśaṃ daśāsāhasraṃ rudraṃ vaināyakaṃ tathā // ŚivP_1,2.52ab/

aumaṃ mātṛpurāṇākhyaṃ pratyekāṣṭasahasrakam // ŚivP_1,2.52cd/

trayodaśasahasraṃ hi rudraikādaśakaṃ dvijāḥ // ŚivP_1,2.53ab/

ṣaṭsahasraṃ ca kailāsaṃ śatarudraṃ tadardhakam // ŚivP_1,2.53cd/

koṭirudraṃ triguṇitamekādaśasahasrakam // ŚivP_1,2.54ab/

sahasrakoṭirudrākhyamuditaṃ graṃthasaṃkhyayā // ŚivP_1,2.54cd/

vāyavīyaṃ khābdhiśataṃ gharmaṃ ravisahasrakam // ŚivP_1,2.55ab/

tadevaṃ lakṣasaṃkhyākaṃ śaivasaṃkhyāvibhedataḥ // ŚivP_1,2.55cd/

vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam // ŚivP_1,2.56ab/

śaivaṃ tatra caturthaṃ vai purāṇaṃ saptasaṃhitam // ŚivP_1,2.56cd/

śive saṃkalpitaṃ pūrvaṃ purāṇaṃ granthasaṃkhyayā // ŚivP_1,2.57ab/

śatakoṭipramāṇaṃ hi purā sṛṣṭau suvismṛtam // ŚivP_1,2.57cd/

vyasteṣṭādaśadhā caiva purāṇe dvāparādiṣu // ŚivP_1,2.58ab/

caturlakṣeṇa saṃkṣipte kṛte dvaipāyanādibhiḥ // ŚivP_1,2.58cd/

proktaṃ śivapurāṇaṃ hi caturviṃśatsahasrakam // ŚivP_1,2.59ab/

ślokānāṃ saṃkhyayā saptasaṃhitaṃ brahmasaṃmitam // ŚivP_1,2.59cd/

vidyeśvarākhyā tatrādyā raudrī jñeyā dvitīyikā // ŚivP_1,2.60ab/

tṛtīyā śatarudrākhyā koṭirudrā caturthikā // ŚivP_1,2.60cd/

pañcamī caiva maumākhyā ṣaṣṭhī kailāsasaṃjñikā // ŚivP_1,2.61ab/

saptamī vāyavīyākhyā saptaivaṃ saṃhitāmatāḥ // ŚivP_1,2.61cd/

sasaptasaṃhitaṃ divyaṃ purāṇaṃ śivasaṃjñakam // ŚivP_1,2.62ab/

varīvarti brahmatulyaṃ sarvopari gatipradam // ŚivP_1,2.62cd/

etacchivapurāṇaṃ hi saptasaṃhitamādarāt // ŚivP_1,2.63ab/

paripūrṇaṃ paṭhedyastu sa jīvanmukta ucyate // ŚivP_1,2.63cd/

śrutismṛtipurāṇetihāsāgamaśatāni ca // ŚivP_1,2.64ab/

etacchivapurāṇasya nārhaṃtyalpāṃ kalāmapi // ŚivP_1,2.64cd/

śaivaṃ purāṇamamalaṃ śivakīrtitaṃ tadvyāsena śaivapravaṇena na saṃgṛhītam // ŚivP_1,2.65ab/

saṃkṣepataḥ sakalajīvaguṇopakāre tāpatrayaghnamatulaṃ śivadaṃ satāṃ hi // ŚivP_1,2.65cd/

vikaitavo dharma iha pragīto vedāṃtavijñānamayaḥ pradhānaḥ // ŚivP_1,2.66ab/

amatsarāṃtarbudhavedyavastu satkḷptamatraiva trivargayuktam // ŚivP_1,2.66cd/

śaivaṃ purāṇatilakaṃ khalu satpurāṇaṃ vedāṃtavedavilasatparavastugītam // ŚivP_1,2.67ab/

yo vai paṭhecca śṛṇuyātparamādareṇa śaṃbhupriyaḥ sa hi labhetparamāṃ gatiṃ vai // ŚivP_1,2.67cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ dvidīyo 'dhyāyaḥ

Chapter 3 vyāsa uvāca

ityākarṇya vacaḥ sautaṃ procuste paramarṣayaḥ // ŚivP_1,3.1ab/

vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayādbhutam // ŚivP_1,3.1cd/

iti śrutvā munīnāṃ sa vacanaṃ supraharṣitaḥ // ŚivP_1,3.2ab/

saṃsmarañchaṃkaraṃ sūtaḥ provāca munisattamān // ŚivP_1,3.2cd/

sūta uvāca

śṛṇvaṃtu ṛṣayaḥ sarve smṛtvā śivamanāmayam // ŚivP_1,3.3ab/

purāṇapravaṇaṃ śaivaṃ purāṇaṃ vedasārajam // ŚivP_1,3.3cd/

yatra gītaṃ trikaṃ prītyā bhaktijñānavirāgakam // ŚivP_1,3.4ab/

vedāṃtavedyaṃ sadvastu viśeṣeṇa pravarṇitam // ŚivP_1,3.5ab/

sūta uvāca

śṛṇvaṃtu ṛṣayaḥ sarve purāṇaṃ vedasārajam // ŚivP_1,3.6ab/

purā kālena mahatā kalpe 'tīte punaḥpunaḥ // ŚivP_1,3.6cd/

asminnupasthite kalpe pravṛtte sṛṣṭikarmaṇi // ŚivP_1,3.7ab/

munīnāṃ ṣaṭkulīnānāṃ bruvatāmitaretaram // ŚivP_1,3.7cd/

idaṃ paramidaṃ neti vivādaḥ sumahānabhūt // ŚivP_1,3.8ab/

te 'bhijagmurvidhātāraṃ brahmāṇaṃ praṣṭumavyayam // ŚivP_1,3.8cd/

vāgbhirvinayagarbhābhiḥ sarve prāṃjalayo 'bruvan // ŚivP_1,3.9ab/

tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam // ŚivP_1,3.9cd/

kaḥ pumānsarvatattvebhyaḥ purāṇaḥ parataḥ paraḥ // ŚivP_1,3.10ab/

brahmovāca

yato vāco nivartaṃte aprāpya manasā saha // ŚivP_1,3.10cd/

yasmātsarvamidaṃ brahmaviṣṇurudreṃdrapūrvakam // ŚivP_1,3.11ab/

sahabhūteṃdriyaiḥ sarvaiḥ prathamaṃ saṃprasūyate // ŚivP_1,3.11cd/

eṣa devo mahādevaḥ sarvajño jagadīśvaraḥ // ŚivP_1,3.12ab/

ayaṃ tu parayā bhaktyā dṛśyate nā 'nyathā kvacit // ŚivP_1,3.12cd/

rudro harirharaścaiva tathānye ca sureśvarāḥ // ŚivP_1,3.13ab/

bhaktyā paramayā tasya nityaṃ darśanakāṃkṣiṇaḥ // ŚivP_1,3.13cd/

bahunātra kimuktena śive bhaktyā vimucyate // ŚivP_1,3.14ab/

prasādāddevatābhaktiḥ prasādo bhaktisaṃbhavaḥ // ŚivP_1,3.14cd/

yathehāṃkurato bījaṃ bījato vā yathāṃkuraḥ // ŚivP_1,3.14ef/

tasmādīśaprasādārthaṃ yūyaṃ gatvā bhuvaṃ dvijāḥ // ŚivP_1,3.15ab/

dīrghasatraṃ samākṛdhvaṃ yūyaṃ varṣasahasrakam // ŚivP_1,3.15cd/

amuṣyaivādhvareśasya śivasyaiva prasādataḥ // ŚivP_1,3.16ab/

vedoktavidyāsāraṃ tu jñāyate sādhyasādhanaṃ // ŚivP_1,3.16cd/

munaya ūcuḥ

atha kiṃ paramaṃ sādhyaṃ kiṃvā tatsādhanaṃ param // ŚivP_1,3.17ab/

sādhakaḥ kīdṛśastatra tadidaṃ brūhi tattvataḥ // ŚivP_1,3.17cd/

brahmovāca

sādhyaṃ śivapadaprāptiḥ sādhanaṃ tasya sevanam // ŚivP_1,3.18ab/

sādhakastatprasādādyo 'nityādiphalaniḥspṛhaḥ // ŚivP_1,3.18cd/

karma kṛtvā tu vedoktaṃ tadarpitamahāphalam // ŚivP_1,3.19ab/

parameśapadaprāptaḥ sālokyādikramāttataḥ // ŚivP_1,3.19cd/

tattadbhaktyanusāreṇa sarveṣāṃ paramaṃ phalam // ŚivP_1,3.20ab/

tatsādhanaṃ bahuvidhaṃ sākṣādīśena bodhitam // ŚivP_1,3.20cd/

saṃkṣipya tatra vaḥ sāraṃ sādhanaṃ prabravīmyaham // ŚivP_1,3.21ab/

śrotreṇa śravaṇaṃ tasya vacasā kīrtanaṃ tathā // ŚivP_1,3.21cd/

manasā mananaṃ tasya mahāsādhanamucyate // ŚivP_1,3.22ab/

śrotavyaḥ kīrtitavyaśca mantavyaśca maheśvaraḥ // ŚivP_1,3.22cd/

iti śrutipramāṇaṃ naḥ sādhanenā 'munā param // ŚivP_1,3.23ab/

sādhyaṃ vrajata sarvārthasādhanaikaparāyaṇāḥ // ŚivP_1,3.23cd/

pratyakṣaṃ cakṣuṣā dṛṣṭvā tatra lokaḥ pravartate // ŚivP_1,3.24ab/

apratyakṣaṃ hi sarvatra jñātvā śrotreṇa ceṣṭate // ŚivP_1,3.24cd/

tasmācchravaṇamevādau śrutvā gurumukhādbudhaḥ // ŚivP_1,3.25ab/

tataḥ saṃsādhayedanyatkīrtanaṃ mananaṃ sudhīḥ // ŚivP_1,3.25cd/

kramānmananaparyaṃte sādhane 'sminsusādhite // ŚivP_1,3.26ab/

śivayogo bhavettena sālokyādikramācchanaiḥ // ŚivP_1,3.26cd/

sarvāṃgavyādhayaḥ paścātsarvānaṃdaśca līyate // ŚivP_1,3.27ab/

abhyāsātkleśametadvai paścādādyaṃtamaṃgalam // ŚivP_1,3.27cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe tṛtīyo 'dhyāyaḥ

Chapter 4 munaya ūcuḥ

mananaṃ kīdṛśaṃ brahmañchravaṇaṃ cāpi kīdṛśam // ŚivP_1,4.1ab/

kīrtanaṃ vā kathaṃ tasya kīrtayaitadyathāyatham // ŚivP_1,4.1cd/

brahmovaca

pūjājapeśaguṇarūpavilāsanāmnāṃ yuktipriyeṇa manasā pariśodhanaṃ yat // ŚivP_1,4.2ab/

tatsaṃtataṃ mananamīśvaradṛṣṭilabhyaṃ sarveṣu sādhanavareṣvapi mukhyamukhyam // ŚivP_1,4.2cd/

gītātmanā śrutipadena ca bhāṣayā vā śaṃbhupratāpaguṇarūpavilāsanāmnām // ŚivP_1,4.3ab/

vācā sphuṭaṃ tu rasavatstavanaṃ yadasya tatkīrtanaṃ bhavati sā dhanamatra madhyam // ŚivP_1,4.3cd/

yenāpi kena karaṇena ca śabdapuṃjaṃ yatra kvacicchivaparaṃ śravaṇeṃdriyeṇa // ŚivP_1,4.4ab/

strīkelivaddṛḍhataraṃ praṇidhīyate yattadvai budhāḥ śravaṇamatra jagatprasiddham // ŚivP_1,4.4cd/

satsaṃgamena bhavati śravaṇaṃ purastātsaṃkīrtanaṃ paśupateratha taddṛḍhaṃ syāt // ŚivP_1,4.5ab/

sarvottamaṃ bhavati tanmananaṃ tadaṃte sarvaṃ hi saṃbhavati śaṃkaradṛṣṭipāte // ŚivP_1,4.5cd/

sūta uvāca

asminsādhanamāhatmye purā vṛttaṃ munīśvarāḥ // ŚivP_1,4.6ab/

yuṣmadarthaṃ pravakṣyāmi śṛṇudhvamavadhānataḥ // ŚivP_1,4.6cd/

purā mama gururvyāsaḥ parāśaramuneḥ sutaḥ // ŚivP_1,4.7ab/

tapaścacāra saṃbhrāṃtaḥ sarasvatyāstaṭe śubhe // ŚivP_1,4.7cd/

gacchanyadṛchayā tatra vimānenārkarociṣā // ŚivP_1,4.8ab/

sanatkumāro bhagavāndadarśa mama deśikam // ŚivP_1,4.8cd/

dhyānārūḍhaḥ prabuddho 'sau dadarśa tamajātmajam // ŚivP_1,4.9ab/

praṇipatyāha saṃbhrāṃtaḥ paraṃ kautūhalaṃ muniḥ // ŚivP_1,4.9cd/

dattvārghyamasmai pradadau devayogyaṃ ca viṣṭiram // ŚivP_1,4.10ab/

prasannaḥ prāha taṃ prahvaṃ prabhurgaṃbhīrayā girā // ŚivP_1,4.10cd/

sanatkumāra uvāca

satyaṃ vastu mune dadhyāḥ sākṣātkaraṇagocaraḥ // ŚivP_1,4.11ab/

sa śivothāsahāyotra tapaścarasi kiṃ kṛte // ŚivP_1,4.11cd/

evamuktaḥ kumāreṇa provāca svāśayaṃ muniḥ // ŚivP_1,4.12ab/

dharmārthakāmamokṣāśca vedamārge kṛtādarāḥ // ŚivP_1,4.12cd/

bahudhā sthāpitā loke mayā tvatkṛpayā tathā // ŚivP_1,4.13ab/

evaṃ bhutasya mepyevaṃ gurubhūtasya sarvataḥ // ŚivP_1,4.13cd/

muktisādhanakaṃ jñānaṃ nodeti paramādbhutam // ŚivP_1,4.14ab/

tapaścarāmi muktyarthaṃ na jāne tatra kāraṇam // ŚivP_1,4.14cd/

itthaṃ kumāro bhagavān vyāsena muninārthitaḥ // ŚivP_1,4.15ab/

samarthaḥ prāha vipreṃdrā niścayaṃ muktikāraṇam // ŚivP_1,4.15cd/

śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ ca mahattaram // ŚivP_1,4.16ab/

trayaṃ sādhanamuktaṃ ca vidyate vedasaṃmatam // ŚivP_1,4.16cd/

purāhamatha saṃbhrāṃto hyanyasādhanasaṃbhramaḥ // ŚivP_1,4.17ab/

acale maṃdare śaile tapaścaraṇamācaram // ŚivP_1,4.17cd/

śivājñayā tataḥ prāpto bhagavānnandikeśvaraḥ // ŚivP_1,4.18ab/

sa me dayālurbhagavānsarvasākṣī gaṇeśvaraḥ // ŚivP_1,4.18cd/

uvāca mahyaṃ sasnehaṃ muktisādhanamuttamam // ŚivP_1,4.19ab/

śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ vedasaṃmatam // ŚivP_1,4.19cd/

trikaṃ ca sādhanaṃ muktau śivena mama bhāṣitam // ŚivP_1,4.20ab/

śravaṇādiṃ brahmankuruṣveti muhurmuhuḥ // ŚivP_1,4.20cd/

evamuktvā tato vyāsaṃ sānugo vidhinaṃdanaḥ // ŚivP_1,4.21ab/

jagāma svavimānena padaṃ paramaśobhanam // ŚivP_1,4.21cd/

evamuktaṃ samāsena pūrvavṛttāṃtamuttamam // ŚivP_1,4.22ab/

ṛṣaya ūcuḥ

śravaṇāditrayaṃ sūta muktyopāyastvayeritaḥ // ŚivP_1,4.22cd/

śravaṇāditrike 'śaktaḥ kiṃ kṛtvā mucyate janaḥ // ŚivP_1,4.23ab/

ayatnenaiva muktiḥ syātkarmaṇā kena hetunā // ŚivP_1,4.23cd/

iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyaṃ sādhyasādhanakhaṇḍe caturtho 'dhyāyaḥ

Chapter 5 sūta uvāca

śravaṇāditrike 'śakto liṃgaṃ beraṃ ca śāṃkaram // ŚivP_1,5.1ab/

saṃsthāpya nityamabhyarcya taretsaṃsārasāgaram // ŚivP_1,5.1cd/

api dravyaṃ vahedeva yathābalamavaṃcayan // ŚivP_1,5.2ab/

arpayelliṃgaberārthamarcayedapi saṃtatam // ŚivP_1,5.2cd/

maṃḍapaṃ gopuraṃ tīrthaṃ maṭhaṃ kṣetraṃ tathotsavam // ŚivP_1,5.3ab/

vastraṃ gaṃdhaṃ ca mālyaṃ ca dhūpaṃ dīpaṃ ca bhaktitaḥ // ŚivP_1,5.3cd/

vividhānnaṃ ca naivedyamapūpavyaṃjanairyutam // ŚivP_1,5.4ab/

chatraṃ dhvajaṃ ca vyajanaṃ cāmaraṃ cāpi sāṃgakam // ŚivP_1,5.4cd/

rājopacāravatsarvaṃ dhārayelliṃgaberayoḥ // ŚivP_1,5.5ab/

pradakṣiṇāṃ namaskāraṃ yathāśakti japaṃ tathā // ŚivP_1,5.5cd/

āvāhanādisargāṃtaṃ nityaṃ kuryātsubhaktitaḥ // ŚivP_1,5.6ab/

itthamabhyarcya yandevaṃ liṃgebere ca śāṃkare // ŚivP_1,5.6cd/

siddhimeti śivaprītyā hitvāpi śravaṇādikam // ŚivP_1,5.7ab/

liṃgaberārcanāmātrānmuktāḥ purve mahājanāḥ // ŚivP_1,5.7cd/

manuya ūcuḥ

beramātre tu sarvatra pūjyaṃte devatāgaṇāḥ // ŚivP_1,5.8ab/

liṃgebere ca sarvatra kathaṃ saṃpūjyate śivaḥ // ŚivP_1,5.8cd/

sūta uvāca

aho munīśvarāḥ puṇyaṃ praśnametanmahādbhutam // ŚivP_1,5.9ab/

atra vaktā mahādevo nānyo 'sti puruṣaḥ kvacit // ŚivP_1,5.9cd/

śivenoktaṃ pravakṣyāmi kramādgurumukhācchrutam // ŚivP_1,5.10ab/

śivaiko brahmarūpatvānniṣkalaḥ parikīrtitaḥ // ŚivP_1,5.10cd/

rūpitvātsakalastadvattasmātsakalaniṣkalaḥ // ŚivP_1,5.11ab/

niṣkalatvānnirākāraṃ liṃgaṃ tasya samāgatam // ŚivP_1,5.11cd/

sakalatvāttathā beraṃ sākāraṃ tasya saṃgatam // ŚivP_1,5.12ab/

sakalākalarūpatvādbrahmaśabdābhidhaḥ paraḥ // ŚivP_1,5.12cd/

api liṃge ca bere ca nityamabhyarcyate janaiḥ // ŚivP_1,5.13ab/

abrahmatvāttadanyeṣāṃ niṣkalatvaṃ na hi kvacit // ŚivP_1,5.13cd/

tasmātte niṣkale liṃge nārādhyaṃte sureśvarāḥ // ŚivP_1,5.14ab/

abrahmatvācca jīvatvāttathānye devatāgaṇāḥ // ŚivP_1,5.14cd/

tūṣṇīṃ sakalamātratvādarcyaṃte beramātrake // ŚivP_1,5.15ab/

jīvatvaṃ śaṃkarānyeṣāṃ brahmatvaṃ śaṃkarasya ca // ŚivP_1,5.15cd/

vedāṃtasārasaṃsiddhaṃ praṇavārthe prakāśanāt // ŚivP_1,5.16ab/

evameva purā pṛṣṭo maṃdare nandikeśvaraḥ // ŚivP_1,5.16cd/

sanatkumāramuninā brahmaputreṇa dhīmatā // ŚivP_1,5.17ab/

sanatkumāra uvāca

śivānyadevavaśyānāṃ sarveṣāmapi sarvataḥ // ŚivP_1,5.17cd/

beramātraṃ ca pūjārthaṃ śrutaṃ dṛṣṭaṃ ca bhūriśaḥ // ŚivP_1,5.18ab/

śivamātrasya pūjāyāṃ liṃgaṃ beraṃ ca dṛśyate // ŚivP_1,5.18cd/

atastadbrūhi kalyāṇa tattvaṃ me sādhubodhanam // ŚivP_1,5.19ab/

nandikeśvara uvāca

anuttaramimaṃ praśnaṃ rahasyaṃ brahmalakṣaṇam // ŚivP_1,5.19cd/

kathayāmi śivenoktaṃ bhaktiyuktasya te 'nagha // ŚivP_1,5.20ab/

śivasya brahmarūpatvānniṣkalatvācca niṣkalam // ŚivP_1,5.20cd/

liṃgaṃ tasyaiva pūjāyāṃ sarvavedeṣu saṃmatam // ŚivP_1,5.21ab/

tasyaiva sakalatvācca tathā sakalaniṣkalam // ŚivP_1,5.21cd/

sakalaṃ ca tathā beraṃ pūjāyāṃ lokasaṃmatam // ŚivP_1,5.22ab/

śivānyeṣāṃ ca jīvatvātsakalatvācca sarvataḥ // ŚivP_1,5.22cd/

beramātraṃ ca pūjāyāṃ saṃmataṃ vedanirṇaye // ŚivP_1,5.23ab/

svāvirbhāve ca devānāṃ sakalaṃ rūpameva hi // ŚivP_1,5.23cd/

śivasya liṃgaṃ beraṃ ca darśane dṛśyate khalu // ŚivP_1,5.24ab/

sanatkumāra uvāca

uktaṃ tvayā mahābhāga liṃgaberapracāraṇam // ŚivP_1,5.24cd/

śivasya ca tadanyeṣāṃ vibhajya paramārthataḥ // ŚivP_1,5.25ab/

tasmāttadeva paramaṃ liṃgaberādisaṃbhavam // ŚivP_1,5.25cd/

śrotumicchāmi yogīṃdra liṃgāvirbhāvalakṣaṇam // ŚivP_1,5.26ab/

nandikeśvara uvāca

śṛṇu vatsa bhavatprītyā vakṣyāmi paramārthataḥ // ŚivP_1,5.26cd/

purā kalpe mahākāle prapanne lokaviśrute // ŚivP_1,5.27ab/

āyudhyetāṃ mahātmānau brahmaviṣṇū parasparam // ŚivP_1,5.27cd/

tayormānaṃ nirākartuṃ tanmadhye parameśvaraḥ // ŚivP_1,5.28ab/

niṣkalastaṃbharūpeṇa svarūpaṃ samadarśayat // ŚivP_1,5.28cd/

tataḥ svaliṃgacihnatvātstambhato niṣkalaṃ śivaḥ // ŚivP_1,5.29ab/

svaliṃgaṃ darśayāmāsa jagatāṃ hitakāmyayā // ŚivP_1,5.29cd/

tadāprabhṛti lokeṣu niṣkalaṃ liṃgamaiśvaram // ŚivP_1,5.30ab/

sakalaṃ ca tathā beraṃ śivasyaiva prakalpitam // ŚivP_1,5.30cd/

śivānyeṣaḥ tu devānāṃ beramātraṃ prakalpitam // ŚivP_1,5.31ab/

tattadberaṃ tu devānāṃ tattadbhogapradaṃ śubham // ŚivP_1,5.31cd/

śivasya liṃgaberatvaṃ bhogamokṣapradaṃ śubham // ŚivP_1,5.31ef/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ pañcamo 'dhyāyaḥ

Chapter 6 nandikeśvara uvāca

purā kadācidyogīṃdra viṣṇurviṣadharāsanaḥ // ŚivP_1,6.1ab/

suṣvāpa parayā bhūtyā svānugairapi saṃvṛtaḥ // ŚivP_1,6.1cd/

yadṛcchayā gatastatra brahmā brahmavidāṃvaraḥ // ŚivP_1,6.2ab/

apṛcchatpuṃḍarīkākṣaṃ śayanaṃ sarvasundaram // ŚivP_1,6.2cd/

kastvaṃ puruṣavaccheṣe dṛṣṭvā māmapi dṛptavat // ŚivP_1,6.3ab/

uttiṣṭha vatsa māṃ paśya tava nāthamihāgatam // ŚivP_1,6.3cd/

āgataṃ gurumārādhyaṃ dṛṣṭvā yo dṛptavaccaret // ŚivP_1,6.4ab/

drohiṇastasya mūḍhasya prāyaścittaṃ vidhīyate // ŚivP_1,6.4cd/

iti śrutvā vacaḥ kruddho bahiḥ śāṃtavadācarat // ŚivP_1,6.5ab/

svasti te svāgataṃ vatsa tiṣṭha pīṭhamito viśa // ŚivP_1,6.5cd/

kimu te vyāgravadvaktraṃ vibhāti viṣamekṣaṇam // ŚivP_1,6.6ab/

brahmovāca

vatsa viṣṇo mahāmānamāgataṃ kālavegataḥ // ŚivP_1,6.6cd/

pitāmahaśca jagataḥ pātā ca tava vatsaka // ŚivP_1,6.7ab/

viṣṇuruvāca

matsthaṃ jagadidaṃ vatsa manuṣe tvaṃ hi coravat // ŚivP_1,6.7cd/

mannābhikamalājjātaḥ putrastvaṃ bhāṣase vṛthā // ŚivP_1,6.8ab/

nandikeśvara uvāca

evaṃ hi vadatostatra mugdhayorajayostadā // ŚivP_1,6.8cd/

ahameva baro na tvamahaṃ prabhurahaṃ prabhuḥ // ŚivP_1,6.9ab/

parasparaṃ haṃtukāmau cakratuḥ samarodyamam // ŚivP_1,6.9cd/

yuyudhāte 'marau vīrau haṃsapakṣīṃdravāhanau // ŚivP_1,6.10ab/

vairaṃcyā vaiṣṇavāścaivaṃ mitho yuyudhire tadā // ŚivP_1,6.10cd/

tāvadvimānagatayaḥ sarvā vai devajātayaḥ // ŚivP_1,6.11ab/

didṛkṣavaḥ samājagmuḥ samaraṃ taṃ mahādbhutam // ŚivP_1,6.11cd/

kṣipaṃtaḥ puṣpavarṣāṇi paśyaṃtaḥ svairamaṃbare // ŚivP_1,6.12ab/

suparṇavāhanastatra kruddho vai brahmavakṣasi // ŚivP_1,6.12cd/

mumoca bāṇānasahānastrāṃśca vividhānbahūn // ŚivP_1,6.13ab/

mumocā 'tha vidhiḥ kruddho viṣṇorurasi duḥsahān // ŚivP_1,6.13cd/

bāṇānanalasaṃkāśānastrāṃśca bahuśastadā // ŚivP_1,6.14ab/

tadāścaryamiti spaṣṭaṃ tayoḥ samaragocaram // ŚivP_1,6.14cd/

samīkṣya daivatagaṇāḥ śaśaṃsurbhṛśamākulāḥ // ŚivP_1,6.15ab/

tato viṣṇuḥ susaṃkruddhaḥ śvasanvyasanakarśitaḥ // ŚivP_1,6.15cd/

māheśvarāstraṃ matimān saṃdadhe brahmaṇopari // ŚivP_1,6.16ab/

tato brahmā bhṛśaṃ kruddhaḥ kaṃpayanviśvameva hi // ŚivP_1,6.16cd/

astraṃ pāśupataṃ ghoraṃ saṃdadhe viṣṇuvakṣasi // ŚivP_1,6.17ab/

tatastadutthitaṃ vyomni tapanāyutasannibham // ŚivP_1,6.17cd/

sahasramukhamatyugraṃ caṃḍavātabhayaṃkaram // ŚivP_1,6.18ab/

astradvayamidaṃ tatra brahmaviṣṇvorbhayaṃkaram // ŚivP_1,6.18cd/

itthaṃ babhūva samaro brahmaviṣṇvoḥ parasparam // ŚivP_1,6.19ab/

tato devagaṇāḥ sarve viṣaṇṇā bhṛśamākulāḥ // ŚivP_1,6.19cd/

ūcuḥ parasparaṃ tāta rājakṣobhe yathā dvijāḥ // ŚivP_1,6.19ef/

sṛṣṭiḥ sthitiśca saṃhārastiro bhāvopyanugrahaḥ // ŚivP_1,6.20ab/

yasmātpravartate tasmai brahmaṇe ca triśūline // ŚivP_1,6.20cd/

aśakyamanyairyadanugrahaṃ vinā tṛṇakṣayopyatra yadṛcchayā kvacit // ŚivP_1,6.21ab/

iti devābhayaṃ kṛtvā vicinvaṃtaḥ śivakṣayam // ŚivP_1,6.22ab/

jagmuḥ kailāsaśikharaṃ yatrāste caṃdraśekharaḥ // ŚivP_1,6.22cd/

dṛṣṭvaivamamarā hṛṣṭāḥ padaṃtatpārameśvaram // ŚivP_1,6.23ab/

praṇemuḥ praṇavākāraṃ praviṣṭāstatra sadmani // ŚivP_1,6.23cd/

tepi tatra sabhāmadhye maṃḍape maṇiviṣṭare // ŚivP_1,6.24ab/

virājamānamumayā dadṛśurdevapuṃgavam // ŚivP_1,6.24cd/

savyottaretarapadaṃ tadarhitakarāṃ bujam // ŚivP_1,6.25ab/

svagaṇaiḥ sarvato juṣṭaṃ sarvalakṣaṇalakṣitam // ŚivP_1,6.25cd/

vījyamānaṃ viśoṣajaiḥ strījanaistīvrabhāvanaiḥ // ŚivP_1,6.26ab/

śasyamānaṃ sadāvedairanugṛhṇaṃtamīśvaram // ŚivP_1,6.26cd/

dṛṣṭvaivamīśamamarāḥ saṃtoṣasalilekṣaṇāḥ // ŚivP_1,6.27ab/

daṃḍavaddūrato vatsa namaścakrurmahāgaṇāḥ // ŚivP_1,6.27cd/

tānavekṣya patirdevānsamīpe cāhvayadgaṇaiḥ // ŚivP_1,6.28ab/

atha saṃhlādayandevāndevo devaśikhāmaṇiḥ // ŚivP_1,6.28cd/

avocadarthagaṃbhīraṃ vacanaṃ madhumaṃgalam // ŚivP_1,6.28ef/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ ṣaṣṭho 'dhyāyaḥ

Chapter 7 īśvara uvāca

vatsakāḥ svastivaḥ kaccidvartate mama śāsanāt // ŚivP_1,7.1ab/

jagacca devatāvaṃśaḥ svasvakarmaṇi kiṃ navā // ŚivP_1,7.1cd/

prāgeva viditaṃ yuddhaṃ brahmaviṣṇvormayāsurāḥ // ŚivP_1,7.2ab/

bhavatāmabhitāpena paunaruktyena bhāṣitam // ŚivP_1,7.2cd/

iti sasmitayā mādhvyā kumāraparibhāṣayā // ŚivP_1,7.3ab/

samatoṣayadaṃbāyāḥ sa patistatsuravrajam // ŚivP_1,7.3cd/

atha yuddhāṃgaṇaṃ gaṃtuṃ haridhātroradhīśvaraḥ // ŚivP_1,7.4ab/

ājñāpayadgaṇeśānāṃ śataṃ tatraiva saṃsadi // ŚivP_1,7.4cd/

tato vādyaṃ bahuvidhaṃ prayāṇāya pareśituḥ // ŚivP_1,7.5ab/

gaṇeśvarāśca saṃnaddhā nānāvāhanabhūṣaṇāḥ // ŚivP_1,7.5cd/

praṇavākāramādyaṃtaṃ pañcamaṃḍalamaṃḍitam // ŚivP_1,7.6ab/

āruroha rathaṃ bhadramaṃbikāpatirīśvaraḥ // ŚivP_1,7.6cd/

sasūnugaṇamiṃdrādyāḥ sarvepyanuyayuḥ surāḥ // ŚivP_1,7.6ef/

citradhvajavyajanacāmarapuṣpavarṣasaṃgatinṛtyanivahairaipi vādyavargaiḥ // ŚivP_1,7. 7ab/

saṃmānitaḥ paśupatiḥ parayā ca devyā sākaṃ tayoḥ samarabhūmimagātsasainyaḥ // ŚivP_1,7.7cd/

samīkṣyaṃ tu tayoryuddhaṃ nigūḍho 'bhraṃ samāsthitaḥ // ŚivP_1,7.8ab/

samāptavādyanirghoṣaḥ śāṃtorugaṇaniḥsvanaḥ // ŚivP_1,7.8cd/

atha brahmācyutau vīrau haṃtukāmau parasparam // ŚivP_1,7.9ab/

māheśvareṇa cā 'streṇa tathā pāśupatena ca // ŚivP_1,7.9cd/

astrajvālairatho dagdhaṃ brahmaviṣṇvorjagattrayam // ŚivP_1,7.10ab/

īśopi taṃ nirīkṣyātha hyakālapralayaṃ bhṛśam // ŚivP_1,7.10cd/

mahānalastaṃbhavibhīṣaṇākṛtirbabhūva tanmadhyatale sa niṣkalaḥ // ŚivP_1,7.11ab/

te astre cāpi sajvāle lokasaṃharaṇakṣame // ŚivP_1,7.12ab/

nipatetuḥ kṣaṇe naiva hyāvirbhūte mahānale // ŚivP_1,7.12cd/

dṛṣṭvā tadadbhutaṃ citramastraśāṃtikaraṃ śubham // ŚivP_1,7.13ab/

kimetadadbhutākāramityūcuśca parasparam // ŚivP_1,7.13cd/

atīṃdriyamidaṃ staṃbhamagnirūpaṃ kimutthitam // ŚivP_1,7.14ab/

asyordhvamapi cādhaścāvayorlakṣyameva hi // ŚivP_1,7.14cd/

iti vyavasitau vīrau militau vīramāninau // ŚivP_1,7.15ab/

tatparau tatparīkṣārthaṃ pratasthāte 'tha satvaram // ŚivP_1,7.15cd/

āvayormiśrayostatra kāryamekaṃ na saṃbhavet // ŚivP_1,7.16ab/

ityuktvā sūkaratanurviṣṇustasyādimīyivān // ŚivP_1,7.16cd/

tathā brahmāhaṃ satanustadaṃtaṃ vīkṣituṃ yayau // ŚivP_1,7.17ab/

bhittvā pātālanilayaṃ gatvā dūrataraṃ hariḥ // ŚivP_1,7.17cd/

nā 'pi śyāttasya saṃsthānaṃ staṃbhasyānalavarcasaḥ // ŚivP_1,7.18ab/

śrāṃtaḥ sa sūkaraharīḥ prāpa pūrvaṃ raṇāṃgaṇam // ŚivP_1,7.18cd/

atha gacchaṃstu vyomnā ca vidhistāta pitā tava // ŚivP_1,7.19ab/

dadarśa ketakī puṣpaṃ kiṃcidvicyutamadbhutam // ŚivP_1,7.19cd/

atisaurabhyamamlānaṃ bahuvarṣacyutaṃ tathā // ŚivP_1,7.20ab/

anvīkṣya ca tayoḥ kṛtyaṃ bhagavānparameśvaraḥ // ŚivP_1,7.20cd/

parihāsaṃ tu kṛtavānkaṃpanāccalitaṃ śiraḥ // ŚivP_1,7.21ab/

tasmāttāvanugṛhṇātuṃ cyutaṃ ketakamuttamam // ŚivP_1,7.21cd/

kiṃ tvaṃ patasi puṣpeśa puṣparāṭ kena vā dhṛtam // ŚivP_1,7.22ab/

ādimasyāprameyasya staṃbhamadhyāccyutaściram // ŚivP_1,7.22cd/

na saṃpaśyāmi tasmāttvaṃ jahyāśāmaṃtadarśane // ŚivP_1,7.23ab/

asyāṃ tasya ca sevārthaṃ haṃsamūrtirihāgataḥ // ŚivP_1,7.23cd/

itaḥ paraṃ sakhe me 'dya tvayā kartavyamīpsitam // ŚivP_1,7.24ab/

mayā saha tvayā vācyametadviṣṇośca sannidhau // ŚivP_1,7.24cd/

staṃbhāṃto vīkṣito dhātrā tatra sākṣyahamacyuta // ŚivP_1,7.25ab/

ityuktvā ketakaṃ tatra praṇanāma punaḥ naḥ // ŚivP_1,7.25cd/

asatyamapi śastaṃ syādāpadītyanuśāsanam // ŚivP_1,7.25ef/

samīkṣya tatrā 'cyutamāyataśramaṃ pranaṣṭaharṣaṃ tu nanarta harṣāt // ŚivP_1,7.26ab/

uvāca cainaṃ paramārthamacyutaṃ ṣaṃḍhāttavādaḥ sa vidhistato 'cyutam // ŚivP_1,7.26cd/

staṃbhāgrametatsamudīkṣitaṃ hare tatraiva sākṣī nanu ketakaṃ tvidam // ŚivP_1,7.27ab/

tato 'vadattatra hi ketakaṃ mṛṣā tatheti taddhātṛvacastadaṃtike // ŚivP_1,7.27cd/

hariśca tatsatyamitīva ciṃtayaṃścakāra tasmai vidhaye namaḥ svayam // ŚivP_1,7.28ab/

ṣoḍaśairupacāraiśca pūjayāmāsa taṃ vidhim // ŚivP_1,7.28cd/

vidhiṃ prahartuṃ śaṭhamagniliṃgataḥ sa īśvarastatra babhūva sākṛtiḥ // ŚivP_1,7.29ab/

samutthitaḥ svāmi vilokanātpunaḥ prakaṃpapāṇiḥ parigṛhya tatpadam // ŚivP_1,7.29cd/

ādyaṃtahīnavapuṣi tvayi mohabuddhyā bhūyādvimarśa iha nāvati kāmanotthaḥ // ŚivP_1,7.30ab/

sa tvaṃ prasīda karuṇākara kaśmalaṃ nau mṛṣṭaṃ kṣamasva vihitaṃ bhavataiva kelyā // ŚivP_1,7.30cd/

īśvara uvāca

vatsaprasanno 'smi hare yatastvamīśatvamicchannapi satyavākyam // ŚivP_1,7.31ab/

brūyāstataste bhavitā janeṣu sāmyaṃ mayā satkṛtirapyalapthāḥ // ŚivP_1,7.31cd/

itaḥ paraṃ te pṛthagātmanaśca kṣetrapratiṣṭhotsavapūjanaṃ ca // ŚivP_1,7.32ab/

iti devaḥ purā prītaḥ satyena haraye param // ŚivP_1,7.33ab/

dadau svasāmyamatyarthaṃ devasaṃghe ca paśyati // ŚivP_1,7.33cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptamo 'dhyāyaḥ

Chapter 8 nandikeśvara uvāca

sasarjātha mahādevaḥ puruṣaṃ kaṃcidadbhutam // ŚivP_1,8.1ab/

bhairavākhyaṃ bhruvormadhyādbrahmadarpajighāṃsayā // ŚivP_1,8.1cd/

sa vai tadā tatra patiṃ praṇamya śivamaṃgaṇe // ŚivP_1,8.2ab/

kiṃ kāryaṃ karavāṇyatra śīghramājñāpaya prabho // ŚivP_1,8.2cd/

vatsayo 'yaṃ vidhiḥ sākṣājjagatāmādyadaivatam // ŚivP_1,8.3ab/

nūnamarcaya khaḍgaṃ svaṃ tigmena javasā param // ŚivP_1,8.3cd/

sa vai gṛhītvaikakareṇa keśaṃ tatpañcamaṃ dṛptamasatyabhāṣaṇam // ŚivP_1,8.4ab/

chittvā śirāṃsyasya nihaṃtumudyataḥ prakaṃpayankhaḍgamatisphuṭaṃ karaiḥ // ŚivP_1,8.4cd/

pitā tavotsṛṣṭavibhūṣaṇāṃbarasraguttarīyāmalakeśasaṃhatiḥ // ŚivP_1,8.5ab/

pravātaraṃbheva lateva caṃcalaḥ papāta vai bhairavapādapaṃkaje // ŚivP_1,8.5cd/

tāvadvidhiṃ tāta didṛkṣuracyutaḥ kṛpālurasmatpatipādapallavam // ŚivP_1,8.6ab/

niṣicya bāṣpairavadatkṛtāṃjaliryathā śiśuḥ svaṃ pitaraṃ kalākṣaram // ŚivP_1,8.6cd/

acyuta uvāca

tvayā prayatnena purā hi dattaṃ yadasya pañcānanamīśacihnam // ŚivP_1,8.7ab/

tasmātkṣamasvādyamanugrahārhaṃ kuru prasādaṃ vidhaye hyamuṣmai // ŚivP_1,8.7cd/

ityarthito 'cyuteneśastuṣṭaḥ suragaṇāṃgaṇe // ŚivP_1,8.8ab/

nivartayāmāsa tadā bhairavaṃ brahmadaṃḍataḥ // ŚivP_1,8.8cd/

athāha devaḥ kitavaṃ vidhiṃ vigatakaṃdharam // ŚivP_1,8.9ab/

brahmaṃstvamarhaṇākāṃkṣī śaṭhamīśatvamāsthitaḥ // ŚivP_1,8.9cd/

nātaste satkṛtirloke bhūyātsthānotsavādikam // ŚivP_1,8.10ab/

brahmovaca

svāminprasīdādya mahāvibhūte manye varaṃ varada me śirasaḥ pramokṣam // ŚivP_1,8.10cd/

namastubhyaṃ bhagavate baṃdhave viśvayonaye // ŚivP_1,8.11ab/

sahiṣṇave sarvadoṣāṇāṃ śaṃbhave śailadhanvane // ŚivP_1,8.11cd/

īśvara uvāca

arājabhayametadvai jagatsarvaṃ na śiṣyati // ŚivP_1,8.12ab/

tatastvaṃ jahi daṃḍārhaṃ vaha lokadhuraṃ śiśo // ŚivP_1,8.12cd/

varaṃ dadāmi te tatra gṛhāṇa durlabhaṃ param // ŚivP_1,8.13ab/

vaitānikeṣu gṛhyeṣu yajñe ca bhavān guruḥ // ŚivP_1,8.13cd/

niṣphalastvadṛte yajñaḥ sāṃgaśca sahadakṣiṇaḥ // ŚivP_1,8.14ab/

athāha devaḥ kitavaṃ ketakaṃ kūṭasākṣiṇam // ŚivP_1,8.14cd/

re re ketaka duṣṭastvaṃ śaṭha dūramito vraja // ŚivP_1,8.15ab/

mamāpi prema te puṣpe mā bhūtpūjāsvitaḥ param // ŚivP_1,8.15cd/

ityukte tatra devena ketakaṃ devajātayaḥ // ŚivP_1,8.16ab/

sarvāni vārayāmāsustatpārśvādanyatastadā // ŚivP_1,8.16cd/

ketaka uvāca

namaste nātha me janmaniṣphalaṃ bhavadājñayā // ŚivP_1,8.17ab/

saphalaṃ kriyatāṃ tāta kṣamyatāṃ mama kilbiṣam // ŚivP_1,8.17cd/

jñānājñānakṛtaṃ pāpaṃ nāśayatyeva te smṛtiḥ // ŚivP_1,8.18ab/

tādṛśe tvayi dṛṣṭe me mithyādoṣaḥ kuto bhavet // ŚivP_1,8.18cd/

tathā stutastu bhagavānketakena sabhātale // ŚivP_1,8.19ab/

na me tvaddhāraṇaṃ yogyaṃ satyavāgahamīśvaraḥ // ŚivP_1,8.19cd/

madīyāstvāṃ dhariṣyaṃi janma te saphalaṃ tataḥ // ŚivP_1,8.20ab/

tvaṃ vai vitānavyājena mamopari bhaviṣyasi // ŚivP_1,8.20cd/

ityanugṛhya bhagavānketakaṃ vidhimādhavau // ŚivP_1,8.21ab/

virarāja sabhāmadhye sarvadevairabhiṣṭutaḥ // ŚivP_1,8.21cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāmaṣṭamo 'dhyāyaḥ

Chapter 9 nandikeśvara uvāca

tatrāṃtare tau ca nāthaṃ praṇamya vidhimādhavau // ŚivP_1,9.1ab/

baddhāṃjalipuṭau tūṣṇīṃ tasthaturdakṣavāmagau // ŚivP_1,9.1cd/

tatra saṃsthāpya tau devaṃ sakuṭuṃbaṃ varāsane // ŚivP_1,9.2ab/

pūjayāmāsatuḥ pūjyaṃ puṇyaiḥ puruṣavastubhiḥ // ŚivP_1,9.2cd/

pauruṣaṃ prākṛtaṃ vastujñeyaṃ dīrghālpakālikam // ŚivP_1,9.3ab/

hāranūpurakeyūrakirīṭamaṇikuṃḍalaiḥ // ŚivP_1,9.3cd/

yajñasūtrottarīyasrakkṣaumamālyāṃgulīyakaiḥ // ŚivP_1,9.4ab/

puṣpatāṃbūlakarpūracaṃdanāgurulepanaiḥ // ŚivP_1,9.4cd/

dhūpadīpasitacchatravyajanadhvajacāmaraiḥ // ŚivP_1,9.5ab/

anyairdivyopahāraiśca vāṅmanotītavaibhavaiḥ // ŚivP_1,9.5cd/

patiyogyaiḥ paśvalabhyaistau samarcayatāṃ patim // ŚivP_1,9.6ab/

yadyacchreṣṭhatamaṃ vastu patiyogyaṃ hitaddhvaje // ŚivP_1,9.6cd/

tadvastvakhilamīśopi pāraṃ paryacikīrṣayā // ŚivP_1,9.7ab/

sabhyānāṃ pradadau hṛṣṭaḥ pṛthaktatra yathākramam // ŚivP_1,9.7cd/

kolāhalo mahānāsīttatra tadvastu gṛhṇatām // ŚivP_1,9.8ab/

tatraiva brahmaviṣṇubhyāṃ cārcitaḥ śaṃkaraḥ purā // ŚivP_1,9.8cd/

prasannaḥ prāha tau namrau sasmitaṃ bhaktivardhanaḥ // ŚivP_1,9.9ab/

īśvara uvāca

tuṣṭo 'hamadya vāṃ vatsau pūjayā 'sminmahādine // ŚivP_1,9.9cd/

dinametattataḥ puṇyaṃ bhaviṣyati mahattaram // ŚivP_1,9.10ab/

śivarātririti khyātā tithireṣā mama priyā // ŚivP_1,9.10cd/

etatkāle tu yaḥ kuryātpūjāṃ malliṃgaberayoḥ // ŚivP_1,9.11ab/

kuryāttu jagataḥ kṛtyaṃ sthitisargādikaṃ pumān // ŚivP_1,9.11cd/

śivarātrāvahorātraṃ nirāhāro jiteṃdriyaḥ // ŚivP_1,9.12ab/

arcayedvā yathānyāyaṃ yathābalamavaṃcakaḥ // ŚivP_1,9.12cd/

yatphalaṃ mama pūjāyāṃ varṣamekaṃ niraṃtaram // ŚivP_1,9.13ab/

tatphalaṃ labhate sadyaḥ śivarātrau madarcanāt // ŚivP_1,9.13cd/

maddharmavṛddhikālo 'yaṃ caṃdrakāla ivāṃbudheḥ // ŚivP_1,9.14ab/

pratiṣṭhādyutsavo yatra māmako maṃgalāyanaḥ // ŚivP_1,9.14cd/

yatpunaḥ staṃbharūpeṇa svāvirāsamahaṃ purā // ŚivP_1,9.15ab/

sa kālo mārgaśīrṣe tu syādārdrā ṛkṣamarbhakau // ŚivP_1,9.15cd/

ārdrāyāṃ mārgaśīrṣe tu yaḥ paśyenmāmumāsakham // ŚivP_1,9.16ab/

madberamapi vā liṃgaṃ sa guhādapi me priyaḥ // ŚivP_1,9.16cd/

alaṃ darśanamātreṇa phalaṃ tasmindine śubhe // ŚivP_1,9.17ab/

abhyarcanaṃ cedadhikaṃ phalaṃ vācāmagocaram // ŚivP_1,9.17cd/

raṇaraṃgatale 'muṣminyadahaṃ liṃgavarṣmaṇā // ŚivP_1,9.18ab/

jṛṃbhito liṃgavattasmālliṃgasthānamidaṃ bhavet // ŚivP_1,9.18cd/

anādyaṃtamidaṃ staṃbhamaṇumātraṃ bhaviṣyati // ŚivP_1,9.19ab/

darśanārthaṃ hi jagatāṃ pūjanārthaṃ hi putrako // ŚivP_1,9.19cd/

bhogāvahamidaṃ liṃgaṃ bhuktiṃ muktyekasādhanam // ŚivP_1,9.20ab/

darśanasparśanadhyānājjaṃtūnāṃ janmamocanam // ŚivP_1,9.20cd/

analācalasaṃkāśaṃ yadidaṃ liṃgamutthitam // ŚivP_1,9.21ab/

aruṇācalamityeva tadidaṃ khyātimeṣyati // ŚivP_1,9.21cd/

atra tīrthaṃ ca bahudhā bhaviṣyati mahattaram // ŚivP_1,9.22ab/

muktirapyatra jaṃtūnāṃ vāsena maraṇena ca // ŚivP_1,9.22cd/

sthotsavādikalyāṇaṃ janāvāsaṃ tu sarvataḥ // ŚivP_1,9.23ab/

atra dattaṃ hutaṃ japtaṃ sarvaṃ koṭiguṇaṃ bhavet // ŚivP_1,9.23cd/

matkṣetrādapi sarvasmātkṣetrametanmahattaram // ŚivP_1,9.24ab/

atra saṃsmṛtimātreṇa muktirbhavati dehinām // ŚivP_1,9.24cd/

tasmānmahattaramidaṃ kṣetramatyaṃtaśobhanam // ŚivP_1,9.25ab/

sarvakalyāṇasaṃpūrṇaṃ sarvamuktikaraṃ śubham // ŚivP_1,9.25cd/

arcayitvā 'tra māmeva liṃge liṃginamīśvaram // ŚivP_1,9.26ab/

sālokyaṃ caiva sāmīpyaṃ sārūpyaṃ sārṣṭireva ca // ŚivP_1,9.26cd/

sāyujyamiti pañcaite kriyādīnāṃ phalaṃ matam // ŚivP_1,9.27ab/

sarvepi yūyaṃ sakalaṃ prāpsyathāśu manoratham // ŚivP_1,9.27cd/

nandikeśvara uvāca

ityanugṛhya bhagavānvinītau vidhimādhavau // ŚivP_1,9.28ab/

yatpūrvaṃ prahataṃ yuddhe tayoḥ sainyaṃ parasparam // ŚivP_1,9.28cd/

tadutthāpayadatyarthaṃ svaśaktyāmṛtadhārayā // ŚivP_1,9.29ab/

tayormāḍhyaṃ ca vairaṃ ca vyapanetumuvāca tau // ŚivP_1,9.29cd/

sakalaṃ niṣkalaṃ ceti svarūpadvayamasti me // ŚivP_1,9.30ab/

nānyasya kasyacittasmādanyaḥ sarvopyanīśvaraḥ // ŚivP_1,9.30cd/

purastātstaṃbharūpeṇa paścādrūpeṇa cārbhakau // ŚivP_1,9.31ab/

brahmatvaṃ niṣkalaṃ proktamīśatvaṃ sakalaṃ tathā // ŚivP_1,9.31cd/

dvayaṃ mamaiva saṃsiddhaṃ na madanyasya kasyacit // ŚivP_1,9.32ab/

tasmādīśatvamanyeṣāṃ yuvayorapi na kvacit // ŚivP_1,9.32cd/

tadajñānena vāṃ vṛttamīśamānaṃ mahādbhutam // ŚivP_1,9.33ab/

tannirākartumatraivamutthito 'haṃ raṇakṣitau // ŚivP_1,9.33cd/

tyajataṃ mānamātmīyaṃ mayīśe kurutaṃ matim // ŚivP_1,9.34ab/

matprasādena lokeṣu sarvopyarthaḥ prakāśate // ŚivP_1,9.34cd/

gurūktirvyaṃjakaṃ tatra pramāṇaṃ vā punaḥ punaḥ // ŚivP_1,9.35ab/

brahmatattvamidaṃ gūḍhaṃ bhavatprītyā bhaṇāmyaham // ŚivP_1,9.35cd/

ahameva paraṃ brahma matsvarūpaṃ kalākalam // ŚivP_1,9.36ab/

brahmatvādīśvaraścāhaṃ kṛtyaṃ menugrahādikam // ŚivP_1,9.36cd/

bṛhattvādbṛṃhaṇatvācca brahmāhaṃ brahmakeśavau // ŚivP_1,9.37ab/

samatvādvyāpakatvācca tathaivātmāhamarbhakau // ŚivP_1,9.37cd/

anātmānaḥ pare sarve jīvā eva na saṃśayaḥ // ŚivP_1,9.38ab/

anugrahādyaṃ sargāṃgaṃ jagatkṛtyaṃ ca paṃkajam // ŚivP_1,9.38cd/

īśatvādeva me nityaṃ na madanyasya kasyacit // ŚivP_1,9.39ab/

ādau brahmattvabuddhyarthaṃ niṣkalaṃ liṃgamutthitam // ŚivP_1,9.39cd/

tasmādajñātamīśatvaṃ vyaktaṃ dyotayituṃ hi vām // ŚivP_1,9.40ab/

sakalohamato jātaḥ sākṣādīśastu tatkṣaṇāt // ŚivP_1,9.40cd/

sakalatvamato jñeyamīśatvaṃ mayi satvaram // ŚivP_1,9.41ab/

yadidaṃ niṣkalaṃ staṃbhaṃ mama brahmatvabodhakam // ŚivP_1,9.41cd/

liṃgalakṣaṇayuktatvānmama liṃgaṃ bhavedidam // ŚivP_1,9.42ab/

tadidaṃ nityamabhyarcyaṃ yuvābhyāmatra putrakau // ŚivP_1,9.42cd/

madātmakamidaṃ nityaṃ mama sānnidhyakāraṇam // ŚivP_1,9.43ab/

mahatpūjyamidaṃ nityamabhedālliṃgasiṃginoḥ // ŚivP_1,9.43cd/

yatrapratiṣṭhitaṃ yena madīyaṃ liṃgamīdṛśam // ŚivP_1,9.44ab/

tatra pratiṣṭhitaḥ sohamapratiṣṭhopi vatsakau // ŚivP_1,9.44cd/

matsāmyamekaliṃgasya sthāpane phalamīritam // ŚivP_1,9.45ab/

dvitīye sthāpite liṃge madaikyaṃ phalameva hi // ŚivP_1,9.45cd/

liṃgaṃ prādhānyataḥ sthāpyaṃ tathāberaṃ tu gauṇakam // ŚivP_1,9.46ab/

liṃgābhāvena tatkṣetraṃ saberamapi sarvataḥ // ŚivP_1,9.46cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ navamo 'dhyāyaḥ

Chapter 10 brahmaviṣṇū ūcatuḥ

sargādipañcakṛtyasya lakṣaṇaṃ brūhi nau prabho // ŚivP_1,10.1ab/

śiva uvāca

matkṛtyabodhanaṃ guhyaṃ kṛpayā prabravīmi vām // ŚivP_1,10.1cd/

sṛṣṭiḥ sthitiśca saṃhārastirobhāvo 'pyanugrahaḥ // ŚivP_1,10.2ab/

pañcaiva me jagatkṛtyaṃ nityasiddhamajācyutau // ŚivP_1,10.2cd/

sargaḥ saṃsārasaṃraṃbhastatpratiṣṭhā sthitirmatā // ŚivP_1,10.3ab/

saṃhāro mardanaṃ tasya tirobhāvastadutkramaḥ // ŚivP_1,10.3cd/

tanmokṣo 'nugrahastanme kṛtyamevaṃ hi pañcakam // ŚivP_1,10.4ab/

kṛtyametadvahatyanyastūṣṇīṃ gopurabiṃbavat // ŚivP_1,10.4cd/

sargādi yaccatuṣkṛtyaṃ saṃsāraparijṛṃbhaṇam // ŚivP_1,10.5ab/

pañcamaṃ muktiheturvai nityaṃ mayi ca susthiram // ŚivP_1,10.5cd/

tadidaṃ pañcabhūteṣu dṛśyate māmakairjanaiḥ // ŚivP_1,10.6ab/

sṛṣṭirbhūmau sthitistoye saṃhāraḥ pāvake tathā // ŚivP_1,10.6cd/

tirobhāvo 'nile tadvadanugraha ihāmbare // ŚivP_1,10.7ab/

sṛjyate dharayā sarvamadbhiḥ sarvaṃ pravardhate // ŚivP_1,10.7cd/

ardyate tejasā sarvaṃ vāyunā cāpanīyate // ŚivP_1,10.8ab/

vyomnānugṛhyate sarvaṃ jñeyamevaṃ hi sūribhiḥ // ŚivP_1,10.8cd/

pañcakṛtyamidaṃ boḍhuṃ mamāsti mukhapañcakam // ŚivP_1,10.9ab/

caturdikṣu caturvaktraṃ tanmadhye pañcamaṃ mukham // ŚivP_1,10.9cd/

yuvābhyāṃ tapasā labdhametatkṛtyadvayaṃ sutau // ŚivP_1,10.10ab/

sṛṣṭisthityabhīdhaṃ bhāgyaṃ mattaḥ prītādatipriyam // ŚivP_1,10.10cd/

tathā rudramaheśābhyāmanyatkṛtyadvayaṃ param // ŚivP_1,10.11ab/

anugrahākhyaṃ kenāpi labdhuṃ naiva hi śakyate // ŚivP_1,10.11cd/

tatsarvaṃ paurvikaṃ karma yuvābhyāṃ kālavismṛtam // ŚivP_1,10.12ab/

na tadrudra maheśābhyāṃ vismṛtaṃ karma tādṛśam // ŚivP_1,10.12cd/

rūpe veśe ca kṛtye ca vāhane cāsane tathā // ŚivP_1,10.13ab/

āyudhādau ca matsāmyamasmābhistatkṛte kṛtam // ŚivP_1,10.13cd/

maddhyānavirahādvatsau mauḍhyaṃ vāmevamāgatam // ŚivP_1,10.14ab/

majjñāne sati naivaṃ syānmānaṃ rūpe maheśavat // ŚivP_1,10.14cd/

tasmānmajjñānasiddhyarthaṃ maṃtramoṃkāranāmakam // ŚivP_1,10.15ab/

itaḥ paraṃ prajapataṃ māmakaṃ mānabhaṃjanam // ŚivP_1,10.15cd/

upādiśaṃ nijaṃ maṃtramoṃkāramurumaṃgalam // ŚivP_1,10.16ab/

oṃkāro manmukhājjajñe prathamaṃ matprabodhakaḥ // ŚivP_1,10.16cd/

vācako 'yamahaṃ vācyo maṃtro 'yaṃ hi madātmakaḥ // ŚivP_1,10.17ab/

tadanusmaraṇaṃ nityaṃ mamānusmaraṇaṃ bhavet // ŚivP_1,10.17cd/

akārauttarātpūrvamukāraḥ paścimānanāt // ŚivP_1,10.18ab/

makāro dakṣiṇamukhādbiṃduḥ prāṅmukhatastathā // ŚivP_1,10.18cd/

nādo madhyamukhādevaṃ pañcadhā 'sau vijṛṃbhitaḥ // ŚivP_1,10.19ab/

ekībhūtaḥ punastadvadomityekākṣaro bhavet // ŚivP_1,10.19cd/

nāmarūpātmakaṃ sarvaṃ vedabhūtakuladvayam // ŚivP_1,10.20ab/

vyāptametena maṃtreṇa śivaśaktyośca bodhakaḥ // ŚivP_1,10.20cd/

asmātpañcākṣaraṃ jajñe bodhakaṃ sakalasyatat // ŚivP_1,10.21ab/

ākārādikrameṇaiva nakārādiyathākramam // ŚivP_1,10.21cd/

asmātpañcākṣarājjātā mātṛkāḥ pañcabhedataḥ // ŚivP_1,10.22ab/

tasmācchiraścaturvaktrāttripādgāya trireva hi // ŚivP_1,10.22cd/

vedaḥ sarvastato jajñe tato vai maṃtrakoṭayaḥ // ŚivP_1,10.23ab/

tattanmaṃtreṇa tatsiddhiḥ sarvasiddhirito bhavet // ŚivP_1,10.23cd/

anena maṃtrakaṃdena bhogo mokṣaśca siddhyati // ŚivP_1,10.24ab/

sakalā maṃtrarājānaḥ sākṣādbhogapradāḥ śubhāḥ // ŚivP_1,10.24cd/

naṃdikeśvara uvāca

punastayostatra tiraḥ paṭaṃ guruḥ prakalpya maṃtraṃ ca samādiśatparam // ŚivP_1,10.25ab/

nidhāya tacchīrṣṇi karāṃbujaṃ śanairudaṅmukhaṃ saṃsthitayoḥ sahāṃbikaḥ // ŚivP_1,10.25cd/

triruccāryāgrahīnmaṃtraṃ yaṃtrataṃtroktipūrvakam // ŚivP_1,10.26ab/

śiṣyau ca tau dakṣiṇāyāmātmānaṃ ca samarpayat // ŚivP_1,10.26cd/

prabaddhahastau kila tau tadaṃtike tameva devaṃ jagaturjagadgurum // ŚivP_1,10.27ab/

brahmācyutāvūcatuḥ

namo niṣkalarūpāya namo niṣkalatejase // ŚivP_1,10.28ab/

namaḥ sakalanāthāya namaste sakalātmane // ŚivP_1,10.28cd/

namaḥ

praṇavavācyāya namaḥ praṇavaliṃgine // ŚivP_1,10.29ab/

namaḥ sṛṣṭyādikartre ca namaḥ pañcamukhāyate // ŚivP_1,10.29cd/

pañcabrahmasvarūpāya pañca kṛtyāyate namaḥ // ŚivP_1,10.30ab/

ātmane brahmaṇe tubhyamanaṃtaguṇaśaktaye // ŚivP_1,10.30cd/

sakalākalarūpāya śaṃbhave gurave namaḥ // ŚivP_1,10.31ab/

iti stutvā guruṃ padyairbrahmā viṣṇuś ca nematuḥ // ŚivP_1,10.31cd/

īśvara uvāca

vatsakau sarvatattvaṃ ca kathitaṃ darśitaṃ ca vām // ŚivP_1,10.32ab/

japataṃ praṇavaṃ maṃtraṃ devīdiṣṭaṃ madātmakam // ŚivP_1,10.32cd/

jñānaṃ ca susthiraṃ bhāgyaṃ sarvaṃ bhavati śāśvatam // ŚivP_1,10.33ab/

ārdrāyāṃ ca caturdaśyāṃ tajjāpyaṃ tvakṣayaṃ bhavet // ŚivP_1,10.33cd/

sūryagatyā mahārdrāyāmekaṃ koṭiguṇaṃ bhavet // ŚivP_1,10.34ab/

mṛgaśīrṣāṃtimo bhāgaḥ punarvasvādimastathā // ŚivP_1,10.34cd/

ārdrāsamaḥ sadā jñeyaḥ pūjāhomāditarpaṇe // ŚivP_1,10.35ab/

darśanaṃ tu prabhāte ca prātaḥsaṃgavakālayoḥ // ŚivP_1,10.35cd/

caturdaśī tathā grāhyā niśīthavyāpinī bhavet // ŚivP_1,10.36ab/

pradoṣavyāpinī caiva parayuktā praśasyate // ŚivP_1,10.36cd/

liṃgaṃ beraṃ ca metulyaṃ yajatāṃ liṃgamuttamam // ŚivP_1,10.37ab/

tasmālliṃgaṃ paraṃ pūjyaṃ berādapi mumukṣubhiḥ // ŚivP_1,10.37cd/

liṃgamoṃkāramaṃtreṇa beraṃ pañcākṣareṇa tu // ŚivP_1,10.38ab/

svayameva hi dravyaiḥ pratiṣṭhāpyaṃ parairapi // ŚivP_1,10.38cd/

pūjayedupacāraiśca matpadaṃ sulabhaṃ bhavet // ŚivP_1,10.39ab/

iti śāsya tathā śiṣyau tatraivāṃ 'tarhitaḥ śivaḥ // ŚivP_1,10.39cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ daśamo 'dhyāyaḥ

Chapter 11 ṛṣaya ūcuḥ

kathaṃ liṃgaṃ pratiṣṭhāpyaṃ kathaṃ vātasya lakṣaṇam // ŚivP_1,11.1ab/

kathaṃ vā tatsamabhyarcyaṃ deśe kāle ca kena hi // ŚivP_1,11.1cd/

sūta uvāca

yuṣmadarthaṃ pravakṣyāmi buddhyatāmavadhānataḥ // ŚivP_1,11.2ab/

anukūle śubhe kāle puṇye tīrthe taṭe tathā // ŚivP_1,11.2cd/

yatheṣṭaṃ liṃgamāropyaṃ yatra syānnityamarcanam // ŚivP_1,11.3ab/

pārthivena tathāpyenaṃ taijasena yathāruci // ŚivP_1,11.3cd/

kalpalakṣaṇasaṃyuktaṃ liṃgaṃ pūjāphalaṃ labhet // ŚivP_1,11.4ab/

sarvalakṣaṇasaṃyuktaṃ sadyaḥ pūjāphalapradam // ŚivP_1,11.4cd/

care viśiṣyate sūkṣmaṃ sthāvare sthūlameva hi // ŚivP_1,11.5ab/

salakṣaṇaṃ sapīṭhaṃ ca sthāpayecchivanirmitam // ŚivP_1,11.5cd/

maṃḍalaṃ caturasraṃ vā trikoṇamathavā tathā // ŚivP_1,11.6ab/

khaṭvāṃgavanmadhyasūkṣmaṃ liṃgapīṭhaṃ mahāphalaṃ // ŚivP_1,11.6cd/

prathamaṃ mṛcchilādibhyo ligaṃ lohādibhiḥ kṛtam // ŚivP_1,11.7ab/

yena liṃgaṃ tena pīṭhaṃ sthāvare hi viśiṣyate // ŚivP_1,11.7cd/

liṃgaṃ pīṭhaṃ care tvekaṃ liṃgaṃ bāṇakṛtaṃ vinā // ŚivP_1,11.8ab/

liṃgapramāṇaṃ kartḥṇāṃ dvādaśāṃgulamuttamam // ŚivP_1,11.8cd/

nyūnaṃ cetphalamalpaṃ syādadhikaṃ naiva dūṣyate // ŚivP_1,11.9ab/

karturekāṃgulanyūnaṃ carepi ca tathaiva hi // ŚivP_1,11.9cd/

ādau vimānaṃ śilpena kāryaṃ devagaṇairyutam // ŚivP_1,11.10ab/

tatra garbhagṛhe ramye dṛḍhe darpaṇasaṃnibho bhūṣite // ŚivP_1,11.10cd/

navaratnaiśca digdvāre ca pradhānakaiḥ // ŚivP_1,11.11ab/

nīlaṃ raktaṃ ca vai dūryaṃ śyāmaṃ mārakataṃ tathā // ŚivP_1,11.11cd/

muktāpravālagomedavajrāṇi navaratnakam // ŚivP_1,11.12ab/

madhye liṃgaṃ mahaddravyaṃ nikṣipetsahavaidike // ŚivP_1,11.12cd/

saṃpūjya liṃgaṃ sadyādyaiḥ pañcasthāne yathākramam // ŚivP_1,11.13ab/

agnau ca hutvā bahudhā haviṣāsa kalaṃ ca mām // ŚivP_1,11.13cd/

abhyarcya gurumācāryamarthaiḥ kāmaiśca bāṃdhavam // ŚivP_1,11.14ab/

dadyādaiśvaryamarthibhyo jaḍamapyajaḍaṃ tathā // ŚivP_1,11.14cd/

sthāvaraṃ jaṃgamaṃ jīvaṃ sarvaṃ saṃtoṣya yatnataḥ // ŚivP_1,11.15ab/

suvarṇapūrite śvabhre navaratnaiśca pūrite // ŚivP_1,11.15cd/

sadyādi brahma coccārya dhyātvā devaṃ paraṃ śubham // ŚivP_1,11.16ab/

udīrya ca mahāmaṃtramoṃkāraṃ nādaghoṣitam // ŚivP_1,11.16cd/

liṃgaṃ tatra pratiṣṭhāpya ligaṃ pīṭhena yojayet // ŚivP_1,11.17ab/

liṃgaṃ sapīṭhaṃ nikṣipya nityalepena baṃdhayet // ŚivP_1,11.17cd/

evaṃ beraṃ ca saṃsthāpyaṃ tatraiva paramaṃ śubham // ŚivP_1,11.18ab/

pañcākṣareṇa beraṃ tu utsavārthaṃ vahistathā // ŚivP_1,11.18cd/

beraṃ gurubhyo gṛhṇīyātsādhubhiḥ pūjitaṃ tu vā // ŚivP_1,11.19ab/

evaṃ liṃge ca bere ca pūjā śivapadapradā // ŚivP_1,11.19cd/

punaśca dvividhaṃ proktaṃ sthāvaraṃ jaṃgamaṃ tathā // ŚivP_1,11.20ab/

sthāvaraṃ liṃgamityāhustarugulmādikaṃ tathā // ŚivP_1,11.20cd/

jaṃgamaṃ liṃgamityāhuḥ kṛmikīṭādikaṃ tathā // ŚivP_1,11.21ab/

sthāvarasya ca śuśrūṣā jaṃgamasya ca tarpaṇam // ŚivP_1,11.21cd/

tattatsukhānurāgeṇa śivapūjāṃ vidurbudhāḥ // ŚivP_1,11.22ab/

pīṭhamaṃbāmayaṃ sarvaṃ śivaliṃgaṃ ca cinmayam // ŚivP_1,11.22cd/

yathā devīmumāmaṃke dhṛtvā tiṣṭhati śaṃkaraḥ // ŚivP_1,11.23ab/

tathā liṃgamidaṃ pīṭhaṃ dhṛtvā tiṣṭhati saṃtatam // ŚivP_1,11.23cd/

evaṃ sthāpya mahāliṃgaṃ pūjayedupacārakaiḥ // ŚivP_1,11.24ab/

nityapūjā yathā śaktidhvajādikaraṇaṃ tathā // ŚivP_1,11.24cd/

iti saṃsthāpayelliṃgaṃ sākṣācchivapadapradam // ŚivP_1,11.25ab/

athavā caraliṃgaṃ tu ṣoḍaśairupacārakaiḥ // ŚivP_1,11.25cd/

pūjayecca yathānyāyaṃ kramācchivapadapradam // ŚivP_1,11.26ab/

āvāhanaṃ cāsanaṃ ca arghyaṃ pādyaṃ tathaiva ca // ŚivP_1,11.26cd/

tadaṃgācamanaṃ caiva snānamabhyaṃgapūrvakam // ŚivP_1,11.27ab/

vastraṃ gaṃdhaṃ tathā puṣpaṃ dhūpaṃ dīpaṃ nivedanam // ŚivP_1,11.27cd/

nīrājanaṃ ca tāṃbūlaṃ namaskāro visarjanam // ŚivP_1,11.28ab/

athavā 'rghyādikaṃ kṛtvā naivedyāṃ taṃ yathāvidhi // ŚivP_1,11.28cd/

athābhiṣekaṃ naivedyaṃ namaskāraṃ ca tarpaṇam // ŚivP_1,11.29ab/

yathāśakti sadākuryātkramācchivapadapradam // ŚivP_1,11.29cd/

athavā mānuṣe liṃgepyārṣe daive svayaṃbhuvi // ŚivP_1,11.30ab/

sthāpite 'pūrvake liṃge sopacāraṃ yathā tathā // ŚivP_1,11.30cd/

pūjopakaraṇe datte yatkiṃcitphalamaśnute // ŚivP_1,11.31ab/

pradakṣiṇānamaskāraiḥ kramācchivapadapradam // ŚivP_1,11.31cd/

liṃgaṃ darśanamātraṃ vā niyamena śivapradam // ŚivP_1,11.32ab/

mṛtpiṣṭagośakṛtpuṣpaiḥ karavīreṇa vā phalaiḥ // ŚivP_1,11.32cd/

guḍena navanītena bhasmanānnairyathāruci // ŚivP_1,11.33ab/

liṃgaṃ yatnena kṛtvāṃte yajettadanusārataḥ // ŚivP_1,11.33cd/

aṃguṣṭhādāvapi tathā pūjāmicchaṃti kecana // ŚivP_1,11.34ab/

liṃgakarmaṇi sarvatra niṣedhosti na karhicit // ŚivP_1,11.34cd/

sarvatra phaladātā hi prayāsānuguṇaṃ śivaḥ // ŚivP_1,11.35ab/

athavā liṃgadānaṃ vā liṃgamaulyamathāpi vā // ŚivP_1,11.35cd/

śraddhayā śivabhaktāya dattaṃ śivapadapradam // ŚivP_1,11.36ab/

athavā praṇavaṃ nityaṃ japeddaśasahasrakam // ŚivP_1,11.36cd/

saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam // ŚivP_1,11.37ab/

japakāle makārāṃtaṃ manaḥśuddhikaraṃ bhajet // ŚivP_1,11.37cd/

samādhau mānasaṃ proktamupāṃśu sārvakālikam // ŚivP_1,11.38ab/

samānapraṇavaṃ cemaṃ biṃdunādayutaṃ viduḥ // ŚivP_1,11.38cd/

atha pañcākṣaraṃ nityaṃ japedayutamādarāt // ŚivP_1,11.39ab/

saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam // ŚivP_1,11.39cd/

praṇavenādisaṃyuktaṃ brāhmaṇānāṃ viśiṣyate // ŚivP_1,11.40ab/

dīkṣāyuktaṃ gurorgrāhyaṃ maṃtraṃ hyatha phalāptaye // ŚivP_1,11.40cd/

kuṃbhasnānaṃ maṃtradīkṣāṃ mātṛkānyāsameva ca // ŚivP_1,11.41ab/

brāhmaṇaḥ satyapūtātmā gururjñānī viśiṣyate // ŚivP_1,11.41cd/

dvijānāṃ ca namaḥpūrvamanyeṣāṃ ca namontakam // ŚivP_1,11.42ab/

strīṇāṃ ca kvacidicchaṃti namo taṃ ca yathāvidhi // ŚivP_1,11.42cd/

viprastrīṇāṃ namaḥ pūrvamidamicchaṃti kecana // ŚivP_1,11.43ab/

pañcakoṭijapaṃ kṛtvā sadā śivasamo bhavet // ŚivP_1,11.43cd/

ekadvitricatuḥkoṭyābrahmādīnāṃ padaṃ vrajet // ŚivP_1,11.44ab/

japedakṣaralakṣaṃvā akṣarāṇāṃ pṛthakpṛthak // ŚivP_1,11.44cd/

athavākṣaralakṣaṃ vā jñeyaṃ śivapadapradam // ŚivP_1,11.45ab/

sahasraṃ tu sahasrāṇāṃ sahasreṇa dinena hi // ŚivP_1,11.45cd/

japenmaṃtrādiṣṭasiddhirnityaṃ brāhmaṇabhojanāt // ŚivP_1,11.46ab/

aṣṭottarasahasraṃ vai gāyatrīṃ prātareva hi // ŚivP_1,11.46cd/

brāhmaṇastu japennityaṃ kramācchivapadapradān // ŚivP_1,11.47ab/

vedamaṃtrāṃstu sūktāni japenniyamamāsthitaḥ // ŚivP_1,11.47cd/

ekaṃ daśārṇaṃ maṃtraṃ ca śatonaṃ ca tadūrdhvakam // ŚivP_1,11.48ab/

ayutaṃ ca sahasraṃ ca śatamekaṃ vinā bhavet // ŚivP_1,11.48cd/

vedapārāyaṇaṃ caiva jñeyaṃ śivapadapradam // ŚivP_1,11.49ab/

anyānbahutarānmaṃtrāñjapedakṣaralakṣataḥ // ŚivP_1,11.49cd/

ekākṣarāṃstathā maṃtrāñjapedakṣarakoṭitaḥ // ŚivP_1,11.50ab/

tataḥ paraṃ japeccaiva sahasraṃ bhaktipūrvakam // ŚivP_1,11.50cd/

evaṃ kuryādyathāśakti kramācchiva padaṃ labhet // ŚivP_1,11.51ab/

nityaṃ rucikaraṃ tvekaṃ maṃtramāmaraṇāṃtikam // ŚivP_1,11.51cd/

japetsahasramomiti sarvābhīṣṭaṃ śivājñayā // ŚivP_1,11.52ab/

puṣpārāmādikaṃ vāpi tathā saṃmārjanādikam // ŚivP_1,11.52cd/

śivāya śivakāryāthe kṛtvā śivapadaṃ labhet // ŚivP_1,11.53ab/

śivakṣetre tathā vāsaṃ nityaṃ kuryācca bhaktitaḥ // ŚivP_1,11.53cd/

jaḍānāmajaḍānāṃ ca sarveṣāṃ bhuktimuktidam // ŚivP_1,11.54ab/

tasmādvāsaṃ śivakṣetre kuryadāmaraṇaṃ budhaḥ // ŚivP_1,11.54cd/

liṃgāddhastaśataṃ puṇyaṃ kṣetre mānuṣake viduḥ // ŚivP_1,11.55ab/

sahasrāratnimātraṃ tu puṇyakṣetre tathārṣake // ŚivP_1,11.55cd/

daivaliṃge tathā jñeyaṃ sahasrāratnimānataḥ // ŚivP_1,11.56ab/

dhanuṣpramāṇasāhasraṃ puṇyaṃ kṣetre svayaṃ bhuvi // ŚivP_1,11.56cd/

puṇyakṣetre sthitā vāpī kūpādyapuṣkarāṇi ca // ŚivP_1,11.57ab/

śivagaṃgeti vijñeyaṃ śivasya vacanaṃ yathā // ŚivP_1,11.57cd/

tatra snātvā tathā dattvā japitvā hi śivaṃ vrajet // ŚivP_1,11.58ab/

śivakṣetraṃ samāśritya vasedāmaraṇaṃ tathā // ŚivP_1,11.58cd/

dāhaṃ daśāhaṃ māsyaṃ vā sapiṃḍīkaraṇaṃ tu vā // ŚivP_1,11.59ab/

ābdikaṃ vā śivakṣetre kṣetre piṃḍamathāpi vā // ŚivP_1,11.59cd/

sarvapāpa vinirmuktaḥ sadyaḥ śivapadaṃ labhet // ŚivP_1,11.60ab/

athavā saptarātraṃ vā vasedvā pañcarātrakam // ŚivP_1,11.60cd/

trirātramekarātraṃ vā kramācchivapadaṃ labhet // ŚivP_1,11.61ab/

svavarṇānuguṇaṃ loke svācārātprāpnute naraḥ // ŚivP_1,11.61cd/

varṇoddhāreṇa bhaktyā ca tatphalātiśayaṃ naraḥ // ŚivP_1,11.62ab/

sarvaṃ kṛtaṃ kāmanayā sadyaḥ phalamavāpnuyāt // ŚivP_1,11.62cd/

sarvaṃ kṛtamakāmena sākṣācchivapadapradam // ŚivP_1,11.63ab/

prātarmadhyāhnasāyāhnamahastriṣvekataḥ kramāt // ŚivP_1,11.63cd/

prātarvidhikaraṃ jñeyaṃ madhyāhnaṃ kāmikaṃ tathā // ŚivP_1,11.64ab/

sāyāhnaṃ śāṃtikaṃ jñeyaṃ rātrāvapi tathaiva hi // ŚivP_1,11.64cd/

kālo niśītho vai proktomadhyayāmadvayaṃ niśi // ŚivP_1,11.65ab/

śivapūjā viśeṣeṇa tatkāle 'bhīṣṭasiddhidā // ŚivP_1,11.65cd/

evaṃ jñātvā naraḥ kurvanyathoktaphalabhāgbhavet // ŚivP_1,11.66ab/

kalau yuge viśeṣeṇa phalasiddhistu karmaṇā // ŚivP_1,11.66cd/

uktena kenacidvāpi adhikāravibhedataḥ // ŚivP_1,11.67ab/

sadvṛttiḥ pāpabhīruścettatatphalamavāpnuyāt // ŚivP_1,11.67cd/

ṛṣaya ūcuḥ

atha kṣetrāṇi puṇyāni samāsātkathayasva naḥ // ŚivP_1,11.68ab/

sarvāḥ striyaśca puruṣā yānyāśritya padaṃ labhet // ŚivP_1,11.68cd/

sūta yogivaraśreṣṭha śivakṣetrāgamāṃstathā // ŚivP_1,11.69ab/

sūta uvāca

śṛṇuta śraddhayā sarvakṣetrāṇi ca tadāgamān // ŚivP_1,11.69cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃekadaśo 'dhyāyaḥ

Chapter 12 sūta uvāca

śṛṇudhvamṛṣayaḥ prājñāḥ śivakṣetraṃ vimuktidam // ŚivP_1,12.1ab/

tadāgamāṃstato vakṣye lokarakṣārthameva hi // ŚivP_1,12.1cd/

pañcāśatkoṭivistīrṇā saśailavanakānanā // ŚivP_1,12.2ab/

śivājñayā hi pṛthivī lokaṃ dhṛtvā ca tiṣṭhati // ŚivP_1,12.2cd/

tatra tatra śivakṣetraṃ tatra tatra nivāsinām // ŚivP_1,12.3ab/

mokṣārthaṃ kṛpayā devaḥ kṣetraṃ kalpitavānprabhuḥ // ŚivP_1,12.3cd/

parigrahādṛṣīṇāṃ ca devānāṃ parigrahāt // ŚivP_1,12.4ab/

svayaṃbhūtānyathānyāni lokarakṣārthameva hi // ŚivP_1,12.4cd/

tīrthe kṣetre sadākāryaṃ snānadānajapādikam // ŚivP_1,12.5ab/

anyathā rogadāridryamūkatvādyāpnuyānnaraḥ // ŚivP_1,12.5cd/

athāsminbhārate varṣe prāpnoti maraṇaṃ naraḥ // ŚivP_1,12.6ab/

svayaṃbhūsthānavāsena punarmānuṣyamāpnuyāt // ŚivP_1,12.6cd/

kṣetre pāpasya karaṇaṃ dṛḍhaṃ bhavati bhūsurāḥ // ŚivP_1,12.7ab/

puṇyakṣetre nivāse hi pāpamaṇvapi nācaret // ŚivP_1,12.7cd/

yena kenāpyupāyena puṇyakṣetre vasennaraḥ // ŚivP_1,12.8ab/

siṃdhoḥ śatanadītīre saṃti kṣetrāṇyanekaśaḥ // ŚivP_1,12.8cd/

sarasvatī nadī puṇyā proktā ṣaṣṭimukhā tathā // ŚivP_1,12.9ab/

tattattīre vasetprājñaḥ kramādbrahmapadaṃ labhet // ŚivP_1,12.9cd/

himavadgirijā gaṃgā puṇyā śatamukhā nadī // ŚivP_1,12.10ab/

tattīre caiva kāśyādipuṇyakṣetrāṇyanekaśaḥ // ŚivP_1,12.10cd/

tatra tīraṃ praśastaṃ hi mṛgabṛhaspatau // ŚivP_1,12.11ab/

śoṇabhadro daśamukhaḥ puṇyobhīṣṭaphalapradaḥ // ŚivP_1,12.11cd/

tatra snānopavāsena padaṃ vaināyakaṃ labhet // ŚivP_1,12.12ab/

caturvīṃśamukhā puṇyā narmadā ca mahānadī // ŚivP_1,12.12cd/

tasyāṃ snānena vāsena padaṃ vaiṣṇavamāpnuyāt // ŚivP_1,12.13ab/

tamasā dvādaśamukhā revā daśamukhā nadī // ŚivP_1,12.13cd/

godāvarī mahāpuṇyā brahmagovadhanāśinī // ŚivP_1,12.14ab/

ekaviṃśamukhā proktā rudralokapradāyinī // ŚivP_1,12.14cd/

kṛṣṇaveṇī puṇyanadī sarvapāpakṣayāvahā // ŚivP_1,12.15ab/

sāṣṭādaśamukhāproktā viṣṇulokapradāyinī // ŚivP_1,12.15cd/

tuṃgabhadrā daśamukhā brahmalokapradāyinī // ŚivP_1,12.16ab/

suvarṇamukharī puṇyā proktā navamukhā tathā // ŚivP_1,12.16cd/

tatraiva suprajāyaṃte brahmalokacyutāstathā // ŚivP_1,12.17ab/

sarasvatī ca paṃpā ca kanyāśvetanadī śubhā // ŚivP_1,12.17cd/

etāsāṃ tīravāsena iṃdralokamavāpnuyāt // ŚivP_1,12.18ab/

sahyādrijā mahāpuṇyā kāverīti mahānadī // ŚivP_1,12.18cd/

saptaviṃśamukhā proktā sarvābhīṣṭaṃ pradāyinī // ŚivP_1,12.19ab/

tattīrāḥ svargadāścaiva brahmaviṣṇupadapradāḥ // ŚivP_1,12.19cd/

śivalokapradā śaivās tathā 'bhīṣṭaphalapradāḥ // ŚivP_1,12.20ab/

naimiṣe badare snāyānmeṣage ca gurau ravau // ŚivP_1,12.20cd/

brahmalokapradaṃ vidyāttataḥ pūjādikaṃ tathā // ŚivP_1,12.21ab/

siṃdhunadyāṃ tathā snānaṃ siṃhe karkaṭage ravau // ŚivP_1,12.21cd/

kedārodakapānaṃ ca snānaṃ ca jñānadaṃ viduḥ // ŚivP_1,12.22ab/

godāvaryāṃ siṃhamāse snāyātsiṃhabṛhaspatau // ŚivP_1,12.22cd/

śivalokapradamiti śivenoktaṃ tathā purā // ŚivP_1,12.23ab/

yamunāśoṇayoḥ snāyādgurau kanyāgate ravau // ŚivP_1,12.23cd/

dharmaloke daṃtiloke mahābhogapradaṃ viduḥ // ŚivP_1,12.24ab/

kāveryāṃ ca tathāsnāyāttulāge tu ravau gurau // ŚivP_1,12.24cd/

viṣṇorvacanamahātmyātsarvābhīṣṭapradaṃ viduḥ // ŚivP_1,12.25ab/

vṛścike māsi saṃprāpte tathārke guruvṛścike // ŚivP_1,12.25cd/

narmadāyāṃ nadīsnānādviṣṇulokamvāpnuyāt // ŚivP_1,12.26ab/

suvarṇamukharīsnānaṃ cāpage ca gurau ravau // ŚivP_1,12.26cd/

śivalokapradamiti brāhmaṇo vacanaṃ yathā // ŚivP_1,12.27ab/

mṛgamāsi tathā snāyājjāhnavyāṃ mṛgage gurau // ŚivP_1,12.27cd/

śivalokapradamiti brahmaṇo vacanaṃ yathā // ŚivP_1,12.28ab/

brahmaviṣṇvoḥ pade bhuktvā tadaṃte jñānamāpnuyāt // ŚivP_1,12.28cd/

gaṃgāyāṃ māghamāse tu tathākuṃbhagate ravau // ŚivP_1,12.29ab/

śrāddhaṃ vā piṃḍadānaṃ vā tilodakamathāpivā // ŚivP_1,12.29cd/

vaṃśadvayapitḥṇāṃ ca kulakoṭyuddharaṃ viduḥ // ŚivP_1,12.30ab/

kṛṣṇaveṇyāṃ praśaṃsaṃti mīnage ca gurau ravau // ŚivP_1,12.30cd/

tattattīrthe ca tanmāsi snānamiṃdrapadapradam // ŚivP_1,12.31ab/

gaṃgāṃ vā sahyajāṃ vāpi samāśritya vasedbudhaḥ // ŚivP_1,12.31cd/

tatkālakṛtapāpasya kṣayo bhavati niścitam // ŚivP_1,12.32ab/

rudralokapradānyeva saṃti kṣetrāṇyanekaśaḥ // ŚivP_1,12.32cd/

tāmraparṇī vegavatī brahmalokaphalaprade // ŚivP_1,12.33ab/

tayostīre hi saṃtyeva kṣetrāṇi svargadāni ca // ŚivP_1,12.33cd/

saṃti kṣetrāṇi tanmadhye puṇyadāni ca bhūriśaḥ // ŚivP_1,12.34ab/

tatra tatra vasanprājñastādṛśaṃ ca phalaṃ labhet // ŚivP_1,12.34cd/

sadācāreṇa sadvṛttyā sadā bhāvanayāpi ca // ŚivP_1,12.35ab/

vaseddayāluḥ prājño vai nānyathā tatphalaṃ labhet // ŚivP_1,12.35cd/

puṇyakṣetre kṛtaṃ puṇyaṃ bahudhā ṛddhimṛcchati // ŚivP_1,12.36ab/

puṇyakṣetre kṛtaṃ pāpaṃ mahadaṇvapi jāyate // ŚivP_1,12.36cd/

tatkālaṃ jīvanārthaścetpuṇyena kṣayameṣyati // ŚivP_1,12.37ab/

puṇyamaiśvaryadaṃ prāhuḥ kāyikaṃ vācikaṃ tathā // ŚivP_1,12.37cd/

mānasaṃ ca tathā pāpaṃ tādṛśaṃ nāśayeddvijāḥ // ŚivP_1,12.38ab/

mānasaṃ vajralepaṃ tu kalpakalpānugaṃ tathā // ŚivP_1,12.38cd/

dhyānādeva hi tannaśyennānyathā nāśamṛcchati // ŚivP_1,12.39ab/

vācikaṃ japajālena kāyikaṃ kāyaśoṣaṇāt // ŚivP_1,12.39cd/

dānāddhanakṛtaṃ naśyennā 'nyathākalpakoṭibhiḥ // ŚivP_1,12.40ab/

kvacitpāpena puṇyaṃ ca vṛddhipūrveṇa naśyati // ŚivP_1,12.40cd/

bījāṃśaścaiva vṛddhyaṃśo bhogāṃśaḥ puṇyapāpayoḥ // ŚivP_1,12.41ab/

jñānanāśyo hi bījāṃśo vṛddhiruktaprakārataḥ // ŚivP_1,12.41cd/

bhojāṃśo bhoganāśyastu nānyathā puṇyakoṭibhiḥ // ŚivP_1,12.42ab/

bījaprarohe naṣṭe tu śeṣo bhogāya kalpate // ŚivP_1,12.42cd/

devānāṃ pūjayā caiva brahmaṇānāṃ ca dānataḥ // ŚivP_1,12.43ab/

tapodhikyācca kālena bhogaḥ sahyo bhavennṛṇām // ŚivP_1,12.43cd/

tasmātpāpamakṛtvaiva vastavyaṃssukhamicchatā // ŚivP_1,12.43ef/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ dvādaśo 'dhyāyaḥ

Chapter 13 ṛṣaya ūcuḥ

sadācāraṃ śrāvayāśu yena lokāñjayedbudhaḥ // ŚivP_1,13.1ab/

dharmādharmamayānbrūhi svarganārakadāṃstathā // ŚivP_1,13.1cd/

sūta uvāca

sadācārayuto vidvānbrāhmaṇo nāma nāmataḥ // ŚivP_1,13.2ab/

vedācārayuto vipro hyetairekaikavāndvijaḥ // ŚivP_1,13.2cd/

alpācārolpavedaśca kṣatriyo rājasevakaḥ // ŚivP_1,13.3ab/

kiṃcidācāravānvaiśyaḥ kṛṣivāṇijyakṛttayā // ŚivP_1,13.3cd/

śūdrabrāhmaṇa ityuktaḥ svayameva hi karṣakaḥ // ŚivP_1,13.4ab/

asūyāluḥ paradrohī caṃḍāladvija ucyate // ŚivP_1,13.4cd/

pṛthivīpālako rājā itarekṣatriyā matāḥ // ŚivP_1,13.5ab/

dhānyādikrayavānvaiśya itaro vaṇigucyate // ŚivP_1,13.5cd/

brahmakṣatriyavaiśyānāṃ śuśrūṣuḥ śūdra ucyate // ŚivP_1,13.6ab/

karṣako vṛṣalo jñeya itare caiva dasyavaḥ // ŚivP_1,13.6cd/

sarvo hyuṣaḥprācīmukhaścintayeddevapūrvakān // ŚivP_1,13.7ab/

dharmānarthāṃśca tatkleśānāyaṃ ca vyayameva ca // ŚivP_1,13.7cd/

āyurdveṣaśca maraṇaṃ pāpaṃ bhāgyaṃ tathaiva ca // ŚivP_1,13.8ab/

vyādhiḥ puṣṭistathā śaktiḥ prātarutthānadikphalam // ŚivP_1,13.8cd/

niśāṃtyāyāmoṣā jñeyā yāmārdhaṃ saṃdhirucyate // ŚivP_1,13.9ab/

tatkāle tu samutthāya viṇmūtre visṛjeddvijaḥ // ŚivP_1,13.9cd/

gṛhāddūraṃ tato gatvā bāhyataḥ pravṛtastathā // ŚivP_1,13.10ab/

udaṅmukhaḥ samāviśya pratibaṃdhe 'nyadiṅmukhaḥ // ŚivP_1,13.10cd/

jalāgnibrāhmaṇādīnāṃ devānāṃ nābhimukhyataḥ // ŚivP_1,13.11ab/

liṃgaṃ pidhāya vāmena mukhamanyena pāṇinā // ŚivP_1,13.11cd/

malamutsṛjya cotthāya na paśyeccaiva tanmalam // ŚivP_1,13.12ab/

uddhṛtena jalenaiva śaucaṃ kuryājjalādbahiḥ // ŚivP_1,13.12cd/

athavā devapitrārṣatīrthāvataraṇaṃ vinā // ŚivP_1,13.13ab/

sapta vā pañca vā trīnvā gudaṃ saṃśodhayenmṛdā // ŚivP_1,13.13cd/

liṃge karkoṭamātraṃ tu gude prasṛtiriṣyate // ŚivP_1,13.14ab/

tata utthāya paddhastaśaucaṃ gaṇḍūṣamaṣṭakam // ŚivP_1,13.14cd/

yena kena ca patreṇa kāṣṭhena ca jalādbahiḥ // ŚivP_1,13.15ab/

kāryaṃ saṃtyajya tarjanīṃ daṃtadhāvanamīritam // ŚivP_1,13.15cd/

jaladevānnamaskṛtya maṃtreṇa snānamācaret // ŚivP_1,13.16ab/

aśaktaḥ kaṃṭhadaghnaṃ vā kaṭidaghnamathāpi vā // ŚivP_1,13.16cd/

ājānu jalamāviśya maṃtrasnānaṃ samācaret // ŚivP_1,13.17ab/

devādīṃstarpayedvidvāṃstatra tīrthajalena ca // ŚivP_1,13.17cd/

dhautavastraṃ samādāya pañcakacchena dhārayet // ŚivP_1,13.18ab/

uttarīyaṃ ca kiṃ caiva dhāryaṃ sarveṣu karmasu // ŚivP_1,13.18cd/

nadyāditīrthasnāne tu snānavastraṃ na śodhayet // ŚivP_1,13.19ab/

vāpīkūpagṛhādau tu snānādūrdhvaṃ nayedbudhaḥ // ŚivP_1,13.19cd/

śilādārvādike vāpi jale vāpi sthalepi vā // ŚivP_1,13.20ab/

saṃśodhya pīḍayedvastraṃ pitḥṇāṃ tṛptaye dvijāḥ // ŚivP_1,13.20cd/

jābālakoktamaṃtreṇa bhasmanā ca tripuṃḍrakam // ŚivP_1,13.21ab/

anyathā cejjale pāta itastannarakamṛcchati // ŚivP_1,13.21cd/

āpohiṣṭheti śirasi prokṣayetpāpaśāṃtaye // ŚivP_1,13.22ab/

yasyeti maṃtraṃ pāde tu saṃdhiprokṣaṇamucyate // ŚivP_1,13.22cd/

pāde mūrdhni hṛdi caiva mūrdhni hṛtpāda eva ca // ŚivP_1,13.23ab/

hṛtpādamūrdhni saṃprokṣya maṃtrasnānaṃ vidurbudhāḥ // ŚivP_1,13.23cd/

īṣatsparśe ca dauḥ svāsthye rājarāṣṭrabhaye 'pi ca // ŚivP_1,13.24ab/

atyāgatikāle ca maṃtrasnānaṃ samācaret // ŚivP_1,13.24cd/

prātaḥ sūryānuvākena sāyamagnyanuvākataḥ // ŚivP_1,13.25ab/

apaḥ pītvā tathāmadhye punaḥ prokṣaṇamācaret // ŚivP_1,13.25cd/

gāyatryā japamaṃtrāṃte vīrūrdhvaṃ prāgvinikṣipet // ŚivP_1,13.26ab/

maṃtreṇa saha caikaṃ vai madhye 'rghyaṃ tu raverdvijā // ŚivP_1,13.26cd/

atha jāte ca sāyāhne bhuvi paścimadiṅmukhaḥ // ŚivP_1,13.27ab/

uddhṛtya dadyātprātastu madhyāhneṃgulibhistathā // ŚivP_1,13.27cd/

aṃgulīnāṃ ca raṃdhreṇa laṃbaṃ paśyeddivākaram // ŚivP_1,13.28ab/

ātmapradakṣiṇaṃ kṛtvā śuddhācamanamācaret // ŚivP_1,13.28cd/

sāyaṃ muhūrtādarvāktu kṛtā saṃdhyā vṛthā bhavet // ŚivP_1,13.29ab/

akālātkāla ityukto dine 'tīte yathākramam // ŚivP_1,13.29cd/

divā 'tīte ca gāyatrīṃ śataṃ nitye kramājjapet // ŚivP_1,13.30ab/

ādarśāhātparā 'tīte gāyatrīṃ lakṣamabhyaset // ŚivP_1,13.30cd/

māsātīte tu nitye hi punaścopanayaṃ caret // ŚivP_1,13.31ab/

īśo gaurīguho viṣṇurbrahmā ceṃdraśca vai yamaḥ // ŚivP_1,13.31cd/

evaṃ rūpāṃśca vai devāṃstarpayedarthasiddhaye // ŚivP_1,13.32ab/

brahmārpaṇaṃ tataḥ kṛtvā śuddhācamanamācaret // ŚivP_1,13.32cd/

tīrthadakṣiṇataḥ śaste maṭhe maṃtrālaye budhaḥ // ŚivP_1,13.33ab/

tatra devālaye vāpi gṛhe vā niyatasthale // ŚivP_1,13.33cd/

sarvāndevānnamaskṛtya sthirabuddhiḥ sthirāsanaḥ // ŚivP_1,13.34ab/

praṇavaṃ pūrvamabhyasya gāyatrīmabhyasettataḥ // ŚivP_1,13.34cd/

jīvabrahmaikyaviṣayaṃ buddhvā praṇavamabhyaset // ŚivP_1,13.35ab/

trailokyasṛṣṭikartāraṃ sthitikartāramacyutam // ŚivP_1,13.35cd/

saṃhartāraṃ tathā rudraṃ svaprakāśamupāsmahe // ŚivP_1,13.36ab/

jñānakarmeṃdriyāṇāṃ ca manovṛttīrdhiyastathā // ŚivP_1,13.36cd/

bhogamokṣaprade dharme jñāne ca prerayetsadā // ŚivP_1,13.37ab/

itthamarthaṃ dhiyādhyāyanbrahmaprāpnoti niścayaḥ // ŚivP_1,13.37cd/

kevalaṃ vā japennityaṃ brāhmaṇyasya ca pūrtaye // ŚivP_1,13.38ab/

sahasramabhyasennityaṃ prātarbrāhmaṇapuṃgavaḥ // ŚivP_1,13.38cd/

anyeṣāṃ ca yathā śaktim adhyāhne ca śataṃ japet // ŚivP_1,13.39ab/

sāyaṃ dvidaśakaṃ jñeyaṃ śikhāṣṭakasamanvitam // ŚivP_1,13.39cd/

mūlādhāraṃ samārabhya dvādaśāṃtasthitāṃstathā // ŚivP_1,13.40ab/

vidyeśabrahmaviṣṇvīśajīvātmaparameśvarān // ŚivP_1,13.40cd/

brahmabuddhyā tadaikyaṃ ca sohaṃ bhāvanayā japet // ŚivP_1,13.41ab/

tāneva brahmaraṃdhrādau kāyādbāhye ca bhāvayet // ŚivP_1,13.41cd/

mahattattvaṃ samārabhya śarīraṃ tu sahasrakam // ŚivP_1,13.42ab/

ekaikasmājjapādekamatikramya śanaiḥ śanaiḥ // ŚivP_1,13.42cd/

parasminyojayejjīvaṃ japatattvamudāhṛtam // ŚivP_1,13.43ab/

śatadvidaśakaṃ dehaṃ śikhāṣṭakasamanvitam // ŚivP_1,13.43cd/

maṃtrāṇāṃ japa evaṃ hi japamādikramādviduḥ // ŚivP_1,13.44ab/

sahasraṃ brāhmadaṃ vidyācchatamaiṃdrapradaṃ viduḥ // ŚivP_1,13.44cd/

itarattvātmarakṣārthaṃ brahmayoniṣu jāyate // ŚivP_1,13.45ab/

divākaramupasthāya nityamitthaṃ samācaret // ŚivP_1,13.45cd/

lakṣadvādaśayuktastu pūrṇabrāhmaṇa īritaḥ // ŚivP_1,13.46ab/

gāyatryā lakṣahīnaṃ tu vedakāryena yojayet // ŚivP_1,13.46cd/

āsaptatestu niyamaṃ paścātpravrājanaṃ caret // ŚivP_1,13.47ab/

prātardvādaśasāhasraṃ pravrājīpraṇavaṃ japet // ŚivP_1,13.47cd/

dine dine tvatikrāṃte nityamevaṃ kramājjapet // ŚivP_1,13.48ab/

māsādau kramaśo 'tīte sārdhalakṣajapena hi // ŚivP_1,13.48cd/

ata ūrdhvamatikrāṃte punaḥ praiṣaṃ samācaret // ŚivP_1,13.49ab/

evaṃ kṛtvā doṣaśāṃtiranyathā rauravaṃ vrajet // ŚivP_1,13.49cd/

dharmārthayostato yatnaṃ kuryātkāmī na cetaraḥ // ŚivP_1,13.50ab/

brāhmaṇo muktikāmaḥ syādbrahmajñānaṃ sadābhyaset // ŚivP_1,13.50cd/

dharmādartho 'rthato bhogo bhogādvairāgyasaṃbhavaḥ // ŚivP_1,13.51ab/

dharmārjitārthabhogena vairāgyamupajāyate // ŚivP_1,13.51cd/

viparītārthabhogena rāga eva prajāyate // ŚivP_1,13.52ab/

dharmaśca dvividhaḥ prokto dravyadehadvayena ca // ŚivP_1,13.52cd/

dravyamijyādirūpaṃ syāttīrthasnānādi daihikam // ŚivP_1,13.53ab/

dhanena dhanamāpnoti tapasā divyarūpatām // ŚivP_1,13.53cd/

niṣkāmaḥ śuddhimāpnoti śuddhyā jñānaṃ na saṃśayaḥ // ŚivP_1,13.54ab/

kṛtādau hi tapaḥśloghyaṃ dravyadharmaḥ kalau yuge // ŚivP_1,13.54cd/

kṛtedhyānājjñānasiddhistretāyāṃ tapasā tathā // ŚivP_1,13.55ab/

dvāpare yajanājjñānaṃ pratimāpūjayā kalau // ŚivP_1,13.55cd/

yādṛśaṃ puṇyaṃ pāpaṃ vā tādṛśaṃ phalameva hi // ŚivP_1,13.56ab/

dravyadehāṃgabhedena nyūnavṛddhikṣayādikam // ŚivP_1,13.56cd/

adharmo hiṃsikārūpo dharmastu sukharūpakaḥ // ŚivP_1,13.57ab/

adharmādduḥkhamāpnoti dharmādvai sukhamedhate // ŚivP_1,13.57cd/

vidyādurvṛttito duḥkhaṃ sukhaṃ vidyātsuvṛttitaḥ // ŚivP_1,13.58ab/

dharmārjanamataḥ kuryādbhogamokṣaprasiddhaye // ŚivP_1,13.58cd/

sakuṭuṃbasya viprasya caturjanayutasya ca // ŚivP_1,13.59ab/

śatavarṣasya vṛttiṃ tu dadyāttadbrahmalokadam // ŚivP_1,13.59cd/

cāṃdrāyaṇasahasraṃ tu brahmalokapradaṃ viduḥ // ŚivP_1,13.60ab/

sahasrasya kuṭuṃbasya pratiṣṭhāṃ kṣatriyaścaret // ŚivP_1,13.60cd/

iṃdralokapradaṃ vidyādayutaṃ brahmalokadam // ŚivP_1,13.61ab/

yāṃ devatāṃ puraskṛtya dānamācarate naraḥ // ŚivP_1,13.61cd/

tattallokamavāpnoti iti vedavido viduḥ // ŚivP_1,13.62ab/

arthahīnaḥ sadā kuryāttapasā mārjanaṃ tathā // ŚivP_1,13.62cd/

tīrthācca tapasā prāpyaṃ sukhamakṣayyamaśnute // ŚivP_1,13.63ab/

arthārjanamatho vakṣye nyāyataḥ susamāhitaḥ // ŚivP_1,13.63cd/

kṛtātpratigrahāccaiva yājanācca viśuddhitaḥ // ŚivP_1,13.64ab/

adainyādanatikleśādbrāhmaṇo dhanamarjayet // ŚivP_1,13.64cd/

kṣatriyo bāhuvīryeṇa kṛṣigorakṣaṇādviśaḥ // ŚivP_1,13.65ab/

nyāyārjitasya vittasya dānātsiddhiṃ samaśnute // ŚivP_1,13.65cd/

jñānasiddhyā mokṣasiddhiḥ sarveṣāṃ gurvanugrahāt // ŚivP_1,13.66ab/

mokṣātsvarūpasiddhiḥ syātparānandaṃ samaśnute // ŚivP_1,13.66cd/

satsaṃgātsarvametadvai narāṇāṃ jāyate dvijāḥ // ŚivP_1,13.67ab/

dhanadhānyādikaṃ sarvaṃ deyaṃ vai gṛhamedhinā // ŚivP_1,13.67cd/

yadyatkāle vastujātaṃ phalaṃ vā dhānyameva ca // ŚivP_1,13.68ab/

tattatsarvaṃ brāhmaṇebhyo deyaṃ vai hitamicchatā // ŚivP_1,13.68cd/

jalaṃ caiva sadā deyamannaṃ kṣudvyādhiśāṃtaye // ŚivP_1,13.69ab/

kṣetraṃ dhānyaṃ tathā ' 'mānnamannamevaṃ caturvidham // ŚivP_1,13.69cd/

yāvatkālaṃ yadannaṃ vai bhuktvā śravaṇamedhate // ŚivP_1,13.70ab/

tāvatkṛtasya puṇyasya tvardhaṃ dāturna saṃśayaḥ // ŚivP_1,13.70cd/

grahītāhigṛhītasya dānādvai tapasā tathā // ŚivP_1,13.71ab/

pāpasaṃśodhanaṃ kuryādanyathā rauravaṃ vrajet // ŚivP_1,13.71cd/

ātmavittaṃ tridhā kuryāddharmavṛddhyātmabhogataḥ // ŚivP_1,13.72ab/

nityaṃ naimittakaṃ kāmyaṃ karma kuryāttu dharmataḥ // ŚivP_1,13.72cd/

vittasya vardhanaṃ kuryādvṛddhyaṃśena hi sādhakaḥ // ŚivP_1,13.73ab/

hitena mitame dhyena bhogaṃ bhogāṃśataścaret // ŚivP_1,13.73cd/

kṛṣyarjite daśāṃśaṃ hi deyaṃ pāpasya śuddhaye // ŚivP_1,13.74ab/

śeṣeṇa kuryāddharmādi anyathā rauravaṃ vrajet // ŚivP_1,13.74cd/

athavā pāpabuddhiḥ syātkṣayaṃ vā satyameṣyati // ŚivP_1,13.75ab/

vṛddhivāṇijyake deyaṣṣaḍaṃśo hi vicakṣaṇaiḥ // ŚivP_1,13.75cd/

śuddhapratigrahe deyaścaturthāṃśo dvijottamaiḥ // ŚivP_1,13.76ab/

akasmādutthite 'rthe hi deyamardhaṃ dvijottamaiḥ // ŚivP_1,13.76cd/

asatpratigrahasarvaṃ durdānaṃ sāgare kṣipet // ŚivP_1,13.77ab/

āhūya dānaṃ kartavyamātmabhogasamṛddhaye // ŚivP_1,13.77cd/

pṛṣṭaṃ sarvaṃ sadā deyamātmaśaktyanusārataḥ // ŚivP_1,13.78ab/

janmāṃtare ṛṇī hi syādadatte pṛṣṭavastuni // ŚivP_1,13.78cd/

pareṣāṃ ca tathā doṣaṃ na praśaṃsedvicakṣaṇaḥ // ŚivP_1,13.79ab/

viśeṣeṇa tathābrahmañchrutaṃ dṛṣṭaṃ ca no vadet // ŚivP_1,13.79cd/

na vadetsarvajaṃtūnāṃ hṛdi roṣakaraṃ budhaḥ // ŚivP_1,13.80ab/

saṃdhyayoragnikāryaṃ ca kuryādaiśvaryasiddhaye // ŚivP_1,13.80cd/

aśaktastvekakāle vā sūryāgnī ca yathāvidhi // ŚivP_1,13.81ab/

taṃḍulaṃ dhānyamājyaṃ vā phalaṃ kaṃdaṃ havistathā // ŚivP_1,13.81cd/

sthālīpākaṃ tathā kuryādyathānyāyaṃ yathāvidhi // ŚivP_1,13.82ab/

pradhānahomamātraṃ vā havyābhāve samācaret // ŚivP_1,13.82cd/

nityasaṃdhānamityuktaṃ tamajasraṃ vidurbudhāḥ // ŚivP_1,13.83ab/

athavā japamātraṃ vā sūryavaṃdanameva ca // ŚivP_1,13.83cd/

evamātmārthinaḥ kuryurarthārthī ca yathāvidhi // ŚivP_1,13.84ab/

brahmayajñaratā nityaṃ devapūjāratāstathā // ŚivP_1,13.84cd/

agnipūjāparā nityaṃ gurupūjāratāstathā // ŚivP_1,13.85ab/

brāhmaṇānāṃ tṛptikarāḥ sarve svargasya bhāginaḥ // ŚivP_1,13.85cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ trayodaśo 'dhyāyaḥ

Chapter 14 ṛṣaya ūcuḥ

agniyajñadevayajñaṃ brahmayajñaṃ tathaiva ca // ŚivP_1,14.1ab/

gurupūjāṃ brahmatṛptiṃ krameṇa brūhi naḥ prabho // ŚivP_1,14.1cd/

sūta uvāca

agnau juhoti yaddravyamagniyajñaḥ sa ucyate // ŚivP_1,14.2ab/

brahmacaryāśramasthānāṃ samidādhānameva hi // ŚivP_1,14.2cd/

samidagrau vratādyaṃ ca viśeṣayajanādikam // ŚivP_1,14.3ab/

prathamāśramiṇāmevaṃ yāvadaupāsanaṃ dvijāḥ // ŚivP_1,14.3cd/

ātmanyāropitāgnīnāṃ vanināṃ yatināṃ dvijāḥ // ŚivP_1,14.4ab/

hitaṃ ca mitamedhyānnaṃ svakāle bhojanaṃ hutiḥ // ŚivP_1,14.4cd/

aupāsanāgnisaṃdhānaṃ samārabhya surakṣitam // ŚivP_1,14.5ab/

kuṃḍe vāpyatha bhāṃḍe vā tadajasraṃ samīritam // ŚivP_1,14.5cd/

agnimātmanyaraṇyāṃ vā rājadaivavaśāddhruvam // ŚivP_1,14.6ab/

agnityāgabhayāduktaṃ samāropitamucyate // ŚivP_1,14.6cd/

saṃpatkarī tathā jñeyā sāyamagnyāhutirdvijāḥ // ŚivP_1,14.7ab/

āyuṣkarīti vijñeyā prātaḥ sūryāhutistathā // ŚivP_1,14.7cd/

agniyajño hyayaṃ prokto divā sūryaniveśanāt // ŚivP_1,14.8ab/

iṃdrādīnsakalāndevānuddiśyāgnau juhotiyat // ŚivP_1,14.8cd/

devayajñaṃ hi taṃ vidyātsthālīpākādikānkratūn // ŚivP_1,14.9ab/

caulādikaṃ tathā jñeyaṃ laukikāgnau pratiṣṭhitam // ŚivP_1,14.9cd/

brahmayajñaṃ dvijaḥ kuryāddevānāṃ tṛptaye sakṛt // ŚivP_1,14.10ab/

brahmayajña iti prokto vedasyā 'dhyayanaṃ bhavet // ŚivP_1,14.10cd/

nityānaṃtaramāsoyaṃ tatastu na vidhīyate // ŚivP_1,14.11ab/

anagnau devayajanaṃ śṛṇuta śraddhayādarāt // ŚivP_1,14.11cd/

ādisṛṣṭau mahādevaḥ sarvajñaḥ karuṇākaraḥ // ŚivP_1,14.12ab/

sarvalokopakārārthaṃ vārānkalpitavānprabhuḥ // ŚivP_1,14.12cd/

saṃsāravaidyaḥ sarvajñaḥ sarvabheṣajabheṣajam // ŚivP_1,14.13ab/

ādāvārogyadaṃ vāraṃ svavāraṃ kṛtavānprabhuḥ // ŚivP_1,14.13cd/

saṃpatkāraṃ svamāyāyā varaṃ ca kṛtavāṃstataḥ // ŚivP_1,14.14ab/

janane durgatikrāṃte kumārasya tataḥ param // ŚivP_1,14.14cd/

ālasyaduritakrāṃtyai vāraṃ kalpitavānprabhuḥ // ŚivP_1,14.15ab/

rakṣakasya tathā viṣṇorlokānāṃ hitakāmyayā // ŚivP_1,14.15cd/

puṣṭyarthaṃ caiva rakṣārthaṃ vāraṃ kalpitavānprabhuḥ // ŚivP_1,14.16ab/

āyuṣkaraṃ tato vāramāyuṣāṃ kartureva hi // ŚivP_1,14.16cd/

trailokyasṛṣṭikarturhi brahmaṇaḥ parameṣṭhinaḥ // ŚivP_1,14.17ab/

jagadāyuṣyasiddhyarthaṃ vāraṃ kalpitavānprabhuḥ // ŚivP_1,14.17cd/

ādau trailokyavṛddhyarthaṃ puṇyapāpe prakalpite // ŚivP_1,14.18ab/

tayoḥ kartrostato vāramiṃdrasya ca yamasya ca // ŚivP_1,14.18cd/

bhogapradaṃ mṛtyuharaṃ lokānāṃ ca prakalpitam // ŚivP_1,14.19ab/

ādityādīnsvasvarūpānsukhaduḥkhasya sūcakān // ŚivP_1,14.19cd/

vāreśānkalpayitvādau jyotiścakrepratiṣṭhitān // ŚivP_1,14.20ab/

svasvavāre tu teṣāṃ tu pūjā svasvaphalapradā // ŚivP_1,14.20cd/

ārogyaṃ saṃpadaścaiva vyādhīnāṃ śāṃtireva ca // ŚivP_1,14.21ab/

puṣṭirāyustathā bhogo mṛterhāniryathākramam // ŚivP_1,14.21cd/

vārakramaphalaṃ prāhurdevaprītipuraḥsaram // ŚivP_1,14.22ab/

anyeṣāmapi devānāṃ pūjāyāḥ phaladaḥ śivaḥ // ŚivP_1,14.22cd/

devānāṃ prītaye pūjāpañcadhaiva prakalpitā // ŚivP_1,14.23ab/

tattanmaṃtrajapo homo dānaṃ caiva tapastathā // ŚivP_1,14.23cd/

sthaṃḍile pratimāyāṃ ca hyagnau brāhmaṇavigrahe // ŚivP_1,14.24ab/

samārādhanamityevaṃ ṣoḍaśairupacārakaiḥ // ŚivP_1,14.24cd/

uttarottaravaiśiṣṭyātpūrvābhāve tathottaram // ŚivP_1,14.25ab/

netrayoḥ śiraso roge tathā kuṣṭhasya śāṃtaye // ŚivP_1,14.25cd/

ādityaṃ pūjayitvā tu brāhmaṇānbhojayettataḥ // ŚivP_1,14.26ab/

dinaṃ māsaṃ tathā varṣaṃ varṣatrayamathavāpi vā // ŚivP_1,14.26cd/

prārabdhaṃ prabalaṃ cetsyānnaśyedrogajarādikam // ŚivP_1,14.27ab/

japādyamiṣṭadevasya vārādīnāṃ phalaṃ viduḥ // ŚivP_1,14.27cd/

pāpaśāṃtirviśeṣeṇa hyādivāre nivedayet // ŚivP_1,14.28ab/

ādityasyaiva devānāṃ brāhmaṇānāṃ viśiṣṭadam // ŚivP_1,14.28cd/

somavāre ca lakṣmyādīnsaṃpadarthaṃ yajedbudhaḥ // ŚivP_1,14.29ab/

ājyānnena tathā viprānsapatnīkāṃśca bhojayet // ŚivP_1,14.29cd/

kālyādīnbhauma vāre tu yajedrogapraśāṃtaye // ŚivP_1,14.30ab/

māṣamudgāḍhakānnena brahmaṇāṃścaiva bhojayet // ŚivP_1,14.30cd/

saumyavāre tathā viṣṇuṃ dadhyannena yajedbudhaḥ // ŚivP_1,14.31ab/

putramitrakalatrādipuṣṭirbhavati sarvadā // ŚivP_1,14.31cd/

āyuṣkāmo gurorvāre devānāṃ puṣṭisiddhaye // ŚivP_1,14.32ab/

upavītena vastreṇa kṣīrājyena yajedbudhaḥ // ŚivP_1,14.32cd/

bhogārthaṃ bhṛgavāre tu yajeddevānsamāhitaḥ // ŚivP_1,14.33ab/

ṣaḍrasopetamannaṃ ca dadyādbrāhmaṇatṛptaye // ŚivP_1,14.33cd/

strīṇāṃ ca tṛptaye tadvaddeyaṃ vastrādikaṃ śubham // ŚivP_1,14.34ab/

apamṛtyuhare maṃde rudrādrīṃśca yajedbudhaḥ // ŚivP_1,14.34cd/

tilahomena dānena tilānnena ca bhojayet // ŚivP_1,14.35ab/

itthaṃ yajecca vibudhānārogyādiphalaṃ labhet // ŚivP_1,14.35cd/

devānāṃ nityayajane viśeṣayajanepi ca // ŚivP_1,14.36ab/

snāne dāne jape home brāhmaṇānāṃ ca tarpaṇe // ŚivP_1,14.36cd/

tithinakṣatrayoge ca tattaddevaprapūjane // ŚivP_1,14.37ab/

ādivārādivāreṣu sarvajño jagadīśvaraḥ // ŚivP_1,14.37cd/

tatadrūpeṇa sarveṣāmārogyādiphalapradaḥ // ŚivP_1,14.38ab/

deśakālānusāreṇa tathā pātrānusārataḥ // ŚivP_1,14.38cd/

dravyaśraddhānusāreṇa tathā lokānusārataḥ // ŚivP_1,14.39ab/

tāratamyakramāddevastvārogyādīnprayacchati // ŚivP_1,14.39cd/

śubhādāvaśubhāṃte ca janmarkṣeṣu gṛhe gṛhī // ŚivP_1,14.40ab/

ārogyādisamṛddhyarthamādityādīngrahānyajet // ŚivP_1,14.40cd/

tasmādvai devayajanaṃ sarvābhīṣṭaphalapradam // ŚivP_1,14.41ab/

samaṃtrakaṃ brāhmaṇānāmanyeṣāṃ caiva tāṃtrikam // ŚivP_1,14.41cd/

yathāśaktyānurūpeṇa kartavyaṃ sarvadā naraiḥ // ŚivP_1,14.42ab/

saptasvapi ca vāreṣu naraiḥ śubhaphalepsubhiḥ // ŚivP_1,14.42cd/

daridrastapasā devānyajedāḍhyo dhanena hi // ŚivP_1,14.43ab/

punaścaivaṃvidhaṃ dharmaṃ kurute śraddhayā saha // ŚivP_1,14.43cd/

punaśca bhogānvividhānbhuktvā bhūmau prajāyate // ŚivP_1,14.44ab/

chāyāṃ jalāśayaṃ brahmapratiṣṭhāṃ dharmasaṃcayam // ŚivP_1,14.44cd/

sarvaṃ ca vittavānkuryātsadā bhogaprasiddhaye // ŚivP_1,14.45ab/

kālācca puṇyapākena jñānasiddhiḥ prajāyate // ŚivP_1,14.45cd/

ya imaṃ śṛṇute 'dhyāyaṃ paṭhate vā naro dvijāḥ // ŚivP_1,14.46ab/

śravaṇasyopakartā ca devayajñaphalaṃ labhet // ŚivP_1,14.46cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ caturdaśo 'dhyāyaḥ

Chapter 15 ṛṣaya ūcuḥ

deśādīnkramaśo brūhi sūta sarvārthavittam // ŚivP_1,15.1ab/

sūta uvāca

śuddhaṃ gṛhaṃ samaphalaṃ devayajñādikarmasu // ŚivP_1,15.1cd/

tato daśaguṇaṃ goṣṭhaṃ jalatīraṃ tato daśa // ŚivP_1,15.2ab/

tato daśaguṇaṃ bilvatulasyaśvatthamūlakam // ŚivP_1,15.2cd/

tato devālayaṃ vidyāttīrthatīraṃ tato daśa // ŚivP_1,15.3ab/

tato daśaguṇaṃ nadyāstīrthanadyāstato daśa // ŚivP_1,15.3cd/

saptagaṃgānadītīraṃ tasyā daśaguṇaṃ bhavet // ŚivP_1,15.4ab/

gaṃgā godāvarī caiva kāverī tāmraparṇikā // ŚivP_1,15.4cd/

siṃdhuśca sarayū revā saptagaṃgāḥ prakīrtitāḥ // ŚivP_1,15.5ab/

tato 'bdhitīraṃ daśa ca parvatāgre tato daśa // ŚivP_1,15.5cd/

sarvasmādadhikaṃ jñeyaṃ yatra vā rocate manaḥ // ŚivP_1,15.6ab/

kṛte pūrṇaphalaṃ jñeyaṃ yajñadānādikaṃ tathā // ŚivP_1,15.6cd/

tretāyuge tripādaṃ ca dvāpare 'rdhaṃ sadā smṛtam // ŚivP_1,15.7ab/

kalau pādaṃ tu vijñeyaṃ tatpādonaṃ tatordhake // ŚivP_1,15.7cd/

śuddhātmanaḥ śuddhadinaṃ puṇyaṃ samaphalaṃ viduḥ // ŚivP_1,15.8ab/

tasmāddaśaguṇaṃ jñeyaṃ ravisaṃkramaṇe budhāḥ // ŚivP_1,15.8cd/

viṣuve taddaśaguṇamayane taddaśa smṛtam // ŚivP_1,15.9ab/

taddaśa mṛgasaṃkrāṃtau taccaṃdragrahaṇe daśa // ŚivP_1,15.9cd/

tataśca sūryagrahaṇe pūrṇakālottame viduḥ // ŚivP_1,15.10ab/

jagadrūpasya sūryasya viṣayogācca rogadam // ŚivP_1,15.10cd/

atastadviṣaśāṃtyarthaṃ snānadānajapāṃ caret // ŚivP_1,15.11ab/

viṣaśāṃtyarthakālatvātsa kālaḥ puṇyadaḥ smṛtaḥ // ŚivP_1,15.11cd/

janmarkṣe ca vratāṃte ca sūryarāgopamaṃ viduḥ // ŚivP_1,15.12ab/

mahatāṃ saṃgakālaśca koṭyarkagrahaṇaṃ viduḥ // ŚivP_1,15.12cd/

taponiṣṭhā jñānaniṣṭhā yogino yatayastathā // ŚivP_1,15.13ab/

pūjāyāḥ pātramete hi pāpasaṃkṣayakāraṇam // ŚivP_1,15.13cd/

caturviṃśatilakṣaṃ vā gāyatryā japasaṃyutaḥ // ŚivP_1,15.14ab/

brāhmaṇastu bhavetpātraṃ saṃpūrṇaphalabhogadam // ŚivP_1,15.14cd/

patanāttrāyata iti pātraṃ śāstre prayujyate // ŚivP_1,15.15ab/

dātuśca pātakāttrāṇātpātramityabhidhīyate // ŚivP_1,15.15cd/

gāyakaṃ trāyate pātādgāyatrītyucyate hi sā // ŚivP_1,15.16ab/

yathā 'rthahino loke 'sminparasyārthaṃ na yacchati // ŚivP_1,15.16cd/

arthavāniha yo loke parasyārthaṃ prayacchati // ŚivP_1,15.17ab/

svayaṃ śuddho hi pūtātmā narānsatrātumarhati // ŚivP_1,15.17cd/

gāyatrījapaśuddho hi śuddhabrāhmaṇa ucyate // ŚivP_1,15.18ab/

tasmāddāne jape home pūjāyāṃ sarvakarmaṇi // ŚivP_1,15.18cd/

dānaṃ kartuṃ tathā trātuṃ pātraṃ tu brāhmaṇorhati // ŚivP_1,15.19ab/

annasya kṣudhitaṃ pātraṃ nārīnaramayātmakam // ŚivP_1,15.19cd/

brāhmaṇaṃ śreṣṭhamāhūya yatkāle susamāhitam // ŚivP_1,15.20ab/

tadarthaṃ śabdamarthaṃ vā sadbodhakamabhīṣṭadam // ŚivP_1,15.20cd/

icchāvataḥ pradānaṃ ca saṃpūrṇaphaladaṃ viduḥ // ŚivP_1,15.21ab/

yatpraśnānaṃtaraṃ dattaṃ tadarthaphaladaṃ viduḥ // ŚivP_1,15.21cd/

yatsevakāya dattaṃ syāttatpādaphaladaṃ viduḥ // ŚivP_1,15.22ab/

jātimātrasya viprasya dīnavṛtterdvijarṣabhāḥ // ŚivP_1,15.22cd/

dattamarthaṃ hi bhogāya bhūrlokedaśavārṣikam // ŚivP_1,15.23ab/

vedayuktasya viprasya svarge hi daśavārṣikam // ŚivP_1,15.23cd/

gāyatrījapayuktasya satye hi daśavārṣikam // ŚivP_1,15.24ab/

viṣṇubhaktasya viprasya dattaṃ vaikuṃṭhadaṃ viduḥ // ŚivP_1,15.24cd/

śivabhaktasya viprasya dattaṃ kailāsadaṃ viduḥ // ŚivP_1,15.25ab/

tattallokopabhogārthaṃ sarveṣāṃ dānamiṣyate // ŚivP_1,15.25cd/

daśāṃgamannaṃ viprasya bhānuvāre dadannaraḥ // ŚivP_1,15.26ab/

parajanmani cārogyaṃ daśavarṣaṃ samaśnute // ŚivP_1,15.26cd/

bahumānamathāhvānamabhyaṃgaṃ pādasevanam // ŚivP_1,15.27ab/

vāso gaṃdhādyarcanaṃ ca ghṛtāpūparasottaram // ŚivP_1,15.27cd/

ṣaḍrasaṃ vyaṃjanaṃ caiva tāṃbūlaṃ dakṣiṇottaram // ŚivP_1,15.28ab/

namaścānugamaścaiva svannadānaṃ daśāṃgakam // ŚivP_1,15.28cd/

daśāṃgamannaṃ viprebhyo daśabhyo vai dadannaraḥ // ŚivP_1,15.29ab/

arkavāre tathā ' 'rogyaṃ śatavarṣaṃ samaśnute // ŚivP_1,15.29cd/

somavārādivāreṣu tattadvāraguṇaṃ phalam // ŚivP_1,15.30ab/

annadānasya vijñeyaṃ bhūrloke parajanmani // ŚivP_1,15.30cd/

saptasvapi ca vāreṣu daśabhyaśca daśāṃgakam // ŚivP_1,15.31ab/

annaṃ dattvā śataṃ varṣamārogyādikamaśnute // ŚivP_1,15.31cd/

evaṃ śatebhyo viprebhyo bhānuvāre dadannaraḥ // ŚivP_1,15.32ab/

sahasravarṣamārogyaṃ śarvaloke samaśnute // ŚivP_1,15.32cd/

sahasrebhyastathā dattvā 'yutavarṣaṃ samaśnute // ŚivP_1,15.33ab/

evaṃ somādivāreṣu vijñeyaṃ hi vipaścitā // ŚivP_1,15.33cd/

bhānuvāre sahasrāṇāṃ gāyatrīpūtacetasām // ŚivP_1,15.34ab/

annaṃ dattvā satyaloke hyārogyādi samaśnute // ŚivP_1,15.34cd/

ayutānāṃ tathā dattvā viṣṇuloke samaśnute // ŚivP_1,15.35ab/

annaṃ dattvā tu lakṣāṇāṃ rudraloke samaśnute // ŚivP_1,15.35cd/

bālānāṃ brahmabuddhyā hi deyaṃ vidyārthibhirnaraiḥ // ŚivP_1,15.36ab/

yūnāṃ ca viṣṇubuddhyā hi putrakāmārthibhirnaraiḥ // ŚivP_1,15.36cd/

vṛddhānāṃ rudrabuddhyā hi deyaṃ jñānārthibhirnaraiḥ // ŚivP_1,15.37ab/

bālastrībhāratībuddhyā buddhikāmairnarottamaiḥ // ŚivP_1,15.37cd/

lakṣmībuddhyā yuvastrīṣu bhogakāmairnarottamaiḥ // ŚivP_1,15.38ab/

vṛddhāsu pārvatībuddhyā deyamātmārthibhirjanaiḥ // ŚivP_1,15.38cd/

śilavṛttyoñchavṛttyā ca gurudakṣiṇayārjitam // ŚivP_1,15.39ab/

śuddhadravyamiti prāhustatpūrṇaphaladaṃ viduḥ // ŚivP_1,15.39cd/

śuklapratigrahāddattaṃ madhyamaṃ dravyamucyate // ŚivP_1,15.40ab/

kṛṣivāṇijyakopetamadhamaṃ dravyamucyate // ŚivP_1,15.40cd/

kṣatriyāṇāṃ viśāṃ caiva śauryavāṇijyakārjitam // ŚivP_1,15.41ab/

uttamaṃ dravyamityāhuḥ śūdrāṇāṃ bhṛtakārjitam // ŚivP_1,15.41cd/

strīṇāṃ dharmārthināṃ dravyaṃ paitṛkaṃ bhartṛkaṃ tathā // ŚivP_1,15.42ab/

gavādīnāṃ dvādaśīnāṃ caitrādiṣu yathākramam // ŚivP_1,15.42cd/

saṃbhūya vā puṇyakāle dadyādiṣṭasamṛddhaye // ŚivP_1,15.43ab/

gobhūtilahiraṇyājyavāsodhānyaguḍāni ca // ŚivP_1,15.43cd/

raupyaṃ lavaṇakūṣmāṃḍe kanyādvādaśakaṃ tathā // ŚivP_1,15.44ab/

godānāddattagavyena gomayenopakāriṇā // ŚivP_1,15.44cd/

dhanadhānyādyāśritānāṃ duritānāṃ nivāraṇam // ŚivP_1,15.45ab/

jalasnehādyāśritānāṃ duritānāṃ tu gojalaiḥ // ŚivP_1,15.45cd/

kāyikāditrāṇāṃ tu kṣīradadhyājyakaistathā // ŚivP_1,15.46ab/

tathā teṣāṃ ca puṣṭiśca vijñeyā hi vipaścitā // ŚivP_1,15.46cd/

bhūdānaṃ tu pratiṣṭhārthamiha cā 'mutra ca dvijāḥ // ŚivP_1,15.47ab/

tiladānaṃ balārthaṃ hi sadā mṛtyujayaṃ viduḥ // ŚivP_1,15.47cd/

hiraṇyaṃ jāṭharāgnestu vṛddhidaṃ vīryadaṃ tathā // ŚivP_1,15.48ab/

ājyaṃ puṣṭikaraṃ vidyādvastramāyuṣkaraṃ viduḥ // ŚivP_1,15.48cd/

dhānyamannaṃ samṛddhyarthaṃ madhurāhāradaṃ guḍam // ŚivP_1,15.49ab/

raupyaṃ retobhivṛddhyarthaṃ ṣaḍrasārthaṃ tu lāvaṇam // ŚivP_1,15.49cd/

sarvaṃ sarvasamṛddhyarthaṃ kūṣmāṃḍaṃ puṣṭidaṃ viduḥ // ŚivP_1,15.50ab/

prāptidaṃ sarvabhogānāmiha cā 'mutra ca dvijāḥ // ŚivP_1,15.50cd/

yāvajjīvanamuktaṃ hi kanyādānaṃ tu bhogadam // ŚivP_1,15.51ab/

panasāmrakapitthānāṃ vṛkṣāṇāṃ phalameva ca // ŚivP_1,15.51cd/

kadalyādyauṣadhīnāṃ ca phalaṃ gulmodbhavaṃ tathā // ŚivP_1,15.52ab/

māṣādīnāṃ ca mudgānāṃ phalaṃ śākādikaṃ tathā // ŚivP_1,15.52cd/

marīcisarṣapādyānāṃ śākopakaraṇaṃ tathā // ŚivP_1,15.53ab/

yadṛtau yatphalaṃ siddhaṃ taddeyaṃ hi vipaścitā // ŚivP_1,15.53cd/

śrotrādīṃdriyatṛptiśca sadā deyā vipaścitā // ŚivP_1,15.54ab/

śabdādidaśabhogārthaṃ digādīnāṃ ca tuṣṭidā // ŚivP_1,15.54cd/

vedaśāstraṃ samādāya buddhvā gurumukhātsvayam // ŚivP_1,15.55ab/

karmaṇāṃ phalamastīti buddhirāstikyamucyate // ŚivP_1,15.55cd/

baṃdhurājabhayādbuddhiśraddhā sā ca kanīyasī // ŚivP_1,15.56ab/

sarvābhāve daridrastu vācā vā karmaṇā yajet // ŚivP_1,15.56cd/

vācikaṃ yajanaṃ vidyānmaṃtrastotrajapādikam // ŚivP_1,15.57ab/

tīrthayātrāvratādyaṃ hi kāyikaṃ yajanaṃ viduḥ // ŚivP_1,15.57cd/

yena kenāpyupāyena hyalpaṃ vā yadi vā bahu // ŚivP_1,15.58ab/

devatārpaṇabuddhyā ca kṛtaṃ bhogāya kalpate // ŚivP_1,15.58cd/

tapaścaryā ca dānaṃ ca kartavyamubhayaṃ sadā // ŚivP_1,15.59ab/

pratiśrayaṃ pradātavyaṃ svavarṇaguṇaśobhitam // ŚivP_1,15.59cd/

devānāṃ tṛptaye 'tyarthaṃ sarvabhogapradaṃ budhaiḥ // ŚivP_1,15.60ab/

ihā 'mutrottamaṃ janmasadābhogaṃ labhedbudhaḥ // ŚivP_1,15.60cd/

īśvarārpaṇabuddhyā hi kṛtvā mokṣaphalaṃ labhet // ŚivP_1,15.60ef/

ya imaṃ paṭhate 'dhyāyaṃ yaḥ śṛṇoti sadā naraḥ // ŚivP_1,15.61ab/

tasya vaidharmabuddhiśca jñānasiddhiḥ prajāyate // ŚivP_1,15.61cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ pañcadaśodhyāyaḥ

Chapter 16 ṛṣaya ūcuḥ

pārthivapratimāpūjāvidhānaṃ brūhi sattama // ŚivP_1,16.1ab/

yena pūjāvidhānena sarvābhiṣṭamavāpyate // ŚivP_1,16.1cd/

sūta uvāca

susādhupṛṣṭaṃ yuṣmābhiḥ sadā sarvārthadāyakam // ŚivP_1,16.2ab/

sadyo duḥkhasya śamanaṃ śṛṇuta prabravīmi vaḥ // ŚivP_1,16.2cd/

apamṛtyuharaṃ kālamṛtyoścāpi vināśanam // ŚivP_1,16.3ab/

sadyaḥ kalatraputrādidhanadhānyapradaṃ dvijāḥ // ŚivP_1,16.3cd/

annādibhojyaṃ vastrādisarvamutpadyate yataḥ // ŚivP_1,16.4ab/

tato mṛdādipratimāpūjābhīṣṭapradā bhuvi // ŚivP_1,16.4cd/

puruṣāṇāṃ ca nārīṇāmadhikārotra niścitam // ŚivP_1,16.5ab/

nadyāṃ taḍāge kūpe vā jalāṃtarmṛdamāharet // ŚivP_1,16.5cd/

saṃśodhya gaṃdhacūrṇena peṣayitvā sumaṃḍape // ŚivP_1,16.6ab/

hastena pratimāṃ kuryātkṣīreṇa ca susaṃskṛtām // ŚivP_1,16.6cd/

aṃgapratyaṃgakopetāmāyudhaiśca samanvitām // ŚivP_1,16.7ab/

padmāsanasthitāṃ kṛtvā pūjayedādareṇa hi // ŚivP_1,16.7cd/

vighneśādityaviṣṇūnāmaṃbāyāśca śivasya ca // ŚivP_1,16.8ab/

śivasyaśivaliṃgaṃ ca sarvadā pūjayeddvija // ŚivP_1,16.8cd/

ṣoḍaśairupacāraiśca kuryāttatphalasiddhaye // ŚivP_1,16.9ab/

puṣpeṇa prokṣaṇaṃ kuryādabhiṣekaṃ samaṃtrakam // ŚivP_1,16.9cd/

śālyannenaiva naivedyaṃ sarvaṃ kuḍavamānataḥ // ŚivP_1,16.10ab/

gṛhe tu kuḍavaṃ jñeyaṃ mānuṣe prasthamiṣyate // ŚivP_1,16.10cd/

daive prasthatrayaṃ yogyaṃ svayaṃbhoḥ prasthapañcakam // ŚivP_1,16.11ab/

evaṃ pūrṇaphalaṃ vidyādadhikaṃ vai dvayaṃ trayam // ŚivP_1,16.11cd/

sahasrapūjayā satyaṃ satyalokaṃ labheddvijaḥ // ŚivP_1,16.12ab/

dvādaśāṃgulamāyāmaṃ dviguṇaṃ ca tato 'dhikam // ŚivP_1,16.12cd/

pramāṇamaṃgulasyaikaṃ tadūrdhvaṃ pañcakatrayam // ŚivP_1,16.13ab/

ayodārukṛtaṃ pātraṃ śivamityucyate budhaiḥ // ŚivP_1,16.13cd/

tadaṣṭabhāgaḥ prasthaḥ syāttaccatuḥkuḍavaṃ matam // ŚivP_1,16.14ab/

daśaprasthaṃ śataprasthaṃ sahasraprasthameva ca // ŚivP_1,16.14cd/

jalatailādigaṃdhānāṃ yathāyogyaṃ ca mānataḥ // ŚivP_1,16.15ab/

mānuṣārṣasvayaṃbhūnāṃ mahāpūjeti kathyate // ŚivP_1,16.15cd/

abhiṣekādātmaśuddhirgaṃdhātpuṇyamavāpyate // ŚivP_1,16.16ab/

āyustṛptiśca naivedyāddhūpādarthamavāpyate // ŚivP_1,16.16cd/

dīpājjñānamavāpnoti tāṃbūlādbhogamāpnuyāt // ŚivP_1,16.17ab/

tasmātsnānādikaṃ ṣaṭkaṃ prayatnena prasādhayet // ŚivP_1,16.17cd/

namaskāro japaścaiva sarvābhīṣṭapradāvubhau // ŚivP_1,16.18ab/

pūjānte ca sadākāryau bhogamokṣārthibhirnaraiḥ // ŚivP_1,16.18cd/

saṃpūjya manasā pūrvaṃ kuryāttattatsadā naraḥ // ŚivP_1,16.19ab/

devānāṃ pūjayā caiva tattallokamavāpnuyāt // ŚivP_1,16.19cd/

tadavāṃtaraloke ca yatheṣṭaṃ bhogyamāpyate // ŚivP_1,16.20ab/

tadviśeṣānpravakṣyāmi śṛṇuta śraddhayā dvijāḥ // ŚivP_1,16.20cd/

vighneśapūjayā samyagbhūrloke 'bhīṣṭamāpnuyāt // ŚivP_1,16.21ab/

śukravāre caturthyāṃ ca site śrāvaṇabhādrake // ŚivP_1,16.21cd/

bhiṣagṛkṣe dhanurmāse vighneśaṃ vidhivadyajet // ŚivP_1,16.22ab/

śataṃ pūjāsahasraṃ vā tatsaṃkhyākadinairvrajet // ŚivP_1,16.22cd/

devāgniśraddhayā nityaṃ putradaṃ ceṣṭadaṃ nṛṇām // ŚivP_1,16.23ab/

sarvapāpapraśamanaṃ tattadduritanāśanam // ŚivP_1,16.23cd/

vārapūjāṃśivādīnāmātmaśuddhipradāṃ viduḥ // ŚivP_1,16.24ab/

tīthinakṣatrayogānāmādhāraṃ sārvakāmikam // ŚivP_1,16.24cd/

tathā bṛddhikṣayābhāvātpūrṇabrahmātmakaṃ viduḥ // ŚivP_1,16.25ab/

udayādudayaṃ vāro brahmaprabhṛti karmaṇām // ŚivP_1,16.25cd/

tithyādau devapūjā hi pūrṇabhogapradā nṛṇām // ŚivP_1,16.26ab/

pūrvabhāgaḥ pitḥṇāṃ tu niśi yuktaḥ praśasyate // ŚivP_1,16.26cd/

parabhāgastu devānāṃ divā yuktaḥ praśāsyate // ŚivP_1,16.27ab/

udayavyāpinī grāhyā madhyāhne yadi sā tithiḥ // ŚivP_1,16.27cd/

devakārye tathā grāhyāsthiti ṛkṣādikāḥ śubhāḥ // ŚivP_1,16.28ab/

samyagvicārya vārādīnkuryātpūjājapādikam // ŚivP_1,16.28cd/

pūjāryate hyaneneti vedeṣvarthasya yojanā // ŚivP_1,16.29ab/

pūrṇabhogaphalasiddhiśca jāyate tena karmaṇā // ŚivP_1,16.29cd/

manobhāvāṃstathā jñānamiṣṭabhogārthayojanāt // ŚivP_1,16.30ab/

pūjāśabdartha evaṃ hi viśruto lokavedayoḥ // ŚivP_1,16.30cd/

nityanaimittikaṃ kālātsadyaḥ kāmye svanuṣṭhite // ŚivP_1,16.31ab/

nityaṃ māsaṃ ca pakṣaṃ ca varṣaṃ caiva yathākramam // ŚivP_1,16.31cd/

tattatkarmaphalaprāptistādṛkpāpakṣayaḥ kramāt // ŚivP_1,16.32ab/

mahāgaṇapateḥ pūjā caturthyāṃ kṛṣṇapakṣake // ŚivP_1,16.32cd/

pakṣapāpakṣayakarī pakṣabhogaphalapradā // ŚivP_1,16.33ab/

caitre caturthyāṃ pūjā ca kṛtā māsaphalapradā // ŚivP_1,16.33cd/

varṣabhogapradā jñeyā kṛtā vai siṃhabhādrake // ŚivP_1,16.34ab/

śravaṇyādityavāre ca saptamyāṃ hastabhe dine // ŚivP_1,16.34cd/

māghaśukle ca saptamyāmādityayajanaṃ caret // ŚivP_1,16.35ab/

jyeṣṭhabhādrakasaumye ca dvādaśyāṃ śravarṇakṣake // ŚivP_1,16.35cd/

dvādaśyāṃ viṣṇuyajanamiṣṭaṃsaṃpatkaraṃ viduḥ // ŚivP_1,16.36ab/

śrāvaṇe viṣṇuyajanamiṣṭārogyapradaṃ bhavet // ŚivP_1,16.36cd/

gavādīndvādaśānarthānsāṃgāndatvā tu yatphalam // ŚivP_1,16.37ab/

tatphalaṃ samavāpnoti dvādaśyāṃ viṣṇutarpaṇāt // ŚivP_1,16.37cd/

dvādaśyāṃ dvādaśānviprānviṣṇordvādaśanāmataḥ // ŚivP_1,16.38ab/

ṣoḍaśairupacāraiśca yajettatprītimāpnuyāt // ŚivP_1,16.38cd/

evaṃ ca sarvadevānāṃ tattaddvādaśanāmakaiḥ // ŚivP_1,16.39ab/

dvādaśabrahmayajanaṃ tattatprītikaraṃ bhavet // ŚivP_1,16.39cd/

karkaṭe somavāre ca navamyāṃ mṛgaśīrṣake // ŚivP_1,16.40ab/

aṃbāṃ yajedbhūtikāmaḥ sarvabhogaphalapradām // ŚivP_1,16.40cd/

āśvayukchuklanavamī sarvābhīṣṭaphalapradā // ŚivP_1,16.41ab/

ādivāre caturdaśyāṃ kṛṣṇapakṣe viśeṣataḥ // ŚivP_1,16.41cd/

ārdrāyāṃ ca mahārdrāyāṃ śivapūjā viśiṣyate // ŚivP_1,16.42ab/

māghakṛṣṇacaturdaśyāṃ sarvābhīṣṭaphalapradā // ŚivP_1,16.42cd/

āyuṣkarī mṛtyuharā sarvasiddhikarī nṛṇām // ŚivP_1,16.43ab/

jyeṣṭhamāse mahārdrāyāṃ caturdaśīdinepi ca // ŚivP_1,16.43cd/

mārgaśīrṣārdrakāyāṃ vā ṣoḍaśairupacārakaiḥ // ŚivP_1,16.44ab/

tattanmūrtiśivaṃ pūjya tasya vai pādadarśanam // ŚivP_1,16.44cd/

śivasya yajanaṃ jñeyaṃ bhogamokṣapradaṃ nṛṇām // ŚivP_1,16.45ab/

vārādidevayajanaṃ kārtike hi viśiṣyate // ŚivP_1,16.45cd/

kārtike māsi saṃprāpte sarvāndevānyajedbudhaḥ // ŚivP_1,16.46ab/

dānena tapasā homairjapena niyamena ca // ŚivP_1,16.46cd/

ṣoḍaśairupacāraiśca pratimā vipramaṃtrakaiḥ // ŚivP_1,16.47ab/

brāhmaṇānāṃ bhojanena niṣkāmārtikaro bhavet // ŚivP_1,16.47cd/

kārtike devayajanaṃ sarvabhogapradaṃ bhavet // ŚivP_1,16.48ab/

vyādhīnāṃ haraṇaṃ caiva bhavedbhūtagrahakṣayaḥ // ŚivP_1,16.48cd/

kārtikādityavāreṣu nṛṇāmādityapūjanāt // ŚivP_1,16.49ab/

tailakārpāsadānāttu bhavetkuṣṭhādisaṃkṣayaḥ // ŚivP_1,16.49cd/

harītakīmarīcīnāṃ vastrakṣīrādidānataḥ // ŚivP_1,16.50ab/

brahmapratiṣṭhayā caiva kṣayarogakṣayo bhavet // ŚivP_1,16.50cd/

dīpasarṣapadānācca apasmārakṣayo bhavet // ŚivP_1,16.51ab/

kṛttikāsomavāreṣu śivasya yajanaṃ nṛṇām // ŚivP_1,16.51cd/

mahādāridryaśamanaṃ sarvasaṃpatkaraṃ bhavet // ŚivP_1,16.52ab/

gṛhakṣetrādidānācca gṛhopakaraṇādinā // ŚivP_1,16.52cd/

kṛttikābhaumavāreṣu skaṃdasya yajanānnṛṇām // ŚivP_1,16.53ab/

dīpaghaṃṭādidānādvai vāksiddhiracirādbhavet // ŚivP_1,16.53cd/

kṛttikāsaumyavāreṣu viṣṇorvai yajanaṃ nṛṇām // ŚivP_1,16.54ab/

dadhyodanasya dānaṃ ca satsaṃtānakaraṃ bhavet // ŚivP_1,16.54cd/

kṛtikāguruvāreṣu brahmaṇo yajanāddhanaiḥ // ŚivP_1,16.55ab/

madhusvarṇājyadānena bhogavṛddhirbhavennṛṇām // ŚivP_1,16.55cd/

kṛttikāśukravāreṣu gajakomeḍayājanāt 1 // ŚivP_1,16.56ab/

gaṃdhapuṣpānnadānena bhogyavṛddhirbhavennṛṇām // ŚivP_1,16.56cd/

vaṃdhyā suputraṃ labhate svarṇaraupyādidānataḥ // ŚivP_1,16.57ab/

kṛttikāśanivāreṣu dikpālānāṃ ca vaṃdanam // ŚivP_1,16.57cd/

diggajānāṃ ca nāgānāṃ setupānāṃ ca pūjanam // ŚivP_1,16.58ab/

gajakomeḍo gajavaktraḥ

tryaṃbakasya ca rudrasya viṣṇoḥ pāpaharasya ca // ŚivP_1,16.58cd/

jñānadaṃ brahmaṇaścaiva dhanvaṃtaryaśvinostathā // ŚivP_1,16.59ab/

rogāpamṛtyuharaṇaṃ tatkālavyādhiśāṃtidam // ŚivP_1,16.59cd/

lavaṇāyasatailānāṃ māṣādīnāṃ ca dānataḥ // ŚivP_1,16.60ab/

trikaṭuphalagaṃdhānāṃ jalādīnāṃ ca dānataḥ // ŚivP_1,16.60cd/

dravāṇāṃ kaṭhinānāṃ ca prasthena palamānataḥ // ŚivP_1,16.61ab/

svargaprāptirdhanurmāse hyuṣaḥkāle ca pūjanam // ŚivP_1,16.61cd/

śivādīnāṃ ca sarveṣāṃ kramādvai sarvasiddhaye // ŚivP_1,16.62ab/

śālyannasya haviṣyasya naivedyaṃ śastamucyate // ŚivP_1,16.62cd/

vividhānnasya naivedyaṃ dhanurmāse viśiṣyate // ŚivP_1,16.63ab/

mārgaśīrṣe 'nnadasyaiva sarvamiṣṭaphalaṃ bhavet // ŚivP_1,16.63cd/

pāpakṣayaṃ ceṣṭasiddhiṃ cārogyaṃ dharmameva ca // ŚivP_1,16.64ab/

samyagvedaparijñānaṃ sadanuṣṭhānameva ca // ŚivP_1,16.64cd/

ihāmutra mahābhogānaṃte yogaṃ ca śāśvatam // ŚivP_1,16.65ab/

vedāṃtajñānasiddhiṃ ca mārgaśīrṣānnado labhet // ŚivP_1,16.65cd/

mārgaśīrṣe hyuṣaḥkāle dinatrayamathāpi vā // ŚivP_1,16.66ab/

yajeddevānbhogakāmo nādhanurmāsiko bhavet // ŚivP_1,16.66cd/

yāvatsaṃgavakālaṃ tu dhanurmāso vidhīyate // ŚivP_1,16.67ab/

dhanurmāse nirāhāro māsamātraṃ jiteṃdriyaḥ // ŚivP_1,16.67cd/

āmadhyāhnajapedvipro gāyatrīṃ vedamātaram // ŚivP_1,16.68ab/

pañcākṣarādikānmaṃtrānpaścādāsaptikaṃ japet // ŚivP_1,16.68cd/

jñānaṃ labdhvā ca dehāṃte vipro muktimavāpnuyāt // ŚivP_1,16.69ab/

anyeṣāṃ naranārīṇāṃ triḥsnānena japena ca // ŚivP_1,16.69cd/

sadā pañcākṣarasyaiva viśuddhaṃ jñānamāpyate // ŚivP_1,16.70ab/

iṣṭamantrānsadājaptvā mahāpāpakṣayaṃ labhet // ŚivP_1,16.70cd/

dhanurmāse viśeṣeṇa mahānaivedyamācaret // ŚivP_1,16.71ab/

śālitaṃḍulabhāreṇa marīcaprasthakena ca // ŚivP_1,16.71cd/

gaṇanāddvādaśaṃ sarvaṃ madhvājyakuḍavena hi // ŚivP_1,16.72ab/

droṇayuktena mudgena dvādaśavyaṃjanena ca // ŚivP_1,16.72cd/

ghṛtapakvairapūpaiśca modakaiḥ śālikādibhiḥ // ŚivP_1,16.73ab/

dvādaśaiśca dadhikṣīrairdvādaśaprasthakena ca // ŚivP_1,16.73cd/

nārikelaphalādīnāṃ tathā gaṇanayā saha // ŚivP_1,16.74ab/

dvādaśakramukairyuktaṃ ṣaṭtriṃśatpatrakairyutam // ŚivP_1,16.74cd/

karpūrakhuracūrṇena pañcasaugaṃdhikairyutam // ŚivP_1,16.75ab/

tāṃbūlayuktaṃ tu yadā mahānaivedyalakṣaṇam // ŚivP_1,16.75cd/

mahānaivedyametadvai devatārpaṇapūrvakam // ŚivP_1,16.76ab/

varṇānukramapūrveṇa tadbhaktebhyaḥ pradāpayet // ŚivP_1,16.76cd/

evaṃ caudananaivedyādbhūmau rāṣṭrapatirbhavet // ŚivP_1,16.77ab/

mahānaivedyadānena naraḥ svargamavāpnuyāt // ŚivP_1,16.77cd/

mahānaivedyadānena sahasreṇa dvijarṣabhāḥ // ŚivP_1,16.78ab/

satyaloke ca talloke pūrṇamāyuravāpnuyāt // ŚivP_1,16.78cd/

sahasrāṇāṃ ca triṃśatyā mahānaivedyadānataḥ // ŚivP_1,16.79ab/

tadūrdhvalokamāpyaiva na punarjanmabhāgbhavet // ŚivP_1,16.79cd/

sahasrāṇāṃ ca ṣaṭtriṃśajjanma naivedyamīritam // ŚivP_1,16.80ab/

tāvannaivedyadānaṃ tu mahāpūrṇaṃ taducyate // ŚivP_1,16.80cd/

mahāpūrṇasya naivedyaṃ janmanaivedyamiṣyate // ŚivP_1,16.81ab/

janmanaivedyadānena punarjanma na vidyate // ŚivP_1,16.81cd/

ūrje māsi dine puṇye janma naivedyamācaret // ŚivP_1,16.82ab/

saṃkrāṃtipātajanmarkṣapaurṇamāsyādisaṃyute // ŚivP_1,16.82cd/

abdajanmadine kuryājjanmanaivedyamuttamam // ŚivP_1,16.83ab/

māsāṃtareṣu janmarkṣapūrṇayogadinepi ca // ŚivP_1,16.83cd/

melanecaśanervāpitāvatsāhasramācaret // ŚivP_1,16.84ab/

janmanaivedyadānenajanmārpaṇaphalaṃlabhet // ŚivP_1,16.84cd/

janmārpaṇācchivaḥ prītiḥsvasāyujyaṃdadātihi // ŚivP_1,16.85ab/

idaṃtajjanmanaivedyaṃśivasyaivapradāpayet // ŚivP_1,16.85cd/

yoniliṃgasvarūpeṇaśivojanmānirūpakaḥ // ŚivP_1,16.86ab/

tasmājjanmanivṛttyarthaṃjanma pūjā śivasya hi // ŚivP_1,16.86cd/

biṃdunādātmakaṃsarvaṃjagatsthāvarajaṃgamam // ŚivP_1,16.87ab/

biṃduḥśaktiḥśivonādaḥśivaśaktyātmakaṃjagat // ŚivP_1,16.87cd/

nādādhāramidaṃbiṃdurbiṃdvādhāramidaṃ jagat // ŚivP_1,16.88ab/

jagadādhārabhūtauhibiṃdunādau vyavasthitau // ŚivP_1,16.88cd/

vindunādayutaṃsarvaṃsakalīkaraṇaṃbhavet // ŚivP_1,16.89ab/

sakalīkaraṇājjanmajagatprāpnotyasaṃśayaḥ // ŚivP_1,16.89cd/

biṃdunādātmakaṃliṃgaṃjagatkāraṇamucyate // ŚivP_1,16.90ab/

biṃdurdervīśivonādaḥśivaliṃgaṃtukathyate // ŚivP_1,16.90cd/

tasmājjanmanivṛttyarthaṃśivaliṃgaṃprapūjayet // ŚivP_1,16.91ab/

mātādevībiṃdurūpānādarūpaḥ śivaḥ pitā // ŚivP_1,16.91cd/

pūjitābhyāṃpitṛbhyāṃtuparamānaṃda eva hi // ŚivP_1,16.92ab/

paramānaṃdalābhārthaṃśivaliṃgaṃprapūjayet // ŚivP_1,16.92cd/

sādevījagatāṃmātāsaśivojagataḥ pitā // ŚivP_1,16.93ab/

pitroḥ śuśrūṣakenityaṃkṛpādhikyaṃ hi vardhate // ŚivP_1,16.93cd/

kṛpayāṃtargataiśvaryaṃpūjakasyadadātihi // ŚivP_1,16.94ab/

tasmādaṃtargatānaṃdalābhārthaṃmunipuṃgavāḥ // ŚivP_1,16.94cd/

pitṛmātṛsvarūpeṇaśivaliṃgaṃprapūjayet // ŚivP_1,16.95ab/

bhargaḥ puruṣarūpo hi bhargāprakṛtirucyate // ŚivP_1,16.95cd/

avyaktāṃtaradhiṣṭhānaṃ garbhaḥ puruṣa ucyate // ŚivP_1,16.96ab/

suvyaktāṃtaradhiṣṭhānaṃgarbhaḥ prakṛtirucyate // ŚivP_1,16.96cd/

puruṣatvādigarbhohigarbhavāñjanakoyataḥ // ŚivP_1,16.97ab/

puruṣātprakṛtoyuktaṃprathamaṃjanmakathyate // ŚivP_1,16.97cd/

prakṛtervyaktatāṃyātaṃdvitīyaṃ janma kathyate // ŚivP_1,16.98ab/

janmajaṃturmṛtyujanma puruṣātpratipadyate // ŚivP_1,16.98cd/

anyatobhāvyate 'vaśyaṃmāyayājanmakathyate // ŚivP_1,16.99ab/

jīryatejanmakālādyattasmājjīva iti smṛtaḥ // ŚivP_1,16.99cd/

janmatetanyate pāśairjīvaśabdārtha eva hi // ŚivP_1,16.100ab/

janmapāśanivṛttyarthaṃjanmaliṃgaṃprapūjayet // ŚivP_1,16.100cd/

bhaṃ vṛddhiṃ gacchatītyarthādbhagaḥprakṛtirucyate // ŚivP_1,16.101ab/

prākṛtaiḥ śabdamātrādyaiḥ prākṛteṃdriyabhojanāt // ŚivP_1,16.101cd/

bhagasyedaṃ bhogamiti śabdārtho mukhyataḥ śrutaḥ // ŚivP_1,16.102ab/

mukhyo bhagastu prakṛtirbhagavāñchiva ucyate // ŚivP_1,16.102cd/

bhagavānbhogadātāhinā 'nyobhogapradāyakaḥ // ŚivP_1,16.103ab/

bhagasvāmīcabhagavānbharga ityucyatebudhaiḥ // ŚivP_1,16.103cd/

bhagenasahitaṃliṃgaṃ bhagaṃliṃgenasaṃyutam // ŚivP_1,16.104ab/

ihāmutracabhogārthaṃnityabhogārthameva ca // ŚivP_1,16.104cd/

bhagavaṃtaṃmahādevaṃ śivaliṃgaṃprapūjayet // ŚivP_1,16.105ab/

lokaprasavitāsūryastaccihnaṃ prasavādbhavet // ŚivP_1,16.105cd/

liṃgeprasūtikartāraṃliṃginaṃpuruṣoyajet // ŚivP_1,16. 106ab/

liṃgārthagamakaṃcihnaṃliṃgamityabhidhīyate // ŚivP_1,16.106cd/

liṃgamarthaṃhipuruṣaṃ śivaṃgamayatītyadaḥ // ŚivP_1,16.107ab/

śivaśaktyoścacihnasyamelanaṃliṃgamucyate // ŚivP_1,16.107cd/

svacihnapūjanātprītaścihnakāryaṃ na vīyate // ŚivP_1,16.108ab/

cihnakāryaṃtujanmādijanmādyaṃvinivartate // ŚivP_1,16.108cd/

prākṛtaiḥ puruṣaiścāpibāhyābhyaṃtarasaṃbhavaiḥ // ŚivP_1,16.109ab/

ṣoḍaśairupacāraiśca śivaliṃgaṃprapūjayet // ŚivP_1,16.109cd/

evamādityavārehipūjājanmanivartikā // ŚivP_1,16.110ab/

ādivāremahāliṃgaṃpraṇavenaivapūjayet // ŚivP_1,16.110cd/

ādivāre pañcagavyairabhiṣeko viśiṣyate // ŚivP_1,16.111ab/

gomayaṃgojalaṃkṣīraṃdadhyājyaṃ pañcagavyakam // ŚivP_1,16.111cd/

kṣīrādyaṃcapṛthakccaivamadhunācekṣusārakaiḥ // ŚivP_1,16.112ab/

gavyakṣīrānnanaivedyaṃpraṇavenaivakārayet // ŚivP_1,16.112cd/

praṇavaṃdhvaniliṃgaṃtunādaliṃgaṃsvayaṃbhuvaḥ // ŚivP_1,16.113ab/

biṃduliṃgaṃ tu yaṃtraṃsyānmakāraṃtupratiṣṭhitam // ŚivP_1,16.113cd/

ukāraṃcaraliṃgaṃsyādakāraṃguruvigraham // ŚivP_1,16.114ab/

ṣaḍliṃgapūjayānityaṃjīvanmuktonasaṃśayaḥ // ŚivP_1,16.114cd/

śivasyabhaktyāpūjā hi janmamuktikarīnṛṇām // ŚivP_1,16.115ab/

rudrākṣadhāraṇātpādamardhaṃ vaibhūtidhāraṇāt // ŚivP_1,16.115cd/

tripādaṃ maṃtrajāpyācca pūjayā pūrṇabhaktimān // ŚivP_1,16.116ab/

śivaliṃgaṃ ca bhaktaṃ ca pūjya mokṣaṃ labhennaraḥ // ŚivP_1,16.116cd/

ya imaṃ paṭhate 'dhyāyaṃ śṛṇuyādvā samāhitaḥ // ŚivP_1,16.117ab/

tasyaiva śivabhaktiśca vardhatesudṛḍhā dvijāḥ // ŚivP_1,16.117cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ ṣoḍaśo 'dhyāyaḥ

Chapter 17 ṛṣaya ūcuḥ

praṇavasyacamāhātmyaṃṣaḍliṃgasyamahāmune // ŚivP_1,17.1ab/

śivabhaktasyapūjāṃcakramaśobrūhinaḥprabho // ŚivP_1,17.1cd/

sūta uvāca

tapodhanairbhavadbhiśca samyakpraśnastvayaṃ kṛtaḥ // ŚivP_1,17.2ab/

asyottaraṃmahādevojānātismanacāparaḥ // ŚivP_1,17.2cd/

athāpivakṣyetamahaṃśivasyakṛpayaivahi // ŚivP_1,17.3ab/

śivo 'smākaṃcayuṣmākaṃrakṣāṃgṛhṇātubhūriśaḥ // ŚivP_1,17.3cd/

prohiprakṛtijātasyasaṃsārasyamahodadheḥ // ŚivP_1,17.4ab/

navaṃ nāvāṃtaramiti praṇavaṃ vai vidurbudhāḥ // ŚivP_1,17.4cd/

praḥprapañconanāstivo yuṣmākaṃpraṇavaṃviduḥ // ŚivP_1,17.5ab/

prakarṣeṇanayedyasmānmokṣaṃvaḥ praṇavaṃ viduḥ // ŚivP_1,17.5cd/

svajāpakānāṃyogināṃsvamaṃtrapūjakasyaca // ŚivP_1,17.6ab/

sarvakarmakṣayaṃkṛtvādivyajñānaṃtunūtanam // ŚivP_1,17.6cd/

tameva māyārahitaṃ nūtanaṃ paricakṣate // ŚivP_1,17.7ab/

prakarṣeṇa mahātmānaṃ navaṃ śuddhasvarūpakam // ŚivP_1,17.7cd/

nūtanaṃ vai karotīti praṇavaṃ taṃ vidurbudhāḥ // ŚivP_1,17.8ab/

praṇavaṃdvividhaṃproktaṃsūkṣmasthūlavibhedataḥ // ŚivP_1,17.8cd/

sūkṣmamekākṣaraṃ vidyātsthūlaṃ pañcākṣaraṃ viduḥ // ŚivP_1,17.9ab/

sūkṣmamavyaktapañcārṇaṃ suvyaktārṇaṃ tathetarat // ŚivP_1,17.9cd/

jīvanmuktasya sūkṣmaṃ hi sarvasāraṃ hi tasyahi // ŚivP_1,17.10ab/

maṃtreṇārthānusaṃdhānaṃ svadehavilayāvadhi // ŚivP_1,17.10cd/

svadehegalitepūrṇaṃśivaṃprāpnotiniścayaḥ // ŚivP_1,17.11ab/

kevalaṃmaṃtrajāpītuyogaṃprāpnotiniścayaḥ // ŚivP_1,17.11cd/

ṣaṭtriṃśatkoṭijāpītuniścayaṃyogamāpnuyāt // ŚivP_1,17.12ab/

sūkṣmaṃcadvividhaṃjñeyaṃhrasvadīrghavibhedataḥ // ŚivP_1,17.12cd/

akāraśca ukāraścamakāraścatataḥparam // ŚivP_1,17.13ab/

biṃdunādayutaṃ taddhi śabdakālakalānvitam // ŚivP_1,17.13cd/

dīrghapraṇavamevaṃhiyogināmevahṛdgatam // ŚivP_1,17.14ab/

makāraṃtaṃtritattvaṃ hi hrasvapraṇava ucyate // ŚivP_1,17.14cd/

śivaḥśaktistayoraikyaṃmakāraṃtutrikātmakam // ŚivP_1,17.15ab/

hrasvamevaṃhijāpyaṃsyātsarvapāpakṣayaiṣiṇām // ŚivP_1,17.15cd/

bhūvāyukanakārṇodyoḥśabdādyāścatathādaśa // ŚivP_1,17.16ab/

āśānvayedaśapunaḥ pravṛttā itikathyate // ŚivP_1,17.16cd/

hrasvamevapravṛttānāṃnivṛttānāṃtudīrghakam // ŚivP_1,17.17ab/

vyāhṛtyādaucamaṃtrādaukāmaṃśabdakalāyutam // ŚivP_1,17.17cd/

vedādaucaprayojyaṃsyādvaṃdanesaṃdhyayorapi // ŚivP_1,17.18ab/

navakauṭijapāñjaptvāsaṃśuddhaḥpuruṣobhavet // ŚivP_1,17.18cd/

punaścanavakoṭyātupṛthivījayamāpnuyāt // ŚivP_1,17.19ab/

punaścanavakoṭyātuhyapāṃjayamavāpnuyāt // ŚivP_1,17.19cd/

punaścanavakoṭyātutejasāṃjayamāpnuyāt // ŚivP_1,17.20ab/

punaścanavakoṭyā tu vāyorjayamavāpnuyāt // ŚivP_1,17.20cd/

ākāśajayamāpnoti navakoṭijapena vai // ŚivP_1,17.20ef/

gaṃdhādīnāṃkrameṇaivanavakoṭijapeṇavai // ŚivP_1,17.21ab/

ahaṃkārasya ca punarnava koṭijapena vai // ŚivP_1,17.21cd/

sahasramaṃtrajaptena nityaśuddho bhavetpumān // ŚivP_1,17.22ab/

tataḥ paraṃsvasiddhyarthaṃjapobhavatihidvijāḥ // ŚivP_1,17.22cd/

evamaṣṭottaraśatakoṭijaptenavaipunaḥ // ŚivP_1,17.23ab/

praṇavenaprabuddhastuśuddhayogamavāpnuyāt // ŚivP_1,17.23cd/

śuddhayogenasaṃyuktojīvanmuktonasaṃśayaḥ // ŚivP_1,17.24ab/

sadājapansadādhyāyañchivaṃ praṇavarūpiṇam // ŚivP_1,17.24cd/

samādhisthomahāyogīśiva eva nasaṃśayaḥ // ŚivP_1,17.25ab/

ṛṣicchaṃdodevatādinyasyadehepunarjapet // ŚivP_1,17.25cd/

praṇavaṃ mātṛkāyuktaṃdehetyasya ṛṣirbhavet // ŚivP_1,17.26ab/

daśamātṛṣaḍadhvādi sarvaṃnyāsaphalaṃ labhet // ŚivP_1,17.26cd/

pravṛttānāṃ camiśrāṇāṃsthūlapraṇavamiṣyate // ŚivP_1,17.27ab/

kriyātapojapairyuktāstrividhāḥ śivayoginaḥ // ŚivP_1,17.27cd/

dhanādivibhavaiścaivakarādyaṃgairnamādibhiḥ // ŚivP_1,17.28ab/

kriyayā pūjayāyuktaḥkriyāyogīti kathyate // ŚivP_1,17.28cd/

pūjāyuktaścamitabhugbāhyaṃdriyajayānvitaḥ // ŚivP_1,17.29ab/

paradrohādirahitastapoyogīti kathyate // ŚivP_1,17.29cd/

etairyuktaḥsadākruddhaḥsarvakāmādivarjitaḥ // ŚivP_1,17.30ab/

sadājapaparaḥśāṃtojapayogīti taṃviduḥ // ŚivP_1,17.30cd/

upacāraiḥ ṣoḍaśabhiḥ pūjayā śivayoginām // ŚivP_1,17.31ab/

sālokyādikrameṇaivaśuddhomuktiṃlabhennaraḥ // ŚivP_1,17.31cd/

japayogamathovakṣyegadataḥ śṛṇutadvijāḥ // ŚivP_1,17.32ab/

tapaḥkarturjapaḥ proktoyajjamanparimārjate // ŚivP_1,17.32cd/

śivanāmanamaḥpūrvaṃcaturthyāṃpañcatattvakam // ŚivP_1,17.33ab/

sthūlapraṇavarūpaṃ hi śivapañcākṣaraṃ dvijāḥ // ŚivP_1,17.33cd/

pañcākṣarajapenaiva sarvasiddhiṃ labhennaraḥ // ŚivP_1,17.34ab/

praṇavenādisaṃyuktaṃsadāpañcākṣaraṃjapet // ŚivP_1,17.34cd/

gurūpadeśaṃsaṃgamyasukhavāsesubhūtale // ŚivP_1,17.35ab/

pūrvapakṣesamārabhyakṛṣṇabhūtāvadhidvijāḥ // ŚivP_1,17.35cd/

māghaṃbhādraṃviśiṣṭaṃtusarvakālottamottamam // ŚivP_1,17.36ab/

ekavāraṃmitāśītuvāgyatoniyateṃdriyaḥ // ŚivP_1,17.36cd/

svasyarājapitḥṇāṃcaśuśrūṣaṇaṃcanityaśaḥ // ŚivP_1,17.37ab/

sahasrajapamātreṇabhavecchuddho 'nyathā ṛṇī // ŚivP_1,17.37cd/

pañcākṣaraṃpañcalakṣaṃjapecchivamanusmaran // ŚivP_1,17.38ab/

padmāsanasthaṃśivadaṃgaṃgācaṃdrakalānvitam // ŚivP_1,17.38cd/

vāmorusthitaśaktyācavirājaṃtaṃmahāgaṇaiḥ // ŚivP_1,17.39ab/

mṛgaṭaṃkadharaṃdevaṃvaradābhayapāṇikam // ŚivP_1,17.39cd/

sadānugrahakartāraṃ sadāśivamanusmaran // ŚivP_1,17.40ab/

saṃpūjyamanasā pūrvaṃhṛdivāsūryamaṃḍale // ŚivP_1,17.40cd/

japetpañcākṣarīṃvidyāṃprāṅmukhaḥ śuddhakarmakṛt // ŚivP_1,17.41ab/

prātaḥkṛṣṇacaturdaśyāṃ nityakarmasamāpyaca // ŚivP_1,17.41cd/

manorameśucaudeśeniyataḥ śuddhamānasaḥ // ŚivP_1,17.42ab/

pañcākṣarasyamaṃtrasya sahasraṃdvādaśaṃjapet // ŚivP_1,17.42cd/

varayeccasapatnīkāñchaivānvaibrāhmaṇottamān // ŚivP_1,17.43ab/

ekaṃguruvaraṃśiṣṭaṃvarayetsāṃbamūrtikam // ŚivP_1,17.43cd/

īśānaṃcāthapuruṣamaghoraṃvāmameva ca // ŚivP_1,17.44ab/

sadyojātaṃ capañcaivaśivabhaktāndvijottamān // ŚivP_1,17.44cd/

pūjādravyāṇisaṃpādyaśivapūjāṃsamārabhet // ŚivP_1,17.45ab/

śivapūjāṃcavidhivatkṛtvāhomaṃsamārabhet // ŚivP_1,17.45cd/

mukhāṃtaṃ ca svasūtreṇakṛtyāhomaṃsamārabhet // ŚivP_1,17.46ab/

daśaikaṃvāśataikaṃvāsahasraikamathāpivā // ŚivP_1,17.46cd/

kāpilenaghṛtenaivajuhuyātsvayamevahi // ŚivP_1,17.47ab/

kārayecchivabhaktairvāpyaṣṭottaraśataṃbudhaḥ // ŚivP_1,17.47cd/

homānte dakṣiṇādeyāgurorgomithunaṃ tathā // ŚivP_1,17.48ab/

īśānādisvarūpāṃstānguruṃsāṃbaṃvibhāvya ca // ŚivP_1,17.48cd/

teṣāṃ patsiktatoyenasvaśiraḥ snānamācaret // ŚivP_1,17.49ab/

ṣaṭtriṃśatkoṭitīrtheṣusadyaḥsnānaphalaṃlabhet // ŚivP_1,17.49cd/

daśāṃgamannaṃteṣāṃ vaidadyādvaibhaktipūrvakam // ŚivP_1,17.50ab/

parābuddhyāguroḥ patnīmīśānādikrameṇa tu // ŚivP_1,17.50cd/

paramānnenasaṃpūjyayathāvibhavavistaram // ŚivP_1,17.51ab/

rudrākṣavastrapūrvaṃcavaṭakāpūpakairyutam // ŚivP_1,17.51cd/

balidānaṃtataḥ kṛtvābhūribhojanamācaret // ŚivP_1,17.52ab/

tataḥ saṃprārthyadeveśaṃjapaṃtāvatsamāpayet // ŚivP_1,17.52cd/

puraścaraṇamevaṃtukṛtvāmantrībhavennaraḥ // ŚivP_1,17.53ab/

punaścapañca lakṣeṇasarvapāpakṣayobhavet // ŚivP_1,17.53cd/

atalādisamārabhyasatyalokāvadhikramāt // ŚivP_1,17.54ab/

pañcalakṣajapāttattallokaiśvaryamavāpnuyāt // ŚivP_1,17.54cd/

madhyemṛtaścedbhogāṃtebhūmautajjāpakobhavet // ŚivP_1,17.55ab/

punaścapañcalakṣeṇabrahmasāmīpyamāpnuyāt // ŚivP_1,17.55cd/

punaścapañcalakṣeṇa sārūpyaiśvaryamāpnuyāt // ŚivP_1,17.56ab/

āhatyaśatalakṣeṇasākṣādbrahmasamobhavet // ŚivP_1,17.56cd/

kāryabrahmaṇa evaṃ hi sāyujyaṃpratipadya vai // ŚivP_1,17.57ab/

yatheṣṭaṃbhogamāpnotitadbrahmapralayāvadhi // ŚivP_1,17.57cd/

punaḥ kalpāṃtarevṛtte brahmaputraḥ sajāyate // ŚivP_1,17.58ab/

punaścatapasādīptaḥkramānmuktobhaviṣyati // ŚivP_1,17.58cd/

pṛthvyādikāryabhūtebhyolokāvainirmitāḥkramāt // ŚivP_1,17.59ab/

pātālādi ca satyāṃtaṃbrahmalokāścaturdaśa // ŚivP_1,17.59cd/

satyādūrdhvaṃkṣamāṃtaṃvaiviṣṇulokāścaturdaśa // ŚivP_1,17.60ab/

kṣamalokekāryaviṣṇurvaikuṃṭhevarapattane // ŚivP_1,17.60cd/

kāryalakṣmyāmahābhogirakṣāṃkṛtvā 'dhitiṣṭhati // ŚivP_1,17.61ab/

tadūrdhvagāścāśucyaṃtālokāṣṭāviṃśatiḥ sthitāḥ // ŚivP_1,17.61cd/

śucauloketukailāserudrovaibhūtahṛtsthitaḥ // ŚivP_1,17.62ab/

ṣaḍuttarāścapañcāśadahiṃsāṃtāstadūrdhvagāḥ // ŚivP_1,17.62cd/

ahiṃsālokamāsthāyajñānakailāsakepure // ŚivP_1,17.63ab/

kāryeśvarastirobhāvaṃsarvānkṛtvādhitiṣṭhati // ŚivP_1,17.63cd/

tadaṃtekālacakraṃhikālātītastataḥparam // ŚivP_1,17.64ab/

śivenādhiṣṭhitastatrakālaścakreśvarāhvayaḥ // ŚivP_1,17.64cd/

māhiṣaṃ dharmamāsthāyasarvānkālena yuṃjati // ŚivP_1,17.65ab/

asatyaścāśuciścaiva hiṃsācaivāthanirghṛṇā // ŚivP_1,17.65cd/

asatyādicatuṣpādaḥsarvāṃśaḥ kāmarūpadhṛk // ŚivP_1,17.66ab/

nāstikyalakṣmīrduḥsaṃgovedabāhyadhvaniḥsadā // ŚivP_1,17.66cd/

krodhasaṃgaḥkṛṣṇavarṇomahāmahiṣaveṣavān // ŚivP_1,17.67ab/

tāvanmaheśvaraḥproktastirodhāstāvadeva hi // ŚivP_1,17.67cd/

tadarvākkarmabhogo hi tadūrdhvaṃjñānabhogakam // ŚivP_1,17.68ab/

tadarvākkarma māyāhijñānamāyā tadūrdhvakam // ŚivP_1,17.68cd/

mā lakṣmīḥ karmabhogovaiyātimāyetikathyate // ŚivP_1,17.69ab/

mā lakṣmīrjñānabhogovaiyātimāyetikathyate // ŚivP_1,17.69cd/

tadūrdhvaṃnityabhogohitadarvāṅnaśvaraṃviduḥ // ŚivP_1,17.70ab/

tadarvākcatirodhānaṃtadūrdhvaṃnatirodhanam // ŚivP_1,17.70cd/

tadarvākpāśabaṃdhohitadūrdhvaṃnahibaṃdhanam // ŚivP_1,17.71ab/

tadarvākparivartaṃtekāmyakarmānusāriṇaḥ // ŚivP_1,17.71cd/

niṣkāmakarmabhogastutadūrdhvaṃparikīrtitaḥ // ŚivP_1,17.72ab/

tadarvākparivartaṃtebiṃdupūjāparāyaṇāḥ // ŚivP_1,17.72cd/

tadūrdhvaṃhivrajaṃtyevaniṣkāmāliṃgapūjakāḥ // ŚivP_1,17.73ab/

tadarvākparivartaṃtaṃśivānyasurapūjakāḥ // ŚivP_1,17.73cd/

śivaikaniratāye ca tadūrdhvaṃsaṃprayāṃtite // ŚivP_1,17.74ab/

tadarvāgjīvakoṭiḥsyāttadūrdhvaṃparakoṭikāḥ // ŚivP_1,17.74cd/

sāṃsārikāstadarvākca muktāḥ khalu tadūrdhvagāḥ // ŚivP_1,17.75ab/

tadarvākparivartaṃte prākṛtadravyapūjakāḥ // ŚivP_1,17.75cd/

tadūrdhvaṃhivrajaṃtyetepauruṣadravyapūjakāḥ // ŚivP_1,17.76ab/

tadarvākchaktiliṃgaṃ tu śivaliṃgaṃ tadūrdhvakam // ŚivP_1,17.76cd/

tadarvāgāvṛtaṃ liṃgaṃ tadūrdhvaṃ hi nirāvṛti // ŚivP_1,17.77ab/

tadarvākkalpitaṃ liṃgaṃ tadūrdhvaṃ vai na kalpitam // ŚivP_1,17.77cd/

tadarvāgbāhyaliṃgaṃ syādaṃtaraṃgaṃ tadūrdhvakam // ŚivP_1,17. 78ab/

tadarvākchaktilokā hi śataṃ vai dvādaśādhikam // ŚivP_1,17.78cd/

tadarvāgbiṃdurūpaṃ hi nādarūpaṃ taduttaram // ŚivP_1,17.79ab/

tadarvākkarmalokastu tadūrdhvaṃ jñānalokakaḥ // ŚivP_1,17.79cd/

namaskārastadūrdhvaṃhimadāhaṃkāranāśanaḥ // ŚivP_1,17.80ab/

janijaṃtirodhānaṃnāniṣiddhyātate iti // ŚivP_1,17.80cd/

jñānaśabdārtha evaṃ hi tirodhānanivāraṇāt // ŚivP_1,17.81ab/

tadarvākparivartaṃtehyādhibhautikapūjakāḥ // ŚivP_1,17.81cd/

ādhyātmikārcakā eva tadūrdhvaṃsaṃprayāṃtivai // ŚivP_1,17.82ab/

tāvadvaivedibhāgaṃtanmahālokātmaliṃgake // ŚivP_1,17.82cd/

prakṛtyādyaṣṭabaṃdhopivedyaṃtesaṃpratiṣṭhataḥ // ŚivP_1,17.83ab/

evametādṛśaṃjñeyaṃsarvaṃlaukikavaidikam // ŚivP_1,17.83cd/

adharmamahiṣārūḍhaṃkālacakraṃtaraṃtite // ŚivP_1,17.84ab/

satyādidharmayuktāyeśivapūjāparāścaye // ŚivP_1,17.84cd/

tadūrdhvaṃvṛṣabhodharmobrahmacaryasvarūpadhṛk // ŚivP_1,17.85ab/

satyādipādayuktastuśivalokāgrataḥsthitaḥ // ŚivP_1,17.85cd/

kṣamāśṛṅgaḥ śamaśrotro vedadhvanivibhūṣitaḥ // ŚivP_1,17.86ab/

āstikyacakṣurniśvāsagurubuddhimanā vṛṣaḥ // ŚivP_1,17.86cd/

kriyādivṛṣabhā jñeyāḥ kāraṇādiṣu sarvadā // ŚivP_1,17.87ab/

taṃ kriyāvṛṣabhaṃ dharmaṃ kālātītodhitiṣṭhati // ŚivP_1,17.87cd/

brahmaviṣṇumaheśānāṃ svasvāyurdinamucyate // ŚivP_1,17.88ab/

tadūrdhvaṃ na dinaṃ rātrirna janmamaraṇādikam // ŚivP_1,17. 88cd/

punaḥ kāraṇasatyāṃtāḥ kāraṇabrahmaṇastathā // ŚivP_1,17.89ab/

gaṃdhādibhyastu bhūtebhyastadūrdhvaṃ nirmitāḥ sadā // ŚivP_1,17.89cd/

sūkṣmagaṃdhasvarūpāhisthitālokāścaturdaśa // ŚivP_1,17.90ab/

punaḥ kāraṇaviṣṇorvaisthitā lokāścaturdaśa // ŚivP_1,17.90cd/

punaḥkāraṇarudrasyalokāṣṭāviṃśakā matāḥ // ŚivP_1,17.91ab/

punaścakāraṇeśasyaṣaṭpañcāśattadūrdhvagāḥ // ŚivP_1,17.91cd/

tataḥ paraṃbrahmacaryalokākhyaṃ śivasaṃmatam // ŚivP_1,17.92ab/

tatraivajñānakailāsepañcāvaraṇasaṃyute // ŚivP_1,17.92cd/

pañcamaṃḍalasaṃyuktaṃpañcabrahmakalānvitam // ŚivP_1,17.93ab/

ādiśaktisamāyuktamādiliṃgaṃtutatravai // ŚivP_1,17.93cd/

śivālayamidaṃproktaṃśivasyaparamātmanaḥ // ŚivP_1,17.94ab/

paraśaktyāsamāyuktastatraivaparameśvaraḥ // ŚivP_1,17.94cd/

sṛṣṭiḥ sthitiścasaṃhārastirobhāvopyanugrahaḥ // ŚivP_1,17.95ab/

pañcakṛtyapravīṇo 'sausaccidānaṃdavigrahaḥ // ŚivP_1,17.95cd/

dhyānadharmaḥ sadāyasyasadānugrahatatparaḥ // ŚivP_1,17.96ab/

samādhyāsanamāsīnaḥ svātmārāmovirājate // ŚivP_1,17.96cd/

tasyasaṃdarśanaṃsāṃdhyaṃkarmadhyānādibhiḥ kramāt // ŚivP_1,17.97ab/

nityādikarmayajanācchivakarmamatirbhavet // ŚivP_1,17.97cd/

kriyādiśivakarmabhyaḥ śivajñānaṃprasādhayet // ŚivP_1,17.98ab/

taddarśanagatāḥsarvemuktā eva nasaṃśayaḥ // ŚivP_1,17.98cd/

muktirātmasvarūpeṇasvātmārāmatvamevahi // ŚivP_1,17.99ab/

kriyātapojapajñānadhyānadharmeṣususthitaḥ // ŚivP_1,17.99cd/

śivasyadarśanaṃlabdhāsvātmārāmatvamevahi // ŚivP_1,17.100ab/

yathāraviḥsvakiraṇādaśuddhimapaneṣyati // ŚivP_1,17.100cd/

kṛpāvicakṣaṇaḥśaṃbhurajñānamapaneṣyati // ŚivP_1,17.101ab/

ajñānavinivṛttautuśivajñānaṃpravartate // ŚivP_1,17.101cd/

śivajñānātsvasvarūpamātmārāmatvameṣyati // ŚivP_1,17.102ab/

ātmārāmatvasaṃsiddhaukṛtakṛtyobhavennaraḥ // ŚivP_1,17.102cd/

punaścaśatalakṣeṇabrahmaṇaḥpadamāpnuyāt // ŚivP_1,17.103ab/

punaścaśatalakṣeṇaviṣṇoḥpadamavāpnuyāt // ŚivP_1,17.103cd/

punaścaśatalakṣeṇarudrasyapadamāpnuyāt // ŚivP_1,17.104ab/

punaśca śatalakṣeṇa aiśvaryaṃ padamāpnuyāt // ŚivP_1,17.104cd/

punaścaivaṃvidhenaiva japena susamāhitaḥ // ŚivP_1,17.105ab/

śivalokādibhūtaṃ hi kālacakramavāpnuyāt // ŚivP_1,17.105cd/

kālacakraṃpañcacakramekaikenakramottare // ŚivP_1,17.106ab/

sṛṣṭimohaubrahmacakraṃbhogamohautuvaiṣṇavam // ŚivP_1,17.106cd/

kopamohauraudracakraṃbhramaṇaṃcaiśvaraṃviduḥ // ŚivP_1,17.107ab/

śivacakraṃjñānamohaupañcacakraṃvidurbudhāḥ // ŚivP_1,17.107cd/

punaścadaśakoṭyā hi kāraṇabrahmaṇaḥ padam // ŚivP_1,17.108ab/

punaśca daśakoṭyāhitatpadaiśvaryamāpnuyāt // ŚivP_1,17.108cd/

evaṃ krameṇa viṣṇvādeḥ padaṃlabdhvāmahaujasaḥ // ŚivP_1,17.109ab/

krameṇatatpadaiśvaryaṃ labdhvācaivamahātmanaḥ // ŚivP_1,17.109cd/

śatakoṭimanuṃ japtvā pañcottaramataṃdritaḥ // ŚivP_1,17.110ab/

śivalokamavāpnotipañcamāvaraṇādbahiḥ // ŚivP_1,17.110cd/

rājasaṃmaṃḍapaṃtatranaṃdīsaṃsthānamuttamam // ŚivP_1,17.111ab/

taporūpaścavṛṣabhastatraivaparidṛśyate // ŚivP_1,17.111cd/

sadyojātasyatatsthānaṃpañcamāvaraṇaṃparam // ŚivP_1,17.112ab/

vāmadevasyacasthānaṃcaturthāvaraṇaṃpunaḥ // ŚivP_1,17.112cd/

aghoranilayaṃpaścāttṛtīyāvaraṇaṃparam // ŚivP_1,17.113ab/

puruṣasyaivasāṃbasyadvitīyāvaraṇaṃśubham // ŚivP_1,17.113cd/

īśānasyaparasyaivaprathamāvaraṇaṃtataḥ // ŚivP_1,17.114ab/

dhyānadharmasya ca sthānaṃpañcamaṃmaṃḍapaṃtataḥ // ŚivP_1,17.114cd/

balināthasyasaṃsthānaṃtatrapūrṇāmṛtapradam // ŚivP_1,17.115ab/

caturthaṃmaṃḍapaṃpaścāccaṃdraśekharamūrtimat // ŚivP_1,17.115cd/

somaskaṃdasyacasthānaṃtṛtīyaṃmaṃḍapaṃparam // ŚivP_1,17.116ab/

dvitīyaṃmaṃḍapaṃnṛtyamaṃḍapaṃprāhurāstikāḥ // ŚivP_1,17.116cd/

prathamaṃmūlamāyāyāḥ sthānaṃtatraivaśobhanam // ŚivP_1,17.117ab/

tataḥ paraṃ garbhagṛhaṃliṃgasthānaṃ paraṃ śubham // ŚivP_1,17.117cd/

nandisaṃsthānataḥ paścānnaviduḥ śivavaibhavam // ŚivP_1,17.118ab/

naṃdīśvarobahistiṣṭhanpañcākṣaramupāsate // ŚivP_1,17.118cd/

evaṃ gurukramāllabdhaṃ naṃdīśācca mayāpunaḥ // ŚivP_1,17.119ab/

tataḥ paraṃsvasaṃvedyaṃ śive naivānubhāvitam // ŚivP_1,17.119cd/

śivasyakṛpayāsākṣācchivalokasyavaibhavam // ŚivP_1,17.120ab/

vijñātuṃśakyate sarvairnānyathetyāhurāstikāḥ // ŚivP_1,17.120cd/

evaṃkrameṇamuktāḥsyurbrāhmaṇāvaijiteṃdriyaḥ // ŚivP_1,17.121ab/

anyeṣāṃ ca kramaṃvakṣye gadataḥ śṛṇutādarāt // ŚivP_1,17.121cd/

gurūpadeśājjāpyaṃvaibrāhmaṇānāṃnamo 'ṃtakam // ŚivP_1,17.122ab/

pañcākṣaraṃ pañcalakṣamāyuṣyaṃprajapedvidhiḥ // ŚivP_1,17.122cd/

strītvāpanayanārthaṃtupañcalakṣaṃjapetpunaḥ // ŚivP_1,17.123ab/

maṃtreṇapuruṣobhūtvākramānmuktobhavedbudhaḥ // ŚivP_1,17.123cd/

kṣatriyaḥpañcalakṣeṇakṣattratvamapaneṣyati // ŚivP_1,17.124ab/

punaścapañcalakṣeṇakṣattriyobrāhmaṇobhavet // ŚivP_1,17.124cd/

maṃtrasiddhirjapāccaivakramānmuktobhavainnaraḥ // ŚivP_1,17.125ab/

vaiśyastupañcalakṣeṇavaiśyatvamapaneṣyati // ŚivP_1,17.125cd/

punaścapañcalakṣeṇamaṃtrakṣattriya ucyate // ŚivP_1,17.126ab/

punaścapañcalakṣeṇa kṣattratvamapaneṣyati // ŚivP_1,17.126cd/

punaścapañcalakṣeṇamaṃtrabrāhmaṇa ucyate // ŚivP_1,17.127ab/

śūdraścaivanamoṃtena pañcaviṃśatilakṣataḥ // ŚivP_1,17.127cd/

maṃtravipratvamāpadya paścācchuddho bhaveddvijaḥ // ŚivP_1,17.128ab/

nārīvātha naro vātha brāhmaṇo vānya eva vā // ŚivP_1,17.128cd/

namontaṃ vā namaḥ pūrvamāturaḥ sarvamāturaḥ sarvadā japet // ŚivP_1,17.129ab/

tataḥ strīṇāṃtathaivohyagururnirdarśayetkramāt // ŚivP_1,17.129cd/

sādhakaḥ pañcalakṣānte śivaprītyarthameva hi // ŚivP_1,17.130ab/

mahābhiṣeka naivedyaṃ kṛtvā bhaktāṃśca pūjayet // ŚivP_1,17.130cd/

pūjayā śivabhaktasya śivaḥ prītataro bhavet // ŚivP_1,17.131ab/

śivasya śivabhaktasya bhedo nāsti śivo hi saḥ // ŚivP_1,17.131cd/

śivasvarūpamaṃtrasyadhāraṇācchiva eva hi // ŚivP_1,17.132ab/

śivabhaktaśarīre hi śivetatparamobhavet // ŚivP_1,17.132cd/

śivabhaktāḥ kriyāḥ sarvā vedasarvakriyāṃviduḥ // ŚivP_1,17.133ab/

yāvadyāvacchivaṃmaṃtraṃyenajaptaṃbhavetkramāt // ŚivP_1,17.133cd/

tāvadvaiśivasānnidhyaṃ tasmindehe na saṃśayaḥ // ŚivP_1,17.134ab/

devīliṃgaṃbhavedrūpaṃ śivabhaktastriyāstathā // ŚivP_1,17.134cd/

yāvanmaṃtraṃjapeddevyāstāvatsānnidhyamasti hi // ŚivP_1,17.135ab/

śivaṃsaṃpūjayeddhīmānsvayaṃvaiśabdarūpabhāk // ŚivP_1,17.135cd/

svayaṃcaivaśivobhūtvāparāṃśaktiṃprapūjayet // ŚivP_1,17.136ab/

śaktiṃberaṃcaliṃgaṃ ca hyālekhyāmāyayāyajet // ŚivP_1,17.136cd/

śivaliṃgaṃ śivaṃmatvāsvātmānaṃśaktirūpakam // ŚivP_1,17.137ab/

śaktiliṃgaṃcadevīṃcamatvāsvaṃśivarūpakam // ŚivP_1,17.137cd/

śivaliṃgaṃnādarūpabiṃdurūpaṃtuśaktikam // ŚivP_1,17.138ab/

upapradhānabhāvena anyonyāsaktaliṃgakam // ŚivP_1,17.138cd/

pūjayecca śivaṃśaktisaśivomūlabhāvanāt // ŚivP_1,17.139ab/

śivabhaktāñchivamatrarūpakāñchivarūpakān // ŚivP_1,17.139cd/

ṣoḍaśairupacāraiścapūjayediṣṭamāpnuyāt // ŚivP_1,17.140ab/

yenaśuśrūṣaṇādyaiśca śivabhaktasya liṃginaḥ // ŚivP_1,17.140cd/

ānaṃdaṃjanayedvidvāñchivaḥprītataro bhavet // ŚivP_1,17.141ab/

śivabhaktānsapatnīkānpatnyāsahasadaivatat // ŚivP_1,17.141cd/

pūjayedbhojanādyaiścapañcavādaśavāśatam // ŚivP_1,17.142ab/

dhanedehecamaṃtrecabhāvanāyāmavaṃcakaḥ // ŚivP_1,17.142cd/

śivaśaktisvarūpeṇanapunarjāyate bhuvi // ŚivP_1,17.143ab/

nābheradho brahmabhāgamākaṃṭhaṃviṣṇubhāgakam // ŚivP_1,17.143cd/

mukhaṃliṃgamitiproktaṃśivabhaktaśarīrakam // ŚivP_1,17.144ab/

mṛtāndāhādiyuktānvādāhādirahitānmṛtān // ŚivP_1,17.144cd/

uddiśyapūjayedādipitaraṃśivamevahi // ŚivP_1,17.145ab/

pūjāṃkṛtvādimātuścaśivabhaktāṃśca pūjayet // ŚivP_1,17.145cd/

pitṛlokaṃsamāsādyakramānmuktobhavenmṛtaḥ // ŚivP_1,17.146ab/

kriyāyuktadaśabhyaścatapoyuktoviśiṣyate // ŚivP_1,17.146cd/

tapoyuktaśatebhyaścajapayuktoviśiṣyate // ŚivP_1,17.147ab/

japayuktasahasrebhyaḥ śivajñānī viśiṣyate // ŚivP_1,17.147cd/

śivajñāniṣulakṣeṣu dhyānayukto viśiṣyate // ŚivP_1,17.148ab/

dhyānayukteṣu koṭibhyaḥ samādhistho viśiṣyate // ŚivP_1,17.148cd/

uttarottara vai śiṣṭyātpūjāyāmuttarottaram // ŚivP_1,17.149ab/

phalaṃvaiśiṣṭyarūpañcadurvijñeyaṃmanīṣibhiḥ // ŚivP_1,17.149cd/

tasmādvaiśivabhaktasyamahimānaṃvettikonaraḥ // ŚivP_1,17.150ab/

śivaśaktyoḥ pūjanaṃ ca śivabhaktasya pūjanam // ŚivP_1,17.150cd/

kuruteyonarobhaktyāsaśivaḥ śivamedhate // ŚivP_1,17.151ab/

ya imaṃ paṭhate 'dhyāyamarthavadvedasaṃmatam // ŚivP_1,17.151cd/

śivajñānībhavedvipraḥśivena sahamodate // ŚivP_1,17.152ab/

śrāvayecchivabhaktāṃścaviśeṣajño manīśvarāḥ // ŚivP_1,17.152cd/

śivaprasādaśiddhiḥ syācchivasyakṛpayā budhāḥ // ŚivP_1,17.153ab/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptadaśo 'dhyāyaḥ

Chapter 18 ṛṣya ūcuḥ

baṃdhamokṣasvarūpaṃ hi brūhi sarvārthavittama // ŚivP_1,18.1ab/

sūta uvāca

baṃdhamokṣaṃtathopāyaṃvakṣye 'haṃśṛṇutādarāt // ŚivP_1,18.1cd/

prakṛtyādyaṣṭabaṃdhenabaddhojīvaḥ sa ucyate // ŚivP_1,18.2ab/

prakṛtyādyaṣṭabaṃdhenanirmuktomukta ucyate // ŚivP_1,18.2cd/

prakṛtyādivaśīkāromokṣa ityucyatesvataḥ // ŚivP_1,18.3ab/

baddhajīvastunirmuktomuktajīvaḥ sa kathyate // ŚivP_1,18.3cd/

prakṛtyagretatobuddhirahaṃkāroguṇātmakaḥ // ŚivP_1,18.4ab/

pañcatanmātramityeteprakṛtyādyaṣṭakaṃviduḥ // ŚivP_1,18.4cd/

prakṛṭyādyaṣṭajodehodehajaṃkarma ucyate // ŚivP_1,18.5ab/

punaścakarmajodehojanmakarmapunaḥpunaḥ // ŚivP_1,18.5cd/

śarīraṃtrividhaṃjñeyaṃsthūlaṃsūkṣmaṃcakāraṇam // ŚivP_1,18.6ab/

sthūlaṃvyāpāradaṃproktaṃsūkṣmamiṃdriyabhogadam // ŚivP_1,18.6cd/

kāraṇaṃtvātmabhogārthaṃjīvakarmānurūpataḥ // ŚivP_1,18.7ab/

sukhaṃ duḥkhaṃ puṇyapāpaiḥ karmabhiḥ phalamaśnute // ŚivP_1,18.7cd/

tasmāddhikarmarajjvā hi baddho jīvaḥ punaḥ punaḥ // ŚivP_1,18.8ab/

śarīratrayakarmabhyāṃ cakravadbhrāmyate sadā // ŚivP_1,18.8cd/

cakrabhramanivṛtyarthaṃ cakrakartāramīḍayet // ŚivP_1,18.9ab/

prakṛtyādi mahācakraṃ prakṛteḥ parataḥ śivaḥ // ŚivP_1,18.9cd/

cakrakartāmaheśo hi prakṛteḥ paratoyataḥ // ŚivP_1,18.10ab/

pibativāthavamatijīvanbālojalaṃyathā // ŚivP_1,18.10cd/

śivastathā prakṛtyādi vaśīkṛtyādhitiṣṭhati // ŚivP_1,18.11ab/

sarvaṃvaśīkṛtaṃyasmāttasmācchiva iti smṛtaḥ // ŚivP_1,18.11cd/

śiva eva hi sarvajñaḥ paripūrṇaśca niḥspṛhaḥ // ŚivP_1,18.11ef/

sarvajñatātṛptiranādibodhaḥ svataṃtratā nityamaluptaśaktiḥ // ŚivP_1,18.12ab/

anaṃtaśaktiścamaheśvarasya yanmānasaiśvaryamavaiti vedaḥ // ŚivP_1,18.12cd/

ataḥ śivaprasādena prakṛtyādivaśaṃbhavet // ŚivP_1,18.13ab/

śivaprasādalābhārthaṃ śivamevaprapūjayatet // ŚivP_1,18.13cd/

niḥspṛhasya ca pūrṇasyatasya pūjākathaṃ bhavet // ŚivP_1,18.14ab/

śivoddeśakṛtaṃ karma prasādajanakaṃ bhavet // ŚivP_1,18.14cd/

liṃgeberebhaktajaneśivamuddiśyapūjayet // ŚivP_1,18.15ab/

kāyenamanasāvācādhanenāpiprapūjayet // ŚivP_1,18.15cd/

pujayā tu maheśo hi prakṛteḥ paramaḥ śivaḥ // ŚivP_1,18.16ab/

prasādaṃkurutesatyaṃpūjakasyaviśeṣataḥ // ŚivP_1,18.16cd/

śivaprasādātkarmādyaṃkrameṇasvavaśaṃbhavet // ŚivP_1,18.17ab/

karmārabhyaprakṛtyaṃtaṃyadāsarvaṃ vaśaṃbhavet // ŚivP_1,18.17cd/

tadāmukta itiproktaḥsvātmārāmovirājate // ŚivP_1,18.18ab/

prasādātparameśasyakarma dehoyadāvaśaḥ // ŚivP_1,18.18cd/

tadāvaiśivaloketuvāsaḥsālokyamucyate // ŚivP_1,18.19ab/

sāmīpyaṃyātisāṃbasyatanmātrecavaśaṃgate // ŚivP_1,18.19cd/

tadātuśivasāyujyamāyudhādyaiḥ kriyādibhiḥ // ŚivP_1,18.20ab/

mahāprasādalābhecabuddhiścāpivaśābhavet // ŚivP_1,18.20cd/

buddhistukāryaṃprakṛtestatsṛṣṭiritikathyate // ŚivP_1,18.21ab/

punarmahāprasādenaprakṛtirvaśameṣyati // ŚivP_1,18.21cd/

śivasyamānasaiśvaryaṃtadā 'yatnaṃbhaviṣyati // ŚivP_1,18.22ab/

sārvajñādyaṃśivaiśvaryaṃlabdhvāsvātmani rājate // ŚivP_1,18.22cd/

tatsāyujyamitiprāhurvedāgamaparāyaṇāḥ // ŚivP_1,18.23ab/

evaṃkrameṇamuktiḥsyālliṃgādaupūjayāsvataḥ // ŚivP_1,18.23cd/

ataḥśivaprasādārthaṃkriyādyaiḥpūjayecchivam // ŚivP_1,18.24ab/

śivakriyā śivatapaḥ śivamaṃtrajapaḥ sadā // ŚivP_1,18.24cd/

śivajñānaṃśivadhyānamuttarottaramabhyaset // ŚivP_1,18.25ab/

āsupterāmṛteḥkālaṃnayedvaiśivaciṃtayā // ŚivP_1,18.25cd/

sadyādibhiścakusumairarcayecchiṃvameṣyati // ŚivP_1,18. 26ab/

ṛṣaya ūcuḥ

liṃgādauśivapūjāyāvidhānaṃbrūhisarvataḥ // ŚivP_1,18.26cd/

sūta uvāca

liṃgānāṃcakramaṃvakṣyeyathāvacchṛṇuta dvijāḥ // ŚivP_1,18.27ab/

tadevaliṃgaṃ prathamaṃ praṇavaṃ sārvakāmikam // ŚivP_1,18.27cd/

sūkṣmapraṇavarūpaṃhisūkṣmarūpaṃtuniṣphalam // ŚivP_1,18.28ab/

sthūlaliṃgaṃ hi sakalaṃtatpañcākṣaramucyate // ŚivP_1,18.28cd/

tayoḥ pūjātapaḥ proktaṃsākṣānmokṣaprade ubhe // ŚivP_1,18.29ab/

pauruṣaprakṛtibhūtāniliṃgānisubahūnica // ŚivP_1,18.29cd/

tāni vistaratovaktuṃ śivo vettinacāparaḥ // ŚivP_1,18.30ab/

bhūvikārāṇiliṃgānijñātāniprabravīmivaḥ // ŚivP_1,18.30cd/

svayaṃbhūliṃgaṃprathamaṃbiṃduliṃgaṃdvitīyakam // ŚivP_1,18.31ab/

pratiṣṭhitaṃcaraṃcaivaguruliṃgaṃtu pañcamam // ŚivP_1,18.31cd/

devarṣitapasā tuṣṭaḥ sānnidhyārthaṃtutatravai // ŚivP_1,18.32ab/

pṛthivyantargataḥśarvobījaṃ vai nādarūpataḥ // ŚivP_1,18.32cd/

sthāvarāṃkuravadbhūmimudbhidya vyakta eva saḥ // ŚivP_1,18.33ab/

svayaṃbhūtaṃ jātamiti svayaṃbhūriti taṃ viduḥ // ŚivP_1,18.33cd/

talliṃgapūjayā jñānaṃ svayameva pravardhate // ŚivP_1,18.34ab/

suvarṇarajatādau vā pṛthivyāṃsthiṃḍilepivā // ŚivP_1,18.34cd/

svahastāllikhitaṃ liṃgaṃ śuddhapraṇavamaṃtrakam // ŚivP_1,18.35ab/

yaṃtraliṃgaṃ samālikhya pratiṣṭhāvāhanaṃ caret // ŚivP_1,18.35cd/

biṃdunādamayaṃliṃgaṃsthāvaraṃjaṃgamaṃcayat // ŚivP_1,18.36ab/

bhāvanāmayametaddhi śivadṛṣṭaṃ na saṃśayaḥ // ŚivP_1,18.36cd/

yatra viśvasyate śaṃbhustatra tasmai phalapradaḥ // ŚivP_1,18.37ab/

svahastāllikhyate yaṃtre sthāvarādāvakṛtrime // ŚivP_1,18.37cd/

āvāhyapūjayecchaṃbhuṃṣoḍaśairupacārakaiḥ // ŚivP_1,18.38ab/

svayamaisvaryamāpnotijñānamabhyāsatobhavet // ŚivP_1,18.38cd/

devaiśca ṛṣibhiścāpisvātmasiddhyarthamevahi // ŚivP_1,18.39ab/

samaṃtreṇātmahastenakṛtaṃyacchuddhamaṃḍale // ŚivP_1,18.39cd/

śuddhabhāvanayā caivasthāpitaṃ liṃgamuttamam // ŚivP_1,18.40ab/

talliṃgaṃpauruṣaṃ prāhustatpratiṣṭhitamucyate // ŚivP_1,18.40cd/

talliṃgapūjayānityaṃpauruṣaiśvaryamāpnuyāt // ŚivP_1,18.41ab/

mahadbhirbrāhmaṇaiścāpirājabhiścamahādhanaiḥ // ŚivP_1,18.41cd/

śilpinākalpitaṃliṃgaṃmaṃtreṇasthāpitaṃcayat // ŚivP_1,18.42ab/

pratiṣṭhitaṃprākṛtaṃhiprākṛtaiśvaryabhogadam // ŚivP_1,18.42cd/

yadūrjitaṃcanityaṃ ca taddhi pauruṣamucyate // ŚivP_1,18.43ab/

yaddurbalamanityaṃ ca taddhi prākṛtamucyate // ŚivP_1,18.43cd/

liṃgaṃnābhistathājihvānāsāgrañcaśikhākramāt // ŚivP_1,18.44ab/

kaṭyādiṣutrilokeṣu liṃgamādhyātmikaṃcaram // ŚivP_1,18.44cd/

parvataṃpauruṣaṃ proktaṃbhūtalaṃ prākṛtaṃ viduḥ // ŚivP_1,18.45ab/

vṛkṣādi pauruṣaṃ jñeyaṃ gulmādi prākṛtaṃ viduḥ // ŚivP_1,18.45cd/

ṣāṣṭikaṃ prākṛtaṃ jñeyaṃ śāligodhūmapauruṣam // ŚivP_1,18.46ab/

aiśvaryaṃ pauruṣaṃ vidyādaṇimādyaṣṭasiddhidam // ŚivP_1,18.46cd/

sustrīdhanādiviṣayaṃ prākṛtaṃ prāhurāstikāḥ // ŚivP_1,18.47ab/

prathamaṃ caraliṃgeṣu rasaliṃgaṃ prakathyate // ŚivP_1,18.47cd/

rasaliṃgaṃbrāhmaṇānāṃsarvābhīṣṭapradaṃbhavet // ŚivP_1,18.48ab/

bāṇaliṃgaṃkṣatriyāṇāṃ mahārājyapradaṃśubham // ŚivP_1,18.48cd/

svarṇaliṃgaṃ tu vaiśyānāṃmahādhanapatitvadam // ŚivP_1,18.49ab/

śilāliṃgaṃtuśūdrāṇāṃmahāśuddhikaraṃśubham // ŚivP_1,18.49cd/

sphāṭikaṃbāṇaliṃgaṃ ca sarveṣāṃsarvakāmadam // ŚivP_1,18.50ab/

svīyābhāve 'nyadīyaṃtupūjāyāṃnaniṣiddhyate // ŚivP_1,18.50cd/

strīṇāṃtupārthivaṃliṃgaṃsabhatḥṇāṃviśeṣataḥ // ŚivP_1,18.51ab/

vidhavānāṃpravṛttānāṃsphāṭikaṃ parikīrtitam // ŚivP_1,18.51cd/

vidhavānāṃ nivṛttānāṃ rasaliṃgaṃ viśiṣyate // ŚivP_1,18.52ab/

bālyevāyauvanevāpivārdhakevāpisuvratāḥ // ŚivP_1,18.52cd/

śuddhasphaṭikaliṃgaṃtustrīṇāṃtatsarvabhogadam // ŚivP_1,18.53ab/

pravṛttānāṃpīṭhapūjāsarvābhīṣṭapradā bhuvi // ŚivP_1,18.53cd/

pātreṇaivapravṛttastusarvapūjāṃsamācaret // ŚivP_1,18.54ab/

abhiṣekāṃtenaivedyaṃśālyannenasamācaret // ŚivP_1,18.54cd/

pūjāṃtesthāpayelliṃgaṃsaṃpuṭeṣupṛthaggṛhe // ŚivP_1,18.55ab/

karapūjānivṛttānāṃsvabhojyaṃtunivedayet // ŚivP_1,18.55cd/

nivṛttānāṃparaṃsūkṣmaliṃgamevaviśiṣyate // ŚivP_1,18.56ab/

vibhūtyabhyarcanaṃ kuryādvibhūtiṃcanivedayet // ŚivP_1,18.56cd/

pūjāṃkṛtvāthatalliṃgaṃśirasādhārayetsadā // ŚivP_1,18.57ab/

vibhūtistrividhāproktālokavedaśivāgnibhiḥ // ŚivP_1,18.57cd/

lokāgnijamatho bhasmadravyaśuddhyarthamāvahet // ŚivP_1,18.58ab/

mṛddāruloharūpāṇāṃdhānyānāṃcatathaivaca // ŚivP_1,18.58cd/

tilādīnāṃ ca dravyāṇāṃvastrādīnāṃtathaiva ca // ŚivP_1,18.59ab/

tathāparyuṣitānāṃcabhasmanāśiddhiriṣyate // ŚivP_1,18.59cd/

śvādibhirdūṣitānāṃcabhasmanāśuddhiriṣyate // ŚivP_1,18.60ab/

sajalaṃnirjalaṃbhasma yathāyogyaṃ tu yojayet // ŚivP_1,18.60cd/

vedāgnijaṃtathābhasmatatkarmāṃteṣu dhārayet // ŚivP_1,18.61ab/

maṃtreṇakriyayājanyaṃkarmāgnau bhasmarūpadhṛk // ŚivP_1,18.61cd/

tadbhasmadhāraṇātkarma svātmanyāropitaṃ bhavet // ŚivP_1,18.62ab/

aghoreṇātmaṃtreṇa bilvakāṣṭhaṃpradāhayet // ŚivP_1,18.62cd/

śivāgniritisaṃproktastenadagdhaṃśivāgnijam // ŚivP_1,18.63ab/

kapilāgomayaṃ pūrvaṃ kevalaṃ gavyameva vā // ŚivP_1,18.63cd/

śamyasvatthapalāśānvāvaṭāramvadhabilvakān // ŚivP_1,18.64ab/

śivāgninādahecchuddhaṃtadvaibhasma śivāgnijam // ŚivP_1,18.64cd/

darbhāgnau vādahetkāṣṭhaṃśivamaṃtraṃsamuccaran // ŚivP_1,18.65ab/

samyaksaṃśodhyavastreṇanavakuṃbhenidhāpayet // ŚivP_1,18.65cd/

dīptyarthaṃ tattu saṃgrāhyaṃ manyate pūjyatepi ca // ŚivP_1,18.66ab/

bhasmaśabdārtha evaṃ hi śivaḥpūrvaṃtathā 'karot // ŚivP_1,18.66cd/

yathāsvaviṣayerājāsāraṃgṛhṇātiyatkaram // ŚivP_1,18.67ab/

yathāmanuṣyāḥsasyādīndagdhvāsāraṃbhajaṃtivai // ŚivP_1,18.67cd/

yathāhijāṭharāgniścabhakṣyādīnvividhānbahūn // ŚivP_1,18.68ab/

dagdhvāsārataraṃsārātsvadehaṃparipuṣyati // ŚivP_1,18.68cd/

tathāprapañcakartāpisaśivaḥparameśvaraḥ // ŚivP_1,18.69ab/

svādhiṣṭheyaprapañcasyadagdhvāsāraṃgṛhītavān // ŚivP_1,18.69cd/

dagdhvāprapañcaṃtadbhasmasvātmanyāropayacchivaḥ // ŚivP_1,18.70ab/

uddhūlanenavyājena jagatsāraṃ gṛhītavān // ŚivP_1,18.70cd/

svaratnaṃsthāpayāmāsa svakīyehiśarīrake // ŚivP_1,18.71ab/

keśamākāśasāreṇavāyusāreṇavaimukham // ŚivP_1,18.71cd/

hṛdayaṃcāgnisāreṇatvapāṃsāreṇavaikaṭim // ŚivP_1,18.72ab/

jānucāvanisāreṇatadvatsarvaṃ tadaṃgakam // ŚivP_1,18.72cd/

brahmaviṣṇvoścarudrāṇāṃsāraṃcaivatripuṃḍrakam // ŚivP_1,18.73ab/

tathātilakarūpeṇalalāṭāntemaheśvaraḥ // ŚivP_1,18.73cd/

bhavṛddhyāsarvametaddhimanyatesvayamaityasau // ŚivP_1,18.74ab/

prapañcasārasarvasvamanenaivavaśīkṛtam // ŚivP_1,18.74cd/

tasmādasyavaśīkartānāstītisaśivaḥsmṛtaḥ // ŚivP_1,18.75ab/

yathāsarvamṛgāṇāṃcahiṃsakomṛgahiṃsakaḥ // ŚivP_1,18.75cd/

asyahiṃsāmṛgonāstitatasmātsiṃha itīritaḥ // ŚivP_1,18.76ab/

śaṃ nityaṃsukhamānaṃdamikāraḥ puruṣaḥ smṛtaḥ // ŚivP_1,18.76cd/

vakāraḥ śaktiramṛtaṃmelanaṃśiva ucyate // ŚivP_1,18.77ab/

tasmādevaṃsvamātmānaṃ śivaṃkṛtvārcayecchivam // ŚivP_1,18.77cd/

tasmāduddhūlanaṃpūrvaṃ tripuṃḍraṃdhārayetparam // ŚivP_1,18.78ab/

pūjākālehisajalaṃśuddhyarthaṃnirjalaṃbhavet // ŚivP_1,18.78cd/

divāvā yadivārātraunārīvāthanaropivā // ŚivP_1,18.79ab/

pūjārthaṃsajalaṃbhasmatripuṃḍreṇaivadhārayet // ŚivP_1,18.79cd/

tripuṃḍraṃsajalaṃbhasmadhṛtvāpūjāṃkarotiyaḥ // ŚivP_1,18.80ab/

śivapūjāṃphalaṃsāṃgaṃtasyaivahisuniścitam // ŚivP_1,18.80cd/

bhasmavaiśivamaṃtreṇadhṛtvāhyatyāśramībhavet // ŚivP_1,18.81ab/

śivāśramītisaṃproktaḥ śivaikaparamoyataḥ // ŚivP_1,18.81cd/

śivavrataikaniṣṭhasyanāśaucaṃnacasūtakam // ŚivP_1,18.82ab/

lalāṭe 'gresitaṃbhasmatilakaṃdhārayenmṛdā // ŚivP_1,18.82cd/

svahastādguruhastādvāśivabhaktasyalakṣaṇam // ŚivP_1,18.83ab/

guṇānruṃdha iti proktoguruśabdasyavigrahaḥ // ŚivP_1,18.83cd/

savikārānrājasādīnguṇānruṃdhevyapohati // ŚivP_1,18.84ab/

guṇātītaḥ paraśivogururūpaṃsamāśritaḥ // ŚivP_1,18.84cd/

guṇatrayaṃvyapohyāgreśivaṃbodhayatītisaḥ // ŚivP_1,18.85ab/

viśvastānāṃtuśiṣyāṇāṃgururityabhidhīyate // ŚivP_1,18.85cd/

tasmādguruśarīraṃtuguruliṃgaṃbhavedbudhaḥ // ŚivP_1,18.86ab/

guruliṃgasyapūjātuguruśuśrūṣaṇaṃ bhavet // ŚivP_1,18.86cd/

śrutaṃkarotiśuśrūṣākāyenamanasāgirā // ŚivP_1,18.87ab/

uktaṃ yadguruṇāpūrvaṃ śakyaṃvā 'śakyamevavā // ŚivP_1,18.87cd/

karotyevahipūtātmāprāṇairapidhanairapi // ŚivP_1,18.88ab/

tasmādvaiśāsaneyogyaḥ śiṣya ityabhidhīyate // ŚivP_1,18.88cd/

śarīrādyarthakaṃsarvaṃgurordattvāsuśiṣyakaḥ // ŚivP_1,18.89ab/

agrapākaṃnivedyāgrebhuṃjīyādgurvanujñayā // ŚivP_1,18.89cd/

śiṣyaḥputra iti proktaḥ sadāśiṣyatvayogataḥ // ŚivP_1,18.90ab/

jihvāliṃgānmaṃtraśukraṃkarṇayonauniṣicyavai // ŚivP_1,18.90cd/

jātaḥputromaṃtraputraḥpitaraṃpūjayedgurum // ŚivP_1,18.91ab/

nimajjayatiputraṃvaisaṃsārejanakaḥpitā // ŚivP_1,18.91cd/

saṃtārayatisaṃsārādgururvaibodhakaḥ pitā // ŚivP_1,18.92ab/

ubhayoraṃtaraṃjñātvāpitaraṃgurumarcayet // ŚivP_1,18.92cd/

aṃgaśuśrūṣayācāpi dhanādyaiḥ svārjitairgurum // ŚivP_1,18.93ab/

pādādikeśaparyaṃtaṃliṃgānyaṃgāniyadguroḥ // ŚivP_1,18.93cd/

dhanarūpaiḥ pādukādyaiḥ pādasaṃgraṇādibhiḥ // ŚivP_1,18.94ab/

snānābhiṣekanaivedyairbhojanaiścaprapūjayet // ŚivP_1,18.94cd/

gurupūjaivapūjāsyācchivasyaparamātmanaḥ // ŚivP_1,18.95ab/

guruśeṣaṃtuyatsarvamātmaśuddhikaraṃbhavet // ŚivP_1,18.95cd/

guroḥśeṣaḥśivocchiṣṭaṃjalamannādinirmitam // ŚivP_1,18.96ab/

śiṣyāṇāṃśivabhaktānāṃgrāhyaṃbhojyaṃbhaveddvijāḥ // ŚivP_1,18.96cd/

gurvanujñāvirahitaṃcoravatsakalaṃbhavet // ŚivP_1,18.97ab/

gurorapiviśeṣajñaṃyatnādgṛhṇītavaigurum // ŚivP_1,18.97cd/

ajñānamocanaṃsādhyaṃviśeṣajñohimocakaḥ // ŚivP_1,18.98ab/

ādaucavighnaśamanaṃkartavyaṃkarmapūrtaye // ŚivP_1,18.98cd/

nirvighnenakṛtaṃsāṃgaṃkarmavaisaphalaṃ bhavet // ŚivP_1,18.99ab/

tasmātsakalakarmādauvighneśaṃ pūjayed budhaḥ // ŚivP_1,18.99cd/

sarvabādhānivṛttyarthaṃsarvāndevānyajedbudhaḥ // ŚivP_1,18.100ab/

jvarādigraṃthirogāścabādhāhyādhyātmikāmatā // ŚivP_1,18.100cd/

piśācajaṃbukādīnāṃvalmīkādyudbhavetathā // ŚivP_1,18.101ab/

akasmādevagodhādijaṃtūnāṃpatanepica // ŚivP_1,18.101cd/

gṛhekacchapasarpastrīdurjanādarśanepica // ŚivP_1,18.102ab/

vṛkṣanārīgavādīnāṃprasūtiviṣayepica // ŚivP_1,18.102cd/

bhāviduḥkhaṃsamāyātitasmāttebhautikāmatā // ŚivP_1,18.103ab/

amedhyā śanipātaścamahāmārītathaivaca // ŚivP_1,18.103cd/

jvaramārīviṣūciścagomārīcamasūrikā // ŚivP_1,18.104ab/

janmarkṣagrahasaṃkrāṃtigrahayogāsvarāśike // ŚivP_1,18.104cd/

duḥsvapnadarśanādyāścamatāvaihyadhidaivikāḥ // ŚivP_1,18.105ab/

śavacāṃḍālapatitasparśādyeṃtargṛhegate // ŚivP_1,18.105cd/

etādṛśesamutpannebhāviduḥkhasyasūcake // ŚivP_1,18.106ab/

śāṃtiyajñaṃtumatimānkuryāttaddoṣaśāṃtaye // ŚivP_1,18.106cd/

devālaye 'thagoṣṭhevācaityevāpigṛhāṃgaṇe // ŚivP_1,18.107ab/

prādeśonnatadhiṣṇyevaidvihasteyasvalaṃkṛte // ŚivP_1,18.107cd/

bhāramātravrīhidhānyaṃprasthāpyaparisṛtyaca // ŚivP_1,18.108ab/

madhyevilikhyakamalaṃtathādikṣuvilikhyavai // ŚivP_1,18.108cd/

taṃtunāveṣṭitaṃkuṃbhaṃ navagugguladhūpitam // ŚivP_1,18.109ab/

madhyesthāpyamahākuṃbhaṃtathādikṣvapivinyaset // ŚivP_1,18.109cd/

sanālāmrakakūrcādīnkalaśāṃśca tathāṣṭasu // ŚivP_1,18.110ab/

pūrayenmaṃtrapūtenapañcadravyayutenahi // ŚivP_1,18.110cd/

prakṣipennavaratnāninīlādīnkramaśastathā // ŚivP_1,18.111ab/

karmajñaṃcasapatnīkamācāryaṃvarayedbudhaḥ // ŚivP_1,18.111cd/

suvarṇapratimāṃ viṣṇoriṃdrādīnāṃca nikṣipet // ŚivP_1,18.112ab/

saśiraskemadhyakuṃbheviṣṇumābāhyapūjayet // ŚivP_1,18.112cd/

prāgādiṣuyathāmaṃtramiṃdrādīnkramaśoyajet // ŚivP_1,18.113ab/

tattannāmnācaturthyāṃcanamonte nayathākramam // ŚivP_1,18.113cd/

āvāhanādikaṃsarvamācāryeṇaivakārayet // ŚivP_1,18.114ab/

ācārya ṛtvijā sārdhaṃ tanmātrānprajapecchatam // ŚivP_1,18.114cd/

kuṃbhasya paścime bhāgejapāṃtehomamācaret // ŚivP_1,18.115ab/

koṭiṃlakṣaṃsahasraṃvāśatamaṣṭottaraṃ budhāḥ // ŚivP_1,18.115cd/

ekāhaṃvānavāhaṃvātathāmaṃḍalameva vā // ŚivP_1,18.116ab/

yathāyogyaṃprakurvītakāladeśānusārataḥ // ŚivP_1,18.116cd/

śamīhomaśca śāṃtyarthe vṛttyarthecapalāśakam // ŚivP_1,18.117ab/

samidannājyakairdravyairnāmnāmaṃtreṇa vā hunet // ŚivP_1,18.117cd/

prāraṃbheyatkṛtaṃdravyaṃtatkriyāṃtaṃsamācaret // ŚivP_1,18.118ab/

puṇyāhaṃvācayitvāṃte dinesaṃprokṣyayejjalaiḥ // ŚivP_1,18.118cd/

brāhmaṇānbhojayetpaścādyāvadāhutisaṃkhyayā // ŚivP_1,18.119ab/

ācāryaścahaviṣyāśītvijaścabhavedbudhāḥ // ŚivP_1,18.119cd/

ādityādīngrahāniṣṭvāsarvahomāṃta evahi // ŚivP_1,18.120ab/

ṛtvibhyodakṣiṇāṃdadyānnavaratnaṃyathā kramam // ŚivP_1,18.120cd/

daśadānaṃtataḥkuryādbhūridānaṃtataḥ param // ŚivP_1,18.121ab/

bālānāmupanītānāṃgṛhiṇāṃvanināṃdhanam // ŚivP_1,18.121cd/

kanyānāṃcasabhartḥṇāṃvidhavānāṃtataḥparam // ŚivP_1,18.122ab/

taṃtropakaraṇaṃsarvamācāryāyanivedayet // ŚivP_1,18.122cd/

utpātānāṃcamārīṇāṃduḥkhasvāmīyamaḥsmṛtaḥ // ŚivP_1,18.123ab/

tasmādyamasyaprītyarthaṃkāladānaṃpradāpayet // ŚivP_1,18.123cd/

śataniṣkeṇa vā kuryāddaśaniṣkeṇa vā punaḥ // ŚivP_1,18.124ab/

pāśāṃkuśadharaṃ kālaṃ kuryātpuruṣarūpiṇam // ŚivP_1,18.124cd/

tatsvarṇapratimādānaṃkuryāddakṣiṇayāsaha // ŚivP_1,18.125ab/

tiladānaṃtataḥkuryātpūrṇāyuṣyaprasiddhaye // ŚivP_1,18.125cd/

ājyāvekṣaṇadānaṃcakuryādvyādhinivṛttaye // ŚivP_1,18.126ab/

sahasraṃbhojayedviprāndaridraḥśatamevavā // ŚivP_1,18.126cd/

vittābhāvedaridrastuyathāśaktisamācaret // ŚivP_1,18.127ab/

bhairavasyamahāpūjāṃkuryādbhūtādiśāṃtaye // ŚivP_1,18.127cd/

mahābhiṣekaṃnaivedyaṃśivasyāntetukārayet // ŚivP_1,18.128ab/

brāhmaṇānbhojayetpaścādbhūribhojanarūpataḥ // ŚivP_1,18.128cd/

evaṃkṛtenayajñenadoṣaśāṃtimavāpnuyāt // ŚivP_1,18.129ab/

śāṃtiyajñamimaṃkuryādvarṣevarṣetuphālgune // ŚivP_1,18.129cd/

durdarśanādau sadyo vai māsamātresamācaret // ŚivP_1,18.130ab/

mahāpāpādisaṃprāptau kuryādbhairavapūjanam // ŚivP_1,18.130cd/

mahāvyādhisamutpattausaṃkalpaṃpunarācaret // ŚivP_1,18.131ab/

sarvabhāve daridrastu dīpadānamathācaret // ŚivP_1,18.131cd/

tadapyaśaktaḥ snātvāvaiyatkiṃciddānamācaret // ŚivP_1,18.132ab/

divākaraṃnamaskuryānmantreṇāṣṭottaraṃśatam // ŚivP_1,18.132cd/

sahasramayutaṃlakṣaṃkoṭiṃvākārayed budhaḥ // ŚivP_1,18.133ab/

namaskārātmayajñena tuṣṭāḥ syuḥ sarvadevatāḥ // ŚivP_1,18.133cd/

tvatsvarūperpitābuddhirnate 'śūnye ca rocati // ŚivP_1,18.134ab/

yā cāstyasmadahaṃteti tvayidṛṣṭe vivarjitā // ŚivP_1,18.134cd/

namro 'haṃhisvadehenabhomahāṃstvamasiprabho // ŚivP_1,18.135ab/

naśūnyomatsvarūpovaitavadāso 'smisāṃpratam // ŚivP_1,18.135cd/

yathāyogyaṃsvātmayajñaṃnamaskāraṃprakalpayet // ŚivP_1,18.136ab/

athātraśivanaivedyaṃdattvātāṃbūlamāharet // ŚivP_1,18.136cd/

śivapradakṣiṇaṃkuryātsvayamaṣṭottaraṃ śatam // ŚivP_1,18.137ab/

sahasramayutaṃlakṣaṃ koṭimanyena kārayet // ŚivP_1,18.137cd/

śivapradakṣiṇātsarvaṃpātakaṃnaśyatikṣaṇāt // ŚivP_1,18.138ab/

duḥkhasyamūlaṃvyādhirhivyādhermūlaṃhipātakam // ŚivP_1,18.138cd/

dharmeṇaivahipāpānāmapanodanamīritam // ŚivP_1,18.139ab/

śivoddeśakṛtodharmaḥkṣamaḥpāpavinodane // ŚivP_1,18.139cd/

adhyakṣaṃ śivadharmeṣu pradakṣiṇamitīritam // ŚivP_1,18.140ab/

kriyayā japarūpaṃhipraṇavaṃtupradakṣiṇam // ŚivP_1,18.140cd/

jananaṃmaraṇaṃdvaṃdvaṃmāyācakramitīritam // ŚivP_1,18.141ab/

śivasyamāyācakraṃhibalipīṭhaṃtaducyate // ŚivP_1,18.141cd/

balipīṭhaṃsamārabhyaprādakṣiṇyakrameṇavai // ŚivP_1,18.142ab/

padepadāṃtaraṃgatvābalipīṭhaṃ samāviśet // ŚivP_1,18.142cd/

namaskāraṃtataḥ kuryātpradakṣiṇamitīritam // ŚivP_1,18.143ab/

nirgamājjananaṃprāptaṃnamastvātmasamarpaṇam // ŚivP_1,18.143cd/

jananaṃ maraṇaṃ dvaṃdvaṃ śivamāyāsamarpitam // ŚivP_1,18.144ab/

śivamāyārpitadvaṃdvo na punastvātmabhāgbhavet // ŚivP_1,18.144cd/

yāvaddehaṃkriyādhīnaḥsajīvobaddha ucyate // ŚivP_1,18.145ab/

dehatrayavaśīkāremokṣa ityucyate budhaiḥ // ŚivP_1,18.145cd/

māyācakrapraṇetāhiśivaḥ paramakāraṇam // ŚivP_1,18.146ab/

śivamāyārpitadvaṃdvaṃśivastuparimārjati // ŚivP_1,18.146cd/

śivenakalpitaṃdvaṃdvaṃtasminneva samarpayet // ŚivP_1,18.147ab/

śivasyātipriyaṃvidyātpradakṣiṇaṃnamobudhāḥ // ŚivP_1,18.147cd/

pradakṣiṇanamaskārāḥ śivasyaparamātmanaḥ // ŚivP_1,18.148ab/

ṣoḍaśairupacāraiścakṛtapūjāphalapradā // ŚivP_1,18.148cd/

pradakṣiṇā 'vināśyaṃhi pātakaṃnāsti bhūtale // ŚivP_1,18.149ab/

tasmātpradakṣiṇenaivasarvapāpaṃvināśayet // ŚivP_1,18.149cd/

śivapūjāparomaunīsatyādiguṇasaṃyutaḥ // ŚivP_1,18.150ab/

kriyātapojapajñānadhyāneṣvekaikamācaret // ŚivP_1,18.150cd/

aiśvaryaṃdivyadehaścajñānamajñānasaṃśayaḥ // ŚivP_1,18.151ab/

śivasānnidhyamityetekriyādīnāṃphalaṃbhavet // ŚivP_1,18.151cd/

karaṇenaphalaṃyātitamasaḥ parihāpanāt // ŚivP_1,18.152ab/

janmanaḥparimārjitvājjñabuddhyājanitānica // ŚivP_1,18.152cd/

yathādeśaṃ yathākālaṃ yathādehaṃ yathādhanam // ŚivP_1,18.153ab/

yathāyogyaṃprakurvīta kriyādīñchivabhaktimān // ŚivP_1,18.153cd/

nyāyārjitasuvittenavasetprājñaḥ śivasthale // ŚivP_1,18.154ab/

jīvahiṃsādirahitamatikleśavivarjitam // ŚivP_1,18.154cd/

pañcākṣareṇajaptaṃcatoyamannaṃviduḥ sukham // ŚivP_1,18.155ab/

athavā 'hurdaridrasyabhikṣānnaṃjñānadaṃbhavet // ŚivP_1,18.155cd/

śivabhaktasyabhikṣānnaṃśivabhaktivivardhanam // ŚivP_1,18.156ab/

śaṃbhusatramitiprāhurbhikṣānnaṃśivayoginaḥ // ŚivP_1,18.156cd/

yenakenāpyupāyenayatrakutrāpibhūtale // ŚivP_1,18.157ab/

śuddhānnabhuksadāmaunīrahasyaṃ na prakāśayet // ŚivP_1,18.157cd/

prakāśayettubhaktānāṃśivamāhātmyamevahi // ŚivP_1,18.158ab/

rahasyaṃśivamaṃtrasyaśivojānātināparaḥ // ŚivP_1,18.158cd/

śivabhaktovasennityaṃśivaliṃgaṃsamāśritaḥ // ŚivP_1,18.159ab/

sthāṇuliṃgāśrayeṇaivasthāṇurbhavatibhūsurāḥ // ŚivP_1,18.159cd/

pūjayācaraliṃgasyakramānmuktobhaveddhruvam // ŚivP_1,18.160ab/

sarvamuktaṃsamāsenasādhyasādhanamuttamam // ŚivP_1,18.160cd/

vyāsenayatpurāproktaṃyacchrutaṃhimayāpurā // ŚivP_1,18.161ab/

bhadramastuhivo 'smākaṃ śivabhaktirdṛḍhā 'stusā // ŚivP_1,18.161cd/

ya imaṃpaṭhate 'dhyāyaṃ yaḥ śṛṇoti naraḥ sadā // ŚivP_1,18.162ab/

śivajñānaṃsalabhateśivasyakṛpayābudhāḥ // ŚivP_1,18.162cd/

iti śrīśaive mahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍe śivaliṃgamahimāvarṇanaṃ nāmāṣṭādaśo 'dhyāyaḥ Chapter 19 ṛṣaya ūcuḥ

sūtasūtaciraṃjīvadhanyastvaṃśivabhaktimān // ŚivP_1,19.1ab/

samyaguktastvayāliṃgamahimāsatphalapradaḥ // ŚivP_1,19.1cd/

yatrapārthivamāheśaliṃgasyamahimādhunā // ŚivP_1,19.2ab/

sarvotkṛṣṭaścakathitovyāsatobrūhitaṃpunaḥ // ŚivP_1,19.2cd/

sūta uvāca

śṛṇudhvamṛṣayaḥ sarve sadbhaktyā harato khilāḥ // ŚivP_1,19.3ab/

śivapārthivaliṃgasyamahimāprocyatemayā // ŚivP_1,19.3cd/

ukteṣveteṣu liṃgeṣu pārthivaṃ liṃgamuttamam // ŚivP_1,19.4ab/

tasyapūjanatoviprābahavaḥ siddhimāgatāḥ // ŚivP_1,19.4cd/

harirbrahmā ca ṛṣayaḥ saprajāpatayastathā // ŚivP_1,19.5ab/

saṃpūjya pārthivaṃliṃgaṃprāpuḥsarvepsitaṃdvijāḥ // ŚivP_1,19.5cd/

devāsuramanuṣyāścagaṃdharvoragarākṣasāḥ // ŚivP_1,19.6ab/

anyepibahavastaṃsaṃpūjyasiddhiṃgatāḥparam // ŚivP_1,19.6cd/

kṛteratnamayaṃliṃgaṃtretāyāṃhemasaṃbhavam // ŚivP_1,19.7ab/

dvāparepāradaṃśreṣṭhaṃpārthivaṃtukalauyuge // ŚivP_1,19.7cd/

aṣṭamūrtiṣusarvāsumūrtirvaipārthivīvarāḥ // ŚivP_1,19.8ab/

ananyapūjitāviprāstapastasmānmahatphalam // ŚivP_1,19.8cd/

yathāsarveṣudeveṣujyeṣṭhaḥśreṣṭhomaheśvaraḥ // ŚivP_1,19.9ab/

evaṃsarveṣu liṃgeṣupārthivaṃśreṣṭamucyate // ŚivP_1,19.9cd/

yathānadīṣusarvāsujyeṣṭhāśreṣṭhāsurāpagā // ŚivP_1,19.10ab/

tathāsarveṣuliṃgeṣupārthivaṃśreṣṭhamucyate // ŚivP_1,19.10cd/

yathāsarveṣumaṃtreṣupraṇavo hi mahānsmṛtaḥ // ŚivP_1,19.11ab/

tathedaṃpārthivaṃśreṣṭhamārādhyaṃpūjyamevahi // ŚivP_1,19.11cd/

yathāsarveṣuvarṇeṣubrāhmaṇaḥśreṣṭha ucyate // ŚivP_1,19.12ab/

tathāsarveṣuliṃgeṣupārthivaṃ śreṣṭhamucyate // ŚivP_1,19.12cd/

yathāpurīṣusarvāsukāśīśreṣṭhatamāsmṛtā // ŚivP_1,19.13ab/

tathāsarveṣuliṃgeṣupārthivaṃśreṣṭhamucyate // ŚivP_1,19.13cd/

yathāvrateṣusarveṣuśivarātrivrataṃparam // ŚivP_1,19.14ab/

tathāsarveṣuliṃgeṣupārthivaṃśreṣthamucyate // ŚivP_1,19.14cd/

yathādevīṣusarvāsuśaivīśaktiḥ parāsmṛtā // ŚivP_1,19.15ab/

tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate // ŚivP_1,19.15cd/

prakṛtyapārthivaṃliṃgaṃyonyadevaṃprapūjayet // ŚivP_1,19.16ab/

vṛthā bhavati sā pūjā snānadānādikaṃvṛthā // ŚivP_1,19.16cd/

pārthivārādhanaṃpuṇyaṃdhanyamāyurvivardhanam // ŚivP_1,19.17ab/

tuṣṭidaṃpuṣṭidaṃśrīdaṃkāryaṃsādhakasattamaiḥ // ŚivP_1,19.17cd/

yathālabdhopacāraiścabhaktyā śraddhāsamanvitaḥ // ŚivP_1,19.18ab/

pūjayetpārthivaṃ liṃgaṃ sarvakāmārthasiddhidam // ŚivP_1,19.18cd/

yaḥkṛtvāpārthivaṃliṃgepūjayecchubhavedikam // ŚivP_1,19.19ab/

ihaivadhanavāñchrīmānaṃterudrobhijāyate // ŚivP_1,19.19cd/

trisaṃdhyaṃyorcayaṃlliṃgaṃkṛtvābilvenapārthivam // ŚivP_1,19.20ab/

daśaikādaśakaṃyāvattasyapuṇyaphalaṃśṛṇu // ŚivP_1,19.20cd/

anenaiva svadehena rudralokemahīyate // ŚivP_1,19.21ab/

pāpahaṃ sarvamartyānāṃ darśanātsparśanādapi // ŚivP_1,19.21cd/

jīvanmuktaḥ savaijñānīśiva eva na saṃśayaḥ // ŚivP_1,19.22ab/

tasyadarśanamātreṇabhuktirmuktiśca jāyate // ŚivP_1,19.22cd/

śivaṃ yaḥ pūjayennityaṃ kṛtvāliṃgaṃ tu pārthivam // ŚivP_1,19.23ab/

yāvajjīvanaparyaṃtaṃ sa yāti śivamandiram // ŚivP_1,19.23cd/

mṛḍenāpramitānvarṣāñchivalokehi tiṣṭhati // ŚivP_1,19.24ab/

sakāmaḥ punarāgatya rājendrobhāratebhavet // ŚivP_1,19.24cd/

niṣkāmaḥ pūjayennityaṃ pārthivaṃliṃgamuttamam // ŚivP_1,19.25ab/

śivaloke sadā tiṣṭhettataḥ sāyujyamāpnuyāt // ŚivP_1,19.25cd/

pārthivaṃ śivaliṃgaṃ ca vipro yadi na pūjayet // ŚivP_1,19.26ab/

sayātinarakaṃghoraṃśūlaprotaṃ sudāruṇam // ŚivP_1,19.26cd/

yathākathaṃcidvidhināramyaṃ liṃgaṃ prakārayet // ŚivP_1,19.27ab/

pañcasūtravidhānāṃ ca pārthivena vicārayet // ŚivP_1,19.27cd/

akhaṇḍaṃtaddhikartavyaṃnavikhaṇḍaṃprakārayet // ŚivP_1,19.28ab/

dvikhaṇḍaṃtuprakurvāṇonaivapūjāphalaṃlabhet // ŚivP_1,19.28cd/

ratnajaṃ hemajaṃ liṃgaṃ pāradaṃ sphāṭikaṃ tathā // ŚivP_1,19.29ab/

pārthivaṃ puṣparāgotthamakhaṃḍaṃ tu prakārayet // ŚivP_1,19.29cd/

akhaṃḍaṃ tu caraṃ liṃgaṃdvikhaṃḍamacaraṃ smṛtam // ŚivP_1,19.30ab/

khaṃḍākhaṃḍavicāroyaṃ sacarācarayoḥ smṛtaḥ // ŚivP_1,19.30cd/

vedikātumahāvidyāliṃgaṃdevo maheśvaraḥ // ŚivP_1,19.31ab/

ato hi sthāvareliṃge smṛtāśreṣṭhādikhaṃḍitā // ŚivP_1,19.31cd/

dvikhaṃḍaṃsthāvaraṃliṃgaṃkartavyaṃhividhānataḥ // ŚivP_1,19.32ab/

akhaṃḍaṃjaṃgamaṃproktaṃśaivasiddhāntavedibhiḥ // ŚivP_1,19.32cd/

dvikhaṃḍaṃtucarāṃliṃgaṃkurvantyajñānamohitāḥ // ŚivP_1,19.33ab/

naivasiddhāntavettāro munayaḥ śāstrakovidāḥ // ŚivP_1,19.33cd/

akhaṃḍaṃsthāvaraṃliṃgaṃdvikhaṃḍaṃcaramevaca // ŚivP_1,19.34ab/

yekurvantinarāmūḍhānapūjāphalabhāginaḥ // ŚivP_1,19.34cd/

tasmācchāstroktavidhinā akhaṃḍaṃcarasaṃjñakam // ŚivP_1,19.35ab/

dvikhaṃḍaṃ sthāvaraṃ liṃgaṃ kartavyaṃ parayā mudā // ŚivP_1,19.35cd/

akhaṃḍe tu care pūjāsampūrṇaphaladāyinī // ŚivP_1,19.36ab/

dvikhaṃḍe tu care pūjāmahāhānipradā smṛtā // ŚivP_1,19.36cd/

akhaṃḍe sthāvare pūjā na kāmaphaladāyinī // ŚivP_1,19.37ab/

pratyavāyakarīnityamityuktaṃśāstravedibhiḥ // ŚivP_1,19.37cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍe pārthivaśivaliṃgapūjanamāhātmyavarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ

Chapter 20 sūta uvāca

atha vaidikabhaktānāṃ pārthivārcāṃ nigadyate // ŚivP_1,20.1ab/

vaidikenaivamārgeṇabhuktimuktipradāyinī // ŚivP_1,20.1cd/

sūtroktavidhināsnātvāsaṃdhyāṃ kṛtvā yathāvidhi // ŚivP_1,20.2ab/

brahmayajñaṃvidhāyādautatastarpaṇamācaret // ŚivP_1,20.2cd/

naityikaṃ sakalaṃkāmaṃ vidhāyānaṃtaraṃpumān // ŚivP_1,20. 3ab/

śivasmaraṇapūrvaṃ hi bhasmarudrākṣadhārakaḥ // ŚivP_1,20.3cd/

vedoktāvidhinā samyaksaṃpūrṇaphalasiddhaye // ŚivP_1,20.4ab/

pūjayetparayābhaktyāpārthivaṃliṃgamuttamam // ŚivP_1,20.4cd/

nadītīre taḍāge ca parvatekānane 'pica // ŚivP_1,20.5ab/

śivālaye śucau deśe pārthivārcā vidhīyate // ŚivP_1,20.5cd/

śuddhapradeśasaṃbhūtāṃ mṛdamāhṛtya yatnataḥ // ŚivP_1,20.6ab/

śivaliṃgaṃ prakalpeta sāvadhānatayā dvijāḥ // ŚivP_1,20.6cd/

vipre gaurā smṛtā śoṇā bāhuje pītavarṇakā // ŚivP_1,20.7ab/

vaiśyekṛṣṇā pādajāte hyathavā yatra yā bhavet // ŚivP_1,20.7cd/

saṃgṛhyamṛttikāṃliṃganirmāṇārthaṃprayatnataḥ // ŚivP_1,20.8ab/

atīvaśubhadeśecasthāpayettāṃmṛdaṃśubhām // ŚivP_1,20.8cd/

saṃśodhyacajalenāpipiṃḍīkṛtya śanaiḥ śanaiḥ // ŚivP_1,20.9ab/

vidhīyetaśubhaṃliṃgaṃpārthivaṃvedamārgataḥ // ŚivP_1,20.9cd/

tataḥ saṃpūjayedbhaktyābhuktimuktiphalāptaye // ŚivP_1,20.10ab/

tatprakāramahaṃvacmiśṛṇudhvaṃsaṃvidhānataḥ // ŚivP_1,20.10cd/

namaḥ śivāyamaṃtreṇārcanaṃdravyaṃcaprokṣayet // ŚivP_1,20.11ab/

bhūrasīticamaṃtreṇakṣetrasiddhiṃprakārayet // ŚivP_1,20.11cd/

āposmānitimaṃtreṇajalasaṃskāramācaret // ŚivP_1,20.12ab/

namaste rudramaṃtreṇa phāṭikābaṃdhamucyate // ŚivP_1,20.12cd/

śaṃbhavāyetimaṃtreṇakṣetraśuddhiṃ prakārayet // ŚivP_1,20.13ab/

namaḥ pūrveṇa kuryātpañcāmṛtasyāpi prokṣaṇam // ŚivP_1,20.13cd/

nīlagrīvāyamaṃtreṇanamaḥpūrveṇabhaktimān // ŚivP_1,20.14ab/

carecchaṃkaraliṃgasyapratiṣṭhāpanamuttamam // ŚivP_1,20.14cd/

bhaktitastata etatterudrāyeti ca maṃtrataḥ // ŚivP_1,20.15ab/

āsanaṃ ramaṇīyaṃ vaidadyādvaidikamārgakṛt // ŚivP_1,20.15cd/

mānomahantamiticamaṃtreṇāvāhanaṃcaret // ŚivP_1,20.16ab/

yāterudreṇamaṃtreṇasaṃcaredupaveśanam // ŚivP_1,20.16cd/

maṃtreṇayāmiṣumiti nyāsaṃkuryācchivasyaca // ŚivP_1,20.17ab/

adhyavocaditi premṇādhivāsaṃmanunācaret // ŚivP_1,20.17cd/

manunāsaujīva itidevatānyāsamācaret // ŚivP_1,20.18ab/

asauyovasarpatīti cācaredapasarpaṇam // ŚivP_1,20.18cd/

namostu nīlagrīvāyeti pādyaṃ manunāharet // ŚivP_1,20. 19ab/

arghyaṃ ca rudragāyatryā 'camanaṃ tryaṃbakeṇa ca // ŚivP_1,20.19cd/

payaḥpṛthivyāmiti ca payasāsnānamācaret // ŚivP_1,20.20ab/

dadhikrāvṇetimaṃtreṇadadhisnānaṃ ca kārayet // ŚivP_1,20.20cd/

ghṛṭaṃsnānekhalughṛtaṃghṛtaṃyāvetimaṃtrataḥ // ŚivP_1,20. 21ab/

madhuvātāmadhunaktaṃmadhumānna iti tryṛcā // ŚivP_1,20. 21cd/

madhukhaṃḍasnapanaṃproktamitipañcāmṛtaṃ smṛtam // ŚivP_1,20.22ab/

athavā pādyamaṃtreṇa snānaṃpañcāmṛtena ca // ŚivP_1,20.22cd/

mānastoke iti premṇā maṃtreṇa kaṭibaṃdhanam // ŚivP_1,20.23ab/

namo dhṛṣṇave iti vā uttarīyaṃ ca dhāpayet // ŚivP_1,20.23cd/

yā te hetiriti premṇā ṛkcatuṣkeṇa vaidikaḥ // ŚivP_1,20.24ab/

śivāya vidhinā bhaktaścaredvastrasamarpaṇam // ŚivP_1,20.24cd/

namaḥ śvabhya iti premṇā gaṃdhaṃ dadyādṛcā sudhīḥ // ŚivP_1,20.25ab/

namastakṣabhya iti cākṣatānmaṃtreṇa cārpayet // ŚivP_1,20. 25cd/

namaḥ pāryāya iti vā puṣpa maṃtreṇa cārpayet // ŚivP_1,20.26ab/

namaḥ parṇyāya iti vā bilbapatrasamarpaṇam // ŚivP_1,20.26cd/

namaḥkapardineceti dhūpaṃ dadyādyathāvidhi // ŚivP_1,20.27ab/

dīpaṃ dadyādyathoktaṃ tu nama āśava ityṛcā // ŚivP_1,20.27cd/

namojyeṣṭhāyamaṃtreṇa dadyānnaivedyamuttamam // ŚivP_1,20.28ab/

manunātryambakamitipunarācamanaṃsmṛtam // ŚivP_1,20.28cd/

imā rudrāyeti ṛcā kuryātphalasamarpaṇam // ŚivP_1,20.29ab/

namo vrajyāyeti ṛcā sakalaṃ śaṃbhaverpayet // ŚivP_1,20.29cd/

mano mahāṃtamiti ca mānastoke iti tataḥ // ŚivP_1,20.30ab/

maṃtredvayenaikadaśākṣatai rudrānprapūjayet // ŚivP_1,20.30cd/

hiraṇyagarbha iti tryṛcādakṣiṇāṃhisamarpayet // ŚivP_1,20.31ab/

devasyatvetimaṃtreṇahyabhiṣekaṃcaredbudhaḥ // ŚivP_1,20.31cd/

dīpamaṃtreṇavāśaṃbhornīrājanavidhiṃcaret // ŚivP_1,20.32ab/

puṣpāṃjaliṃcaredbhaktyā imā rudrāyacatryṛcā // ŚivP_1,20.32cd/

mānomahāntamiti ca caretprājñaḥ pradakṣiṇām // ŚivP_1,20.33ab/

mānastoketi maṃtreṇa sāṣṭāṅgaṃpraṇametsudhīḥ // ŚivP_1,20.33cd/

eṣate itimaṃtreṇaśivamudrāṃpradarśayet // ŚivP_1,20. 34ab/

yatoyata ityabhayāṃjñānākhyāṃ tryaṃbakeṇa ca // ŚivP_1,20.34cd/

namaḥseneti maṃtreṇamahāmudrāṃpradarśayet // ŚivP_1,20.35ab/

darśayeddhenumudrāṃcanamogebhya ṛcānayā // ŚivP_1,20.35cd/

pañcamudrāḥpradarśyātha śivamaṃtrajapaṃ caret // ŚivP_1,20.36ab/

śatarudriyamaṃtreṇa japedvedavicakṣaṇaḥ // ŚivP_1,20.36cd/

tataḥ pañcāṅgapāṭhaṃcakuryādvedavicakṣaṇaḥ // ŚivP_1,20.37ab/

devāgātvitimaṃtreṇakuryācchaṃbhorvisarjanam // ŚivP_1,20.37cd/

ityuktaḥ śivapūjāyāvyāsatovaidikovidhiḥ // ŚivP_1,20.38ab/

samāsataścaśṛṇutavaidikaṃvidhimuttamam // ŚivP_1,20.38cd/

ṛcāsadyojātamitimṛdāharaṇamācaret // ŚivP_1,20.39ab/

vāmadevāya iti ca jalaprakṣepamācaret // ŚivP_1,20.39cd/

aghoreṇa ca maṃtreṇaliṃganirmāṇamācaret // ŚivP_1,20.40ab/

tatpuruṣāyamaṃtreṇāhvānaṃ kuryādyathāvidhi // ŚivP_1,20.40cd/

saṃyojayedvedikāyāmīśānamanunāharam // ŚivP_1,20.41ab/

anyatsarvaṃ vidhānaṃcakuryātsaṃkṣepataḥ sudhīḥ // ŚivP_1,20.41cd/

pañcākṣareṇamaṃtreṇagurudattenavātathā // ŚivP_1,20.42ab/

kuryātpūjāṃ ṣoḍaśopacāreṇa vidhivatsudhīḥ // ŚivP_1,20.42cd/

bhavāyabhavanāśāyamahādevāyadhīmahi // ŚivP_1,20.43ab/

ugrāya ugranāśāya śarvāya śaśimauline // ŚivP_1,20.43cd/

anena manunā vāpi pūjayecchaṃkaraṃsudhīḥ // ŚivP_1,20.44ab/

subhaktyā cabhramaṃtyaktvābhaktyaivaphaladaḥ śivaḥ // ŚivP_1,20.44cd/

ityapi proktamādṛtya vaidikakramapūjanam // ŚivP_1,20.45ab/

procyatenyavidhiḥ samyaksādhāraṇatayādvijaḥ // ŚivP_1,20.45cd/

pūjāpārthivaliṃgasyasaṃproktāśivanāmabhiḥ // ŚivP_1,20.46ab/

tāṃ śṛṇudhvaṃ muniśreṣṭhāḥ sarvakāmapradāyinīm // ŚivP_1,20. 46cd/

haromaheśvaraḥ śaṃbhuḥśūlapāṇiḥ pinākadhṛk // ŚivP_1,20.47ab/

śivaḥ paśupatiścaivamahādeva iti kramāt // ŚivP_1,20.47cd/

mṛdāharaṇasaṃghaṭṭapratiṣṭhāhvānamevaca // ŚivP_1,20.48ab/

snapanaṃpūjanaṃcaivakṣamasvetivisarjanam // ŚivP_1,20.48cd/

aṃkārādicaturthyaṃtairnamontairnāmabhiḥ kramāt // ŚivP_1,20.49ab/

kartavyācakriyāsarvābhaktyāparamayāmudā // ŚivP_1,20.49cd/

kṛtvā nyāsavidhiṃsamyakṣaḍaṅgakarayostathā // ŚivP_1,20.50ab/

ṣaḍakṣareṇamaṃtreṇatatodhyānaṃsamācaret // ŚivP_1,20.50cd/

kailāsapīṭhāsanamadhyasaṃsthaṃ bhaktaiḥ sanaṃdādibhirarcyamānam // ŚivP_1,20.51ab/

bhaktartidāvānalamaprameyaṃdhyāyedumāliṃgitaviśvabhūṣaṇam // ŚivP_1,20.51cd/

dhyāyennityaṃmaheśaṃrajatagirinibhaṃcārucaṃdrāvataṃsaṃratnākalpojjvalāṃgaṃparaśumṛgavarābhītihastaṃprasannam // ŚivP_1,20.52ab/

padmāsīnaṃsamaṃtātsthitamamaragaṇairvyāghrakṛttiṃvasānaṃviśvādyaṃviśvabījaṃnikhilabhayaharaṃpañcavaktraṃtrinetram // ŚivP_1,20.52cd/

itidhyātvācasaṃpūjyapārthivaṃliṃgamuttamam // ŚivP_1,20.53ab/

japetpañcākṣaraṃmaṃtraṃgurudattaṃyathāvidhi // ŚivP_1,20.53cd/

stutibhiścaivadeveśaṃstuvītapraṇamansudhīḥ // ŚivP_1,20.54ab/

nānābhidhābhirviprendrāḥ paṭhedvaiśatarudriyam // ŚivP_1,20.54cd/

tataḥ sākṣatapuṣpāṇigṛhītvāṃjalināmudā // ŚivP_1,20.55ab/

prārthayecchaṃkaraṃbhaktyāmaṃtrairebhiḥsubhaktitaḥ // ŚivP_1,20.55cd/

tāvakastvadguṇaprāṇastvaccittohaṃsadāmṛḍa // ŚivP_1,20.56ab/

kṛpānidha itijñātvābhūtanāthaprasīdame // ŚivP_1,20.56cd/

ajñānādyadivājñānājjapa pūjādikaṃ mayā // ŚivP_1,20.57ab/

kṛtaṃ tadastusaphalaṃkṛpayātavaśaṃkara // ŚivP_1,20.57cd/

ahaṃpāpīmahānadyapāvanaścabhavānmahān // ŚivP_1,20.58ab/

itivijñāyagaurīśayadicchasitathākuru // ŚivP_1,20.58cd/

vedaiḥ purāṇaiḥ siddhāntairṛṣibhirvividhairapi // ŚivP_1,20.59ab/

najñātosimahādevakutohaṃtvaṃmahāśiva // ŚivP_1,20.59cd/

yathā tathā tvadīyosmi sarvabhāvairmaheśvara // ŚivP_1,20.60ab/

rakṣaṇīyastvayāhaṃ vai prasīda parameśvara // ŚivP_1,20.60cd/

ityevaṃ cākṣatānpuṣpānāropya ca śivopari // ŚivP_1,20.61ab/

praṇamedbhaktitaśśaṃbhuṃ sāṣṭāṃgaṃ vidhivanmune // ŚivP_1,20.61cd/

tataḥ pradakṣiṇāṃ kuryādyathoktavidhinā sudhīḥ // ŚivP_1,20.62ab/

punaḥ stuvīta deveśaṃ stutibhiḥ śraddhayānvitaḥ // ŚivP_1,20.62cd/

tato galaravaṃkṛtvā praṇamecchucinamradhīḥ // ŚivP_1,20.63ab/

kuryādvijñaptimādṛtya visarjanamathācaret // ŚivP_1,20.63cd/

ityuktā muniśārdūlāḥ pārthivārcā vidhānataḥ // ŚivP_1,20.64ab/

bhuktidāmuktidācaivaśivabhaktivivardhinī // ŚivP_1,20.64cd/

ityadhyāyaṃsucittenayaḥpaṭhecchṛṇuyādapi // ŚivP_1,20.65ab/

sarvapāpaviśuddhātmāsarvānkāmānavāpnuyāt // ŚivP_1,20.65cd/

āyurāyogyadaṃcaivayaśasyaṃsvargyamevaca // ŚivP_1,20.66ab/

putrapautrādisukhadamākhyānamidamuttamam // ŚivP_1,20.66cd/

iti śrīśivamahāpurāṇe pra- vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe pārthivaśivaliṃgapūjāvidhivarṇanaṃ nāma viṃśo 'dhyāyaḥ

Chapter 21 ṛṣaya ūcuḥ

sūtasūtamahābhāgavyāsaśiṣyanamostute // ŚivP_1,21. 1ab/

samyaguktaṃtvayātātapārthivārcāvidhānakam // ŚivP_1,21.1cd/

kāmanābhedamāśrityasaṃkhyāṃbrūhividhānataḥ // ŚivP_1,21.2ab/

śivapārthivaliṃgānāṃ kṛpayādīnavatsala // ŚivP_1,21.2cd/

sūta uvāca

śṛṇudhvamṛṣayaḥ sarvepārthivārcāvidhānakam // ŚivP_1,21.3ab/

yasyānuṣṭhānamātreṇakṛtakṛtyobhavennaraḥ // ŚivP_1,21.3cd/

akṛtvā pārthivaṃ liṃgaṃ yonyadevaṃprapūjayet // ŚivP_1,21.4ab/

vṛthābhavatisāpūjādamadānādikaṃvṛthā // ŚivP_1,21.4cd/

saṃkhyāpārthivaliṃgānāṃyathākāmaṃnigadyate // ŚivP_1,21.5ab/

saṃkhyāsadyomuniśreṣṭhaniścayenaphalapradā // ŚivP_1,21.5cd/

prathamāvāhanaṃtatrapratiṣṭhāpūjanaṃpṛthak // ŚivP_1,21.6ab/

liṃgākāraṃsamaṃtatrasarvaṃjñeyaṃpṛthakpṛthak // ŚivP_1,21.6cd/

vidyārthīpuruṣaḥprītyāsahasramitapārthivam // ŚivP_1,21.7ab/

pūjayecchivaliṃgaṃhiniścayāttatphalapradam // ŚivP_1,21.7cd/

naraḥpārthivaliṃgānāṃdhanārthīcatadardhakam // ŚivP_1,21.8ab/

putrārthīsārdhasāhasraṃvastrārthīśatapañcakram // ŚivP_1,21.8cd/

mokṣārthīkoṭiguṇitaṃbhūkāmaścasahasrakam // ŚivP_1,21.9ab/

dayārthīcatrisāhasraṃtīrthārthīdvisahasrakam // ŚivP_1,21.9cd/

suhṛtkāmītrisāhasraṃvaśyārthīśatamaṣṭakam // ŚivP_1,21.10ab/

māraṇārthīsaptaśataṃmohanārthīśatāṣṭakam // ŚivP_1,21.10cd/

uccāṭanaparaścaivasahasraṃcayathoktataḥ // ŚivP_1,21.11ab/

staṃbhanārthīsahasraṃtudveṣaṇārthī tadardhakam // ŚivP_1,21.11cd/

nigaḍānmuktikāmastusahasraṃsardhamuttamam // ŚivP_1,21.12ab/

mahārājabhayepañcaśataṃjñeyaṃvicakṣaṇaiḥ // ŚivP_1,21.12cd/

caurādisaṃkaṭejñeyaṃpārthivānāṃśatadvayam // ŚivP_1,21.13ab/

ḍākinyādibhayepañcaśatamuktaṃjapārthivam // ŚivP_1,21.13cd/

dāridryepañcasāhasramayutaṃsarvakāmadam // ŚivP_1,21.14ab/

athanityavidhiṃvakṣyeśṛṇudhvaṃmunisattamāḥ // ŚivP_1,21.14cd/

ekaṃpāpaharaṃproktaṃdviliṃgaṃcārthasiddhidam // ŚivP_1,21.15ab/

triliṃgaṃsarvakāmānāṃkāraṇaṃparamīritam // ŚivP_1,21.15cd/

uttarottaramevaṃsyātpūrvoktagaṇānāvidhi // ŚivP_1,21.16ab/

matāṃtaramathovakṣyesaṃkhyāyāṃmunibhedataḥ // ŚivP_1,21.16cd/

liṃgānāmayutaṃkṛtvāpārthivānāṃsubuddhimān // ŚivP_1,21.17ab/

nirbhayohibhavennūnaṃmahārājabhayaṃharet // ŚivP_1,21.17cd/

kārāgṛhādimuktyarthamayutaṃkārayedbudhaḥ // ŚivP_1,21.18ab/

ḍākinyādibhayesaptasahasraṃkārayettathā // ŚivP_1,21.18cd/

sahasrāṇipañcapañcāśadaputraḥprakārayet // ŚivP_1,21.19ab/

liṃgānāmayutenaivakanyakāsaṃtatiṃlabhet // ŚivP_1,21.19cd/

liṃgānāmayutenaivaviṣṇvādaiśvaryamāpnuyāt // ŚivP_1,21.20ab/

liṃgānāṃprayutenaivahyatulāṃśriyamāpnuyāt // ŚivP_1,21.20cd/

koṭimekāṃtuliṃgānāṃ yaḥ karotinarobhuvi // ŚivP_1,21.21ab/

śiva evabhavetsopinātrakāryā vicāraṇā // ŚivP_1,21.21cd/

arcā pārthivaliṃgānāṃ koṭiyajñaphalapradā // ŚivP_1,21.22ab/

bhuktidāmuktidānityaṃtataḥkāmarthināṃnṛṇām // ŚivP_1,21.22cd/

vināliṃgārcanaṃ yasya kālogacchati nityaśaḥ // ŚivP_1,21.23ab/

mahāhānirbhavettasyadurvṛttasyadurātmanaḥ // ŚivP_1,21.23cd/

ekataḥ sarvadānāni vratāni vividhāni ca // ŚivP_1,21.24ab/

tīrthāniniyamāyajñāliṃgārcācaikataḥ smṛtā // ŚivP_1,21.24cd/

kalauliṃgārcanaṃśreṣṭhaṃtathālokepradṛśyate // ŚivP_1,21.25ab/

tathānāstīti śāstrāṇāmeṣa siddhāntaniścayaḥ // ŚivP_1,21.25cd/

bhuktimuktipradaṃliṃgaṃ vividhāpannivāraṇam // ŚivP_1,21.26ab/

pūjayitvānaronityaṃ śivasāyujyamāpnuyāt // ŚivP_1,21.26cd/

śivānāmamayaṃ liṃgaṃnityaṃ pūjyaṃ maharṣibhiḥ // ŚivP_1,21.27ab/

yataśca sarvaliṃgeṣu tasmātpūjyaṃvidhānataḥ // ŚivP_1,21.27cd/

uttamaṃ madhyamaṃ nīcaṃ trividhaṃ liṃgamīritam // ŚivP_1,21.28ab/

mānato muniśārdūlāstacchṛṇudhvaṃ vadāmyaham // ŚivP_1,21.28cd/

caturaṃgulamucchrāyaṃramyaṃvedikayāyutam // ŚivP_1,21.29ab/

uttamaṃliṃgamākhyātaṃmunibhiḥśāstrakovidaiḥ // ŚivP_1,21.29cd/

tadardhaṃmadhyamaṃproktaṃtadardhamaghamaṃsmṛtam // ŚivP_1,21.30ab/

itthaṃtrividhamākhyātamuttarottarataḥparam // ŚivP_1,21.30cd/

anekaliṃgaṃyonityaṃbhaktiśraddhāsamanvitaḥ // ŚivP_1,21.31ab/

pūjayetsalabhetkāmānmanasā mānasepsitān // ŚivP_1,21.31cd/

naliṃgārādhanādanyatpuṇyaṃvedacatuṣṭaye // ŚivP_1,21.32ab/

vidyatesarvaśāstrāṇāmeṣa evaviniścayaḥ // ŚivP_1,21.32cd/

sarvametatparityajyakarmajālamaśeṣataḥ // ŚivP_1,21.33ab/

bhaktyāparamayā vidvāṃlliṃgamekaṃprapūjayet // ŚivP_1,21.33cd/

liṃgercitercitaṃsarvaṃjagatsthāvarajaṃgamam // ŚivP_1,21.34ab/

saṃsārāṃbudhimagnānāṃnānyattāraṇasādhanam // ŚivP_1,21.34cd/

ajñānatimirāṃdhānāṃviṣayāsaktacetasām // ŚivP_1,21.35ab/

plavonānyostijagatiliṃgārādhanamaṃtarā // ŚivP_1,21.35cd/

haribrahmādayodevāmunayoyakṣarākṣasāḥ // ŚivP_1,21.36ab/

gaṃdharvāścaraṇāssiddhādaiteyādānavāstathā // ŚivP_1,21.36cd/

nāgāḥśeṣaprabhṛtayogaruḍādyāḥkhagāstathā // ŚivP_1,21.37ab/

saprajāpatayaścānyemanavaḥkinnarānarāḥ // ŚivP_1,21.37cd/

pūjayitvāmahābhaktyāliṃgaṃsarvārthasiddhidam // ŚivP_1,21.38ab/

prāptāḥkāmānabhīṣṭāṃścatāṃstānsarvānhṛdisthitān // ŚivP_1,21.38cd/

brāhmaṇaḥkṣatriyovaiśyaḥśūdrovāpratilomajaḥ // ŚivP_1,21.39ab/

pūjayetsatataṃliṃgaṃtattanmaṃtreṇasādaram // ŚivP_1,21.39cd/

kiṃbahūktenamunayaḥstrīṇāmapitathānyataḥ // ŚivP_1,21.40ab/

adhikārostisarveṣāṃśivaliṃgārcanedvijāḥ // ŚivP_1,21.40cd/

dvijānāṃvaidikenāpimārgeṇārādhanaṃvaram // ŚivP_1,21.41ab/

anyeṣāmapijaṃtūnāṃvaidikenanasaṃmatam // ŚivP_1,21.41cd/

vaidikānāṃdvijānāṃcapūjāvaidikamārgataḥ // ŚivP_1,21.42ab/

kartavyānānyamārgeṇa ityāhabhagavāñchivaḥ // ŚivP_1,21.42cd/

dadhīca gautamādīnāṃśāpenādagdhacetasām // ŚivP_1,21.43ab/

dvijānāṃ jāyateśraddhānaiva vaidikakarmaṇi // ŚivP_1,21.43cd/

yovaidikamanādṛtyakarmasmārtamathāpivā // ŚivP_1,21.44ab/

anyatsamācarenmartyonasaṃkalpaphalaṃlabhet // ŚivP_1,21.44cd/

itthaṃkṛtvārcanaṃśaṃbhornaivedyāṃtaṃvidhānataḥ // ŚivP_1,21.45ab/

pūjayedaṣṭamūrtīścatatraivatrijaganmayīḥ // ŚivP_1,21.45cd/

kṣitirāponalovāyurākāśaḥ sūryasomakau // ŚivP_1,21.46ab/

yajamāna iti tvaṣṭaumūrtayaḥparikīrtitāḥ // ŚivP_1,21.46cd/

śarvobhavaśca rudraśca ugrobhīma itīśvaraḥ // ŚivP_1,21.47ab/

mahādevaḥ paśupatiretānmūrtibhirarcayet // ŚivP_1,21.47cd/

pūjayetparivāraṃ catataḥśaṃbhoḥsubhaktitaḥ // ŚivP_1,21.48ab/

īśānādikramāttatracaṃdanākṣatapatrakaiḥ // ŚivP_1,21.48cd/

īśānaṃnandinaṃcaṃḍaṃmahākālaṃcabhṛṃgiṇam // ŚivP_1,21.49ab/

vṛṣaṃskaṃdaṃkapardīśaṃsomaṃśukraṃcatatkramāt // ŚivP_1,21.49cd/

agratovīrabhadraṃ ca pṛṣṭhekīrtimukhaṃ tathā // ŚivP_1,21.50ab/

tata ekādaśānnudrānpūjayedvidhinātataḥ // ŚivP_1,21.50cd/

tataḥpañcākṣaraṃ japtvā śatarudriyameva ca // ŚivP_1,21.51ab/

stutīrnānāvidhāḥ kṛtvā pañcāṃgapaṭhanaṃ tathā // ŚivP_1,21.51cd/

tataḥ pradakṣiṇāṃ kṛtvā natvā liṃgaṃ visarjayet // ŚivP_1,21.52ab/

itiproktamaśeṣaṃ ca śivapūjanamādarāt // ŚivP_1,21.52cd/

rātrāvudaṅmukhaḥ kuryāddevakāryaṃsadaivahi // ŚivP_1,21.53ab/

śivārcanaṃ sadāpyevaṃśuciḥ kuryādudaṅmukhaḥ // ŚivP_1,21.53cd/

na prācīmagrataḥ śaṃbhornodīcīṃ śaktisaṃhitān // ŚivP_1,21.54ab/

napratīcīṃyataḥ pṛṣṭhamatogrāhyaṃ samāśrayet // ŚivP_1,21.54cd/

vinābhasmatripuṃḍreṇa vinā rudrākṣamālayā // ŚivP_1,21.55ab/

bilvapatraṃ vinā naiva pūjayecchaṃkaraṃ budhaḥ // ŚivP_1,21.55cd/

bhasmāprāptaumuniśreṣṭhāḥ pravṛtte śivapūjane // ŚivP_1,21.56ab/

tasmānmṛdāpi kartavyaṃ lalāṭe ca tripuṇḍrakam // ŚivP_1,21.56cd/

iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe pārthivapūjanavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ

Chapter 22 ṛṣya ūcuḥ

agrāhyaṃ śivanaivedyamiti pūrvaṃ śrutaṃ vacaḥ // ŚivP_1,22.1ab/

brūhi tannirṇayaṃ bilvamāhātmyamapi sanmune // ŚivP_1,22.1cd/

sūta uvāca

śṛṇudhvaṃmunayaḥsarvesāvadhānatayādhunā // ŚivP_1,22. 2ab/

sarvaṃvadāmisaṃprītyā dhanyā yūyaṃ śivavratāḥ // ŚivP_1,22.2cd/

śivabhaktaḥ śuciḥ śuddhaḥ sadvratīdṛḍhaniścayaḥ // ŚivP_1,22.3ab/

bhakṣayecchivanaivedyaṃtyajedagrāhyabhāvanām // ŚivP_1,22.3cd/

dṛṣṭvāpi śivanaivedye yāṃti pāpāni dūrataḥ // ŚivP_1,22.4ab/

bhaktetuśivanaivedyepuṇyānyā yāṃtikoṭiśaḥ // ŚivP_1,22.4cd/

alaṃ yāgasahasreṇāpyalaṃ yāgārbudairapi // ŚivP_1,22.5ab/

bhakṣite śivanaivedye śivasāyujyamāpnuyāt // ŚivP_1,22.5cd/

yadgṛheśivanaivedyapracāropiprajāyate // ŚivP_1,22.6ab/

tadgṛhaṃpāvanaṃsarvamanyapāvanakāraṇam // ŚivP_1,22.6cd/

āgataṃ śivanaivedyaṃ gṛhītvā śirasāmudā // ŚivP_1,22.7ab/

bhakṣaṇīyaṃprayatne na śivasmaraṇapūrvakam // ŚivP_1,22.7cd/

āgataṃ śivanaivedyamanyadā grāhyamityapi // ŚivP_1,22.8ab/

vilaṃbepāpasaṃbaṃdhobhavatyeva hi mānave // ŚivP_1,22.8cd/

na yasya śivanaivedyagrahaṇecchāprajāyate // ŚivP_1,22.9ab/

sapāpiṣṭhogariṣṭhaḥsyānnarakaṃyātyapidhruvam // ŚivP_1,22.9cd/

hṛdaye candrakānte ca svarṇarūpyādinirmite // ŚivP_1,22.10ab/

śivadīkṣāvatābhaktenedaṃbhakṣyamitīryate // ŚivP_1,22.10cd/

śivadīkṣānvitobhakto mahāprasādasaṃjñakam // ŚivP_1,22.11ab/

sarveṣāmapi liṃgānāṃ naivedyaṃ bhakṣayecchubham // ŚivP_1,22.11cd/

anyadīkṣāyujāṃnḥṇāṃśivabhaktiratātmanām // ŚivP_1,22.12ab/

śṛṇudhvaṃnirṇayaṃprītyāśivanaivedyabhakṣaṇe // ŚivP_1,22.12cd/

śālagrāmodbhave liṃge rasaliṃgetathā dvijāḥ // ŚivP_1,22.13ab/

pāṣāṇe rājatesvarṇesurasiddhapratiṣṭhite // ŚivP_1,22.13cd/

kāśmīre sphāṭikerātne jyotirliṃgeṣu sarvaśaḥ // ŚivP_1,22.14ab/

cāndrāyaṇasamaṃ proktaṃ śaṃbhornaivedyabhakṣaṇam // ŚivP_1,22.14cd/

brahmahāpi śucirbhūtvā nirmālyaṃyastudhārayet // ŚivP_1,22.15ab/

bhakṣayitvādrutaṃtasyasarvapāpaṃ praṇaśyati // ŚivP_1,22.15cd/

caṃḍādhikāroyatrāstitadbhāktavyaṃnamānavaiḥ // ŚivP_1,22.16ab/

caṃḍādhikāronoyatrabhoktavyaṃtaccabhaktitaḥ // ŚivP_1,22.16cd/

bāṇaliṃgecalauhecasiddheliṃgesvayaṃbhuvi // ŚivP_1,22.17ab/

pratimāsucasarvāsunacaṃḍodhikṛtobhavet // ŚivP_1,22.17cd/

snāpayitvāvidhānenayoliṃgasnāpanodakam // ŚivP_1,22.18ab/

triḥpibettrividhaṃpāpaṃtasyehāśu vinaśyati // ŚivP_1,22.18cd/

agrāhyaṃśivanaivedyaṃ patraṃpuṣpaṃphalaṃjalam // ŚivP_1,22.19ab/

śālagrāmaśilāsaṃgātsarvaṃ yāti pavitritām // ŚivP_1,22.19cd/

loṃgopari ca yaddravyaṃtadagrāhyaṃ munīśvarāḥ // ŚivP_1,22.20ab/

supavitraṃ ca tajjñeyaṃ yalliṃgasparśabāhyataḥ // ŚivP_1,22.20cd/

naivedyanirṇayaḥprokta itthaṃvomunisattamāḥ // ŚivP_1,22.21ab/

śṛṇudhvaṃ bilvamāhātmyaṃ sāvadhānatayā 'darāt // ŚivP_1,22.21cd/

mahādevasvarūpoyaṃ bilvodevairapistutiḥ // ŚivP_1,22.22ab/

yathākathaṃcidetasyamahimājñāyatekatham // ŚivP_1,22.22cd/

puṇyatīrthāniyāvaṃtilokeṣuprathitānyapi // ŚivP_1,22.23ab/

tānisarvāṇitīrthānibilvamūlevasaṃtihi // ŚivP_1,22.23cd/

bilvamūle mahādevaṃ liṃgarūpiṇamavyayam // ŚivP_1,22.24ab/

yaḥ pūjayati puṇyātmā sa śivaṃ prāpnuyāddhruvam // ŚivP_1,22.24cd/

bilvamūle jalairyastu mūrdhānamabhiṣiṃcati // ŚivP_1,22.25ab/

sa sarvatīrthasnātaḥsyātsa eva bhuvi pāvanaḥ // ŚivP_1,22.25cd/

etasyabilvamūlasyāthālavālamanuttamam // ŚivP_1,22.26ab/

jalākulaṃmahādevodṛṣṭvātuṣṭobhavatyalam // ŚivP_1,22.26cd/

pūjayedvilvamūlaṃ yo gaṃdhapuṣpādibhirnaraḥ // ŚivP_1,22.27ab/

śivalokamavāpnotisaṃtatirvardhate sukham // ŚivP_1,22.27cd/

bilvamūle dīpamālāṃyaḥ kalpayati sādaram // ŚivP_1,22.28ab/

satattvajñānasaṃpannomaheśāṃtargatobhavet // ŚivP_1,22.28cd/

bilvaśākhāṃ samādāya hastena navapallavam // ŚivP_1,22.29ab/

gṛhītvāpūjayedbilvaṃsacapāpaiḥ pramucyate // ŚivP_1,22.29cd/

bilvamūle śivarataṃ bhojayedyastu bhaktitaḥ // ŚivP_1,22.30ab/

ekaṃvākoṭiguṇitaṃtasyapuṇyaṃprajāyate // ŚivP_1,22.30cd/

bilvamūle kṣīramuktamannamājyena saṃyutam // ŚivP_1,22.31ab/

yo dadyācchivabhaktāya sa daridro na jāyate // ŚivP_1,22.31cd/

sāṃgopāṃgamiti proktaṃ śivaliṃgaprapūjanam // ŚivP_1,22.32ab/

pravṛttānāṃ nivṛttānāṃ bhedato dvividhaṃ dvijāḥ // ŚivP_1,22.32cd/

pravṛttānāṃ pīṭhapūjāṃ sarvapūjāṃ samācaret // ŚivP_1,22.33ab/

abhiṣekānte naivedyaṃ śālyannena samācaret // ŚivP_1,22.34ab/

pūjānte sthāpayelliṃgaṃ puṭe śuddhe pṛthaggṛhe // ŚivP_1,22.34cd/

karapūjānivṛttānāṃ svabhojyaṃ tu nivedayet // ŚivP_1,22.35ab/

nivṛttānāṃ paraṃsūkṣmaṃ liṃgameva viśiṣyate // ŚivP_1,22.35cd/

vibhūtyabhyarcanaṃ kuryādvibhūtiṃ ca nivedayet // ŚivP_1,22.36ab/

pūjāṃ kṛtvā tathā liṃgaṃśirasādhārayetsadā // ŚivP_1,22.36cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe śivanaivedyavarṇanonāmadvāviṃśo 'dhyāyaḥ

Chapter 23 ṛṣaya ūcuḥ

sūtasūtamahābhāgavyāsaśiṣyanamostute // ŚivP_1,23.1ab/

tadevavyāsatobrūhibhasmamāhātmyamuttamam // ŚivP_1,23.1cd/

tathā rudrākṣamāhātmyaṃ nāma māhātmyamuttamam // ŚivP_1,23.2ab/

tritayaṃ brūhisuprītyāmamānaṃdayacetasam // ŚivP_1,23.2cd/

sūta uvāca

sādhupṛṣṭaṃbhavadbhiścalokānāṃhitakārakam // ŚivP_1,23.3ab/

bhavaṃtovaimahādhanyāḥ pavitrāḥ kulabhūṣaṇāḥ // ŚivP_1,23.3cd/

yeṣāṃcaivaśivaḥsākṣāddaivataṃparamaṃśubham // ŚivP_1,23.4ab/

sadāśivakathālokevallabhābhavatāṃ sadā // ŚivP_1,23.4cd/

tedhanyāścakṛtārthāścasaphalaṃdehadhāraṇam // ŚivP_1,23.5ab/

uddhṛtañcakulaṃteṣāṃyeśivaṃsamupāsate // ŚivP_1,23.5cd/

mukheyasyaśivanāmasadāśivaśivetica // ŚivP_1,23.6ab/

pāpāninaspṛśaṃtyevakhadirāṃgāraṃkayathā // ŚivP_1,23.6cd/

śrīśivāyanamastubhyaṃmukhaṃvyāharateyadā // ŚivP_1,23.7ab/

tanmukhaṃpāvanaṃtīrthaṃsarvapāpavināśanam // ŚivP_1,23.7cd/

tanmukhañcatathāyovaipaśyatiprītimānnaraḥ // ŚivP_1,23.8ab/

tīrthajanyaṃphalaṃtasyabhavatītisuniścitam // ŚivP_1,23.8cd/

yatratrayaṃsadātiṣṭhedetacchubhataraṃdvijā // ŚivP_1,23.9ab/

tasyadarśanamātreṇaveṇīsnānaphalaṃlabhet // ŚivP_1,23.9cd/

śivanāmavibhūtiścatathārudrākṣa eva ca // ŚivP_1,23.10ab/

etattrayaṃmahāpuṇyaṃtriveṇīsadṛśaṃsmṛtam // ŚivP_1,23.10cd/

etattrayaṃśarīrecayasyatiṣṭhatinityaśaḥ // ŚivP_1,23.11ab/

tasyaivadarśanaṃlokedurlabhaṃpāpahārakam // ŚivP_1,23.11cd/

taddarśanaṃyathāveṇīnobhayoraṃtaraṃmanāk // ŚivP_1,23.12ab/

evaṃyonavijānātisapāpiṣṭhonasaṃśayaḥ // ŚivP_1,23.12cd/

vibhūtiryasyanobhālenāṃgerudrākṣadhāraṇam // ŚivP_1,23.13ab/

nāsye śivamayīvāṇītaṃtyajedadhamaṃyathā // ŚivP_1,23.13cd/

śaivaṃnāmayathāgaṃgāvibhūtiryamunāmatā // ŚivP_1,23.14ab/

rudrākṣaṃ vidhijāproktāsarvapāpāvināśinī // ŚivP_1,23.14cd/

śarīrecatrayaṃyasyatatphalaṃcaikataḥsthitam // ŚivP_1,23.15ab/

ekatoveṇikāyāścasnānajaṃtuphalaṃbudhaiḥ // ŚivP_1,23.15cd/

tadevaṃtulitaṃpūrvaṃbrahmaṇāhitakāriṇā // ŚivP_1,23.16ab/

samānaṃ caivatajjātaṃtasmāddhāryaṃsadābudhaiḥ // ŚivP_1,23.16cd/

taddinaṃhisamārabhyabrahmaviṣṇvādibhiḥsaraiḥ // ŚivP_1,23.17ab/

dhāryate tritayaṃtaccadarśanātpāpahārakam // ŚivP_1,23.17cd/

ṛṣya ūcuḥ

īdṛśaṃhiphalaṃproktaṃnāmāditritayodbhavam // ŚivP_1,23.18ab/

tanmāhātmyaṃviśeṣeṇavaktumarhasisuvrata // ŚivP_1,23.18cd/

sūta uvāca

ṛṣayohimahāprājñāḥ sacchaivājñānināṃmarāḥ // ŚivP_1,23.19ab/

tanmāhātmyaṃhisadbhaktyāśṛṇutādaratodvijāḥ // ŚivP_1,23.19cd/

sugūḍhamapi śāstreṣupurāṇeśrutiṣvapi // ŚivP_1,23.20ab/

bhavatsnehānmayā viprāḥprakāśaḥ kriyate 'dhunā // ŚivP_1,23.20cd/

kastattritayamāhātmyaṃsaṃjānātidvijottamāḥ // ŚivP_1,23.21ab/

maheśvaraṃvināsarvaṃbrahmāṇḍesadasatparam // ŚivP_1,23.21cd/

vacmyahaṃnāmamāhātmyaṃyathābhaktisamāsataḥ // ŚivP_1,23.22ab/

śṛṇutaprītitoviprāḥ sarvapāpaharaṃparam // ŚivP_1,23.22cd/

śivetināmadāvāgnermahāpātakaparvatāḥ // ŚivP_1,23.23ab/

bhasmībhavaṃtyanāyāsātsatyaṃsatyaṃnasaṃśayaḥ // ŚivP_1,23.23cd/

pāpamūlāni duḥkhānivividhānyapiśaunaka // ŚivP_1,23.24ab/

śivanāmaikanaśyāninānyanaśyānisarvathā // ŚivP_1,23.24cd/

savaidikaḥ sapuṇyātmāsadhanyassabudhomataḥ // ŚivP_1,23.25ab/

śivanāmajapāsaktoyonityaṃbhuvimānava // ŚivP_1,23.25cd/

bhavaṃtivividhādharmāsteṣāṃsadyaḥphalonmukhāḥ // ŚivP_1,23.26ab/

yeṣāṃbhavativiśvāsaḥśivanāmajapemune // ŚivP_1,23.26cd/

pātakānivinaśyaṃtiyāvaṃtiśivanāmataḥ // ŚivP_1,23.27ab/

bhuvitāvaṃtipāpānikriyaṃtenanarairmune // ŚivP_1,23.27cd/

brahmahatyādipāpānāṃrāśīnapramitānmune // ŚivP_1,23.28ab/

śivanāmadrutaṃproktaṃnāśayatyakhilānnaraiḥ // ŚivP_1,23.28cd/

śivanāmatarīṃprāpyasaṃsārābdhiṃtaraṃtiye // ŚivP_1,23.29ab/

saṃsāramūlapāpānitāninaśyaṃtyasaṃśayam // ŚivP_1,23.29cd/

saṃsāramūlabhūtānāṃpātakānāṃmahāmune // ŚivP_1,23.30ab/

śivanāmakuṭhāreṇavināśojāyatedhruvam // ŚivP_1,23.30cd/

śivanāmāmṛtaṃpeyaṃpāpadāvānalārditaiḥ // ŚivP_1,23.31ab/

pāpadāvāgnitaptānāṃśāṃtistenavinānahi // ŚivP_1,23.31cd/

śivetināmapīyūṣavarṣavarṣadhārāpariplutāḥ // ŚivP_1,23.32ab/

saṃsāradavamadhyepinaśocaṃtikadācana // ŚivP_1,23.32cd/

śivanāmnimahadbhaktirjātāyeṣāṃmahātmanām // ŚivP_1,23.33ab/

tadvidhānāṃtusahasāmuktirbhavatisarvathā // ŚivP_1,23.33cd/

anekajanmabhiryenatapastaptaṃmunīśvara // ŚivP_1,23.34ab/

śivanāmnibhavedbhaktiḥsarvapāpāpahāriṇī // ŚivP_1,23.34cd/

yasyā sādhāraṇaṃ śaṃbhunāmnibhaktirakhaṃḍitā // ŚivP_1,23.35ab/

tasyaivamokṣaḥ sulabhonānyasyetimatirmama // ŚivP_1,23.35cd/

kṛtvāpyanekapāpāniśivanāmajapādaraḥ // ŚivP_1,23.36ab/

sarvapāpavinirmuktobhavatyevanasaṃśayaḥ // ŚivP_1,23.36cd/

bhavaṃtibhasmasādvṛkṣādavadagdhāyathāvane // ŚivP_1,23.37ab/

tathātāvaṃtidagdhānipāpāniśivanāmataḥ // ŚivP_1,23.37cd/

yonityaṃbhasmapūtāṃgaḥ śivanāmajapādaraḥ // ŚivP_1,23.38ab/

saṃtaratyevasaṃsāraṃsaghoramapiśaunaka // ŚivP_1,23.38cd/

brahmasvaharaṇaṃkṛtvāhatvāpibrāhmaṇānbahūn // ŚivP_1,23.39ab/

nalipyatenaraḥ pāpaiḥśivanāmajapādaraḥ // ŚivP_1,23.39cd/

vilokyavedānakhilāñchivanāmajapaḥparam // ŚivP_1,23.40ab/

saṃsāratāraṇopāya itipūrvairviniścitaḥ // ŚivP_1,23.40cd/

kiṃbahūktyāmuniśreṣṭhāḥ ślokenaikenavacmyaham // ŚivP_1,23.41ab/

śivanāmnomahimānaṃsarvapāpāpahāriṇam // ŚivP_1,23.41cd/

pāpānāṃharaṇeśaṃbhornāmaḥ śaktirhipāvanī // ŚivP_1,23.42ab/

śaknotipātakaṃtāvatkartuṃnāpinaraḥ kvacit // ŚivP_1,23.42cd/

śivanāmaprabhāveṇalebhesadgatimuttamām // ŚivP_1,23.43ab/

indradyumnanṛpaḥpūrvaṃmahāpāpaḥ purāmune // ŚivP_1,23.43cd/

tathākāciddvijāyoṣāsaumunebahupāpinī // ŚivP_1,23.44ab/

śivanāmaprabhāveṇalebhesadgatimuttamām // ŚivP_1,23.44cd/

ityuktaṃvodvijaśreṣṭhānāmamāhātmyamuttamam // ŚivP_1,23.45ab/

śṛṇudhvaṃbhasmamāhātmyaṃsarvapāvanapāvanam // ŚivP_1,23.45cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍeśivanamamāhātmyavarṇanonāmatrayoviṃśo 'dhyāyaḥ

Chapter 24 sūta uvāca

dvividhaṃbhasmasaṃproktaṃsarvamaṃgaladaṃparam // ŚivP_1,24.1ab/

tatprakāramahaṃvakṣyesāvadhānatayāśṛṇu // ŚivP_1,24.1cd/

ekaṃjñeyaṃ mahābhasmadvitīyaṃsvalpasaṃjñakam // ŚivP_1,24.2ab/

mahābhasma itiproktaṃbhasmanānāvidhaṃparam // ŚivP_1,24.2cd/

tadbhasmatrividhaṃproktaṃśrotaṃsmārtaṃcalaukikam // ŚivP_1,24.3ab/

bhasmaiva svalpasajñāhibahudhāparikīrtitam // ŚivP_1,24.3cd/

śrautaṃbhasmatathāsmārtaṃdvijānāmevakīrtitam // ŚivP_1,24.4ab/

anyeṣāmapisarveṣāmaparaṃbhasmalaukikam // ŚivP_1,24.4cd/

dhāraṇaṃmaṃtrataḥ proktaṃdvijānāṃmunipuṃgavaiḥ // ŚivP_1,24.5ab/

kevalaṃdhāraṇaṃjñeyamanyeṣāṃmaṃtravarjitam // ŚivP_1,24.5cd/

āgneyamucyatebhasmadagdhagomayasaṃbhavam // ŚivP_1,24.6ab/

tadāpidravyamityuktaṃtripuṃḍrasyamahāmune // ŚivP_1,24.6cd/

agnihotrotthitaṃbhasmasaṃgrāhyaṃvāmanīṣibhiḥ // ŚivP_1,24.7ab/

anyayajñotthitaṃvāpitripuṇḍrasyacadhāraṇe // ŚivP_1,24.7cd/

agnirityādibhirmaṃtrairjābālopaniṣadgateḥ // ŚivP_1,24.8ab/

saptabhidhūlanaṃkāryaṃbhasmanāsajalenaca // ŚivP_1,24.8cd/

varṇānāmāśramāṇāṃcamaṃtratomaṃtratopi ca // ŚivP_1,24.9ab/

tripuṃḍroddhūlanaṃproktajābālairādareṇaca // ŚivP_1,24.9cd/

bhasmanoddhūlanaṃcaivayathātiryaktripuṃḍrakam // ŚivP_1,24.10ab/

pramādādapimokṣārthīnatyajeditiviśrutiḥ // ŚivP_1,24.10cd/

śivenaviṣṇunācaivatathātiryaktripuṃḍrakam // ŚivP_1,24.11ab/

umādevīcalakṣmīṃścavācānyābhiścanityaśaḥ // ŚivP_1,24.11cd/

brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrairapicasaṃskaraiḥ // ŚivP_1,24.12ab/

apabhraṃśairdhṛtaṃbhasmatripuṃḍroddhūlanātmanā // ŚivP_1,24.12cd/

uddhūlanaṃtripuṃḍraṃcaśraddhayānācaraṃtiye // ŚivP_1,24.13ab/

teṣāṃnāstisamācārovarṇāśramasamanvitaḥ // ŚivP_1,24.13cd/

uddhūlanaṃtripuṃḍraṃcaśraddhayānācaraṃtiye // ŚivP_1,24.14ab/

teṣāṃnāstivinimuṃktissaṃsārājjanmakoṭibhiḥ // ŚivP_1,24.14cd/

uddhūlanaṃtripuṃḍraṃcaśraddhayānācarantiye // ŚivP_1,24.15ab/

teṣāṃnāstiśivajñānaṃkalpakoṭiśatairapi // ŚivP_1,24.15cd/

uddhūlanaṃtripuṃḍraṃ ca śraddhayānācarantiye // ŚivP_1,24.16ab/

temahāpātakairyuktā itiśāstrīyanirṇayaḥ // ŚivP_1,24.16cd/

uddhūlanaṃtripuṃḍraṃcaśraddhayānācaranti ye // ŚivP_1,24.17ab/

teṣāmācaritaṃ sarvaṃviparītaphalāya hi // ŚivP_1,24.17cd/

mahāpātakayuktānāṃ jaṃtūnāṃśarvavidviṣām // ŚivP_1,24.18ab/

tripuṃḍroddhūlanadveṣojāyatesudṛḍhaṃ mune // ŚivP_1,24.18cd/

śivāgnikāryaṃ yaḥ kṛtvākuryāttriyāyuṣātmavit // ŚivP_1,24.19ab/

mucyatesarvapāpaistuspṛṣṭenabhasmanānaraḥ // ŚivP_1,24.19cd/

sitenabhasmanākuryāttrisandhyaṃyastripuṇḍrakam // ŚivP_1,24.20ab/

sarvapāpavinirmuktaḥ śivenasahamodate // ŚivP_1,24.20cd/

sitenabhasmanā kuryālāṭe tu tripuṇḍrakam // ŚivP_1,24.21ab/

yosāvanādibhūtānhilokānāpto mṛtobhavet // ŚivP_1,24.21cd/

akṛtvā bhasmanāsnānaṃ na japedvaiṣaḍakṣaram // ŚivP_1,24.22ab/

tripuṃḍraṃ ca racitvā tu vidhinābhasmanājapet // ŚivP_1,24.22cd/

adayo vādhamo vāpi sarvapāpānvitopi vā // ŚivP_1,24.23ab/

uṣaḥpāpānvito vāpimūrkho vā patitopi vā // ŚivP_1,24.23cd/

yasmindeśevasennityaṃbhūtiśāsanasaṃyutaḥ // ŚivP_1,24.24ab/

sarvatīrthaiścakratubhiḥsāṃnidhyaṃkriyatesadā // ŚivP_1,24.24cd/

tripuṃḍrasahito jīvaḥ pūjyaḥ sarvaiḥ surāsuraiḥ // ŚivP_1,24.25ab/

pāpānvitopi śuddhātmā kiṃ punaḥ śraddhayā yutaḥ // ŚivP_1,24.25cd/

yasmindeśe śivajñānī bhūtiśāsanasaṃyutaḥ // ŚivP_1,24.26ab/

gato yadṛcchayādyāpi tasmistīrthāḥ samāgatāḥ // ŚivP_1,24.26cd/

bahunātrakimuktenadhāryaṃbhasmasadā budhaiḥ // ŚivP_1,24.27ab/

liṃgārcanaṃsadākāryaṃjapyomaṃtraḥṣaḍakṣaraḥ // ŚivP_1,24.27cd/

brahmaṇāviṣṇunāvāpi rudreṇamunibhiḥ suraiḥ // ŚivP_1,24.28ab/

bhasmadhāraṇamāhātmyaṃnaśakyaṃparibhāṣitum // ŚivP_1,24.28cd/

iti varṇāśramācāroluptavarṇakriyopi ca // ŚivP_1,24.29ab/

pāpātsakṛttripuṃḍrasyadhāraṇātsopimucyate // ŚivP_1,24.29cd/

yebhasmadhāriṇaṃtyaktvākarmakurvaṃtimānavāḥ // ŚivP_1,24.30ab/

teṣāṃ nāstivinirmokṣaḥ saṃsārājjanmakoṭibhiḥ // ŚivP_1,24.30cd/

te nādhītaṃguroḥsarvaṃtenasarvamanuṣṭhitam // ŚivP_1,24.31ab/

yenavipreṇaśirasitripuṃḍraṃbhasmanākṛtam // ŚivP_1,24.31cd/

ye bhasmadhāriṇaṃ dṛṣṭvānarāḥ kurvaṃtitāḍanam // ŚivP_1,24.32ab/

teṣāṃcaṃḍālatojanmabrahmannūhyaṃvipaścitā // ŚivP_1,24.32cd/

mānastokenamaṃtreṇamaṃtritaṃbhasmadhārayet // ŚivP_1,24.33ab/

brāhmaṇaḥkṣatriyaścaiva prokteṣvaṃgeṣubhaktimān // ŚivP_1,24.33cd/

vaiśyastriyaṃbakenaivaśūdraḥpañcākṣareṇatu // ŚivP_1,24.34ab/

anyeṣāṃ vidhavāstrīṇāṃ vidhiḥ proktaścaśūdravat // ŚivP_1,24.34cd/

pañcabrahmādimanubhirgṛhasthasyavidhīyate // ŚivP_1,24.35ab/

triyaṃbakenamanunāvidhirvaibrahmacāriṇaḥ // ŚivP_1,24.35cd/

aghoreṇāthamanunāvipinasthavidhiḥsmṛtaḥ // ŚivP_1,24.36ab/

yatistupraṇavenaiva tripuṃḍrādīnikārayet // ŚivP_1,24.36cd/

ativarṇāśramīnityaṃśivohaṃbhāvanātparāt // ŚivP_1,24.37ab/

śivayogī ca niyatamīśānenāpi dhārayet // ŚivP_1,24.37cd/

na tyājyaṃ sarvavarṇaiśca bhasmadhāraṇamuttamam // ŚivP_1,24.38ab/

anyairapi yathājīvaissadeti śivaśāsanam // ŚivP_1,24.38cd/

bhasmasnānenayāvaṃtaḥ kaṇāḥ svāṅgepratiṣṭhitāḥ // ŚivP_1,24.39ab/

tāvaṃti śivaliṃgāni tanaudhattehidhārakaḥ // ŚivP_1,24.39cd/

brāhmaṇāḥ kṣatriyāvaiśyāḥ śūdrāścāpi ca saṃkarāḥ // ŚivP_1,24.40ab/

striyothavidhavābālāḥ prāptāḥ pākhaṃḍikāstathā // ŚivP_1,24.40cd/

brahmacārīgṛhīvanyaḥsaṃnyāsīvāvratītathā // ŚivP_1,24.41ab/

nāryobhasmatripuṃḍrāṃkāmuktā evanasaṃśayaḥ // ŚivP_1,24.41cd/

jñānadhṛjñānatovāpivahnidāhasamoyathā // ŚivP_1,24.42ab/

jñānājñānadhṛtaṃbhasmapāvayetsakalaṃnaram // ŚivP_1,24.42cd/

nāśnīyājjalamannamalpamapivā bhasmākṣadhṛtyāvinā bhuktvāvāthagṛhīvanīpatiyatirvarṇītathāsaṃkaraḥ // ŚivP_1,24.43ab/

enobhuṅnarakaṃprayātisatadāgāyatrijāpenatadvarṇānāṃ tu yatestu mukhyapraṇavājapena muktaṃbhavet // ŚivP_1,24.43cd/

tripuṃḍraṃ ye viniṃdaṃti nindantiśivamevate // ŚivP_1,24.44ab/

dhārayaṃticayebhaktyā dhārayanti tamevate // ŚivP_1,24.44cd/

dhigbhasmarahitaṃ bhālaṃdhiggrāmamaśivālayam // ŚivP_1,24.45ab/

dhiganīśārcanaṃ janmadhigvidyāmaśivāśrayām // ŚivP_1,24.45cd/

yeniṃdaṃtimaheśvaraṃtrijagatāmādhārabhūtaṃharaṃ ye nindaṃtitripuṃḍradhāraṇakaraṃ doṣastu taddarśane // ŚivP_1,24.46ab/

tevaisaṃkarasūkarāsurakharaśvakroṣṭukīṭopamājātā eva bhavaṃtipāpaparamāstenārakāḥ kevalam // ŚivP_1,24.46cd/

tedṛṣṭvā śaśibhāskarauniśi dinesvapnepinokevalaṃpaśyaṃtuśrutirudrasūktajapatomucyetatenādṛtāḥ // ŚivP_1,24.47ab/

satsaṃbhāṣaṇatobhaveddhinarakaṃnistāravānāsthitaṃyebhasmādividhāraṇaṃhipuruṣaṃniṃdaṃtimaṃdāhite // ŚivP_1,24.47cd/

natāṃtrikastvadhikṛtonordhvapuṃḍradharomune // ŚivP_1,24.48ab/

saṃtaptacakracihnotraśivayajñebahiṣkṛtaḥ // ŚivP_1,24.48cd/

tatraitebahavolokābṛhajjābālacoditāḥ // ŚivP_1,24.49ab/

tevicāryāḥprayatnenatatobhasmaratobhavet // ŚivP_1,24.49cd/

yaccaṃdanaiścaṃdanakepimiśraṃdhāryaṃhibhasmaivatripuṃḍrabhasmanā // ŚivP_1,24.50ab/

vibhūtibhāloparikiṃcanāpidhāryaṃsadānoyadisaṃtibuddhayaḥ // ŚivP_1,24.50cd/

strībhistripuṇḍramalakāvadhi dhāraṇīyaṃ bhasmadvijādibhiratho vidhavābhirevam // ŚivP_1,24.51ab/

tadvatsadāśramavatāṃ viśadāvibhūtirdhāryāpavargaphaladāsakalāghahantrī // ŚivP_1,24.51cd/

tripuṇḍraṃkuruteyastu bhasmanā vidhipūrvakam // ŚivP_1,24.52ab/

mahāpātakasaṃghātairmucyate copapātakaiḥ // ŚivP_1,24.52cd/

brahmacārīgṛhasthovāvānaprasthothavāyatiḥ // ŚivP_1,24.53ab/

brahmakṣattrāścaviṭśūdrāstathānye patitādhamāḥ // ŚivP_1,24.53cd/

uddhūlanaṃtripuṃḍraṃ ca dhṛtvāśuddhābhavaṃtica // ŚivP_1,24.54ab/

bhasmanovidhinā samyakpāparāśiṃvihāya ca // ŚivP_1,24.54cd/

bhasmadhārī viśeṣeṇa strīgohatyādipātakaiḥ // ŚivP_1,24.55ab/

vīrahatyāśvahatyābhyāṃ mucyatenātra saṃśayaḥ // ŚivP_1,24.55cd/

paradravyāpaharaṇaṃ paradārābhimarśanam // ŚivP_1,24.56ab/

paranindā parakṣetraharaṇaṃ parapīḍanam // ŚivP_1,24.56cd/

sasyārāmādiharaṇaṃ gṛhadāhādikarma ca // ŚivP_1,24.57ab/

gohiraṇyamahiṣyāditilakambalavāsasām // ŚivP_1,24.57cd/

annadhānyajalādīnāṃ nīcebhyaścaparigrahaḥ // ŚivP_1,24.58ab/

daśaveśyāmataṃgīṣu vṛṣalīṣu naṭīṣu ca // ŚivP_1,24.58cd/

rajasvalāsu kanyāsu vidhavāsu ca maithunam // ŚivP_1,24.59ab/

māṃsacarmarasādīnāṃ lavaṇasya ca vikrayaḥ // ŚivP_1,24.59cd/

paiśunyaṃ kūṭavādaśca sākṣimithyābhilāṣiṇām // ŚivP_1,24.60ab/

evamādīnyasaṃkhyāni pāpāni vidhāni ca // ŚivP_1,24.60cd/

sadya eva vinaśyaṃti tripuṃḍrasya ca dhāraṇāt // ŚivP_1,24.60ef/

śivadravyāpaharaṇaṃśivaniṃdācakutracit // ŚivP_1,24.61ab/

niṃdācaśivabhaktānāṃprāyaścittairnaśuddhyati // ŚivP_1,24.61cd/

rudrākṣaṃ yasya gātreṣu lalāṭe tu tripaṃḍrakam // ŚivP_1,24.62ab/

sacāṃḍālopisaṃpūjyassarvavarṇottamottamaḥ // ŚivP_1,24.62cd/

yānitīrthānilokesmingaṃgādyāssaritaścayoḥ // ŚivP_1,24.63ab/

snātobhavatisarvatralalāṭeyastripuṃḍrakam // ŚivP_1,24.63cd/

saptakoṭi mahāmaṃtrāḥ pañcākṣarapurassarāḥ // ŚivP_1,24.64ab/

tathānye koṭiśo maṃtrāḥ śaivakaivalyahetavaḥ // ŚivP_1,24.64cd/

anye maṃtrāśca devānāṃ sarvasaukhyakarāmune // ŚivP_1,24.65ab/

te sarve tasya vaśyāḥ syuryo bibharti tripuṃḍrakam // ŚivP_1,24.65cd/

sahasraṃ pūrvajātānāṃ sahasraṃ janayiṣyatām // ŚivP_1,24.66ab/

svavaṃśajānāṃ jñātīnāmuddharedyastripuṇḍrakṛt // ŚivP_1,24.66cd/

iha bhuktvākhilānbhogāndīrghāyurvyādhivarjitaḥ // ŚivP_1,24.67ab/

jīvitāṃte ca maraṇaṃ sukhenaiva prapadyate // ŚivP_1,24.67cd/

aṣṭaiśvaryaguṇopetaṃprāpyadivyavapuḥ śivam // ŚivP_1,24.68ab/

divyaṃvimānamāruhyadivyatridaśasevitam // ŚivP_1,24.68cd/

vidyādharāṇāṃsarveṣāṃgaṃdharvāṇāṃmahaujasām // ŚivP_1,24.69ab/

iṃdrādilokapālānāṃlokeṣucayathākramam // ŚivP_1,24.69cd/

bhuktvā bhogānsuvipulānprajeśānāṃ padeṣu ca // ŚivP_1,24.70ab/

brahmaṇaḥ padamāsādyatatrakanyāśataṃlamet // ŚivP_1,24.70cd/

tatra brahmāyuṣomānaṃbhuktvābhogānanekaśaḥ // ŚivP_1,24.71ab/

viṣṇorlokelabhedbhogaṃyāvadbrahmaśatātyayaḥ // ŚivP_1,24.71cd/

śivalokaṃ tataḥ prāpya labdhveṣṭaṃ kāmamakṣayam // ŚivP_1,24.72ab/

śivasāyujyamāpnotisaṃśayonātrajāyate // ŚivP_1,24.72cd/

sarvopaniṣadāṃsāraṃsamālokyamuhurmuhuḥ // ŚivP_1,24.73ab/

idameva hi nirṇītaṃ paraṃ śreyastripuṃḍrakam // ŚivP_1,24.73cd/

vibhūtiṃniṃdateyovaibrāhmaṇaḥ sonyajātakaḥ // ŚivP_1,24.74ab/

yāticanarakeghoreyāvadbrahmā caturmukhaḥ // ŚivP_1,24.74cd/

śrāddheyajñejapehomevaiśvadevesurārcane // ŚivP_1,24.75ab/

dhṛtatripuṃḍraḥpūtātmāmṛtyuṃjayatimānavaḥ // ŚivP_1,24.75cd/

jalasnānaṃ malatyāgebhasmasnānaṃsadāśuci // ŚivP_1,24.76ab/

maṃtrasnānaṃharetpāpaṃjñānasnāneparaṃpadam // ŚivP_1,24.76cd/

sarvatīrtheṣuyatpuṇyaṃsarvatīrtheṣuyatphalam // ŚivP_1,24.77ab/

tatphalaṃsamavāpnotibhasmasnānakaronaraḥ // ŚivP_1,24.77cd/

bhasmasnānaṃ paraṃ tīrthaṃgaṃgāsnānaṃdinedine // ŚivP_1,24.78ab/

bhasmarūpīśivaḥsākṣādbhasma trailokyapāvanam // ŚivP_1,24.78cd/

natadūnaṃnataddhyānaṃnataddānaṃjaponasaḥ // ŚivP_1,24.79ab/

tripuṃḍreṇavināyena vipreṇa yadanuṣṭhitam // ŚivP_1,24.79cd/

vānaprasthasyakanyānāṃdīkṣāhīnanṛṇāṃ tathā // ŚivP_1,24.80ab/

madhyāhnātprāgjalairyuktaṃparatojalavarjitam // ŚivP_1,24.80cd/

evaṃ tripuṃḍraṃ yaḥ kuryānnityaṃniyatamānasaḥ // ŚivP_1,24.81ab/

śivabhaktaḥ savijñeyo bhuktimuktiṃ ca viṃdati // ŚivP_1,24.81cd/

yasyāṃgenaivarudrākṣa ekopibahupuṇyadaḥ // ŚivP_1,24.82ab/

tasyajanmanirarthaṃsyāttripuṃḍrarahito yadi // ŚivP_1,24.82cd/

evaṃtripuṃḍramāhātmyaṃsamāsātkathitaṃmayā // ŚivP_1,24.83ab/

rahasyaṃsarvajaṃtūnāṃ gopanīyamidaṃ tvayā // ŚivP_1,24.83cd/

tisrorekhābhavaṃtyevasthāneṣumunipuṃgavāḥ // ŚivP_1,24.84ab/

lalāṭādiṣusarveṣuyathokteṣubudhairmune // ŚivP_1,24.84cd/

bhruvormadhyaṃsamārabhyayāvadaṃtobhavedbhruvoḥ // ŚivP_1,24.85ab/

tāvatpramāṇaṃsaṃdhāryaṃ lalāṭe ca tripuṃḍrakam // ŚivP_1,24.85cd/

madhyamānāmikāṃgulyāmadhyetupratilomataḥ // ŚivP_1,24.86ab/

aṃguṣṭhena kṛtārekhā tripuṃḍrākhyā bhidhīyate // ŚivP_1,24.86cd/

madhyeṃgulibhirādāya tisṛbhirbhasmayatnataḥ // ŚivP_1,24.87ab/

tripuṇḍradhārayedbhaktyābhuktimuktipradaṃparam // ŚivP_1,24.87cd/

tisṛṇāmapi rekhānāṃ pratyekaṃnavadevatāḥ // ŚivP_1,24.88ab/

sarvatrāṃgeṣutāvakṣyesāvadhānatayā śṛṇu // ŚivP_1,24.88cd/

akāro gārhapatyāgnirbhūdharmaśca rajoguṇaḥ // ŚivP_1,24.89ab/

ṛgvedaśca kriyāśaktiḥ prātaḥsavanameva ca // ŚivP_1,24.89cd/

mahadevaśca rekhāyāḥ prathamāyāśca devatā // ŚivP_1,24.90ab/

vijñeyā muniśārdūlāḥ śivadīkṣāparāyaṇaiḥ // ŚivP_1,24.90cd/

ukāro dakṣiṇāgniśca nabhastattvaṃ yajustathā // ŚivP_1,24.91ab/

madhyaṃdinaṃ ca savanamicchāśaktyaṃtarātmakau // ŚivP_1,24.91cd/

maheśvaraśca rekhāyā dvitīyāyāśca devatā // ŚivP_1,24.92ab/

vijñeyāmuniśārdūla śivadīkṣāparāyaṇaiḥ // ŚivP_1,24.92cd/

makārāhavanīyau ca paramātmā tamodivau // ŚivP_1,24.93ab/

jñānaśaktiḥ sāmavedastṛtīyaṃ savanaṃ tathā // ŚivP_1,24.93cd/

śivaścaiva ca rekhāyāstṛtiyāyāśca devatā // ŚivP_1,24.94ab/

vijñeyāmuniśārdūla śivadīkṣāparāyaṇau // ŚivP_1,24.94cd/

evaṃ nityaṃ namaskṛtya sadbhaktyā sthānadevatāḥ // ŚivP_1,24.95ab/

tripuṃḍraṃ dhārayecchuddho bhuktiṃmuktiṃ ca viṃdati // ŚivP_1,24.95cd/

ityuktāḥsthānadevāścasarvāṃgeṣumuniśvara // ŚivP_1,24.96ab/

teṣāṃ saṃbaṃdhinobhaktyāsthānāniśṛṇusāṃpratam // ŚivP_1,24.96cd/

dvātriṃśatsthānake vārdhaṣoḍaśasthānakepi ca // ŚivP_1,24.97ab/

aṣṭasthāne tathā caiva pañcasthānepi nānyaset // ŚivP_1,24.97cd/

uttamāṃge lalāṭe ca karṇayornetrayostathā // ŚivP_1,24.98ab/

nāsāvaktragaleṣvevaṃhastadvaya ataḥparam // ŚivP_1,24.98cd/

kūrpare maṇibaṃdhecahṛdayepārśvayordvayoḥ // ŚivP_1,24.99ab/

nābhaumuṣkadvayecaivamūrvorgulphecajānuni // ŚivP_1,24.99cd/

jaṃghādvayepadadvandvedvātriṃśatsthānamuttamam // ŚivP_1,24.100ab/

agnyabbhūvāyudigdeśadikpālānvasubhiḥ saha // ŚivP_1,24.100cd/

dharādhruvaścasomaśca apaścevānilonalaḥ // ŚivP_1,24.101ab/

pratyūṣaśca prabhāsaścavasavoṣṭaprakīrtitāḥ // ŚivP_1,24.101cd/

eteṣāṃnāmamātreṇatripuṃḍraṃdhārayedbudhāḥ // ŚivP_1,24.102ab/

kuryādvāṣoḍaśasthānetripuṇḍraṃtusamāhitaḥ // ŚivP_1,24.102cd/

śīrṣakecalalāṭecakaṃṭhecāṃsadvayebhuje // ŚivP_1,24.103ab/

kūrparemaṇibaṃdhecahṛdayenābhipārśvake // ŚivP_1,24.103cd/

pṛṣṭhecaivaṃpratiṣṭhāyayajettatrāśvidaivate // ŚivP_1,24.104ab/

śivaśaktiṃtathārudramīśaṃnāradamevaca // ŚivP_1,24.104cd/

vāmādinavaśaktīśca etāḥ ṣoḍaśadevatāḥ // ŚivP_1,24.105ab/

nāsatyodasrakaścaiva aśvinaudvauprakīrtitau // ŚivP_1,24.105cd/

athavāmūrdhnikeśecakarmayorvadanetathā // ŚivP_1,24.106ab/

bāhudvaye ca hṛdayenābhyāmūruyugetathā // ŚivP_1,24.106cd/

jānudvayecapadayoḥ pṛṣṭhabhāge ca ṣoḍaśa // ŚivP_1,24.107ab/

śivaścandraśca rudraḥko vighneśoviṣṇureva vā // ŚivP_1,24.107cd/

śrīścaivahṛdayeśambhustathānābhauprajāpatiḥ // ŚivP_1,24.108ab/

nāgaścanāgakanyāśca ubhayorṛṣikanyakāḥ // ŚivP_1,24.108cd/

pādayoścasamudrāścatīrthāḥ pṛṣṭhe viśālataḥ // ŚivP_1,24.109ab/

ityeva ṣoḍaśa sthānamathocyate // ŚivP_1,24.109cd/

guhyasthānaṃ lalāṭaśca karṇadvayamanuttamam // ŚivP_1,24.110ab/

aṃsayugmaṃ ca hṛdayaṃ nābhirityevamaṣṭakam // ŚivP_1,24.110cd/

brahmā ca ṛṣayaḥ saptadevatāścaprakīrtitāḥ // ŚivP_1,24.111ab/

ityevaṃ tu samuddiṣṭaṃ bhasmavidbhirmunīśvarāḥ // ŚivP_1,24.111cd/

atha vā mastakaṃ bāhūhṛdayaṃ nābhireva ca // ŚivP_1,24.112ab/

pañcasthānānyamūnyāhurdhāraṇe bhasmavijjanāḥ // ŚivP_1,24.112cd/

yathāsaṃbhavanaṃ kuryāddeśakālādyapekṣayā // ŚivP_1,24.113ab/

uddhūlanepyaśaktiścettripuṇḍrādīni kārayet // ŚivP_1,24.113cd/

trinetraṃtriguṇādhāraṃtrivedajanakaṃśivam // ŚivP_1,24.114ab/

smarannamaḥ śivāyeti lalāṭe tu tripuṇḍrakam // ŚivP_1,24.114cd/

īśābhyāṃnama ityuktvāpārśvayośca tripuṇḍrakam // ŚivP_1,24.115ab/

bījābhyāṃ nama ityuktvādhārayettuprakoṣṭhayoḥ // ŚivP_1,24.115cd/

kuryādadhaḥ pitṛbhyāṃ ca umeśābhyāṃtathopari // ŚivP_1,24.116ab/

bhīmāyetitataḥpṛṣṭheśirasaḥpaścimetathā // ŚivP_1,24.116cd/

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ bhasmadhāraṇavarṇanonāma caturviṃśo 'dhyāyaḥ

Chapter 25 sūta uvāca

śainakarṣe mahāprājñaśivarūpamahāpate // ŚivP_1,25.1ab/

śṛṇurudrākṣamāhātmyaṃ samāsātkathayāmyaham // ŚivP_1,25.1cd/

śivapriyatamojñeyo rudrākṣaḥ parapāvanaḥ // ŚivP_1,25.2ab/

darśanātsparśanājjāpyātsarvapāpaharaḥsmṛtaḥ // ŚivP_1,25.2cd/

purārudrākṣamahimādevyagrekathitomune // ŚivP_1,25.3ab/

lokopakaraṇārthāyaśivena paramātmanā // ŚivP_1,25.3cd/

śiva uvāca

śṛṇudevimaheśānirudrākṣamahimāśive // ŚivP_1,25.4ab/

kathayāmitavaprītyābhaktānāṃhitakāmyayā // ŚivP_1,25.4cd/

divyavarṣasahasrāṇi maheśānipunaḥpurā // ŚivP_1,25.5ab/

tapaḥprakurvatastrastaṃmanaḥ saṃyamyavai mama // ŚivP_1,25.5cd/

svataṃtreṇa pareśena lokopakṛtikāriṇā // ŚivP_1,25.6ab/

līlayāparameśāni cakṣurunmīlitaṃmayā // ŚivP_1,25.6cd/

puṭābhyāṃcārucakṣurbhyāṃpatitājalabiṃdavaḥ // ŚivP_1,25.7ab/

tatrāśrubindavojātāvṛkṣārudrākṣasaṃjñakāḥ // ŚivP_1,25.7cd/

sthāvaratvamanuprāpyabhaktānugrahakāraṇāt // ŚivP_1,25.8ab/

te dattāviṣṇubhaktebhyaścaturvarṇebhya eva ca // ŚivP_1,25.8cd/

bhūmaugauṃḍodbhavāṃścakrerudrākṣāñchivavallabhān // ŚivP_1,25.9ab/

mathurāyāmayodhyāyālaṃkāyāṃmalaye tathā // ŚivP_1,25.9cd/

sahyādraucatathākāśyāṃdaśeṣvanyeṣuvātathā // ŚivP_1,25.10ab/

parānasahyapāpaughabhedanāñchrutinodanāt // ŚivP_1,25.10cd/

brāhmaṇāḥkṣatriyāvaiśyāḥśūdrājātāmamājñayā // ŚivP_1,25.11ab/

rudrākṣāstepṛthivyāṃtutajjātīyāḥ śubhākṣakāḥ // ŚivP_1,25.11cd/

śvetaraktāḥ pītakṛṣṇāvarṇājñeyāḥ kramādbudhaiḥ // ŚivP_1,25.12ab/

svajātīyaṃnṛbhirdhāryaṃ rudrākṣaṃvarṇataḥ kramāt // ŚivP_1,25.12cd/

varṇaistutatphalaṃdhāryaṃbhuktimuktiphalepsubhiḥ // ŚivP_1,25.13ab/

śivabhaktairviśeṣeṇaśivayoḥ prītayesadā // ŚivP_1,25.13cd/

dhātrīphalapramāṇaṃyacchreṣṭhametadudāhṛtam // ŚivP_1,25.14ab/

badarīphalamātraṃtumadhyamaṃsaṃprakīrtitam // ŚivP_1,25.14cd/

adhamaṃcaṇamātraṃsyātprakriyaiṣāparocyate // ŚivP_1,25.15ab/

śṛṇupārvatisuprītyābhaktānāṃhitakāmyayā // ŚivP_1,25.15cd/

badarīphalamātraṃcayatsyātkilamaheśvari // ŚivP_1,25.16ab/

tathāpiphaladaṃlokesukhasaubhāgyavardhanam // ŚivP_1,25.16cd/

dhātrīphalasamaṃyatsyātsarvāriṣṭavināśanam // ŚivP_1,25.17ab/

guṃjayāsadṛśaṃyatsyātsarvārthaphalasādhanam // ŚivP_1,25.17cd/

yathāyathālaghuḥsyādvaitathādhikaphalapradam // ŚivP_1,25.18ab/

ekaikataḥphalaṃproktaṃdaśāṃśairadhikaṃbudhaiḥ // ŚivP_1,25.18cd/

rudrākṣadhāraṇaṃproktaṃpāpanāśanahetave // ŚivP_1,25.19ab/

tasmāccadhāraṇīyovaisarvārthasādhanodhruvam // ŚivP_1,25.19cd/

yathācadṛśyatelokerudrākṣaphaladaḥ śubhaḥ // ŚivP_1,25.20ab/

natathādṛśyate 'nyācamālikāparameśvari // ŚivP_1,25.20cd/

samāḥsnigdhādṛḍhāḥsthūlāḥkaṃṭakaiḥsaṃyutāḥśubhāḥ // ŚivP_1,25.21ab/

rudrākṣāḥkāmadādevibhuktimuktipradāḥ sadā // ŚivP_1,25.21cd/

krimiduṣṭaṃchinnabhinnaṃkaṃṭakairhīnamevaca // ŚivP_1,25.22ab/

vraṇayuktamavṛttaṃcarudrākṣānṣaḍvivarjayet // ŚivP_1,25.22cd/

svayamevakṛtadvāraṃrudrākṣaṃsyadihottamam // ŚivP_1,25.23ab/

yattupauruṣayatnenakṛtaṃtanmadhyamaṃbhavet // ŚivP_1,25.23cd/

rudrākṣadhāraṇaṃprāptaṃmahāpātakanāśanam // ŚivP_1,25.24ab/

rudrasaṃkhyāśataṃdhṛtvarudrarūpobhavennaraḥ // ŚivP_1,25.24cd/

ekādaśaśatānīhadhṛtvāyatphalamāpyate // ŚivP_1,25.25ab/

tatphalaṃśakyatenaiva vaktuṃ varṣaśatairapi // ŚivP_1,25.25cd/

śatārdhenayuteḥ pañcaśatairvai mukuṭaṃ matam // ŚivP_1,25.26ab/

rudrākṣairviracetsamyagbhaktimānpuruṣo varaḥ // ŚivP_1,25.26cd/

tribhiḥ śataiḥ ṣaṣṭiyuktaistrirāvṛttyā tathā punaḥ // ŚivP_1,25.27ab/

rudrākṣairupavītaṃ va nirmīyādbhaktitatparaḥ // ŚivP_1,25.27cd/

śikhāyāṃcatrayaṃproktaṃrudrakṣāṇāṃ maheśvari // ŚivP_1,25.28ab/

karṇayoḥ ṣaṭ ca ṣaṭcaivavāmadakṣiṇayostathā // ŚivP_1,25.28cd/

śatamekottaraṃkaṃṭhebāhvorvairudrasaṃkhyayā // ŚivP_1,25.29ab/

kūrparadvārayostatramaṇibaṃdhetathāpunaḥ // ŚivP_1,25.29cd/

upavītetrayaṃdhāryaṃśivabhaktiratairnaraiḥ // ŚivP_1,25.30ab/

śeṣānurvaritānpañcasammitāndhārayetkaṭau // ŚivP_1,25.30cd/

etatsaṃkhyādhṛtāyenarudrākṣāḥ parameśvari // ŚivP_1,25.31ab/

tadrūpaṃ tu praṇamyaṃhistutyaṃsarvairmaheśavat // ŚivP_1,25.31cd/

evaṃbhūtaṃsthitaṃdhyāneyadākṛtvāsanairjanam // ŚivP_1,25.32ab/

śivetivyāharaṃścaivadṛṣṭvāpāpaiḥ pramucyate // ŚivP_1,25.32cd/

śatādikasahasrasyavidhireṣaprakīrtitaḥ // ŚivP_1,25.33ab/

tadabhāveprakāronyaḥ śubhaḥ saṃprocyatemayā // ŚivP_1,25.33cd/

śikhāyāmekarudrākṣaṃśirasātriṃśataṃvahet // ŚivP_1,25.34ab/

pañcāśaccagaledadhyādbāhvoḥ ṣoḍaśaṣoḍaśa // ŚivP_1,25.34cd/

maṇibaṃdhe dvādaśadviskaṃdhe pañcaśataṃvahet // ŚivP_1,25.35ab/

aṣṭottaraśatairmālyamupavītaṃprakalpayet // ŚivP_1,25.35cd/

evaṃsahasrarudrākṣāndhārayedyodṛḍhavrataḥ // ŚivP_1,25.36ab/

taṃnamaṃtisurāḥsarveyathārudrastathaiva saḥ // ŚivP_1,25.36cd/

ekaṃśikhāyāṃrudrākṣaṃcatvāriṃśattumastake // ŚivP_1,25.37ab/

dvātriṃśatkaṇṭhadeśetuvakṣasyaṣṭottaraṃśatam // ŚivP_1,25.37cd/

ekaikaṃkarṇayoḥ ṣaṭṣaḍbāhvoḥṣoḍaśaṣoḍaśa // ŚivP_1,25.38ab/

karayoravimānenadviguṇenamunīśvara // ŚivP_1,25.38cd/

saṃkhyāprītirdhṛyāyenasopiśaivajanaḥparaḥ // ŚivP_1,25.39ab/

śivavatpūjanīyohivaṃdyassarvairabhīkṣṇaśaḥ // ŚivP_1,25.39cd/

śirasīśānamaṃtreṇakarṇetatpuruṣeṇa ca // ŚivP_1,25.40ab/

aghoreṇagaledhāryaṃtenaivahṛdayepi ca // ŚivP_1,25.40cd/

aghorabījamaṃtreṇa karayordhārayetsudhīḥ // ŚivP_1,25.41ab/

pañcadaśākṣagrathitāṃvāmadevenacodare // ŚivP_1,25.41cd/

pañcabrahmabhiraṃgaścatrimālāṃ pañcasapta ca // ŚivP_1,25.42ab/

athavāmūlamaṃtreṇa sarvānakṣāṃstudhārayet // ŚivP_1,25.42cd/

madyaṃmāṃsaṃtulaśunaṃpalāṇḍuṃśigrumeva ca // ŚivP_1,25.43ab/

śleṣmāṃtakaṃ viḍvarāhaṃbhakṣaṇe varjayettataḥ // ŚivP_1,25.43cd/

valakṣaṃrudrākṣaṃdvijatanubhirevehavihitaṃsuraktaṃkṣatrāṇāṃpramuditamumepītamasakṛt // ŚivP_1,25.44ab/

chinnaṃ khaṃḍitaṃ bhinnaṃ vidīrṇa

tatovaiśyairdhāyapratidivasabhāvaśyakamahotathākṛṣṇaṃśūdraiḥśrutigaditamārgoyamagaje // ŚivP_1,25.44cd/
varṇīvanīgṛhayatīrniyamenadadhyādetadrahasyaparamonahijātutiṣṭhet // ŚivP_1,25.45ab/
rudrākṣadhāraṇamidaṃsukṛtaiścalabhyaṃtyaktvedametadakhilānnarakānprayāṃti // ŚivP_1,25.45cd/
ādāvāmalakātsvato laghutarā rugṇāstataḥkaṃṭakaiḥsaṃdaṣṭāḥkrimibhistanūpakaraṇacchidreṇa hīnāstathā // ŚivP_1,25.46ab/
dhāryānaiva śubhepsubhiścaṇakavadrudrākṣamapyaṃtatorudrākṣomamaliṃgamaṃgalamumesūkṣmaṃpraśastaṃsadā // ŚivP_1,25.46cd/
sarvāśramāṇāṃvarṇānāṃstrīśūdraṇāṃśivājñayā // ŚivP_1,25.47ab/
dhāryāḥ sadaivarudrākṣāyatīnāṃ praṇavena hi // ŚivP_1,25.47cd/
divābibhradrātrikṛtairātrauvibhraddivākṛtaiḥ // ŚivP_1,25.48ab/
prātarmadhyāhnasāyāhnemucyatesarvapātakaiḥ // ŚivP_1,25.48cd/
ye tripuṇḍra dharāloke jaṭādhāriṇa eva ye // ŚivP_1,25.49ab/
ye rudrākṣadharāstevaiyamalokaṃprayāṃtina // ŚivP_1,25.49cd/
rudrākṣamekaṃśirasābibhartitathātripuṇḍraṃcalalāṭamadhye // ŚivP_1,25.50ab/
pañcākṣaraṃyehijapaṃtimaṃtraṃpūjyābhavadbhiḥ khalutehisādhavaḥ // ŚivP_1,25.50cd/
yasyāṅgenāstirudrākṣastripuṇḍraṃbhālapaṭṭake // ŚivP_1,25.51ab/
mukhepañcākṣaraṃnāstitamānayayamālayam // ŚivP_1,25.51cd/
jñātvājñātvātatprabhāvaṃbhasmarudrākṣadhāriṇaḥ // ŚivP_1,25.52ab/
tepūjyāḥ sarvadāsmākaṃnonetavyāḥ kadācana // ŚivP_1,25.52cd/
evamājñāpayāmāsakālopinijakiṅkarān // ŚivP_1,25.53ab/
tathetimattvātesarvetūṣṇīmāsansuvismitāḥ // ŚivP_1,25.53cd/
ata evamahādevirudrākṣotyaghanāśanaḥ // ŚivP_1,25.54ab/
taddharomatpriyaḥ śuddho 'tyaghavānapipārvati // ŚivP_1,25.54cd/
hastebāhautathāmūrdhnirudrākṣaṃdhārayettuyaḥ // ŚivP_1,25.55ab/
avadhyaḥsarvabhūtānāṃrudrarūpīcaredbhuvi // ŚivP_1,25.55cd/
surāsurāṇāṃsarveṣāṃ vaṃdanīyaḥsadāsavai // ŚivP_1,25.56ab/
pūjanīyo hi dṛṣṭasyapāpahācayathāśivaḥ // ŚivP_1,25.56cd/
dhyānajñānāvamuktopirudrākṣaṃdhārayettuyaḥ // ŚivP_1,25.57ab/
sarvapāpavinirmuktaḥsayātiparamāṃgatim // ŚivP_1,25.57cd/
rudrākṣeṇajapanmantraṃ puṇyaṃkoṭi guṇaṃ bhavet // ŚivP_1,25.58ab/
daśakoṭiguṇaṃpuṇyaṃdhāraṇāllabhate naraḥ // ŚivP_1,25.58cd/
yāvatkālaṃhijīvasyaśarīrasthobhavetsavai // ŚivP_1,25.59ab/
tāvatkālaṃsvalpamṛtyurnataṃdevibādhate // ŚivP_1,25.59cd/
tripuṃḍreṇacasaṃyuktaṃrudrākṣāvilasāṃgakam // ŚivP_1,25.60ab/
mṛtyuṃjayaṃjapaṃtaṃcadṛṣṭvārudraphalaṃlabhet // ŚivP_1,25.60cd/
pañcadevapriyaścaivasarvadevapriyastathā // ŚivP_1,25.61ab/
sarvamantrāñjapedbhaktorudrākṣamālayāpriye // ŚivP_1,25.61cd/
viṣṇvādidevabhaktāścadhārayeyurnasaṃśayaḥ // ŚivP_1,25.62ab/
rudrabhakto viśeṣeṇarudrākṣāndhārayetsadā // ŚivP_1,25.62cd/
rudrākṣāvividhāḥproktāsteṣāṃ bhedānvadāmyaham // ŚivP_1,25.63ab/
śṛṇupārvati sadbhaktyā bhuktimuktiphalapradān // ŚivP_1,25.63cd/
ekavaktraḥ śivaḥ sākṣādbhuktimuktiphalapradaḥ // ŚivP_1,25.64ab/
tasyadarśanamātreṇabrahmahatyāvyapohati // ŚivP_1,25.64cd/
yatrasaṃpūjitastatralakṣmīrdūratarā nahi // ŚivP_1,25.65ab/
naśyaṃtyupadravāḥsarvesarvakāmābhavaṃtihi // ŚivP_1,25.65cd/
dvivaktrodevadeveśassarvakāmaphalapradaḥ // ŚivP_1,25.66ab/
viśeṣataḥ sarudrākṣogovadhaṃnāśayeddrutam // ŚivP_1,25.66cd/
trivaktroyohirudrākṣaḥ sākṣātsādhanadassadā // ŚivP_1,25.67ab/
tatprabhāvādbhaveyurvaividyāḥ sarvāḥ pratiṣṭhitāḥ // ŚivP_1,25.67cd/
caturvaktraḥ svayaṃbrahmānarahatyāṃvyapohati // ŚivP_1,25.68ab/
darśanātsparśanātsadyaścaturvargaphalapradaḥ // ŚivP_1,25.68cd/
pañcavaktraḥ svayaṃrudraḥ kālāgnirnāmataḥ prabhuḥ // ŚivP_1,25.69ab/
sarvamuktipradaścaivasarvakāmaphalapradaḥ // ŚivP_1,25.69cd/
agamyāgamanaṃpāpamabhakṣyasya ca bhakṣaṇam // ŚivP_1,25.70ab/
ityādi sarvapāpāni pañcavaktrovyapohati // ŚivP_1,25.70cd/
ṣaḍvaktraḥkārtikeyastudhāraṇāddakṣiṇebhuje // ŚivP_1,25.71ab/
brahmahatyādikaiḥ pāpairmucyatenātra saṃśayaḥ // ŚivP_1,25.71cd/
saptavaktromaheśāni hyanaṃgonāmanāmataḥ // ŚivP_1,25.72ab/
dhāraṇāttasya deveśidaridropīśvarobhavet // ŚivP_1,25.72cd/
rudrākṣaścāṣṭavaktraśca vasumūrtiśca bhairavaḥ // ŚivP_1,25.73ab/
dhāraṇāttasya pūrṇāyurmṛto bhavati śūlabhṛt // ŚivP_1,25.73cd/
bhairavonavavaktraśca kapilaścamuniḥsmṛtaḥ // ŚivP_1,25.74ab/
durgāvātadadhiṣṭhātrī navarūpāmaheśvarī // ŚivP_1,25.74cd/
taṃ dhārayedvāmahaste rudrākṣaṃbhaktitatparaḥ // ŚivP_1,25.75ab/
sarveśvarobhavennūnaṃmama tulyo na saṃśayaḥ // ŚivP_1,25.75cd/
daśavaktro maheśāni svayaṃ devo janārdanaḥ // ŚivP_1,25.76ab/
dhāraṇāttasya deveśi sarvānkāmānavāpnuyāt // ŚivP_1,25.76cd/
ekādaśamukhoyasturudrākṣaḥparameśvari // ŚivP_1,25.77ab/
sarudrodhāraṇāttasyasarvatravijayībhavet // ŚivP_1,25.77cd/
dvādaśāsyaṃ tu rudrākṣaṃ dhārayetkeśadeśake // ŚivP_1,25.78ab/
ādityāścaiva te sarvedvādaśaiva sthitāstathā // ŚivP_1,25.78cd/
trayodaśamukho viśvedevastaddhāraṇānnaraḥ // ŚivP_1,25.79ab/
sarvānkāmānavāpnoti saubhāgyaṃ maṃgalaṃlabhet // ŚivP_1,25.79cd/
caturdaśamukho yo hi rudrākṣaḥ paramaḥśivaḥ // ŚivP_1,25.80ab/
dhārayenmūrdhni taṃ bhaktyāsarvapāpaṃ praṇaśyati // ŚivP_1,25.80cd/
itirudrākṣabhedā hi proktāvaimukhabhedataḥ // ŚivP_1,25.81ab/
tattanmaṃtrāñchṛṇu prītyā kramācchailleśvarātmaje // ŚivP_1,25. 81cd/

aṃ hrīnamaḥ 1 aṃnamaḥ 2 aṃklīṃnamaḥ 3 aṃhrīṃnamaḥ 4 aṃhrīṃnamaḥ 5 aṃhrīṃ huṃ namaḥ 6 aṃhuṃnamaḥ 7 aṃhuṃnamaḥ 8 aṃhrīṃhuṃnamaḥ 9 aṃhrīṃnamaḥ namaḥ 10 aṃhrīṃhuṃnamaḥ 11 aṃkroṃ kṣauṃ rauṃ namaḥ 12 aṃhrīṃnamaḥ 13 aṃnama 14

bhaktiśraddhāyutaścaiva sarvakāmārthasiddhaye // ŚivP_1,25.82ab/

rudrākṣāndhārayenmaṃtrairdevanālasya varjitaḥ // ŚivP_1,25.82cd/

vinā maṃtreṇa ho dhatte rudrākṣaṃ bhuvimānavaḥ // ŚivP_1,25.83ab/

sa yāti narakaṃ ghoraṃ yāvadindrāścaturdaśa // ŚivP_1,25.83cd/

rudrākṣamālinaṃdṛṣṭvā bhūtapretapiśācakāḥ // ŚivP_1,25.84ab/

ḍākinīśākinī caiva ye cānye drohakārakāḥ // ŚivP_1,25.84cd/

kṛtrimaṃ caiva yatkiṃcidabhicārādikaṃcayāt // ŚivP_1,25.85ab/

tatsarvaṃdūratoyātidṛṣṭvā śaṃkitavigraham // ŚivP_1,25.85cd/

rudrākṣamālinaṃ dṛṣṭvā śivo viṣṇuḥ prasīdati // ŚivP_1,25.86ab/

devīgaṇapatissūryaḥsurāścānyepipārvati // ŚivP_1,25.86cd/

evaṃjñātvātumāhātmyaṃrudrākṣasyamaheśvari // ŚivP_1,25.87ab/

samyagdhāryāssamaṃtrāścabhaktyādharmavivṛddhaye // ŚivP_1,25.87cd/

ityuktaṃgirijāgrehiśivenaparamātmanā // ŚivP_1,25.88ab/

bhasmarūdrākṣamāhātmyaṃ bhuktimuktiphalapradam // ŚivP_1,25.88cd/

śivasyātipriyaujñeyau bhasmarudrākṣadhāriṇau // ŚivP_1,25.89ab/

taddhāraṇaprabhāvaddhi bhuktirmuktirna saṃśayaḥ // ŚivP_1,25.89cd/

bhasmarudrākṣadhārī yaḥ śivabhaktassa ucyate // ŚivP_1,25.90ab/

pañcākṣarajapāsaktaḥ paripūrṇaścasanmukhe // ŚivP_1,25.90cd/

vinābhasmatripuṃḍreṇavinārudrākṣamālayā // ŚivP_1,25.91ab/

pūjitopimahādevonābhīṣṭaphaladāyakaḥ // ŚivP_1,25.91cd/

tatsarvaṃ ca samākhyātaṃ yatpṛṣṭaṃhimunīśvara // ŚivP_1,25.92ab/

bhasmarudrākṣamāhātmyaṃ sarvakāmasamṛddhidam // ŚivP_1,25.92cd/

etadyaḥśṛṇuyānnityaṃmāhātmyaparamaṃśubham // ŚivP_1,25.93ab/

rudrākṣabhasmanorbhaktyāsarvānkāmānavāpnuyāt // ŚivP_1,25.93cd/

iha sarvasukhaṃ bhuktvā putrapautrādisaṃyutaḥ // ŚivP_1,25.94ab/

labhetparatra sanmokṣaṃ śivasyātipriyo bhavet // ŚivP_1,25.94cd/

vidyeśvarasaṃhiteyaṃ kathitā vo munīśvarāḥ // ŚivP_1,25.95ab/

sarvasiddhipradā nityaṃmuktidā śivaśāsanāt // ŚivP_1,25.95cd/

iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe rudrākṣamahātmyavarṇanonāma pañcaviṃśo 'dhyāyaḥ

vāyavīyasaṃhitā

atha śrīśivamahāpurāṇe saptamī vāyavīyasaṃhitā prārabhyate ||

śrīgaṇeśāya namaḥ ||

śrīgaurīśaṃkarābhyāṃ namaḥ ||

atha saptamī vāyavīyasaṃhitā prārabhyate ||

Chapter 1 vyāsa uvāca

namaśśivāya somāya sagaṇāya sasūnave // ŚivP_7.1,1.1ab/

pradhānapuruṣeśāya sargasthityaṃtahetave // ŚivP_7.1,1.1cd/

śaktirapratimā yasya hyaiśvaryaṃ cāpi sarvagam // ŚivP_7.1,1.2ab/

svāmitvaṃ ca vibhutvaṃ ca svabhāvaṃ saṃpracakṣate // ŚivP_7.1,1.2cd/

tamajaṃ viśvakarmāṇaṃ śāśvataṃ śivamavyayam // ŚivP_7.1,1.3ab/

mahādevaṃ mahātmānaṃ vrajāmi śaraṇaṃ śivam // ŚivP_7.1,1.3cd/

dharmakṣetre mahātīrthe gaṃgākāliṃdisaṃgame // ŚivP_7.1,1.4ab/

prayāge naimiṣāraṇye brahmalokasya vartmani // ŚivP_7.1,1.4cd/

munayaśśaṃsitātmānaḥ satyavrataparāyaṇāḥ // ŚivP_7.1,1.5ab/

mahaujaso mahābhāgā mahāsatraṃ vitenire // ŚivP_7.1,1.5cd/

tatra satraṃ samākarṇya teṣāmakliṣṭakarmaṇām // ŚivP_7.1,1.6ab/

sākṣātsatyavatīsūnorvedavyāsasya dhīmataḥ // ŚivP_7.1,1.6cd/

śiṣyo mahātmā medhāvī triṣu lokeṣu viśrutaḥ // ŚivP_7.1,1.7ab/

pañcāvayavayuktasya vākyasya guṇadoṣavit // ŚivP_7.1,1.7cd/

uttarottaravaktā ca bruvato 'pi bṛhaspateḥ // ŚivP_7.1,1.8ab/

madhuraḥ śravaṇānāṃ ca manojñapadaparvaṇām // ŚivP_7.1,1.8cd/

kathānāṃ nipuṇo vaktā kālavinnayavitkaviḥ // ŚivP_7.1,1.9ab/

ājagāma sa taṃ deśaṃ sūtaḥ paurāṇikottamaḥ // ŚivP_7.1,1.9cd/

taṃ dṛṣṭvā sūtamāyāṃtaṃ munayo hṛṣṭamānasāḥ // ŚivP_7.1,1.10ab/

tasmai sāma ca pūjāṃ ca yathāvatpratyapādayan // ŚivP_7.1,1.10cd/

pratigṛhya satāṃ pūjāṃ munibhiḥ pratipāditām // ŚivP_7.1,1.11ab/

uddiṣṭamānasaṃ bheje niyukto yuktamātmanaḥ // ŚivP_7.1,1.11cd/

tatastatsaṃgamādeva munīnāṃ bhāvitātmanām // ŚivP_7.1,1.12ab/

sotkaṃṭhamabhavaccitaṃ śrotuṃ paurāṇikīṃ kathām // ŚivP_7.1,1.12cd/

tadā tamanukūlābhirvāgbhiḥ pūjya 1 maharṣayaḥ // ŚivP_7.1,1.13ab/

atīvābhimukhaṃ kṛtvā vacanaṃ cedamabruvan // ŚivP_7.1,1.13cd/

ṛṣaya ūcuḥ

romaharṣaṇa sarvajña bhavānno bhāgyagauravāt // ŚivP_7.1,1.14ab/

saṃprāptodya mahābhāga śaivarāja mahāmate // ŚivP_7.1,1.14cd/

purāṇavidyāmakhilāṃ vyāsātpratyakṣamīyivān // ŚivP_7.1,1.15ab/

tasmādāścaryabhūtānāṃ kathānāṃ tvaṃ hi bhājanam // ŚivP_7.1,1.15cd/

ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ // ŚivP_7.1,1.16ab/

yacca bhūtaṃ yacca bhavyaṃ yaccānyadvastu vartate // ŚivP_7.1,1.16cd/

na tavāviditaṃ kiñcittriṣu lokeṣu vidyate // ŚivP_7.1,1.17ab/

tvamadṛṣṭavaśādasmaddarśanārthamihāgataḥ // ŚivP_7.1,1.17cd/

akurvankimapi śreyo na vṛthā gantumarhasi // ŚivP_7.1,1.17ef/

tasmācchrāvyataraṃ puṇyaṃ satkathājñānasaṃhitam // ŚivP_7.1,1.18ab/

vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayāśu naḥ // ŚivP_7.1,1.18cd/

evamabhyarthitassūto munibhirvedavādibhiḥ // ŚivP_7.1,1.19ab/

ślakṣṇāṃ ca nyāyasaṃyuktāṃ pratyuvāca śubhāṃ giram // ŚivP_7.1,1.19cd/

502a

sūta uvāca

pūjito 'nugṛhītaśca bhavadbhiriti coditaḥ // ŚivP_7.1,1.20ab/

kasmātsamyaṅna vibrūyāṃ purāṇamṛṣipūjitam // ŚivP_7.1,1.20cd/

abhivaṃdya mahādevaṃ devīṃ skaṃdaṃ vināyakam // ŚivP_7.1,1.21ab/

naṃdinaṃ ca tathā vyāsaṃ sākṣātsatyavatīsutam // ŚivP_7.1,1.21cd/

vakṣyāmi paramaṃ puṇyaṃ purāṇaṃ vedasaṃmitam // ŚivP_7.1,1.22ab/

śivajñānārṇavaṃ sākṣādbhaktimuktiphalapradam // ŚivP_7.1,1.22cd/

śabdārthanyāyasaṃyuktai rāgamārthairvibhūṣitam // ŚivP_7.1,1.23ab/

śvetakalpaprasaṃgena vāyunā kathitaṃ purā // ŚivP_7.1,1.23cd/

vidyāsthānāni sarvāṇi purāṇānukramaṃ tathā // ŚivP_7.1,1.24ab/

tatpurāṇasya cotpattiṃ bruvato me nibodhata // ŚivP_7.1,1.24cd/

aṃgāni vedāścatvāro mīmāṃsānyāyavistaraḥ // ŚivP_7.1,1.25ab/

purāṇaṃ dharmaśāstraṃ ca vidyāścetāścaturdaśa // ŚivP_7.1,1.25cd/

āyurvedo dhanurvedo gāṃdharvaścetyanukramāt // ŚivP_7.1,1.26ab/

arthaśāstraṃ paraṃ tasmādvidyā hyaṣṭādaśa smṛtāḥ // ŚivP_7.1,1.26cd/

aṣṭādaśānāṃ vidyānāmetāsāṃ bhinnavartmanām // ŚivP_7.1,1.27ab/

ādikartā kavissākṣācchūlapāṇiriti śrutiḥ // ŚivP_7.1,1.27cd/

sa hi sarvajagannāthaḥ sisṛkṣurakhilaṃ jagat // ŚivP_7.1,1.28ab/

brahmāṇaṃ vidadhe sākṣātputramagre sanātanam // ŚivP_7.1,1.28cd/

tasmai prathamaputrāya brahmaṇe viśvayonaye // ŚivP_7.1,1.29ab/

vidyāścemā dadau pūrvaṃ viśvasṛṣṭyarthamīśvaraḥ // ŚivP_7.1,1.29cd/

pālanāya hariṃ devaṃ rakṣāśaktiṃ dadau tataḥ // ŚivP_7.1,1.30ab/

madhyamaṃ tanayaṃ viṣṇuṃ pātāraṃ brahmaṇo 'pi hi // ŚivP_7.1,1.30cd/

labdhavidyena vidhinā prajāsṛṣṭiṃ vitanvatā // ŚivP_7.1,1.31ab/

prathamaṃ sarvaśāstrāṇāṃ purāṇaṃ brahmaṇā smṛtam // ŚivP_7.1,1.31cd/

anaṃtaraṃ tu vaktrebhyo vedāstasya vinirgatāḥ // ŚivP_7.1,1.32ab/

pravṛttissarvaśāstrāṇāṃ tanmukhādabhavattataḥ // ŚivP_7.1,1.32cd/

yadāsya vistaraṃ śaktā nādhigaṃtuṃ prajā bhuvi // ŚivP_7.1,1.33ab/

tadā vidyāsamāsārthaṃ viśveśvaraniyogataḥ // ŚivP_7.1,1.33cd/

dvāparāṃteṣu viśvātmā viṣṇurviśvaṃbharaḥ prabhuḥ // ŚivP_7.1,1.34ab/

vyāsanāmnā caratyasminnavatīrya mahītale // ŚivP_7.1,1.34cd/

evaṃ vyastāśca vedāśca dvāparedvāpare dvijāḥ // ŚivP_7.1,1.35ab/

nirmitāni purāṇāni anyāni ca tataḥ param // ŚivP_7.1,1.35cd/

sa punardvāpare cāsminkṛṣṇadvaipāyanākhyayā // ŚivP_7.1,1.36ab/

araṇyāmiva havyāśī satyavatyāmajāyata // ŚivP_7.1,1.36cd/

saṃkṣipya sa punarvedāṃścaturdhā kṛtavānmuniḥ // ŚivP_7.1,1.37ab/

vyastavedatayā loke vedavyāsa iti śrutaḥ // ŚivP_7.1,1.37cd/

purāṇānāñca saṃkṣiptaṃ caturlakṣapramāṇataḥ // ŚivP_7.1,1.38ab/

adyāpi devaloke tacchatakoṭipravistaram // ŚivP_7.1,1.38cd/

yo vidyāccaturo vedān sāṃgopaṇiṣadāndvijaḥ // ŚivP_7.1,1.39ab/

na cetpurāṇaṃ saṃvidyānnaiva sa syādvicakṣaṇaḥ // ŚivP_7.1,1.39cd/

itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet // ŚivP_7.1,1.40ab/

bibhetyalpaśrutādvedo māmayaṃ pratariṣyati // ŚivP_7.1,1.40cd/

sargaśca pratisargaśca vaṃśo manvaṃtarāṇi ca // ŚivP_7.1,1.41ab/

vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // ŚivP_7.1,1.41cd/

daśadhā cāṣṭadhā caitatpurāṇamupadiśyate // ŚivP_7.1,1.42ab/

502b

bṛhatsūkṣmaprabhedena munibhistattvavittamaiḥ // ŚivP_7.1,1.42cd/
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā // ŚivP_7.1,1.43ab/
bhaviṣyaṃ nāradīyaṃ ca mārkaṃḍeyamataḥ param // ŚivP_7.1,1.43cd/
āgneyaṃ brahmavaivartaṃ laiṃgaṃ vārāhameva ca // ŚivP_7.1,1.44ab/
skāndaṃ ca vāmanaṃ caiva kaurmyaṃ mātsyaṃ ca gāruḍam // ŚivP_7.1,1.44cd/
brahmāṃḍaṃ ceti puṇyo 'yaṃ purāṇānāmanukramaḥ // ŚivP_7.1,1.45ab/
tatra śaivaṃ turīyaṃ yacchārvaṃ sarvārthasādhakam // ŚivP_7.1,1.45cd/
graṃtho lakṣapramāṇaṃ tadvyastaṃ dvādaśasaṃhitam // ŚivP_7.1,1.46ab/
nirmitaṃ tacchivenaiva tatra dharmaḥ pratiṣṭhitaḥ // ŚivP_7.1,1.46cd/
taduktenaiva dharmeṇa śaivāstraivarṇikā narāḥ // ŚivP_7.1,1.47ab/
tasmādvimukutimanvicchañcchivameva samāśrayet // ŚivP_7.1,1.47cd/
tamāśrityaiva devānāmapi muktirna cānyathā // ŚivP_7.1,1.48ab/
yadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam // ŚivP_7.1,1.49ab/
tasya bhedānsamāsena bruvato me nibodhata // ŚivP_7.1,1.49cd/
vidyeśvaraṃ tathā raudraṃ vaināyakamanuttamam // ŚivP_7.1,1.50ab/
aumaṃ mātṛpurāṇaṃ ca rudraikādaśakaṃ tathā // ŚivP_7.1,1.50cd/
kailāsaṃ śatarudraṃ ca śatarudrākhyameva ca // ŚivP_7.1,1.51ab/
sahasrakoṭirudrākhyaṃ vāyavīyaṃ tataḥparam // ŚivP_7.1,1.51cd/
dharmasaṃjñaṃ purāṇaṃ cetyevaṃ dvādaśa saṃhitāḥ // ŚivP_7.1,1.52ab/
vidyeśaṃ daśasāhasramuditaṃ graṃthasaṃkhyayā // ŚivP_7.1,1.52cd/
raudraṃ vaināyakaṃ caumaṃ mātṛkākhyaṃ tataḥ param // ŚivP_7.1,1.53ab/
pratyekamaṣṭasāhasraṃ trayodaśasahasrakam // ŚivP_7.1,1.53cd/
raudrakādaśakākhyaṃ yatkailāsaṃ ṣaṭsahasrakam // ŚivP_7.1,1.54ab/
śatarudraṃ trisāhasraṃ koṭirudraṃ tataḥ param // ŚivP_7.1,1.54cd/
sahasrairnavabhiryuktaṃ sarvārthajñānasaṃyutam // ŚivP_7.1,1.55ab/
sahasrakoṭirudrākhyamekādaśasahasrakam // ŚivP_7.1,1.55cd/
catussahasrasaṃkhyeyaṃ vāyavīyamanuttamam // ŚivP_7.1,1.56ab/
dharmasaṃjñaṃ purāṇaṃ yattaddvādaśasahasrakam // ŚivP_7.1,1.56cd/
tadevaṃ lakṣamuddiṣṭaṃ śaivaṃ śākhāvibhedataḥ // ŚivP_7.1,1.57ab/
purāṇaṃ vedasāraṃ tadbhuktimuktiphalapradam // ŚivP_7.1,1.57cd/
vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam // ŚivP_7.1,1.58ab/
śaivantatra purāṇaṃ vai caturthaṃ saptasaṃhitam // ŚivP_7.1,1.58cd/
vidyeśvarākhyā tatrādyā dvitīyā rudrasaṃhitā // ŚivP_7.1,1.59ab/
tṛtīyā śatarudrākhyā koṭirudrā caturthikā // ŚivP_7.1,1.59cd/
pañcamī kathitā comā ṣaṣṭhī kailāsasaṃhitā // ŚivP_7.1,1.60ab/
saptamī vāyavīyākhyā saptaivaṃ saṃhitā iha // ŚivP_7.1,1.60cd/
vidyeśvaraṃ dvisāhasraṃ raudraṃ pañcaśatāyutam // ŚivP_7.1,1.61ab/
triṃśattathā dvisāhasraṃ sārdhaikaśatamīritam // ŚivP_7.1,1.61cd/
śatarudrantathā koṭirudraṃ vyomayugādhikam // ŚivP_7.1,1.62ab/
dvisāhasraṃ ca dviśataṃ tathomaṃ bhūsahasrakam // ŚivP_7.1,1.62cd/
catvāriṃśatsāṣṭaśataṃ kailāsaṃ bhūsahasrakam // ŚivP_7.1,1.63ab/
catvāriṃśacca dviśataṃ vāyavīyamataḥ param // ŚivP_7.1,1.63cd/
catussāhasrasaṃkhyākamevaṃ saṃkhyāvibhedataḥ // ŚivP_7.1,1.64ab/
śrutamparamapuṇyantu purāṇaṃ śivasaṃjñakam // ŚivP_7.1,1.64cd/
catuḥsāhasrakaṃ yattu vāyavīyamudīritam // ŚivP_7.1,1.65ab/
tadidaṃ vartayiṣyāmi bhāgadvayasamanvitam // ŚivP_7.1,1.65cd/
nāvedaviduṣe vācyamidaṃ śāstramanuttamam // ŚivP_7.1,1.66ab/
na caivāśraddhadhānāya nāpurāṇavide tathā // ŚivP_7.1,1.66cd/
parīkṣitāya śiṣyāya dhārmikāyānasūyave // ŚivP_7.1,1.67ab/
pradeyaṃ śivabhaktāya śivadharmānusāriṇe // ŚivP_7.1,1.67cd/
purāṇasaṃhitā yasya prasādānmayi vartate // ŚivP_7.1,1.68ab/
namo bhagavate tasmai vyāsāyāmitatejase // ŚivP_7.1,1.68cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vidyāvatārakathanaṃ nāmaprathamo 'dhyāyaḥ

Chapter 2 sūta uvāca

purā kālena mahatā kalpetīte punaḥpunaḥ // ŚivP_7.1,2.1ab/

asminnupasthite kalpe pravṛtte sṛṣṭhikarmaṇi // ŚivP_7.1,2.1cd/

pratiṣṭhitāyāṃ vārtāyāṃ prabuddhāsu prajāsu ca // ŚivP_7.1,2.2ab/

munīnāṃ ṣaṭkulīyānāṃ bruvatāmitaretaram // ŚivP_7.1,2.2cd/

idaṃ paramidaṃ neti vivādassumahānabhūt // ŚivP_7.1,2.3ab/

parasya durnirūpatvānna jātastatra niścayaḥ // ŚivP_7.1,2.3cd/

te 'bhijagmurvidhātāraṃ draṣṭuṃ brahmāṇamavyayam // ŚivP_7.1,2.4ab/

yatrāste bhagavān brahmā stūyamānassurāsuraiḥ // ŚivP_7.1,2.4cd/

meruśṛṃge śubhe ramye devadānavasaṃkule // ŚivP_7.1,2.5ab/

siddhacāraṇasaṃvāde yakṣagaṃdharvasevite // ŚivP_7.1,2.5cd/

vihaṃgasaṃghasaṃghuṣṭe maṇividrumabhūṣite // ŚivP_7.1,2.6ab/

nikuṃjakaṃdaradarīgṛhānirjharaśobhite // ŚivP_7.1,2.6cd/

tatra brahmavanaṃ nāma nānāmṛgasamākulam // ŚivP_7.1,2.7ab/

daśayojanavistīrṇaṃ śatayojanamāyatam // ŚivP_7.1,2.7cd/

surasāmalapānīyapūrṇaramyasarovaram // ŚivP_7.1,2.8ab/

mattabhramarasaṃchannaramyapuṣpitapādapam // ŚivP_7.1,2.8cd/

taruṇādityasaṃkāśaṃ tatra cāru mahatpuram // ŚivP_7.1,2.9ab/

durdharṣabaladṛptānāṃ daityadānavarakṣasām // ŚivP_7.1,2.9cd/

taptajāṃbūnadamayaṃ prāṃśuprākāratoraṇam // ŚivP_7.1,2.10ab/

nirvyūhavalabhīkūṭapratolīśatamaṃḍitam // ŚivP_7.1,2.10cd/

mahārhamaṇicitrābhirlelihānamivāṃbaram // ŚivP_7.1,2.11ab/

mahābhavanakoṭībhiranekābhiralaṃkṛtam // ŚivP_7.1,2.11cd/

tasminnivasati brahmā sabhyaiḥ sārdhaṃ prajāpatiḥ // ŚivP_7.1,2.12ab/

tatra gatvā mahātmānaṃ sākṣāllokapitāmaham // ŚivP_7.1,2.12cd/

daddaśurmunayo devā devarṣigaṇasevitam // ŚivP_7.1,2.13ab/

śuddhacāmīkaraprakhyaṃ sarvābharaṇabhūṣitam // ŚivP_7.1,2.13cd/

prasannavadanaṃ saumyaṃ padmapatrāyatekṣaṇam // ŚivP_7.1,2.14ab/

divyakāṃtisamāyuktaṃ divyagaṃdhānulepanam // ŚivP_7.1,2.14cd/

divyaśuklāṃbaradharaṃ divyamālāvibhūṣitam // ŚivP_7.1,2.15ab/

surāsurendrayogīṃdravaṃdyamānapadāṃbujam // ŚivP_7.1,2.15cd/

sarvalakṣaṇayuktāṃgyā labdhacāmarahastayā // ŚivP_7.1,2.16ab/

bhrājamānaṃ sarasvatyā prabhayeva divākaram // ŚivP_7.1,2.16cd/

taṃ dṛṣṭvā munayassarve prasannavadanekṣaṇāḥ // ŚivP_7.1,2.17ab/

śirasyaṃjalimādhāya tuṣṭuvussurapuṃgavam // ŚivP_7.1,2.17cd/

munaya ūcuḥ

namastrimūrtaye tubhyaṃ sargasthityaṃtahetave // ŚivP_7.1,2.18ab/

puruṣāya purāṇāya brahmaṇe paramātmane // ŚivP_7.1,2.18cd/

namaḥ pradhānadehāya pradhānakṣobhakāriṇe // ŚivP_7.1,2.19ab/

trayoviṃśatibhedena vikṛtāyāvikāriṇe // ŚivP_7.1,2.19cd/

namo brahmāṇḍadehāya brahmāṃḍodaravartine // ŚivP_7.1,2.20ab/

tatra saṃsiddhakāryāya saṃsiddhakaraṇāya ca // ŚivP_7.1,2.20cd/

namostu sarvalokāya sarvalokavidhāyine // ŚivP_7.1,2.21ab/

sarvātmadehasaṃyoga viyogavidhihetave // ŚivP_7.1,2.21cd/

tvayaiva nikhilaṃ sṛṣṭaṃ saṃhṛtaṃ pālitaṃ jagat // ŚivP_7.1,2.22ab/

tathāpi māyayā nātha na vidmastvāṃ pitāmaha // ŚivP_7.1,2.22cd/

sūta uvāca

evaṃ brahmā mahābhāgairmaharṣibhirabhiṣṭutaḥ // ŚivP_7.1,2.23ab/

prāha gaṃbhīrayā vācā munīn prahlādayanniva // ŚivP_7.1,2.23cd/

brahmovāca

ṛṣayo he mahābhāgā mahāsattvā mahaujasaḥ // ŚivP_7.1,2.24ab/

kimarthaṃ sahitāssarve yūyamatra samāgatāḥ // ŚivP_7.1,2.24cd/

tamevaṃvādinaṃ devaṃ brahmāṇaṃ brahmavittamāḥ // ŚivP_7.1,2.25ab/

vāgbhirvinayagarbhābhissarve prāṃjalayo 'bruvan // ŚivP_7.1,2.25cd/

munaya ūcuḥ

bhagavannaṃdhakāreṇa mahatā vayamāvṛtāḥ // ŚivP_7.1,2.26ab/

khinnā vivadamānāśca na paśyāmo 'tra yatparam // ŚivP_7.1,2.26cd/

tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam // ŚivP_7.1,2.27ab/

tvayā hyaviditaṃ nātha neha kiṃcana vidyate // ŚivP_7.1,2.27cd/

kaḥ pumān sarvasattvebhyaḥ purāṇaḥ puruṣaḥ paraḥ // ŚivP_7.1,2.28ab/

viśuddhaḥ paripūrṇaśca śāśvataḥ parameśvaraḥ // ŚivP_7.1,2.28cd/

kenaiva citrakṛtyena prathamaṃ sṛjyate jagat // ŚivP_7.1,2.29ab/

tattvaṃ vada mahāprājña svasaṃdehāpanuttaye // ŚivP_7.1,2.29cd/

evaṃ pṛṣṭastadā brahmā vismayasmeravīkṣaṇaḥ // ŚivP_7.1,2.30ab/

devānāṃ dānavānāṃ ca munīnāmapi sannidhau // ŚivP_7.1,2.30cd/

utthāya suciraṃ dhyātvā rudra ityuddharan girim // ŚivP_7.1,2.31ab/

ānaṃdaklinnasarvāṃgaḥ kṛtāṃjalirabhāṣata // ŚivP_7.1,2.31cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe muniprastāvavarṇanaṃ nāma dvitīyo 'dhyāyaḥ

Chapter 3 brahamovāca

yato vāco nivartaṃte aprāpya manasā saha // ŚivP_7.1,3.1ab/

ānaṃdaṃ yasya vai vidvānna bibheti kutaścana // ŚivP_7.1,3.1cd/

yasmātsarvamidaṃ brahmaviṣṇurudrendrapūrvakam // ŚivP_7.1,3.2ab/

saha bhūtendriyaiḥ sarvaiḥ prathamaṃ saṃprasūyate // ŚivP_7.1,3.2cd/

kāraṇānāṃ ca yo dhātā dhyātā paramakāraṇam // ŚivP_7.1,3.3ab/

na saṃprasūyate 'nyasmātkutaścana kadācana // ŚivP_7.1,3.3cd/

sarvaiśvaryeṇa saṃpanno nāmnā sarveśvaraḥ svayam // ŚivP_7.1,3.4ab/

sarvairmumukṣubhirdhyeyaśśaṃbhurākāśamadhyagaḥ // ŚivP_7.1,3.4cd/

yo 'gre māṃ vidadhe putraṃ jñānaṃ ca prahiṇoti me // ŚivP_7.1,3.5ab/

tatprasādānmayālabdhaṃ prājāpatyamidaṃ padam // ŚivP_7.1,3.5cd/

īśo vṛkṣa iva stabdho ya eko divi tiṣṭhati // ŚivP_7.1,3.6ab/

yenedamakhilaṃ pūrṇaṃ puruṣeṇa mahātmanā // ŚivP_7.1,3.6cd/

504a

eko bahūnāṃ jaṃtūnāṃ niṣkriyāṇāṃ ca sakriyaḥ // ŚivP_7.1,3.7ab/
ya eko bahudhā bījaṃ karoti sa maheśvaraḥ // ŚivP_7.1,3.7cd/

jīvairebhirimāṃllokānsarvānīśo ya īśate 1 // ŚivP_7.1,3.8ab/

ya eko bhāgavānrudro na dvitīyo 'sti kaścana // ŚivP_7.1,3.8cd/

sadā janānāṃ hṛdaye saṃniviṣṭo 'pi yaḥ paraiḥ // ŚivP_7.1,3.9ab/

alakṣyo lakṣayanviśvamadhitiṣṭhati sarvadā // ŚivP_7.1,3.9cd/

yastu kālātpramuktāni kāraṇānyakhilānyapi // ŚivP_7.1,3.10ab/

anantaśaktirevaiko bhagavānadhitiṣṭhati // ŚivP_7.1,3.10cd/

na yasya divaso rātrirna samāno na cādhikaḥ // ŚivP_7.1,3.11ab/

svabhāvikī parāśaktirnityā jñānakriye api // ŚivP_7.1,3.11cd/

yadidaṃ kṣaramavyaktaṃ yadapyamṛtamakṣaram // ŚivP_7.1,3.12ab/

tāvubhāvakṣarātmānāveko devaḥ svayaṃ haraḥ // ŚivP_7.1,3.12cd/

īśate tadabhidhyānādyojanāsattvabhāvanaḥ // ŚivP_7.1,3.13ab/

bhūyo hyasya paśorante viśvamāyā nivartate // ŚivP_7.1,3.13cd/

yasminna bhāsate vidyunna sūryo na ca candramāḥ // ŚivP_7.1,3.14ab/

yasya bhāsā vibhātīdamityeṣā śāśvatī śrutiḥ // ŚivP_7.1,3.14cd/

eko devo mahādevo vijñeyastu maheśvaraḥ // ŚivP_7.1,3.15ab/

na tasya paramaṃ kiṃcitpadaṃ samadhigamyate // ŚivP_7.1,3.15cd/

ayamādiranādyantassvabhāvādeva nirmalaḥ // ŚivP_7.1,3.16ab/

svatantraḥ paripūrṇaśca svecchādhīnaścarācaraḥ // ŚivP_7.1,3.16cd/

aprākṛtavapuḥ śrīmāṃllakṣyalakṣaṇavarjitaḥ // ŚivP_7.1,3.17ab/

ayaṃ mukto mocakaśca hyakālaḥ kālacodakaḥ // ŚivP_7.1,3.17cd/

sarvoparikṛtāvāsassarvāvāsaśca sarvavit // ŚivP_7.1,3.18ab/

ṣaḍvidhādhvamayasyāsya sarvasya jagataḥ patiḥ // ŚivP_7.1,3.18cd/

uttarottarabhūtānāmuttaraśca niruttaraḥ // ŚivP_7.1,3.19ab/

anantānantasandohamakaraṃdamadhuvrataḥ // ŚivP_7.1,3.19cd/

akhaṃḍajagadaṃḍānāṃ piṃḍīkaraṇapaṃḍitaḥ // ŚivP_7.1,3.20ab/

audāryavīryagāṃbhīryamādhuryamakarālayaḥ // ŚivP_7.1,3.20cd/

naivāsya sadṛśaṃ vastu nādhikaṃ cāpi kiṃcana // ŚivP_7.1,3.21ab/

atulaḥ sarvabhūtānāṃ rājarājaśca tiṣṭhati // ŚivP_7.1,3.21cd/

anena citrakṛtyena prathamaṃ sṛjyate jagat // ŚivP_7.1,3.22ab/

aṃtakāle punaścedaṃ tasminpralayameṣyate // ŚivP_7.1,3.22cd/

asya bhūtāni vaśyāni ayaṃ sarvaniyojakaḥ // ŚivP_7.1,3.23ab/

ayaṃ tu parayā bhaktyā dṛśyate nānyathā kvacit // ŚivP_7.1,3.23cd/

vratāni sarvadānāni tapāṃsi niyamāstathā // ŚivP_7.1,3.24ab/

kathitāni purā sadbhirbhāvārthaṃ nātra saṃśayaḥ // ŚivP_7.1,3.24cd/

hariścāhaṃ ca rudraśca tathānye ca surāsurāḥ // ŚivP_7.1,3.25ab/

tapobhirugrairadyāpi tasya darśanakāṃkṣiṇaḥ // ŚivP_7.1,3.25cd/

adṛśyaḥ patitairmūḍhairdurjanairapi kutsitaiḥ // ŚivP_7.1,3.26ab/

bhaktairantarbahiścāpi pūjyaḥ saṃbhāṣya eva ca // ŚivP_7.1,3.26cd/

tadidaṃ trividhaṃ rūpaṃ sthūlaṃ sūkṣmaṃ tataḥ param // ŚivP_7.1,3.27ab/

asmadādyamarairdṛśyaṃ sthūlaṃ sūkṣmaṃ tu yogibhiḥ // ŚivP_7.1,3.27cd/

1 śapo lugabhāva ārṣa 504b

tataḥ paraṃ tu yannityaṃ jñānamānaṃdamavyayam // ŚivP_7.1,3.28ab/
tanniṣṭhaistatparairbhaktairdṛśyaṃ tadvratamāśritaiḥ // ŚivP_7.1,3.28cd/
bahunātra kimuktena guhyādguhyataraṃ param // ŚivP_7.1,3.29ab/
śive bhaktirna sandehastayā yukto vimucyate // ŚivP_7.1,3.29cd/
prasādādeva sā bhaktiḥ prasādo bhaktisaṃbhavaḥ // ŚivP_7.1,3.30ab/
yathā cāṃkurato bījaṃ bījato vā yathāṃkuraḥ // ŚivP_7.1,3.30cd/
prasādapūrvikā eva paśossarvatra siddhayaḥ // ŚivP_7.1,3.31ab/
sa eva sādhanairante sarvairapi ca sādhyate // ŚivP_7.1,3.31cd/
prasādasādhanaṃ dharmassa ca vedena darśitaḥ // ŚivP_7.1,3.32ab/
tadabhyāsavaśātsāmyaṃ pūrvayoḥ puṇyapāpayoḥ // ŚivP_7.1,3.32cd/
sāmyātprasādasaṃparko dharmasyātiśayastataḥ // ŚivP_7.1,3.33ab/
dharmātiśayamāsādya paśoḥ pāpaparikṣayaḥ // ŚivP_7.1,3.33cd/
evaṃ prakṣīṇapāpasya bahubhirjanmabhiḥ kramāt // ŚivP_7.1,3.34ab/
sāṃbe sarveśvare bhaktirjñānapūrvā prajāyate // ŚivP_7.1,3.34cd/
bhāvānuguṇamīśasya prasādo vyatiricyate // ŚivP_7.1,3.35ab/
prasādātkarmasaṃtyāgaḥ phalato na svarūpataḥ // ŚivP_7.1,3.35cd/
tasmātkarmaphalatyāgācchivadharmānvayaḥ śubhaḥ // ŚivP_7.1,3.36ab/
sa ca gurvanapekṣaśca tadapekṣa iti dvidhā // ŚivP_7.1,3.36cd/
tatrānapekṣātsāpekṣo mukhyaḥ śataguṇādhikaḥ // ŚivP_7.1,3.37ab/
śivadharmānvayasyāsya śivajñānasamanvayaḥ // ŚivP_7.1,3.37cd/
jñanānvayavaśātpuṃsaḥ saṃsāre doṣadarśanam // ŚivP_7.1,3.38ab/
tato viṣayavairāgyaṃ vairāgyādbhāvasādhanam // ŚivP_7.1,3.38cd/
bhāvasiddhyupapannasya dhyāne niṣṭhā na karmaṇi // ŚivP_7.1,3.39ab/
jñānadhyānābhiyuktasya puṃso yogaḥ pravartate // ŚivP_7.1,3.39cd/
yogena tu parā bhaktiḥ prasādastadanaṃtaram // ŚivP_7.1,3.40ab/
prasādānmucyate jaṃturmuktaḥ śivasamo bhavet // ŚivP_7.1,3.40cd/
anugrahaprakārasya kramo 'yamavivakṣitaḥ // ŚivP_7.1,3.41ab/
yādṛśī yogyatā puṃsastasya tādṛganugrahaḥ // ŚivP_7.1,3.41cd/
garbhastho mucyate kaścijjāyamānastathāparaḥ // ŚivP_7.1,3.42ab/
bālo vā taruṇo vātha vṛddho vā mucyate paraḥ // ŚivP_7.1,3.42cd/
tiryagyonigataḥ kaścinmucyate nārako 'paraḥ // ŚivP_7.1,3.43ab/
aparastu padaṃ prāpto mucyate svapadakṣaye // ŚivP_7.1,3.43cd/
kaścitkṣīṇapado bhūtvā punarāvartya mucyate // ŚivP_7.1,3.44ab/
kaścidadhvagatastasmin sthitvāsthitvā vimucyate // ŚivP_7.1,3.44cd/
tasmānnaikaprakāreṇa narāṇāṃ muktiriṣyate // ŚivP_7.1,3.45ab/
jñānabhāvānurūpeṇa prasādenaiva nirvṛtiḥ // ŚivP_7.1,3.45cd/
tasmādasya prasādārthaṃ vāṅmanodoṣavarjitāḥ // ŚivP_7.1,3.46ab/
dhyāyaṃtaśśivamevaikaṃ sadāratanayāgnayaḥ // ŚivP_7.1,3.46cd/
tanniṣṭhāstatparāssarve tadyuktāstadupāśrayāḥ // ŚivP_7.1,3.47ab/
sarvakriyāḥ prakurvāṇāstameva manasāgatāḥ // ŚivP_7.1,3.47cd/
dīrghasūtrasamārabdhaṃ divyavarṣasahasrakam // ŚivP_7.1,3.48ab/
satrāṃte maṃtrayogena vāyustatra gamiṣyati // ŚivP_7.1,3.48cd/
sa eva bhavataḥ śreyaḥ sopāyaṃ kathayiṣyati // ŚivP_7.1,3.49ab/

505a

tato vārāṇasī puṇyā purī paramaśobhanā // ŚivP_7.1,3.49cd/
gaṃtavyā yatra viśveśo devyā saha pinākadhṛk // ŚivP_7.1,3.50ab/
sadā viharati śrīmān bhaktānugrahakāraṇāt // ŚivP_7.1,3.50cd/
tatrāścaryaṃ mahaddṛṣṭvā matsamīpaṃ gamiṣyatha // ŚivP_7.1,3.51ab/
tato vaḥ kathayiṣyāmi mokṣopāya dvijottamāḥ // ŚivP_7.1,3.51cd/
yenaikajanmanā muktiryuṣmatkaratale sthitā // ŚivP_7.1,3.52ab/
anekajanmasaṃsārabaṃdhanirmokṣakāriṇī // ŚivP_7.1,3.52cd/
etanmanomayaṃ cakraṃ mayā sṛṣṭaṃ visṛjyate // ŚivP_7.1,3.53ab/
yatrāsya śīryate nemiḥ sa deśastapasaśśubhaḥ // ŚivP_7.1,3.53cd/
ityuktvā sūryasaṃkāśaṃ cakraṃ dṛṣṭvā manomayam // ŚivP_7.1,3.54ab/
praṇipatya mahādevaṃ visasarja pitāmahaḥ // ŚivP_7.1,3.54cd/
te 'pi hṛṣṭatarā viprāḥ praṇamya jagatāṃ prabhum // ŚivP_7.1,3.55ab/
prayayustasya cakrasya yatra nemiraśīryata // ŚivP_7.1,3.55cd/
cakraṃ tadapi saṃkṣiptaṃ ślakṣṇaṃ cāruśilātale // ŚivP_7.1,3.56ab/
vimalasvādupānīye nijapāta vane kvacit // ŚivP_7.1,3.56cd/
tadvanaṃ tena vikhyātaṃ naimiṣaṃ munipūjitam // ŚivP_7.1,3.57ab/
anekayakṣagaṃdharvavidyādharasamākulam // ŚivP_7.1,3.57cd/
aṣṭādaśa samudrasya dvīpānaśnanpurūravāḥ // ŚivP_7.1,3.58ab/
vilāsavaśamurvaśyā yāto daivena coditaḥ // ŚivP_7.1,3.58cd/
akrameṇa haranmohādyajñavāṭaṃ hiraṇmayam // ŚivP_7.1,3.59ab/
munibhiryatra saṃkruddhaiḥ kuśavajrairnipātitaḥ // ŚivP_7.1,3.59cd/
viśvaṃ sisṛkṣamāṇā vai yatra viśvasṛjaḥ purā // ŚivP_7.1,3.60ab/
satramārebhire divyaṃ brahmajñā gārhapatyagāḥ // ŚivP_7.1,3.60cd/
ṛṣibhiryatra vidvadbhiḥ śabdārthanyāyakovidaiḥ // ŚivP_7.1,3.61ab/
śaktiprajñākriyāyogairvidhirāsīdanuṣṭhitaḥ // ŚivP_7.1,3.61cd/
yatra vedavido nityaṃ vedavādabahiṣkṛtān // ŚivP_7.1,3.62ab/
vādajalpabalairghnaṃti vacobhirativādinaḥ // ŚivP_7.1,3.62cd/
sphaṭikamayamahībhṛtpādajābhyaśśilābhyaḥ prasaradamṛtakalpassvacchapānīyaramyam // ŚivP_7.1,3.63ab/
atirasaphalavṛkṣaprāyamavyālasattvaṃ tapasa ucitamāsīnnaimiṣaṃ tanmunīnām // ŚivP_7.1,3.63cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe naimiṣopākhyānaṃ nāma tṛtīyo 'dhyāyaḥ

Chapter 4 sūta uvāca

tasmindeśe mahābhāgā munayaśśaṃsitavratāḥ // ŚivP_7.1,4.1ab/

arcayaṃto mahādevaṃ satramārebhire tadā // ŚivP_7.1,4.1cd/

tacca satraṃ pravavṛte sarvāścaryaṃ maharṣiṇām 1 // ŚivP_7.1,4.2ab/

viśvaṃ sisṛkṣamāṇānāṃ purā viśvasṛjāmiva // ŚivP_7.1,4.2cd/

atha kāle gate satre samāpte bhūridakṣiṇe // ŚivP_7.1,4.3ab/

pitāmahaniyogena vāyustatrāgamatsvayam // ŚivP_7.1,4.3cd/

śiṣyassvayaṃbhuvo devassarvapratyakṣadṛgvaśī // ŚivP_7.1,4.4ab/

ājñāyāṃ maruto yasya saṃsthitāssaptasaptakāḥ // ŚivP_7.1,4.4cd/

1 dīrghābhāva ārṣaḥ

505b

prerayañchaśvadaṃgāni prāṇādyābhiḥ svavṛttibhiḥ // ŚivP_7.1,4.5ab/
sarvabhūtaśarīrāṇāṃ kurute yaśca dhāraṇam // ŚivP_7.1,4.5cd/
aṇimādibhiraṣṭābhiraiśvaryaiśca samanvitaḥ // ŚivP_7.1,4.6ab/
tiryakkālādibhirmedhyairbhuvanāni bibharti yaḥ // ŚivP_7.1,4.6cd/
ākāśayonirdviguṇaḥ sparśaśabdasamanvayāt // ŚivP_7.1,4.7ab/
tejasāṃ prakṛtiśceti yamāhustattvaciṃtakāḥ // ŚivP_7.1,4.7cd/
tamāśramagataṃ dṛṣṭvā munayo dīrghasatriṇaḥ // ŚivP_7.1,4.8ab/
pitāmahavacaḥ smṛtvā praharṣamatulaṃ yayuḥ // ŚivP_7.1,4.8cd/
abhyutthāya tatassarve praṇamyāṃbarasaṃbhavam // ŚivP_7.1,4.9ab/
cāmīkaramayaṃ tasmai viṣṭaraṃ samakalpayan // ŚivP_7.1,4.9cd/
sopi tatra samāsīno munibhissamyagarcitaḥ // ŚivP_7.1,4.10ab/
pratinaṃdya ca tān sarvān papraccha kuśalaṃ tataḥ // ŚivP_7.1,4.10cd/

vāyuruvāca

atra vaḥ kuśalaṃ viprāḥ kaccidvṛtte mahākratau // ŚivP_7.1,4.11ab/

kaccidyajñahano daityā na bādheransuradviṣaḥ // ŚivP_7.1,4.11cd/

prāyaścittaṃ duriṣṭaṃ vā na kaccitsamajāyata // ŚivP_7.1,4.12ab/

stotraśastragṛhairdevān pitḥn pitryaiśca karmabhiḥ // ŚivP_7.1,4.12cd/

kaccidabhyarcya yuṣmābhirvidhirāsītsvanuṣṭhitaḥ // ŚivP_7.1,4.13ab/

nivṛtte ca mahāsatre paścātkiṃ vaścikīrṣitam // ŚivP_7.1,4.13cd/

ityuktā munayaḥ sarve vāyunā śivabhāvinā // ŚivP_7.1,4.14ab/

prahṛṣṭamanasaḥ pūtāḥ pratyūcurvinayānvitāḥ // ŚivP_7.1,4.14cd/

munaya ūcuḥ

adya naḥ kuśalaṃ sarvamadya sādhu bhavettapaḥ // ŚivP_7.1,4.15ab/

asmacchreyobhivṛddhyarthaṃ bhavānatrāgato yataḥ // ŚivP_7.1,4.15cd/

śṛṇu cedaṃ purāvṛttaṃ tamasākrāṃtamānasaiḥ // ŚivP_7.1,4.16ab/

upāsitaḥ purāsmābhirvijñānārthaṃ prajāpatiḥ // ŚivP_7.1,4.16cd/

sopyasmānanugṛhyāha śaraṇyaśśaraṇāgatān // ŚivP_7.1,4.17ab/

sarvasmādadhiko rudro viprāḥ paramakāraṇam // ŚivP_7.1,4.17cd/

tamapratarkyaṃ yāthātmyaṃ bhaktimāneva paśyati // ŚivP_7.1,4.18ab/

bhaktiścāsya prasādena prasādādeva nirvṛtiḥ // ŚivP_7.1,4.18cd/

tasmādasya prasādārthaṃ naimiṣe satrayogataḥ // ŚivP_7.1,4.19ab/

yajadhvaṃ dīrghasatreṇa rudraṃ paramakāraṇam // ŚivP_7.1,4.19cd/

tatprasādena satrāṃte vāyustatrāgamiṣyati // ŚivP_7.1,4.20ab/

tanmukhājjñānalābho vastatra śreyo bhaviṣyati // ŚivP_7.1,4.20cd/

ityādiśya vayaṃ sarve preṣitā parameṣṭhinā // ŚivP_7.1,4.21ab/

asmindeśe mahābhāga tavāgamanakāṃkṣiṇaḥ // ŚivP_7.1,4.21cd/

dīrghasatraṃ samāsīnā divyavarṣasahasrakam // ŚivP_7.1,4.22ab/

atastavāgamādanyatprārthyaṃ no nāsti kiṃcana // ŚivP_7.1,4.22cd/

ityākarṇya purāvṛttamṛṣīṇāṃ dīrghasatriṇām // ŚivP_7.1,4.23ab/

vāyuḥ prītamanā bhūtvā tatrāsīnmunisaṃvṛtaḥ // ŚivP_7.1,4.23cd/

tatastairmunibhiḥ pṛṣṭasteṣāṃ bhāvavivṛddhaye // ŚivP_7.1,4.24ab/

sargādi śārvamaiśvaryaṃ samāsāda vadadvibhuḥ // ŚivP_7.1,4.24cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vāyusamāgamo nāma caturtho 'dhyāyaḥ 506a

Chapter 5 sūta uvāca

tatra pūrvaṃ mahābhāgā naimiṣāraṇyavāsinaḥ // ŚivP_7.1,5.1ab/

praṇipatya yathānyāyaṃ papracchuḥ pavanaṃ prabhum // ŚivP_7.1,5.1cd/

naimiṣīyā ūcuḥ

bhavān kathamanuprāpto jñānamīśvaragocaram // ŚivP_7.1,5.2ab/

kathaṃ ca śivabhāvaste brahmaṇo 'vyaktajanmanaḥ // ŚivP_7.1,5.2cd/

vāyuruvāca

ekonaviṃśatiḥ kalpo vijñeyaḥ śvetalohitaḥ // ŚivP_7.1,5.3ab/

tasminkalpe caturvaktrassraṣṭukāmo 'tapattapaḥ // ŚivP_7.1,5.3cd/

tapasā tena tīvreṇa tuṣṭastasya pitā svayam // ŚivP_7.1,5.4ab/

divyaṃ kaumāramāsthāya rūpaṃ rūpavatāṃ varaḥ // ŚivP_7.1,5.4cd/

śveto nāma munirbhūtvā divyāṃ vācamudīrayan // ŚivP_7.1,5.5ab/

darśanaṃ pradadau tasmai devadevo maheśvaraḥ // ŚivP_7.1,5.5cd/

taṃ dṛṣṭvā pitaraṃ brahmā brahmaṇo 'dhipatiṃ patim // ŚivP_7.1,5.6ab/

praṇamya paramajñānaṃ gāyatryā saha labdhavān // ŚivP_7.1,5.6cd/

tatassa labdhavijñāno viśvakarmā caturmukhaḥ // ŚivP_7.1,5.7ab/

asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca // ŚivP_7.1,5.7cd/

yataśśrutvāmṛtaṃ labdhaṃ brahmaṇā parameśvarāt // ŚivP_7.1,5.8ab/

tatastadvadanādeva mayā labdhaṃ tapobalāt // ŚivP_7.1,5.8cd/

munaya ūcuḥ

kiṃ tajjñānaṃ tvayā labdhaṃ tathyāttathyaṃtaraṃ śubham // ŚivP_7.1,5.9ab/

yatra kṛtvā parāṃ niṣṭhāṃ puruṣassukhamṛcchati // ŚivP_7.1,5.9cd/

vayuruvāca

paśupāśapatijñānaṃ yallabdhaṃ tu mayā purā // ŚivP_7.1,5.10ab/

tatra niṣṭhā parā kāryā puruṣeṇa sukhārthinā // ŚivP_7.1,5.10cd/

ajñānaprabhavaṃ duḥkhaṃ jñānenaiva nivartate // ŚivP_7.1,5.11ab/

jñānaṃ vastuparicchedo vastu ca dvividhaṃ smṛtam // ŚivP_7.1,5.11cd/

ajaḍaṃ ca jaḍaṃ caiva niyaṃtṛ ca tayorapi // ŚivP_7.1,5.12ab/

paśuḥ pāśaḥ patiśceti kathyate tattrayaṃ kramāt // ŚivP_7.1,5.12cd/

akṣaraṃ ca kṣaraṃ caiva kṣarākṣaraparaṃ tathā // ŚivP_7.1,5.13ab/

tadetattritayaṃ bhūmnā kathyate tattvavedibhiḥ // ŚivP_7.1,5.13cd/

akṣaraṃ paśurityuktaḥ kṣaraṃ pāśa udāhṛtaḥ // ŚivP_7.1,5.14ab/

kṣarākṣaraparaṃ yattatpatirityabhidhīyate // ŚivP_7.1,5.14cd/

munaya ūcuḥ

kiṃ tadakṣaramityuktaṃ kiṃ ca kṣaramudāhṛtam // ŚivP_7.1,5.15ab/

tayośca paramaṃ kiṃ vā tadetad brūhi māruta // ŚivP_7.1,5.15cd/

vāyuruvāca

prakṛtiḥ kṣaramityuktaṃ puruṣo 'kṣara ucyate // ŚivP_7.1,5.16ab/

tāvimau prerayatyanyassa parā parameśvaraḥ // ŚivP_7.1,5.16cd/

munaya ūcuḥ

kaiṣā prakṛtirityuktā ka eṣa puruṣo mataḥ // ŚivP_7.1,5.17ab/

anayoḥ kena sambandhaḥ koyaṃ preraka īśvaraḥ // ŚivP_7.1,5.17cd/

vāyuruvāca

māyā prakṛtiruddiṣṭā puruṣo māyayā vṛtaḥ // ŚivP_7.1,5.18ab/

saṃbandho mūlakarmabhyāṃ śivaḥ preraka īśvaraḥ // ŚivP_7.1,5.18cd/

munaya ūcuḥ

keyaṃ māyā samā khyātā kiṃrūpo māyayā vṛtaḥ // ŚivP_7.1,5.19ab/

mūlaṃ kīdṛk kuto vāsya kiṃ śivatvaṃ kutaśśivaḥ // ŚivP_7.1,5.19cd/

vāyuruvāca

māyā māheśvarī śaktiścidrūpo māyayā vṛtaḥ // ŚivP_7.1,5.20ab/

506b

malaścicchādako naijo viśuddhiśśivatā svataḥ // ŚivP_7.1,5.20cd/

munaya ūcuḥ

āvṛṇoti kathaṃ māyā vyāpinaṃ kena hetunā // ŚivP_7.1,5.21ab/

kimarthaṃ cāvṛtiḥ puṃsaḥ kena vā vinivartate // ŚivP_7.1,5.21cd/

vāyuruvāca

āvṛtirvyapino 'pi syādvyāpi yasmātkalādyapi // ŚivP_7.1,5.22ab/

hetuḥ karmaiva bhogārthaṃ nivarteta malakṣayāt // ŚivP_7.1,5.22cd/

munaya ūcuḥ

kalādi kathyate kiṃ tatkarma vā kimudāhṛtam // ŚivP_7.1,5.23ab/

tatkimādi kimantaṃ vā kiṃ phalaṃ vā kimāśrayam // ŚivP_7.1,5.23cd/

kasya bhogena kiṃ bhogyaṃ kiṃ vā tadbhogasādhanam // ŚivP_7.1,5.24ab/

malakṣayasya ko hetuḥ kīdṛk kṣīṇamalaḥ pumān // ŚivP_7.1,5.24cd/

vāyuruvāca

kalā vidyā ca rāgaśca kālo niyatireva ca // ŚivP_7.1,5.25ab/

kalādayassamākhyātā yo bhoktā puruṣo bhavet // ŚivP_7.1,5.25cd/

puṇyapāpātmakaṃ karma sukhaduḥkhaphalaṃ tu yat // ŚivP_7.1,5.26ab/

anādimalabhogāntamajñānātmasamāśrayam // ŚivP_7.1,5.26cd/

bhogaḥ karmavināśāya bhogamavyaktamucyate // ŚivP_7.1,5.27ab/

bāhyāṃtaḥkaraṇadvāraṃ śarīraṃ bhogasādhanam // ŚivP_7.1,5.27cd/

bhāvātiśayalabdhena prasādena malakṣayaḥ // ŚivP_7.1,5.28ab/

kṣīṇe cātmamale tasmin pumāñcchivasamo bhavet // ŚivP_7.1,5.28cd/

munaya ūcuḥ

kalādipañcatattvānāṃ kiṃ karma pṛthagucyate // ŚivP_7.1,5.29ab/

bhokteti puruṣaśceti yenātmā vyapadiśyate // ŚivP_7.1,5.29cd/

kimātmakaṃ tadavyaktaṃ kenākāreṇa bhujyate // ŚivP_7.1,5.30ab/

kiṃ tasya śaraṇaṃ bhuktau śarīraṃ ca kimucyate // ŚivP_7.1,5.30cd/

vāyuruvāca

dikkriyāvyaṃjakā vidyā kālo rāgaḥ pravartakaḥ // ŚivP_7.1,5.31ab/

kālo 'vacchedakastatra niyatistu niyāmikā // ŚivP_7.1,5.31cd/

avyaktaṃ kāraṇaṃ yattattriguṇaṃ prabhavāpyayam // ŚivP_7.1,5.32ab/

pradhānaṃ prakṛtiśceti yadāhustattvaciṃtakāḥ // ŚivP_7.1,5.32cd/

kalātastadabhivyaktamanabhivyaktalakṣaṇam // ŚivP_7.1,5.33ab/

sukhaduḥkhavimohātmā bhujyate guṇavāṃstridhā // ŚivP_7.1,5.33cd/

sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ // ŚivP_7.1,5.34ab/

prakṛtau sūkṣmarūpeṇa tile tailamiva sthitāḥ // ŚivP_7.1,5.34cd/

sukhaṃ ca sukhahetuśca samāsātsāttvikaṃ smṛtam // ŚivP_7.1,5.35ab/

rājasaṃ tadviparyāsātstaṃbhamohau tu tāmasau // ŚivP_7.1,5.35cd/

sāttvikyūrdhvagatiḥ proktā tāmasī syādadhogatiḥ // ŚivP_7.1,5.36ab/

madhyamā tu gatiryā sā rājasī paripaṭhyate // ŚivP_7.1,5.36cd/

tanmātrāpañcakaṃ caiva bhūtapañcakameva ca // ŚivP_7.1,5.37ab/

jñāneṃdriyāṇi pañcaikyaṃ pañca karmendriyāṇi ca // ŚivP_7.1,5.37cd/

pradhānabuddhyahaṃkāramanāṃsi ca catuṣṭayam // ŚivP_7.1,5.38ab/

samāsādevamavyaktaṃ savikāramudāhṛtam // ŚivP_7.1,5.38cd/

tatkāraṇadaśāpannamavyaktamiti kathyate // ŚivP_7.1,5.39ab/

vyaktaṃ kāryadaśāpannaṃ śarīrādighaṭādivat // ŚivP_7.1,5.39cd/

507a

yathā ghaṭādikaṃ kāryaṃ mṛdādernātibhidyate // ŚivP_7.1,5.40ab/
śarīrādi tathā vyaktamavyaktānnātibhidyate // ŚivP_7.1,5.40cd/
tasmādavyaktamevaikyakāraṇaṃ karaṇāni ca // ŚivP_7.1,5.41ab/
śarīraṃ ca tadādhāraṃ tadbhogyaṃ cāpi netarat // ŚivP_7.1,5.41cd/

munaya ūcuḥ

buddhīndriyaśarīrebhyo vyatirekasya kasyacit // ŚivP_7.1,5.42ab/

ātmaśabdābhidheyasya vastuto 'pi kutaḥ sthitiḥ // ŚivP_7.1,5.42cd/

vāyuruvāca

buddhīndriyaśarīrebhyo vyatireko vibhordhruvam // ŚivP_7.1,5.43ab/

astyeva kaścidātmeti hetustatra sudurgamaḥ // ŚivP_7.1,5.43cd/

buddhīndriyaśarīrāṇāṃ nātmatā sadbhiriṣyate // ŚivP_7.1,5.44ab/

smṛteraniyatajñānādayāvaddehavedanāt // ŚivP_7.1,5.44cd/

ataḥ smartānubhūtānāmaśeṣajñeyagocaraḥ // ŚivP_7.1,5.45ab/

antaryāmīti vedeṣu vedāṃteṣu ca gīyate // ŚivP_7.1,5.45cd/

sarvaṃ tatra sa sarvatra vyāpya tiṣṭhati śāśvataḥ // ŚivP_7.1,5.46ab/

tathāpi kvāpi kenāpi vyaktameṣa na dṛśyate // ŚivP_7.1,5.46cd/

naivāyaṃ cakṣuṣā grāhyo nāparairindriyairapi // ŚivP_7.1,5.47ab/

manasaiva pradīptena mahānātmāvasīyate 1 // ŚivP_7.1,5.47cd/

na ca strī na pumāneṣa naiva cāpi napuṃsakaḥ // ŚivP_7.1,5.48ab/

naivordhvaṃ nāpi tiryak nādhastānna kutaścana // ŚivP_7.1,5.48cd/

aśarīraṃ śarīreṣu caleṣu sthāṇumavyayam // ŚivP_7.1,5.49ab/

sadā paśyati taṃ dhīro naraḥ pratyavamarśanāt // ŚivP_7.1,5.49cd/

kimatra bahunoktena puruṣo dehataḥ pṛthak // ŚivP_7.1,5.50ab/

apṛthagye tu paśyaṃti hyasamyakteṣu darśanam // ŚivP_7.1,5.50cd/

yaccharīramidaṃ proktaṃ puruṣasya tataḥ param // ŚivP_7.1,5.51ab/

aśuddhamavaśaṃ duḥkhamadhruvaṃ na ca vidyate // ŚivP_7.1,5.51cd/

vipadāṃ vījabhūtena puruṣastena saṃyutaḥ // ŚivP_7.1,5.52ab/

sukhī duḥkhī ca mūḍhaśca bhavati svena karmaṇā // ŚivP_7.1,5.52cd/

adbhirāplavitaṃ kṣetraṃ janayatyaṃkuraṃ yathā // ŚivP_7.1,5.53ab/

ājñānātplāvitaṃ karma dehaṃ janayate tathā // ŚivP_7.1,5.53cd/

atyaṃtamasukhāvāsāssmṛtāścaikāṃtamṛtyavaḥ // ŚivP_7.1,5.54ab/

anāgatā atītāśca tanavo 'sya sahasraśaḥ // ŚivP_7.1,5.54cd/

āgatyāgatya śīrṇeṣu śarīreṣu śarīriṇaḥ // ŚivP_7.1,5.55ab/

atyaṃtavasatiḥ kvāpi na kenāpi ca labhyate // ŚivP_7.1,5.55cd/

chāditaśca viyuktaśca śarīraireṣu lakṣyate // ŚivP_7.1,5.56ab/

caṃdrabiṃbavadākāśe taralairabhrasaṃcayaiḥ // ŚivP_7.1,5.56cd/

anekadehabhedena bhinnā vṛttirihātmanaḥ // ŚivP_7.1,5.57ab/

aṣṭāpadaparikṣepe hyakṣamudreva lakṣyate // ŚivP_7.1,5.57cd/

naivāsya bhavitā kaścinnāsau bhavati kasyacit // ŚivP_7.1,5.58ab/

pathi saṃgama evāyaṃ dāraiḥ putraiśca baṃdhubhiḥ // ŚivP_7.1,5.58cd/

yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau // ŚivP_7.1,5.59ab/

sametya ca vyapeyātāṃ tadvadbhūtasamāgamaḥ // ŚivP_7.1,5.59cd/

sa paśyati śarīraṃ taccharīraṃ tanna paśyati // ŚivP_7.1,5.60ab/

tau paśyati paraḥ kaścittāvubhau taṃ na paśyataḥ // ŚivP_7.1,5.60cd/

1 niścīyate

507b

brahmādyāḥ sthāvarāṃtaśca paśavaḥ parikīrtitāḥ // ŚivP_7.1,5.61ab/
paśūnāmeva sarveṣāṃ proktametannidarśanam // ŚivP_7.1,5.61cd/
sa eṣa badhyate pāśaiḥ sukhaduḥkhāśanaḥ paśuḥ // ŚivP_7.1,5.62ab/
līlāsādhanabhūto ya īśvarasyeti sūrayaḥ // ŚivP_7.1,5.62cd/
ajño jaṃturanīśo 'yamātmanassukhaduḥkhayoḥ // ŚivP_7.1,5.63ab/
īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā // ŚivP_7.1,5.63cd/

sūta uvāca

ityākarṇyānilavaco munayaḥ prītamānasāḥ // ŚivP_7.1,5.64ab/

procuḥ praṇamya taṃ vāyuṃ śaivāgamavicakṣaṇam // ŚivP_7.1,5.64cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvajñānavarṇanaṃ nāma pañcamo 'dhyāyaḥ

Chapter 6 munaya ūcuḥ

yo 'yaṃ paśuriti prokto yaśca pāśa udāhṛtaḥ // ŚivP_7.1,6.1ab/

abhyāṃ vilakṣaṇaḥ kaścitkoyamasti tayoḥ patiḥ // ŚivP_7.1,6.1cd/

vāyuruvāca

asti kaścidaparyaṃtaramaṇīyaguṇāśrayaḥ // ŚivP_7.1,6.2ab/

patirviśvasya nirmātā paśupāśavimocanaḥ // ŚivP_7.1,6.2cd/

abhāve tasya viśvasya sṛṣṭireṣā kathaṃ bhavet // ŚivP_7.1,6.3ab/

acetanatvādajñānādanayoḥ paśupāśayoḥ // ŚivP_7.1,6.3cd/

pradhānaparamāṇvādi yāvatkiṃcidacetanam // ŚivP_7.1,6.4ab/

tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā // ŚivP_7.1,6.4cd/

jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ // ŚivP_7.1,6.5ab/

tasmātkāryasya kartṛtvaṃ patyurna paśupāśayoḥ // ŚivP_7.1,6.5cd/

paśorapi ca kartṛtvaṃ patyuḥ preraṇapūrvakam // ŚivP_7.1,6.6ab/

ayathākaraṇajñānamaṃdhasya gamanaṃ yathā // ŚivP_7.1,6.6cd/

ātmānaṃ ca pṛthaṅmatvā preritāraṃ tataḥ pṛthak // ŚivP_7.1,6.7ab/

asau juṣṭastatastena hyamṛtatvāya kalpate // ŚivP_7.1,6.7cd/

paśoḥ pāśasya patyuśca tattvato 'sti padaṃ param // ŚivP_7.1,6.8ab/

brahmavittadviditvaiva yonimukto bhaviṣyati // ŚivP_7.1,6.8cd/

saṃyuktametaddvitayaṃ kṣaramakṣarameva ca // ŚivP_7.1,6.9ab/

vyaktāvyaktaṃ bibhartīśo viśvaṃ viśvavimocakaḥ // ŚivP_7.1,6.9cd/

bhoktā bhogyaṃ prerayitā maṃtavyaṃ trividhaṃ smṛtam // ŚivP_7.1,6.10ab/

nātaḥ paraṃ vijānadbhirveditavyaṃ hi kiṃcanaḥ // ŚivP_7.1,6.10cd/

tileṣu vā yathā tailaṃ dadhni vā sarpirarpitam // ŚivP_7.1,6.11ab/

yathāpaḥ srotasi vyāptā yathāraṇyāṃ hutāśanaḥ // ŚivP_7.1,6.11cd/

evameva mahātmānamātmanyātmavilakṣaṇam // ŚivP_7.1,6.12ab/

satyena tapasā caiva nityayukto 'nupaśyati // ŚivP_7.1,6.12cd/

ya eko jālavānīśa īśānībhissvaśaktibhiḥ // ŚivP_7.1,6.13ab/

sarvāṃllokānimān kṛtvā eka eva sa īśate 1 // ŚivP_7.1,6.13cd/

eka eva tadā rudro na dvitīyo 'sti kaścana // ŚivP_7.1,6.14ab/

saṃsṛjya viśvabhuvanaṃ goptā te saṃcukoca yaḥ // ŚivP_7.1,6.14cd/

1 śablugabhāva ārṣa

508a

viśvataścakṣurevāyamutāyaṃ viśvatomukhaḥ // ŚivP_7.1,6.15ab/
tathaiva viśvatobāhuviśvataḥ pādasaṃyutaḥ // ŚivP_7.1,6.15cd/
dyāvābhūmī ca janayan deva eko maheśvaraḥ // ŚivP_7.1,6.16ab/
sa eva sarvadevānāṃ prabhavaścodbhavastathā // ŚivP_7.1,6.16cd/
hiraṇyagarbhaṃ devānāṃ prathamaṃ janayedayam // ŚivP_7.1,6.17ab/
viśvasmādadhiko rudro maharṣiriti hi śrutiḥ // ŚivP_7.1,6.17cd/
vedāhametaṃ puruṣaṃ mahāṃtamamṛtaṃ dhruvam // ŚivP_7.1,6.18ab/
ādityavarṇaṃ tamasaḥ parastātsaṃsthitaṃ prabhum // ŚivP_7.1,6.18cd/
asmānnāsti paraṃ kiṃcidaparaṃ paramātmanaḥ // ŚivP_7.1,6.19ab/
nāṇīyo 'sti na ca jyāyastena pūrṇamidaṃ jagat // ŚivP_7.1,6.19cd/
sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ // ŚivP_7.1,6.20ab/
sarvavyāpī ca bhagavāṃstasmātsarvagataśśivaḥ // ŚivP_7.1,6.20cd/
sarvataḥ pāṇipādo 'yaṃ sarvato 'kṣiśiromukhaḥ // ŚivP_7.1,6.21ab/
sarvataḥ śrutimāṃlloke sarvamāvṛtya tiṣṭhati // ŚivP_7.1,6.21cd/
sarvendriyaguṇābhāsassarvendriyavivarjitaḥ // ŚivP_7.1,6.22ab/
sarvasya prabhurīśānaḥ sarvasya śaraṇaṃ suhṛt // ŚivP_7.1,6.22cd/
acakṣurapi yaḥ paśyatyakarṇo 'pi śṛṇoti yaḥ // ŚivP_7.1,6.23ab/
sarvaṃ vetti na vettāsya tamāhuḥ puruṣaṃ param // ŚivP_7.1,6.23cd/
aṇoraṇīyānmahato mahīyānayamavyayaḥ // ŚivP_7.1,6.24ab/
guhāyāṃ nihitaścāpi jaṃtorasya maheśvaraḥ // ŚivP_7.1,6.24cd/
tamakratuṃ kratuprāyaṃ mahimātiśayānvitam // ŚivP_7.1,6.25ab/
dhātuḥ prasādādīśānaṃ vītaśokaḥ prapaśyati // ŚivP_7.1,6.25cd/
vedāhamenamajaraṃ purāṇaṃ sarvagaṃ vibhum // ŚivP_7.1,6.26ab/
nirodhaṃ janmano yasya vadaṃti brahmavādinaḥ // ŚivP_7.1,6.26cd/
eko 'pi trīnimāṃllokān bahudhā śaktiyogataḥ // ŚivP_7.1,6.27ab/

vidadhāti vicetyaṃte 1 viśvamādau maheśvaraḥ // ŚivP_7.1,6.27cd/

viśvadhātrītyajākhyā ca śaivī citrā kṛtiḥ parā // ŚivP_7.1,6.28ab/

tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ tvajaḥ prajām // ŚivP_7.1,6.28cd/

janitrīmanuśete 'nyojuṣamāṇassvarūpiṇīm // ŚivP_7.1,6.29ab/

tāmevājāmajo 'nyastu bhaktabhogā jahāti ca // ŚivP_7.1,6.29cd/

dvau suparṇau ca sayujau samānaṃ vṛkṣamāsthitau // ŚivP_7.1,6.30ab/

eko 'tti pippalaṃ svādu paro 'naśnan prapaśyati // ŚivP_7.1,6.30cd/

vṛkṣesmin puruṣo magno guhyamānaśca śocati // ŚivP_7.1,6.31ab/

juṣṭamanyaṃ yadā paśyedīśaṃ paramakāraṇam // ŚivP_7.1,6.31cd/

tadāsya mahimānaṃ ca vītaśokassukhī bhavet // ŚivP_7.1,6.32ab/

chaṃdāṃsi yajñāḥ ṛtavo yadbhūtaṃ bhavyameva ca // ŚivP_7.1,6.32cd/

māyī viśvaṃ sṛjatyasminniviṣṭo māyayā paraḥ // ŚivP_7.1,6.33ab/

māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram // ŚivP_7.1,6.33cd/

tasyāstvavayavaireva vyāptaṃ sarvamidaṃ jagat // ŚivP_7.1,6.34ab/

sūkṣmātisūkṣmamīśānaṃ kalalasyāpi madhyataḥ // ŚivP_7.1,6.34cd/

1 vicetoti prayogastvārṣatvena, `vyatyayo bahulam' iti smaraṇena sādhuḥ 508b

sraṣṭāramapi viśvasya veṣṭitāraṃ ca tasya tu // ŚivP_7.1,6.35ab/
śivameveśvaraṃ jñātvā śāṃtimatyaṃtamṛcchati // ŚivP_7.1,6.35cd/
sa eva kālo goptā ca viśvasyādhipatiḥ prabhuḥ // ŚivP_7.1,6.36ab/
taṃ viśvādhipatiṃ jñātvā mṛtyupāśātpramucyate // ŚivP_7.1,6.36cd/
ghṛtātparaṃ maṃḍamiva sūkṣmaṃ jñātvā sthitaṃ prabhum // ŚivP_7.1,6.37ab/
sarvabhūteṣu gūḍhaṃ ca sarvapāpaiḥ pramucyate // ŚivP_7.1,6.37cd/
eṣa eva paro devo viśvakarmā maheśvaraḥ // ŚivP_7.1,6.38ab/
hṛdaye saṃniviṣṭaṃ taṃ jñātvaivāmṛtamaśnute // ŚivP_7.1,6.38cd/
yadā samastaṃ na divā na rātrirna sadapyasat // ŚivP_7.1,6.39ab/
kevalaśśiva evaiko yataḥ prajñā purātanī // ŚivP_7.1,6.39cd/
nainamūrdhvaṃ na tiryakca na madhyaṃ paryajigrahat // ŚivP_7.1,6.40ab/
na tasya pratimā cāsti yasya nāma mahadyaśaḥ // ŚivP_7.1,6.40cd/
ajātamimamevaike buddhā janmani bhīravaḥ // ŚivP_7.1,6.41ab/
rudrasyāsya prapadyaṃte rakṣārthaṃ dakṣiṇaṃ sukham // ŚivP_7.1,6.41cd/
dve akṣare brahmapare tvanaṃte samudāhṛte // ŚivP_7.1,6.42ab/
vidyāvidye samākhyāte nihite yatra gūḍhavat // ŚivP_7.1,6.42cd/
kṣaraṃ tvavidyā hyamṛtaṃ vidyeti parigīyate // ŚivP_7.1,6.43ab/
te ubhe īśate yastu so 'nyaḥ khalu maheśvaraḥ // ŚivP_7.1,6.43cd/
ekaikaṃ bahudhā jālaṃ vikurvannekavacca yaḥ // ŚivP_7.1,6.44ab/
sarvādhipatyaṃ kurute sṛṣṭvā sarvān pratāpavān // ŚivP_7.1,6.44cd/
diśa ūrdhvamadhastiryak bhāsayan bhrājate svayam // ŚivP_7.1,6.45ab/
yo niḥsvabhāvādapyeko vareṇyastvadhitiṣṭhati // ŚivP_7.1,6.45cd/
svabhāvavācakān sarvān vācyāṃśca pariṇāmayan // ŚivP_7.1,6.46ab/
guṇāṃśca bhogyabhoktṛtve tadviśvamadhitiṣṭhati // ŚivP_7.1,6.46cd/
te vai guhyopaṇiṣadi gūḍhaṃ brahma parātparam // ŚivP_7.1,6.47ab/
brahmayoniṃ jagatpūrvaṃ vidurdevā maharṣayaḥ // ŚivP_7.1,6.47cd/
bhāvagrāhyamanīhākhyaṃ bhāvābhāvakaraṃ śivam // ŚivP_7.1,6.48ab/
kalāsargakaraṃ devaṃ ye viduste jahustanum // ŚivP_7.1,6.48cd/
svabhāvameke manyaṃte kālameke vimohitāḥ // ŚivP_7.1,6.49ab/
devasya mahimā hyeṣa yenedaṃ bhrāmyate jagat // ŚivP_7.1,6.49cd/
yenedamāvṛtaṃ nityaṃ kālakālātmanā yataḥ // ŚivP_7.1,6.50ab/
teneritamidaṃ karma bhūtaiḥ saha vivartate // ŚivP_7.1,6.50cd/
tatkarma bhūyaśaḥ kṛtvā vinivṛtya ca bhūyaśaḥ // ŚivP_7.1,6.51ab/
tattvasya saha tattvena yogaṃ cāpi sametya vai // ŚivP_7.1,6.51cd/
aṣṭābhiśca tribhiścaivaṃ dvābhyāṃ caikena vā punaḥ // ŚivP_7.1,6.52ab/
kālenātmaguṇaiścāpi kṛtsnameva jagat svayam // ŚivP_7.1,6.52cd/
guṇairārabhya karmāṇi svabhāvādīni yojayet // ŚivP_7.1,6.53ab/
teṣāmabhāve nāśaḥ syātkṛtasyāpi ca karmaṇaḥ // ŚivP_7.1,6.53cd/
karmakṣaye punaścānyattato yāti sa tattvataḥ // ŚivP_7.1,6.54ab/
sa evādissvayaṃ yoganimittaṃ bhoktṛbhogayoḥ // ŚivP_7.1,6.54cd/
parastrikālādakalassa eva parameśvaraḥ // ŚivP_7.1,6.55ab/
sarvavit triguṇādhīśo brahmasākṣātparātparaḥ // ŚivP_7.1,6.55cd/
taṃ viśvarūpamabhavaṃ bhavamīḍyaṃ prajāpatim // ŚivP_7.1,6.56ab/

509a

devadevaṃ jagatpūjyaṃ svacittasthamupāsmahe // ŚivP_7.1,6.56cd/

kālādibhiḥ paro yasmātprapañcaḥ parivartate // ŚivP_7.1,6.57ab/

dharmāvahaṃ pāpanudaṃ bhogeśaṃ viśvadhāma ca // ŚivP_7.1,6.57cd/

tamīśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivatam // ŚivP_7.1,6.58ab/

patiṃ patīnāṃ paramaṃ parastādvidāma devaṃ bhuvaneśvareśvaram // ŚivP_7.1,6.58cd/

na tasya vidyeta kāryaṃ kāraṇaṃ ca na vidyate // ŚivP_7.1,6.59ab/

na tatsamo 'dhikaścāpi kvacijjagati dṛśyate // ŚivP_7.1,6.59cd/

parāsya vividhā śaktiḥ śrutau svābhāvikī śrutā // ŚivP_7.1,6.60ab/

jñānaṃ balaṃ kriyā caiva yābhyo viśvamidaṃ kṛtam // ŚivP_7.1,6.60cd/

tasyāsti patiḥ kaścinnaiva liṃgaṃ na ceśitā // ŚivP_7.1,6.61ab/

kāraṇaṃ kāraṇānāṃ ca sa teṣāmadhipādhipaḥ // ŚivP_7.1,6.61cd/

na cāsya janitā kaścinna ca janma kutaścana // ŚivP_7.1,6.62ab/

na janmahetavastadvanmalamāyādisaṃjñakāḥ // ŚivP_7.1,6.62cd/

sa ekassarvabhūteṣu gūḍho vyāptaśca viśvataḥ // ŚivP_7.1,6.63ab/

sarvabhūtāṃtarātmā ca dharmādhyakṣassa kathyate // ŚivP_7.1,6.63cd/

sarvabhūtādhivāsaśca sākṣī cetā ca nirguṇaḥ // ŚivP_7.1,6.64ab/

eko vaśī niṣkriyāṇāṃ bahūnāṃ vivaśātmanām // ŚivP_7.1,6.64cd/

nityānāmapyasau nityaścetanānāṃ ca cetanaḥ // ŚivP_7.1,6.65ab/

eko bahūnāṃ cākāmaḥ kāmānīśaḥ prayacchati // ŚivP_7.1,6.65cd/

sāṃkhyayogādhigamyaṃ yatkāraṇaṃ jagatāṃ patim // ŚivP_7.1,6.66ab/

jñātvā devaṃ paśuḥ pāśaissarvaireva vimucyate // ŚivP_7.1,6.66cd/

viśvakṛdviśvavitsvātmayonijñaḥ kālakṛdguṇī // ŚivP_7.1,6.67ab/

pradhānaḥ kṣetrajñapatirguṇeśaḥ pāśamocakaḥ // ŚivP_7.1,6.67cd/

brahmāṇaṃ vidadhe pūrvaṃ vedāṃścopādiśatsvayam // ŚivP_7.1,6.68ab/

yo devastamahaṃ buddhvā svātmabuddhiprasādataḥ // ŚivP_7.1,6.68cd/

mumukṣurasmātsaṃsārātprapadye śaraṇaṃ śivam // ŚivP_7.1,6.69ab/

niṣphalaṃ niṣkriyaṃ śāṃtaṃ niravadyaṃ niraṃjanam // ŚivP_7.1,6.69cd/

amṛtasya paraṃ setuṃ dagdheṃdhanamivānilam // ŚivP_7.1,6.70ab/

yadā carmavadākāśaṃ veṣṭayiṣyaṃti mānavāḥ // ŚivP_7.1,6.70cd/

tadā śivamavijñāya duḥkhasyāṃto bhaviṣyati // ŚivP_7.1,6.71ab/

tapaḥprabhāvāddevasya prasādācca maharṣayaḥ // ŚivP_7.1,6.72ab/

atyāśramocitajñānaṃ pavitraṃ pāpanāśanam // ŚivP_7.1,6.72cd/

vedāṃte paramaṃ guhyaṃ purākalpapracoditam // ŚivP_7.1,6.73ab/

brahmaṇo vadanāllabdhaṃ mayedaṃ bhāgyagauravāt // ŚivP_7.1,6.73cd/

nāpraśāṃtāya dātavyametajjñānamanuttamam // ŚivP_7.1,6.74ab/

na putrāyāśuvṛttāya nāśiṣyāya ca sarvathā // ŚivP_7.1,6.74cd/

yasya deve parābhaktiryathā deve tathā gurau // ŚivP_7.1,6.75ab/

tasyaite kathitāhyarthāḥ prakāśaṃte mahātmanaḥ // ŚivP_7.1,6.75cd/

ataśca saṃkṣepamidaṃ śṛṇudhvaṃ śivaḥ parastātprakṛteśca puṃsaḥ // ŚivP_7.1,6.76ab/

sa sargakāle ca karoti sarvaṃ saṃhārakāle punarādadāti // ŚivP_7.1,6.76cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ 509b

Chapter 7 munaya ūcuḥ

kālādutpadyate sarvaṃ kāladeva vipadyate // ŚivP_7.1,7.1ab/

na kālanirapekṣaṃ hi kvacitkiṃcana vidyate // ŚivP_7.1,7.1cd/

yadāsyāṃtargataṃ viśvaṃ śaśvatsaṃsāramaṇḍalam // ŚivP_7.1,7.2ab/

sargasaṃhṛtimudrābhyāṃ cakravatparivartate // ŚivP_7.1,7.2cd/

brahmā hariśca rudraśca tathānye ca surāsurāḥ // ŚivP_7.1,7.3ab/

yatkṛtāṃ niyatiṃ prāpya prabhavo nātivartitum // ŚivP_7.1,7.3cd/

bhūtabhavyabhaviṣyādyairvibhajya jarayan prajāḥ // ŚivP_7.1,7.4ab/

atiprabhuriti svairaṃ vartate 'tibhayaṃkaraḥ // ŚivP_7.1,7.4cd/

ka eṣa bhagavān kālaḥ kasya vā vaśavartyayam // ŚivP_7.1,7.5ab/

ka evāsya vaśe na syātkathayaitadvicakṣaṇa // ŚivP_7.1,7.5cd/

vāyuruvāca

kālakāṣṭhānimeṣādikalākalitavigraham // ŚivP_7.1,7.6ab/

kālātmeti samākhyātaṃ tejo māheśvaraṃ param // ŚivP_7.1,7.6cd/

yadalaṃghyamaśeṣasya sthāvarasya carasya ca // ŚivP_7.1,7.7ab/

niyogarūpamīśasya balaṃ viśvaniyāmakam // ŚivP_7.1,7.7cd/

tasyāṃśāṃśamayī muktiḥ kālātmani mahātmani // ŚivP_7.1,7.8ab/

tato niṣkramya saṃkrāṃtā visṛṣṭāgrerivāyasī // ŚivP_7.1,7.8cd/

tasmātkālavaśe viśvaṃ na sa viśvavaśe sthitaḥ // ŚivP_7.1,7.9ab/

śivasya tu vaśe kālo na kālasya vaśe śivaḥ // ŚivP_7.1,7.9cd/

yato 'pratihataṃ śārvaṃ tejaḥ kāle pratiṣṭhitam // ŚivP_7.1,7.10ab/

mahatī tena kālasya maryādā hi duratyayā // ŚivP_7.1,7.10cd/

kālaṃ prajñāviśeṣeṇa ko 'tivartitumarhati // ŚivP_7.1,7.11ab/

kālena tu kṛtaṃ karma na kaścidativartate // ŚivP_7.1,7.11cd/

ekacchatrāṃ mahīṃ kṛtsnāṃ ye parākramya śāsati // ŚivP_7.1,7.12ab/

te 'pi naivātivartaṃte kālavelāmivābdhayaḥ // ŚivP_7.1,7.12cd/

ye nigṛhyeṃdriyagrāmaṃ jayaṃti sakalaṃ jagat // ŚivP_7.1,7.13ab/

na jayaṃtyapi te kālaṃ kālo jayati tānapi // ŚivP_7.1,7.13cd/

āyurvedavido vaidyāstvanuṣṭhitarasāyanāḥ // ŚivP_7.1,7.14ab/

na mṛtyumativartaṃte kālo hi duratikramaḥ // ŚivP_7.1,7.14cd/

śriyā rūpeṇa śīlena balena ca kulena ca // ŚivP_7.1,7.15ab/

anyacciṃtayate jaṃtuḥ kālo 'nyatkurute balāt // ŚivP_7.1,7.15cd/

apriyaiśca priyaiścaiva hyaciṃtitagamāgamaiḥ // ŚivP_7.1,7.16ab/

saṃyojayati bhūtāni viyojayati ceśvaraḥ // ŚivP_7.1,7.16cd/

yadaiva duḥkhitaḥ kaścittadaiva sukhitaḥ paraḥ // ŚivP_7.1,7.17ab/

durvijñeyasvabhāvasya kālāsyāho vicitratā // ŚivP_7.1,7.17cd/

yo yuvā sa bhavedvṛddho yo balīyānsa durbalaḥ // ŚivP_7.1,7.18ab/

yaḥ śrīmānso 'pi niḥśrīkaḥ kālaścitragatirdvijā // ŚivP_7.1,7.18cd/

nābhijātyaṃ na vai śīlaṃ na balaṃ na ca naipuṇam // ŚivP_7.1,7.19ab/

bhavetkāryāya paryāptaṃ kālaśca hyanirodhakaḥ // ŚivP_7.1,7.19cd/

ye sanāthāśca dātāro gītavādyairupasthitāḥ // ŚivP_7.1,7.20ab/

ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ // ŚivP_7.1,7.20cd/

phalaṃtyakāle na rasāyanāni samyakprayuktānyapi cauṣadhāni // ŚivP_7.1,7.21ab/

tānyeva kālena samāhṛtāni siddhiṃ prayāṃtyāśu sukhaṃ diśaṃti // ŚivP_7.1,7.21cd/

510a

nākālato 'yaṃ mriyate jāyate vā nākālataḥ puṣṭimagryāmupaiti // ŚivP_7.1,7.22ab/
nākālataḥ sukhitaṃ duḥkhitaṃ vā nākālikaṃ vastu samasti kiṃcit // ŚivP_7.1,7.22cd/
kālena śītaḥ prativāti vātaḥkālena vṛṣṭirjaladānupaiti // ŚivP_7.1,7.23ab/
kālena coṣmā praśamaṃ prayāti kālena sarvaṃ saphalatvameti // ŚivP_7.1,7.23cd/
kālaśca sarvasya bhavasya hetuḥ kālena sasyāni bhavaṃti nityam // ŚivP_7.1,7.24ab/
kālena sasyāni layaṃ prayāṃti kālena saṃjīvati jīvalokaḥ // ŚivP_7.1,7.24cd/
itthaṃ kālātmanastattvaṃ yo vijānāti tattvataḥ // ŚivP_7.1,7.25ab/
kālātmānamatikramya kālātītaṃ sa paśyati // ŚivP_7.1,7.25cd/
na yasya kālo na ca baṃdhamuktī na yaḥ pumānna prakṛtirna viśvam // ŚivP_7.1,7.26ab/
vicitrarūpāya śivāya tasmai namaḥparasmai parameśvarāya // ŚivP_7.1,7.26cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe kālamahimavarṇanaṃ nāma saptamo 'dhyāyaḥ

Chapter 8 ṛṣaya ūcuḥ

kena mānena kālesminnāyussaṃkhyā prakalpyate // ŚivP_7.1,8.1ab/

saṃkhyārūpasya kālasya kaḥ punaḥ paramo 'vadhiḥ // ŚivP_7.1,8.1cd/

vāyuruvāca

āyuṣo 'tra nimeṣākhyamādyamānaṃ pracakṣate // ŚivP_7.1,8.2ab/

saṃkhyārūpasya kālasya śāṃttvatītakalāvadhi // ŚivP_7.1,8.2cd/

akṣipakṣmaparikṣepo nimeṣaḥ parikalpitaḥ // ŚivP_7.1,8.3ab/

tādṛśānāṃ nimeṣāṇāṃ kāṣṭhā daśa ca pañca ca // ŚivP_7.1,8.3cd/

kāṣṭhāṃstriṃśatkalā nāma kalāṃstriṃśanmuhūrtakaḥ // ŚivP_7.1,8.4ab/

muhūrtānāmapi triṃśadahorātraṃ pracakṣate // ŚivP_7.1,8.4cd/

triṃśatsaṃkhyairahorātrairmāsaḥ pakṣadvayātmakaḥ // ŚivP_7.1,8.5ab/

jñeyaṃ pitryamahorātraṃ māsaḥ kṛṣṇasitātmakaḥ // ŚivP_7.1,8.6ab/

māsaistairayanaṃ ṣaḍbhirvarṣaṃ dve cāyanaṃ matam // ŚivP_7.1,8.7ab/

laukikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ // ŚivP_7.1,8.7cd/

etaddivyamahorātramiti śāstrasya niścayaḥ // ŚivP_7.1,8.8ab/

dakṣiṇaṃ cāyanaṃ rātristathodagayanaṃ dinam // ŚivP_7.1,8.8cd/

māsastriṃśadahorātrairdivyo mānuṣavatsmṛtaḥ // ŚivP_7.1,8.9ab/

saṃvatsaro 'pi devānāṃ māsairdvādaśabhistathā // ŚivP_7.1,8.9cd/

trīṇi varṣaśatānyeva ṣaṣṭivarṣayutānyapi // ŚivP_7.1,8.10ab/

divyassaṃvatsaro jñeyo mānuṣeṇa prakīrtitaḥ // ŚivP_7.1,8.10cd/

divyenaiva pramāṇena yugasaṃkhyā pravartate // ŚivP_7.1,8.11ab/

catvāri bhārate varṣe yugāni kavayo viduḥ // ŚivP_7.1,8.11cd/

pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate // ŚivP_7.1,8.12ab/

dvāparaṃ ca kaliścaiva yugānyetāni kṛtsnaśaḥ // ŚivP_7.1,8.12cd/

catvāri tu sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam // ŚivP_7.1,8.13ab/

tasya tāvacchatīsaṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // ŚivP_7.1,8.13cd/

itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu // ŚivP_7.1,8.14ab/

ekāpāyena vartaṃte sahasrāṇi śatāni ca // ŚivP_7.1,8.14cd/

etaddvādaśasāhasraṃ sādhikaṃ ca caturyugam // ŚivP_7.1,8.15ab/

caturyugasahasraṃ yatsaṃkalpa iti kathyate // ŚivP_7.1,8.15cd/

caturyugaikasaptatyā manoraṃtaramucyate // ŚivP_7.1,8.16ab/

kalpe caturdaśaikasminmanūnāṃ parivṛttayaḥ // ŚivP_7.1,8.16cd/

etena kramayogena kalpamanvaṃtarāṇi ca // ŚivP_7.1,8.17ab/

saprajāni vyatītāni śataśo 'tha sahasraśaḥ // ŚivP_7.1,8.17cd/

ajñeyatvācca sarveṣāmasaṃkhyeyatayā punaḥ // ŚivP_7.1,8.18ab/

śakyo naivānupūrvyādvai teṣāṃ vaktuṃ suvistaraḥ // ŚivP_7.1,8.18cd/

kalpo nāma divā prokto brahmaṇo 'vyaktajanmanaḥ // ŚivP_7.1,8.19ab/

kalpānāṃ vai sahasraṃ ca brāhmaṃ varṣamihocyate // ŚivP_7.1,8.19cd/

varṣāṇāmaṣṭasāhasraṃ yacca tadbrahmaṇo yugam // ŚivP_7.1,8.20ab/

savanaṃ yugasāhasraṃ brahmaṇaḥ padmajanmanaḥ // ŚivP_7.1,8.20cd/

savanānāṃ sahasraṃ ca triguṇaṃ trivṛtaṃ tathā // ŚivP_7.1,8.21ab/

kalpyate sakalaḥ kālo brahmaṇaḥ parameṣṭhinaḥ // ŚivP_7.1,8.21cd/

tasya vai divase yāṃti caturdaśa puraṃdarāḥ // ŚivP_7.1,8.22ab/

śatāni māse catvāri viṃśatyā sahitāni ca // ŚivP_7.1,8.22cd/

abde pañca sahasrāṇi catvāriṃśadyutāni ca // ŚivP_7.1,8.23ab/

catvāriṃśatsahasrāṇi pañca lakṣāṇi cāyuṣi // ŚivP_7.1,8.23cd/

brahmā viṣṇordine caiko viṣṇū rudradine tathā // ŚivP_7.1,8.24ab/

īśvarasya dine rudrassadākhyasya tatheśvaraḥ // ŚivP_7.1,8.24cd/

sākṣācchivasya tatsaṃkhyastathā so 'pi sadāśivaḥ // ŚivP_7.1,8.25ab/

catvāriṃśatsahasrāṇi pañcalakṣāṇi cāyuṣi // ŚivP_7.1,8.25cd/

tasminsākṣācchivenaiṣa kālātmā sampravartate // ŚivP_7.1,8.26*1ab/

yattatsṛṣṭessamākhyātaṃ kālāntaramiha dvijāḥ // ŚivP_7.1,8.26*1cd/

etatkālāntaraṃ jñeyamaharvai pārameśvaram // ŚivP_7.1,8.26*2ab/

rātriśca tāvatī jñeyā parameśasya kṛtsnaśaḥ // ŚivP_7.1,8.26*2cd/

ahastasya tu yā sṛṣṭī rātriśca pralayaḥ smṛtaḥ // ŚivP_7.1,8.27ab/

aharna vidyate tasya na rātririti dhārayet // ŚivP_7.1,8.27cd/

eṣopacāraḥ kriyate lokānāṃ hitakāmyayā // ŚivP_7.1,8.28ab/

prajāḥ prajānāṃ patayo mūrtayaśca surāsurāḥ // ŚivP_7.1,8.28cd/

indriyāṇīndriyārthāśca mahābhūtāni pañca ca // ŚivP_7.1,8.29ab/

tanmātrāṇyatha bhūtādirbuddhiśca saha daivataḥ // ŚivP_7.1,8.29cd/

ahastiṣṭhaṃti sarvāṇi pārameśasya dhīmataḥ // ŚivP_7.1,8.30ab/

aharaṃte pralīyante rātryante viśvasaṃbhavaḥ // ŚivP_7.1,8.30cd/

yo viśvātmā karmakālasvabhāvādyarthe śaktiryasya nollaṃghanīyā // ŚivP_7.1,8.31ab/

yasyaivājñādhīnametatsamastaṃ namastasmai mahate śaṃkarāya // ŚivP_7.1,8.31cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvabhāge kālaprabhāve tridevāyurvarṇanaṃ nāmāṣṭamo 'dhyāyaḥ

Chapter 9 munaya ūcuḥ

kathaṃ jagadidaṃ kṛtsnaṃ vidhāya ca nidhāya ca // ŚivP_7.1,9.1ab/

ājñayā paramāṃ krīḍāṃ karoti parameśvaraḥ // ŚivP_7.1,9.1cd/

kiṃ tatprathamasaṃbhūtaṃ kenedamakhilaṃ tatam // ŚivP_7.1,9.2ab/

kenā vā punarevedaṃ grasyate pṛthukukṣiṇā // ŚivP_7.1,9.2cd/

vāyuruvāca

śaktiḥ prathamasambhūtā śāṃtyatītapadottarā // ŚivP_7.1,9.3ab/

tato māyā tato 'vyaktaṃ śivācchaktimataḥ prabhoḥ // ŚivP_7.1,9.3cd/

511a

śāntyatītapadaṃ śaktestataḥ śāntipadakramāt // ŚivP_7.1,9.4ab/
tato vidyāpadaṃ tasmātpratiṣṭhāpadasaṃbhavaḥ // ŚivP_7.1,9.4cd/
nivṛttipadamutpannaṃ pratiṣṭhāpadataḥ kramāt // ŚivP_7.1,9.5ab/
evamuktā samāsena sṛṣṭirīśvaracoditā // ŚivP_7.1,9.5cd/
ānulomyāttathaiteṣāṃ pratilomyena saṃhṛtiḥ // ŚivP_7.1,9.6ab/
asmātpañcapadoddiṣṭātparassraṣṭā samiṣyate // ŚivP_7.1,9.6cd/
kalābhiḥ pañcabhirvyāptaṃ tasmādviśvamidaṃ jagat // ŚivP_7.1,9.7ab/
avyaktaṃ kāraṇaṃ yattadātmanā samanuṣṭhitam // ŚivP_7.1,9.7cd/
mahadādiviśeṣāṃtaṃ sṛjatītyapi saṃmatam // ŚivP_7.1,9.8ab/
kiṃ tu tatrāpi kartṛtvaṃ nāvyaktasya na cātmanaḥ // ŚivP_7.1,9.8cd/
acetanatvātprakṛterajñatvātpuruṣasya ca // ŚivP_7.1,9.9ab/
pradhānaparamāṇvādi yāvatkiñcidacetanam // ŚivP_7.1,9.9cd/
tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā // ŚivP_7.1,9.10ab/
jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ // ŚivP_7.1,9.10cd/
tasmācchaktassvatantro yaḥ sarvaśaktiśca sarvavit // ŚivP_7.1,9.11ab/
anādinidhanaścāyaṃ mahadaiśvaryasaṃyutaḥ // ŚivP_7.1,9.11cd/
sa eva jagataḥ kartā mahādevo maheśvarāḥ // ŚivP_7.1,9.12ab/
pātā hartā ca sarvasya tataḥ pṛthagananvayaḥ // ŚivP_7.1,9.12cd/
pariṇāmaḥ pradhānasya pravṛttiḥ puruṣasya ca // ŚivP_7.1,9.13ab/
sarvaṃ satyavratasyaiva śāsanena pravartate // ŚivP_7.1,9.13cd/
itīyaṃ śāśvatī niṣṭhā satāṃ manasi vartate // ŚivP_7.1,9.14ab/
na cainaṃ pakṣamāśritya vartate svalpacetanaḥ // ŚivP_7.1,9.14cd/
yāvadādisamāraṃbho yāvadyaḥ pralayo mahān // ŚivP_7.1,9.15ab/
tāvadapyeti sakalaṃ brahmaṇaḥ śāradāṃ śatam // ŚivP_7.1,9.15cd/
paramityāyuṣo nāma brahmaṇo 'vyaktajanmanaḥ // ŚivP_7.1,9.16ab/
tatparākhyaṃ tadardhaṃ ca parārdhamabhidhīyate // ŚivP_7.1,9.16cd/
parārdhadvayakālāṃte pralaye samupasthite // ŚivP_7.1,9.17ab/
avyaktamātmanaḥ kāryamādāyātmani tiṣṭhati // ŚivP_7.1,9.17cd/
ātmanyavasthite 'vyakte vikāre pratisaṃhṛte // ŚivP_7.1,9.18ab/
sādharmyeṇādhitiṣṭhete pradhānapuruṣāvubhau // ŚivP_7.1,9.18cd/
tamaḥ sattvaguṇāvetau samatvena vyavasthitau // ŚivP_7.1,9.19ab/
anudriktāvanantau tāvotaprotau parasparam // ŚivP_7.1,9.19cd/
guṇasāmye tadā tasminnavibhāge tamodaye // ŚivP_7.1,9.20ab/
śāṃtavātaikanīre ca na prājñāyata kiṃcana // ŚivP_7.1,9.20cd/
aprajñāte jagatyasminneka eva maheśvaraḥ // ŚivP_7.1,9.21ab/
upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tataḥ // ŚivP_7.1,9.21cd/
prabhātāyāṃ tu śarvaryāṃ pradhānapuruṣāvubhau // ŚivP_7.1,9.22ab/
praviśya kṣobhayāmāsa māyāyogānmaheśvaraḥ // ŚivP_7.1,9.22cd/
tataḥ punaraśeṣāṇāṃ bhūtānāṃ prabhavāpyayāt // ŚivP_7.1,9.23ab/
avyaktādabhavatsṛṣṭirājñayā parameṣṭhinaḥ // ŚivP_7.1,9.23cd/
viśvottarottaravicitramanorathasya yasyaikaśaktiśakale sakalassamāptaḥ // ŚivP_7.1,9.24ab/
ātmānamadhvapatimadhvavido vadaṃti tasmai namaḥ sakalalokavilakṣaṇāya // ŚivP_7.1,9.24cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvabhāge sṛṣṭipālanapralayakartṛtvavarṇanaṃ nāma navamo 'dhyāyaḥ

Chapter 10 vāyuruvāca

puruṣādhiṣṭhitātpūrvamavyaktādīśvarājñayā // ŚivP_7.1,10.1ab/

buddhyādayo viśeṣāṃtā vikārāścābhavan kramāt // ŚivP_7.1,10.1cd/

tatastebhyo vikārebhyo rudro viṣṇuḥ pitāmahaḥ // ŚivP_7.1,10.2ab/

kāraṇatvena sarveṣāṃ trayo devāḥ prajajñire // ŚivP_7.1,10.2cd/

sarvato bhuvanavyāptiśaktimavyāhatāṃ kvacit // ŚivP_7.1,10.3ab/

jñānamapratimaṃ śaśvadaiśvaryaṃ cāṇimādikam // ŚivP_7.1,10.3cd/

sṛṣṭisthitilayākhyeṣu karmasu triṣu hetutām // ŚivP_7.1,10.4ab/

prabhutvena sahaiteṣāṃ prasīdati maheśvaraḥ // ŚivP_7.1,10.4cd/

kalpāntare punasteṣāmaspardhā buddhimohinām // ŚivP_7.1,10.5ab/

sargarakṣālayācāraṃ pratyekaṃ pradadau ca saḥ // ŚivP_7.1,10.5cd/

ete parasparotpannā dhārayanti parasparam // ŚivP_7.1,10.6ab/

paraspareṇa vardhaṃte parasparamanuvratāḥ // ŚivP_7.1,10.6cd/

kvacidbrahmā kvacidviṣṇuḥ kvacidrudraḥ praśasyate // ŚivP_7.1,10.7ab/

nānena teṣāmādhikyamaiśvaryaṃ cātiricyate // ŚivP_7.1,10.7cd/

mūrkhā niṃdaṃti tānvāgbhiḥ saṃraṃbhābhiniveśinaḥ // ŚivP_7.1,10.8ab/

yātudhānā bhavaṃtyeva piśācāśca na saṃśayaḥ // ŚivP_7.1,10.8cd/

devo guṇatrayātītaścaturvyūho maheśvaraḥ // ŚivP_7.1,10.9ab/

sakalassakalādhāraśakterutpattikāraṇam // ŚivP_7.1,10.9cd/

soyamātmā trayasyāsya prakṛteḥ puruṣasya ca // ŚivP_7.1,10.10ab/

līlākṛtajagatsṛṣṭirīśvaratve vyavasthitaḥ // ŚivP_7.1,10.10cd/

yassarvasmātparo nityo niṣkalaḥ parameśvaraḥ // ŚivP_7.1,10.11ab/

sa eva ca tadādhārastadātmā tadadhiṣṭhitaḥ // ŚivP_7.1,10.11cd/

tasmānmaheśvaraścaiva prakṛtiḥ puruṣastathā // ŚivP_7.1,10.12ab/

sadāśivabhavo viṣṇurbrahmā sarvaśivātmakam // ŚivP_7.1,10.12cd/

pradhānātprathamaṃ jajñe vṛddhiḥ khyātirmatirmahān // ŚivP_7.1,10.13ab/

mahattattvasya saṃkṣobhādahaṃkārastridhā 'bhavat // ŚivP_7.1,10.13cd/

ahaṃkāraśca bhūtāni tanmātrānīṃdriyāṇi ca // ŚivP_7.1,10.14ab/

vaikārikādahaṃkārātsattvodriktāttu sāttvikaḥ // ŚivP_7.1,10.14cd/

vaikārikaḥ sa sargastu yugapatsaṃpravartate // ŚivP_7.1,10.15ab/

buddhīndriyāṇi pañcaiva pañcakarmeṃdriyāṇi ca // ŚivP_7.1,10.15cd/

ekādaśaṃ manastatra svaguṇenobhayātmakam // ŚivP_7.1,10.16ab/

tamoyuktādahaṃkārādbhūtatanmātrasaṃbhavaḥ // ŚivP_7.1,10.16cd/

bhūtānāmādibhūtatvādbhūtādiḥ kathyate tu saḥ // ŚivP_7.1,10.17ab/

bhūtādeśśabdamātraṃ syāttatra cākāśasaṃbhavaḥ // ŚivP_7.1,10.17cd/

ākāśātsparśa utpannaḥ sparśādvāyusamudbhavaḥ // ŚivP_7.1,10.18ab/

vāyo rūpaṃ tatastejastejaso rasasaṃbhavaḥ // ŚivP_7.1,10.18cd/

rasādāpassamutpannāstebhyo gandhasamudbhavaḥ // ŚivP_7.1,10.19ab/

gandhācca pṛthivī jātā bhūtebhyonyaccarācaram // ŚivP_7.1,10.19cd/

puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca // ŚivP_7.1,10.20ab/

mahadādiviśeṣāntā hyaṇḍamutpādayanti te // ŚivP_7.1,10.20cd/

512a

tatra kāryaṃ ca karaṇaṃ saṃsiddhaṃ brahmaṇo yadā // ŚivP_7.1,10.21ab/

tadaṃḍe supravṛddho 'bhūt kṣetrajño brahmasaṃjñitaḥ // ŚivP_7.1,10.21cd/

sa vai śarīrī prathamaḥ sa vai puruṣa ucyate // ŚivP_7.1,10.22ab/

ādikartā sa bhūtānāṃ brahmāgre samavartata // ŚivP_7.1,10.22cd/

tasyeśvarasya pratimā jñānavairāgyalakṣaṇā // ŚivP_7.1,10.23ab/

dharmaiśvaryakarī buddhirbrāhmī yajñe 'bhimāninaḥ // ŚivP_7.1,10.23cd/

avyaktājjāyate tasya manasā yadyadīpsitam // ŚivP_7.1,10.24ab/

vaśī vikṛtvāttraiguṇyātsāpekṣatvātsvabhāvataḥ // ŚivP_7.1,10.24cd/

tridhā vibhajya cātmānaṃ trailokye saṃpravartate // ŚivP_7.1,10.25ab/

sṛjate grasate caiva vīkṣate ca tribhissvayam // ŚivP_7.1,10.25cd/

caturmukhastu brahmatve kālatve cāṃtakassmṛtaḥ // ŚivP_7.1,10.26ab/

sahasramūrdhā puruṣastisrovasthāssvayaṃbhuvaḥ // ŚivP_7.1,10.26cd/

sattvaṃ rajaśca brahmā ca kālatve ca tamo rajaḥ // ŚivP_7.1,10.27ab/

viṣṇutve kevalaṃ sattvaṃ guṇavṛddhistridhā vibhau // ŚivP_7.1,10.27cd/

brahmatve sṛjate lokān kālatve saṃkṣipatyapi // ŚivP_7.1,10.28ab/

puruṣatve 'tyudāsīnaḥ karma ca trividhaṃ vibhoḥ // ŚivP_7.1,10.28cd/

evaṃ tridhā vibhinnatvādbrahmā triguṇa ucyate // ŚivP_7.1,10.29ab/

caturdhā pravibhaktatvāccāturvyūhaḥ prakīrtitaḥ // ŚivP_7.1,10.29cd/

āditvādādidevo 'sāvajātatvādajaḥ smṛtaḥ // ŚivP_7.1,10.30ab/

pāti yasmātprajāḥ sarvāḥ prajāpatiriti smṛtaḥ // ŚivP_7.1,10.30cd/

hiraṇmayastu yo merustasyolbaṃ sumahātmanaḥ // ŚivP_7.1,10.31ab/

garbhodakaṃ samudrāśca jarāyuścā 'pi parvatāḥ // ŚivP_7.1,10.31cd/

tasminnaṃḍe tvime lokā aṃtarviśvamidaṃ jagat // ŚivP_7.1,10.32ab/

caṃdrādityau sanakṣatrau sagrahau saha vāyunā // ŚivP_7.1,10.32cd/

adbhirdaśaguṇābhistu bāhyatoṇḍaṃ samāvṛtam // ŚivP_7.1,10.33ab/

āpo daśaguṇenaiva tejasā bahirāvṛtāḥ // ŚivP_7.1,10.33cd/

tejo daśaguṇenaiva vāyunā bahirāvṛtam // ŚivP_7.1,10.34ab/

ākāśenāvṛto vāyuḥ khaṃ ca bhūtādināvṛtam // ŚivP_7.1,10.34cd/

bhūtādirmahatā tadvadavyaktenāvṛto mahān // ŚivP_7.1,10.35ab/

etairāvaraṇairaṇḍaṃ saptabhirbahirāvṛtam // ŚivP_7.1,10.35cd/

etadāvṛttya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ // ŚivP_7.1,10.36ab/

sṛṣṭipālanavidhvaṃsakarmakartryo dvijottamāḥ // ŚivP_7.1,10.36cd/

evaṃ parasparotpannā dhārayaṃti parasparam // ŚivP_7.1,10.37ab/

ādhārādheyabhāvena vikārāstu vikāriṣu // ŚivP_7.1,10.37cd/

kūrmoṃgāni yathā pūrvaṃ prasārya viniyacchati // ŚivP_7.1,10.38ab/

vikārāṃśca tathā 'vyaktaṃ sṛṣṭvā bhūyo niyacchati // ŚivP_7.1,10.38cd/

avyaktaprabhavaṃ sarvamānulomyena jāyate // ŚivP_7.1,10.39ab/

prāpte pralayakāle tu pratilomyenulīyate // ŚivP_7.1,10.39cd/

guṇāḥ kālavaśādeva bhavaṃti viṣamāḥ samāḥ // ŚivP_7.1,10.40ab/

guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate // ŚivP_7.1,10.40cd/

tadidaṃ brahmaṇo yoniretadaṃḍaṃ ghanaṃ mahat // ŚivP_7.1,10.41ab/

brahmaṇaḥ kṣetramuddiṣṭaṃ brahmā kṣetrajña ucyate // ŚivP_7.1,10.41cd/

itīdṛśānāmaṇḍānāṃ koṭyo jñeyāḥ sahasraśaḥ // ŚivP_7.1,10.42ab/

sarvagatvātpradhānasya tiryagūrdhvamadhaḥ sthitāḥ // ŚivP_7.1,10.42cd/

512b

tatra tatra caturvaktrā brahmāṇo harayo bhavāḥ // ŚivP_7.1,10.43ab/
sṛṣṭā pradhānena tathā labdhvā śaṃbhostu sannidhim // ŚivP_7.1,10.43cd/
maheśvaraḥ parovyaktādaṃḍamavyaktasaṃbhavam // ŚivP_7.1,10.44ab/
aṇḍājjajñe vibhurbrahmā lokāstena kṛtāstvime // ŚivP_7.1,10.44cd/
abuddhipūrvaḥ kathito mayaiṣa pradhānasargaḥ prathamaḥ pravṛtaḥ // ŚivP_7.1,10.45ab/
ātyaṃtikaśca pralayontakāle līlākṛtaḥ kevalamīśvarasya // ŚivP_7.1,10.45cd/
yattatsmṛtaṃ kāraṇamaprameyaṃ brahmā pradhānaṃ prakṛteḥ prasūtiḥ // ŚivP_7.1,10.46ab/
anādimadhyāntamanantavīryaṃ śuklaṃ suraktaṃ puruṣeṇa yuktam // ŚivP_7.1,10.46cd/
utpādakatvādrajasotirekāllokasya saṃtānavivṛddhihetūn // ŚivP_7.1,10.47ab/
aṣṭau vikārānapi cādikāle sṛṣṭvā samaśnāti tathāṃtakāle // ŚivP_7.1,10.47cd/
prakṛtyavasthāpitakāraṇānāṃ yā ca sthitiryā ca punaḥ pravṛttiḥ // ŚivP_7.1,10.48ab/
tatsarvamaprākṛtavaibhavasya saṃkalpamātreṇa maheśvarasya // ŚivP_7.1,10.48cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ brahmāṃḍasthitivarṇanaṃ nāma daśamo 'dhyāyaḥ

Chapter 11 munaya ūcuḥ

manvaṃtarāṇi sarvāṇi kalpabhedāṃśca sarvaśaḥ // ŚivP_7.1,11.1ab/

teṣvevāṃtarasargaṃ ca pratisargaṃ ca no vada // ŚivP_7.1,11.1cd/

vāyuruvāca

kālasaṃkhyāvivṛttasya parārdho brahmaṇassmṛtaḥ // ŚivP_7.1,11.2ab/

tāvāṃścaivāsya kālonyastasyāṃte pratisṛjyate // ŚivP_7.1,11.2cd/

divase divase tasya brahmaṇaḥ pūrvajanmanaḥ // ŚivP_7.1,11.3ab/

caturdaśamahābhāgā manūnāṃ parivṛttayaḥ // ŚivP_7.1,11.3cd/

anāditvādanaṃtatvādajñeyatvācca kṛtsnaśaḥ // ŚivP_7.1,11.4ab/

manvaṃtarāṇi kalpāśca na śakyā vacanātpṛthak // ŚivP_7.1,11.4cd/

ukteṣvapi ca sarveṣu śṛṇvatāṃ vo vaco mama // ŚivP_7.1,11.5ab/

kimihāsti phalaṃ tasmānna pṛthak vaktumutsahe // ŚivP_7.1,11.5cd/

ya eva khalu kalpeṣu kalpaḥ saṃprati vartate // ŚivP_7.1,11.6ab/

tatra saṃkṣipya vartaṃte sṛṣṭayaḥ pratisṛṣṭayaḥ // ŚivP_7.1,11.6cd/

yastvayaṃ vartate kalpo vārāho nāma nāmataḥ // ŚivP_7.1,11.7ab/

asminnapi dvijaśreṣṭhā manavastu caturdaśa // ŚivP_7.1,11.7cd/

svāyaṃbhuvādayassapta sapta sāvarṇikādayaḥ // ŚivP_7.1,11.8ab/

teṣu vaivasvato nāma saptamo vartate manuḥ // ŚivP_7.1,11.8cd/

manvaṃtareṣu sarveṣu sargasaṃhāravṛttayaḥ // ŚivP_7.1,11.9ab/

prāyaḥ samābhavaṃtīti tarkaḥ kāryo vijānatā // ŚivP_7.1,11.9cd/

pūrvakalpe parāvṛtte pravṛtte kālamārute // ŚivP_7.1,11.10ab/

samunmūlitamūleṣu vṛkṣeṣu ca vaneṣu ca // ŚivP_7.1,11.10cd/

jagaṃti tṛṇavaktrīṇi deve dahati pāvake // ŚivP_7.1,11.11ab/

vṛṣṭyā bhuvi niṣiktāyāṃ viveleṣvarṇaveṣu ca // ŚivP_7.1,11.11cd/

dikṣu sarvāsu magnāsu vāripūre mahīyasi // ŚivP_7.1,11.12ab/

tadadbhiścaṭulākṣepaistaraṃgabhujamaṇḍalaiḥ // ŚivP_7.1,11.12cd/

prārabdhacaṇḍanṛtyeṣu tataḥ pralayavāriṣu // ŚivP_7.1,11.13ab/

brahmā nārāyaṇo bhūtvā suṣvāpa salile sukham // ŚivP_7.1,11.13cd/

513a

imaṃ codāharanmaṃtraṃ ślokaṃ nārāyaṇaṃ prati // ŚivP_7.1,11.14ab/
taṃ śṛṇudhvaṃ muniśreṣṭhāstadarthaṃ cākṣarāśrayam // ŚivP_7.1,11.14cd/
āpo nārā iti proktā āpo vai narasūnavaḥ // ŚivP_7.1,11.15ab/
ayanaṃ tasya tā yasmāttena nārāyaṇaḥ smṛtaḥ // ŚivP_7.1,11.15cd/
śivayogamayīṃ nidrāṃ kurvantaṃ tridaśeśvaram // ŚivP_7.1,11.16ab/
baddhāṃjali puṭāssiddhā janalokanivāsinaḥ // ŚivP_7.1,11.16cd/
stotraiḥ prabodhayāmāsuḥ prabhātasamaye surāḥ // ŚivP_7.1,11.17ab/
yathā sṛṣṭyādisamaye īśvaraṃ śrutayaḥ purā // ŚivP_7.1,11.17cd/
tataḥ prabuddha utthāya śayanāttoyamadhyagāt // ŚivP_7.1,11.18ab/
udaikṣata diśaḥ sarvā yoganidrālasekṣaṇaḥ // ŚivP_7.1,11.18cd/
nāpaśyatsa tadā kiṃcitsvātmano vyatireki yat // ŚivP_7.1,11.19ab/
savismaya ivāsīnaḥ parāṃ ciṃtāmupāgamat // ŚivP_7.1,11.19cd/
kva sā bhagavatī yā tu manojñā mahatī mahī // ŚivP_7.1,11.20ab/
nānāvidhamahāśailanadīnagarakānanā // ŚivP_7.1,11.20cd/
evaṃ saṃciṃtayanbrahmā bubudhe naiva bhūsthitim // ŚivP_7.1,11.21ab/
tadā sasmāra pitaraṃ bhagavaṃtaṃ trilocanam // ŚivP_7.1,11.21cd/
smaraṇāddevadevasya bhavasyāmitatejasaḥ // ŚivP_7.1,11.22ab/
jñātavānsalile magnāṃ dharaṇīṃ dharaṇīpatiḥ // ŚivP_7.1,11.22cd/
tato bhūmessamuddhāraṃ kartukāmaḥ prajāpatiḥ // ŚivP_7.1,11.23ab/
jalakrīḍocitaṃ divyaṃ vārāhaṃ rūpamasmarat // ŚivP_7.1,11.23cd/
mahāparvatavarṣmāṇaṃ mahājaladaniḥsvanam // ŚivP_7.1,11.24ab/
nīlameghapratīkāśaṃ dīptaśabdaṃ bhayānakam // ŚivP_7.1,11.24cd/
pīnavṛttaghanaskaṃdhapīnonnatakaṭītaṭam // ŚivP_7.1,11.25ab/
hrasvavṛttorujaṃghāgraṃ sutīkṣṇapuramaṇḍalam // ŚivP_7.1,11.25cd/
padmarāgamaṇiprakhyaṃ vṛttabhīṣaṇalocanam // ŚivP_7.1,11.26ab/
vṛttadīrghamahāgātraṃ stabdhakarṇasthalojjvalam // ŚivP_7.1,11.26cd/
udīrṇocchvāsaniśvāsaghūrṇitapralayārṇavam // ŚivP_7.1,11.27ab/
visphuratsusaṭācchannakapolaskaṃdhabaṃdhuram // ŚivP_7.1,11.27cd/
maṇibhirbhūṣaṇaiścitrairmahāratnaiḥpariṣkṛtam // ŚivP_7.1,11.28ab/
virājamānaṃ vidyudbhirmeghasaṃghamivonnatam // ŚivP_7.1,11.28cd/
āsthāya vipulaṃ rūpaṃ vārāhamamitaṃ vidhiḥ // ŚivP_7.1,11.29ab/
pṛthivyuddharaṇārthāya praviveśa rasātalam // ŚivP_7.1,11.29cd/
sa tadā śuśubhe 'tīva sūkaro girisaṃnibhaḥ // ŚivP_7.1,11.30ab/
liṃgākṛtermaheśasya pādamūlaṃ gato yathā // ŚivP_7.1,11.30cd/
tatassa salile magnāṃ pṛthivīṃ pṛthivīṃdharaḥ // ŚivP_7.1,11.31ab/
uddhṛtyāliṃgya daṃṣṭrābhyāmunmamajja rasātalāt // ŚivP_7.1,11.31cd/
taṃ dṛṣṭvā munayassiddhā janalokanivāsinaḥ // ŚivP_7.1,11.32ab/
mumudurnanṛturmūrdhni tasya puṣpairavākiran // ŚivP_7.1,11.32cd/
vapurmahāvarāhasya śuśubhe puṣpasaṃvṛtam // ŚivP_7.1,11.33ab/
patadbhiriva khadyotaiḥ prāśuraṃjanaparvataḥ // ŚivP_7.1,11.33cd/
tataḥ saṃsthānamānīya varāho mahatīṃ mahīm // ŚivP_7.1,11.34ab/
svameva rūpamāsthāya sthāpayāmāsa vai vibhuḥ // ŚivP_7.1,11.34cd/
pṛthivīṃ ca samīkṛtya pṛthivyāṃ sthāpayangirīn // ŚivP_7.1,11.35ab/

513b

bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat // ŚivP_7.1,11.35cd/
iti saha mahatīṃ mahīṃ mahīdhraiḥ pralayamahājaladheradhaḥsthamadhyāt // ŚivP_7.1,11.36ab/
upari ca viniveśya viśvakarmā caramacaraṃ ca jagatsasarja bhūyaḥ // ŚivP_7.1,11.36cd/

iti śrīśivamahāpurāṇe saptamyāṃ vā-- pū-- sṛṣṭyādivarṇanaṃ nāmaikādaśo 'dhyāyaḥ

Chapter 12 vāyuruvāca

sargaṃ ciṃtayatastasya tadā vai buddhipūrvakam // ŚivP_7.1,12.1ab/

pradhyānakāle mohastu prādurbhūtastamomayaḥ // ŚivP_7.1,12.1cd/

tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ // ŚivP_7.1,12.2ab/

avidyā pañcamī caiṣā prādurbhūtā mahātmanaḥ // ŚivP_7.1,12.2cd/

pañcadhā 'vasthitaḥ sargo dhyāyatastvabhimāninaḥ // ŚivP_7.1,12.3ab/

sarvatastamasātīva bījakumbhavadāvṛtaḥ // ŚivP_7.1,12.3cd/

bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca // ŚivP_7.1,12.4ab/

tasmātteṣāṃ vṛtā buddhirmukhāni karaṇāni ca // ŚivP_7.1,12.4cd/

tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ // ŚivP_7.1,12.5ab/

taṃ dṛṣṭvā 'sādhakaṃ brahmā prathamaṃ sargamīdṛśam // ŚivP_7.1,12.5cd/

aprasannamanā bhūtvā dvitīyaṃ so 'bhyamanyata // ŚivP_7.1,12.6ab/

tasyābhidhāyataḥ sargaṃ tiryaksroto 'bhyavartata // ŚivP_7.1,12.6cd/

antaḥprakāśāstiryaṃca āvṛtāśca bahiḥ punaḥ // ŚivP_7.1,12.7ab/

paśvātmānastato jātā utpathagrāhiṇaśca te // ŚivP_7.1,12.7cd/

tamapyasādhakaṃ jñātvā sargamanyamamanyata // ŚivP_7.1,12.8ab/

tadordhvasrotaso vṛtto devasargastu sāttvikaḥ // ŚivP_7.1,12.8cd/

te sukhaprītibahulā bahirantaśca nāvṛtāḥ // ŚivP_7.1,12.9ab/

prakāśā bahirantaścasvabhāvādeva saṃjñitāḥ // ŚivP_7.1,12.9cd/

tato 'bhidhyāyatovyaktādarvāksrotastu sādhakaḥ // ŚivP_7.1,12.10ab/

manuṣyanāmā sañjātaḥ sargo duḥkhasamutkaṭaḥ // ŚivP_7.1,12.10cd/

prakāśābahirantaste tamodriktā rajo 'dhikāḥ // ŚivP_7.1,12.11ab/

pañcamonugrahaḥ sargaścaturdhā saṃvyavasthitaḥ // ŚivP_7.1,12.11cd/

viparyayeṇa śaktyā ca tuṣṭyāsiddhyā tathaiva ca // ŚivP_7.1,12.12ab/

te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ // ŚivP_7.1,12.12cd/

khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ // ŚivP_7.1,12.13ab/

prathamo mahataḥ sargo brahmaṇaḥ parameṣṭhinaḥ // ŚivP_7.1,12.13cd/

tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate // ŚivP_7.1,12.14ab/

vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ // ŚivP_7.1,12.14cd/

ityeṣa prakṛteḥ sargaḥ sambhṛto 'buddhipūrvakaḥ // ŚivP_7.1,12.15ab/

mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ // ŚivP_7.1,12.15cd/

tiryaksrotastu yaḥ proktastiryagyoniḥ sa pañcamaḥ // ŚivP_7.1,12.16ab/

tadūrdhvasrotasaḥ ṣaṣṭho devasargastu sa smṛtaḥ // ŚivP_7.1,12.16cd/

tato 'rvāk srotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // ŚivP_7.1,12.17ab/

aṣṭamo 'nugrahaḥ sargaḥ kaumāro navamaḥ smṛtaḥ // ŚivP_7.1,12.17cd/

prākṛtāśca trayaḥ pūrve sargāste 'buddhipūrvakāḥ // ŚivP_7.1,12.18ab/

514a

buddhipūrvaṃ pravartante mukhyādyāḥ pañca vaikṛtāḥ // ŚivP_7.1,12.18cd/
agre sasarja vai brahmā mānasānātmanaḥ samān // ŚivP_7.1,12.19ab/
sanandaṃ sanakañcaiva vidvāṃsañca sanātanam // ŚivP_7.1,12.19cd/
ṛbhuṃ sanatkumārañca pūrvameva prajāpatiḥ // ŚivP_7.1,12.20ab/
sarve te yogino jñeyā vītarāgā vimatsarāḥ // ŚivP_7.1,12.20cd/
iśvarāsaktamanaso na cakruḥ sṛṣṭaye matim // ŚivP_7.1,12.21ab/
teṣu sṛṣṭyanapekṣeṣu gateṣu sanakādiṣu // ŚivP_7.1,12.21cd/
sraṣṭukāmaḥ punarbrahmā tatāpa paramaṃ tapaḥ // ŚivP_7.1,12.22ab/
tasyaivaṃ tapyamānasya na kiṃcitsamavartata // ŚivP_7.1,12.22cd/
tato dīrgheṇa kālena duḥkhātkrodho vyajāyata // ŚivP_7.1,12.23ab/
krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ // ŚivP_7.1,12.23cd/
tatastebhyo 'śrubindubhyo bhūtāḥ pretāstadābhavan // ŚivP_7.1,12.24ab/
sarvāṃstānaśrujāndṛṣṭvā brahmātmānamaniṃdata // ŚivP_7.1,12.24cd/
tasya tīvrā 'bhavanmūrchā krodhāmarṣasamudbhavā // ŚivP_7.1,12.25ab/
mūrchitastu jahau prāṇānkrodhāviṣṭaḥ prajāpatiḥ // ŚivP_7.1,12.25cd/
tataḥ prāṇeśvaro rudro bhagavānnīlalohitaḥ // ŚivP_7.1,12.26ab/
prasādamatulaṃ kartuṃ prādurāsītprabhormukhāt // ŚivP_7.1,12.26cd/
daśadhā caikadhā cakre svātmānaṃ prabhurīśvaraḥ // ŚivP_7.1,12.27ab/
te tenoktā mahātmāno daśadhā caikadhā kṛtāḥ // ŚivP_7.1,12.27cd/
yūyaṃ sṛṣṭā mayā vatsā lokānugrahakāraṇāt // ŚivP_7.1,12.28ab/
tasmātsarvasya lokasya sthāpanāya hitāya ca // ŚivP_7.1,12.28cd/
prajāsantānahetośca prayatadhvamatandritāḥ // ŚivP_7.1,12.29ab/
evamuktāśca rurudurdudruvuśca samantataḥ // ŚivP_7.1,12.29cd/
rodanāddrāvaṇāccaiva te rudrā nāmataḥ smṛtāḥ // ŚivP_7.1,12.30ab/
ye rudrāste khalu prāṇā ye prāṇāste mahātmakāḥ // ŚivP_7.1,12.30cd/
tato mṛtasya devasya brahmaṇaḥ parameṣṭhinaḥ // ŚivP_7.1,12.31ab/
ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ // ŚivP_7.1,12.31cd/
prahṛṣṭavadano rudraḥ prāṇapratyāgamādvibhoḥ // ŚivP_7.1,12.32ab/
abhyabhāṣata viśveśo brahmāṇaṃ paramaṃ vacaḥ // ŚivP_7.1,12.32cd/
mābhairmābhairmahābhāga viriṃca jagatāṃ guro // ŚivP_7.1,12.33ab/
mayā te prāṇitāḥ prāṇāḥ sukhamuttiṣṭha suvrata // ŚivP_7.1,12.33cd/
svapnānubhūtamiva tacchrutvā vākyaṃ manoharam // ŚivP_7.1,12.34ab/
haraṃ nirīkṣya śanakairnetraiḥ phullāmbujaprabhaiḥ // ŚivP_7.1,12.34cd/
tathā pratyāgataprāṇaḥ snigdhagambhīrayā girā // ŚivP_7.1,12.35ab/
uvāca vacanaṃ brahmā tamuddiśya kṛtāñjaliḥ // ŚivP_7.1,12.35cd/
tvaṃ hi darśanamātreṇa cānandayasi me manaḥ // ŚivP_7.1,12.36ab/
ko bhavān viśvamūrtyā vā sthita ekādaśātmakaḥ // ŚivP_7.1,12.36cd/
tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ // ŚivP_7.1,12.37ab/
spṛśan kārābhyāṃ brahmāṇaṃ susukhābhyāṃ sureśvaraḥ // ŚivP_7.1,12.37cd/
māṃ viddhi paramātmānaṃ tava putratvamāgatam // ŚivP_7.1,12.38ab/
ete caikādaśa rudrāstvāṃ surakṣitumāgatāḥ // ŚivP_7.1,12.38cd/
tasmāttīvrāmimāmmūrchāṃ vidhūya madanugrahāt // ŚivP_7.1,12.39ab/
prabuddhasva yathāpūrvaṃ prajā vai sraṣṭumarhasi // ŚivP_7.1,12.39cd/

514b

evaṃ bhagavatā prokto brahmā prītamanā hyabhūt // ŚivP_7.1,12.40ab/
nānāṣṭakena viśvātmā tuṣṭāva parameśvaram // ŚivP_7.1,12.40cd/

brahmovāca

namaste bhagavan rudra bhāskarāmitatejase // ŚivP_7.1,12.41ab/

namo bhavāya devāya rasāyāmbumayātmane // ŚivP_7.1,12.41cd/

śarvāya kṣitirūpāya nandīsurabhaye namaḥ // ŚivP_7.1,12.41ef/

īśāya vasave tubhyaṃ namassparśamayātmane // ŚivP_7.1,12.42ab/

paśūnāṃ pataye caiva pāvakāyātitejase // ŚivP_7.1,12.42cd/

bhīmāya vyomarūpāya śabdamātrāya te namaḥ // ŚivP_7.1,12.42ef/

ugrāyograsvarūpāya yajamānātmane namaḥ // ŚivP_7.1,12.43ab/

mahādevāya somāya namostvamṛtamūrtaye // ŚivP_7.1,12.43cd/

evaṃ stutvā mahādevaṃ brahmā lokapitāmahaḥ // ŚivP_7.1,12.44ab/

prārthayāmāsa viśveśaṃ girā praṇatipūrvayā // ŚivP_7.1,12.44cd/

bhagavan bhūtabhavyeśa mama putra maheśvara // ŚivP_7.1,12.45ab/

sṛṣṭihetostvamutpanno mamāṃge 'naṃganāśanaḥ // ŚivP_7.1,12.45cd/

tasmānmahati kāryesmin vyāpṛtasya jagatprabho // ŚivP_7.1,12.46ab/

sahāyaṃ kuru sarvatra sraṣṭumarhasi sa prajāḥ // ŚivP_7.1,12.46cd/

tenaiṣāṃ pāvito devo rudrastripuramardanaḥ // ŚivP_7.1,12.47ab/

bāḍhamityeva tāṃ vāṇīṃ pratijagrāha śaṃkaraḥ // ŚivP_7.1,12.47cd/

tatassa bhagavān brahmā hṛṣṭaṃ tamabhinaṃdya ca // ŚivP_7.1,12.48ab/

sraṣṭuṃ tenābhyanujñātastathānyāścāsṛjatprajāḥ // ŚivP_7.1,12.48cd/

marīcibhṛgvaṃgirasaḥ pulastyaṃ pulahaṃ kratum // ŚivP_7.1,12.49ab/

dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjanmanasaiva ca // ŚivP_7.1,12.49cd/

purastādasṛjadbrahmā dharmaṃ saṃkalpameva ca // ŚivP_7.1,12.49ef/

ityete brahmaṇaḥ putrā dvādaśādau prakīrtitāḥ // ŚivP_7.1,12.50ab/

saha rudreṇa saṃbhūtāḥ purāṇā gṛhamedhinaḥ // ŚivP_7.1,12.50cd/

teṣāṃ dvādaśa vaṃśāḥ syurdivyā devagaṇānvitāḥ // ŚivP_7.1,12.51ab/

prajāvantaḥ kriyāvanto maharṣibhiralaṃkṛtāḥ // ŚivP_7.1,12.51cd/

atha devāsurapitḥn manuṣyāṃśca catuṣṭayam // ŚivP_7.1,12.52ab/

saha rudreṇa sisṛkṣuraṃbhasyetāni vai vidhiḥ // ŚivP_7.1,12.52cd/

sa sṛṣṭyarthaṃ samādhāya brahmātmānamayūyujat // ŚivP_7.1,12.53ab/

mukhādajanayaddevān pitḥṃścaivopapakṣataḥ // ŚivP_7.1,12.53cd/

jaghanādasurān sarvān prajanādapi mānuṣān // ŚivP_7.1,12.54ab/

avaskare kṣudhāviṣṭā rākṣasāstasya jajñire // ŚivP_7.1,12.54cd/

putrāstamorajaḥprāyā balinaste niśācarāḥ // ŚivP_7.1,12.55ab/

sarpā yakṣāstathā bhūtā gaṃdharvāḥ saṃprajajñire // ŚivP_7.1,12.55cd/

vayāṃsi pakṣataḥ sṛṣṭāḥ pakṣiṇo vakṣaso 'sṛjat // ŚivP_7.1,12.56ab/

mukhatojāṃstathā pārśvāduragāṃśca vinirmame // ŚivP_7.1,12.56cd/

padbhyāṃ cāśvānsamātaṃgān śarabhān gavayān mṛgān // ŚivP_7.1,12.57ab/

uṣṭrānaśvatarāṃścaiva nyaṃkūnanyāśca jātayaḥ 1 // ŚivP_7.1,12.57cd/

auṣadhyaḥ phalamūlāni romabhyastasya jajñire // ŚivP_7.1,12.58ab/

gāyatrīṃ ca ṛcaṃ caiva trivṛtsāma rathaṃtaram // ŚivP_7.1,12.58cd/

agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt // ŚivP_7.1,12.59ab/

yajūṃṣi traiṣṭubhaṃ chaṃdaḥstomaṃ pañcadaśaṃ tathā // ŚivP_7.1,12.59cd/

1 prathamārṣo

515a

bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt // ŚivP_7.1,12.60ab/
sāmāni jagatīchaṃdaḥ stomaṃ saptadaśaṃ tathā // ŚivP_7.1,12.60cd/
vairūpyamatirātraṃ ca paścimādasṛjan mukhāt // ŚivP_7.1,12.61ab/
ekaviṃśamatharvāṇamāptoryāmāṇameva ca // ŚivP_7.1,12.61cd/
anuṣṭubhaṃ sa vairājamuttarādasṛjanmukhāt // ŚivP_7.1,12.62ab/
uccāvacāni bhūtāni gātrebhyastasya jajñire // ŚivP_7.1,12.62cd/
yakṣāḥ piśācā gaṃdharvāstathaivāpsarasāṃ gaṇāḥ // ŚivP_7.1,12.63ab/
narakinnararakṣāṃsi vayaḥpaśumṛgoragāḥ // ŚivP_7.1,12.63cd/
avyayaṃ caiva yadidaṃ sthāṇusthāvarajaṃgamam // ŚivP_7.1,12.64ab/
teṣāṃ vai yāni karmāṇi prāksṛṣṭāni prapedire // ŚivP_7.1,12.64cd/
tānyeva te prapadyaṃte sṛjyamānāḥ punaḥ punaḥ // ŚivP_7.1,12.65ab/
hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte // ŚivP_7.1,12.65cd/
tadbhāvitāḥ prapadyaṃte tasmāttattasya rocate // ŚivP_7.1,12.66ab/
mahābhūteṣu nānātvamiṃdriyārtheṣu muktiṣu // ŚivP_7.1,12.66cd/
viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhatsvayam // ŚivP_7.1,12.67ab/
nāma rūpaṃ ca bhūtānāṃ prākṛtānāṃ prapañcanam // ŚivP_7.1,12.67cd/
vedaśabdebhya evādau nirmame 'sau pitāmahaḥ // ŚivP_7.1,12.68ab/
ārṣāṇi caiva nāmāni yāśca vedeṣu vṛttayaḥ // ŚivP_7.1,12.68cd/
śarvaryaṃte prasūtānāṃ tānyevaibhyo dadāvajaḥ // ŚivP_7.1,12.69ab/
yathartāvṛtuliṃgāni nānārūpāṇi paryaye // ŚivP_7.1,12.69cd/
dṛśyaṃte tāni tānyeva tathā bhāvā yugādiṣu // ŚivP_7.1,12.70ab/
ityeṣa karaṇodbhūto lokasargassvayaṃbhuvaḥ // ŚivP_7.1,12.70cd/
mahadādyoviśeṣāṃto vikāraḥ prakṛteḥ svayam // ŚivP_7.1,12.71ab/
caṃdrasūryaprabhājuṣṭo grahanakṣatramaṃḍitaḥ // ŚivP_7.1,12.71cd/
nadībhiśca samudraiśca parvataiśca sa maṃḍitaḥ // ŚivP_7.1,12.72ab/
paraiśca vividhairamyaissphītairjanapadaistathā // ŚivP_7.1,12.72cd/
tasmin brahmavane 'vyakto brahmā carati sarvavit // ŚivP_7.1,12.73ab/
avyaktabījaprabhava īśvarānugrahe sthitaḥ // ŚivP_7.1,12.73cd/
buddhiskaṃdhamahāśākha indriyāṃtarakoṭaraḥ // ŚivP_7.1,12.74ab/
mahābhūtapramāṇaśca viśeṣāmalapallavaḥ // ŚivP_7.1,12.74cd/
dharmādharmasupuṣpāḍhyaḥ sukhaduḥkhaphalodayaḥ // ŚivP_7.1,12.75ab/
ājīvyaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ // ŚivP_7.1,12.75cd/
dyāṃ mūrdhānaṃ tasya viprā vadaṃti khaṃ vai nābhiṃ caṃdrasūryau ca netre // ŚivP_7.1,12.76ab/
diśaḥ śrotre caraṇau ca kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā // ŚivP_7.1,12.76cd/
vaktrāttasya brahmaṇāssaṃprasūtāstadvakṣasaḥ kṣatriyāḥ pūrvabhāgāt // ŚivP_7.1,12.77ab/
vaiśyā urubhyāṃ tasya padbhyāṃ ca śūdrāḥ sarve varṇā gātrataḥ saṃprasūtāḥ // ŚivP_7.1,12.77cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭivarṇanaṃ nāma dvādaśo 'dhyāyaḥ

Chapter 13 ṛṣaya ūcuḥ

bhavatā kathitā sṛṣṭirbhavasya paramātmanaḥ // ŚivP_7.1,13.1ab/

caturmukhamukhāttasya saṃśayo naḥ prajāyate // ŚivP_7.1,13.1cd/

devaśreṣṭho virūpākṣo dīptaśśūladharo haraḥ // ŚivP_7.1,13.2ab/

kālātmā bhagavān rudraḥ kapardī nīlalohitaḥ // ŚivP_7.1,13.2cd/

sabrahmakamimaṃ lokaṃ saviṣṇumapi pāvakam // ŚivP_7.1,13.3ab/

515b

yaḥ saṃharati saṃkruddho yugāṃte samupasthite // ŚivP_7.1,13.3cd/
yasya brahmā ca viṣṇuśca praṇāmaṃ kuruto bhayāt // ŚivP_7.1,13.4ab/
lokasaṃkocakasyāsya yasya tau vaśavartinau // ŚivP_7.1,13.4cd/
yo 'yaṃ devaḥ svakādaṃgādbrahmaviṣṇū purāsṛjat // ŚivP_7.1,13.5ab/
sa eva hi tayornityaṃ yogakṣemakaraḥ prabhuḥ // ŚivP_7.1,13.5cd/
sa kathaṃ bhagavān rudra ādidevaḥ purātanaḥ // ŚivP_7.1,13.6ab/
putratvamagamacchaṃbhurbrahmaṇo 'vyaktajanmanaḥ // ŚivP_7.1,13.6cd/
prajāpatiśca viṣṇuśca rudrasyaitau parasparam // ŚivP_7.1,13.7ab/
sṛṣṭau parasparasyāṃgāditi prāgapi śuśruma // ŚivP_7.1,13.7cd/
kathaṃ punaraśeṣāṇāṃ bhūtānāṃ hetubhūtayoḥ // ŚivP_7.1,13.8ab/
guṇapradhānabhāvena prādurbhāvaḥ parasparāt // ŚivP_7.1,13.8cd/
nāpṛṣṭaṃ bhavatā kiṃcinnāśrutaṃ ca kathaṃcana // ŚivP_7.1,13.9ab/
bhagavacchiṣyabhūtena bhavatā sakalaṃ smṛtam // ŚivP_7.1,13.9cd/
tattvaṃ vada yathā brahmā munīnāmavadadvibhuḥ // ŚivP_7.1,13.10ab/
vayaṃ śraddhālavastāta śrotumīśvarasadyaśaḥ // ŚivP_7.1,13.10cd/

vāyuruvāca

sthāne pṛṣṭamidaṃ viprā bhavadbhiḥ praśnakovidaiḥ // ŚivP_7.1,13.11ab/

idameva purā pṛṣṭo mama prāha pitāmahaḥ // ŚivP_7.1,13.11cd/

tadahaṃ sampravakṣyāmi yathā rudrasamudbhavaḥ // ŚivP_7.1,13.12ab/

yathā ca punarutpattirbrahmaviṣṇvoḥ parasparam // ŚivP_7.1,13.12cd/

trayaste kāraṇātmāno jatāssākṣānmaheśvarāt // ŚivP_7.1,13.13ab/

carācarasya viśvasya sargasthityaṃtahetavaḥ // ŚivP_7.1,13.13cd/

paramaiśvaryasaṃyuktāḥ parameśvarabhāvitāḥ // ŚivP_7.1,13.14ab/

tacchaktyādhiṣṭhitā nityaṃ tatkāryakaraṇakṣamāḥ // ŚivP_7.1,13.14cd/

pitrā niyamitāḥ pūrvaṃ trayopi triṣu karmasu // ŚivP_7.1,13.15ab/

brahmā sarge haristrāṇe rudraḥ saṃharaṇe tathā // ŚivP_7.1,13.15cd/

tathāpyanyonyamātsaryādanyonyātiśayāśinaḥ // ŚivP_7.1,13.16ab/

tapasā toṣayitvā svaṃ pitaraṃ parameśvaram // ŚivP_7.1,13.16cd/

labdhvā sarvātmanā tasya prasādātparameṣṭhinaḥ // ŚivP_7.1,13.17ab/

brahmanārāyaṇau pūrvaṃ rudraḥ kalpāntare 'sṛjat // ŚivP_7.1,13.17cd/

kalpāntare punarbrahmā rudraviṣṇū jaganmayaḥ // ŚivP_7.1,13.18ab/

viṣṇuśca bhagavānrudraṃ brahmāṇamasṛjatpunaḥ // ŚivP_7.1,13.18cd/

nārāyaṇaṃ punarbrahmā brahmāṇamasṛjatpunaḥ // ŚivP_7.1,13.19ab/

evaṃ kalpeṣu kalpeṣu brahmaviṣṇumaheśvarāḥ // ŚivP_7.1,13.19cd/

paraspareṇa jāyaṃte parasparahitaiṣiṇaḥ // ŚivP_7.1,13.20ab/

tattatkalpāntavṛttāntamadhikṛtya maharṣibhiḥ // ŚivP_7.1,13.20cd/

prabhāvaḥ kathyate teṣāṃ parasparasamudbhavāt // ŚivP_7.1,13.21ab/

śṛṇu teṣāṃ kathāṃ citrāṃ puṇyāṃ pāpapramocinīm // ŚivP_7.1,13.21cd/

kalpe tatpuruṣe vṛttāṃ brahmaṇaḥ parameṣṭhinaḥ // ŚivP_7.1,13.22ab/

purā nārāyaṇo nāma kalpe vai meghavāhane // ŚivP_7.1,13.22cd/

divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharām // ŚivP_7.1,13.23ab/

tasya bhāvaṃ samālakṣya viṣṇorviśvajagadguruḥ // ŚivP_7.1,13.23cd/

sarvassarvātmabhāvena pradadau śaktimavyayām // ŚivP_7.1,13.24ab/

śaktiṃ labdhvā tu sarvātmā śivātsarveśvarāttadā // ŚivP_7.1,13.24cd/

sasarja bhagāvan viṣṇurviśvaṃ viśvasṛjā saha // ŚivP_7.1,13.25ab/

516a

viṣṇostadvaibhavaṃ dṛṣṭvā sṛṣṭastena pitāmahaḥ // ŚivP_7.1,13.25cd/
īrṣyayā parayā grastaḥ prahasannidamabravīt // ŚivP_7.1,13.26ab/
gaccha viṣṇo mayā jñātaṃ tava sargasya kāraṇam // ŚivP_7.1,13.26cd/
āvayoradhikaścāsti sa rudro nātra saṃśayaḥ // ŚivP_7.1,13.26ef/
tasya devādhidevasya prasādātparameṣṭhinaḥ // ŚivP_7.1,13.27ab/
sraṣṭā tvaṃ bhagavānādyaḥ pālakaḥ paramārthataḥ // ŚivP_7.1,13.27cd/
ahaṃ ca tapasārādhya rudraṃ tridaśanāyakam // ŚivP_7.1,13.28ab/
tvayā saha jagatsarvaṃ srakṣyāmyatra na saṃśayaḥ // ŚivP_7.1,13.28cd/
evaṃ viṣṇumupālabhya bhagavānabjasambhavaḥ // ŚivP_7.1,13.29ab/
evaṃ vijñāpayāmāsa tapasā prāpya śaṃkaram // ŚivP_7.1,13.29cd/
bhagavan devadeveśa viśveśvara maheśvara // ŚivP_7.1,13.30ab/
tava vāmāṃgajo viṣṇurdakṣiṇāṃgabhavo hyaham // ŚivP_7.1,13.30cd/
mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ // ŚivP_7.1,13.31ab/
sa matsarādupālabdhastvadāśrayabalānmayā // ŚivP_7.1,13.31cd/
madbhāvānnādhikasteti bhāvastvayi maheśvare // ŚivP_7.1,13.32ab/
tvatta eva samutpattirāvayossadṛśī yataḥ // ŚivP_7.1,13.32cd/
tasya bhaktyā yathāpūrvaṃ prasādaṃ kṛtavānasi // ŚivP_7.1,13.33ab/
tathā mamāpi tatsarvaṃ dātumarhasi śaṃkara // ŚivP_7.1,13.33cd/
iti vijñāpitastena bhagavān bhaganetrahā // ŚivP_7.1,13.34ab/
nyāyena vai dadau sarvaṃ tasyāpi sa ghṛṇānidhiḥ // ŚivP_7.1,13.34cd/
labdhvaivamīśvarādeva brahmā sarvātmatāṃ kṣaṇāt // ŚivP_7.1,13.35ab/
tvaramāṇotha saṃgamya dadarśa puruṣottamam // ŚivP_7.1,13.35cd/
kṣīrārṇavālaye śubhre vimāne sūryasaṃnibhe // ŚivP_7.1,13.36ab/
hemaratnānvite divye manasā tena nirmite // ŚivP_7.1,13.36cd/
anaṃtabhogaśayyāyāṃ śayānaṃ paṃkajekṣaṇam // ŚivP_7.1,13.37ab/
caturbhujamudārāṃgaṃ sarvābharaṇabhūṣitam // ŚivP_7.1,13.37cd/
śaṃkhacakradharaṃ saumyaṃ candrabiṃbasamānanam // ŚivP_7.1,13.38ab/
śrīvatsavakṣasaṃ devaṃ prasannamadhurasmitam // ŚivP_7.1,13.38cd/
dharāmṛdukarāṃbhojasparśaraktapadāṃbujam // ŚivP_7.1,13.39ab/
kṣīrārṇavāmṛtamiva śayānaṃ yoganidrayā // ŚivP_7.1,13.39cd/
tamasā kālarudrākhyaṃ rajasā kanakāṃḍajam // ŚivP_7.1,13.40ab/
sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram // ŚivP_7.1,13.40cd/
taṃ dṛṣṭvā puruṣaṃ brahmā pragalbhamidamabravīt // ŚivP_7.1,13.41ab/
grasāmi tvāmahaṃ viṣṇo tvamātmānaṃ yathā purā // ŚivP_7.1,13.41cd/
tasya tadvacanaṃ śrutvā pratibuddhya pitāmaham // ŚivP_7.1,13.42ab/
udaikṣata mahābāhussmitamīṣaccakāra ca // ŚivP_7.1,13.42cd/
tasminnavasare viṣṇurgrastastena mahātmanā // ŚivP_7.1,13.43ab/
sṛṣṭaśca brahmaṇā sadyo bhruvormadhyādayatnataḥ // ŚivP_7.1,13.43cd/
tasminnavasare sākṣādbhagavānindubhūṣaṇaḥ // ŚivP_7.1,13.44ab/
śaktiṃ tayorapi draṣṭumarūpo rūpamāsthitaḥ // ŚivP_7.1,13.44cd/
prasādamatulaṃ kartuṃ purā dattavarastayoḥ // ŚivP_7.1,13.45ab/
āgacchattatra yatremau brahmanārāyaṇau sthitau // ŚivP_7.1,13.45cd/
atha tuṣṭuvaturdevaṃ prītau bhītau ca kautukāt // ŚivP_7.1,13.46ab/
praṇematuśca bahuśo bahumānena dūrataḥ // ŚivP_7.1,13.46cd/

516b

bhavopi bhagavānetāvanugṛhya pinākadhṛk // ŚivP_7.1,13.47ab/
sādaraṃ paśyatoreva tayoraṃtaradhīyata // ŚivP_7.1,13.47cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe brahmaviṣṇusṛṣṭikathanaṃ nāma trayodaśo 'dhyāyaḥ

Chapter 14 vāyuruvāca

pratikalpaṃ pravakṣyāmi rudrāvirbhāvakāraṇam // ŚivP_7.1,14.1ab/

yato vicchinnasaṃtānā brahmasṛṣṭiḥ pravartate // ŚivP_7.1,14.1cd/

kalpekalpe prajāḥ sṛṣṭvā brahmā brahmāṃḍasaṃbhavaḥ // ŚivP_7.1,14.2ab/

avṛddhihetorbhūtānāṃ mumoha bhṛśaduḥkhitaḥ // ŚivP_7.1,14.2cd/

tasya duḥkhapraśāṃtyarthaṃ prajānāṃ ca vivṛddhaye // ŚivP_7.1,14.3ab/

tattatkalpeṣu kālātmā rudro rudragaṇādhipaḥ // ŚivP_7.1,14.3cd/

nirdiṣṭaḥ pamameśena maheśo nīlalohitaḥ // ŚivP_7.1,14.4ab/

putro bhūtvānugṛhṇāti brahmāṇaṃ brahmaṇonujaḥ // ŚivP_7.1,14.4cd/

sa eva bhagavānīśastejorāśiranāmayaḥ // ŚivP_7.1,14.5ab/

anādinidhanodhātā bhūtasaṃkocako vibhuḥ // ŚivP_7.1,14.5cd/

paramaiśvaryasaṃyuktaḥ parameśvarabhāvitaḥ // ŚivP_7.1,14.6ab/

tacchaktyādhiṣṭhitaśśaśvattaccihnairapi cihnitaḥ // ŚivP_7.1,14.6cd/

tannāmanāmā tadrūpastatkāryakaraṇakṣamaḥ // ŚivP_7.1,14.7ab/

tattulyavyavahāraśca tadājñāparipālakaḥ // ŚivP_7.1,14.7cd/

sahasrādityasaṃkāśaścandrāvayavabhūṣaṇaḥ // ŚivP_7.1,14.8ab/

bhujaṃgahārakeyūravalayo muṃjamekhalaḥ // ŚivP_7.1,14.8cd/

jalaṃdharaviriṃcendrakapālaśakalojjvalaḥ // ŚivP_7.1,14.9ab/

gaṅgātuṃgataraṃgārdhapiṃgalānanamūrdhajaḥ // ŚivP_7.1,14.9cd/

bhagnadaṃṣṭrāṃkurākrāntaprāntakāntadharādharaḥ // ŚivP_7.1,14.10ab/

savyaśravaṇapārśvāṃtamaṃḍalīkṛtakuṇḍalaḥ // ŚivP_7.1,14.10cd/

mahāvṛṣabhaniryāṇo mahājaladaniḥsvanaḥ // ŚivP_7.1,14.11ab/

mahānalasamaprakhyo mahābalaparākramaḥ // ŚivP_7.1,14.11cd/

evaṃ ghoramahārūpo brahmaputrīṃ maheśvaraḥ // ŚivP_7.1,14.12ab/

vijñānaṃ brahmaṇe dattvā sarge sahakaroti ca // ŚivP_7.1,14.12cd/

tasmādrudraprasādena pratikalpaṃ prajāpateḥ // ŚivP_7.1,14.13ab/

pravāharūpato nityā prajāsṛṣṭiḥ pravartate // ŚivP_7.1,14.13cd/

kadācitprārthitaḥ sraṣṭuṃ brahmaṇā nīlalohitaḥ // ŚivP_7.1,14.14ab/

svātmanā sadṛśān sarvān sasarja manasā vibhuḥ // ŚivP_7.1,14.14cd/

kapardino nirātaṃkānnīlagrīvāṃstrilocanān // ŚivP_7.1,14.15ab/

jarāmaraṇanirmuktān dīptaśūlavarāyudhān // ŚivP_7.1,14.15cd/

taistu saṃcchāditaṃ sarvaṃ caturdaśavidhaṃ jagat // ŚivP_7.1,14.16ab/

tāndṛṣṭā vividhānrudrān rudramāha pitāmahaḥ // ŚivP_7.1,14.16cd/

namaste devadeveśa māsrākṣīrīdṛśīḥ prajāḥ // ŚivP_7.1,14.17ab/

anyāḥ sṛja tvaṃ bhadraṃ te prajā mṛtyusamanvitāḥ // ŚivP_7.1,14.17cd/

ityuktaḥ prahasanprāha brahmāṇaṃ parameśvaraḥ // ŚivP_7.1,14.18ab/

nāsti me tādṛśassargassṛja tvamaśubhāḥ prajāḥ // ŚivP_7.1,14.18cd/

ye tvime manasā sṛṣṭā mahātmāno mahābalāḥ // ŚivP_7.1,14.19ab/

cariṣyaṃti mayā sārdhaṃ sarva eva hi yājñikāḥ // ŚivP_7.1,14.19cd/

ityuktvā viśvakarmāṇaṃ viśvabhūteśvaro haraḥ // ŚivP_7.1,14.20ab/

saha rudraiḥ prajāsargānnivṛttātmā vyatiṣṭhata // ŚivP_7.1,14.20cd/

tataḥ prabhṛti devo 'sau na prasūte prajāḥ śubhāḥ // ŚivP_7.1,14.21ab/

517a

ūrdhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam // ŚivP_7.1,14.21cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe rudrāvirbhāvavarṇanaṃ nāma caturdaśo 'dhyāyaḥ

Chapter 15 vāyuruvāca

yadā punaḥ prajāḥ sṛṣṭā na vyavardhanta vedhasaḥ // ŚivP_7.1,15.1ab/

tadā maithunajāṃ sṛṣṭiṃ brahmā kartumamanyata // ŚivP_7.1,15.1cd/

na nirgataṃ purā yasmānnārīṇāṃ kulamīśvarāt // ŚivP_7.1,15.2ab/

tena maithunajāṃ sṛṣṭiṃ na śaśāka pitāmahaḥ // ŚivP_7.1,15.2cd/

tatassa vidadhe buddhimarthaniścayagāminīm // ŚivP_7.1,15.3ab/

prajānameva vṛddhyarthaṃ praṣṭavyaḥ parameśvara // ŚivP_7.1,15.3cd/

prasādena vinā tasya na vardherannimāḥ prajāḥ // ŚivP_7.1,15.4ab/

evaṃ saṃcintya viśvātmā tapaḥ kartuṃ pracakrame // ŚivP_7.1,15.4cd/

tadādyā paramā śaktiranaṃtā lokabhāvinī // ŚivP_7.1,15.5ab/

ādyā sūkṣmatarā śuddhā bhāvagamyā manoharā // ŚivP_7.1,15.5cd/

nirguṇā niṣprapañcā ca niṣkalā nirupaplavā // ŚivP_7.1,15.6ab/

niraṃtaratarā nityā nityamīśvarapārśvagā // ŚivP_7.1,15.6cd/

tayā paramayā śaktyā bhagavaṃtaṃ triyambakam // ŚivP_7.1,15.7ab/

saṃcintya hṛdaye brahmā tatāpa paramaṃ tapaḥ // ŚivP_7.1,15.7cd/

tīvreṇa tapasā tasya yuktasya parameṣṭhinaḥ // ŚivP_7.1,15.8ab/

acireṇaiva kālena pitā saṃpratutoṣa ha // ŚivP_7.1,15.8cd/

tataḥ kenacidaṃśena mūrtimāviśya kāmapi // ŚivP_7.1,15.9ab/

ardhanārīśvaro bhūtvā yayau devassvayaṃ haraḥ // ŚivP_7.1,15.9cd/

taṃ dṛṣṭvā paramaṃ devaṃ tamasaḥ paramavyayam // ŚivP_7.1,15.10ab/

advitīyamanirdeśyamadṛśyamakṛtātmabhiḥ // ŚivP_7.1,15.10cd/

sarvalokavidhātāraṃ sarvalokeśvareśvaram // ŚivP_7.1,15.11ab/

sarvalokavidhāyinyā śaktyā paramayā yutam // ŚivP_7.1,15.11cd/

apratarkyamanābhāsamameyamajaraṃ dhruvam // ŚivP_7.1,15.12ab/

acalaṃ nirguṇaṃ śāṃtamanaṃtamahimāspadam // ŚivP_7.1,15.12cd/

sarvagaṃ sarvadaṃ sarvasadasadvyaktivarjitam // ŚivP_7.1,15.13ab/

sarvopamānanirmuktaṃ śaraṇyaṃ śāśvataṃ śivam // ŚivP_7.1,15.13cd/

praṇamya daṃḍavadbrahmā samutthāya kṛtāṃjaliḥ // ŚivP_7.1,15.14ab/

śraddhāvinayasaṃpannaiḥ śrāvyaiḥ saṃskarasaṃyutaiḥ // ŚivP_7.1,15.14cd/

yathārthayuktasarvārthairvedārthaparibṛṃhitaiḥ // ŚivP_7.1,15.15ab/

tuṣṭāva devaṃ devīṃ ca sūktaiḥ sūkṣmārthagocaraiḥ // ŚivP_7.1,15.15cd/

brahmovāca

jaya deva mahādeva jayeśvara maheśvara // ŚivP_7.1,15.16ab/

jaya sarvaguṇa śreṣṭha jaya sarvasurādhipa // ŚivP_7.1,15.16cd/

jaya prakṛti kalyāṇi jaya prakṛtināyike // ŚivP_7.1,15.17ab/

jaya prakṛtidūre tvaṃ jaya prakṛtisundari // ŚivP_7.1,15.17cd/

jayāmoghamahāmāya jayāmogha manoratha // ŚivP_7.1,15.18ab/

jayāmoghamahālīla jayāmoghamahābala // ŚivP_7.1,15.18cd/

jaya viśvajaganmātarjaya viśvajaganmaye // ŚivP_7.1,15.19ab/

jaya viśvajagaddhātri jaya viśvajagatsakhi // ŚivP_7.1,15.19cd/

jaya śāśvatikaiśvarye jaya śāśvatikālaya // ŚivP_7.1,15.20ab/

jaya śāśvatikākāra jaya śāśvatikānuga // ŚivP_7.1,15.20cd/

jayātmatrayanirmātri jayātmatrayapālini // ŚivP_7.1,15.21ab/

517b

jayātmatrayasaṃhartri jayātmatrayanāyike // ŚivP_7.1,15.21cd/
jayāvalokanāyattajagatkāraṇabṛṃhaṇa // ŚivP_7.1,15.22ab/
jayopekṣākaṭākṣotthahutabhugbhuktabhautika // ŚivP_7.1,15.22cd/
jaya devādyavijñeye svātmasūkṣmadṛśojjvale // ŚivP_7.1,15.23ab/
jaya sthūlātmaśaktyeśejaya vyāptacarācare // ŚivP_7.1,15.23cd/
jaya nāmaikavinyastaviśvatattvasamuccaya // ŚivP_7.1,15.24ab/
jayāsuraśironiṣṭhaśreṣṭhānugakadaṃbaka // ŚivP_7.1,15.24cd/
jayopāśritasaṃrakṣāsaṃvidhānapaṭīyasi // ŚivP_7.1,15.25ab/
jayonmūlitasaṃsāraviṣavṛkṣāṃkurodgame // ŚivP_7.1,15.25cd/
jaya prādeśikaiśvaryavīryaśauryavijṛṃbhaṇa // ŚivP_7.1,15.26ab/
jaya viśvabahirbhūta nirastaparavaibhava // ŚivP_7.1,15.26cd/
jaya praṇītapañcārthaprayogaparamāmṛta // ŚivP_7.1,15.27ab/
jaya pañcārthavijñānasudhāstotrasvarūpiṇi // ŚivP_7.1,15.27cd/
jayati ghorasaṃsāramahārogabhiṣagvara // ŚivP_7.1,15.28ab/
jayānādimalājñānatamaḥpaṭalacaṃdrike // ŚivP_7.1,15.28cd/
jaya tripurakālāgne jaya tripurabhairavi // ŚivP_7.1,15.29ab/
jaya triguṇanirmukte jaya triguṇamardini // ŚivP_7.1,15.29cd/
jaya prathamasarvajña jaya sarvaprabodhika // ŚivP_7.1,15.30ab/
jaya pracuradivyāṃga jaya prārthitadāyini // ŚivP_7.1,15.30cd/
kva deva te paraṃ dhāma kva ca tucchaṃ ca no vacaḥ // ŚivP_7.1,15.31ab/
tathāpi bhagavan bhaktyā pralapaṃtaṃ kṣamasva mām // ŚivP_7.1,15.31cd/
vijñāpyaivaṃvidhaiḥ sūktairviśvakarmā caturmukhaḥ // ŚivP_7.1,15.32ab/
namaścakāra rudrāya radrāṇyai ca muhurmuhuḥ // ŚivP_7.1,15.32cd/
idaṃ stotravaraṃ puṇyaṃ brahmaṇā samudīritam // ŚivP_7.1,15.33ab/
ardhanārīśvaraṃ nāma śivayorharṣavardhanam // ŚivP_7.1,15.33cd/
ya idaṃ kīrtayedbhaktyā yasya kasyāpi śikṣayā // ŚivP_7.1,15.34ab/
sa tatphalamavāpnoti śivayoḥ prītikāraṇāt // ŚivP_7.1,15.34cd/
sakalabhuvanabhūtabhāvanābhyāṃ jananavināśavihīnavigrahābhyām // ŚivP_7.1,15.35ab/
naravarayuvatīvapurdharābhyāṃ satatamahaṃ praṇatosmi śaṃkarābhyām // ŚivP_7.1,15.35cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pū-- śivaśivāstutivarṇanaṃ nāma pañcadaśo 'dhyāyaḥ

Chapter 16 vāyuruvāca

atha devo mahādevo mahājaladanādayā // ŚivP_7.1,16.1ab/

vācā madhuragaṃbhīraśivadaślakṣṇavarṇayā // ŚivP_7.1,16.1cd/

arthasaṃpannapadayā rājalakṣaṇayuktayā // ŚivP_7.1,16.2ab/

aśeṣaviṣayāraṃbharakṣāvimaladakṣayā // ŚivP_7.1,16.2cd/

manoharatarodāramadhurasmitapūrvayā // ŚivP_7.1,16.3ab/

saṃbabhāṣe susaṃpīto viśvakarmāṇamīśvaraḥ // ŚivP_7.1,16.3cd/

īśvara uvāca

vatsa vatsa mahābhāga mama putra pitāmaha // ŚivP_7.1,16.4ab/

jñātameva mayā sarvaṃ tava vākyasya gauravam // ŚivP_7.1,16.4cd/

prajānāmeva bṛddhyarthaṃ tapastaptaṃ tvayādhunā // ŚivP_7.1,16.5ab/

tapasā 'nena tuṣṭosmi dadāmi ca tavepsitam // ŚivP_7.1,16.5cd/

ityuktvā paramodāraṃ svabhāvamadhuraṃ vacaḥ // ŚivP_7.1,16.6ab/

sasarja vapuṣo bhāgāddevīṃ devavaro haraḥ // ŚivP_7.1,16.6cd/

yāmāhurbrahmavidvāṃso devīṃ divyaguṇānvitām // ŚivP_7.1,16.7ab/

parasya paramāṃ śaktiṃ bhavasya paramātmanaḥ // ŚivP_7.1,16.7cd/

518a

yasyāṃ na khalu vidyaṃte janma mṛtyujarādayaḥ // ŚivP_7.1,16.8ab/
yā bhavānī bhavasyāṃgātsamāvirabhavatkila // ŚivP_7.1,16.8cd/
yasyā vāco nivartante manasā ceṃdriyaiḥ saha // ŚivP_7.1,16.9ab/
sā bharturvapuṣo bhāgājjāteva samadṛśyata // ŚivP_7.1,16.9cd/
yā sā jagadidaṃ kṛtsnaṃ mahimnā vyāpya tiṣṭhati // ŚivP_7.1,16.10ab/
śarīriṇīva sa devī vicitraṃ samalakṣyata // ŚivP_7.1,16.10cd/
sarvaṃ jagadidaṃ caiṣā saṃmohayati māyayā // ŚivP_7.1,16.11ab/
īśvarātsaiva jātābhūdajātā paramārthataḥ // ŚivP_7.1,16.11cd/
na yasyā paramo bhāvaḥ surāṇāmapi gocaraḥ // ŚivP_7.1,16.12ab/
viśvāmareśvarī caiva vibhaktā bharturaṃgataḥ // ŚivP_7.1,16.12cd/
tāṃ dṛṣṭvā parameśānīṃ sarvalokamaheśvarīm // ŚivP_7.1,16.13ab/
sarvajñāṃ sarvagāṃ sūkṣmāṃ sadasadvyaktivarjitām // ŚivP_7.1,16.13cd/
paramāṃ nikhilaṃ bhāsā bhāsayantīmidaṃ jagat // ŚivP_7.1,16.14ab/
praṇipatya mahādevīṃ prārthayāmāsa vai virāṭ // ŚivP_7.1,16.14cd/

brahmovāca

devi devena sṛṣṭo 'hamādau sarvajaganmayi // ŚivP_7.1,16.15ab/

prajāsarge niyuktaśca sṛjāmi sakalaṃ jagat // ŚivP_7.1,16.15cd/

manasā nirmitāḥ sarve devi devādayo mayā // ŚivP_7.1,16.16ab/

na vṛddhimupagacchanti sṛjyamānāḥ punaḥ punaḥ // ŚivP_7.1,16.16cd/

mithunaprabhavāmeva kṛtvā sṛṣṭimataḥ param // ŚivP_7.1,16.17ab/

saṃvardhayitumicchāmi sarvā eva mama prajāḥ // ŚivP_7.1,16.17cd/

na nirgataṃ purā tvatto nārīṇāṃ kulamavyayam // ŚivP_7.1,16.18ab/

tena nārīkulaṃ sraṣṭuṃ śaktirmama na vidyate // ŚivP_7.1,16.18cd/

sarvāsāmeva śaktīnāṃ tvattaḥ khalu samudbhavaḥ // ŚivP_7.1,16.19ab/

tasmātsarvatra sarveṣāṃ sarvaśaktipradāyinīm // ŚivP_7.1,16.19cd/

tvāmeva varadāṃ māyāṃ prārthayāmi sureśvarīm // ŚivP_7.1,16.20ab/

carācaravivṛddhyarthamaṃśenaikena sarvage // ŚivP_7.1,16.20cd/

dakṣasya mama putrasya putrī bhava bhavārdini // ŚivP_7.1,16.21ab/

evaṃ sā yācitā devī brahmaṇā brahmayoninā // ŚivP_7.1,16.21cd/

śaktimekāṃ bhruvormadhyātsasarjātmasamaprabhām // ŚivP_7.1,16.22ab/

tāmāha prahasanprekṣya devadevavaro haraḥ // ŚivP_7.1,16.22cd/

brahmāṇaṃ tapasārādhya kuru tasya yathepsitam // ŚivP_7.1,16.23ab/

tāmājñāṃ parameśasya śirasā pratigṛhya sā // ŚivP_7.1,16.23cd/

brahmaṇo vacanāddevī dakṣasya duhitābhavat // ŚivP_7.1,16.24ab/

dattvaivamatulāṃ śaktiṃ brahmaṇe brahmarūpiṇīm // ŚivP_7.1,16.24cd/

viveśa dehaṃ devasya devaścāṃtaradhīyata // ŚivP_7.1,16.25ab/

tadā prabhṛti loke 'smin striyāṃ bhogaḥ pratiṣṭhitaḥ // ŚivP_7.1,16.25cd/

prajāsṛṣṭiśca vipreṃdrā maithunena pravartate // ŚivP_7.1,16.26ab/

brahmāpi prāpa sānandaṃ santoṣaṃ munipuṃgavāḥ // ŚivP_7.1,16.26cd/

etadvassarvamākhyātaṃ devyāḥ śaktisamudbhavam // ŚivP_7.1,16.27ab/

puṇyavṛddhikaraṃ śrāvyaṃ bhūtasargānupaṃgataḥ // ŚivP_7.1,16.27cd/

ya idaṃ kīrtayennityaṃ devyāḥ śaktisamudbhavam // ŚivP_7.1,16.28ab/

puṇyaṃ sarvamavāpnoti putrāṃśca labhate śubhān // ŚivP_7.1,16.28cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devīśaktyudbhavo nāma ṣoḍaśo 'dhyāyaḥ 518b

Chapter 17 vāyuruvāca

evaṃ labdhvā parāṃ śaktimīśvarādeva śāśvatīm // ŚivP_7.1,17.1ab/

maithunaprabhavāṃ sṛṣṭiṃ kartṛkāmaḥ prajāpatiḥ // ŚivP_7.1,17.1cd/

svayamapyadbhuto nārī cārdhena puruṣo 'bhavat // ŚivP_7.1,17.2ab/

yārdhena nārī sā tasmācchatarūpā vyajāyata // ŚivP_7.1,17.2cd/

virājamasṛjadbrahmā so 'rdhana puruṣo 'bhavat // ŚivP_7.1,17.3ab/

sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate // ŚivP_7.1,17.3cd/

sā devī śatarūpā tu tapaḥ kṛtvā suduścaram // ŚivP_7.1,17.4ab/

bhartāraṃ dīptayaśasaṃ manumevānvapadyata // ŚivP_7.1,17.4cd/

tasmāttu śatarūpā sā putradvayamasūyata // ŚivP_7.1,17.5ab/

priyavratottānapādau putrau putravatāṃ varau // ŚivP_7.1,17.5cd/

kanye dve ca mahābhāge yābhyāṃ jātāstvimāḥ prajāḥ // ŚivP_7.1,17.6ab/

ākūtirekā vijñeyā prasūtiraparā smṛtā // ŚivP_7.1,17.6cd/

svāyaṃbhuvaḥ prasūtiṃ ca dadau dakṣāya tāṃ prabhuḥ // ŚivP_7.1,17.7ab/

ruceḥ prajāpatiścaiva cākūtiṃ samapādayat // ŚivP_7.1,17.7cd/

ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham // ŚivP_7.1,17.8ab/

yajñaśca dakṣiṇā caiva yābhyāṃ saṃvartitaṃ jagat // ŚivP_7.1,17.8cd/

svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ 1 // ŚivP_7.1,17.9ab/

catasro viṃśatiḥ kanyā dakṣastvajanayatprabhuḥ // ŚivP_7.1,17.9cd/

śraddhā lakṣmīrdhṛtiḥ puṣṭistuṣṭirmedhā kriyā tathā // ŚivP_7.1,17.10ab/

buddhirlajjā vapuḥ śāṃtissiddhiḥ kīrtistrayodaśī // ŚivP_7.1,17.10cd/

patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ // ŚivP_7.1,17.11ab/

tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ // ŚivP_7.1,17.11cd/

khyātiḥ satyarthasaṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā // ŚivP_7.1,17.12ab/

sannatiścānasūyā ca ūrjā svāhā svadhā tathā // ŚivP_7.1,17.12cd/

bhṛguśśarvo marīciśca aṃgirāḥ pulahaḥ kratuḥ // ŚivP_7.1,17.13ab/

pulastyo 'trirviśiṣṭhaśca pāvakaḥ pitarastathā // ŚivP_7.1,17.13cd/

khyātyādyā jagṛhuḥ kanyāmunayo munisattamāḥ // ŚivP_7.1,17.14ab/

kāmādyāstu yaśoṃtā ye te trayodaśa sūnavaḥ // ŚivP_7.1,17.14cd/

dharmasya jajñire tāstu śraddhādyāssusukhottarāḥ // ŚivP_7.1,17.15ab/

duḥkhottarāśca hiṃsāyāmadharmasya ca saṃtatau // ŚivP_7.1,17.15cd/

nikṛtyādaya utpannāḥputrāśca dharmalakṣaṇāḥ // ŚivP_7.1,17.16ab/

naiṣāṃ bhāryāśca putrā vā sarve tvaniyamāḥ smṛtāḥ // ŚivP_7.1,17.16cd/

sa eṣa tāmasassargo jajñe dharmaniyāmakaḥ // ŚivP_7.1,17.17ab/

yā sā dakṣasya duhitā rudrasya dayitā satī // ŚivP_7.1,17.17cd/

bhartṛnindāprasaṃgena tyaktvā dākṣāyiṇīṃ tanum // ŚivP_7.1,17.18ab/

dakṣaṃ ca dakṣabhāryāṃ ca viniṃdya saha bandhubhiḥ // ŚivP_7.1,17.18cd/

sā menāyāmāvirabhūtputrī himavato gireḥ // ŚivP_7.1,17.19ab/

1 prathamārṣī

519a

rudrastu tāṃ satīṃ dṛṣṭvā rudrāṃstvātmasamaprabhān // ŚivP_7.1,17.19cd/
yathāsṛjadasaṃkhyātāṃstathā kathitameva ca // ŚivP_7.1,17.20ab/
bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā // ŚivP_7.1,17.20cd/
devau dhātṛvidhātārau manvaṃtaravidhāriṇau // ŚivP_7.1,17.21ab/
tayorvai putrapautrādyāśśataśo 'tha sahasraśaḥ // ŚivP_7.1,17.21cd/
svāyaṃbhuve 'ṃtare nītāḥ sarve te bhārgavā matāḥ // ŚivP_7.1,17.22ab/
marīcerapi saṃbhūtiḥ paurṇamāsamasūyata // ŚivP_7.1,17.22cd/
kanyācatuṣṭayaṃ caiva mahīyāṃsastadanvayāḥ // ŚivP_7.1,17.23ab/
yeṣāṃ vaṃśe samutpanno bahuputrasya kaśyapaḥ // ŚivP_7.1,17.23cd/
smṛtiścāṃgirasaḥ patnī janayāmāsa vai sutau // ŚivP_7.1,17.24ab/
āgnīdhraṃ śarabhañcaiva tathā kanyācatuṣṭayam // ŚivP_7.1,17.24cd/
tadīyāḥ putrapautrāśca yetītāste sahasraśaḥ // ŚivP_7.1,17.25ab/
prītyāṃ pulastyabhāryāyāṃ dantognirabhavatsutaḥ // ŚivP_7.1,17.25cd/
pūrvajanmani yogastyassmṛtaḥ svāyaṃbhuve 'ṃtare // ŚivP_7.1,17.25ef/
tatsaṃtatīyā bahavaḥ paulastyā iti viśrutāḥ // ŚivP_7.1,17.26ab/
kṣamā tu suṣuve putrānpulahasya prajāpateḥ // ŚivP_7.1,17.26cd/
kardamaśca suriścaiva sahiṣṇuśceti te trayaḥ // ŚivP_7.1,17.27ab/
tretāgnivarcasassarve yeṣāṃ vaṃśaḥ pratiṣṭhitaḥ // ŚivP_7.1,17.27cd/
kratoḥ kratusamānbhāryā sannatissuṣuve sutān // ŚivP_7.1,17.28ab/
naiṣāṃ bhāryāśca putrāśca sarve te hyūrdhvaretasaḥ // ŚivP_7.1,17.28cd/
ṣaṣṭistāni sahasrāṇi vālakhilyā iti smṛtāḥ // ŚivP_7.1,17.29ab/
anūroragrato yāṃti parivārya divākaram // ŚivP_7.1,17.29cd/
atrerbhāryānusūyā ca pañcātreyānasūyata // ŚivP_7.1,17.30ab/
kanyakāṃ ca śrutiṃ nāma mātā śaṃkhapadasya ca // ŚivP_7.1,17.30cd/
satyanetraśca havyaśca āpomūrtiśśanaiścaraḥ // ŚivP_7.1,17.31ab/
somaśca pañcamastvete pañcātreyāḥ prakīrtitāḥ // ŚivP_7.1,17.31cd/
teṣāṃ putrāśca pautrāśca hyātreyāṇāṃ mahātmanām // ŚivP_7.1,17.32ab/
svāyaṃbhuve 'ṃtare 'tītāḥ śataśo 'tha sahasraśaḥ // ŚivP_7.1,17.32cd/
ūrjāyāṃ tu vasiṣṭhasya putrā vai sapta jajñire // ŚivP_7.1,17.33ab/
jyāyasī ca svasā teṣāṃ puṃḍarīkā sumadhyamā // ŚivP_7.1,17.33cd/
rajo gātrordhvabāhū ca savanaścānayaśca yaḥ // ŚivP_7.1,17.34ab/
sutapāśśukra ityete sapta saptarṣayaḥ smṛtāḥ // ŚivP_7.1,17.34cd/
gotrāṇi nāmabhisteṣāṃ vāsiṣṭhānāṃ mahātmanām // ŚivP_7.1,17.35ab/
svāyaṃbhuve 'ṃtare 'tītānyarbudāni śatāni ca // ŚivP_7.1,17.35cd/
ityeṣa ṛṣisargastu sānubaṃdhaḥ prakīrtitaḥ // ŚivP_7.1,17.36ab/
samāsādvistarādvaktumaśakyo 'yamiti dvijāḥ // ŚivP_7.1,17.36cd/
yo 'sau rudrātmako bahnibrahmaṇo mānasassutaḥ // ŚivP_7.1,17.37ab/
svāhā tasya priyā lebhe putrāṃstrīnamitaujasaḥ // ŚivP_7.1,17.37cd/
pāvakaḥ pavamānaśca śucirityeṣa te trayaḥ // ŚivP_7.1,17.38ab/
nirmaṃthyaḥ pavamānassyādvaidyutaḥ pāvakassmṛtaḥ // ŚivP_7.1,17.38cd/
sūrye tapati yaścāsau śuciḥ saura udāhṛtaḥ // ŚivP_7.1,17.39ab/
havyavāhaḥ kavyavāhaḥ saharakṣā iti trayaḥ // ŚivP_7.1,17.39cd/
trayāṇāṃ kramaśaḥ putrā devapitṛsurāśca te // ŚivP_7.1,17.40ab/

519b

eteṣāṃ putrapautrāśca catvāriṃśannavaiva te // ŚivP_7.1,17.40cd/
kāmyanaimittikājasrakarmasu triṣu saṃsthitāḥ // ŚivP_7.1,17.41ab/
sarve tapasvino jñeyāḥ sarve vratabhṛtastathā // ŚivP_7.1,17.41cd/
sarve rudrātmakaścaiva sarve rudraparāyaṇāḥ // ŚivP_7.1,17.42ab/
tasmādagnimukhe yattaddhutaṃ syādeva kenacit // ŚivP_7.1,17.42cd/
tatsarvaṃ rudramuddiśya dattaṃ syānnātra saṃśayaḥ // ŚivP_7.1,17.43ab/
ityevaṃ niścayognīnāmanukrāṃto yathātatham // ŚivP_7.1,17.43cd/
nātivistarato viprāḥ pitḥnvakṣyāmyataḥ param // ŚivP_7.1,17.44ab/
yasmātṣaḍṛtavasteṣāṃ sthānaṃ sthānābhimāninām // ŚivP_7.1,17.44cd/
ṛtavaḥ pitarastasmādityeṣā vaidikī śrutiḥ // ŚivP_7.1,17.45ab/
yuṣmādṛtuṣu sarve hi jāyaṃte sthāsnujaṃgamā // ŚivP_7.1,17.45cd/
tasmādete pitara ārtavā iti ca śrutam // ŚivP_7.1,17.46ab/
evaṃ pitḥṇāmeteṣāmṛtukālābhimāninām // ŚivP_7.1,17.46cd/
ātmaiśvaryā mahātmānastiṣṭhaṃtīhābbhrasaṃgamāt // ŚivP_7.1,17.47ab/
āgniṣvāttā barhiṣadaḥ pitaro dvividhāḥ smṛtāḥ // ŚivP_7.1,17.47cd/
ayajvānaśca yajvānaḥ kramātte mṛhamedhinaḥ // ŚivP_7.1,17.48ab/
svadhāsūta pitṛbhyaśca dve kanye lokaviśrute // ŚivP_7.1,17.48cd/
menāṃ ca dharaṇīṃ caiva yābhyāṃ viśvamidaṃ dhṛtam // ŚivP_7.1,17.49ab/
agniṣvāttasutā menā dharaṇī barhiṣatsutā // ŚivP_7.1,17.49cd/
menā himavataḥ patnī mainākaṃ krauṃcameva ca // ŚivP_7.1,17.50ab/
gaurīṃ gaṃgāṃ ca suṣuve bhavāṃgāśleṣapāvanīm // ŚivP_7.1,17.50cd/
merostu dharaṇī patnī divyauṣadhisamanvitam // ŚivP_7.1,17.51ab/
maṃdaraṃ suṣuve putraṃ citrisundarakandharam // ŚivP_7.1,17.51cd/
sa eva maṃdaraḥ śrīmānmeruputrastapobalāt // ŚivP_7.1,17.52ab/
sākṣācchrīkaṃṭhanāthasya śivasyāvasathaṃ gataḥ // ŚivP_7.1,17.52cd/
sāsūtā dharaṇī bhūyastriṃśatkanyāśca viśrutāḥ // ŚivP_7.1,17.53ab/
velāṃ ca niyatiṃ caiva tṛtīyāmapi cāyatim // ŚivP_7.1,17.53cd/
āyatirniyatiścaiva patnyau dve bhṛguputrayoḥ // ŚivP_7.1,17.54ab/
svāyaṃbhuve 'ṃtare pūrvaṃ kathitaste tadanvayaḥ // ŚivP_7.1,17.54cd/
suṣuve sāgarādvelā kanyāmekāmaniṃditām // ŚivP_7.1,17.55ab/
savarṇāṃ nāma sāmudrīṃ patnīṃ prācīnabarhiṣaḥ // ŚivP_7.1,17.55cd/
sāmudrī suṣuve putrāndaśa prācīnabarhiṣaḥ // ŚivP_7.1,17.56ab/
sarve prācetasā nāma dhanurvedasya pāragāḥ // ŚivP_7.1,17.56cd/
yeṣāṃ svāyaṃbhuve dakṣaḥ putratvamagamatpurā // ŚivP_7.1,17.57ab/
triyambakasya śāpena cākṣuṣasyāṃtare manoḥ // ŚivP_7.1,17.57cd/
ityete brahmaputrāṇāṃ dharmādīnāmmahātmanām // ŚivP_7.1,17.58ab/
nātisaṃkṣepato viprā nāti vistarataḥ kramāt // ŚivP_7.1,17.58cd/
varṇitā vai mayā vaṃśā divyā devagaṇānvitāḥ // ŚivP_7.1,17.59ab/
kriyāvaṃtaḥ prajāvaṃto mahardhibhiralaṃkṛtāḥ // ŚivP_7.1,17.59cd/
prajānāṃ saṃniveśo 'yaṃ prajāpatisamudbhavaḥ // ŚivP_7.1,17.60ab/
na hi śakyaḥ prasaṃkhyātuṃ varṣakoṭiśatairapi // ŚivP_7.1,17.60cd/
rājñāmapi ca yo vaṃśo dvidhā so 'pi pravartate // ŚivP_7.1,17.61ab/
sūryavaṃśassomavaṃśa iti puṇyatamaḥ kṣitau // ŚivP_7.1,17.61cd/

520a

ikṣvākurambarīṣaśca yayātirnāhuṣādayaḥ // ŚivP_7.1,17.62ab/
puṇyaślokāḥ śrutā ye 'tra te pi tadvaṃśasaṃbhavāḥ // ŚivP_7.1,17.62cd/
anye ca rājaṛṣayo nānāvīryasamanvitā // ŚivP_7.1,17.63ab/
kiṃ taiḥ phalamanutkrāṃtairuktapūrvaiḥ purātanaiḥ // ŚivP_7.1,17.63cd/
kiṃ ceśvarakathā vṛttā yatra tatrānyakīrtanam // ŚivP_7.1,17.64ab/
na sadbhiḥ saṃmataṃ matvā notsahe bahubhāṣitum // ŚivP_7.1,17.64cd/
prasaṃgādīśvarasyaiva prabhāvadyotanādapi // ŚivP_7.1,17.65ab/
sargādayo 'pi kathitā ityatra tatpravistaraiḥ // ŚivP_7.1,17.65cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe sṛṣṭikathanaṃ nāma saptadaśo 'dhyāyaḥ

Chapter 18 ṛṣaya ūcuḥ

devī dakṣasya tanayā tyaktvā dākṣāyaṇī tanum // ŚivP_7.1,18.1ab/

kathaṃ himavataḥ putrī menāyāmabhavatpurā // ŚivP_7.1,18.1cd/

kathaṃ ca nindito rudro dakṣeṇa ca mahātmanā // ŚivP_7.1,18.2ab/

nimittamapi kiṃ tatra yena syānniṃdito bhavaḥ // ŚivP_7.1,18.2cd/

utpannaśca kathaṃ dakṣo abhiśāpādbhavasya tu // ŚivP_7.1,18.3ab/

cākṣuṣasyāṃtare pūrvaṃ manoḥ prabrūhi māruta // ŚivP_7.1,18.3cd/

vāyuruvāva

śṛṇvaṃtu kathayiṣyāmi dakṣasya laghucetasaḥ // ŚivP_7.1,18.4ab/

vṛttaṃ pāpātpramādācca viśvāmaravidūṣaṇam // ŚivP_7.1,18.4cd/

purā surāsurāḥ sarve siddhāśca paramarṣayaḥ // ŚivP_7.1,18.5ab/

kadāciddraṣṭumīśānaṃ himavacchikharaṃ yayuḥ // ŚivP_7.1,18.5cd/

tadā devaśca devī ca divyāsanagatāvubhau // ŚivP_7.1,18.6ab/

darśanaṃ dadatusteṣāṃ devādīnāṃ dvijottamāḥ // ŚivP_7.1,18.6cd/

tadānīmeva dakṣo 'pi gatastatra sahāmaraiḥ // ŚivP_7.1,18.7ab/

jāmātaraṃ haraṃ draṣṭuṃ draṣṭuṃ cātmasutāṃ satīm // ŚivP_7.1,18.7cd/

tadātmagauravāddevo devyā dakṣe samāgate // ŚivP_7.1,18.8ab/

devādibhyo viśeṣeṇa na kadācidabhūtsmṛtiḥ // ŚivP_7.1,18.8cd/

tasya tasyāḥ paraṃ bhāvamajñātuścāpi kevalam // ŚivP_7.1,18.9ab/

putrītyevaṃ vimūḍhasya tasyāṃ vairamajāyata // ŚivP_7.1,18.9cd/

tatastenaiva vaireṇa vidhinā ca pracoditaḥ // ŚivP_7.1,18.10ab/

nājuvāha bhavaṃ dakṣo dīkṣitastāmapi dviṣan // ŚivP_7.1,18.10cd/

anyāñ 1jāmātarassarvānāhūya sa yathākramam // ŚivP_7.1,18.11ab/

śataśaḥ puṣkalāmarcāñcakāra ca pṛthakpṛthak // ŚivP_7.1,18.11cd/

tathā tānsaṃgatāñchrutvā nāradasya mukhāttadā // ŚivP_7.1,18.12ab/

yayau rudrāya rudrāṇī vijñāpya bhavanaṃ pituḥ // ŚivP_7.1,18.12cd/

atha saṃnihitaṃ divyaṃ vimānaṃ viśvatomukham // ŚivP_7.1,18.13ab/

lakṣaṇāḍhyaṃ sukhārohamatimātramanoharam // ŚivP_7.1,18.13cd/

taptajāṃbūnadaprakhyaṃ citraratnapariṣkṛtam // ŚivP_7.1,18.14ab/

muktāmayavitānāgnyaṃ sragdāmasamalaṃkṛtam // ŚivP_7.1,18.14cd/

taptakaṃcananirvyūhaṃ ratnastaṃbhaśatāvṛtam // ŚivP_7.1,18.15ab/

vajrakalpitasopānaṃ vidrumastaṃbhatoraṇam // ŚivP_7.1,18.15cd/

1 prathamāntaḥ prayoga ārṣaḥ

520b

puṣpapaṭṭaparistīrṇaṃ citraratnamahāsanam // ŚivP_7.1,18.16ab/
vajrajālakiracchidramacchidramaṇikuṭṭimam // ŚivP_7.1,18.16cd/
maṇidaṃḍamanojñena mahāvṛṣabhalakṣmaṇā // ŚivP_7.1,18.17ab/
alaṃkṛtapurobhāgamabbhraśubbhreṇa ketunā // ŚivP_7.1,18.17cd/
ratnakaṃcukaguptāṃgaiścitravetrakapāṇibhiḥ // ŚivP_7.1,18.18ab/
adhiṣṭhitamahādvāramapradhṛṣyairguṇeśvaraiḥ // ŚivP_7.1,18.18cd/
mṛdaṃgatālagītādiveṇuvīṇāviśāradaiḥ // ŚivP_7.1,18.19ab/
vidagdhaveṣabhāṣaiśca bahubhiḥ strījanairvṛtam // ŚivP_7.1,18.19cd/
āruroha mahādevī saha priyasakhījanaiḥ // ŚivP_7.1,18.20ab/
cāmāravyañjanaṃ tasyā vajradaṃḍamanohare // ŚivP_7.1,18.20cd/
gṛhītvā rudrakanye dve vivījaturubhe śubhe // ŚivP_7.1,18.21ab/
tadācāmarayormadhye devyā vadanamābabhau // ŚivP_7.1,18.21cd/
anyonyaṃ yudhyatormadhye haṃsayoriva paṃkajam // ŚivP_7.1,18.22ab/
chatraṃ śaśinibhaṃ tasyāścūḍopari sumālinī // ŚivP_7.1,18.22cd/
dhṛtamuktāparikṣiptaṃ babhāra premanirbharā // ŚivP_7.1,18.23ab/
tacchatramujjvalaṃ devyā ruruce vadanopari // ŚivP_7.1,18.23cd/
uparyamṛtabhāṃḍasya maṃḍalaṃ śaśino yathā // ŚivP_7.1,18.24ab/
atha cāgre samāsīnā susmitāsyā śubhāvatī // ŚivP_7.1,18.24cd/
akṣadyūtavinodena ramayāmāsa vai satīm // ŚivP_7.1,18.25ab/
suyaśāḥ pāduke devyāśśubhe ratnapariṣkṛte // ŚivP_7.1,18.25cd/
stanayoraṃtare kṛtvā tadā devīmasevataḥ // ŚivP_7.1,18.26ab/
anyā kāṃcanacārvaṃgī dīptaṃ jagrāha darpaṇam // ŚivP_7.1,18.26cd/
aparā tālavṛntaṃ ca parā tāṃbūlapeṭikām // ŚivP_7.1,18.27ab/
kācitkrīḍāśukaṃ cāru kare 'kuruta bhāminī // ŚivP_7.1,18.27cd/
kācittu sumanojñāni puṣpāṇi surabhīṇi ca // ŚivP_7.1,18.28ab/
kācidābharaṇādhāraṃ babhāra kamalekṣaṇā // ŚivP_7.1,18.28cd/
kācicca punarālepaṃ suprasūtaṃ śubhāṃjanam // ŚivP_7.1,18.29ab/
anyāśca sadṛśāstāstā yathāsvamucitakriyāḥ // ŚivP_7.1,18.29cd/
āvṛttyā tāṃ mahādevīmasevaṃta samaṃtataḥ // ŚivP_7.1,18.30ab/
atīva śuśubhe tāsāmaṃtare parameśvarī // ŚivP_7.1,18.30cd/
tārāpariṣado madhye caṃdralekheva śāradī // ŚivP_7.1,18.31ab/
tataḥ śaṃkhasamutthasya nādasya samanaṃtaram // ŚivP_7.1,18.31cd/
prāsthāniko mahānādaḥ paṭahaḥ samatāḍyata // ŚivP_7.1,18.32ab/
tato madhuravādyāni saha tālodyataissvanaiḥ // ŚivP_7.1,18.32cd/
anāhatāni sanneduḥ kāhalānāṃ śatāni ca // ŚivP_7.1,18.33ab/
sāyudhānāṃ gaṇeśānāṃ maheśasamatejasām // ŚivP_7.1,18.33cd/
sahasrāṇi śatānyaṣṭau tadānīṃ purato yayuḥ // ŚivP_7.1,18.34ab/
teṣāṃ madhye vṛṣārūḍho gajārūḍho yathā guruḥ // ŚivP_7.1,18.34cd/
jagāma gaṇapaḥ śrīmān somanaṃdīśvarārcitaḥ // ŚivP_7.1,18.35ab/
devaduṃdubhayo nedurdivi divyasukhā ghanāḥ // ŚivP_7.1,18.35cd/
nanṛturmunayassarve mumuduḥ siddhayoginaḥ // ŚivP_7.1,18.36ab/
sasṛjuḥ puṣpavṛṣṭiṃ ca vitānopari vāridāḥ // ŚivP_7.1,18.36cd/
tadā devagaṇaiścānyaiḥ pathi sarvatra saṃgatā // ŚivP_7.1,18.37ab/
kṣaṇādiva piturgehaṃ praviveśa maheśvarī // ŚivP_7.1,18.37cd/
tāṃ dṛṣṭvā kupito dakṣaścātmanaḥ kṣayakāraṇāt // ŚivP_7.1,18.38ab/
tasyā yavīyasībhyo 'pi cakre pūjāma satkṛtām // ŚivP_7.1,18.38cd/

521a

tadā śaśimukhī devī pitaraṃ sadasi sthitam // ŚivP_7.1,18.39ab/
aṃbikā yuktamavyagramuvācākṛpaṇaṃ vacaḥ // ŚivP_7.1,18.39cd/

devyuvāca

brahmādayaḥ piśācāṃtā yasyājñāvaśavartinaḥ // ŚivP_7.1,18.40ab/

sa devassāṃprataṃ tāta vidhinā nārcitaḥ kila // ŚivP_7.1,18.40cd/

tadāstāṃ mama jyāyasyāḥ putryāḥ pūjāṃ kimīdṛśīm // ŚivP_7.1,18.41ab/

asatkṛtāmavajñāya kṛtavānasi garhitam // ŚivP_7.1,18.41cd/

evamukto 'bravīdenāṃ dakṣaḥ krodhādamarṣitaḥ // ŚivP_7.1,18.42ab/

tvattaḥ śreṣṭhā viśiṣṭāśca pūjyā bālāḥ sutā mama // ŚivP_7.1,18.42cd/

tāsāṃ tu ye ca bhartāraste me bahumatā mudā // ŚivP_7.1,18.43ab/

gunaiścāpyadhikāssarvairbhartuste tryaṃbakādapi // ŚivP_7.1,18.43cd/

stabdhātmā tāmasaśśarvastvamimaṃ samupāśritā // ŚivP_7.1,18.44ab/

tena tvāmavamanye 'haṃ pratikūlo hi me bhavaḥ // ŚivP_7.1,18.44cd/

tathoktā pitaraṃ dakṣaṃ kruddhā devī tamabravīt // ŚivP_7.1,18.45ab/

śṛṇvatāmeva sarveṣāṃ ye yajñasadasi sthitāḥ // ŚivP_7.1,18.45cd/

akasmānmama bhartāramajātāśeṣadūṣaṇam // ŚivP_7.1,18.46ab/

vācā dūṣayase dakṣa sākṣāllokamaheśvaram // ŚivP_7.1,18.46cd/

vidyācauro gurudrohī vedeśvaravidūṣakaḥ // ŚivP_7.1,18.47ab/

ta ete bahupāpmānassarve daṃḍyā iti śrutiḥ // ŚivP_7.1,18.47cd/

tasmādatyutkaṭasyāsya pāpasya sadṛśo bhṛśam // ŚivP_7.1,18.48ab/

sahasā dāruṇo daṃḍastava daivādbhaviṣyati // ŚivP_7.1,18.48cd/

tvayā na pūjito yasmāddevadevastriyaṃbakaḥ // ŚivP_7.1,18.49ab/

tasmāttava kulaṃ duṣṭaṃ naṣṭamityavadhāraya // ŚivP_7.1,18.49cd/

ityuktvā pitaraṃ ruṣṭā satī saṃtyaktasādhvasā // ŚivP_7.1,18.50ab/

tadīyāṃ ca tanuṃ tyaktvā himavaṃtaṃ yayau girim // ŚivP_7.1,18.50cd/

sa parvataparaḥ śrīmāṃllabdhapuṇyaphalodayaḥ // ŚivP_7.1,18.51ab/

tadarthameva kṛtavān suciraṃ duścaraṃ tapaḥ // ŚivP_7.1,18.51cd/

tasmāttamanugṛhṇāti bhūdhareśvaramīśvarī // ŚivP_7.1,18.52ab/

svecchayā pitaraṃ cakre svātmano yogamāyayā // ŚivP_7.1,18.52cd/

yadā gatā satī dakṣaṃ viniṃdya bhayavihvalā // ŚivP_7.1,18.53ab/

tadā tirohitā maṃtrā vihataśca tato 'dhvaraḥ // ŚivP_7.1,18.53cd/

tadupaśrutya gamanaṃ devyāstripurumardanaḥ // ŚivP_7.1,18.54ab/

dakṣāya ca ṛṣibhyaśca cukopa ca śaśāpa tān // ŚivP_7.1,18.54cd/

yasmādavamatā dakṣamatkṛte 'nāgasā satī // ŚivP_7.1,18.55ab/

pūjitāścetarāḥ sarvāḥ svasutā bhartṛbhiḥ saha // ŚivP_7.1,18.55cd/

vaivasvate 'ṃtare tasmāttava jāmātarastvamī // ŚivP_7.1,18.56ab/

utpatsyaṃte samaṃ sarve brahmayajñeṣvayonijāḥ // ŚivP_7.1,18.56cd/

bhavitā mānuṣo rājā cākṣuṣasya tvamanvaye // ŚivP_7.1,18.57ab/

prācīnabarhiṣaḥ pautraḥ putraścāpi pracetasaḥ // ŚivP_7.1,18.57cd/

ahaṃ tatrāpi te vighnamācariṣyāmi durmate // ŚivP_7.1,18.58ab/

dharmārthakāmayukteṣu karmasvapi punaḥ punaḥ // ŚivP_7.1,18.58cd/

tenaivaṃ vyāhṛto dakṣo rudreṇāmitatejasā // ŚivP_7.1,18.59ab/

svāyaṃbhuvīṃ tanuṃ tyaktvā papāta bhuvi duḥkhitaḥ // ŚivP_7.1,18.59cd/

tataḥ prācetaso dakṣo jajñe vai cākṣuṣe 'ntare // ŚivP_7.1,18.60ab/

prācīnabarhiṣaḥ pautraḥ putraścaiva pracetasām // ŚivP_7.1,18.60cd/

521b

bhṛgvādayo 'pi jātā vai manorvaivasvatasya tu // ŚivP_7.1,18.61ab/
aṃtare brahmaṇo yajñe vāruṇīṃ bibhratastanum // ŚivP_7.1,18.61cd/
tadā dakṣasya dharmārthaṃ yajñe tasya durātmanaḥ // ŚivP_7.1,18.62ab/
maheśaḥ kṛtavānvighnaṃ manā vavasvate sati // ŚivP_7.1,18.62cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe satīdehatyāgo nāmāṣṭādaśo 'dhyāyaḥ Chapter 19 ṛṣaya ūcuḥ

kathaṃ dakṣasya dharmārthaṃ pravṛttasya durātmanaḥ // ŚivP_7.1,19.1ab/

maheśaḥ kṛtavān vighnametadicchāma veditum // ŚivP_7.1,19.1cd/

vāyuruvāca

viśvasya jagato māturapi devyāstapobalāt // ŚivP_7.1,19.2ab/

pitṛbhāvamupāgamya mudite himavadgirau // ŚivP_7.1,19.2cd/

deve 'pi tatkṛtodvāhe himavacchikharālaye // ŚivP_7.1,19.3ab/

saṃkīḍati tayā sārdhaṃ kāle bahutare gate // ŚivP_7.1,19.3cd/

vaivasvate 'ṃtare prāpte dakṣaḥ prācetasaḥ svayam // ŚivP_7.1,19.4ab/

aśvamedhena yajñena yakṣyamāṇo 'nvapadyata // ŚivP_7.1,19.4cd/

tato himavataḥ pṛṣṭhe dakṣo vai yajñamāharat // ŚivP_7.1,19.5ab/

gaṃgādvāre śubhe deśe ṛṣisiddhaniṣevite // ŚivP_7.1,19.5cd/

tasya tasminmakhedevāḥ sarve śakra purogamāḥ // ŚivP_7.1,19.6ab/

gamanāya samāgamya buddhimāpedire tadā // ŚivP_7.1,19.6cd/

ādityā vasavo rudrāssādhyāssaha marudgaṇaiḥ // ŚivP_7.1,19.7ab/

ūṣmapāḥ somapāścaiva ājyapā dhūmapāstathā // ŚivP_7.1,19.7cd/

aśvinau pitaraścaiva tathā cānye maharṣayaḥ // ŚivP_7.1,19.8ab/

viṣṇunā sahitāḥ sarve svāgatā yajñabhāginaḥ // ŚivP_7.1,19.8cd/

dṛṣṭvā devakulaṃ sarvamīśvareṇa vināgatam // ŚivP_7.1,19.9ab/

dadhīco manyunāviṣṭo dakṣamevamabhāṣata // ŚivP_7.1,19.9cd/

dadhīca uvāca

aprapūjye caiva pūjā pūjyānāṃ cāpya pūjane // ŚivP_7.1,19.10ab/

naraḥ pāpamavāpnoti mahadvai nātra saṃśayaḥ // ŚivP_7.1,19.10cd/

asatāṃ saṃmatiryatra satāmavamatistathā // ŚivP_7.1,19.11ab/

daṃḍo devakṛtastatra sadyaḥ patati dāruṇaḥ // ŚivP_7.1,19.11cd/

evamuktvā tu viprarṣiḥ punardakṣamabhāṣata // ŚivP_7.1,19.12ab/

pūjyaṃ tu paśubhartāraṃ kasmānnārcayase prabhum // ŚivP_7.1,19.12cd/

dakṣa uvāca

saṃti me bahavo rudrāḥ śūlahastāḥ kapardinaḥ // ŚivP_7.1,19.13ab/

ekādaśāvasthitā ye nānyaṃ vedmi maheśvaram // ŚivP_7.1,19.13cd/

dadhīca uvāca

kimebhiramarairanyaiḥ pūjitairadhvare phalam // ŚivP_7.1,19.14ab/

rājā cedadhvarasyāsya na rudraḥ pūjyate tvayā // ŚivP_7.1,19.14cd/

brahmaviṣṇumaheśānāṃ sraṣṭā yaḥ prabhuravyayaḥ // ŚivP_7.1,19.15ab/

brahmādayaḥ piśācāṃtā yasya kaiṃkaryavādinaḥ // ŚivP_7.1,19.15cd/

prakṛtīnāṃ paraścaiva puruṣasya ca yaḥ paraḥ // ŚivP_7.1,19.16ab/

ciṃtyate yogavidvadbhi ṛṣibhistattvadarśibhiḥ // ŚivP_7.1,19.16cd/

akṣaraṃ paramaṃ brahma hyasacca sadasacca yat // ŚivP_7.1,19.17ab/

anādimadhyanidhanamapratarkyaṃ sanātanam // ŚivP_7.1,19.17cd/

yaḥ sraṣṭā caiva saṃhartā bhartā caiva maheśvaraḥ // ŚivP_7.1,19.18ab/

522a

tasmādanyaṃ na paśyāmi śaṃkarātmānamadhvare // ŚivP_7.1,19.18cd/

dakṣa uvāca

etanmakheśasya suvarṇapātre haviḥ samastaṃ vidhimaṃtrapūtam // ŚivP_7.1,19.19ab/

viṣṇornayāmyapratimasya bhāgaṃ prabhorvibhajyāvahanīyamadya // ŚivP_7.1,19.19cd/

dadhīca uvāca

yasmānnārādhito rudrassarvadeveśvareśvaraḥ // ŚivP_7.1,19.20ab/

tasmāddakṣa tavāśeṣo yajño 'yaṃ na bhaviṣyati // ŚivP_7.1,19.20cd/

ityuktvā vacanaṃ kruddho dadhīco munisattamaḥ // ŚivP_7.1,19.21ab/

nirgamya ca tato deśājjagāma svakamāśramam // ŚivP_7.1,19.21cd/

nirgate 'pi munau tasmindevā dakṣaṃ na tatyajuḥ // ŚivP_7.1,19.22ab/

avaśyamanubhāvitvādanarthasya tu bhāvinaḥ // ŚivP_7.1,19.22cd/

etasminneva kāle tu jñātvaitatsarvamīśvarāt // ŚivP_7.1,19.23ab/

dagdhuṃ dakṣādhvaraṃ viprā devī devamacodayat // ŚivP_7.1,19.23cd/

devyā saṃcodito devo dakṣādhvarajighāṃsayā // ŚivP_7.1,19.24ab/

sasarja sahasā vīraṃ vīrabhadraṃ gaṇeśvaram // ŚivP_7.1,19.24cd/

sahasravadanaṃ devaṃ sahasrakamalekṣaṇam // ŚivP_7.1,19.25ab/

sahasramudgaradharaṃ sahasraśarapāṇikam // ŚivP_7.1,19.25cd/

śūlaṭaṃkagadāhastaṃ dīptakārmukadhāriṇam // ŚivP_7.1,19.26ab/

cakravajradharaṃ ghoraṃ caṃdrārdhakṛtaśekharam // ŚivP_7.1,19.26cd/

kuliśodyotitakaraṃ taḍijjvalitamūrdhajam // ŚivP_7.1,19.27ab/

daṃṣṭrākarālaṃ bibhrāṇaṃ mahāvaktraṃ mahodaram // ŚivP_7.1,19.27cd/

vidyujjihvaṃ pralaṃboṣṭhaṃ meghasāgaraniḥsvanam // ŚivP_7.1,19.28ab/

vasānaṃ carma vaiyāghraṃ mahadrudhiranisravam // ŚivP_7.1,19.28cd/

gaṇḍadvitayasaṃsṛṣṭamaṇḍalīkṛtakuṇḍalam // ŚivP_7.1,19.29ab/

varāmaraśiromālāvalīkalitaśekharam // ŚivP_7.1,19.29cd/

raṇannūpurakeyūramahākanakabhūṣitam // ŚivP_7.1,19.30ab/

ratnasaṃcayasaṃdīptaṃ tārahārāvṛtorasam // ŚivP_7.1,19.30cd/

mahāśarabhaśārdūlasiṃhaiḥ sadṛśavikramam // ŚivP_7.1,19.31ab/

praśastamattamātaṃgasamānagamanālasam // ŚivP_7.1,19.31cd/

śaṃkhacāmarakuṃdendumṛṇālasadṛśaprabham // ŚivP_7.1,19.32ab/

satuṣāramivādrīndraṃ sākṣājjaṃgamatāṃ gatam // ŚivP_7.1,19.32cd/

jvālāmālāparikṣiptaṃ dīptamauktikabhūṣaṇam // ŚivP_7.1,19.33ab/

tejasā caiva dīvyaṃtaṃ yugāṃta iva pāvakam // ŚivP_7.1,19.33cd/

sa jānubhyāṃ mahīṃ gatvā praṇataḥ prāṃjalistataḥ // ŚivP_7.1,19.34ab/

pārśvato devadevasya paryatiṣṭhadgaṇeśvaraḥ // ŚivP_7.1,19.34cd/

manyunā cāsṛjadbhadrāṃ bhadrakālīṃ maheśvarīm // ŚivP_7.1,19.35ab/

ātmanaḥ karmasākṣitve tena gaṃtuṃ sahaiva tu // ŚivP_7.1,19.35cd/

taṃ dṛṣṭvāvasthitaṃ vīrabhadraṃ kālāgnisannibham // ŚivP_7.1,19.36ab/

bhadrayā sahitaṃ prāha bhadramastviti śaṃkaraḥ // ŚivP_7.1,19.36cd/

sa ca vijñāpayāmāsa saha devyā maheśvaram // ŚivP_7.1,19.37ab/

ājñāpaya mahādeva kiṃ kāryaṃ karavāṇyaham // ŚivP_7.1,19.37cd/

tatastripurahā prāha haimavatyāḥ priyecchayā // ŚivP_7.1,19.38ab/

vīrabhadraṃ mahābāhuṃ vācā vipulanādayā // ŚivP_7.1,19.38cd/

devadeva uvāca

prācetasasya dakṣasya yajñaṃ sadyo vināśaya // ŚivP_7.1,19.39ab/

bhadrakālyā sahāsi tvametatkṛtyaṃ gaṇeśvara // ŚivP_7.1,19.39cd/

522b

ahamapyanayā sārdhaṃ raibhyāśramasapīpataḥ // ŚivP_7.1,19.40ab/
sthitvā vīkṣe gaṇeśāna vikramaṃ tava duḥsaham // ŚivP_7.1,19.40cd/
vṛkṣā kanakhale ye tu gaṃgādvārasamīpagāḥ // ŚivP_7.1,19.41ab/
suvarṇaśṛṃgasya girermerumaṃdarasaṃnibhāḥ // ŚivP_7.1,19.41cd/
tasminpradeśe dakṣasya yujñaḥ saṃprati vartate // ŚivP_7.1,19.42ab/
sahasā tasya yajñasya vighātaṃ kuru mā ciram // ŚivP_7.1,19.42cd/
ityukte sati devena devī himagirīndrajā // ŚivP_7.1,19.43ab/
bhadraṃ bhadraṃ ca saṃprekṣya vatsaṃ dhenurivaurasam // ŚivP_7.1,19.43cd/
āliṃgya ca samāghrāya mūrdhni ṣaḍvadanaṃ yathā // ŚivP_7.1,19.44ab/
sasmitā vacanaṃ prāha madhuraṃ madhuraṃ svayam // ŚivP_7.1,19.44cd/

devyuvāca

vatsa bhadra mahābhāga mahābalaparākrama // ŚivP_7.1,19.45ab/

matpriyārthaṃ tvamutpanno mama manyuṃ pramārjaka // ŚivP_7.1,19.45cd/

yajñeśvaramanāhūya yajñakarmarato 'bhavat // ŚivP_7.1,19.46ab/

dakṣaṃ vaireṇa taṃ tasmādbhiṃdhi yajñaṃ gaṇeśvara // ŚivP_7.1,19.46cd/

yajñalakṣmīmalakṣmīṃ tvaṃ bhadra kṛtvā mamājñayā // ŚivP_7.1,19.47ab/

yajamānaṃ ca taṃ hatvā vatsa hiṃsaya bhadrayā // ŚivP_7.1,19.47cd/

aśeṣāmiva tāmājñāṃ śivayościtrakṛtyayoḥ // ŚivP_7.1,19.48ab/

mūrdhni kṛtvā namaskṛtya bhadro gaṃtuṃ pracakrame // ŚivP_7.1,19.48cd/

athaiṣa bhagavānkruddhaḥ pretāvāsakṛtālayaḥ // ŚivP_7.1,19.49ab/

vīrabhadro mahādevo devyā manyupramārjakaḥ // ŚivP_7.1,19.49cd/

sasarja romakūpebhyo romajākhyāngaṇeśvarān // ŚivP_7.1,19.50ab/

dakṣiṇādbhujadeśāttu śatakoṭigaviśvarān // ŚivP_7.1,19.50cd/

pādāttathorudeśācca pṛṣṭhātpārśvānmukhādgalāt // ŚivP_7.1,19.51ab/

guhyādgulphācchiromadhyātkaṃṭhādāsyāttathodarāt // ŚivP_7.1,19.51cd/

tadā gaṇeśvarairbhadrairbhadratulyaparākramaiḥ // ŚivP_7.1,19.52ab/

saṃchāditamabhūtsarvaṃ sākāśavivaraṃ jagat // ŚivP_7.1,19.52cd/

sarve sahasrahastāste sahasrāyudhapāṇayaḥ // ŚivP_7.1,19.53ab/

rudrasyānucarāssarve sarve rudrasamaprabhāḥ // ŚivP_7.1,19.53cd/

śūlaśaktigadāhastāṣṭaṃkopalaśilādharāḥ // ŚivP_7.1,19.54ab/

kālāgnirudrasadṛśāstrinetrāśca jaṭādharāḥ // ŚivP_7.1,19.54cd/

nipeturbhṛśamākāśe śataśassiṃhavāhanāḥ // ŚivP_7.1,19.55ab/

vineduśca mahānādāñjaladā iva bhadrajāḥ // ŚivP_7.1,19.55cd/

tairbhadrairbhagavānmadrastathā parivṛto babhau // ŚivP_7.1,19.56ab/

kālānalaśatairyukto yathāṃte kālabhairavaḥ // ŚivP_7.1,19.56cd/

teṣāṃ madhye samāruhya vṛṣeṃdraṃ vṛṣabhadhvajaḥ // ŚivP_7.1,19.57ab/

jagāma bhagavānbhadraśśubhamabhraṃ yathā bhavaḥ // ŚivP_7.1,19.57cd/

tasminvṛṣabhamārūḍhe bhadre tu bhasitaprabhaḥ // ŚivP_7.1,19.58ab/

babhāra mauktikaṃ chatraṃ gṛhītasitacāmaraḥ // ŚivP_7.1,19.58cd/

sa tadā śuśubhe pārśve bhadrasya bhasitaprabhaḥ // ŚivP_7.1,19.59ab/

bhagavāniva śailendraḥ pārśve viśvajagadguroḥ // ŚivP_7.1,19.59cd/

so 'pi tena babhau bhadraḥ śvetacāmarapāṇinā // ŚivP_7.1,19.60ab/

bālasomena saumyena yathā śūlavarāyudhaḥ // ŚivP_7.1,19.60cd/

dadhmau śaṃkhaṃ sitaṃ bhadraṃ bhadrasya purataḥ śubham // ŚivP_7.1,19.61ab/

bhānukaṃpo mahātejā hemaratnairalaṃkṛtaḥ // ŚivP_7.1,19.61cd/

devaduṃdubhayo nedurdivyasaṃkulaniḥsvanāḥ // ŚivP_7.1,19.62ab/

523a

vavṛṣuśśataśo mūrdhni puṣpavarṣaṃ balāhakāḥ // ŚivP_7.1,19.62cd/
phullānāṃ madhugarbhāṇāṃ puṣpāṇāṃ gaṃdhabaṃdhavaḥ // ŚivP_7.1,19.63ab/
mārgānukūlasaṃvāhā vabuśca pathi mārutāḥ // ŚivP_7.1,19.63cd/
tato gaṇeśvarāḥ sarve mattā yuddhabaloddhatāḥ // ŚivP_7.1,19.64ab/

nanṛturmumudur 1nedurjahasurjagadurjaguḥ // ŚivP_7.1,19.64cd/

tadā bhadragaṇāṃtaḥstho babhau bhadraḥ sa bhadrayā // ŚivP_7.1,19.65ab/

yathā rudragaṇāṃtaḥ sthastryambakoṃbikayā saha // ŚivP_7.1,19.65cd/

tatkṣaṇādeva dakṣasya yajñavāṭaṃ raṇmayam // ŚivP_7.1,19.66ab/

praviveśa mahābāhurvīrabhadro mahānugaḥ // ŚivP_7.1,19.66cd/

tatastu dakṣapratipāditasya kratupradhānasya gaṇapradhānaḥ // ŚivP_7.1,19.67ab/

prayogabhūmiṃ praviveśa bhadro rudro yathāṃte bhuvanaṃ didhakṣuḥ // ŚivP_7.1,19.67cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vīrabhadrotpattivarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ

Chapter 20 vāyuruvāca

tato viṣṇupradhānānāṃ surāṇāmamitaujasām // ŚivP_7.1,20.1ab/

dadarśa ca mahatsatraṃ citradhvajaparicchadam // ŚivP_7.1,20.1cd/

sudarbhaṛtusaṃstīrṇaṃ susamiddhahutāśanam // ŚivP_7.1,20.2ab/

kāṃcanairyajñabhāṃḍaiśca bhrājiṣṇubhiralaṃkṛtam // ŚivP_7.1,20.2cd/

ṛṣibhiryajñapaṭubhiryathāvatkarmakartṛbhiḥ // ŚivP_7.1,20.3ab/

vidhinā vedadṛṣṭena svanuṣṭhitabahukramam // ŚivP_7.1,20.3cd/

devāṃganāsahasrāḍhyamapsarogaṇasevitam // ŚivP_7.1,20.4ab/

veṇuvīṇāravairjuṣṭaṃ vedaghoṣaiśca bṛṃhitam // ŚivP_7.1,20.4cd/

dṛṣṭvā dakṣādhvare vīro vīrabhadraḥ pratāpavān // ŚivP_7.1,20.5ab/

siṃhanādaṃ tadā cakre gaṃbhīro jalado yathā // ŚivP_7.1,20.5cd/

tataḥ kilakilāśabda ākāśaṃ pūrayanniva // ŚivP_7.1,20.6ab/

gaṇeśvaraiḥ kṛto jajñe mahānnyakkṛtasāgaraḥ // ŚivP_7.1,20.6cd/

tena śabdena mahatāḥ grastā sarvedivaukasaḥ // ŚivP_7.1,20.7ab/

dudruvuḥ parito bhītāḥ srastavastravibhūṣaṇāḥ // ŚivP_7.1,20.7cd/

kiṃsvidbhagno mahāmeruḥ kiṃsvitsaṃdīryate mahī // ŚivP_7.1,20.8ab/

kimidaṃ kimidaṃ veti jajalpustridaśā bhṛśam // ŚivP_7.1,20.8cd/

mṛgendrāṇāṃ yathā nādaṃ gajeṃdrā gahane vane // ŚivP_7.1,20.9ab/

śrutvā tathāvidhaṃ kecittatyajurjīvitaṃ bhayāt // ŚivP_7.1,20.9cd/

parvatāśca vyaśīryaṃta cakampe ca vasuṃdharā // ŚivP_7.1,20.10ab/

marutaśca vyaghūrṇaṃta cukṣubhe makarālayaḥ // ŚivP_7.1,20.10cd/

agnayo naiva dīpyaṃte na ca dīpyati bhāskaraḥ // ŚivP_7.1,20.11ab/

grahāśca na prakāśaṃte nakṣatrāṇi ca tārakāḥ // ŚivP_7.1,20.11cd/

etasminneva kāle tu yajñavāṭaṃ tadujjvalam // ŚivP_7.1,20.12ab/

saṃprāpa bhagavānbhadro bhadraiśca saha bhadrayā // ŚivP_7.1,20.12cd/

taṃ dṛṣṭvā bhītabhīto 'pi dakṣo dṛḍha iva sthitaḥ // ŚivP_7.1,20.13ab/

kruddhavadvacanaṃ prāha ko bhavān kimihecchasi // ŚivP_7.1,20.13cd/

tasya tadvacanaṃ śrutvā dakṣasya ca durātmanaḥ // ŚivP_7.1,20.14ab/

vīrabhadro mahātejā meghasaṃbhīranissvanaḥ // ŚivP_7.1,20.14cd/

1 parasmaipadamārṣam

523b

smayanniva tamālokya dakṣaṃ devāśca ṛtvijaḥ // ŚivP_7.1,20.15ab/
arthagarbhamasaṃbhrāntamavocaducitaṃ vacaḥ // ŚivP_7.1,20.15cd/

vīrabhadra uvāca

vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ // ŚivP_7.1,20.16ab/

bhāgābhilipsayā prāptā bhāgo nassaṃpradīyatām // ŚivP_7.1,20.16cd/

atha cedadhvare 'smākaṃ na bhāgaḥ parikalpitaḥ // ŚivP_7.1,20.17ab/

kathyatāṃ kāraṇaṃ tatra yudhyatāṃ vā mayāmaraiḥ // ŚivP_7.1,20.17cd/

ityuktāste gaṇeṃdreṇa devā dakṣapurogamāḥ // ŚivP_7.1,20.18ab/

ūcurmantrāḥ pramāṇaṃ no na vayaṃ prabhavastviti // ŚivP_7.1,20.18cd/

mantrā ūcussurā yūyaṃ mohopahatacetasaḥ // ŚivP_7.1,20.19ab/

yena prathamabhāgārhaṃ na yajadhvaṃ maheśvaram // ŚivP_7.1,20.19cd/

maṃtroktā api te devāḥ sarve saṃmūḍhacetasaḥ // ŚivP_7.1,20.20ab/

bhadrāya na dadurbhāgaṃ tatprahāṇamabhīpsavaḥ // ŚivP_7.1,20.20cd/

yadā tathyaṃ ca pathyaṃ ca svavākyaṃ tadvṛthā 'bhavat // ŚivP_7.1,20.21ab/

tadā tato yayurmaṃdā brahmalokaṃ sanātanam // ŚivP_7.1,20.21cd/

athovāca gaṇādhyakṣo devānviṣṇupurogamān // ŚivP_7.1,20.22ab/

mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ // ŚivP_7.1,20.22cd/

yasmādasmin makhe devairitthaṃ vayamasatkṛtāḥ // ŚivP_7.1,20.23ab/

tasmādvo jīvitaissārdhamapaneṣyāmi garvitam // ŚivP_7.1,20.23cd/

ityuktvā bhagavān kruddho vyadahannetravahninā // ŚivP_7.1,20.24ab/

yakṣavāṭaṃ mahākūṭaṃ yathātisraḥ puro haraḥ // ŚivP_7.1,20.24cd/

tato gaṇeśvarāssarve parvatodagravigrahāḥ // ŚivP_7.1,20.25ab/

yūpānutpāṭya hotḥṇāṃ kaṃṭheṣvābadhya rajjubhiḥ // ŚivP_7.1,20.25cd/

yajñapātrāṇi citrāṇi bhittvā saṃcūrṇya vāriṇi // ŚivP_7.1,20.26ab/

gṛhītvā caiva yajñāṃgaṃ gaṃgāsrotasi cikṣipuḥ // ŚivP_7.1,20.26cd/

tatra divyānnapānānāṃ rāśayaḥ parvatopamāḥ // ŚivP_7.1,20.27ab/

kṣīranadyo 'mṛtasrāvāḥ susnigdhadadhikardamāḥ // ŚivP_7.1,20.27cd/

uccāvacāni māṃsāni bhakṣyāṇi surabhīṇi ca // ŚivP_7.1,20.28ab/

rasavanti ca pānāni lehyacoṣyāṇi tāni vai // ŚivP_7.1,20.28cd/

vīrāstadbhujate vaktrairviluṃpaṃti kṣipaṃti ca // ŚivP_7.1,20.29ab/

vajraiścakrairmahāśūlaiśśaktibhiḥ pāśapaṭṭiśaiḥ // ŚivP_7.1,20.29cd/

musalairasibhiṣṭaṃkairbhidhipālaiḥ paraśvadhaiḥ // ŚivP_7.1,20.30ab/

uddhatāṃstridaśānsarvāṃllokapālapurassarān // ŚivP_7.1,20.30cd/

bibhidurbalino vīrā vīrabhadrāṃgasaṃbhavāḥ // ŚivP_7.1,20.31ab/

chiṃdhi bhiṃdhi kṣipa kṣipraṃ māryatāṃ dāryatāmiti // ŚivP_7.1,20.31cd/

harasva praharasveti pāṭayotpāṭayeti ca // ŚivP_7.1,20.32ab/

saṃraṃbhaprabhavāḥ krūrāśśabdāḥ śravaṇaśaṃkavaḥ // ŚivP_7.1,20.32cd/

yatratatra gaṇeśānāṃ jajñire samarocitāḥ // ŚivP_7.1,20.33ab/

vivṛttanayanāḥ keciddaṣṭadaṃṣṭroṣṭhatālavaḥ // ŚivP_7.1,20.33cd/

āśramasthānsamākṛṣya mārayanti tapodhanāt // ŚivP_7.1,20.34ab/

sruvānapaharantaśca kṣipantogniṃ jaleṣu ca // ŚivP_7.1,20.34cd/

kalaśānapi bhindaṃtaśchiṃdaṃto maṇivedikāḥ // ŚivP_7.1,20.35ab/

gāyaṃtaśca nadantaśca hasantaśca muhurmuhuḥ // ŚivP_7.1,20.35cd/

raktāsavaṃ pibantaśca nanṛturgaṇapuṃgavāḥ // ŚivP_7.1,20.36ab/

524a

nirmathya seṃdrānamarān gaṇendrānvṛṣendranāgendramṛgendrasārāḥ // ŚivP_7.1,20.36cd/
cakrurbahūnyapratimabhāvāḥ saharṣaromāṇi viceṣṭitāni // ŚivP_7.1,20.37ab/
nandaṃti kecitpraharanti keciddhāvanti kecitpralapanti kecit // ŚivP_7.1,20.37cd/
nṛtyanti kecidvihasanti kecidvalganti kecitpramathā balena // ŚivP_7.1,20.38ab/
kecijjighṛkṣaṃti ghanānsa toyānkecidgrahītuṃ ravimutpataṃti // ŚivP_7.1,20.39ab/
kecitprasartuṃ pavanena sārdhamicchaṃti bhīmāḥ pramathā viyatsthāḥ // ŚivP_7.1,20.39cd/
ākṣipya kecicca varāyudhāni mahā bhujaṃgāniva vainateyāḥ // ŚivP_7.1,20.40ab/
bhramaṃti devānapi vidravaṃtaḥ khamaṃḍale parvatakūṭakalpāḥ // ŚivP_7.1,20.40cd/
utpāṭya cotpāṭyagṛhāṇi kecitsajālavātāyanavedikāni // ŚivP_7.1,20.41ab/
vikṣipya vikṣipya jalasya madhye kālāṃbudābhāḥ pramathā nineduḥ // ŚivP_7.1,20.41cd/
udvartitadvārakapāṭakuḍyaṃ vidhvastaśālāvalabhīgavākṣam // ŚivP_7.1,20.42ab/
aho batābhajyata yajñavāṭamanāthavadvākyamivāyathārtham // ŚivP_7.1,20.42cd/
hā nātha tāteti pituḥ suteti bhratarmamāmbeti ca mātuleti // ŚivP_7.1,20.43ab/
utpāṭyamāneṣu gṛheṣu nāryo hyānāthaśabdānbahuśaḥ pracakruḥ // ŚivP_7.1,20.43cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe yajñavidhvaṃsano nāma viṃśo 'dhyāyaḥ

Chapter 21 vāyuruvāca

tatastridaśamukhyāste viṣṇuśakrapurogamāḥ // ŚivP_7.1,21.1ab/

sarve bhayaparitrastādudruvurbhayavihvalāḥ // ŚivP_7.1,21.1cd/

nijairadūṣitairaṃgairdṛṣṭvā devānupadrutān // ŚivP_7.1,21.2ab/

daṃḍyānadaṃḍitānmatvā cukopa gaṇapuṃgavaḥ // ŚivP_7.1,21.2cd/

tatastriśūlamādāya śarvaśaktinibarhaṇam // ŚivP_7.1,21.3ab/

ūrdhvadṛṣṭirmahābāhurmukhājjvālāḥ samutsṛjan // ŚivP_7.1,21.3cd/

amarānapi dudrāva dviradāniva kesarī // ŚivP_7.1,21.4ab/

tānabhidravatastasya gamanaṃ sumanoharam // ŚivP_7.1,21.4cd/

vārāṇasyeva mattasya jagāma prekṣaṇīyatām // ŚivP_7.1,21.5ab/

tatastatkṣobhayāmāsa mahatsurabalaṃ balī // ŚivP_7.1,21.5cd/

mahāsarovaraṃ yadvanmatto vāraṇayūthapaḥ // ŚivP_7.1,21.6ab/

vikurvanbahudhāvarṇānnīlapāṃḍuralohitān // ŚivP_7.1,21.6cd/

vibhradvyāghrājinaṃ vāso hemapravaratārakam // ŚivP_7.1,21.7ab/

chindanbhindannuda 1klindandārayanpramathannapi // ŚivP_7.1,21.7cd/

vyacaraddevasaṃgheṣu bhadro 'gniriva kakṣagaḥ // ŚivP_7.1,21.8ab/

tatra tatra mahāvegāccaraṃtaṃ śūladhāriṇam // ŚivP_7.1,21.8cd/

tamekaṃ tridaśāḥ sarve sahasramiva menire // ŚivP_7.1,21.9ab/

bhadrakālī ca saṃkruddhā yuddhavṛddhamadoddhatā // ŚivP_7.1,21.9cd/

muktajvālena śūlena nirbibheda raṇe surān // ŚivP_7.1,21.10ab/

sa tayā ruruce bhadro rudrakopasamudbhavaḥ // ŚivP_7.1,21.10cd/

prabhayeva yugāṃtāgniścalayā dhūmadhūmrayā // ŚivP_7.1,21.11ab/

bhadrakālī tadāyuddhe vidrutatridaśābabhau // ŚivP_7.1,21.11cd/

1 nalopa ārṣaḥ

524b

kalpe śeṣānalajvālādagdhāviśvajagadyathā // ŚivP_7.1,21.12ab/
tadā savājinaṃ sūryaṃ rudrānrudragaṇāgraṇīḥ // ŚivP_7.1,21.12cd/
bhadro mūrdhni jaghānāśu vāmapādena līlayā // ŚivP_7.1,21.13ab/
asibhiḥ pāvakaṃ bhadraḥ paṭṭiśaistu yamaṃ yamī // ŚivP_7.1,21.13cd/
rudrāndṛḍhena śūlena mudgarairvaruṇaṃ dṛḍhaiḥ // ŚivP_7.1,21.14ab/
parighairnirṛtiṃ vāyuṃ ṭaṃkaiṣṭaṃkadharaḥ svayam // ŚivP_7.1,21.14cd/
nirbibheda raṇe vīro līlayaiva gaṇeśvaraḥ // ŚivP_7.1,21.15ab/
sarvāndevagaṇānsadyo munīñchaṃbhorvirodhinaḥ // ŚivP_7.1,21.15cd/
tato devaḥ sarasvatyā nāsikāgraṃ suśobhanam // ŚivP_7.1,21.16ab/
ciccheda karajāgreṇa devamātustathaiva ca // ŚivP_7.1,21.16cd/
ciccheda ca kuṭhāreṇa bāhudaṃḍaṃ vibhāvasoḥ // ŚivP_7.1,21.17ab/
agrato dvyaṃgulāṃ jihvāṃ māturdevyā lulāva ca // ŚivP_7.1,21.17cd/
svāhādevyāstathā devo dakṣiṇaṃ nāsikāpuṭam // ŚivP_7.1,21.18ab/
cakarta karajāgreṇa vāmaṃ ca stanacūcukam // ŚivP_7.1,21.18cd/
bhagasya vipule netre śatapatrasamaprabhe // ŚivP_7.1,21.19ab/
prasahyotpāṭayāmāsa bhadraḥ paramavegavān // ŚivP_7.1,21.19cd/
pūṣṇo daśanarekhāṃ ca dīptāṃ muktāvalīmiva // ŚivP_7.1,21.20ab/
jaghāna dhanuṣaḥ koṭyā sa tenāspaṣṭavāgabhūt // ŚivP_7.1,21.20cd/
tataścaṃdramasaṃ devaḥ pādāṃguṣṭhena līlayā // ŚivP_7.1,21.21ab/
kṣaṇaṃ kṛmivadākramya gharṣayāmāsa bhūtale // ŚivP_7.1,21.21cd/
śiraściccheda dakṣasya bhadraḥ paramakopataḥ // ŚivP_7.1,21.22ab/
krośaṃtyāmeva vairiṇyāṃ bhadrakālyai dadau ca tat // ŚivP_7.1,21.22cd/
tatprahṛṣṭā samādāya śirastālaphalopamam // ŚivP_7.1,21.23ab/
sā devī kaṃḍukakrīḍāṃ cakāra samarāṃgaṇe // ŚivP_7.1,21.23cd/
tato dakṣasya yajñastrī kuśīlā bhartṛbhiryathā // ŚivP_7.1,21.24ab/
pādābhyāṃ caiva hastābhyāṃ hanyate sma gaṇeśvaraiḥ // ŚivP_7.1,21.24cd/
ariṣṭanemine somaṃ dharmaṃ caiva prajāpatim // ŚivP_7.1,21.25ab/
bahuputraṃ cāṃgirasaṃ kṛśāśvaṃ kaśyapaṃ tathā // ŚivP_7.1,21.25cd/
gale pragṛhya balino gaṇapāḥ siṃhavikramāḥ // ŚivP_7.1,21.26ab/
bhartsayaṃto bhṛśaṃ vāgbhirnirjaghnurmūrdhni muṣṭibhiḥ // ŚivP_7.1,21.26cd/
dharṣitā bhūtavetālairdārāssutaparigrahāḥ // ŚivP_7.1,21.27ab/
yathā kaliyuge jārairbalena kulayoṣitaḥ // ŚivP_7.1,21.27cd/
tacca vidhvastakalaśaṃ bhagnayūpaṃ gatotsavam // ŚivP_7.1,21.28ab/
pradīpitamahāśālaṃ prabhinnadvāratoraṇam // ŚivP_7.1,21.28cd/
utpāṭitasurānīkaṃ hanyamānaṃ tapodhanam // ŚivP_7.1,21.29ab/
praśāntabrahmanirghoṣaṃ prakṣīṇajanasaṃcayam // ŚivP_7.1,21.29cd/
krandamānāturastrīkaṃ hatāśeṣaparicchadam // ŚivP_7.1,21.30ab/
śūnyāraṇyanibhaṃ jajñe yajñavāṭaṃ tadārditam // ŚivP_7.1,21.30cd/
śūlavegaprarugṇāśca bhinnabāhūruvakṣasaḥ // ŚivP_7.1,21.31ab/
vinikṛttottamāṃgāśca petururvyāṃ surottamāḥ // ŚivP_7.1,21.31cd/
hateṣu teṣu deveṣu patiteṣuḥ sahasraśaḥ // ŚivP_7.1,21.32ab/
praviveśa gaṇeśānaḥ kṣaṇādāhavanīyakam // ŚivP_7.1,21.32cd/
praviṣṭamatha taṃ dṛṣṭvā bhadraṃ kālāgnisaṃnibham // ŚivP_7.1,21.33ab/
dudrāva maraṇādbhīto yajño mṛgavapurdharaḥ // ŚivP_7.1,21.33cd/
sa visphārya mahaccāpaṃ dṛḍhajyāghoṣaṇabhīṣaṇam // ŚivP_7.1,21.34ab/

525a

bhadrastamabhidudrāva vikṣipanneva sāyakān // ŚivP_7.1,21.34cd/
ākarṇapūrṇamākṛṣṭaṃ dhanurambudasaṃnibham // ŚivP_7.1,21.35ab/
nādayāmāsa ca jyāṃ dyāṃ khaṃ ca bhūmiṃ ca sarvaśaḥ // ŚivP_7.1,21.35cd/
tamupaśritya sannādaṃ hato 'smītyeva vihvalam // ŚivP_7.1,21.36ab/
śaraṇārdhena vakreṇa sa vīro 'dhvarapūruṣam // ŚivP_7.1,21.36cd/
mahābhayaskhalatpādaṃ vepantaṃ vigatatviṣam // ŚivP_7.1,21.37ab/
mṛgarūpeṇa dhāvantaṃ viśiraskaṃ tadākarot // ŚivP_7.1,21.37cd/
tamīdṛśamavajñātaṃ dṛṣṭvā vai sūryasaṃbhavam // ŚivP_7.1,21.38ab/
viṣṇuḥ paramasaṃkruddho yuddhāyābhavadudyataḥ // ŚivP_7.1,21.38cd/
tamuvāha mahāvegātskandhena natasaṃdhinā // ŚivP_7.1,21.39ab/
sarveṣāṃ vayasāṃ rājā garuḍaḥ pannagāśanaḥ // ŚivP_7.1,21.39cd/
devāśca hataśiṣṭā ye devarājapurogamāḥ // ŚivP_7.1,21.40ab/
pracakrustasya sāhāyyaṃ prāṇāṃstyaktumivodyatāḥ // ŚivP_7.1,21.40cd/
viṣṇunā sahitāndevānmṛgendraḥ kroṣṭukāniva // ŚivP_7.1,21.41ab/
dṛṣṭvā jahāsa bhūtendro mṛgendra iva vivyathaḥ // ŚivP_7.1,21.41cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devadaṃḍavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ

Chapter 22

tasminnavasare vyomni samāvirabhavadrathaḥ // ŚivP_7.1,22.1ab/

sahasrasūryasaṃkāśaścārucīravṛṣadhvajaḥ // ŚivP_7.1,22.1cd/

aśvaratnadvayodāro rathacakracatuṣṭayaḥ // ŚivP_7.1,22.2ab/

sañcitānekadivyāstraśastraratnapariṣkṛtaḥ // ŚivP_7.1,22.2cd/

tasyāpi rathavaryasya syātsa eva hi sārathiḥ // ŚivP_7.1,22.3ab/

yathā ca traipure yuddhe pūrvaṃ śārvarathe sthitaḥ // ŚivP_7.1,22.3cd/

sa taṃ rathavaraṃ brahmā śāsanādeva śūlinaḥ // ŚivP_7.1,22.4ab/

haressamīpamānīya kṛtāñjalirabhāṣata // ŚivP_7.1,22.4cd/

bhagavanbhadra bhadrāṃga bhagavānindubhūṣaṇaḥ // ŚivP_7.1,22.5ab/

ājñāpayati vīrastvāṃ rathamāroḍhumavyayaḥ // ŚivP_7.1,22.5cd/

rebhyāśramasamīpasthastryaṃbako 'ṃbikayā saha // ŚivP_7.1,22.6ab/

sampaśyate mahābāho dussahaṃ te parākramam // ŚivP_7.1,22.6cd/

tasya tadvacanaṃ śrutvā sa vīro gaṇakuñjaraḥ // ŚivP_7.1,22.7ab/

āruroha rathaṃ divyamanugṛhya pitāmaham // ŚivP_7.1,22.7cd/

tathā rathavare tasminsthite brahmaṇi sārathau // ŚivP_7.1,22.8ab/

bhadrasya vavṛdhe lakṣmī rudrasyeva puradviṣaḥ // ŚivP_7.1,22.8cd/

tataḥ śaṃkhavaraṃ dīptaṃ pūrṇacaṃdrasamaprabham // ŚivP_7.1,22.9ab/

pradadhmau vadane kṛtvā bhānukaṃpo mahābalaḥ // ŚivP_7.1,22.9cd/

tasya śaṃkhasya taṃ nādaṃ bhinnasārasasannibham // ŚivP_7.1,22.10ab/

śrutvā bhayena devānāṃ jajvāla jaṭharānalaḥ // ŚivP_7.1,22.10cd/

yakṣavidyādharāhīndraiḥ siddhairyuddhadidṛkṣubhiḥ // ŚivP_7.1,22.11ab/

kṣaṇena nibaḍībhūtāḥ sākāśavivarā diśāḥ // ŚivP_7.1,22.11cd/

tataḥ śārṅgeṇa cāpāṅkātsa nārāyaṇanīradaḥ // ŚivP_7.1,22.12ab/

mahatā bāṇavarṣeṇa tutoda gaṇagovṛṣam // ŚivP_7.1,22.12cd/

taṃ dṛṣṭvā viṣṇumāyāṃtaṃ śatadhā bāṇavarṣiṇam // ŚivP_7.1,22.13ab/

sa cādade dhanurjaitraṃ bhadro bāṇasahasramuk // ŚivP_7.1,22.13cd/

samādāya ca taddivyaṃ dhanussamarabhairavam // ŚivP_7.1,22.14ab/

śanairvisphārayāmāsa meruṃ dhanuriveśvaraḥ // ŚivP_7.1,22.14cd/

tasya visphāryamāṇasya dhanuṣo 'bhūnmahāsvanaḥ // ŚivP_7.1,22.15ab/

tena svanena mahatā pṛthivīṃ samakaṃpayat // ŚivP_7.1,22.15cd/

tataḥ śaravaraṃ ghoraṃ dīptamāśīviṣopamam // ŚivP_7.1,22.16ab/

jagrāha gaṇapaḥ śrīmānsvayamugraparākramaḥ // ŚivP_7.1,22.16cd/

bāṇoddhāre bhujo hyasya tūṇīvadanasaṃgataḥ // ŚivP_7.1,22.17ab/

pratyadṛśyata valmīkaṃ vivekṣuriva pannagaḥ // ŚivP_7.1,22.17cd/

samuddhṛtaḥ kare tasya tatkṣaṇaṃ ruruce śareḥ // ŚivP_7.1,22.18ab/

mahābhujaṃgasaṃdaṣṭo yathā bālabhujaṅgamaḥ // ŚivP_7.1,22.18cd/

śareṇa ghanatīvreṇa bhadro rudraparākramaḥ // ŚivP_7.1,22.19ab/

vivyādha kupito gāḍhaṃ lalāṭe viṣṇumavyayam // ŚivP_7.1,22.19cd/

lalāṭe 'bhihito viṣṇuḥ pūrvamevāvamānitaḥ // ŚivP_7.1,22.20ab/

cukopa gaṇapeṃdrāya mṛgeṃdrāyeva govṛṣaḥ // ŚivP_7.1,22.20cd/

tatastvaśanikalpena krūrāsyena maheṣuṇā // ŚivP_7.1,22.21ab/

vivyādha gaṇarājasya bhuje bhujagasannibhe // ŚivP_7.1,22.21cd/

so 'pi tasya bhuje bhūyaḥ sūryāyutasamaprabham // ŚivP_7.1,22.22ab/

visasarja śaraṃ vegādvīrabhadro mahābalaḥ // ŚivP_7.1,22.22cd/

sa ca viṣṇuḥ punarbhadraṃ bhadro viṣṇuṃ tathā punaḥ // ŚivP_7.1,22.23ab/

sa ca taṃ sa ca taṃ viprāśśaraistāvanujaghnatuḥ // ŚivP_7.1,22.23cd/

tayoḥ parasparaṃ vegāccharānāśu vimuṃcatoḥ // ŚivP_7.1,22.24ab/

dvayossamabhavadyuddhaṃ tumulaṃ romaharṣaṇam // ŚivP_7.1,22.24cd/

taddṛṣṭvā tumulaṃ yuddhaṃ tayoreva parasparam // ŚivP_7.1,22.25ab/

hāhākāro mahānāsīdākāśe khecareritaḥ // ŚivP_7.1,22.25cd/

tatastvanalatuṃḍena śareṇādityavarcasā // ŚivP_7.1,22.26ab/

vivyādha sudṛḍhaṃ bhadro viṣṇormahati vakṣasi // ŚivP_7.1,22.26cd/

sa tu tīvraprapātena śareṇa dṛḍhamāhataḥ // ŚivP_7.1,22.27ab/

mahatīṃ rujamāsādya nipapāta vimohitaḥ // ŚivP_7.1,22.27cd/

punaḥ kṣaṇādivotthāya labdhasaṃjñastadā hariḥ // ŚivP_7.1,22.28ab/

sarvāṇyapi ca divyāstrāṇyathainaṃ pratyavāsṛjat // ŚivP_7.1,22.28cd/

sa ca viṣṇurdhanurmuktānsarvāñcharvacamūpatiḥ // ŚivP_7.1,22.29ab/

sahasā vārayāmāsa ghoraiḥ pratiśaraiḥ śarān // ŚivP_7.1,22.29cd/

tato viṣṇussvanāmāṃkaṃ bāṇamavyāhataṃ kvacit // ŚivP_7.1,22.30ab/

sasarja krodharaktā kṣastamuddiśya gaṇeśvaram // ŚivP_7.1,22.30cd/

taṃ bāṇaṃ bāṇavaryeṇa bhadro bhadrāhvayeṇa tu // ŚivP_7.1,22.30ef/

aprāptameva bhagavāñciccheda śatadhā pathi // ŚivP_7.1,22.31ab/

athaikeneṣuṇā śārṅgaṃ dvābhyāṃ pakṣau garutmataḥ // ŚivP_7.1,22.31cd/

nimeṣādeva ciccheda tadadbhutamivābhavat // ŚivP_7.1,22.32ab/

tato yogabalādviṣṇurdehāddevānsudāruṇān // ŚivP_7.1,22.32cd/

śaṃkhacakragadāhastān visasarja sahasraśaḥ // ŚivP_7.1,22.33ab/

sarvāṃstānkṣaṇamātreṇa traipurāniva śaṃkaraḥ // ŚivP_7.1,22.33cd/

nirdadāha mahābāhurnetrasṛṣṭena vahninā // ŚivP_7.1,22.34ab/

tataḥ kruddhataro viṣṇuścakramudyamya satvaraḥ // ŚivP_7.1,22.34cd/

tasminvīro samutsraṣṭuṃ tadānīmudyato 'bhavat // ŚivP_7.1,22.35ab/

taṃ dṛṣṭvā cakramudyamya purataḥ samupasthitam // ŚivP_7.1,22.35cd/

smayanniva gaṇeśāno vyaṣṭaṃbhayadayatnataḥ // ŚivP_7.1,22.36ab/

staṃbhitāṃgastu taccakraṃ ghoramapratimaṃ kvacit // ŚivP_7.1,22.36cd/

icchannapi samutsraṣṭuṃ na viṣṇurabhavatkṣamaḥ // ŚivP_7.1,22.37ab/

śvasannivaikamuddhṛtya bāhuṃ cakrasamanvitam // ŚivP_7.1,22.37cd/

atiṣṭhadalaso bhūtvā pāṣāṇa iva niścalaḥ // ŚivP_7.1,22.38ab/

viśarīro yathājīvo viśṛṅgo vā yathā vṛṣaḥ // ŚivP_7.1,22.38cd/

vidaṃṣṭraśca yathā siṃhastathā viṣṇuravasthitaḥ // ŚivP_7.1,22.39ab/

taṃ dṛṣṭvā durdaśāpannaṃ viṣṇumiṃdrādayaḥ surāḥ // ŚivP_7.1,22.39cd/

samunnaddhā gaṇendreṇa mṛgeṃdreṇeva govṛṣāḥ // ŚivP_7.1,22.39ef/

pragṛhītāyudhā yauddhuṃkruddhāḥ samupatasthire // ŚivP_7.1,22.40ab/

tāndṛṣṭvā samare bhadraḥkṣudrāniva harirmṛgān // ŚivP_7.1,22.40cd/

sākṣādrudratanurvīro varavīragaṇāvṛtaḥ // ŚivP_7.1,22.41ab/

aṭṭahāsena ghoreṇa vyaṣṭaṃ bhayadaniṃditaḥ // ŚivP_7.1,22.41cd/

tathā śatamakhasyāpi savajro dakṣiṇaḥ karaḥ // ŚivP_7.1,22.42ab/

sisṛkṣoreva udvajraścitrīkṛta ivābhavat // ŚivP_7.1,22.42cd/

anyeṣāmapi sarveṣāṃ saraktā api bāhavaḥ // ŚivP_7.1,22.43ab/

alasānāmivāraṃbhāstādṛśāḥ pratiyāṃtyuta // ŚivP_7.1,22.43cd/

evaṃ bhagavatā tena vyāhatāśeṣavaibhavāt // ŚivP_7.1,22.44ab/

amarāḥ samare tasya purataḥ sthātumakṣamāḥ // ŚivP_7.1,22.44cd/

stabdhairavayavaireva dudruvurbhayavihvalāḥ // ŚivP_7.1,22.45ab/

sthitiṃ ca cakrire yuddhe vīratejobhayākulāḥ // ŚivP_7.1,22.45cd/

vidrutāṃstridaśānvīrānvīrabhadro mahābhujaḥ // ŚivP_7.1,22.46ab/

vivyādha niśitairbāṇairmagho varṣairivācalān // ŚivP_7.1,22.46cd/

bahavastasya vīrasya bāhavaḥ parighopamāḥ // ŚivP_7.1,22.47ab/

śastraiścakāśire dīptaiḥ sāgnijvālā ivoragāḥ // ŚivP_7.1,22.47cd/

astraśastrāṇyanekānisavīro visṛjanbabhau // ŚivP_7.1,22.48ab/

visṛjansarvabhūtāni yathādau viśvasaṃbhavaḥ // ŚivP_7.1,22.48cd/

yathā raśmibhirādityaḥ pracchādayati medinīm // ŚivP_7.1,22.49ab/

tathā vīraḥ kṣaṇādeva śaraiḥ prācchādayaddiśaḥ // ŚivP_7.1,22.49cd/

khamaṃḍale gaṇendrasya śarāḥ kanakabhūṣitāḥ // ŚivP_7.1,22.50ab/

utpataṃtastaḍidrūpairupamānapadaṃ yayuḥ // ŚivP_7.1,22.50cd/

mahāṃtaste suragaṇān maṃḍūkānivaḍuṃḍubhāḥ // ŚivP_7.1,22.51ab/

prāṇairviyojayāmāsuḥ papuśca rudhirāsavam // ŚivP_7.1,22.51cd/

nikṛttabāhavaḥ kecitkecillūnavarānanāḥ // ŚivP_7.1,22.52ab/

pārśve vidāritāḥ kecinnipeturamarā bhuvi // ŚivP_7.1,22.52cd/

viśikhonmathitairgātrairbahubhiśchinnasandhibhiḥ // ŚivP_7.1,22.53ab/

vivṛttanayanāḥ kecinnipeturbhūtale mṛtāḥ // ŚivP_7.1,22.53cd/

gāṃ praveṣṭumivecchaṃtaḥ khaṃ gaṃtumiva lipsavaḥ // ŚivP_7.1,22.53ef/

alabdhātmanirodhānāṃ vyalīyaṃtaḥ parasparam // ŚivP_7.1,22.54ab/

bhūmau kecitpraviviśuḥ parvatānāṃ guhāḥ pare // ŚivP_7.1,22.54cd/

apare jagmurākāśaṃ pare ca viviśurjalam // ŚivP_7.1,22.55ab/

tathā saṃchinnasarvāṃgaissa vīrastridaśairbabhau // ŚivP_7.1,22.55cd/

parigrastaprajāvargo bhagavāniva bhairavaḥ // ŚivP_7.1,22.56ab/

dagdhatripurasaṃvyūhastripurāriryathābhavat // ŚivP_7.1,22.56cd/

evaṃ devabalaṃ sarvaṃ dīnaṃ bībhatsadarśanam // ŚivP_7.1,22.57ab/

gaṇeśvarasamutpannaṃ kṛpaṇaṃ vapurādade // ŚivP_7.1,22.57cd/

tadā tridaśavīrāṇāmasṛksalilavāhinī // ŚivP_7.1,22.58ab/

526b

prāvartata nadī ghorā prāṇināṃ bhayaśaṃsinī // ŚivP_7.1,22.58cd/
rudhireṇa pariklinnā yajñabhūmistadā babhau // ŚivP_7.1,22.59ab/
raktārdravasanā śyāmā hataśuṃbheva kaiśikī // ŚivP_7.1,22.59cd/
tasminmahati saṃvṛtte samare bhṛśadāruṇe // ŚivP_7.1,22.60ab/
bhayeneva paritrastā pracacāla vasundharā // ŚivP_7.1,22.60cd/
mahormikalilāvartaścukṣubhe ca mahodadhiḥ // ŚivP_7.1,22.61ab/
petuścolkā mahotpātāḥ śākhāśca mumucurdrumāḥ // ŚivP_7.1,22.61cd/
aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau // ŚivP_7.1,22.62ab/
aho vidhiviparyāsastvaśvamedhoyamadhvaraḥ // ŚivP_7.1,22.62cd/
yajamānassvayaṃ dakṣau brahmaputraprajāpatiḥ // ŚivP_7.1,22.62ef/
dharmādayassadasyāśca rakṣitā garuḍadhvajaḥ // ŚivP_7.1,22.63ab/
bhāgāṃśca pratigṛhṇaṃti sākṣādiṃdrādayaḥ surāḥ // ŚivP_7.1,22.63cd/
tathāpi yajamānasya yajñasya ca sahartvijaḥ // ŚivP_7.1,22.64ab/
sadya eva śiraśchedassādhu saṃpadyate phalam // ŚivP_7.1,22.64cd/
tasmānnāvedanirdiṣṭaṃ na ceśvarabahiṣkṛtam // ŚivP_7.1,22.65ab/
nāsatparigṛhītaṃ ca karma kuryātkadācana // ŚivP_7.1,22. 65cd/
kṛtvāpi sumahatpuṇyamiṣṭvā yajñaśatairapi // ŚivP_7.1,22.66ab/
na tatphalamavāpnoti bhaktihīno maheśvare // ŚivP_7.1,22.66cd/
kṛtvāpi sumahatpāpaṃ bhaktyā yajati yaśśivam // ŚivP_7.1,22.67ab/
mucyate pātakaiḥ sarvairnātra kāryā vicāraṇā // ŚivP_7.1,22.67cd/
bahunātra kimuktena vṛthā dānaṃ vṛthā tapaḥ // ŚivP_7.1,22.68ab/
vṛthā yajño vṛthā homaḥ śivanindāratasya tu // ŚivP_7.1,22.68cd/
tataḥ sanārāyaṇakāssarudrāḥ salokapālāssamare suraughāḥ // ŚivP_7.1,22.69ab/
gaṇeṃdracāpacyutabāṇaviddhāḥ pradudruvurgāḍharujābhibhūtāḥ // ŚivP_7.1,22.69cd/
celuḥ kvacitkecana śīrṇakeśāḥ seduḥ kvacitkecana dīrghagātrāḥ // ŚivP_7.1,22.70ab/
petuḥ kvacitkecana bhinnavaktrā neśuḥ kvacitkecana devavīrāḥ // ŚivP_7.1,22.70cd/
kecicca tatra tridaśā vipannā visrastavastrābharaṇāstraśastrāḥ // ŚivP_7.1,22.71ab/
nipeturudbhāsitadīnamudrā madaṃ ca darpaṃ ca balaṃ ca hitvā // ŚivP_7.1,22.71cd/
sasmutpathaprasthitamapradhṛṣyo vikṣipya dakṣādhvaramakṣatāstraiḥ // ŚivP_7.1,22.72ab/
babhau gaṇeśassa gaṇeśvarāṇāṃ madhye sthitaḥ siṃha ivarṣabhāṇām // ŚivP_7.1,22.72cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrkhaṇḍe dakṣayajñavidhvaṃsavarṇanaṃ nāma dvāviṃśo 'dhyāyaḥ

Chapter 23 vāyuruvāca

iti sañchinnabhinnāṃgā devā viṣṇupurogamāḥ // ŚivP_7.1,23.1ab/

kṣaṇātkaṣṭāṃ daśāmetya tresuḥ stokāvaśeṣitā // ŚivP_7.1,23.1cd/

trastāṃstānsamare vīrān devānanyāṃśca vai gaṇāḥ // ŚivP_7.1,23.2ab/

pramathāḥ paramakruddhā vīrabhadrapraṇoditāḥ // ŚivP_7.1,23.2cd/

pragṛhya ca tathā doṣaṃ nigaḍairāyasairdṛḍhaiḥ // ŚivP_7.1,23.3ab/

babandhuḥ pāṇipādeṣu kaṃdhareṣūdareṣu ca // ŚivP_7.1,23.3cd/

tasminnavasare brahmā bhadramadrīndrajānutam // ŚivP_7.1,23.4ab/

sārathyāllabdhavātsalyaḥ prārthayan praṇato 'bravīt // ŚivP_7.1,23.4cd/

527a

alaṃ krodhena bhagavannaṣṭāścaite divaukasaḥ // ŚivP_7.1,23.5ab/
prasīda kṣamyatāṃ sarvaṃ romajaissaha suvrata // ŚivP_7.1,23.5cd/
evaṃ vijñāpitastena brahmaṇā parameṣṭhinā // ŚivP_7.1,23.6ab/
śamaṃ jagāma saṃprīto gaṇapastasya gauravāt // ŚivP_7.1,23.6cd/
devāśca labdhāvasarā devadevasya maṃtriṇaḥ // ŚivP_7.1,23.7ab/
dhārayanto 'ñjalīnmūrdhni tuṣṭuvurvividhaiḥ stavaiḥ // ŚivP_7.1,23.7cd/

devā ūcuḥ

namaḥ śivāya śāntāya yajñahantre triśūline // ŚivP_7.1,23. 8ab/

rudrabhadrāya rudrāṇāṃ pataye rudrabhūtaye // ŚivP_7.1,23.8cd/

kālāgnirudrarūpāya kālakāmāṃgahāriṇe // ŚivP_7.1,23.9ab/

devatānāṃ śirohantre dakṣasya ca durātmanaḥ // ŚivP_7.1,23.9cd/

saṃsargādasya pāpasya dakṣasyākliṣṭakarmaṇaḥ // ŚivP_7.1,23.10ab/

śāsitāḥ samare vīra tvayā vayamaninditā // ŚivP_7.1,23.10cd/

dagdhāścāmī vayaṃ sarve tvatto bhītāśca bho prabho // ŚivP_7.1,23.11ab/

tvameva gatirasmākaṃ trāhi naśśaraṇāgatān // ŚivP_7.1,23.11cd/

vāyuruvāca

tuṣṭastvevaṃ stuto devān visṛjya nigaḍātprabhuḥ // ŚivP_7.1,23.12ab/

ānayaddevadevasya samīpamamarāniha // ŚivP_7.1,23.12cd/

devopi tatra bhagavānantarikṣe sthitaḥ prabhuḥ // ŚivP_7.1,23.13ab/

sagaṇaḥ sarvagaḥ śarvassarvalokamaheśvaraḥ // ŚivP_7.1,23.13cd/

taṃ dṛṣṭvā parameśānaṃ devā viṣṇupurogamāḥ // ŚivP_7.1,23.14ab/

prītā api ca bhītāśca namaścakrurmaheśvaram // ŚivP_7.1,23.14cd/

dṛṣṭvā tānamarānbhītānpraṇatārtiharo haraḥ // ŚivP_7.1,23.15ab/

idamāha mahādevaḥ prahasan prekṣya pārvatīm // ŚivP_7.1,23.15cd/

mahādeva uvāca

mābhaiṣṭa tridaśāssarve yūyaṃ vai māmikāḥ prajāḥ // ŚivP_7.1,23.16ab/

anugrahārthameveha dhṛto daṃḍaḥ kṛpālunā // ŚivP_7.1,23.16cd/

bhavatāṃ nirjarāṇāṃ hi kṣānto 'smābhirvyatikramaḥ // ŚivP_7.1,23.17ab/

kruddheṣvasmāsu yuṣmākaṃ na sthitirna ca jīvitam // ŚivP_7.1,23.17cd/

vāyuruvāca

ityuktāstridaśāssarve śarveṇāmitatejasā // ŚivP_7.1,23.18ab/

sadyo vigatasandehā nanṛturvibudhā mudā // ŚivP_7.1,23.18cd/

prasannamanaso bhūtvānandavihvalamānasāḥ // ŚivP_7.1,23.19ab/

stutimārebhire kartuṃ śaṃkarasya divaukasaḥ // ŚivP_7.1,23.19cd/

devā ūcuḥ

tvameva devākhilalokakartā pātā ca hartā parameśvaro 'si // ŚivP_7.1,23.20ab/

kaviṣṇurudrākhyasvarūpabhedai rajastamassattvadhṛtātmamūrte // ŚivP_7.1,23.20cd/

sarvamūrte namaste 'stu viśvabhāvana pāvana // ŚivP_7.1,23.21ab/

amūrte bhaktahetorhi gṛhītākṛtisaukhyada // ŚivP_7.1,23.21cd/

caṃdro 'gado hi deveśa kṛpātastava śaṃkara // ŚivP_7.1,23.22ab/

nimajjanānmṛtaḥ prāpa sukhaṃ mihirajājaliḥ // ŚivP_7.1,23.22cd/

sīmantinī hatadhavā tava pūjanataḥ prabho // ŚivP_7.1,23.23ab/

saubhāgyamatulaṃ prāpa somavāravratātsutān // ŚivP_7.1,23.23cd/

śrīkarāya dadau devaḥ svīyaṃ padamanuttamam // ŚivP_7.1,23.24ab/

sudarśanamarakṣastvaṃ nṛpamaṃḍalabhītitaḥ // ŚivP_7.1,23.24cd/

meduraṃ tārayāmāsa sadāraṃ ca ghṛṇānidhiḥ // ŚivP_7.1,23.25ab/

śāradāṃ vidhavāṃ cakre sadhavāṃ kriyayā bhavān // ŚivP_7.1,23.25cd/

bhadrāyuṣo vipattiṃ ca vicchidya tvamadāḥ sukham // ŚivP_7.1,23.26ab/

527b

sauminī bhavabandhādvai muktā 'bhūttava sevanāt // ŚivP_7.1,23.26cd/

viṣṇuruvāca

tvaṃ śaṃbho kaharīśāśca rajassattvatamoguṇaiḥ // ŚivP_7.1,23.27ab/

kartā pātā tathā hartā janānugrahakāṃkṣayā // ŚivP_7.1,23.27cd/

sarvagarvāpahārī ca sarvatejovilāsakaḥ // ŚivP_7.1,23.28ab/

sarvavidyādigūḍhaśca sarvānugrahakārakaḥ // ŚivP_7.1,23.28cd/

tvattaḥ sarvaṃ ca tvaṃ sarvaṃ tvayi sarvaṃ girīśvara // ŚivP_7.1,23.29ab/

trāhi trāhi punastrāhi kṛpāṃ kuru mamopari // ŚivP_7.1,23.29cd/

athāsminnantare brahmā praṇipatya kṛtāṃjaliḥ // ŚivP_7.1,23.30ab/

evaṃ tvavasaraṃ prāpya vyajñāpayata śūline // ŚivP_7.1,23.30cd/

brahmovāca

jaya deva mahādeva praṇatārtivibhaṃjana // ŚivP_7.1,23.31ab/

īdṛśeṣvaparādheṣu ko 'nyastvattaḥ prasīdati // ŚivP_7.1,23.31cd/

labdhamāno bhaviṣyaṃti ye purā nihitā mṛdhe // ŚivP_7.1,23.32ab/

pratyāpattirna kasya syātprasanne parameśvare // ŚivP_7.1,23.32cd/

yadidaṃ devadevānāṃ kṛtamantuṣu dūṣaṇam // ŚivP_7.1,23.33ab/

tadidaṃ bhūṣaṇaṃ manyeta aṃgīkāragauravāt // ŚivP_7.1,23.33cd/

iti vijñāpyamānastu brahmaṇā parameṣṭhinā // ŚivP_7.1,23.34ab/

vilokya vadanaṃ devyā devadevassmayanniva // ŚivP_7.1,23.34cd/

putrabhūtasya vātsalyādbrahmaṇaḥ padmajanmanaḥ // ŚivP_7.1,23.35ab/

devādīnāṃ yathāpūrvamaṃgāni pradadau prabhuḥ // ŚivP_7.1,23.35cd/

prathamādyaiśca yā devyo daṃḍitā devamātaraḥ // ŚivP_7.1,23.36ab/

tāsāmapi yathāpūrvāṇyaṃgāni giriśo dadau // ŚivP_7.1,23.36cd/

dakṣasya bhagavāneva svayaṃ brahmā pitāmahaḥ // ŚivP_7.1,23.37ab/

tatpāpānuguṇaṃ cakre jaracchāgamukhaṃ mukham // ŚivP_7.1,23.37cd/

so 'pi saṃjñāṃ tato labdhvā sa dṛṣṭvā jīvitaḥ sudhī // ŚivP_7.1,23.38ab/

bhītaḥ kṛtāñjaliḥ śaṃbhuṃ tuṣṭāva pralapanbahu // ŚivP_7.1,23.38cd/

dakṣa uvāca

jaya deva jagannātha lokānugrahakāraka // ŚivP_7.1,23.39ab/

kṛpāṃ kuru maheśānāparādhaṃ me kṣamasva ha // ŚivP_7.1,23.39cd/

kartā bhartā ca hartā ca tvameva jagatāṃ prabho // ŚivP_7.1,23.40ab/

mayā jñātaṃ viśeṣeṇa viṣṇvādisakaleśvaraḥ // ŚivP_7.1,23.40cd/

tvayaiva vitataṃ sarvaṃ vyāptaṃ sṛṣṭaṃ na nāśitam // ŚivP_7.1,23.41ab/

na hi tvadadhikāḥ kecidīśāste 'cyutakādayaḥ // ŚivP_7.1,23.41cd/

vāyuruvāca

taṃ tathā vyākulaṃ bhītaṃ pralapaṃtaṃ kṛtāgasam // ŚivP_7.1,23.42ab/

smayannivāvadatprekṣya mā bhairiti 1 ghṛṇānidhiḥ // ŚivP_7.1,23.42cd/

tathoktvā brahmaṇastasya pituḥ priyacikīrṣayā // ŚivP_7.1,23.43ab/

gāṇapatyaṃ dadau tasmai dakṣāyākṣayamīśvaraḥ // ŚivP_7.1,23.43cd/

tato brahmādayo devā abhivaṃdya kṛta 2aṃjaliḥ // ŚivP_7.1,23.44ab/

tuṣṭuvuḥ praśrayā vācā śaṃkaraṃ girijādhipam // ŚivP_7.1,23.44cd/

brahmādaya ūcuḥ

jaya śaṃkara deveśa dīnānātha mahāprabho // ŚivP_7.1,23.45ab/

1 sijlopa ārṣaḥ 2 ekavacanamārṣam

528a

kṛpāṃ kuru maheśānāparādhaṃ no kṣamasva vai // ŚivP_7.1,23.45cd/
makhapāla makhādhīśa makhavidhvaṃsakāraka // ŚivP_7.1,23.46ab/
kṛpāṃ kuru maśānāparādhaṃ naḥ kṣamasva vai // ŚivP_7.1,23.46cd/
devadeva pareśāna bhaktaprāṇaprapoṣaka // ŚivP_7.1,23.47ab/
duṣṭadaṇḍaprada svāminkṛpāṃ kuru namo 'stu te // ŚivP_7.1,23.47cd/
tvaṃ prabho garvahartā vai duṣṭānāṃ tvāmajānatām // ŚivP_7.1,23.48ab/
rakṣako hi viśeṣeṇa satāṃ tvatsaktacetasām // ŚivP_7.1,23.48cd/
adbhutaṃ caritaṃ te hi niścitaṃ kṛpayā tava // ŚivP_7.1,23.49ab/
sarvāparādhaḥ kṣaṃtavyo vibhavo dīnavatsalāḥ // ŚivP_7.1,23.49cd/

vāyuruvāca

iti stuto mahādevo brahmādyairamaraiḥ prabhuḥ // ŚivP_7.1,23.50ab/

sa bhaktavatsalassvāmī tutoṣa karuṇodadhiḥ // ŚivP_7.1,23.50cd/

cakārānugrahaṃ teṣāṃ brahmādīnāṃ divaukasām // ŚivP_7.1,23.51ab/

dadau narāṃśca suprītyā śaṃkaro dīnavatsalaḥ // ŚivP_7.1,23.51cd/

sa ca tatastridaśāñcharaṇāgatān paramakāruṇikaḥ parameśvaraḥ // ŚivP_7.1,23.52ab/

anugatasmitalakṣaṇayā girā śamitasarvabhayaḥ samabhāṣata // ŚivP_7.1,23.52cd/

śiva uvāca

yadidamāga ihācaritaṃ surairvidhiniyogavaśādiva yantritaiḥ // ŚivP_7.1,23.53ab/

śaraṇameva gatānavalokya vastadakhilaṃ kila vismṛtameva naḥ // ŚivP_7.1,23.53cd/

tadiha yūyamapi prakṛtaṃ manasyavigaṇayya vimardamapatrapāḥ // ŚivP_7.1,23.54ab/

hariviriṃcisurendramukhāssukhaṃ vrajata devapuraṃ prati saṃprati // ŚivP_7.1,23.54cd/

iti surānabhidhāya sureśvaro nikṛtadakṣakṛtakraturakratuḥ // ŚivP_7.1,23.55ab/

sagirijānucarassaparicchadaḥ sthita ivāmbaratontaradhāddharaḥ // ŚivP_7.1,23.55cd/

atha surā api te vigatavyathāḥ kathitabhadrasubhadraparākramāḥ // ŚivP_7.1,23.56ab/

sapadi khena sukhena yathāsukhaṃ yayuranekamukhāḥ maghavanmukhāḥ // ŚivP_7.1,23.56cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe giriśānunayo nāma trayoviṃśo 'dhyāyaḥ

Chapter 24 ṛṣaya ūcuḥ

antardhānagato devyā saha sānucaro haraḥ // ŚivP_7.1,24.1ab/

kva yātaḥ kutra vāsaḥ kiṃ kṛtvā virarāma ha // ŚivP_7.1,24.1cd/

vāyuruvāca

mahīdharavaraḥ śrīmān maṃdaraścitrakaṃdaraḥ // ŚivP_7.1,24.2ab/

dayito devadevasya nivāsastapaso 'bhavat // ŚivP_7.1,24.2cd/

tapo mahatkṛtaṃ tena voḍhuṃ svaśirasā śivau // ŚivP_7.1,24.3ab/

cireṇa labdhaṃ tatpādapaṃkajasparśajaṃ sukham // ŚivP_7.1,24.3cd/

tasya śailasya saundaryaṃ sahasravadanairapi // ŚivP_7.1,24.4ab/

na śakyaṃ vistarādvaktuṃ varṣakoṭiśatairapi // ŚivP_7.1,24.4cd/

śakyamapyasya saundaryaṃ na varṇayitumutsahe // ŚivP_7.1,24.5ab/

parvatāntarasaundaryaṃ sādhāraṇavidhāraṇāt // ŚivP_7.1,24.5cd/

idantu śakyate vaktumasminparvatasundare // ŚivP_7.1,24.6ab/

ṛddhyā kayāpi saundaryamīśvarāvāsayogyatā // ŚivP_7.1,24.6cd/

ata eva hi devena devyāḥ priyacikīrṣayā // ŚivP_7.1,24.7ab/

atīva ramaṇīyoyaṃ girirantaḥpurīkṛtaḥ // ŚivP_7.1,24.7cd/

528b

mekhalābhūmayastasya vimalopalapādapāḥ // ŚivP_7.1,24.8ab/
śivayornityasānnidhyānnyakkurvaṃtyakhilaṃjagat // ŚivP_7.1,24.8cd/
pitṛbhyāṃ jagato nityaṃ snānapānopayogataḥ // ŚivP_7.1,24.9ab/
avāptapuṇyasaṃskāraḥ prasaradbhiritastataḥ // ŚivP_7.1,24.9cd/
laghuśītalasaṃsparśairacchācchairnirjharāmbubhiḥ // ŚivP_7.1,24.10ab/
adhirājyena cādrīṇāmadrīreṣo 'bhiṣicyate // ŚivP_7.1,24.10cd/
niśāsu śikharaprāntarvartinā sa śiloccayaḥ // ŚivP_7.1,24.11ab/
caṃdreṇācala sāmrājyacchatreṇeva virājate // ŚivP_7.1,24.11cd/
sa śailaścaṃcalībhūtairbālaiścāmarayoṣitām // ŚivP_7.1,24.12ab/
sarvaparvatasāmrājyacāmarairiva vījyate // ŚivP_7.1,24.12cd/
prātarabhyudite bhānau bhūdharo ratnabhūṣitaḥ // ŚivP_7.1,24.13ab/
darpaṇe dehasaubhāgyaṃ draṣṭukāma iva sthitaḥ // ŚivP_7.1,24.13cd/
kūjadvihaṃgavācālairvātoddhṛtalatābhujaiḥ // ŚivP_7.1,24.14ab/
vimuktapuṣpaiḥ satataṃ vyālambimṛdupallavaiḥ // ŚivP_7.1,24.14cd/
latāpratānajaṭilaistarubhistapasairiva // ŚivP_7.1,24.15ab/
jayāśiṣā sahābhyarcya niṣevyata ivādrirāṭ // ŚivP_7.1,24.15cd/
adhomukhairūrdhvamukhaiśśṛṃgaistiryaṅmukhaistathā // ŚivP_7.1,24.16ab/
prapatanniva pātāle bhūpṛṣṭhādutpatanniva // ŚivP_7.1,24.16cd/
parītaḥ sarvato dikṣu bhramanniva vihāyasi // ŚivP_7.1,24.17ab/
paśyanniva jagatsarvaṃ nṛtyanniva nirantaram // ŚivP_7.1,24.17cd/
guhāmukhaiḥ pratidinaṃ vyāttāsyo vipulodaraiḥ // ŚivP_7.1,24.18ab/
ajīrṇalāvaṇyatayā jṛṃbhamāṇa ivācalaḥ // ŚivP_7.1,24.18cd/
grasanniva jagatsarvaṃ pibanniva payonidhim // ŚivP_7.1,24.19ab/
vamanniva tamontasthaṃ mādyanniva khamambudaiḥ // ŚivP_7.1,24.19cd/
nivāsa bhūmayastāstā darpaṇapratimodarāḥ // ŚivP_7.1,24.20ab/
tiraskṛtātapāssnigdhāśramacchāyāmahīruhāḥ // ŚivP_7.1,24.20cd/
saritsarastaḍāgādisaṃparkaśiśirānilāḥ // ŚivP_7.1,24.21ab/
tatra tatra niṣaṇṇābhyāṃ śivābhyāṃ saphalīkṛtāḥ // ŚivP_7.1,24.21cd/
tamimaṃ sarvataḥ śreṣṭhaṃ smṛtvā sāmbastriyambakaḥ // ŚivP_7.1,24.22ab/
raibhyāśramasamīpasthaścāntardhānaṃ gato yayau // ŚivP_7.1,24.22cd/
tatrodyānamanuprāpya devyā saha maheśvaraḥ // ŚivP_7.1,24.23ab/
rarāma ramaṇīyāsu devyāntaḥpurabhūmiṣu // ŚivP_7.1,24.23cd/
tathā gateṣu kāleṣu pravṛddhāsu prajāsu ca // ŚivP_7.1,24.24ab/
daityau śuṃbhaniśuṃbhākhyau bhrātarau saṃbabhūvatuḥ // ŚivP_7.1,24.24cd/
tābhyāṃ tapo balāddattaṃ brahmaṇā parameṣṭinā // ŚivP_7.1,24.25ab/
avadhyatvaṃ jagatyasminpuruṣairakhilairapi // ŚivP_7.1,24.25cd/
ayonijā tu yā kanyā hyaṃbikāṃśasamudbhavā // ŚivP_7.1,24.26ab/
ajātapuṃsparśaratiravilaṃghyaparākramā // ŚivP_7.1,24.26cd/
tayā tu nau vadhaḥ saṃkhye tasyāṃ kāmābhibhūtayoḥ // ŚivP_7.1,24.27ab/
iti cābhyarthito brahmā tābhyāmprāha tathāstviti // ŚivP_7.1,24.27cd/
tataḥ prabhṛti śakrādīnvijitya samare surān // ŚivP_7.1,24.28ab/
niḥsvādhyāyavaṣaṭkāraṃ jagaccakraturakramāt // ŚivP_7.1,24.28cd/
tayorvadhāya deveśaṃ brahmābhyarthitavānpunaḥ // ŚivP_7.1,24.29ab/
viniṃdyāpi rahasyaṃ vāṃ krodhayitvā yathā tathā // ŚivP_7.1,24.29cd/

529a

tadvarṇakośajāṃ śaktimakāmāṃ kanyakātmikām // ŚivP_7.1,24.30ab/
niśumbhaśuṃbhayorhaṃtrīṃ surebhyo dātumarhasi // ŚivP_7.1,24.30cd/
evamabhyarthito dhātrā bhagavānnīlalohitaḥ // ŚivP_7.1,24.31ab/
kālītyāha rahasyaṃ vāṃ nindayanniva sasmitaḥ // ŚivP_7.1,24.31cd/
tataḥ kruddhā tadā devī suvarṇā varṇakāraṇāt // ŚivP_7.1,24.32ab/
smayantī cāha bhartāramasamādheyayā girā // ŚivP_7.1,24.32cd/

devyuvāca

īdṛśo mama varṇesminna ratirbhavato 'sti cet // ŚivP_7.1,24.33ab/

evāvantaṃ ciraṃ kālaṃ kathameṣā niyamyate // ŚivP_7.1,24.33cd/

aratyā vartamāno 'pi kathaṃ ca ramase mayā // ŚivP_7.1,24.34ab/

na hyaśakyaṃ jagatyasminnīśvarasya jagatprabhoḥ // ŚivP_7.1,24.34cd/

svātmārāmasya bhavato ratirna sukhasādhanam // ŚivP_7.1,24.35ab/

iti hetoḥ smaro yasmātprasabhaṃ bhasmasātkṛtaḥ // ŚivP_7.1,24.35cd/

yā ca nābhimatā bharturapi sarvāṃgasundarī // ŚivP_7.1,24.36ab/

sā vṛthaiva hi jāyeta sarvairapi guṇāntaraiḥ // ŚivP_7.1,24.36cd/

bharturbhogaikaśeṣo hi sarga evaiṣa yoṣitām // ŚivP_7.1,24.37ab/

tathāsatyanyathābhūtā nārī kutropayujyate // ŚivP_7.1,24.37cd/

tasmādvarṇamimaṃ tyaktvā tvayā rahasi ninditam // ŚivP_7.1,24.38ab/

varṇāntaraṃ bhajiṣye vā na bhajiṣyāmi vā svayam // ŚivP_7.1,24.38cd/

ityuktvotthāya śayanāddevī sācaṣṭa gadgadam // ŚivP_7.1,24.39ab/

yayāce 'numatiṃ bhartustapase kṛtaniścayā // ŚivP_7.1,24.39cd/

tathā praṇayabhaṃgena bhīto bhūtapatiḥ svayam // ŚivP_7.1,24.40ab/

pādayoḥ praṇamanneva bhavānīṃ pratyabhāṣata // ŚivP_7.1,24.40cd/

īśvara uvāca

ajānatī ca krīḍoktiṃ priye kiṃ kupitāsi me // ŚivP_7.1,24.41ab/

ratiḥ kuto vā jāyeta tvattaścedaratirmama // ŚivP_7.1,24.41cd/

mātā tvamasya jagataḥ pitāhamadhipastathā // ŚivP_7.1,24.42ab/

kathaṃ tadutpapadyeta tvatto nābhiratirmama // ŚivP_7.1,24.42cd/

āvayorabhikāmo 'pi kimasau kāmakāritaḥ // ŚivP_7.1,24.43ab/

yataḥ kāmasamutpattiḥ prāgeva jagadudbhavaḥ // ŚivP_7.1,24.43cd/

pṛthagjanānāṃ rataye kāmātmā kalpito mayā // ŚivP_7.1,24.44ab/

tataḥ kathamupālabdhaḥ kāmadāhādahaṃ tvayā // ŚivP_7.1,24.44cd/

māṃ vai tridaśasāmānyaṃ manyamāno manobhavaḥ // ŚivP_7.1,24.45ab/

manākparibhavaṃ kurvanmayā vai bhasmasātkṛtaḥ // ŚivP_7.1,24.45cd/

vihāropyāvayorasya jagatastrāṇakāraṇāt // ŚivP_7.1,24.46ab/

tatastadarthaṃ tvayyadya krīḍoktiṃ kṛtavāhanam // ŚivP_7.1,24.46cd/

sa cāyamacirādarthastavaivāviṣkariṣyate // ŚivP_7.1,24.47ab/

krodhasya janakaṃ vākyaṃ hṛdi kṛtvedamabravīt // ŚivP_7.1,24.47cd/

devyuvāca

śrutapūrvaṃ hi bhagavaṃstava cāṭu vaco mayā // ŚivP_7.1,24.48ab/

yenaivamatidhīrāhamapi prāgabhivaṃcitā // ŚivP_7.1,24.48cd/

prāṇānapyapriyā bharturnārī yā na parityajet // ŚivP_7.1,24.49ab/

kulāṃganā śubhā sadbhiḥ kutsitaiva hi gamyate // ŚivP_7.1,24.49cd/

bhūyasī ca tavāprītiragauramiti me vapuḥ // ŚivP_7.1,24.50ab/

krīḍoktirapi kālīti ghaṭate kathamanyathā // ŚivP_7.1,24.50cd/

sadbhirvigarhitaṃ tasmāttava kārṣṇyamasaṃmatam // ŚivP_7.1,24.51ab/

529b

anutsṛjya tapoyogātsthātumeveha notsahe // ŚivP_7.1,24.51cd/

śiva uvāca

sa yadyevaṃvidhatāpaste tapasā kiṃ prayojanam // ŚivP_7.1,24.52ab/

mamecchayā svecchayā vā varṇāntaravatī bhava // ŚivP_7.1,24.52cd/

devyuvāca

necchāmi bhavato varṇaṃ svayaṃ vā kartumanyathā // ŚivP_7.1,24.53ab/

brahmāṇaṃ tapasārādhya kṣipraṃ gaurī bhavāmyaham // ŚivP_7.1,24.53cd/

īśvara uvāca

matprasādātpurā brahmā brahmatvaṃ prāptavānpurā // ŚivP_7.1,24.54ab/

tamāhūya mahādevi tapasā kiṃ kariṣyasi // ŚivP_7.1,24.54cd/

devyuvāca

tvatto labdhapadā eva sarve brahmādayaḥ surāḥ // ŚivP_7.1,24.55ab/

tathāpyārādhya tapasā brahmāṇaṃ tvanniyogataḥ // ŚivP_7.1,24.55cd/

purā kila satī nāmnā dakṣasya duhitā 'bhavam // ŚivP_7.1,24.56ab/

jagatāṃ patimevaṃ tvāṃ patiṃ prāptavatī tathā // ŚivP_7.1,24.56cd/

evamadyāpi tapasā toṣayitvā dvijaṃ vidhim // ŚivP_7.1,24.57ab/

gaurī bhavitumicchāmi ko doṣaḥ kathyatāmiha // ŚivP_7.1,24.57cd/

evamukto mahādevyā vāmadevaḥ smayanniva // ŚivP_7.1,24.58ab/

na tāṃ nirbaṃdhayāmāsa devakāryacikīrṣayā // ŚivP_7.1,24.58cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivamandaragirinivāsakrīḍoktavarṇanaṃ nāma caturviṃśo 'dhyāyaḥ

Chapter 25 vāyuruvāca

tataḥ pradakṣiṇīkṛtya patimambā pativratā // ŚivP_7.1,25.1ab/

niyamya ca viyogārtiṃ jagāma himavadgirim // ŚivP_7.1,25.1cd/

tapaḥkṛtavatī pūrvaṃ deśe yasminsakhījanaiḥ // ŚivP_7.1,25.2ab/

tameva deśamavṛnottapase praṇayātpunaḥ // ŚivP_7.1,25.2cd/

tataḥ svapitaraṃ dṛṣṭvā mātaraṃ ca tayorgṛhe // ŚivP_7.1,25.3ab/

praṇamya vṛttaṃ vijñāpya tābhyāṃ cānumatā satī // ŚivP_7.1,25.3cd/

punastapovanaṃ gatvā bhūṣaṇāni visṛjya ca // ŚivP_7.1,25.4ab/

snātvā tapasvino veṣaṃ kṛtvā paramapāvanam // ŚivP_7.1,25.4cd/

saṃkalpya ca mahātīvraṃ tapaḥ paramaduścaram // ŚivP_7.1,25.5ab/

sadā manasi sandhāya bhartuścaraṇapaṃkajam // ŚivP_7.1,25.5cd/

tameva kṣaṇike liṃge dhyātvā bāhyavidhānataḥ // ŚivP_7.1,25.6ab/

trisandhyamabhyarcayantī vanyaiḥ puṣpaiḥ phalādibhiḥ // ŚivP_7.1,25.6cd/

sa eva brahmaṇo mūrtimāsthāya tapasaḥ phalam // ŚivP_7.1,25.7ab/

pradāsyati mametyevaṃ nityaṃ kṛtvā 'karottapaḥ // ŚivP_7.1,25.7cd/

tathā tapaścarantīṃ tāṃ kāle bahutithe gate // ŚivP_7.1,25.8ab/

dṛṣṭaḥ kaścinmahāvyāghro duṣṭabhāvādupāgamat // ŚivP_7.1,25.8cd/

tathaivopagatasyāpi tasyātīvadurātmanaḥ // ŚivP_7.1,25.9ab/

gātraṃ citrārpitamiva stabdhaṃ tasyāssakāśataḥ // ŚivP_7.1,25.9cd/

taṃ dṛṣṭvāpi tathā vyāghraṃ duṣṭabhāvādupāgatam // ŚivP_7.1,25.10ab/

na pṛthagjanavaddevī svabhāvena vivicyate // ŚivP_7.1,25.10cd/

sa tu viṣṭabdhasarvāṃgo bubhukṣāparipīḍitaḥ // ŚivP_7.1,25.11ab/

mamāmiṣaṃ tato nānyaditi matvā nirantaram // ŚivP_7.1,25.11cd/

nirīkṣyamāṇaḥ satataṃ devīmeva tadā 'niśam // ŚivP_7.1,25.12ab/

atiṣṭhadagratastasyā upāsanamivācarat // ŚivP_7.1,25.12cd/

530a

devyāśca hṛdaye nityaṃ mamaivāyamupāsakaḥ // ŚivP_7.1,25.13ab/
trātā ca duṣṭasattvebhya iti pravavṛte kṛpā // ŚivP_7.1,25.13cd/
tasyā eva kṛpā yogātsadyonaṣṭamalatrayaḥ // ŚivP_7.1,25.14ab/
babhūva sahasā vyāghro devīṃ ca bubudhe tadā // ŚivP_7.1,25.14cd/
nyavartata bubhukṣā ca tasyāṃgastambhanaṃ tathā // ŚivP_7.1,25.15ab/
daurātmyaṃ janmasiddhaṃ ca tṛptiśca samajāyata // ŚivP_7.1,25.15cd/
tadā paramabhāvena jñātvā kārtārthyamātmanaḥ // ŚivP_7.1,25.16ab/
sadyopāsaka evaiṣa siṣeve parameśvarīm // ŚivP_7.1,25.16cd/
duṣṭānāmapi sattvānāṃ tathānyeṣāndurātmanām // ŚivP_7.1,25.17ab/
sa eva drāvako bhūtvā vicacāra tapovane // ŚivP_7.1,25.17cd/
tapaśca vavṛdhe devyāstīvraṃ tīvratarātmakam // ŚivP_7.1,25.18ab/
devāśca daityanirbandhādbrahmāṇaṃ śaraṇaṃ gatāḥ // ŚivP_7.1,25.18cd/
cakrurnivedanaṃ devāḥ svaduḥkhasyāripīḍanāt // ŚivP_7.1,25.19ab/
yathā ca dadatuḥ śumbhaniśumbhau varasammadāt // ŚivP_7.1,25.19cd/
so 'pi śrutvā vidhirduḥkhaṃ surāṇāṃ kṛpayānvitaḥ // ŚivP_7.1,25.20ab/
āsīddaityavadhāyaiva smṛtvā hetvāśrayāṃ kathām // ŚivP_7.1,25.20cd/
sāmaraḥ prārthito brahmā yayau devyāstapovanam // ŚivP_7.1,25.21ab/
saṃsmaranmanasā devaduḥkhamokṣaṃ svayatnataḥ // ŚivP_7.1,25.21cd/
dadarśa ca suraśreṣṭhaḥ śreṣṭhe tapasi niṣṭhitām // ŚivP_7.1,25.22ab/
pratiṣṭhāmiva viśvasya bhavānīṃ parameśvarīm // ŚivP_7.1,25.22cd/
nanāma cāsya jagato mātaraṃ svasya vai hareḥ // ŚivP_7.1,25.23ab/
rudrasya ca piturbhāryāmāryāmadrīśvarātmajām // ŚivP_7.1,25.23cd/
brahmāṇamāgataṃ dṛṣṭvā devī devagaṇaiḥ saha // ŚivP_7.1,25.24ab/
arghyaṃ tadarhaṃ dattvā 'smai svāgatādyairupācarat // ŚivP_7.1,25.24cd/
tāṃ ca pratyupacāroktiṃ puraskṛtyābhinaṃdya ca // ŚivP_7.1,25.25ab/
papraccha tapaso hetumajānanniva padmajaḥ // ŚivP_7.1,25.25cd/

brahmovāca

tīvreṇa tapasānena devyā kimiha sādhyate // ŚivP_7.1,25.26ab/

tapaḥphalānāṃ sarveṣāṃ tvadadhīnā hi siddhayaḥ // ŚivP_7.1,25.26cd/

yaścaiva jagatāṃ bhartā tameva parameśvaram // ŚivP_7.1,25.27ab/

bhartāramātmanā prāpya prāptañca tapasaḥ phalam // ŚivP_7.1,25.27cd/

athavā sarvamevaitatkrīḍāvilasitaṃ tava // ŚivP_7.1,25.28ab/

idantu citraṃ devasya virahaṃ sahase katham // ŚivP_7.1,25.28cd/

devyuvāca

sargādau bhavato devādutpattiḥ śrūyate yadā // ŚivP_7.1,25.29ab/

tadā prajānāṃ prathamastvaṃ me prathamajaḥ sutaḥ // ŚivP_7.1,25.29cd/

yadā punaḥ prajāvṛddhyai lalāṭādbhavato bhavaḥ // ŚivP_7.1,25.30ab/

utpanno 'bhūttadā tvaṃ me guruḥ śvaśurabhāvataḥ // ŚivP_7.1,25.30cd/

yadā bhavadgirīndraste putro mama pitā svayam // ŚivP_7.1,25.31ab/

tadā pitāmahastvaṃ me jāto lokapitāmaha // ŚivP_7.1,25.31cd/

tadīdṛśasya bhavato lokayātrāvidhāyinaḥ // ŚivP_7.1,25.32ab/

vṛttavantaḥpure bhartā kathayiṣye kathaṃ punaḥ // ŚivP_7.1,25.32cd/

kimatra bahunā dehe yaścāyaṃ mama kālimā // ŚivP_7.1,25.33ab/

tyaktvā sattvavidhānena gaurī bhavitumutsahe // ŚivP_7.1,25.33cd/

530b

brahmovāca

etāvatā kimarthena tīvraṃ devi tapaḥ kṛtam // ŚivP_7.1,25.34ab/

svecchaiva kimaparyāptā krīḍeyaṃ hi tavedṛśī // ŚivP_7.1,25.34cd/

krīḍā 'pi ca jaganmātastava lokahitāya vai // ŚivP_7.1,25.35ab/

ato mameṣṭamanayā phalaṃ kimapi sādhyatām // ŚivP_7.1,25.35cd/

niśuṃbhaśuṃbhanāmānau daityau dattavarau mayā // ŚivP_7.1,25.36ab/

dṛptau devānprabādhete tvatto labdhastayorvadhaḥ // ŚivP_7.1,25.36cd/

alaṃ vilaṃbanenātra tvaṃ kṣaṇena sthirā bhava // ŚivP_7.1,25.37ab/

śaktirvisṛjyamānā 'dya tayormṛtyurbhaviṣyati // ŚivP_7.1,25.37cd/

brāhmaṇābhyarthitā caiva devī girivarātmajā // ŚivP_7.1,25.38ab/

tvakkośaṃ sahasotsṛjya gaurī sā samajāyata // ŚivP_7.1,25.38cd/

sā tvakkośātmanotsṛṣṭā kauśikī nāma nāmataḥ // ŚivP_7.1,25.39ab/

kālī kālāmbudaprakhyā kanyakā samapadyata // ŚivP_7.1,25.39cd/

sā tu māyātmikā śaktiryoganidrā ca vaiṣṇavī // ŚivP_7.1,25.40ab/

śaṃkhacakratriśūlādisāyudhāṣṭamahābhujā // ŚivP_7.1,25.40cd/

saumyā ghorā ca miśrā ca trinetrā candraśekharā // ŚivP_7.1,25.41ab/

ajātapuṃsparśaratiradhṛṣyā cātisundarī // ŚivP_7.1,25.41cd/

dattā ca brahmaṇe devyā śaktireṣā sanātanī // ŚivP_7.1,25.42ab/

niśuṃbhasya ca śuṃbhasya nihaṃtrī daityasiṃhayoḥ // ŚivP_7.1,25.42cd/

brahmaṇāpi prahṛṣṭena tasyai paramaśaktaye // ŚivP_7.1,25.43ab/

prabalaḥ kesarī datto vāhanatve samāgataḥ // ŚivP_7.1,25.43cd/

vindhye ca vasatiṃ tasyāḥ pūjāmāsavapūrvakaiḥ // ŚivP_7.1,25.44ab/

māṃsairmatsyairapūpaiśca nirvartyāsau samādiśat // ŚivP_7.1,25.44cd/

sā caiva saṃmatā śaktirbrahmaṇo viśvakarmaṇaḥ // ŚivP_7.1,25.45ab/

praṇamya mātaraṃ gaurīṃ brahmāṇaṃ cānupūrvaśaḥ // ŚivP_7.1,25.45cd/

śaktibhiścāpi tulyābhiḥ svātmajābhiranekaśaḥ // ŚivP_7.1,25.46ab/

parītā prayayau vindhyaṃ daityendrau hantumudyatā // ŚivP_7.1,25.46cd/

nihatau ca tayā tatra samare daityapuṃgavau // ŚivP_7.1,25.47ab/

tadbāṇaiḥ kāmabāṇaiśca cchinnabhinnāṃgamānasau // ŚivP_7.1,25.47cd/

tadyuddhavistaraścātra na kṛto 'nyatra varṇanāt // ŚivP_7.1,25.48ab/

ūhanīyaṃ parasmācca prastutaṃ varṇayāmi vaḥ // ŚivP_7.1,25.48cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe devīgauratvabhavanaṃ nāma pañcaviṃśo 'dhyāyaḥ

Chapter 26 vāyuruvāca

utpādya kauśikīṃ gaurī brahmaṇe pratipādya tām // ŚivP_7.1,26.1ab/

tasya pratyupakārāya pitāmahamathābravīt // ŚivP_7.1,26.1cd/

devyuvāca

dṛṣṭaḥ kimeṣa bhavatā śārdūlo madupāśrayaḥ // ŚivP_7.1,26.2ab/

anena duṣṭasattvebhyo rakṣitaṃ mattapovanam // ŚivP_7.1,26.2cd/

mayyarpitamanā eṣa bhajate māmananyadhīḥ // ŚivP_7.1,26.3ab/

asya saṃrakṣaṇādanyatpriyaṃ mama na vidyate // ŚivP_7.1,26.3cd/

bhavitavyamanenāto mamāntaḥpuracāriṇā // ŚivP_7.1,26.4ab/

gaṇeśvarapadaṃ cāsmai prītyā dāsyati śaṃkaraḥ // ŚivP_7.1,26.4cd/

enamagresaraṃ kṛtvā sakhībhirgantumutsahe // ŚivP_7.1,26.5ab/

pradīyatāmanujñā me prajānāṃ patinā 1 tvayā // ŚivP_7.1,26.5cd/

1 dhitvamārṣam

531a

ityuktaḥ prahasanbrahmā devīmmugdhāmiva smayan // ŚivP_7.1,26.6ab/

tasya tīvraiḥ purāvṛttairdaurātmyaṃ samavarṇayat 1 // ŚivP_7.1,26.6cd/ brahmovāca

paśau devi mṛgāḥ krūrāḥ kva ca te 'nugrahaḥ śubhaḥ // ŚivP_7.1,26.7ab/

āśīviṣamukhe sākṣādamṛtaṃ kiṃ niṣicyate // ŚivP_7.1,26.7cd/

vyāghramātreṇa sanneṣa duṣṭaḥ ko 'pi niśācaraḥ // ŚivP_7.1,26.8ab/

anena bhakṣitā gāvo brāhmaṇāśca tapodhanāḥ // ŚivP_7.1,26.8cd/

tarpayaṃstānyathākāmaṃ kāmarūpī caratyasau // ŚivP_7.1,26.9ab/

avaśyaṃ khalu bhoktavyaṃ phalaṃ pāpasya karmaṇaḥ // ŚivP_7.1,26.9cd/

ataḥ kiṃ kṛpayā kṛtyamīdṛśeṣu durātmasu // ŚivP_7.1,26.10ab/

anena devyāḥ kiṃ kṛtyaṃ prakṛtyā kaluṣātmanā // ŚivP_7.1,26.10cd/

devyuvāca

yaduktaṃ bhavatā sarvaṃ tathyamastvayamīdṛśaḥ // ŚivP_7.1,26.11ab/

tathāpi māṃ prapanno 'bhūnna tyājyo māmupāśritaḥ // ŚivP_7.1,26.11cd/

brahmovāca

asya bhaktimavijñāya prāgvṛttaṃ te niveditam // ŚivP_7.1,26.12ab/

bhaktiścedasya kiṃ pāpairna te bhaktaḥ praṇaśyati // ŚivP_7.1,26.12cd/

puṇyakarmāpi kiṃ kuryāttvadīyājñānapekṣayā // ŚivP_7.1,26.13ab/

ajā prajñā purāṇī ca tvameva parameśvarī // ŚivP_7.1,26.13cd/

tvadadhīnā hi sarveṣāṃ baṃdhamokṣavyavasthitiḥ // ŚivP_7.1,26.14ab/

tvadṛte paramā śaktiḥ saṃsiddhiḥ kasya karmaṇā // ŚivP_7.1,26.14cd/

tvameva vividhā śaktiḥ bhavānāmatha vā svayam // ŚivP_7.1,26.15ab/

aśaktaḥ karmakaraṇe kartā vā kiṃ kariṣyati // ŚivP_7.1,26.15cd/

viṣṇośca mama cānyeṣāṃ devadānavarakṣasām // ŚivP_7.1,26.16ab/

tattadaiśvaryasamprāptyai tavaivājñā hi kāraṇam // ŚivP_7.1,26.16cd/

atītāḥ khalvasaṃkhyātā brahmāṇo harayo bhavāḥ // ŚivP_7.1,26.17ab/

anāgatāstvasaṃkhyātāstvadājñānuvidhāyinaḥ // ŚivP_7.1,26.17cd/

tvāmanārādhya deveśi puruṣārthacatuṣṭayam // ŚivP_7.1,26.18ab/

labdhuṃ na śakyamasmābhirapi sarvaiḥ surottamaiḥ // ŚivP_7.1,26.18cd/

vyatyāso 'pi bhavetsadyo brahmatvasthāvaratvayoḥ // ŚivP_7.1,26.19ab/

sukṛtaṃ duṣkṛtaṃ cāpi tvayeva sthāpitaṃ yataḥ // ŚivP_7.1,26.19cd/

tvaṃ hi sarvajagadbhartuśśivasya paramātmanaḥ // ŚivP_7.1,26.20ab/

anādimadhyanidhanā śaktirādyā sanātanī // ŚivP_7.1,26.20cd/

samastalokayātrārthaṃ mūrtimāviśya kāmapi // ŚivP_7.1,26.21ab/

krīḍase 2 vividhairbhāvaiḥ kastvāṃ jānāti tattvataḥ // ŚivP_7.1,26.21cd/

ato duṣkṛtakarmāpi vyāghro 'yaṃ tvadanugrahāt // ŚivP_7.1,26.22ab/

prāpnotu paramāṃ siddhimatra kaḥ pratibandhakaḥ // ŚivP_7.1,26.22cd/

ityātmanaḥ paraṃ bhāvaṃ smārayitvānurūpataḥ // ŚivP_7.1,26.23ab/

brahmaṇābhyarthitā gaurī tapaso 'pi nyavartata // ŚivP_7.1,26.23cd/

tato devīmanujñāpya brahmaṇyantarhite sati // ŚivP_7.1,26.24ab/

devīṃ ca mātaraṃ dṛṣṭvā menāṃ himavatā saha // ŚivP_7.1,26.24cd/

praṇamyāśvāsya bahudhā pitarau virahāsahau // ŚivP_7.1,26.25ab/

1 parasmaipadamārṣam 2 ātmanepadamārṣam

531b

tapaḥ praṇayino devī tapovanamahīruhān // ŚivP_7.1,26.25cd/
viprayogaśucevāgre puṣpabāṣpaṃ vimuṃcataḥ // ŚivP_7.1,26.26ab/
tattucchākhāsamārūḍhavihago dīritai rutaiḥ // ŚivP_7.1,26.26cd/
vyākulaṃ bahudhā dīnaṃ vilāpamiva kurvataḥ // ŚivP_7.1,26.27ab/
sakhībhyaḥ kathayaṃtyevaṃ sattvarā bhartṛdarśane // ŚivP_7.1,26.27cd/
puraskṛtya ca taṃ vyāghraṃ snehātputramivaurasam // ŚivP_7.1,26.28ab/
dehasya prabhayā caiva dīpayantī diśo daśa // ŚivP_7.1,26.28cd/
prayayau maṃdaraṃ gaurī yatra bhartā maheśvaraḥ // ŚivP_7.1,26.29ab/
sarveṣāṃ jagatāṃ dhātā kartā pātā vināśakṛt // ŚivP_7.1,26.29cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vyāghragativarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ

Chapter 27 ṛṣaya ūcuḥ

kṛtvā gauraṃ vapurdivyaṃ devī girivarātmajā // ŚivP_7.1,27.1ab/

kathaṃ dadarśa bhartāraṃ praviṣṭā manditaṃ satī // ŚivP_7.1,27.1cd/

praveśasamaye tasyā bhavanadvāragocaraiḥ // ŚivP_7.1,27.2ab/

gaṇeśaiḥ kiṃ kṛtaṃ devastāndṛṣṭvā kintadā 'karot // ŚivP_7.1,27.2cd/

vāyuruvāca

pravaktumaṃjasā 'śakyaḥ tādṛśaḥ paramo rasaḥ // ŚivP_7.1,27.3ab/

yena praṇayagarbheṇa bhāvo bhāvavatāṃ hṛtaḥ // ŚivP_7.1,27.3cd/

dvāsthaissasaṃbhramaireva devo devyāgamotsukaḥ // ŚivP_7.1,27.4ab/

śaṃkamānā praviṣṭāntastañca sā samapaśyata // ŚivP_7.1,27.4cd/

taistaiḥ praṇayabhāvaiśca bhavanāntaravartibhiḥ // ŚivP_7.1,27.5ab/

gaṇendrairvanditā vācā praṇanāma triyambakam // ŚivP_7.1,27.5cd/

praṇamya notthitā yāvattāvattāṃ parameśvaraḥ // ŚivP_7.1,27.6ab/

pragṛhya dorbhyāmāśliṣya paritaḥ parayā mudā // ŚivP_7.1,27.6cd/

svāṃke dhartuṃ pravṛtto 'pi sā paryaṃke nyaṣīdata // ŚivP_7.1,27.7ab/

paryaṃkato balāddevīṃ soṅkamāropya susmitām // ŚivP_7.1,27.7cd/

sasmito vivṛtairnetraistadvaktraṃ prapibanniva // ŚivP_7.1,27.8ab/

tayā saṃbhāṣaṇāyeśaḥ pūrvabhāṣitamabravīt // ŚivP_7.1,27.8cd/

devadeva uvāca

sā daśā ca vyatītā kiṃ tava sarvāṃgasundari // ŚivP_7.1,27.9ab/

yasyāmanunayopāyaḥ ko 'pi kopānna labhyate // ŚivP_7.1,27.9cd/

svecchayāpi na kālīti nānyavarṇavatīti ca // ŚivP_7.1,27.10ab/

tvatsvabhāvāhṛtaṃ cittaṃ subhru ciṃtāvahaṃ mama // ŚivP_7.1,27.10cd/

vismṛtaḥ paramo bhāvaḥ kathaṃ svecchāṃgayogataḥ // ŚivP_7.1,27.11ab/

na sambhavanti ye tatra cittakāluṣyahetavaḥ // ŚivP_7.1,27.11cd/

pṛthagjanavadanyonyaṃ vipriyasyāpi kāraṇam // ŚivP_7.1,27.12ab/

āvayorapi yadyasti nāstyevaitaccarācaram // ŚivP_7.1,27.12cd/

ahamagniśironiṣṭhastvaṃ somaśirasi sthitā // ŚivP_7.1,27.13ab/

agnīṣomātmakaṃ viśvamāvābhyāṃ samadhiṣṭhitam // ŚivP_7.1,27.13cd/

jagaddhitāya caratoḥ svecchādhṛtaśarīrayoḥ // ŚivP_7.1,27.14ab/

āvayorviprayoge hi syānnirālambanaṃ jagat // ŚivP_7.1,27.14cd/

asti hetvantaraṃ cātra śāstrayuktiviniścitam // ŚivP_7.1,27.15ab/

vāgarthamiva me vaitajjagatsthāvarajaṃgamam // ŚivP_7.1,27.15cd/

tvaṃ hi vāgamṛtaṃ sākṣādahamarthāmṛtaṃ param // ŚivP_7.1,27.16ab/

dvayamapyamṛtaṃ kasmādviyuktamupapadyate // ŚivP_7.1,27.16cd/

532a

vidyāpratyāyikā tvaṃ me vedyo 'haṃ pratyayāttava // ŚivP_7.1,27.17ab/
vidyāvedyātmanoreva viśleṣaḥ kathamāvayoḥ // ŚivP_7.1,27.17cd/
na karmaṇā sṛjāmīdaṃ jagatpratisṛjāmi ca // ŚivP_7.1,27.18ab/
sarvasyājñaikalabhyatvādājñātvaṃ hi garīyasī // ŚivP_7.1,27.18cd/
ājñaikasāramaiśvaryaṃ yasmātsvātaṃtryalakṣaṇam // ŚivP_7.1,27.19ab/
ājñayā viprayuktasya caiśvaryaṃ mama kīdṛśam // ŚivP_7.1,27.19cd/
na kadācidavasthānamāvayorviprayuktayoḥ // ŚivP_7.1,27.20ab/
devānāṃ kāryamuddiśya līloktiṃ kṛtavānaham // ŚivP_7.1,27.20cd/
tvayāpyaviditaṃ nāsti kathaṃ kupitavatyasi // ŚivP_7.1,27.21ab/
tatastrilokarakṣārthe kopo mayyapi te kṛtaḥ // ŚivP_7.1,27.21cd/
yadanarthāya bhūtānāṃ na tadasti khalu tvayi // ŚivP_7.1,27.22ab/
iti priyaṃvade sākṣādīśvare parameśvare // ŚivP_7.1,27.22cd/
śṛṃgārabhāvasārāṇāṃ janmabhūmirakṛtrimā // ŚivP_7.1,27.23ab/
svabhartrā lalitantathyamuktaṃ matvā smitottaram // ŚivP_7.1,27.23cd/
lajjayā na kimapyūce kauśikī varṇanātparam // ŚivP_7.1,27.24ab/
tadeva varṇayāmyadya śṛṇu devyāśca varṇanam // ŚivP_7.1,27.24cd/

devyuvāca

kiṃ devena na sā dṛṣṭā yā sṛṣṭā kauśikī mayā // ŚivP_7.1,27.25ab/

tādṛśī kanyakā loke na bhūtā na bhaviṣyati // ŚivP_7.1,27.25cd/

tasyā vīryaṃ balaṃ vindhyanilayaṃ vijayaṃ tathā // ŚivP_7.1,27.26ab/

śuṃbhasya ca niśuṃbhasya māraṇe ca raṇe tayoḥ // ŚivP_7.1,27.26cd/

pratyakṣaphaladānaṃ ca lokāya bhajate sadā // ŚivP_7.1,27.27ab/

lokānāṃ rakṣaṇaṃ śaśvadbrahmā vijñāpayiṣyati // ŚivP_7.1,27.27cd/

iti saṃbhāṣamāṇāyā devyā evājñayā tadā // ŚivP_7.1,27.28ab/

vyāghraḥ sakhyā samānīya puro 'vasthāpitastadā // ŚivP_7.1,27.28cd/

taṃ prekṣyāha punardevī devānītamupāyatam // ŚivP_7.1,27.29ab/

vyāghraṃ paśya na cānena sadṛśo madupāsakaḥ // ŚivP_7.1,27.29cd/

anena duṣṭasaṃghebhyo rakṣitaṃ mattapovanam // ŚivP_7.1,27.30ab/

atīva mama bhaktaśca viśrabdhaśca svarakṣaṇāt // ŚivP_7.1,27.30cd/

svadeśaṃ ca parityajya prasādārthaṃ samāgataḥ // ŚivP_7.1,27.31ab/

yadi prītirabhūnmattaḥ parāṃ prītiṃ karoṣi me // ŚivP_7.1,27.31cd/

nityamantaḥpuradvāri niyogānnandinaḥ svayam // ŚivP_7.1,27.32ab/

rakṣibhissaha taccihnairvartatāmayamīśvara // ŚivP_7.1,27.32cd/

vāyuruvāca

madhuraṃ praṇayodarkaṃ śrutvā devyāḥ śubhaṃ vacaḥ // ŚivP_7.1,27.33ab/

prīto 'smītyāha taṃ devassa cādṛśyata tatkṣaṇāt // ŚivP_7.1,27.33cd/

bibhradvetralatāṃ haimīṃ ratnacitraṃ ca kaṃcukam // ŚivP_7.1,27.34ab/

churikāmuragaprakhyāṃ gaṇeśo rakṣaveṣadhṛk // ŚivP_7.1,27.34cd/

yasmātsomo mahādevo nandī cānena nanditaḥ // ŚivP_7.1,27.35ab/

somanandīti vikhyātastasmādeṣa samākhyayā // ŚivP_7.1,27.35cd/

itthaṃ devyāḥ priyaṃ kṛtvā devaścardhendubhūṣaṇaḥ // ŚivP_7.1,27.36ab/

bhūṣayāmāsa tandivyairbhūṣaṇai ratnabhūṣitaiḥ // ŚivP_7.1,27.36cd/

tatassa gaurīṃ giriśo girīndrajāṃ sagauravāṃ sarvamanoharāṃ haraḥ // ŚivP_7.1,27.37ab/

paryaṃkamāropya varāṃgabhūṣaṇairvibhūṣayāmāsa śaśāṃkabhūṣaṇaḥ // ŚivP_7.1,27.37cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe saptaviṃśo 'dhyāyaḥ

Chapter 28 ṛṣaya ūcuḥ

devīṃ samādadhānena devenedaṃ kimīritam // ŚivP_7.1,28.1ab/

agniṣomātmakaṃ viśvaṃ vāgarthātmakamityapi // ŚivP_7.1,28.1cd/

ājñaikasāramaiśvaryamājñā tvamiti coditam // ŚivP_7.1,28.2ab/

tadidaṃ śrotumicchāmo yathāvadanupūrvaśaḥ // ŚivP_7.1,28.2cd/

vāyuruvāca

agnirityucyate raudrī ghorā yā taijasī tanuḥ // ŚivP_7.1,28.3ab/

somaḥ śākto 'mṛtamayaḥ śakteḥ śāntikarī tanuḥ // ŚivP_7.1,28.3cd/

amṛtaṃ yatpratiṣṭhā sā tejo vidyā kalā svayam // ŚivP_7.1,28.4ab/

bhūtasūkṣmeṣu sarveṣu ta eva rasatejasī // ŚivP_7.1,28.4cd/

dvividhā tejaso vṛttisūryātmā cānalātmikā // ŚivP_7.1,28.5ab/

tathaiva rasavṛttiśca somātmā ca jalātmikā // ŚivP_7.1,28.5cd/

vidyudādimayantejo madhurādimayo rasaḥ // ŚivP_7.1,28.6ab/

tejorasavibhedaistu dhṛtametaccarācaram // ŚivP_7.1,28.6cd/

agneramṛtaniṣpattiramṛtenāgniredhate // ŚivP_7.1,28.7ab/

ata eva hi vikrāntamagnīṣomaṃ jagaddhitam // ŚivP_7.1,28.7cd/

haviṣe sasyasampattirvṛṣṭiḥ sasyābhivṛddhaye // ŚivP_7.1,28.8ab/

vṛṣṭereva havistasmādagnīṣomadhṛtaṃ jagat // ŚivP_7.1,28.8cd/

agnirūrdhvaṃ jvalatyeṣa yāvatsaumyaṃ parāmṛtam // ŚivP_7.1,28.9ab/

yāvadagnyāspadaṃ saumyamamṛtaṃ ca sravatyadhaḥ // ŚivP_7.1,28.9cd/

ata eva hi kālāgniradhastācchaktirūrdhvataḥ // ŚivP_7.1,28.10ab/

yāvadādahanaṃ cordhvamadhaścāplāvanaṃ bhavet // ŚivP_7.1,28.10cd/

ādhāraśaktyaiva dhṛtaḥ kālāgnirayamūrdhvagaḥ // ŚivP_7.1,28.11ab/

tathaiva nimnagaḥ somaśśivaśaktipadāspadaḥ // ŚivP_7.1,28.11cd/

śivaścordhvamadhaśśaktirūrdhvaṃ śaktiradhaḥ śivaḥ // ŚivP_7.1,28.12ab/

taditthaṃ śivaśaktibhyānnāvyāptamiha kiñcana // ŚivP_7.1,28.12cd/

asakṛccāgninā dagdhaṃ jagadyadbhasmasātkṛtam // ŚivP_7.1,28.13ab/

agnervīryamidaṃ cāhustadvīryaṃ bhasma yattataḥ // ŚivP_7.1,28.13cd/

yaścetthaṃ bhasmasadbhāvaṃ jñātvā snāti ca bhasmanā // ŚivP_7.1,28.14ab/

agnirityādibhirmantrairbaddhaḥ pāśātpramucyate // ŚivP_7.1,28.14cd/

agnervīryaṃ tu yadbhasma somenāplāvitampunaḥ // ŚivP_7.1,28.15ab/

ayogayuktyā prakṛteradhikārāya kalpate // ŚivP_7.1,28.15cd/

yogayuktyā tu tadbhasma plāvyamānaṃ samantataḥ // ŚivP_7.1,28.16ab/

śāktenāmṛtavarṣeṇa cādhikārānnivartayet // ŚivP_7.1,28.16cd/

ato mṛtyuṃjayāyetthamamṛtaplāvanaṃ sadā // ŚivP_7.1,28.17ab/

śivaśaktyamṛtasparśe labdhaṃ yena kuto mṛtiḥ // ŚivP_7.1,28.17cd/

yo veda dahanaṃ guhyaṃ plāvanaṃ ca yathoditam // ŚivP_7.1,28.18ab/

agnīṣomapadaṃ hitvā na sa bhūyo 'bhijāyate // ŚivP_7.1,28.18cd/

śivāgninā tanuṃ dagdhvā śaktisaumyā mṛtena yaḥ // ŚivP_7.1,28.19ab/

plāvayedyogamārgeṇa so 'mṛtatvāya kalpate // ŚivP_7.1,28.19cd/

hṛdi kṛtvemamarthaṃ vai devena samudāhṛtam // ŚivP_7.1,28.20ab/

agnīṣomātmakaṃ viśvaṃ jagadityanurūpataḥ // ŚivP_7.1,28.20cd/

533a

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe bhasmatattvavarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ

Chapter 29 vāyuruvāca

nivedayāmi jagato vāgarthātmyaṃ kṛtaṃ yathā // ŚivP_7.1,29.1ab/

ṣaḍadhvavedanaṃ samyak samāsānna tu vistarāt // ŚivP_7.1,29.1cd/

nāsti kaścidaśabdārtho nāpi śabdo nirarthakaḥ // ŚivP_7.1,29.2ab/

tato hi samaye śabdassarvassarvārthabodhakaḥ // ŚivP_7.1,29.2cd/

prakṛteḥ pariṇāmo 'yaṃ dvidhā śabdārthabhāvanā // ŚivP_7.1,29.3ab/

tāmāhuḥ prākṛtīṃ mūrtiṃ śivayoḥ paramātmanoḥ // ŚivP_7.1,29.3cd/

śabdātmikā vibhūtiryā sā tridhā kathyate budhaiḥ // ŚivP_7.1,29.4ab/

sthūlā sūkṣmā parā ceti sthūlā yā śrutigocarā // ŚivP_7.1,29.4cd/

sūkṣmā cintāmayī proktā ciṃtayā rahitā parā // ŚivP_7.1,29.5ab/

yā śaktiḥ sā parā śaktiśśivatattvasamāśrayā // ŚivP_7.1,29.5cd/

jñānaśaktisamāyogādicchopodbalikā tathā // ŚivP_7.1,29.6ab/

sarvaśaktisamaṣṭyātmā śaktitattvasamākhyayā // ŚivP_7.1,29.6cd/

samastakāryajātasya mūlaprakṛtitāṃ gatā // ŚivP_7.1,29.7ab/

saiva kuṇḍalinī māyā śuddhādhvaparamā satī // ŚivP_7.1,29.7cd/

sā vibhāgasvarūpaiva ṣaḍadhvātmā vijṛṃbhate // ŚivP_7.1,29.8ab/

tatra śabdāstrayo 'dhvānastrayaścārthāḥ samīritāḥ // ŚivP_7.1,29.8cd/

sarveṣāmapi vai puṃsāṃ naijaśuddhyanurūpataḥ // ŚivP_7.1,29.9ab/

layabhogādhikārāssyussarvatattvavibhāgataḥ // ŚivP_7.1,29.9cd/

kalābhistāni tattvāni vyāptānyeva yathātatham // ŚivP_7.1,29.10ab/

parasyāḥ prakṛterādau pañcadhā pariṇāmataḥ // ŚivP_7.1,29.10cd/

kalāśca tā nivṛttyādyāḥ paryāptā iti niścayaḥ // ŚivP_7.1,29.11ab/

maṃtrādhvā ca padādhvā ca varṇādhvā ceti śabdataḥ // ŚivP_7.1,29.11cd/

bhuvanādhvā ca tattvādhvā kalādhvā cārthataḥ kramāt // ŚivP_7.1,29.12ab/

atrānyonyaṃ ca sarveṣāṃ vyāpyavyāpakatocyate // ŚivP_7.1,29.12cd/

maṃtrāḥ sarvaiḥ padairvyāptā vākyabhāvātpadāni ca // ŚivP_7.1,29.13ab/

varṇairvarṇasamūhaṃ hi padamāhurvipaścitaḥ // ŚivP_7.1,29.13cd/

varṇāstu bhuvanairvyāptāsteṣāṃ teṣūpalaṃbhanāt // ŚivP_7.1,29.14ab/

bhuvanānyapi tattvaughairutpattyāṃtarbahiṣkramāt // ŚivP_7.1,29.14cd/

vyāptāni kāraṇaistattvairārabdhatvādanekaśaḥ // ŚivP_7.1,29.15ab/

aṃtarādutthitānīha bhuvanāni tu kānicit // ŚivP_7.1,29.15cd/

paurāṇikāni cānyāni vijñeyāni śivāgame // ŚivP_7.1,29.16ab/

sāṃkhyayogaprasiddhāni tattvānyapi ca kānicit // ŚivP_7.1,29.16cd/

śivaśāstraprasiddhāni tatonyānyapi kṛtsnaśaḥ // ŚivP_7.1,29.17ab/

kalābhistāni tattvāni vyāptānyeva yathātatham // ŚivP_7.1,29.17cd/

parasyāḥ prakṛterādau pañcadhā pariṇāmataḥ // ŚivP_7.1,29.18ab/

kalāśca tā nivṛttyādyā vyāptāḥ pañca yathottaram // ŚivP_7.1,29.18cd/

vyāpikātaḥ parā śaktiravibhaktā ṣaḍadhvanām // ŚivP_7.1,29.19ab/

paraprakṛtibhāvasya tatsattvācchivatattvataḥ // ŚivP_7.1,29.19cd/

śaktyādi ca pṛthivyantaṃ śivatattvasamudbhavam // ŚivP_7.1,29.20ab/

vyāptamekena tenaiva mṛdā kuṃbhādikaṃ yathā // ŚivP_7.1,29.20cd/

śaivaṃ tatparamaṃ dhāma yatprāpyaṃ ṣaḍbhiradhvabhiḥ // ŚivP_7.1,29.21ab/

533b

vyāpikā 'vyāpikā śaktiḥ pañcatattvaviśodhanāt // ŚivP_7.1,29.21cd/
nivṛttyā rudraparyantaṃ sthitiraṇḍasya śodhyate // ŚivP_7.1,29.22ab/
pratiṣṭhayā tadūrdhvaṃ tu yāvadavyaktagocaram // ŚivP_7.1,29.22cd/
tadūrdhvaṃ vidyayā madhye yāvadviśveśvarāvadhi // ŚivP_7.1,29.23ab/
śāntyā tadūrdhvaṃ madhvānte viśuddhiḥ śāntyatītayā // ŚivP_7.1,29.23cd/
yāmāhuḥ paramaṃ vyoma paraprakṛtiyogataḥ // ŚivP_7.1,29.24ab/
etāni pañcatattvāni yairvyāptamakhilaṃ jagat // ŚivP_7.1,29.24cd/
tatraiva sarvamevedaṃ draṣṭavyaṃ khalu sādhakaiḥ // ŚivP_7.1,29.25ab/
adhvavyāptimavijñāya śuddhiṃ yaḥ kartumicchati // ŚivP_7.1,29.25cd/
sa vipralambhakaḥ śuddhernālamprāpayituṃ phalam // ŚivP_7.1,29.26ab/
vṛthā pariśramastasya nirayāyaiva kevalam // ŚivP_7.1,29.26cd/
śaktipātasamāyogādṛte tattvāni tattvataḥ // ŚivP_7.1,29.27ab/
tadvyāptistadvivṛddhiśca jñātumevaṃ na śakyate // ŚivP_7.1,29.27cd/
śaktirājñā parā śaivī cidrūpā marameśvarī // ŚivP_7.1,29.28ab/
śivo 'dhitiṣṭhatyakhilaṃ yayā kāraṇabhūtayā // ŚivP_7.1,29.28cd/
nātmano naiva māyaiṣā na vikāro vicārataḥ // ŚivP_7.1,29.29ab/
na baṃdho nāpi muktiśca baṃdhamuktividhāyinī // ŚivP_7.1,29.29cd/
sarvaiśvaryaparākāṣṭā śivasya vyabhicāriṇī // ŚivP_7.1,29.30ab/
samānadharmiṇī tasya taistairbhāvairviśeṣataḥ // ŚivP_7.1,29.30cd/
sa tayaiva gṛhī sāpi tenaiva gṛhiṇī sadā // ŚivP_7.1,29.31ab/
tayorapatyaṃ yatkāryaṃ paraprakṛtijaṃ jagat // ŚivP_7.1,29.31cd/
sa kartā kāraṇaṃ seti tayorbhedo vyavasthitaḥ // ŚivP_7.1,29.32ab/
eka eva śivaḥ sākṣāddvidhā 'sau samavasthitaḥ // ŚivP_7.1,29.32cd/
strīpuṃsabhāvena tayorbheda ityapi kecana // ŚivP_7.1,29.33ab/
apare tu parā śaktiḥ śivasya samavāyinī // ŚivP_7.1,29.33cd/
prabheva bhānościdrūpā bhinnaiveti vyavasthitaḥ // ŚivP_7.1,29.34ab/
tasmācchivaḥ paro hetustasyājñā parameśvarī // ŚivP_7.1,29.34cd/
tayaiva preritā śaivī mūlaprakṛtiravyayā // ŚivP_7.1,29.35ab/
mahāmāyā ca māyā ca prakṛtistriguṇeti ca // ŚivP_7.1,29.35cd/
trividhā kāryavedhena sā prasūte ṣaḍadhvanaḥ // ŚivP_7.1,29.36ab/
sa vāgarthamayaścādhvā ṣaḍvidho nikhilaṃ jagat // ŚivP_7.1,29.36cd/
asyaiva vistaraṃ prāhuḥ śāstrajātamaśeṣataḥ // ŚivP_7.1,29.37ab/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe vāgarthakatattvavarṇanaṃ nāmaikonatriṃśo 'dhyāyaḥ

Chapter 30 ṛṣaya ūcuḥ

caritāni vicitrāṇi gṛhyāṇi gahanāni ca // ŚivP_7.1,30.1ab/

durvijñeyāni devaiśca mohayaṃti manāṃsi naḥ // ŚivP_7.1,30.1cd/

śivayostattvasambandhe na doṣa upalabhyate // ŚivP_7.1,30.2ab/

caritaiḥ prākṛto bhāvastayorapi vibhāvyate // ŚivP_7.1,30.2cd/

brahmādayo 'pi lokānāṃ sṛṣṭisthityantahetavaḥ // ŚivP_7.1,30.3ab/

nigrahānugrahau prāpya śivasya vaśavartinaḥ // ŚivP_7.1,30.3cd/

śivaḥ punarna kasyāpi nigrahānugrahāspadam // ŚivP_7.1,30.4ab/

ato 'nāyattamaiśvaryaṃ tasyaiveti viniścitam // ŚivP_7.1,30.4cd/

534a

yadyevamīdṛśaiśvaryaṃ tattu svātantryalakṣaṇam // ŚivP_7.1,30.5ab/
svabhāvasiddhaṃ caitasya mūrtimattāspadaṃ bhavet // ŚivP_7.1,30.5cd/
na mūrtiśca svataṃtrasya ghaṭate mūlahetunā // ŚivP_7.1,30.6ab/
mūrterapi ca kāryatvāttatsiddhiḥ syādahaitukī // ŚivP_7.1,30.6cd/
sarvatra paramo bhāvo 'paramaścānya ucyate // ŚivP_7.1,30.7ab/
paramāparamau bhāvau kathamekatra saṃgatau // ŚivP_7.1,30.7cd/
niṣphalo hi svabhāvo 'sya paramaḥ paramātmanaḥ // ŚivP_7.1,30.8ab/
sa eva sakalaḥ kasmātsvabhāvo hyaviparyayaḥ // ŚivP_7.1,30.8cd/
svabhāvo viparītaścetsvataṃtraḥ svecchayā yadi // ŚivP_7.1,30.9ab/
na karoti kimīśāno nityānityaviparyayam // ŚivP_7.1,30.9cd/
mūrtātmā sakalaḥ kaścitsa cānyo niṣphalaḥ śivaḥ // ŚivP_7.1,30.10ab/
śivenādhiṣṭhitaśceti sarvatra laghu kathyate // ŚivP_7.1,30.10cd/
mūrtyātmaiva tadā mūrtiḥ śivasyāsya bhavediti // ŚivP_7.1,30.11ab/
tasya mūrtau mūrtimatoḥ pārataṃtryaṃ hi niścitam // ŚivP_7.1,30.11cd/
anyathā nirapekṣeṇa mūrtiḥ svīkriyate katham // ŚivP_7.1,30.12ab/
mūrtisvīkaraṇaṃ tasmānmūrtau sādhyaphalepsayā // ŚivP_7.1,30.12cd/
na hi svecchāśarīratvaṃ svātaṃtryāyopapadyate // ŚivP_7.1,30.13ab/
svecchaiva tādṛśī puṃsāṃ yasmātkarmānusāriṇī // ŚivP_7.1,30.13cd/
svīkartuṃ svecchayā dehaṃ hātuṃ ca prabhavantyuta // ŚivP_7.1,30.14ab/
brahmādayaḥ piśācāṃtāḥ kiṃ te karmātivartinaḥ // ŚivP_7.1,30.14cd/
icchayā dehanirmāṇamindrajālopamaṃ viduḥ // ŚivP_7.1,30.15ab/
aṇimādiguṇaiśvaryavaśīkārānatikramāt // ŚivP_7.1,30.15cd/
viśvarūpaṃ dadhadviṣṇurdadhīcena maharṣiṇā // ŚivP_7.1,30.16ab/
yudhyatā samupālabdhastadrūpaṃ dadhatā svayam // ŚivP_7.1,30.16cd/
sarvasmādadhikasyāpi śivasya paramātmanaḥ // ŚivP_7.1,30.17ab/
śarīravattayānyātmasādharmyaṃ pratibhāti naḥ // ŚivP_7.1,30.17cd/
sarvānugrāhakaṃ prāhuśśivaṃ paramakāraṇam // ŚivP_7.1,30.18ab/
sa nirgṛhṇāti devānāṃ sarvānugrāhakaḥ katham // ŚivP_7.1,30.18cd/
ciccheda bahuśo devo brahmaṇaḥ pañcamaṃ śiraḥ // ŚivP_7.1,30.19ab/
śivanindāṃ prakurvaṃtaṃ putreti kumaterhaṭhāt // ŚivP_7.1,30.19cd/
viṣṇorapi nṛsiṃhasya rabhasā śarabhākṛtiḥ // ŚivP_7.1,30.20ab/
bibheda padbhyāmākramya hṛdayaṃ nakharaiḥ kharaiḥ // ŚivP_7.1,30.20cd/
devastrīṣu ca deveṣu dakṣasyādhvarakāraṇāt // ŚivP_7.1,30.21ab/
vīreṇa vīrabhadreṇa na hi kaścidadaṇḍitaḥ // ŚivP_7.1,30.21cd/
puratrayaṃ ca sastrīkaṃ sadaityaṃ saha bālakaiḥ // ŚivP_7.1,30.22ab/
kṣaṇenaikena devena netrāgneriṃdhanīkṛtam // ŚivP_7.1,30.22cd/
prajānāṃ ratihetuśca kāmo ratipatissvayam // ŚivP_7.1,30.23ab/
krośatāmeva devānāṃ huto netrahutāśane // ŚivP_7.1,30.23cd/
gāvaśca kaściddugdhaughaṃ sravantyo mūrdhni khecarāḥ // ŚivP_7.1,30.24ab/
saruṣā prekṣya devena tatkṣaṇe bhasmasātkṛtaḥ // ŚivP_7.1,30.24cd/
jalaṃdharāsuro dīrṇaścakrīkṛtya jalaṃ padā // ŚivP_7.1,30.25ab/
baddhvānaṃtena yo viṣṇuṃ cikṣepa śatayojanam // ŚivP_7.1,30.25cd/
tameva jalasaṃdhāyī śūlenaiva jaghāna saḥ // ŚivP_7.1,30.26ab/
taccakraṃ tapasā labdhvā labdhavīryo harissadā // ŚivP_7.1,30.26cd/

534b

jighāṃsatāṃ surārīṇāṃ kulaṃ nirghṛṇacetasām // ŚivP_7.1,30.27ab/
triśūlenāndhakasyoraḥ śikhinaivopatāpitam // ŚivP_7.1,30.27cd/
kaṇṭhātkālāṃganāṃ sṛṣṭvā dārako 'pi nipātitaḥ // ŚivP_7.1,30.28ab/
kauśikīṃ janayitvā tu gauryāstvakkośagocarām // ŚivP_7.1,30.28cd/
śuṃbhassaha niśuṃbhena prāpito maraṇaṃ raṇe // ŚivP_7.1,30.29ab/
śrutaṃ ca mahadākhyānaṃ skānde skandasamāśrayam // ŚivP_7.1,30.29cd/
vadhārthe tārakākhyasya daityendrasyendravidviṣaḥ // ŚivP_7.1,30.30ab/
brahmaṇābhyarthito devo mandarāntaḥpuraṃ gataḥ // ŚivP_7.1,30.30cd/
vihṛtya suciraṃ devyā vihārā 'tiprasaṅgataḥ // ŚivP_7.1,30.31ab/
rasāṃ rasātalaṃ nītāmiva kṛtvābhidhāṃ tataḥ // ŚivP_7.1,30.31cd/
devīṃ ca vaṃcayaṃstasyāṃ svavīryamatidurvaham // ŚivP_7.1,30.32ab/
avisṛjya visṛjyāgnau haviḥ pūtamivāmṛtam // ŚivP_7.1,30.32cd/
gaṃgādiṣvapi nikṣipya vahnidvārā tadaṃśataḥ // ŚivP_7.1,30.33ab/
tatsamāhṛtya śanakaistokaṃstokamitastataḥ // ŚivP_7.1,30.33cd/
svāhayā kṛttikārūpātsvabhartrā ramamāṇayā // ŚivP_7.1,30.34ab/
suvarṇībhūtayā nyastaṃ merau śaravaṇe kvacit // ŚivP_7.1,30.34cd/
saṃdīpayitvā kālena tasya bhāsā diśo daśa // ŚivP_7.1,30.35ab/
rañjayitvā girīnsarvānkāṃcanīkṛtya meruṇā // ŚivP_7.1,30.35cd/
tataścireṇa kālena saṃjāte tatra tejasi // ŚivP_7.1,30.36ab/
kumāre sukumārāṃge kumārāṇāṃ nidarśane // ŚivP_7.1,30.36cd/
tacchaiśavaṃ svarūpaṃ ca tasya dṛṣṭvā manoharam // ŚivP_7.1,30.37ab/
saha devasurairlokairvismite ca vimohite // ŚivP_7.1,30.37cd/
devo 'pi svayamāyātaḥ putradarśanalālasaḥ // ŚivP_7.1,30.38ab/
saha devyāṃkamāropya tato 'sya smeramānanam // ŚivP_7.1,30.38cd/
pītāmṛtamiva snehavivaśenāntarātmanā // ŚivP_7.1,30.39ab/
deveṣvapi ca paśyatsu vītarāgaistapasvibhiḥ // ŚivP_7.1,30.39cd/
svasya vakṣaḥsthale svairaṃ nartayitvā kumārakam // ŚivP_7.1,30.40ab/
anubhūya ca tatkrīḍāṃ saṃbhāvya ca parasparam // ŚivP_7.1,30.40cd/
stanyamājñāpayandevyāḥ pāyayitvāmṛtopamam // ŚivP_7.1,30.41ab/
tavāvatāro jagatāṃ hitāyetyanuśāsya ca // ŚivP_7.1,30.41cd/
svayandevaśca devī ca na tṛptimupajagmatuḥ // ŚivP_7.1,30.42ab/
tataḥ śakreṇa saṃdhāya bibhyatā tārakāsurāt // ŚivP_7.1,30.42cd/
kārayitvābhiṣekaṃ ca senāpatye divaukasām // ŚivP_7.1,30.43ab/
putramantarataḥ kṛtvā devena tripuradviṣā // ŚivP_7.1,30.43cd/
svayamaṃtarhitenaiva skandamindrādirakṣitam // ŚivP_7.1,30.44ab/
tacchaktyā krauñcabhedinyā yudhi kālāgnikalpayā // ŚivP_7.1,30.44cd/
cheditaṃ tārakasyāpi śiraśśakrabhiyā saha // ŚivP_7.1,30.45ab/
stutiṃ cakrurviśeṣeṇa haridhātṛmukhāḥ surāḥ // ŚivP_7.1,30.45cd/
tathā rakṣodhipaḥ sākṣādrāvaṇo balagarvitaḥ // ŚivP_7.1,30.46ab/
uddharansvabhujairdīrghaiḥ kailāsaṃ girimātmanaḥ // ŚivP_7.1,30.46cd/
tadāgo 'sahamānasya devadevasya śūlinaḥ // ŚivP_7.1,30.47ab/
padāṃguṣṭhaparispandānmamajja mṛdito bhuvi // ŚivP_7.1,30.47cd/
baṭoḥ kenacidarthena svāśritasya gatāyuṣaḥ // ŚivP_7.1,30.48ab/

535a

tvarayāgatya devena pādāṃtaṃ gamitontakaḥ // ŚivP_7.1,30.48cd/
svavāhanamavijñāya vṛṣendraṃ vaḍavānalaḥ // ŚivP_7.1,30.49ab/
sagalagrahamānītastato 'styekodakaṃ jagat // ŚivP_7.1,30.49cd/
alokaviditaistaistairvṛttairānandasundaraiḥ // ŚivP_7.1,30.50ab/
aṃgahārasvasenedamasakṛccālitaṃ jagat // ŚivP_7.1,30.50cd/
śānta eva sadā sarvamanugṛhṇāti cecchivaḥ // ŚivP_7.1,30.51ab/
sarvāṇi pūrayedeva kathaṃ śaktena mocayet // ŚivP_7.1,30.51cd/
anādikarma vaicitryamapi nātra niyāmakam // ŚivP_7.1,30.52ab/
kāraṇaṃ khalu karmāpi bhavedīśvarakāritam // ŚivP_7.1,30.52cd/
kimatra bahunoktena nāstikyaṃ hetukārakam // ŚivP_7.1,30.53ab/
yathā hyāśu nivarteta tathā kathaya māruta // ŚivP_7.1,30.53cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śivatattvapraśno nāma triṃśo 'dhyāyaḥ

Chapter 31 vāyuruvāca

sthane saṃśayitaṃ viprā bhavadbhirhetucoditaiḥ // ŚivP_7.1,31.1ab/

jijñāsā hi na nāstikyaṃ sādhayetsādhubuddhiṣu // ŚivP_7.1,31.1cd/

pramaṇamatra vakṣyāmi satāmmohanivartakam // ŚivP_7.1,31.2ab/

asatāṃ tvanyathābhāvaḥ prasādena vinā prabhoḥ // ŚivP_7.1,31.2cd/

śivasya paripūrṇasya parānugrahamantarā // ŚivP_7.1,31.3ab/

na kiṃcidapi kartavyamiti sādhu viniścitam // ŚivP_7.1,31.3cd/

svabhāva eva paryāptaḥ parānugrahakarmaṇi // ŚivP_7.1,31.4ab/

anyathā nissvabhavena na kimapyanugṛhyate // ŚivP_7.1,31.4cd/

paraṃ sarvamanugrāhyaṃ paśupāśātmakaṃ jagat // ŚivP_7.1,31.5ab/

parasyānugrahārthaṃ tu patyurājñāsamanvayaḥ // ŚivP_7.1,31.5cd/

patirājñāpakaḥ sarvamanugṛhṇāti sarvadā // ŚivP_7.1,31.6ab/

tadarthamarthasvīkāre parataṃtraḥ kathaṃ śivaḥ // ŚivP_7.1,31.6cd/

anugrāhyanapekṣo 'sti na hi kaścidanugrahaḥ // ŚivP_7.1,31.7ab/

ataḥ svātantryaśabdārthānanapekṣatvalakṣaṇaḥ // ŚivP_7.1,31.7cd/

etatpunaranugrāhyaṃ parataṃtraṃ tadiṣyate // ŚivP_7.1,31.8ab/

anugrahādṛte tasya bhuktimuktyorananvayāt // ŚivP_7.1,31.8cd/

mūrtātmano 'pyanugrāhyā śivājñānanivartanāt // ŚivP_7.1,31.9ab/

ajñānādhiṣṭhitaṃ śambhorna kiṃcidiha vidyate // ŚivP_7.1,31.9cd/

yenopalabhyate 'smābhissakalenāpi niṣkalaḥ // ŚivP_7.1,31.10ab/

sa mūrtyātmā śivaḥ śaivamūrtirityupacaryate // ŚivP_7.1,31.10cd/

na hyasau niṣkalaḥ sākṣācchivaḥ paramakāraṇam // ŚivP_7.1,31.11ab/

sākāreṇānubhāvena kenāpyanupalakṣitaḥ // ŚivP_7.1,31.11cd/

pramāṇagamyatāmātraṃ tatsvabhāvopapādakam // ŚivP_7.1,31.12ab/

na tāvatātropekṣādhīrupalakṣaṇamaṃtarā // ŚivP_7.1,31.12cd/

ātmopamolvaṇaṃ sākṣānmūrtireva hi kācana // ŚivP_7.1,31.13ab/

śivasya mūrtirmūrtyātmā parastasyopalakṣaṇam // ŚivP_7.1,31.13cd/

yathā kāṣṭheṣvanārūḍho na vahnirupalabhyate // ŚivP_7.1,31.14ab/

evaṃ śivo 'pi mūrtyātmanyanārūḍha iti sthitiḥ // ŚivP_7.1,31.14cd/

yathāgnimānayetyukte jvalatkāṣṭhādṛte svayam // ŚivP_7.1,31.15ab/

nāgnirānīyate tadvatpūjyo mūrtyātmanā śivaḥ // ŚivP_7.1,31.15cd/

ata eva hi pūjādau mūrtyātmaparikalpanam // ŚivP_7.1,31.16ab/

mūrtyātmani kṛtaṃ sākṣācchiva eva kṛtaṃ yataḥ // ŚivP_7.1,31.16cd/

liṃgādāvapi tatkṛtyamarcāyāṃ ca viśeṣataḥ // ŚivP_7.1,31.17ab/

tattanmūrtyātmabhāvena śivo 'smābhirupāsyate // ŚivP_7.1,31.17cd/

yathānugṛhyate so 'pi mūrtyātmā pārameṣṭhinā // ŚivP_7.1,31.18ab/

tathā mūrtyātmaniṣṭhena śivena paśavo vayam // ŚivP_7.1,31.18cd/

lokānugrahaṇāyaiva śivena parameṣṭhinā // ŚivP_7.1,31.19ab/

sadāśivādayassarve mūrtyātmano 'pyadhiṣṭhitāḥ // ŚivP_7.1,31.19cd/

ātmanāmeva bhogāya mokṣāya ca viśeṣataḥ // ŚivP_7.1,31.20ab/

tattvātattvasvarūpeṣu mūrtyātmasu śivānvayaḥ // ŚivP_7.1,31.20cd/

bhogaḥ karmavipākātmā sukhaduḥkhātmako mataḥ // ŚivP_7.1,31.21ab/

na ca karma śivo 'stīti tasya bhogaḥ kimātmakaḥ // ŚivP_7.1,31.21cd/

sarvaṃ śivo 'nugṛhṇāti na nigṛhṇāti kiṃcana // ŚivP_7.1,31.22ab/

nigṛhṇatāṃ tu ye doṣāśśive teṣāmasaṃbhavāt // ŚivP_7.1,31.22cd/

ye punarnigrahāḥ kecidbrahmādiṣu nidarśitāḥ // ŚivP_7.1,31.23ab/

te 'pi lokahitāyaiva kṛtāḥ śrīkaṇṭhamūrtinā // ŚivP_7.1,31.23cd/

brahmāṇḍasyādhipatyaṃ hi śrīkaṇṭhasya na saṃśayaḥ // ŚivP_7.1,31.24ab/

śrīkaṇṭhākhyāṃ śivo mūrtiṃ krīḍatīmadhitiṣṭhati // ŚivP_7.1,31.24cd/

sadoṣā eva devādyā nigṛhītā yathoditam // ŚivP_7.1,31.25ab/

tatastepi vipāpmānaḥ prajāścāpi gatajvarāḥ // ŚivP_7.1,31.25cd/

nigraho 'pi svarūpeṇa viduṣāṃ na jugupsitaḥ // ŚivP_7.1,31.26ab/

ata eva hi daṇḍyeṣu daṇḍo rājñāṃ praśasyate // ŚivP_7.1,31.26cd/

yatsiddhirīśvaratvena kāryavargasya kṛtsnaśaḥ // ŚivP_7.1,31.27ab/

na sa cedīśatāṃ kuryājjagataḥ kathamīśvaraḥ // ŚivP_7.1,31.27cd/

īśecchā ca vidhātṛtvaṃ vidherājñāpanaṃ param // ŚivP_7.1,31.28ab/

ājñāvaśyamidaṃ kuryānna kuryāditi śāsanam // ŚivP_7.1,31.28cd/

tacchāsanānuvartitvaṃ sādhubhāvasya lakṣaṇam // ŚivP_7.1,31.29ab/

viparītasamādhoḥ syānna sarvaṃ tattu dṛśyate // ŚivP_7.1,31.29cd/

sādhu saṃrakṣaṇīyaṃ cedvinivartyamasādhu yat // ŚivP_7.1,31.30ab/

nivartate ca sāmāderaṃte daṇḍo hi sādhanam // ŚivP_7.1,31.30cd/

hitārthalakṣaṇaṃ cedaṃ daṇḍāntamanuśāsanam // ŚivP_7.1,31.31ab/

ato yadviparītaṃ tadahitaṃ saṃpracakṣate // ŚivP_7.1,31.31cd/

hite sadā niṣaṇṇānāmīśvarasya nidarśanam // ŚivP_7.1,31.32ab/

sa kathaṃ duṣyate sadbhirasatāmeva nigrahāt // ŚivP_7.1,31.32cd/

ayuktakāriṇo loke garhaṇīyāvivekitā // ŚivP_7.1,31.33ab/

yadudvejayate lokantadayuktaṃ pracakṣate // ŚivP_7.1,31.33cd/

sarvo 'pi nigraho loke na ca vidveṣapūrvakaḥ // ŚivP_7.1,31.34ab/

na hi dveṣṭi pitā putraṃ yo nigṛhyāti śikṣayet // ŚivP_7.1,31.34cd/

mādhyasthenāpi nigrāhyānyo nigṛhṇāti mārgataḥ // ŚivP_7.1,31.35ab/

tasyāpyavaśyaṃ yatkiṃcinnairghṛṇyamanuvartate // ŚivP_7.1,31.35cd/

anyathā na hinastyeva sadoṣānapyasau parān // ŚivP_7.1,31.36ab/

hinasti cāyamapyajñānparaṃ mādhyasthyamācaran // ŚivP_7.1,31.36cd/

tasmādduḥkhātmikāṃ hiṃsāṃ kurvāṇo yaḥ sanirghṛṇaḥ // ŚivP_7.1,31.37ab/

536a

iti nirbaṃdhayaṃtyeke niyamo neti cāpare // ŚivP_7.1,31.37cd/
nidānajñasya bhiṣajo rugṇo hiṃsāṃ prayuṃjataḥ // ŚivP_7.1,31.38ab/
na kiṃcidapi nairghṛṇyaṃ ghṛṇaivātra prayojikā // ŚivP_7.1,31.38cd/
ghṛṇāpi na guṇāyaiva hiṃsreṣu pratiyogiṣu // ŚivP_7.1,31.39ab/
tādṛśeṣu ghṛṇī bhrāntyā ghṛṇāntaritanirghṛṇaḥ // ŚivP_7.1,31.39cd/
upekṣāpīha doṣāha rakṣyeṣu pratiyogiṣu // ŚivP_7.1,31.40ab/
śaktau satyāmupekṣāto rakṣyassadyo vipadyate // ŚivP_7.1,31.40cd/
sarpasyā ' 'syagatampaśyanyastu rakṣyamupekṣate // ŚivP_7.1,31.41ab/
doṣābhāsānsamutprekṣya phalataḥ so 'pi nirghṛṇaḥ // ŚivP_7.1,31.41cd/
tasmād ghṛṇā guṇāyaiva sarvatheti na saṃmatam // ŚivP_7.1,31.42ab/
saṃmataṃ prāptakāmitvaṃ sarvaṃ tvanyadasammatam // ŚivP_7.1,31.42cd/
mūrtyātmasvapi rāgādyā doṣāḥ santyeva vastutaḥ // ŚivP_7.1,31.43ab/
tathāpi teṣāmevaite na śivasya tu sarvathā // ŚivP_7.1,31.43cd/
agnāvapi samāviṣṭaṃ tāmraṃ khalu sakālikam // ŚivP_7.1,31.43ef/
iti nāgnirasau duṣyettāmrasaṃsargakāraṇāt // ŚivP_7.1,31.44ab/
nāgneraśucisaṃsargādaśucitvamapekṣate // ŚivP_7.1,31.44cd/
aśucestvagnisaṃyogācchucitvamapi jāyate // ŚivP_7.1,31.45ab/
evaṃ śodhyātmasaṃsargānna hyaśuddhaḥ śivo bhavet // ŚivP_7.1,31.45cd/
śivasaṃsargatastveṣa śodhyātmaiva hi śudhyati // ŚivP_7.1,31.46ab/
ayasyagnau samāviṣṭe dāho 'gnereva nāyasaḥ // ŚivP_7.1,31.46cd/
mūrtātmanyevamaiśvaryamīśvarasyaiva nātmanām // ŚivP_7.1,31.47ab/
na hi kāṣṭhaṃ jvalatyūrdhvamagnireva jvalatyasau // ŚivP_7.1,31.47cd/
kāṣṭhasyāṃgāratā nāgnerevamatrāpi yojyatām // ŚivP_7.1,31.48ab/
ata eva jagatyasminkāṣṭhapāṣāṇamṛtsvapi // ŚivP_7.1,31.48cd/
śivāveśavaśādeva śivatvamupacaryate // ŚivP_7.1,31.49ab/
maitryādayo guṇā gauṇāstasmātte bhinnavṛttayaḥ // ŚivP_7.1,31.49cd/
tairguṇairuparaktānāṃ doṣāya ca guṇāya ca // ŚivP_7.1,31.50ab/
yattu gauṇamagauṇaṃ ca tatsarvamanugṛhṇataḥ // ŚivP_7.1,31.50cd/
na guṇāya na doṣāya śivasya guṇavṛttayaḥ // ŚivP_7.1,31.50ef/
na cānugrahaśabdārthaṃ gauṇamāhurvipaścitaḥ // ŚivP_7.1,31.51ab/
saṃsāramocanaṃ kiṃ tu śaivamājñāmayaṃ hitam // ŚivP_7.1,31.51cd/
hitaṃ tadājñākaraṇaṃ yaddhitaṃ tadanugrahaḥ // ŚivP_7.1,31.52ab/
sarvaṃ hite niyuñjāvaḥ sarvānugrahakārakaḥ // ŚivP_7.1,31.52cd/
yastūpakāraśabdārthastamapyāhuranugraham // ŚivP_7.1,31.53ab/
tasyāpi hitarūpatvācchivaḥ sarvopakārakaḥ // ŚivP_7.1,31.53cd/
hite sadā niyuktaṃ tu sarvaṃ cidacidātmakam // ŚivP_7.1,31.54ab/
svabhāvapratibandhaṃ tatsamaṃ na labhate hitam // ŚivP_7.1,31.54cd/
yathā vikāsayatyeva raviḥ padmāni bhānubhiḥ // ŚivP_7.1,31.55ab/
samaṃ na vikasantyeva svasvabhāvānurodhataḥ // ŚivP_7.1,31.55cd/
svabhāvo 'pi hi bhāvānāṃ bhāvino 'rthasya kāraṇam // ŚivP_7.1,31.56ab/
na hi svabhāvo naśyantamarthaṃ kartṛṣu sādhayet // ŚivP_7.1,31.56cd/
suvarṇameva nāṃgāraṃ drāvayatyagnisaṃgamaḥ // ŚivP_7.1,31.57ab/
evaṃ pakvamalāneva mocayenna śivaparān // ŚivP_7.1,31.57cd/

536b

yadyathā bhavituṃ yogyaṃ tattathā na bhavetsvayam // ŚivP_7.1,31.58ab/
vinā bhāvanayā kartā svatantrassantato bhavet // ŚivP_7.1,31.58cd/
svabhāvavimalo yadvatsarvānugrāhakaśśivaḥ // ŚivP_7.1,31.59ab/
svabhāvamalināstadvadātmano jīvasaṃjñitāḥ // ŚivP_7.1,31.59cd/
anyathā saṃsarantyete niyamānna śivaḥ katham // ŚivP_7.1,31.60ab/
karmamāyānubandhosya saṃsāraḥ kathyate budhaiḥ // ŚivP_7.1,31.60cd/
anubandho 'yamasyaiva na śivasyeti hetumān // ŚivP_7.1,31.61ab/
sa heturātmanāmeva nijo nāgantuko malaḥ // ŚivP_7.1,31.61cd/
āgantukatve kasyāpi bhāvyaṃ kenāpi hetunā // ŚivP_7.1,31.62ab/
yo 'yaṃ heturasāvekastvavicitrasvabhāvataḥ // ŚivP_7.1,31.62cd/
ātmatāyāḥ samatve 'pi baddhā muktāḥ pare yataḥ // ŚivP_7.1,31.63ab/
baddheṣveva punaḥ kecillayabhogādhikārataḥ // ŚivP_7.1,31.63cd/
jñānaiśvaryādivaiṣamyaṃ bhajante sottarādharāḥ // ŚivP_7.1,31.64ab/
kecinmūrtyātmatāṃ yānti kecidāsannagocarāḥ // ŚivP_7.1,31.64cd/
mūrtyātmasu śivāḥ kecidadhvanāṃ mūrdhasu sthitāḥ // ŚivP_7.1,31.65ab/
madhye maheśvarā rudrāstvarvācīnapade sthitāḥ // ŚivP_7.1,31.65cd/
āsanne 'pi ca māyāyāḥ parasmātkāraṇāttrayam // ŚivP_7.1,31.66ab/
tatrāpyātmā sthito 'dhastādantarātmā ca madhyataḥ // ŚivP_7.1,31.66cd/
parastātparamātmeti brahmaviṣṇumaheśvarāḥ // ŚivP_7.1,31.67ab/
vartante vasavaḥ kecitparamātmapadāśrayāḥ // ŚivP_7.1,31.67cd/
antarātmapade kecitkecidātmapade tathā // ŚivP_7.1,31.68ab/
śāntyatītapade śaivāḥ śānte māheśvare tataḥ // ŚivP_7.1,31.68cd/
vidyāyāntu yathā raudrāḥ pratiṣṭhāyāṃ tu vaiṣṇavāḥ // ŚivP_7.1,31.69ab/
nivṛttau ca tathātmāno brahmā brahmāṃgayonayaḥ // ŚivP_7.1,31.69cd/
devayonyaṣṭakaṃ mukhyaṃ mānuṣyamatha madhyamam // ŚivP_7.1,31.70ab/
pakṣyādayo 'dhamāḥ pañcayonayastāścaturdaśa // ŚivP_7.1,31.70cd/
uttarādharabhāvo 'pi jñeyassaṃsāriṇo malaḥ // ŚivP_7.1,31.71ab/
yathāmabhāvo muktasya pūrvaṃ paścāttu pakvatā // ŚivP_7.1,31.71cd/
malo 'pyāmaśca pakvaśca bhavetsaṃsārakāraṇam // ŚivP_7.1,31.72ab/
āme tvadharatā puṃsāṃ pakve tūttaratā kramāt // ŚivP_7.1,31.72cd/
paśvātmānastridhābhinnā ekadvitrimalāḥ kramāt // ŚivP_7.1,31.73ab/
atrottarā ekamalā dvimalā madhyamā matāḥ // ŚivP_7.1,31.73cd/
trimalāstvadhamā jñeyā yathottaramadhiṣṭhitāḥ // ŚivP_7.1,31.73ef/
trimalānadhitiṣṭhaṃti dvimalaikamalāḥ kramāt // ŚivP_7.1,31.74ab/
itthamaupādhiko bhedo viśvasya parikalpitaḥ // ŚivP_7.1,31.74cd/
ekadvitrimalānsarvāñchiva eko 'dhitiṣṭhati // ŚivP_7.1,31.75ab/
aśivātmakamapyetacchivenādhiṣṭhitaṃ yathā // ŚivP_7.1,31.75cd/
arudrātmakamityevaṃ rudrairjagadadhiṣṭhitam // ŚivP_7.1,31.76ab/
aṇḍāntā hi mahābhūmiśśatarudrādyadhiṣṭhitā // ŚivP_7.1,31.76cd/
māyāntamantarikṣaṃ tu hyamareśādibhiḥ kramāt // ŚivP_7.1,31.77ab/
aṃguṣṭhamātraparyantaissamaṃtātsaṃtataṃ tatam // ŚivP_7.1,31.77cd/
mahāmāyāvasānā dyaurvāyvādyairbhuvanādhipaiḥ // ŚivP_7.1,31.78ab/

537a

anāśritāntairadhvāntarvartibhissamadhiṣṭhitāḥ // ŚivP_7.1,31.78cd/
te hi sākṣāddiviṣadastvantarikṣasadastathā // ŚivP_7.1,31.79ab/
pṛthivīpada ityevaṃ devā devavrataiḥ stutā // ŚivP_7.1,31.79cd/
evantribhirmalairāmaiḥ pakvaireva pṛthakpṛthak // ŚivP_7.1,31.80ab/
nidānabhūtaissaṃsārarogaḥ puṃsāṃ pravartate // ŚivP_7.1,31.80cd/
asya rogasya bhaiṣajyaṃ jñānameva na cāparam // ŚivP_7.1,31.81ab/
bhiṣagājñāpakaḥ śambhuśśivaḥ paramakāraṇam // ŚivP_7.1,31.81cd/
aduḥkhenā 'pi śakto 'sau paśūnmocayituṃ śivaḥ // ŚivP_7.1,31.82ab/
kathaṃ duḥkhaṃ karotīti nātra kāryā vicāraṇā // ŚivP_7.1,31.82cd/
duḥkhameva hi sarvo 'pi saṃsāra iti niścitam // ŚivP_7.1,31.83ab/
kathaṃ duḥkhamaduḥkhaṃ syātsvabhāvo hyaviparyayaḥ // ŚivP_7.1,31.83cd/
na hi rogī hyarogī syādbhiṣagbhaiṣajyakāraṇāt // ŚivP_7.1,31.84ab/
rogārtaṃ tu bhiṣagrogādbhaiṣajaissukhamuddharet // ŚivP_7.1,31.84cd/
evaṃ svabhāvamalinānsvabhāvādduḥkhinaḥ paśūn // ŚivP_7.1,31.85ab/
svājñauṣadhavidhānena duḥkhānmocayate śivaḥ // ŚivP_7.1,31.85cd/
na bhiṣakkāraṇaṃ roge śivaḥ saṃsārakāraṇam // ŚivP_7.1,31.86ab/
ityetadapi vaiṣamyaṃ na doṣāyāsya kalpate // ŚivP_7.1,31.86cd/
duḥkhe svabhāvasaṃsiddhe kathantatkāraṇaṃ śivaḥ // ŚivP_7.1,31.87ab/
svābhāviko malaḥ puṃsāṃ sa hi saṃsārayatyamūn // ŚivP_7.1,31.87cd/
saṃsārakāraṇaṃ yattu malaṃ māyādyacetanam // ŚivP_7.1,31.88ab/
tatsvayaṃ na pravarteta śivasānnidhyamantarā // ŚivP_7.1,31.88cd/
yathā maṇirayaskāṃtassānnidhyādupakārakaḥ // ŚivP_7.1,31.89ab/
ayasaścalatastadvacchivo 'pyasyeti sūrayaḥ // ŚivP_7.1,31.89cd/
na nivartayituṃ śakyaṃ sānnidhyaṃ sadakāraṇam // ŚivP_7.1,31.90ab/
adhiṣṭhātā tato nityamajñāto jagataśśivaḥ // ŚivP_7.1,31.90cd/
na śivena vinā kiṃcitpravṛttamiha vidyate // ŚivP_7.1,31.91ab/
tatpreritamidaṃ sarvaṃ tathāpi na sa muhyati // ŚivP_7.1,31.91cd/
śaktirājñātmikā tasya niyantrī viśvatomukhī // ŚivP_7.1,31.92ab/
tayā tatamidaṃ śaśvattathāpi sa na duṣyati // ŚivP_7.1,31.92cd/
anidaṃ prathamaṃ sarvamīśitavyaṃ sa īśvaraḥ // ŚivP_7.1,31.93ab/
īśanācca tadīyājñā tathāpi sa na duṣyati // ŚivP_7.1,31.93cd/
yo 'nyathā manyate mohātsa vinaṣyati durmatiḥ // ŚivP_7.1,31.94ab/
tacchaktivaibhavādeva tathāpi sa na duṣyati // ŚivP_7.1,31.94cd/
etasminnaṃtare vyomnaḥ śrutāḥ vāgarīriṇī // ŚivP_7.1,31.95ab/
satyamomamṛtaṃ saumyamityāvirabhavatsphuṭam // ŚivP_7.1,31.95cd/
tato hṛṣṭatarāḥ sarve vinaṣṭāśeṣasaṃśayāḥ // ŚivP_7.1,31.96ab/
munayo vismayāviṣṭāḥ preṇemuḥ pavanaṃ prabhum // ŚivP_7.1,31.96cd/
tathā vigatasandehānkṛtvāpi pavano munīn // ŚivP_7.1,31.97ab/
naite pratiṣṭhitajñānā iti matvaivamabravīt // ŚivP_7.1,31.97cd/

vāyuruvācva

parokṣamaparokṣaṃ ca dvividhaṃ jñānamiṣyate // ŚivP_7.1,31.98ab/

parokṣamasthiraṃ prāhuraparokṣaṃ tu susthiram // ŚivP_7.1,31.98cd/

hetūpadeśagamyaṃ yattatparokṣaṃ pracakṣate // ŚivP_7.1,31.99ab/

537b

aparokṣaṃ punaḥ śreṣṭhādanuṣṭhānādbhaviṣyati // ŚivP_7.1,31.99cd/
nāparokṣādṛte mokṣa iti kṛtvā viniścayam // ŚivP_7.1,31.100ab/
śreṣṭhānuṣṭhānasiddhyarthaṃ prayatadhvamatandritāḥ // ŚivP_7.1,31.100cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe jñānopadeśo nāmaikatriṃśo 'dhyāyaḥ

Chapter 32 ṛṣaya ūcuḥ

kiṃ tacchreṣṭamanuṣṭhānaṃ mokṣo yenaparokṣitaḥ // ŚivP_7.1,32.1ab/

tattasya sādhanaṃ cādya vaktumarhasi māruta // ŚivP_7.1,32.1cd/

vāyuruvāca

śaivo hi paramo dharmaḥ śreṣṭhānuṣṭhānaśabditaḥ // ŚivP_7.1,32.2ab/

yatrāparokṣo lakṣyeta sākṣānmokṣapradaḥ śivaḥ // ŚivP_7.1,32.2cd/

sa tu pañcavidho jñeyaḥ pañcabhiḥ parvabhiḥ kramāt // ŚivP_7.1,32.3ab/

kriyātapojapadhyānajñānātmabhiranuttaraiḥ // ŚivP_7.1,32.3cd/

taireva sottaraissiddho dharmastu paramo mataḥ // ŚivP_7.1,32.4ab/

parokṣamaparokṣaṃ ca jñānaṃ yatra ca mokṣadam // ŚivP_7.1,32.4cd/

paramo 'paramaścobhau dharmau hi śruticoditau // ŚivP_7.1,32.5ab/

dharmaśabdābhidheyerthe pramāṇaṃ śrutireva naḥ // ŚivP_7.1,32.5cd/

paramo yogaparyanto dharmaḥ śrutiśirogataḥ // ŚivP_7.1,32.6ab/

dharmastvaparamastadvadadhaḥ śrutimukhotthitaḥ // ŚivP_7.1,32.6cd/

apaśvātmādhikāratvādyo dharamaḥ paramo mataḥ // ŚivP_7.1,32.7ab/

sādhāraṇastato 'nyastu sarveṣāmadhikārataḥ // ŚivP_7.1,32.7cd/

sa cāyaṃ paramo dharmaḥ paradharmasya sādhanam // ŚivP_7.1,32.8ab/

dharmaśāstrādibhissamyak sāṃga evopabṛṃhitaḥ // ŚivP_7.1,32.8cd/

śaivo yaḥ paramo dharmaḥ śreṣṭhānuṣṭhānaśabditaḥ // ŚivP_7.1,32.9ab/

itihāsapurāṇābhyāṃ kathaṃcidupabṛṃhitaḥ // ŚivP_7.1,32.9cd/

śaivāgamaistu saṃpannaḥ sahāṃgopāṃvistaraḥ // ŚivP_7.1,32.10ab/

tatsaṃskārādhikāraiśca samyagevopabṛṃhitaḥ // ŚivP_7.1,32.10cd/

śaivāgamo hi dvividhaḥ śrauto 'śrautaśca saṃskṛtaḥ // ŚivP_7.1,32.11ab/

śrutisāramayaḥ śrautassvataṃtra itaro mataḥ // ŚivP_7.1,32.11cd/

svataṃtro daśadhā pūrvaṃ tathāṣṭādaśadhā punaḥ // ŚivP_7.1,32.12ab/

kāmikādisamākhyābhissiddhaḥ siddhāntasaṃjñitaḥ // ŚivP_7.1,32.12cd/

śrutisāramayo yastu śatakoṭipravistaraḥ // ŚivP_7.1,32.13ab/

paraṃ pāśupataṃ yatra vrataṃ jñānaṃ ca kathyate // ŚivP_7.1,32.13cd/

yugāvarteṣu śiṣyeta yogācāryasvarūpiṇā // ŚivP_7.1,32.14ab/

tatratatrāvatīrṇena śivenaiva pravartyate // ŚivP_7.1,32.14cd/

saṃkṣipyāsya pravaktāraścatvāraḥ paramarṣaya // ŚivP_7.1,32.15ab/

rururdadhīco 'gastyaśca upamanyurmahāyaśāḥ // ŚivP_7.1,32.15cd/

te ca pāśupatā jñeyāssaṃhitānāṃ pravartakāḥ // ŚivP_7.1,32.16ab/

tatsaṃtatīyā guravaḥ śataśo 'tha sahasraśaḥ // ŚivP_7.1,32.16cd/

tatroktaḥ paramo dharmaścaryādyātmā caturvidhaḥ // ŚivP_7.1,32.17ab/

teṣu pāśupato yogaḥ śivaṃ pratyakṣayeddṛḍham // ŚivP_7.1,32.17cd/

tasmācchreṣṭhamanuṣṭhānaṃ yogaḥ pāśupato mataḥ // ŚivP_7.1,32.18ab/

tatrāpyupāyako yukto brahmaṇā sa tu kathyate // ŚivP_7.1,32.18cd/

nāmāṣṭakamayo yogaśśivena parikalpitaḥ // ŚivP_7.1,32.19ab/

tena yogena sahasā śaivī prajñā prajāyate // ŚivP_7.1,32.19cd/

prajñayā paramaṃ jñānamacirāllabhate sthiram // ŚivP_7.1,32.20ab/

538a

prasīdati śivastasya yasya jñānaṃ pratiṣṭhitam // ŚivP_7.1,32.20cd/
prasādātparamo yogo yaḥ śivaṃ cāparokṣayet // ŚivP_7.1,32.21ab/
śivāparokṣātsaṃsārakāraṇena viyujyate // ŚivP_7.1,32.21cd/
tataḥ syānmuktasaṃsāro muktaḥ śivasamo bhavet // ŚivP_7.1,32.22ab/
brahmaprokta ityupāyaḥ sa eva pṛthagucyate // ŚivP_7.1,32.22cd/
śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ // ŚivP_7.1,32.23ab/
saṃsāravaidyaḥ sarvajñaḥ paramātmeti mukhyataḥ // ŚivP_7.1,32.23cd/
nāmāṣṭakamidaṃ mukhyaṃ śivasya pratipādakam // ŚivP_7.1,32.24ab/
ādyantu pañcakaṃ jñeyaṃ śāntyatītādyanukramāt // ŚivP_7.1,32.24cd/
saṃjñā sadāśivādīnāṃ pañcopādhiparigrahāt // ŚivP_7.1,32.25ab/
upādhivinivṛttau tu yathāsvaṃ vinivartate // ŚivP_7.1,32.25cd/
padameva hi tannityamanityāḥ padinaḥ smṛtāḥ // ŚivP_7.1,32.26ab/
padānāṃ pratikṛttau tu mucyante padino yataḥ // ŚivP_7.1,32.26cd/
parivṛttyantare bhūyastatpadaprāptirucyate // ŚivP_7.1,32.27ab/
ātmāntarābhidhānaṃ syādyadādyaṃ nāma pañcakam // ŚivP_7.1,32.27cd/
anyattu tritayaṃ nāmnāmupādānādiyogataḥ // ŚivP_7.1,32.28ab/
trividhopādhivacanācchiva evānuvartate // ŚivP_7.1,32.28cd/
anādimalasaṃśleṣaḥ prāgabhāvātsvabhāvataḥ // ŚivP_7.1,32.29ab/
atyaṃtaṃ pariśuddhātmetyato 'yaṃ śiva ucyate // ŚivP_7.1,32.29cd/
athavāśeṣakalyāṇaguṇaikadhana īśvaraḥ // ŚivP_7.1,32.30ab/
śiva ityucyate sadbhiśśivatattvārthavādibhiḥ // ŚivP_7.1,32.30cd/
trayoviṃśatitattvebhyaḥ prakṛtirhi parā matā // ŚivP_7.1,32.31ab/
prakṛtestu paraṃ prāhuḥ puruṣaṃ pañcaviṃśakam // ŚivP_7.1,32.31cd/
yaṃ vedādau svaraṃ prāhurvācyavācakabhāvataḥ // ŚivP_7.1,32.32ab/
vedaikavedyayāthātmyādvedānte ca pratiṣṭhitaḥ // ŚivP_7.1,32.32cd/
tasya prakṛtilīnasya yaḥ parassa maheśvaraḥ // ŚivP_7.1,32.33ab/
tadadhīnapravṛttitvātprakṛteḥ puruṣasya ca // ŚivP_7.1,32.33cd/
athavā triguṇaṃ tattvamupeyamidamavyayam // ŚivP_7.1,32.34ab/
māyāntu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram // ŚivP_7.1,32.34cd/
māyāvikṣobhako 'naṃto maheśvarasamanvayāt // ŚivP_7.1,32.35ab/
kālātmā paramātmādiḥ sthūlaḥ sūkṣmaḥ prakīrtitaḥ // ŚivP_7.1,32.35cd/
rudduḥkhaṃ duḥkhaheturvā tadrāvayati naḥ prabhuḥ // ŚivP_7.1,32.36ab/
rudra ityucyate sadbhiḥ śivaḥ paramakāraṇam // ŚivP_7.1,32.36cd/
tattvādibhūtaparyantaṃ śarīrādiṣvatandritaḥ // ŚivP_7.1,32.37ab/
vyāpyādhitiṣṭhati śivastato rudra itastataḥ // ŚivP_7.1,32.37cd/
jagataḥ pitṛbhūtānāṃ śivo mūrtyātmanāmapi // ŚivP_7.1,32.38ab/
pitṛbhāvena sarveṣāṃ pitāmaha udīritaḥ // ŚivP_7.1,32.38cd/
nidānajño yathā vaidyo rogasya vinivartakaḥ // ŚivP_7.1,32.39ab/
upāyairbheṣajaistadvallayabhogādhikārataḥ // ŚivP_7.1,32.39cd/
saṃsārasyeśvaro nityaṃ samūlasya nivartakaḥ // ŚivP_7.1,32.40ab/
saṃsāravaidya ityuktaḥ sarvatattvārthavedibhiḥ // ŚivP_7.1,32.40cd/
daśārthajñānasiddhyarthamindriyeṣveṣu satsvapi // ŚivP_7.1,32.41ab/
trikālabhāvino bhāvānsthūlānsūkṣmānaśeṣataḥ // ŚivP_7.1,32.41cd/
aṇavo naiva jānanti māyayaiva malāvṛtāḥ // ŚivP_7.1,32.42ab/
asatsvapi ca sarveṣu sarvārthajñānahetuṣu // ŚivP_7.1,32.42cd/

538b

yadyathāvasthitaṃ vastu tattathaiva sadāśivaḥ // ŚivP_7.1,32.43ab/
ayatnenaiva jānāti tasmātsarvajña ucyate // ŚivP_7.1,32.43cd/
sarvātmā paramairebhirguṇairnityasamanvayāt // ŚivP_7.1,32.44ab/
svasmātparātmavirahātparamātmā śivaḥ svayam // ŚivP_7.1,32.44cd/
nāmāṣṭakamidaṃ caiva labdhvācāryaprasādataḥ // ŚivP_7.1,32.45ab/
nivṛttyādikalāgranthiṃ śivādyaiḥ pañcanāmabhiḥ // ŚivP_7.1,32.45cd/
yathāsvaṃ kramaśaśchitvā śodhayitvā yathāguṇam // ŚivP_7.1,32.46ab/
guṇitaireva soddhātairaniruddhairathāpi vā // ŚivP_7.1,32.46cd/
hṛtkaṇṭhatālubhrūmadhyabrahmarandhrasamanvitām // ŚivP_7.1,32.47ab/
chittvā paryaṣṭakākāraṃ svātmānaṃ ca suṣumṇayā // ŚivP_7.1,32.47cd/
dvādaśāṃtaḥsthitasyendornītvopari śivaujasi // ŚivP_7.1,32.48ab/
saṃhṛtyaṃ vadanaṃ paścādyathāsaṃskaraṇaṃ layāt // ŚivP_7.1,32.48cd/
śāktenāmṛtavarṣeṇa saṃsiktāyāṃ tanau punaḥ // ŚivP_7.1,32.49ab/
avatārya svamātmānamamṛtātmākṛtiṃ hṛdi // ŚivP_7.1,32.49cd/
dvādaśāṃtaḥsthitasyendoḥ parastācchvetapaṃkaje // ŚivP_7.1,32.50ab/
samāsīnaṃ mahādevaṃ śaṃkarambhaktavatsalam // ŚivP_7.1,32.50cd/
ardhanārīśvaraṃ devaṃ nirmalaṃ madhurākṛtim // ŚivP_7.1,32.51ab/
śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim // ŚivP_7.1,32.51cd/
dhyātvā hi mānase devaṃ svasthacitto 'tha mānavaḥ // ŚivP_7.1,32.52ab/
śivanāmāṣṭakenaiva bhāvapuṣpaissamarcayet // ŚivP_7.1,32.52cd/
abhyarcanānte tu punaḥ prāṇānāyamya mānavaḥ // ŚivP_7.1,32.53ab/
samyakcittaṃ samādhāya śārvaṃ nāmāṣṭakaṃ japet // ŚivP_7.1,32.53cd/
nābhau cāṣṭāhutīrhutvā pūrṇāhutyā namastataḥ // ŚivP_7.1,32.54ab/
aṣṭapuṣpapradānena kṛtvābhyarcanamaṃtimam // ŚivP_7.1,32.54cd/
nivedayetsvamātmānaṃ culukodakavartmanā // ŚivP_7.1,32.55ab/
evaṃ kṛtvā cirādeva jñānaṃ pāśupataṃ śubham // ŚivP_7.1,32.55cd/
labhate tatpratiṣṭhāṃ ca vṛttaṃ cānuttamaṃ tathā // ŚivP_7.1,32.56ab/
yogaṃ ca paramaṃ labdhvā mucyate nātra saṃśayaḥ // ŚivP_7.1,32.56cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe śreṣṭhānuṣṭhānavarṇanaṃ nāma dvātriṃśo 'dhyāyaḥ

Chapter 33 ṛṣaya ūcuḥ

bhagavañchrotumicchāmo vrataṃ pāśupataṃ param // ŚivP_7.1,33.1ab/

brahmādayo 'pi yatkṛtvā sarve pāśupatāḥ smṛtāḥ // ŚivP_7.1,33.1cd/

vāyuruvāca

rahasyaṃ vaḥ pravakṣyāmi sarvapāpanikṛntanam // ŚivP_7.1,33.2ab/

vrataṃ pāśupataṃ śrautamatharvaśirasi śrutam // ŚivP_7.1,33.2cd/

kālaścaitrī paurṇamāsī deśaḥ śivaparigrahaḥ // ŚivP_7.1,33.3ab/

kṣetrārāmādyaraṇyaṃ vā praśastaśśubhalakṣaṇaḥ // ŚivP_7.1,33.3cd/

tatra pūrvaṃ trayodaśyāṃ susnātaḥ sukṛtāhnikaḥ // ŚivP_7.1,33.4ab/

anujñāpya svamācāryaṃ saṃpūjya praṇipatya ca // ŚivP_7.1,33.4cd/

pūjāṃ vaiśeṣikīṃ kṛtvā śuklāṃbaradharaḥ svayam // ŚivP_7.1,33.5ab/

śuklayajñopavītī ca śuklamālyānulepanaḥ // ŚivP_7.1,33.5cd/

darbhāsane samāsīno darbhamuṣṭiṃ pragṛhya ca // ŚivP_7.1,33.6ab/

539a

prāṇāyāmatrayaṃ kṛtvā prāṅmukho vāpyudaṅmukhaḥ // ŚivP_7.1,33.6cd/
dhyātvā devaṃ ca devīṃ ca tadvijñāpanavartmanā // ŚivP_7.1,33.6ef/
vratametatkaromīti bhavetsaṃkalpya dīkṣitaḥ // ŚivP_7.1,33.7ab/
yāvaccharīrapātaṃ vā dvādaśābdamathāpi vā // ŚivP_7.1,33.7cd/
tadardhaṃ vā tadardhaṃ vā māsadvādaśakaṃ tu vā // ŚivP_7.1,33.8ab/
tadardhaṃ vā tadardhaṃ vā māsamekamathāpi vā // ŚivP_7.1,33.8cd/
dinadvādaśakaṃ vā 'tha dinaṣaṭkamathāpi vā // ŚivP_7.1,33.9ab/
tadardhaṃ dinamekaṃ vā vratasaṃkalpanāvadhi // ŚivP_7.1,33.9cd/
agnimādhāya vidhivadvirajāhomakāraṇāt // ŚivP_7.1,33.10ab/
hutvājyena samidbhiśca caruṇā ca yathākramam // ŚivP_7.1,33.10cd/
pūrṇāmāpūrya tāṃ bhūyastattvānāṃ śuddhimuddiśan // ŚivP_7.1,33.11ab/
juhuyānmūlamantreṇa taireva samidādibhiḥ // ŚivP_7.1,33.11cd/

tattvānyetāni maddehe śuddhyaṃtām 1ityanusmaran // ŚivP_7.1,33.12ab/

pañcabhūtāni tanmātrāḥ pañcakarmendriyāṇi ca // ŚivP_7.1,33.12cd/

jñānakarmavibhedena pañcakarmavibhāgaśaḥ // ŚivP_7.1,33.13ab/

tvagādidhātavassapta pañca prāṇādivāyavaḥ // ŚivP_7.1,33.13cd/

manobuddhirahaṃ khyātirguṇāḥ prakṛtipūruṣau // ŚivP_7.1,33.14ab/

rāgo vidyākale caiva niyatiḥ kāla eva ca // ŚivP_7.1,33.14cd/

māyā ca śuddhividyā ca maheśvarasadāśivau // ŚivP_7.1,33.15ab/

śaktiśca śivatattvaṃ ca tattvāni kramaśo viduḥ // ŚivP_7.1,33.15cd/

mantraistu virajairhutvā hotāsau virajā bhavet // ŚivP_7.1,33.16ab/

śivānugrahamāsādya jñānavānsa hi jāyate // ŚivP_7.1,33.16cd/

atha gomayamādāya piṇḍīkṛtyābhimaṃtrya ca // ŚivP_7.1,33.17ab/

vinyasyāgnau ca samprokṣya dine tasminhaviṣyabhuk // ŚivP_7.1,33.17cd/

prabhāte tu caturdaśyāṃ kṛtvā sarvaṃ puroditam // ŚivP_7.1,33.18ab/

dine tasminnirāhāraḥ kālaṃ śeṣaṃ samāpayet // ŚivP_7.1,33.18cd/

prātaḥ parvaṇi cāpyevaṃ kṛtvā homā vasānataḥ // ŚivP_7.1,33.19ab/

upasaṃhṛtya rudrāgniṃ gṛhṇīyādbhasma yatnataḥ // ŚivP_7.1,33.19cd/

tataśca jaṭilo muṇḍī śikhaikajaṭa eva vā // ŚivP_7.1,33.20ab/

bhūtvā snātvā tato vītalajjaścetsyāddigambaraḥ // ŚivP_7.1,33.20cd/

api kāṣāyavasanaścarmacīrāmbaro 'tha vā // ŚivP_7.1,33.21ab/

ekāmbaro valkalī vā bhaveddaṇḍī ca mekhalī // ŚivP_7.1,33.21cd/

prakṣālya caraṇau paścāddvirācamyātmanastanum // ŚivP_7.1,33.22ab/

saṃkulīkṛtya tadbhasma virajānalasaṃbhavam // ŚivP_7.1,33.22cd/

agnirityādibhirmaṃtraiḥ ṣaḍbhirātharvaṇaiḥ kramāt // ŚivP_7.1,33.23ab/

vibhṛjyāṃgāni mūrdhādicaraṇāṃtāni taisspṛśet // ŚivP_7.1,33.23cd/

tatastena krameṇaiva samuddhṛtya ca bhasmanā // ŚivP_7.1,33.24ab/

sarvāṃgoddhūlanaṃ kuryātpraṇavena śivena vā // ŚivP_7.1,33.24cd/

tatastripuṇḍraṃ racayettriyāyuṣasamāhvayam // ŚivP_7.1,33.25ab/

śivabhāvaṃ samāgamya śivayogamathācaret // ŚivP_7.1,33.25cd/

kuryātstrisandhyamapyevametatpāśupataṃ vratam // ŚivP_7.1,33.26ab/

bhuktimuktipradaṃ caitatpaśutvaṃ vinivartayet // ŚivP_7.1,33.26cd/

tatpaśutvaṃ parityajya kṛtvā pāśupataṃ vratam // ŚivP_7.1,33.27ab/

pūjanīyo mahādevo liṃgamūrtissanātanaḥ // ŚivP_7.1,33.27cd/

padmamaṣṭadalaṃ haimaṃ navaratnairalaṃkṛtam // ŚivP_7.1,33.28ab/

karṇikākeśaropetamāsanaṃ parikalpayet // ŚivP_7.1,33.28cd/

vibhave tadabhāve tu raktaṃ sitamathāpi vā // ŚivP_7.1,33.29ab/

padmaṃ tasyāpyabhāve tu kevalaṃ bhāvanāmayam // ŚivP_7.1,33.29cd/

tatpadmakarṇikāmadhye kṛtvā liṃgaṃ kanīyasam // ŚivP_7.1,33.30ab/

sphīṭikaṃ pīṭhikopetaṃ pūjayedvidhivatkramāt // ŚivP_7.1,33.30cd/

pratiṣṭhāpya vidhānena talliṃgaṃ kṛtaśodhanam // ŚivP_7.1,33.31ab/

parikalpyāsanaṃ mūrtiṃ pañcavaktraprakārataḥ // ŚivP_7.1,33.31cd/

pañcagavyādibhiḥ pūrṇairyathāvibhavasaṃbhṛtaiḥ // ŚivP_7.1,33.32ab/

snāpayetkalaśaiḥ pūrṇairaṣṭāpadasamudbhavaiḥ // ŚivP_7.1,33.32cd/

gaṃdhadravyaissakarpūraiścandanādyaissakuṃkumaiḥ // ŚivP_7.1,33.33ab/

savedikaṃ samālipya liṃgaṃ bhūṣaṇabhūṣitam // ŚivP_7.1,33.33cd/

bilvapatraiśca padmaiśca raktaiḥ śvetaistathotpalaiḥ // ŚivP_7.1,33.34ab/

nīlotpalaistathānyaiśca puṣpaistaistaissugaṃdhibhiḥ // ŚivP_7.1,33.34cd/

puṇyaiḥ praśastaiḥ patraiśca citrairdūrvākṣatādibhiḥ // ŚivP_7.1,33.35ab/

samabhyarcya yathālābhaṃ mahāpūjāvidhānataḥ // ŚivP_7.1,33.35cd/

dhūpaṃ dīpaṃ tathā cāpi naivedyaṃ ca samādiśet // ŚivP_7.1,33.36ab/

nivedayitvā vibhave kalyāṇaṃ ca samācaret // ŚivP_7.1,33.36cd/

iṣṭāni ca viśiṣṭāni nyāyenopārjitāni ca // ŚivP_7.1,33.37ab/

sarvadravyāṇi deyāni vrate tasminviśeṣataḥ // ŚivP_7.1,33.37cd/

śrīpatrotpalapadmānāṃ saṃkhyā sāhasrikī matā // ŚivP_7.1,33.38ab/

pratyekamaparā saṃkhyā śatamaṣṭottaraṃ dvijāḥ // ŚivP_7.1,33.38cd/

tatrāpi ca viśeṣeṇa na tyajedbilvapatrakam // ŚivP_7.1,33.39ab/

haimamekaṃ paraṃ prāhuḥ padmaṃ padmasahasrakāt // ŚivP_7.1,33.39cd/

nīlotpalādiṣvapyetatsamānaṃ bilbapatrakaiḥ // ŚivP_7.1,33.40ab/

puṣpāntare na niyamo yathālābhaṃ nivedayet // ŚivP_7.1,33.40cd/

aṣṭāṅgamarghyamutkṛṣṭaṃ dhūpālepau viśeṣataḥ // ŚivP_7.1,33.41ab/

candanaṃ vāmadevākhye haritālaṃ ca pauruṣe // ŚivP_7.1,33.41cd/

īśāne bhasitaṃ kecidālepanamitīdṛśām // ŚivP_7.1,33.42ab/

na dhūpamiti manyante dhūpāntaravidhānataḥ // ŚivP_7.1,33.42cd/

sitāgurumaghorākhye mukhe kṛṣṇāguruṃ punaḥ // ŚivP_7.1,33.42ef/

pauruṣe guggulaṃ savye saumye saugaṃdhikaṃ mukhe // ŚivP_7.1,33.43ab/

īśāne 'pi hyuśīrādi deyāddhūpaṃ viśeṣataḥ // ŚivP_7.1,33.43cd/

śarkarāmadhukarpūrakapilāghṛtasaṃyutam // ŚivP_7.1,33.44ab/

caṃdanāgurukāṣṭhādyaṃ sāmānyaṃ saṃpracakṣate // ŚivP_7.1,33.44cd/

karpūravartirājyāḍhyā deyā dīpāvalistataḥ // ŚivP_7.1,33.45ab/

arghyamācamanaṃ deyaṃ prativaktramataḥ param // ŚivP_7.1,33.45cd/

prathamāvaraṇe pūjyo kramāddherambaṣaṇmukhau // ŚivP_7.1,33.46ab/

brahmāṃgāni tataścaiva prathamāvaraṇercite // ŚivP_7.1,33.46cd/

dvitīyāvaraṇe pūjyā vighneśāścakravartinaḥ // ŚivP_7.1,33.47ab/

tṛtīyāvaraṇe pūjyā bhavādyā aṣṭamūrtayaḥ // ŚivP_7.1,33.47cd/

540a

mahādevādayastatra tathaikādaśamūrtayaḥ // ŚivP_7.1,33.48ab/
caturthāvaraṇe pūjyāḥ sarva eva gaṇeśvarāḥ // ŚivP_7.1,33.48cd/
bahireva tu padmasya pañcamāvaraṇe kramāt // ŚivP_7.1,33.49ab/
daśadikpatayaḥ pūjyāḥ sāstrāḥ sānucarāstathā // ŚivP_7.1,33.49cd/
brahmaṇo mānasāḥ putrāḥ sarve 'pi jyotiṣāṃ gaṇāḥ // ŚivP_7.1,33.50ab/
sarvā devyaśca devāśca sarve sarve ca khecarāḥ // ŚivP_7.1,33.50cd/
pātālavāsinaścānye sarve munigaṇā api // ŚivP_7.1,33.51ab/
yogino hi sakhāssarve pataṃgā mātarastathā // ŚivP_7.1,33.51cd/
kṣetrapālāśca sagaṇāḥ sarvaṃ caitaccarācaram // ŚivP_7.1,33.52ab/
pūjanīyaṃ śivaprītyā mattvā śaṃbhuvibhūtimat // ŚivP_7.1,33.52cd/
athāvaraṇapūjāṃte saṃpūjya parameśvaram // ŚivP_7.1,33.53ab/
sājyaṃ savyaṃ janaṃ hṛdyaṃ havirbhaktyā nivedayet // ŚivP_7.1,33.53cd/
mukhavāsādikaṃ dattvā tāmbūlaṃ sopadaṃśakam // ŚivP_7.1,33.54ab/
alaṃkṛtya ca bhūyo 'pi nānāpuṣpavibhūṣaṇaiḥ // ŚivP_7.1,33.54cd/
nīrājanāṃte vistīrya pūjāśeṣaṃ samāpayet // ŚivP_7.1,33.55ab/
caṣakaṃ sopakāraṃ ca śayanaṃ ca samarpayet // ŚivP_7.1,33.55cd/
candrasaṃkāśahāraṃ ca śayanīyaṃ samarpayet // ŚivP_7.1,33.56ab/
ādyaṃ nṛpocitaṃ hṛdyaṃ tatsarvamanurūpataḥ // ŚivP_7.1,33.56cd/
kṛtvā ca kārayitvā ca hitvā ca pratipūjanam // ŚivP_7.1,33.57ab/
stotraṃ vyapohanaṃ japtvā vidyāṃ pañcākṣarīṃ japet // ŚivP_7.1,33.57cd/
pradakṣiṇāṃ praṇāmaṃ ca kṛtvātmānaṃ samarpayet // ŚivP_7.1,33.58ab/
tataḥ purastāddevasya guruviprau ca pūjayet // ŚivP_7.1,33.58cd/
dattvārghyamaṣṭau puṣpāṇi devamudvāsya liṃgataḥ // ŚivP_7.1,33.59ab/
agneścāgniṃ susaṃyamya hyudvāsya ca tamapyuta // ŚivP_7.1,33.59cd/
pratyahaṃ ca janastvevaṃ kuryātsevāṃ puroditām // ŚivP_7.1,33.60ab/
tatastatsāmbujaṃ liṃgaṃ sarvopakaraṇānvitam // ŚivP_7.1,33.60cd/
samarpayetsvagurave sthāpayedvā śivālaye // ŚivP_7.1,33.61ab/
saṃpūjya ca gurūnviprānvratinaśca viśeṣataḥ // ŚivP_7.1,33.61cd/
bhaktāndvijāṃśca śaktaśceddīnānāthāṃśca toṣayet // ŚivP_7.1,33.62ab/
svayaṃ cānaśane śaktaḥ phalamūlāśane 'tha vā // ŚivP_7.1,33.62cd/
payovrato vā bhikṣāśī bhavedekāśanastathā // ŚivP_7.1,33.63ab/
naktaṃ yuktāśano nityaṃ bhūśayyānirataḥ śuciḥ // ŚivP_7.1,33.63cd/
bhasmaśāyī tṛṇeśāyī cīrājinadhṛto 'thavā // ŚivP_7.1,33.64ab/
brahmacaryavrato nityaṃ vratametatsamācaret // ŚivP_7.1,33.64cd/
arkavāre tathārdrāyāṃ pañcadaśyāṃ ca pakṣayoḥ // ŚivP_7.1,33.65ab/
aṣṭamyāṃ ca caturdaśyāṃ śaktastūpavasedapi // ŚivP_7.1,33.65cd/
pākhaṇḍipatitodakyāssūtakāntyajapūrvakān // ŚivP_7.1,33.66ab/
varjayetsarvayatnena manasā karmaṇā girā // ŚivP_7.1,33.66cd/
kṣamadānadayāsatyāhiṃsāśīlaḥ sadā bhavet // ŚivP_7.1,33.67ab/
saṃtuṣṭaśca praśāntaśca japadhyānaratastathā // ŚivP_7.1,33.67cd/
kuryāttriṣavaṇasnānaṃ bhasmasnānamathāpi vā // ŚivP_7.1,33.68ab/
pūjāṃ vaiśeṣikīṃ caiva manasā vacasā girā // ŚivP_7.1,33.68cd/
bahunātra kimuktena nācaredaśivaṃ vratī // ŚivP_7.1,33.69ab/
pramādāttu tathācāre nirūpya gurulāghave // ŚivP_7.1,33.69cd/

540b

ucitāṃ niṣkṛtiṃ kuryātpūjāhomajapādibhiḥ // ŚivP_7.1,33.70ab/
āsamāptervratasyaivamācarenna pramādataḥ // ŚivP_7.1,33.70cd/
godānaṃ ca vṛṣotsargaṃ kuryātpūjāṃ ca saṃpadā // ŚivP_7.1,33.71ab/
bhaktaśca śivaprītyarthaṃ sarvakāmavivarjitaḥ // ŚivP_7.1,33.71cd/
sāmānyametatkathitaṃ vratasyāsya samāsataḥ // ŚivP_7.1,33.72ab/
pratimāsaṃ viśeṣaṃ ca pravadāmi yathāśrutam // ŚivP_7.1,33.72cd/
vaiśākhe vajraliṃgaṃ tu jyeṣṭhe mārakataṃ śubham // ŚivP_7.1,33.73ab/
āṣāḍhe mauktikaṃ vidyācchrāvaṇe nīlanirmitam // ŚivP_7.1,33.73cd/
māse bhādrapade caiva padmarāgamayaṃ param // ŚivP_7.1,33.74ab/
āśvine māsi vidyādvai liṃgaṃ gomedakaṃ varam // ŚivP_7.1,33.74cd/
kārtikyāṃ vaidrumaṃ liṃgaṃ vaidūryaṃ mārgaśīrṣake // ŚivP_7.1,33.75ab/
puṣparāgamayaṃ pauṣe māghe dyumaṇijantathā // ŚivP_7.1,33.75cd/
phālguṇe candrakāntotthaṃ caitre tadvyatyayo 'thavā // ŚivP_7.1,33.76ab/
sarvamāseṣu ratnānāmalābhe haimameva vā // ŚivP_7.1,33.76cd/
haimābhāve rājataṃ vā tāmrajaṃ śailajantathā // ŚivP_7.1,33.77ab/
mṛnmayaṃ vā yathālābhaṃ jātuṣaṃ cānyadeva vā // ŚivP_7.1,33.77cd/
sarvagaṃdhamayaṃ vātha liṃgaṃ kuryādyathāruci // ŚivP_7.1,33.78ab/
vratāvasānasamaye samācaritanityakaḥ // ŚivP_7.1,33.78cd/
kṛtvā vaiśeṣikīṃ pūjāṃ hutvā caiva yathā purā // ŚivP_7.1,33.79ab/
saṃpūjya ca tathācāryaṃ vratinaśca viśeṣataḥ // ŚivP_7.1,33.79cd/
deśikenāpyanujñātaḥ prāṅmukho vāpyudaṅmukhaḥ // ŚivP_7.1,33.80ab/
darbhāsano darbhapāṇiḥ prāṇāpānau niyamya ca // ŚivP_7.1,33.80cd/
japitvā śaktito mūlaṃ dhyātvā sāmbaṃ triyambakam // ŚivP_7.1,33.81ab/
anujñāpya yathāpūrvaṃ namaskṛtya kṛtāñjaliḥ // ŚivP_7.1,33.81cd/
samutsṛjāmi bhagavanvratametattvadājñayā // ŚivP_7.1,33.82ab/
ityuktvā liṃgamūlasthāndarbhānuttaratastyajet // ŚivP_7.1,33.82cd/
tato daṇḍajaṭācīramekhalā api cotsṛjet // ŚivP_7.1,33.83ab/
punarācamya vidhivatpañcākṣaramudīrayet // ŚivP_7.1,33.83cd/
yaḥ kṛtvātyaṃtikīṃ dīkṣāmādehāntamanākulaḥ // ŚivP_7.1,33.84ab/
vratametatprakurvīta sa tu vai naiṣṭhikaḥ smṛtaḥ // ŚivP_7.1,33.84cd/
so 'tyāśramī ca vijñeyo mahāpāśupatastathā // ŚivP_7.1,33.85ab/
sa eva tapatāṃ śreṣṭha sa eva ca mahāvratī // ŚivP_7.1,33.85cd/
na tena sadṛśaḥ kaścitkṛtakṛtyo mumukṣuṣu // ŚivP_7.1,33.86ab/
yo yatirnaiṣṭhiko jātastamāhurnaiṣṭhikottamam // ŚivP_7.1,33.86cd/
yo 'nvahaṃ dvādaśāhaṃ vā vratametatsamācaret // ŚivP_7.1,33.87ab/
so 'pi naiṣṭhikatulyaḥ syāttīvravratasamanvayāt // ŚivP_7.1,33.87cd/
ghṛtākto yaścaredetadvrataṃ vrataparāyaṇaḥ // ŚivP_7.1,33.88ab/
dvitraikadivasaṃ vāpi sa ca kaścana naiṣṭhikaḥ // ŚivP_7.1,33.88cd/
kṛtyamityeva niṣkāmo yaścaredvratamuttamam // ŚivP_7.1,33.89ab/
śivārpitātmā satataṃ na tena sadṛśaḥ kvacit // ŚivP_7.1,33.89cd/
bhasmacchanno dvijo vidvānmahāpātakasaṃbhavaiḥ // ŚivP_7.1,33.90ab/
pāpaissudāruṇaissadyo mucyate nātra saṃśayaḥ // ŚivP_7.1,33.90cd/
rudrāgniryatparaṃ vīryantadbhasma parikīrtitam // ŚivP_7.1,33.91ab/
tasmātsarveṣu kāleṣu vīryavānbhasmasaṃyutaḥ // ŚivP_7.1,33.91cd/

541a

bhasmaniṣṭhasya naśyanti deṣā bhasmāgnisaṃgamāt // ŚivP_7.1,33.92ab/
bhasmasnānaviśuddhātmā bhasmaniṣṭha iti smṛtaḥ // ŚivP_7.1,33.92cd/
bhasmanā digdhasarvāṃgo bhasmadīptatripuṃḍrakaḥ // ŚivP_7.1,33.93ab/
bhasmasnāyī ca puruṣo bhasmaniṣṭha iti smṛtaḥ // ŚivP_7.1,33.93cd/
bhūtapretapiśāsāśca rogāścātīva dussahāḥ // ŚivP_7.1,33.94ab/
bhasmaniṣṭhasya sānnidhyādvidravaṃti na saṃśayaḥ // ŚivP_7.1,33.94cd/
bhāsanādbhāsitaṃ proktaṃ bhasma kalmaṣabhakṣaṇāt // ŚivP_7.1,33.95ab/
bhūtibhūtikarī caiva rakṣā rakṣākarī param // ŚivP_7.1,33.95cd/
kimanyadiha vaktavyaṃ bhasmamāhātmyakāraṇam // ŚivP_7.1,33.96ab/
vratī ca bhasmanā snātassvayaṃ devo maheśvaraḥ // ŚivP_7.1,33.96cd/
paramāstraṃ ca śaivānāṃ bhasmaitatpārameśvaram // ŚivP_7.1,33.97ab/
dhaumyāgrajasya tapasi vyāpado yannivāritāḥ // ŚivP_7.1,33.97cd/
tasmātsarvaprayatnena kṛtvā pāśupatavratam // ŚivP_7.1,33.98ab/
dhanavadbhasma saṃgṛhya bhasmasnānarato bhavet // ŚivP_7.1,33.98cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe paśupativratavidhānavarṇanaṃ nāma trayastriṃśo 'dhyāyaḥ

Chapter 34 ṛṣaya ūcuḥ

dhaumyāgrajena śuśunā kṣīrārthaṃ hi tapaḥ kṛtam // ŚivP_7.1,34.1ab/

tasmāt kṣīrārṇavo dattastasmai devena śūlinā // ŚivP_7.1,34.1cd/

sa kathaṃ śiśuko lebhe śivaśāstrapravaktṛtām // ŚivP_7.1,34.2ab/

kathaṃ vā śivasadbhāvaṃ jñātvā tapasi niṣṭhitaḥ // ŚivP_7.1,34.2cd/

kathaṃ ca labdhavijñānastapaścaraṇaparvaṇi // ŚivP_7.1,34.3ab/

rudrāgneryatparaṃ vīryaṃ labhe bhasma svarakṣakam // ŚivP_7.1,34.3cd/

vāyuruvāca

na hyeṣa śiśukaḥ kaścitprākṛtaḥ kṛtavāṃstapaḥ // ŚivP_7.1,34.4ab/

munivaryasya tanayo vyāghrapādasya dhīmataḥ // ŚivP_7.1,34.4cd/

janmāntareṇa saṃsiddhaḥ kenāpi khalu hetunā // ŚivP_7.1,34.5ab/

svapadapracyuto diṣṭyā prāpto munikumāratām // ŚivP_7.1,34.5cd/

mahādevaprasādasya bhāgyāpannasya bhāvinaḥ // ŚivP_7.1,34.6ab/

dugdhābhilāṣaprabhavadvāratāmagamattapaḥ // ŚivP_7.1,34.6cd/

ataḥ sarvagaṇeśatvaṃ kumāratvaṃ ca śāśvatam // ŚivP_7.1,34.7ab/

saha dugdhābdhinā tasmai pradadau śaṃkaraḥ svayam // ŚivP_7.1,34.7cd/

tasya jñānāgamopyasya prasādādeva śāṃkarāt // ŚivP_7.1,34.8ab/

kaumāraṃ hi paraṃ sākṣājjñānaṃ śaktimayaṃ viduḥ // ŚivP_7.1,34.8cd/

śivaśāstrapravaktṛtvamapi tasya hi tatkṛtam // ŚivP_7.1,34.9ab/

kumāro munito labdhajñānābdhiriva nandanaḥ // ŚivP_7.1,34.9cd/

dṛṣṭaṃ tu kāraṇaṃ tasya śivajñānasamanvaye // ŚivP_7.1,34.10ab/

svamātṛvacanaṃ sākṣācchokajaṃ kṣīrakāraṇāt // ŚivP_7.1,34.10cd/

kadācitkṣīramatyalpaṃ pītavānmātulāśrame // ŚivP_7.1,34.11ab/

īrṣayayā mātulasutaṃ saṃtṛptakṣīramuttamam // ŚivP_7.1,34.11cd/

pītvā sthitaṃ yathākāmaṃ dṛṣṭvā vai mātulātmajam // ŚivP_7.1,34.12ab/

upamanyurvyāghrapādiḥ prītyā provāca mātaram // ŚivP_7.1,34.12cd/

upamanyuruvāca

mātarmātarmahābhāge mama dehi tapasvini // ŚivP_7.1,34.13ab/

541b

gavyaṃ kṣīramatisvādu nālpamuṣṇaṃ pibāmyaham // ŚivP_7.1,34.13cd/

vāyuruvāca

tacchrutvā putravacanaṃ tanmātā ca tapasvinī // ŚivP_7.1,34.14ab/

vyāghrapādasya mahiṣī duḥkhamāpattadā ca sā // ŚivP_7.1,34.14cd/

upalālyātha suprītyā putramāliṃgya sādaram // ŚivP_7.1,34.15ab/

duḥkhitā vilalāpātha smṛtvā nairdhanyamātmanaḥ // ŚivP_7.1,34.15cd/

smṛtvāsmṛtvā punaḥ kṣīramupamanyussa bālakaḥ // ŚivP_7.1,34.16ab/

dehi dehīti tāmāha rudranbhūyo mahādyutiḥ // ŚivP_7.1,34.16cd/

taddhaṭhaṃ sā parijñāya dvijapatnī tapasvinī // ŚivP_7.1,34.17ab/

śāntaye taddhaṭhasyātha śubhopāyamarīracat // ŚivP_7.1,34.17cd/

uñchavṛttyārjitānbījānsvayaṃ dṛṣṭvā ca sā tadā // ŚivP_7.1,34.18ab/

bījapiṣṭamathāloḍya toyena kalabhāṣiṇī // ŚivP_7.1,34.18cd/

ehyehi mama putreti sāmapūrvaṃ tatassutam // ŚivP_7.1,34.19ab/

āliṃgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ // ŚivP_7.1,34.19cd/

pītvā ca kṛtrimaṃ kṣīraṃ mātrāṃ dattaṃ sa bālakaḥ // ŚivP_7.1,34.20ab/

naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ // ŚivP_7.1,34.20cd/

duḥkhitā sā tadā prāha saṃprekṣyāghrāya mūrdhani // ŚivP_7.1,34.21ab/

samārjya netra putrasya karābhyāṃ kamalāyate // ŚivP_7.1,34.21cd/

jananyuvāca

taṭinī ratnapūrṇāstāssvargapātālagocarāḥ // ŚivP_7.1,34.22ab/

bhāgyahīnā na paśyanti bhaktihīnāśca ye śive // ŚivP_7.1,34.22cd/

rājyaṃ svargaṃ ca mokṣaṃ ca bhojanaṃ kṣīrasaṃbhavam // ŚivP_7.1,34.23ab/

na labhante priyāṇyeṣāṃ na tuṣyati yadā śivaḥ // ŚivP_7.1,34.23cd/

bhavaprasādajaṃ sarvaṃ nānyaddevaprasādajam // ŚivP_7.1,34.24ab/

anyadeveṣu niratā duḥkhārtā vibhramanti ca // ŚivP_7.1,34.24cd/

kṣīraṃ tatra kuto 'smākaṃ vane nivasatāṃ sadā // ŚivP_7.1,34.25ab/

kva dugdhasādhanaṃ vatsa kva vayaṃ vanavāsinaḥ // ŚivP_7.1,34.25cd/

kṛtsnābhāvena dāridryānmayā te bhāgyahīnayā // ŚivP_7.1,34.26ab/

mithyādugdhamidaṃ dattampiṣṭamāloḍya vāriṇā // ŚivP_7.1,34.26cd/

tvaṃ mātulagṛhe svalpaṃ pītvā svādu payaḥ śṛtam // ŚivP_7.1,34.27ab/

jñātvā svādu tvayā pītaṃ tajjātīyamanusmaran // ŚivP_7.1,34.27cd/

dattaṃ na paya ityuktvā rudan duḥkhīkaroṣi mām // ŚivP_7.1,34.28ab/

prasādena vinā śaṃbho payastava na vidyate // ŚivP_7.1,34.28cd/

pādapaṃkajayostasya sāmbasya sagaṇasya ca // ŚivP_7.1,34.29ab/

bhaktyā samarpitaṃ yattatkāraṇaṃ sarvasampadām // ŚivP_7.1,34.29cd/

adhunā vasudosmābhirmahādevo na pūjitaḥ // ŚivP_7.1,34.30ab/

sakāmānāṃ yathākāmaṃ yathoktaphaladāyakaḥ // ŚivP_7.1,34.30cd/

dhanānyuddiśya nāsmābhiritaḥ prāgarcitaḥ śivaḥ // ŚivP_7.1,34.31ab/

ato daridrāssaṃjātā vayaṃ tasmānna te payaḥ // ŚivP_7.1,34.31cd/

pūrvajanmani yaddattaṃ śivamuddiśya vai sutaḥ // ŚivP_7.1,34.32ab/

tadeva labhyate nānyadviṣṇumuddiśya vā prabhum // ŚivP_7.1,34.32cd/

vāyuruvāca

iti mātṛvacaḥ śrutvā tathyaṃ śokādisūcakam // ŚivP_7.1,34.33ab/

bālo 'pyanutapannaṃtaḥ pragalbhamidamabravīt // ŚivP_7.1,34.33cd/

542a

upamanyuruvāca

śokenālamito mataḥ sāṃbo yadyasti śaṃkaraḥ // ŚivP_7.1,34.34ab/

tyaja śokaṃ mahābhāge sarvaṃ bhadraṃ bhaviṣyati // ŚivP_7.1,34.34cd/

śṛṇu mātarvaco medya mahādevo 'sti cetkvacit // ŚivP_7.1,34.35ab/

cirādvā hyacirādvāpi kṣīrodaṃ sādhayāmyaham // ŚivP_7.1,34.35cd/

vāyuruvāca

iti śrutvā vacastasya bālakasya mahāmateḥ // ŚivP_7.1,34.36ab/

praytuvāca tadā mātā suprasannā manasvinī // ŚivP_7.1,34.36cd/

mātovāca

śubhaṃ vicāritaṃ tāta tvayā matprītivardhanam // ŚivP_7.1,34.37ab/

vilaṃbaṃ mā kathāstvaṃ hi bhaja sāṃbaṃ sadāśivam // ŚivP_7.1,34.37cd/

sarvasmādadhiko 'styeva śivaḥ paramakāraṇam // ŚivP_7.1,34.38ab/

tatkṛtaṃ hi jagatsarvaṃ brahmādyāstasya kiṃkarāḥ // ŚivP_7.1,34.38cd/

tatprasādakṛtaiśvaryā dāsāstasya vayaṃ prabhoḥ // ŚivP_7.1,34.39ab/

taṃ vinānyaṃ na jānīmaśśaṃkaraṃ lokaśaṃkaram // ŚivP_7.1,34.39cd/

anyāndevānparityajya karmaṇā manasā girā // ŚivP_7.1,34.40ab/

tameva sāṃbaṃ sagaṇaṃ bhaja bhāvapurassaram // ŚivP_7.1,34.40cd/

tasya devādhidevasya śivasya varadāyinaḥ // ŚivP_7.1,34.41ab/

sākṣānnamaśśivāyeti maṃtro 'yaṃ vācakaḥ smṛtaḥ // ŚivP_7.1,34.41cd/

saptakoṭimahāmaṃtrāḥ sarve sapraṇavāḥ pare // ŚivP_7.1,34.42ab/

tasminneva vilīyaṃte punastasmādvinirgatāḥ // ŚivP_7.1,34.42cd/

saprasādāśca te maṃtrāḥ svādhikārādyapekṣayā // ŚivP_7.1,34.43ab/

sarvādhikārastveko 'yaṃ maṃtra eveśvarājñayā // ŚivP_7.1,34.43cd/

yathā nikṛṣṭānutkṛṣṭānsarvānapyātmanaḥ śivaḥ // ŚivP_7.1,34.44ab/

kṣamate rakṣituṃ tadvanmaṃtro 'yamapi sarvadā // ŚivP_7.1,34.44cd/

prabalaśca tathā hyeṣa maṃtro mantrāntarādapi // ŚivP_7.1,34.45ab/

sarvarakṣākṣamo 'pyeṣa nāparaḥ kaścidiṣyate // ŚivP_7.1,34.45cd/

tasmānmantrāntarāṃstyaktvā pañcākṣaraparo bhava // ŚivP_7.1,34.46ab/

tasmiñjihvāṃtaragate na kiṃcidiha durlabham // ŚivP_7.1,34.46cd/

adhorāstraṃ ca śaivānāṃ rakṣāheturanuttamam // ŚivP_7.1,34.47ab/

tacca tatprabhavaṃ matvā tatparo bhava nānyathā // ŚivP_7.1,34.47cd/

bhasmedantu mayā labdhaṃ pitureva tavottamam // ŚivP_7.1,34.48ab/

virajānalasaṃsiddhaṃ mahāvyāpannivāraṇam // ŚivP_7.1,34.48cd/

maṃtraṃ ca te mayā dattaṃ gṛhāṇa madanujñayā // ŚivP_7.1,34.49ab/

anenaivāśu japtena rakṣā tava bhaviṣyati // ŚivP_7.1,34.49cd/

vāyuruvāca

evaṃ mātrā samādiśya śivamastvityudīrya ca // ŚivP_7.1,34.50ab/

visṛṣṭastadvaco mūrdhni kurvanneva tadā muniḥ // ŚivP_7.1,34.50cd/

tāṃ praṇamyaivamuktvā ca tapaḥ kartuṃ pracakrame // ŚivP_7.1,34.51ab/

tamāha ca tadā mātā śubhaṃ kurvaṃtu te surāḥ // ŚivP_7.1,34.51cd/

anujñātastayā tatra tapastepe sa duścaram // ŚivP_7.1,34.52ab/

himavatparvataṃ prāpya vāyubhakṣaḥ samāhitaḥ // ŚivP_7.1,34.52cd/

aṣṭeṣṭakābhiḥ prasādaṃ kṛtvā liṃgaṃ ca mṛnmayam // ŚivP_7.1,34.53ab/

tatrāvāhya mahādevaṃ sāṃbaṃ sagaṇamavyayam // ŚivP_7.1,34.53cd/

542b

bhaktyā pañcākṣareṇaiva putraiḥ puṣpairvanodbhavaiḥ // ŚivP_7.1,34.54ab/
samabhyarcya ciraṃ kālaṃ cacāra paramaṃ tapaḥ // ŚivP_7.1,34.54cd/
tatastapaścarattaṃ taṃ bālamekākinaṃ kṛśam // ŚivP_7.1,34.55ab/
upamanyuṃ dvijavaraṃ śivasaṃsaktamānasam // ŚivP_7.1,34.55cd/
purā marīcinā śaptāḥ kecinmunipiśācakāḥ // ŚivP_7.1,34.56ab/
saṃpīḍya rākṣasairbhāvaistapasovighnamācaran // ŚivP_7.1,34.56cd/
sa ca taiḥ pīḍyamāno 'pi tapaḥ kurvankathañcana // ŚivP_7.1,34.57ab/
sadā namaḥ śivāyeti krośati smārtanādavat // ŚivP_7.1,34.57cd/
tannādaśravaṇādeva tapaso vighnakāriṇaḥ // ŚivP_7.1,34.58ab/
te taṃ bālaṃ samutsṛjya munayassamupācaran // ŚivP_7.1,34.58cd/
tapasā tasya viprasya copamanyormahātmanaḥ // ŚivP_7.1,34.59ab/
carācaraṃ ca munayaḥ pradīpitamabhūjjagat // ŚivP_7.1,34.59cd/

iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe upamanyutapovarṇanaṃ nāma catustriṃśo 'dhyāyaḥ

Chapter 35 vāyuruvāca

atha sarve pradīptāṃgā vaikuṇṭhaṃ prayayurdrutam // ŚivP_7.1,35.1ab/

praṇamyāhuśca tatsarvaṃ haraye devasattamāḥ // ŚivP_7.1,35.1cd/

śrutvā teṣāṃ tadā vākyaṃ bhagavānpuruṣottamaḥ // ŚivP_7.1,35.2ab/

kimidantviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ // ŚivP_7.1,35.2cd/

jagāma mandaraṃ tūrṇaṃ maheśvaradidṛkṣayā // ŚivP_7.1,35.3ab/

dṛṣṭvā devaṃ praṇamyaivaṃ provāca sukṛtāṃjaliḥ // ŚivP_7.1,35.3cd/

viṣṇuruvāca

bhagavanbrāhmaṇaḥ kaścidupamanyuriti śrutaḥ // ŚivP_7.1,35.4ab/

kṣīrārthamadahatsarvaṃ tapasā tannivāraya // ŚivP_7.1,35.4cd/

vāyuruvāca

iti śrutvā vaco viṣṇoḥ prāha devo maheśvaraḥ // ŚivP_7.1,35.5ab/

śiśuṃ nivārayiṣyāmi tattvaṃ gaccha svamāśramam // ŚivP_7.1,35.5cd/

tacchrutvā śaṃbhuvacanaṃ sa viṣṇurdevavallabhaḥ // ŚivP_7.1,35.6ab/

jagāmāśvāsya tānsarvānsvalokamamarādikān // ŚivP_7.1,35.6cd/

etasminnaṃtare devaḥ pinākī parameśvaraḥ // ŚivP_7.1,35.7ab/

śakrasya rūpamāsthāya gantuṃ cakre matiṃ tataḥ // ŚivP_7.1,35.7cd/

atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ // ŚivP_7.1,35.8ab/

saha surāsurasiddhamahoragairamararājatanuṃ svayamāsthitaḥ // ŚivP_7.1,35.8cd/

sa vāraṇaścāru tadā vibhuṃ taṃ nivījya vālavyajanena divyam // ŚivP_7.1,35.9ab/

dadhāra śacyā sahitaṃ sureṃdraṃ kareṇa vāmena śitātapatram // ŚivP_7.1,35.9cd/

rarāja bhagavānsomaḥ śakrarūpī sadāśivaḥ // ŚivP_7.1,35.10ab/

tenātapatreṇa yathā candrabiṃbena mandaraḥ // ŚivP_7.1,35.10cd/

āsthāyaivaṃ hi śakrasya svarūpaṃ parameśvaraḥ // ŚivP_7.1,35.11ab/

jagāmānugrahaṃ kartumupamanyostadāśramam // ŚivP_7.1,35.11cd/

taṃ dṛṣṭvā parameśānaṃ śakrarūpadharaṃ śivam // ŚivP_7.1,35.12ab/

praṇamya śirasā prāha mahāmunivaraḥ svayam // ŚivP_7.1,35.12cd/

upamanyuruvāca

pāvitaścāśramasso 'yaṃ mama deveśvara svayam // ŚivP_7.1,35.13ab/

prāpto yattvaṃ jagannātha bhagavandevasattama // ŚivP_7.1,35.13cd/

vāyuruvāca

evamuktvā sthitaṃ prekṣya kṛtāṃjalipuṭaṃ dvijam // ŚivP_7.1,35.14ab/

543a

prāha gaṃbhīrayā vācā śakrarūpadharo haraḥ // ŚivP_7.1,35.14cd/

śakra uvāca

tuṣṭo 'smi te varaṃ brūhi tapasānena suvrata // ŚivP_7.1,35.15ab/

dadāmi cepsitānsarvāndhaumyāgraja mahāmune // ŚivP_7.1,35.15cd/

vāyuruvāca

evamuktastadā tena śakreṇa munipuṃgavaḥ // ŚivP_7.1,35.16ab/

vārayāmi śive bhaktimityuvāca kṛtāñjaliḥ // ŚivP_7.1,35.16cd/

tanniśamya hariḥ 1 prāha māṃ na jānāsi lekhapam // ŚivP_7.1,35.17ab/

trailokyādhipatiṃ śakraṃ sarvadevanamaskṛtam // ŚivP_7.1,35.17cd/

madbhakto bhava viprarṣe māmevārcaya sarvadā // ŚivP_7.1,35.18ab/

dadāmi sarvaṃ bhadraṃ te tyaja rudraṃ ca nirguṇam // ŚivP_7.1,35.18cd/

rudreṇa nirguṇenāpi kiṃ te kāryaṃ bhaviṣyati // ŚivP_7.1,35.19ab/

devapaṅktibahirbhūto yaḥ piśācatvamāgataḥ // ŚivP_7.1,35.19cd/

vāyuruvāca

tacchrutvā prāha sa munirjapanpañcākṣaraṃ manum // ŚivP_7.1,35.20ab/

manyamāno dharmavighnaṃ prāha taṃ kartumāgatam // ŚivP_7.1,35.20cd/

upamanyuruvāca

tvayaivaṃ kathitaṃ sarvaṃ bhavaniṃdāratena vai // ŚivP_7.1,35.21ab/

prasaṃgādeva devasya nirguṇatvaṃ mahātmanaḥ // ŚivP_7.1,35.21cd/

tvaṃ na jānāmi vai rudraṃ sarvadeveśvareśvaram // ŚivP_7.1,35.22ab/

brahmaviṣṇumaheśānāṃ janaka prakṛteḥ param // ŚivP_7.1,35.22cd/

sadasadvyaktamavyaktaṃ yamāhurbrahmavādinaḥ // ŚivP_7.1,35.23ab/

nityamekamanekaṃ ca varaṃ tasmādvṛṇomyaham // ŚivP_7.1,35.23cd/

hetuvādavinirmuktaṃ sāṃkhyayogārthadamparam // ŚivP_7.1,35.24ab/

upāsate yaṃ tattvajñā varaṃ tasmādvṛṇomyaham // ŚivP_7.1,35.24cd/

nāsti śaṃbhoḥ paraṃ tattvaṃ sarvakāraṇakāraṇāt // ŚivP_7.1,35.25ab/

brahmaviṣṇvādidevānāṃ sraṣṭurguṇaparādvibhoḥ // ŚivP_7.1,35.25cd/

bahunātra kimuktena mayādyānumitaṃ mahat // ŚivP_7.1,35.26ab/

bhavāṃtare kṛtaṃ pāpaṃ śrutā nindā bhavasya cet // ŚivP_7.1,35.26cd/

śrutvā niṃdāṃ bhavasyātha tatkṣaṇādeva santyajet // ŚivP_7.1,35.27ab/

svadehaṃ tannihatyāśu śivalokaṃ sa gacchati // ŚivP_7.1,35.27cd/

āstāṃ tāvanmameccheyaṃ kṣīraṃ prati surādhama // ŚivP_7.1,35.28ab/

nihatya tvāṃ śivāstreṇa tyajāmyetaṃ kalevaram // ŚivP_7.1,35.28cd/

vāyuruvāca

evamuktvopamanyustaṃ martuṃ vyavasitassvayam // ŚivP_7.1,35.29ab/

kṣīre vāñchāmapi tyaktvā nihantuṃ śakramudyataḥ // ŚivP_7.1,35.29cd/

bhasmādāya tadā ghoramaghorāstrābhimaṃtritam // ŚivP_7.1,35.30ab/

visṛjya śakramuddiśya nanāda sa munistadā // ŚivP_7.1,35.30cd/

smṛtvā śaṃbhupadadvaṃdvaṃ svadehaṃ dugdhumudyataḥ // ŚivP_7.1,35.31ab/

āgneyīṃ dhāraṇāṃ bibhradupamanyuravasthitaḥ // ŚivP_7.1,35.31cd/

evaṃ vyavasite vipre bhagavānbhaganetrahā // ŚivP_7.1,35.32ab/

vārayāmāsa saumyena dhāraṇāṃ tasya yoginaḥ // ŚivP_7.1,35.32cd/

tadvisṛṣṭamaghorāstraṃ naṃdīśvaraniyogataḥ // ŚivP_7.1,35.33ab/

jagṛhe madhyataḥ kṣiptaṃ nandī śaṃkaravallabhaḥ // ŚivP_7.1,35.33cd/

1 indraḥ

543b

svaṃ rūpameva bhagavānāsthāya parameśvaraḥ // ŚivP_7.1,35.34ab/
darśayāmāsa śiprāya bālendukṛtaśekharam // ŚivP_7.1,35.34cd/
kṣīrārṇavasahasraṃ ca pīyūṣārṇavameva vā // ŚivP_7.1,35.35ab/
dadhyāderarṇavāṃścaiva ghṛtodārṇavameva ca // ŚivP_7.1,35.35cd/
phalārṇavaṃ ca bālasya bhakṣya bhojyārṇavaṃ tathā // ŚivP_7.1,35.36ab/
apūpānāṃ giriṃ caiva darśayāmāsa sa prabhuḥ // ŚivP_7.1,35.36cd/
evaṃ sa dadṛśe devo devyā sārdhaṃ vṛṣopari // ŚivP_7.1,35.37ab/
gaṇeśvaraistriśūlādyairdivyāstrairapi saṃvṛtaḥ // ŚivP_7.1,35.37cd/
divi duṃdubhayo neduḥ puṣpavṛṣṭiḥ papāta ca // ŚivP_7.1,35.38ab/
viṣṇubrahmendrapramukhairdevaiśchannā diśo daśa // ŚivP_7.1,35.38cd/
athopamanyurānandasamudrormibhirāvṛtaḥ // ŚivP_7.1,35.39ab/
papāta daṇḍavadbhūmau bhaktinamreṇa cetasā // ŚivP_7.1,35.39cd/
etasminsamaye tatra sasmito bhagavānbhavaḥ // ŚivP_7.1,35.40ab/
ehyehīti tamāhūya mūrdhnyāghrāya dadau varān // ŚivP_7.1,35.40cd/

śiva uvāca

bhakṣyabhojyānyathākāmaṃ bāndhavairbhukṣva sarvadā // ŚivP_7.1,35.41ab/

sukhī bhava sadā duḥkhānnirmuktā bhaktimānmama // ŚivP_7.1,35.41cd/

upamanyo mahābhāga tavāmbaiṣā hi pārvatī // ŚivP_7.1,35.42ab/

mayā putrīkṛto hyadya dattaḥ kṣīrodakārṇavaḥ // ŚivP_7.1,35.42cd/

madhunaścārṇavaścaiva dadhyannārṇava eva ca // ŚivP_7.1,35.43ab/

ājyaudanārṇavaścaiva phalādyarṇava eva ca // ŚivP_7.1,35.43cd/

apūpagirayaścaiva bhakṣyabhojyārṇavastathā // ŚivP_7.1,35.44ab/

ete dattā mayā te hi tvaṃ gṛhṇīṣva mahāmune // ŚivP_7.1,35.44cd/

pitā tava mahādevo mātā vai jagadambikā // ŚivP_7.1,35.45ab/

amaratvaṃ mayā dattaṃ gāṇapatyaṃ ca śāśvatam // ŚivP_7.1,35.45cd/

varānvaraya suprītyā mano 'bhilaṣitānparān // ŚivP_7.1,35.46ab/

prasanno 'haṃ pradāsyāmi nātra kāryā vicāraṇā // ŚivP_7.1,35.46cd/

vāyuruvāca

evamuktvā mahādevaḥ karābhyāmupagṛhyatam // ŚivP_7.1,35.47ab/

mūrdhnyāghrāya sutaste 'yamiti devyai nyavedayat // ŚivP_7.1,35.47cd/

devī ca guhavatprītyā mūrdhni tasya karāmbujam // ŚivP_7.1,35.48ab/

vinyasya pradadau tasmai kumārapadamavyayam // ŚivP_7.1,35.48cd/

kṣīrābdhirapi sākāraḥ kṣīraṃ svādu kare dadhat // ŚivP_7.1,35.49ab/

upasthāya dadau piṇḍībhūtaṃ kṣīramanaśvaram // ŚivP_7.1,35.49cd/

yogaiśvaryaṃ sadā tuṣṭiṃ brahmavidyāmanaśvarām // ŚivP_7.1,35.50ab/

samṛddhiṃ paramāntasmai dadau saṃtuṣṭamānasaḥ // ŚivP_7.1,35.50cd/

atha śaṃbhuḥ prasannātmā dṛṣṭvā tasya tapomahaḥ // ŚivP_7.1,35.51ab/

punardadau varaṃ divyaṃ munaye hyupamanyave // ŚivP_7.1,35.51cd/

vrataṃ pāśupataṃ jñānaṃ vratayogaṃ ca tattvataḥ // ŚivP_7.1,35.52ab/

dadau tasmai pravaktṛtvapāṭavaṃ suciraṃ param // ŚivP_7.1,35.52cd/

so 'pi labdhvā varāndivyānkumāratvaṃ ca sarvadā // ŚivP_7.1,35.53ab/

tasmācchivācca tasyāśca śivāyā mudito 'bhavat // ŚivP_7.1,35.53cd/

tataḥ prasannacetaskaḥ supraṇamya kṛtāṃjaliḥ // ŚivP_7.1,35.54ab/

yayāce sa varaṃ vipro devadevānmaheśvarāt // ŚivP_7.1,35.54cd/

upamanyuruvāca

prasīda devadeveśa prasīda parameśvara // ŚivP_7.1,35.55ab/

svabhaktindehi paramāndivyāmavyabhicāriṇīm // ŚivP_7.1,35.55cd/

544a

śraddhāndehi mahādeva dvasambandhiṣu me sadā // ŚivP_7.1,35.56ab/
svadāsyaṃ paramaṃ snehaṃ sānnidhyaṃ caiva sarvadā // ŚivP_7.1,35.56cd/
evamuktvā prasannātmāharṣagadgadayā girā // ŚivP_7.1,35.57ab/
satuṣṭāva mahādevamupamanyurdvijottamaḥ // ŚivP_7.1,35.57cd/

upamanyuruvāca

devadeva mahādeva śaraṇāgatavatsala // ŚivP_7.1,35.58ab/

prasīda karuṇāsiṃdho sāmba śaṃkara sarvadā // ŚivP_7.1,35.58cd/

vāyuruvāca

evamukto mahādevaḥ sarveṣāṃ ca varapradaḥ // ŚivP_7.1,35.59ab/

pratyuvāca prasannātmopamanyuṃ munisattamam // ŚivP_7.1,35.59cd/

śiva uvāca

vatsopamanyo tuṣṭo 'smi sarvaṃ dattaṃ mayā hi te // ŚivP_7.1,35.60ab/

dṛḍhabhakto 'si viprarṣe mayā vijñāsito hyasi // ŚivP_7.1,35.60cd/

ajaraścāmaraścaiva bhava tvanduḥkhavarjitaḥ // ŚivP_7.1,35.61ab/

yaśasvī tejasā yukto divyajñānasamanvitaḥ // ŚivP_7.1,35.61cd/

akṣayā bāndhavāścaiva kulaṃ gotraṃ ca te sadā // ŚivP_7.1,35.62ab/

bhaviṣyati dvijaśreṣṭha mayi bhaktiśca śāśvatī // ŚivP_7.1,35.62cd/

sānnidhyaṃ cāśrame nityaṃ kariṣyāmi dvijottama // ŚivP_7.1,35.63ab/

upakaṃṭhaṃ mama tvaṃ vai sānandaṃ vihariṣyasi // ŚivP_7.1,35.63cd/

evamuktvā sa bhagavānsūryakoṭisamaprabhaḥ // ŚivP_7.1,35.64ab/

īśānassa varāndattvā tatraivāntardadhe haraḥ // ŚivP_7.1,35.64cd/

upamanyuḥ prasannātmā prāpya tasmādvarādvarān // ŚivP_7.1,35.65ab/

jagāma jananīsthānaṃ sukhaṃ prāpādhikaṃ ca saḥ // ŚivP_7.1,35.65cd/

iti śrīśivamahāpurāṇe vaiyāsikyāṃ caturviṃśatisāhasryāṃ saṃhitāyāṃ tadantargatāyāṃ saptamyāṃ vāyavīyasaṃhitāyāṃ pūrvakhaṇḍe upamanyucaritavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ samāpto 'yaṃ saptamyā vāyavīyasaṃhitāyāḥ pūrvakhaṇḍaḥ ||

śrīḥ ||

544b

śrīgaṇeśāya namaḥ ||

śrīgaurīśaṃkarābhyāṃ namaḥ ||

atha saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍaḥ prārabhyate ||

Chapter 1 oṃ

namassamastasaṃsāracakrabhramaṇahetave // ŚivP_7.2,1.1ab/

gaurīkucataṭadvandvakuṃkumāṃkitavakṣase // ŚivP_7.2,1.1cd/

sūta uvāca

uktvā bhagavato labdhaprasādādupamanyunā // ŚivP_7.2,1.2ab/

niyamādutthito vāyurmadhye prāpte divākare // ŚivP_7.2,1.2cd/

ṛṣayaścāpi te sarve naimiṣāraṇyavāsinaḥ // ŚivP_7.2,1.3ab/

athāyamarthaḥ praṣṭavya iti kṛtvā viniścayam // ŚivP_7.2,1.3cd/

kṛtvā yathā svakaṃ kṛtyaṃ pratyahaṃ te yathā purā // ŚivP_7.2,1.4ab/

bhagavaṃtamupāyāṃtaṃ samīkṣya samupāviśan // ŚivP_7.2,1.4cd/

athāsau niyamasyāṃte bhagavānambarodbhavaḥ // ŚivP_7.2,1.5ab/

madhye munisabhāyāstu bheje kḷptaṃ varāsanam // ŚivP_7.2,1.5cd/

sukhāsanopaviṣṭaśca vāyurlokanamaskṛtaḥ // ŚivP_7.2,1.6ab/

śrīmadvibhūtimīśasya hṛdi kṛtvedamabravīt // ŚivP_7.2,1.6cd/

taṃ prapadye mahādevaṃ sarvajñamaparājitam // ŚivP_7.2,1.7ab/

vibhūtissakalaṃ yasya carācaramidaṃ jagat // ŚivP_7.2,1.7cd/

ityākarṇya śubhāṃ vāṇīmṛṣayaḥ kṣīṇakalmaṣāḥ // ŚivP_7.2,1.8ab/

vibhūtivistaraṃ śrotumūcuste paramaṃ vacaḥ // ŚivP_7.2,1.8cd/

ṛṣaya ūcuḥ

uktaṃ bhagavatā vṛttamupamanyormahātmanaḥ // ŚivP_7.2,1.9ab/

kṣīrārthenāpi tapasā yatprāptaṃ parameśvarāt // ŚivP_7.2,1.9cd/

dṛṣṭo 'sau vāsudevena kṛṣṇenākliṣṭakarmaṇā // ŚivP_7.2,1.10ab/

dhaumyāgrajastatastena kṛtvā pāśupataṃ vratam // ŚivP_7.2,1.10cd/

prāptaṃ ca paramaṃ jñānamiti prāgeva śuśruma // ŚivP_7.2,1.11ab/

kathaṃ sa labdhavān kṛṣṇo jñānaṃ pāśupataṃ param // ŚivP_7.2,1.11cd/

vāyuruvāca

svecchayā hyavatīrṇopi vāsudevassanātanaḥ // ŚivP_7.2,1.12ab/

niṃdayanniva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ // ŚivP_7.2,1.12cd/

putrārthaṃ hi tapastaptuṃ gatastasya mahāmuneḥ // ŚivP_7.2,1.13ab/

āśramaṃ munibhirdṛṣṭaṃ dṛṣṭavāṃstatra vai munim // ŚivP_7.2,1.13cd/

bhasmāvadātasarvāṃgaṃ tripuṃḍrāṃkitamastakam // ŚivP_7.2,1.14ab/

rudrākṣamālābharaṇaṃ jaṭāmaṃḍalamaṃḍitam // ŚivP_7.2,1.14cd/

tacchiṣyabhūtairmunibhiśśāstrairvedamivāvṛtam // ŚivP_7.2,1.15ab/

śivadhyānarataṃ śāṃtamupamanyuṃ mahādyutim // ŚivP_7.2,1.15cd/

namaścakāra taṃ dṛṣṭvā hṛṣṭasarvatanūruhaḥ // ŚivP_7.2,1.16ab/

bahumānena kṛṣṇo 'sau triḥ kṛtvā tu pradakṣiṇām // ŚivP_7.2,1.16cd/

stutiṃ cakāra suprītyā nataskaṃdhaḥ kṛtāñjaliḥ // ŚivP_7.2,1.16ef/

tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ // ŚivP_7.2,1.17ab/

naṣṭamāsīnmalaṃ sarvaṃ māyājaṃ kārmameva ca // ŚivP_7.2,1.17cd/

tapaḥkṣīṇamalaṃ kṛṣṇamupamanyuryathāvidhiḥ // ŚivP_7.2,1.18ab/

bhasmanoddhūlya taṃ mantrairagnirityādibhiḥ kramāt // ŚivP_7.2,1.18cd/

atha pāśupataṃ sākṣādvrataṃ dvādaśamāsikam // ŚivP_7.2,1.19ab/

kārayitvā munistasmai pradadau jñānamuttamam // ŚivP_7.2,1.19cd/

tadāprabhṛti taṃ kṛṣṇaṃ munayaśśaṃsitavratāḥ // ŚivP_7.2,1.20ab/

divyāḥ pāśupatāḥ sarve parivṛtyopatasthire // ŚivP_7.2,1.20cd/

tato guruniyogādvai kṛṣṇaḥ paramaśaktimān // ŚivP_7.2,1.21ab/

545a

tapaścakāra putrārthaṃ sāṃbamuddiśya śaṃkaram // ŚivP_7.2,1.21cd/
tapaso tena varṣāṃte dṛṣṭo 'sau parameśvaraḥ // ŚivP_7.2,1.22ab/
śriyā paramayā yuktassāṃbaśca sagaṇaśśivaḥ // ŚivP_7.2,1.22cd/
varārthamāvirbhūtasya harasya subhagākṛteḥ // ŚivP_7.2,1.23ab/
stutiṃ cakāra natvāsau kṛṣṇaḥ samyakkṛtāṃjaliḥ // ŚivP_7.2,1.23cd/
sāṃbaṃ samagaṇavyagro labdhavānputramātmanaḥ // ŚivP_7.2,1.24ab/
tapasā tuṣṭacittena dattaṃ viṣṇośśivena vai // ŚivP_7.2,1.24cd/
yasmātsāṃbo mahādevaḥ pradadau putramātmanaḥ // ŚivP_7.2,1.25ab/
tasmājjāṃbavatīsūnuṃ sāṃbaṃ cakre sa nāmataḥ // ŚivP_7.2,1.25cd/
tadetatkathitaṃ sarvaṃ kṛṣṇasyāmitakarmaṇaḥ // ŚivP_7.2,1.26ab/
maharṣerjñānalābhaśca putralābhaśca śaṃkarāt // ŚivP_7.2,1.26cd/
ya idaṃ kīrtayennityaṃ śṛṇuyācchrāvayettathā // ŚivP_7.2,1.27ab/
sa viṣṇorjñānamāsādya tenaiva saha modate // ŚivP_7.2,1.27cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kṛṣṇaputraprāptivarṇanaṃ nama prathamo 'dhyāyaḥ

Chapter 2 ṛṣaya ūcuḥ

kiṃ tatpāśupataṃ jñānaṃ kathaṃ paśupatiśśivaḥ // ŚivP_7.2,2.1ab/

kathaṃ dhaumyāgrajaḥ pṛṣṭaḥ kṛṣṇenākliṣṭakarmaṇā // ŚivP_7.2,2.1cd/

etatsarvaṃ samācakṣva vāyo śaṃkaravigraha // ŚivP_7.2,2.2ab/

tatsamo na hi vaktāsti trailokyeṣvaparaḥ prabhuḥ // ŚivP_7.2,2.2cd/

sūta uvāca

ityākarṇya vacasteṣāṃ maharṣīṇāṃ prabhaṃjanaḥ // ŚivP_7.2,2.3ab/

saṃsmṛtya śivamīśānaṃ pravaktumupacakrame // ŚivP_7.2,2.3cd/

vāyuruvāca

purā sākṣānmaheśena śrīkaṃṭhākhyena mandare // ŚivP_7.2,2.4ab/

devyai devena kathitaṃ jñānaṃ pāśupataṃ param // ŚivP_7.2,2.4cd/

tadeva pṛṣṭaṃ kṛṣṇena viṣṇunā viśvayoninā // ŚivP_7.2,2.5ab/

paśutvaṃ ca surādīnāṃ patitvaṃ ca śivasya ca // ŚivP_7.2,2.5cd/

yathopadiṣṭaṃ kṛṣṇāya muninā hyupamanyunā // ŚivP_7.2,2.6ab/

tathā samāsato vakṣye tacchṛṇudhvamataṃdritāḥ // ŚivP_7.2,2.6cd/

puropamanyumāsīnaṃ viṣṇuḥkṛṣṇavapurdharaḥ // ŚivP_7.2,2.7ab/

praṇipatya yathānyāyamidaṃ vacanamabravīt // ŚivP_7.2,2.7cd/

śrīkṛṣṇa uvāca

bhagavañchrotumicchāmi devyai devena bhāṣitam // ŚivP_7.2,2.8ab/

divyaṃ pāśupataṃ jñānaṃ vibhūtiṃ vāsya kṛtsnaśaḥ // ŚivP_7.2,2.8cd/

kathaṃ paśupatirdevaḥ paśavaḥ ke prakīrtitāḥ // ŚivP_7.2,2.9ab/

kaiḥ pāśaiste nibadhyaṃte vimucyaṃte ca te katham // ŚivP_7.2,2.9cd/

iti saṃcoditaḥ śrīmānupamanyurmahātmanā // ŚivP_7.2,2.10ab/

praṇamya devaṃ devīṃ ca prāha puṣṭo yathā tathā // ŚivP_7.2,2.10cd/

upamanyuruvāca

brahmādyāḥ sthāvarāṃtāśca devadevasya śūlinaḥ // ŚivP_7.2,2.11ab/

paśavaḥ parikīrtyaṃte saṃsāravaśavartinaḥ // ŚivP_7.2,2.11cd/

teṣāṃ patitvāddeveśaḥ śivaḥ paśupatiḥ smṛtaḥ // ŚivP_7.2,2.12ab/

malamāyādibhiḥ pāśaiḥ sa badhnāti paśūnpatiḥ // ŚivP_7.2,2.12cd/

sa eva mocakasteṣāṃ bhaktyā samyagupāsitaḥ // ŚivP_7.2,2.13ab/

caturviṃśatitattvāni māyākarmaguṇā amī // ŚivP_7.2,2.13cd/

viṣayā iti kathyante pāśā jīvanibandhanāḥ // ŚivP_7.2,2.14ab/

brahmādistambaparyaṃtān paśūnbaddhvā maheśvaraḥ // ŚivP_7.2,2.14cd/

545b

pāśairetaiḥ patirdevaḥ kāryaṃ kārayati svakam // ŚivP_7.2,2.15ab/
tasyājñayā maheśasya prakṛtiḥ puruṣocitām // ŚivP_7.2,2.15cd/
buddhiṃ prasūte sā buddhirahaṃkāramahaṃkṛtiḥ // ŚivP_7.2,2.16ab/
indriyāṇi daśaikaṃ ca tanmātrāpañcakaṃ tathā // ŚivP_7.2,2.16cd/
śāsanāddevadevasya śivasya śivadāyinaḥ // ŚivP_7.2,2.17ab/
tanmātrāṇyapi tasyaiva śāsanena mahīyasā // ŚivP_7.2,2.17cd/
mahābhūtānyaśeṣāṇi bhāvayaṃtyanupūrvaśaḥ // ŚivP_7.2,2.18ab/
brahmādīnāṃ tṛṇāntānāṃ dehināṃ dehasaṃgatim // ŚivP_7.2,2.18cd/
mahābhūtānyaśeṣāṇi janayaṃti śivājñayā // ŚivP_7.2,2.19ab/
adhyavasyati vai buddhirahaṃkārobhimanyate // ŚivP_7.2,2.19cd/
cittaṃ cetayate cāpi manaḥ saṃkalpayatyapi // ŚivP_7.2,2.20ab/
śrotrādīni ca gṛhṇanti śabdādīnviṣayān pṛthak // ŚivP_7.2,2.20cd/
svāneva nānyāndevasya divyenājñābalena vai // ŚivP_7.2,2.21ab/
vāgādīnyapi yānyāsaṃstāni karmendriyāṇi ca // ŚivP_7.2,2.21cd/
yathā svaṃ karma kurvanti nānyatkiṃcicchivājñayā // ŚivP_7.2,2.22ab/
śabdādayopi gṛhyaṃte kriyante vacanādayaḥ // ŚivP_7.2,2.22cd/
avilaṃghyā hi sarveṣāmājñā śaṃbhorgarīyasī // ŚivP_7.2,2.23ab/
avakāśamaśeṣāṇāṃ bhūtānāṃ saṃprayacchati // ŚivP_7.2,2.23cd/
ākāśaḥ parameśasya śāsanādeva sarvagaḥ // ŚivP_7.2,2.24ab/
prāṇādyaiśca tathā nāmabhedairaṃtarbahirjagat // ŚivP_7.2,2.24cd/
bibharti sarvaṃ śarvasya śāsanena prabhañjanaḥ // ŚivP_7.2,2.25ab/
havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi // ŚivP_7.2,2.25cd/
pākādyaṃ ca karotyagniḥ parameśvaraśāsanāt // ŚivP_7.2,2.26ab/
saṃjīvanādyaṃ sarvasya kurvatyāpastadājñayā // ŚivP_7.2,2.26cd/
viśvambharā jagannityaṃ dhatte viśveśvarājñayā // ŚivP_7.2,2.27ab/
devānpātyasurān haṃti trilokamabhirakṣati // ŚivP_7.2,2.27cd/
ājñayā tasya devendraḥ sarvairdevairalaṃghyayā // ŚivP_7.2,2.28ab/
ādhipatyamapāṃ nityaṃ kurute varuṇassadā // ŚivP_7.2,2.28cd/
pāśairbadhnāti ca yathā daṃḍyāṃstasyaiva śāsanāt // ŚivP_7.2,2.29ab/
dadāti nityaṃ yakṣendro draviṇaṃ draviṇeśvaraḥ // ŚivP_7.2,2.29cd/
puṇyānurūpaṃ bhūtebhyaḥ puruṣasyānuśāsanāt // ŚivP_7.2,2.30ab/
karoti saṃpadaḥ śaśvajjñānaṃ cāpi sumedhasām // ŚivP_7.2,2.30cd/
nigrahaṃ cāpyasādhūnāmīśānaśśivaśāsanāt // ŚivP_7.2,2.31ab/
dhatte tu dharaṇīṃ mūrdhnā śeṣaḥ śivaniyogataḥ // ŚivP_7.2,2.31cd/
yāmāhustāmasīṃ raudrīṃ mūrtimaṃtakarīṃ hareḥ // ŚivP_7.2,2.32ab/
sṛjatyaśeṣamīśasya śāsanāccaturānanaḥ // ŚivP_7.2,2.32cd/
anyābhirmūrtibhiḥ svābhiḥ pāti cāṃte nihanti ca // ŚivP_7.2,2.33ab/
viṣṇuḥ pālayate viśvaṃ kālakālasya śāsanāt // ŚivP_7.2,2.33cd/
sṛjate trasate cāpi svakābhistanubhistribhiḥ // ŚivP_7.2,2.34ab/
haratyaṃte jagatsarvaṃ harastasyaiva śāsanāt // ŚivP_7.2,2.34cd/
sṛjatyapi ca viśvātmā tridhā bhinnastu rakṣati // ŚivP_7.2,2.35ab/
kālaḥ karoti sakalaṃ kālassaṃharati prajāḥ // ŚivP_7.2,2.35cd/
kālaḥ pālayate viśvaṃ kālakālasya śāsanāt // ŚivP_7.2,2.36ab/

546a

tribhiraṃśairjagadbibhrattejobhirvṛṣṭimādiśan // ŚivP_7.2,2.36cd/
divi varṣatyasau bhānurdevadevasya śāsanāt // ŚivP_7.2,2.37ab/
puṣṇātyoṣadhijātāni bhūtānyāhlādayatyapi // ŚivP_7.2,2.37cd/
devaiśca pīyate caṃdraścandrabhūṣaṇaśāsanāt // ŚivP_7.2,2.38ab/
ādityā vasavo rudrā aśvinau marutastathā // ŚivP_7.2,2.38cd/
khecarā ṛṣayassiddhā bhogino manujā mṛgāḥ // ŚivP_7.2,2.39ab/
paśavaḥ pakṣiṇaścaiva kīṭādyāḥ sthāvarāṇi ca // ŚivP_7.2,2.39cd/
nadyassamudrā girayaḥ kānanāni sarāṃsi ca // ŚivP_7.2,2.40ab/
vedāḥ sāṃgāśca śāstrāṇi maṃtrastomamakhādayaḥ // ŚivP_7.2,2.40cd/
kālāgnyādiśivāṃtāni bhuvanāni sahādhipaiḥ // ŚivP_7.2,2.41ab/
brahmāṃḍānyapyasaṃkhyāni teṣāmāvaraṇāni ca // ŚivP_7.2,2.41cd/
vartamānānyatītāni bhaviṣyantyapi kṛtsnaśaḥ // ŚivP_7.2,2.42ab/
diśaśca vidiśaścaiva kālabhedāḥ kalādayaḥ // ŚivP_7.2,2.42cd/
yacca kiṃcijjagatyasmin dṛśyate śrūyate 'pi vā // ŚivP_7.2,2.43ab/
tatsarvaṃ śaṃkarasyājñā balena samadhiṣṭhitam // ŚivP_7.2,2.43cd/
ājñābalāttasya dharā sthiteha dharādharā vāridharāḥ samudrāḥ // ŚivP_7.2,2.44ab/
jyotirgaṇāḥ śakramukhāśca devāḥ sthiraṃ ciraṃ vā cidacidyadasti // ŚivP_7.2,2.44cd/

upamanyuruvāca

atyāścaryamidaṃ kṛṣṇa śaṃbhoramitakarmaṇaḥ // ŚivP_7.2,2.45ab/

ājñākṛtaṃ śṛṇuṣvaitacchrutaṃ śrutimukhe mayā // ŚivP_7.2,2.45cd/

purā kila surāḥ seṃdrā vivadaṃtaḥ parasparam // ŚivP_7.2,2.46ab/

asurānsamare jitvā jetāhamahamityuta // ŚivP_7.2,2.46cd/

tadā maheśvarasteṣāṃ madhyato varaveṣadhṛk // ŚivP_7.2,2.47ab/

svalakṣaṇairvihīnāṃgaḥ svayaṃ yakṣa ivābhavat // ŚivP_7.2,2.47cd/

sa tānāha surānekaṃ tṛṇamādāya bhūtale // ŚivP_7.2,2.48ab/

ya etadvikṛtaṃ kartuṃ kṣamate sa tu daityajit // ŚivP_7.2,2.48cd/

yakṣasya vacanaṃ śrutvā vajrapāṇiḥ śacīpatiḥ // ŚivP_7.2,2.49ab/

kiṃcitkruddho vihasyainaṃ tṛṇamādātumudyataḥ // ŚivP_7.2,2.49cd/

na tattṛṇamupadātuṃ manasāpi ca śakyate // ŚivP_7.2,2.50ab/

yathā tathāpi tacchettuṃ vajraṃ vajradharo 'sṛjat // ŚivP_7.2,2.50cd/

tadvajraṃ nijavajreṇa saṃsṛṣṭamiva sarvataḥ // ŚivP_7.2,2.51ab/

tṛṇenābhihataṃ tena tiryagagraṃ papāta ha // ŚivP_7.2,2.51cd/

tataścānye susaṃrabdhā lokapālā mahābalāḥ // ŚivP_7.2,2.52ab/

sasṛjustṛṇamuddiśya svāyudhāni sahasraśaḥ // ŚivP_7.2,2.52cd/

prajajjvāla mahāvahniḥ pracaṃḍaḥ pavano vavau // ŚivP_7.2,2.53ab/

pravṛddho 'pāṃpatiryadvatpralaye samupasthite // ŚivP_7.2,2.53cd/

evaṃ devaissamārabdhaṃ tṛṇamuddiśya yatnataḥ // ŚivP_7.2,2.54ab/

vyarthamāsīdaho kṛṣṇa yakṣasyātmabalena vai // ŚivP_7.2,2.54cd/

tadāha yakṣaṃ deveṃdraḥ ko bhavānityamarṣitaḥ // ŚivP_7.2,2.55ab/

tatassa paśyatāmeva teṣāmaṃtaradhādatha // ŚivP_7.2,2.55cd/

tadaṃtare haimavatī devī divyavibhūṣaṇā // ŚivP_7.2,2.56ab/

āvirāsīnnabhoraṃge śobhamānā śucismitā // ŚivP_7.2,2.56cd/

tāṃ dṛṣṭvā vismayāviṣṭā devāḥ śakrapurogamāḥ // ŚivP_7.2,2.57ab/

546b

praṇamya yakṣaṃ papracchuḥ ko 'sau yakṣo vilakṣaṇaḥ // ŚivP_7.2,2.57cd/
sā 'bravītsasmitaṃ devī sa yuṣmākamagocaraḥ // ŚivP_7.2,2.58ab/
tenedaṃ bhramyate cakraṃ saṃsārākhyaṃ carācaram // ŚivP_7.2,2.58cd/
tenādau kriyate viśvaṃ tena saṃhriyate punaḥ // ŚivP_7.2,2.59ab/
na tanniyantā kaścitsyāttena sarvaṃ niyamyate // ŚivP_7.2,2.59cd/
ityuktvā sā mahādevī tatraivāṃtaradhatta vai // ŚivP_7.2,2.60ab/
devāśca vismitāḥ sarve tāṃ praṇamya divaṃ yayuḥ // ŚivP_7.2,2.60cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe dvitīyo 'dhyāyaḥ

Chapter 3 upamanyuruvāca

śṛṇu kṛṣṇa maheśasya śivasya paramātmanaḥ // ŚivP_7.2,3.1ab/

mūrtyātmabhistataṃ kṛtsnaṃ jagadetaccarācaram // ŚivP_7.2,3.1cd/

sa śivassarvamevedaṃ svakīyābhiśca mūrtibhiḥ // ŚivP_7.2,3.2ab/

adhitiṣṭhatyameyātmā hyetatsarvamanusmṛtam // ŚivP_7.2,3.2cd/

brahmā viṣṇustathā rudro maheśānassadāśivaḥ // ŚivP_7.2,3.3ab/

mūrtayastasya vijñeyā yābhirviśvamidaṃ tatam // ŚivP_7.2,3.3cd/

athānyāścāpi tanavaḥ pañca brahmasamāhvayāḥ // ŚivP_7.2,3.4ab/

tanūbhistābhirāvyāptamiha kiṃcinna vidyate // ŚivP_7.2,3.4cd/

īśānaḥ puruṣo 'ghoro vāmaḥ sadyastathaiva ca // ŚivP_7.2,3.5ab/

brahmāṇyetāni devasya mūrtayaḥ pañca viśrutāḥ // ŚivP_7.2,3.5cd/

īśānākhyā tu yā tasya mūrtirādyā garīyasī // ŚivP_7.2,3.6ab/

bhoktāraṃ prakṛteḥ sākṣātkṣetrajñamadhitiṣṭhati // ŚivP_7.2,3.6cd/

sthāṇostatpuruṣākhyā yā mūrtirmūrtimataḥ prabhoḥ // ŚivP_7.2,3.7ab/

guṇāśrayātmakaṃ bhogyamavyaktamadhitiṣṭhati // ŚivP_7.2,3.7cd/

dharmādyaṣṭāṃgasaṃyuktaṃ buddhitattvaṃ pinākinaḥ // ŚivP_7.2,3.8ab/

adhitiṣṭhatyaghorākhyā mūrtiratyaṃtapūjitā // ŚivP_7.2,3.8cd/

vāmadevāhvayāṃ mūrtiṃ mahādevasya vedhasaḥ // ŚivP_7.2,3.9ab/

ahaṃkṛteradhiṣṭhātrīmāhurāgamavedinaḥ // ŚivP_7.2,3.9cd/

sadyo jātāhvayāṃ mūrtiṃ śambhoramitavarcasaḥ // ŚivP_7.2,3.10ab/

mānasaḥ samadhiṣṭhātrīṃ matimaṃtaḥ pracakṣate // ŚivP_7.2,3.10cd/

śrotrasya vācaḥ śabdasya vibhorvyomnastathaiva ca // ŚivP_7.2,3.11ab/

īśvarīmīśvarasyemāmīśākhyāṃ hi vidurbudhāḥ // ŚivP_7.2,3.11cd/

tvakpāṇisparśavāyūnāmīśvarīṃ mūrtimaiśvarīm // ŚivP_7.2,3.12ab/

puruṣākhyaṃ vidussarve purāṇārthaviśāradāḥ // ŚivP_7.2,3.12cd/

cakṣuṣaścaraṇasyāpi rūpasyāgnestathaiva ca // ŚivP_7.2,3.13ab/

aghorākhyāmadhiṣṭhātrīṃ mūrtimāhurmanīṣiṇaḥ // ŚivP_7.2,3.13cd/

ramanāyāśca pāyośca rasasyāpāṃ tathaiva ca // ŚivP_7.2,3.14ab/

īśvarīṃ vāmadevākhyāṃ mūrtiṃ tanniratāṃ viduḥ // ŚivP_7.2,3.14cd/

ghrāṇasya caivopasthasya gaṃdhasya ca bhuvastathā // ŚivP_7.2,3.15ab/

sadyo jātāhvayāṃ mūrtimīśvarīṃ saṃpracakṣate // ŚivP_7.2,3.15cd/

mūrtayaḥ pañca devasya vaṃdanīyāḥ prayatnataḥ // ŚivP_7.2,3.16ab/

śreyorthibhirnarairnityaṃ śreyasāmekahetavaḥ // ŚivP_7.2,3.16cd/

tasya devādidevasya mūrtyaṣṭakamayaṃ jagat // ŚivP_7.2,3.17ab/

tasminvyāpya sthitaṃ viśvaṃ sūtre maṇigaṇā iva // ŚivP_7.2,3.17cd/

śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ 1 // ŚivP_7.2,3.18ab/

1 aluksamāsa ārṣaḥ

547a

īśānaśca mahādevo mūrtayaścāṣṭa viśrutāḥ // ŚivP_7.2,3.18cd/
bhūmyaṃbhognimarudvyomakṣetrajñārkaniśākarāḥ // ŚivP_7.2,3.19ab/
adhiṣṭhitā maheśasya śarvādyairaṣṭamūrtibhiḥ // ŚivP_7.2,3.19cd/
carācarātmakaṃ viśvaṃ dhatte viśvaṃbharātmikā // ŚivP_7.2,3.20ab/
śārvīrśivāhvayā mūrtiriti śāstrasya niścayaḥ // ŚivP_7.2,3.20cd/
saṃjīvanaṃ samastasya jagatassalilātmikā // ŚivP_7.2,3.21ab/
bhāvīti gīyate mūrtibhavasya paramātmanaḥ // ŚivP_7.2,3.21cd/
bahiraṃtargatā viśvaṃ vyāpya tejomayī śubhā // ŚivP_7.2,3.22ab/
raudrī rudrāvyayā mūrtirāsthitā ghorarūpiṇī // ŚivP_7.2,3.22cd/
spaṃdayatyanilātmadaṃ bibharti spaṃdate svayam // ŚivP_7.2,3.23ab/
augrīti kathyate sadbhirmūrtirugrasya vedhasaḥ // ŚivP_7.2,3.23cd/
sarvāvakāśadā sarvavyāpikā gaganātmikā // ŚivP_7.2,3.24ab/
mūrtirbhīmasya bhīmākhyā bhūtavṛṃdasya bhedikā // ŚivP_7.2,3.24cd/
sarvātmanāmadhiṣṭhātrī sarvakṣetranivāsinī // ŚivP_7.2,3.25ab/
mūrtiḥ paśupaterjñeyā paśupāśanikṛṃtanī // ŚivP_7.2,3.25cd/
dīpayaṃtī jagatsarvaṃ divākarasamāhvayā // ŚivP_7.2,3.26ab/
īśānākhyamaheśasya mūrtirdivi visarpati // ŚivP_7.2,3.26cd/
āpyāyayati yo viśvamamṛtāṃśurniśākaraḥ // ŚivP_7.2,3.27ab/
mahādevasya sā mūrtirmahādevasamāhvayā // ŚivP_7.2,3.27cd/
ātmā tasyāṣṭamī mūrtiḥ śivasya paramātmanaḥ // ŚivP_7.2,3.28ab/
vyāpiketaramūrtīnāṃ viśvaṃ tasmācchivātmakam // ŚivP_7.2,3.28cd/
vṛkṣasya mūlasekena śākhāḥ puṣyaṃti vai yathā // ŚivP_7.2,3.29ab/
śivasya pūjayā tadvatpuṣyatyasya vapurjagat // ŚivP_7.2,3.29cd/
sarvābhayapradānaṃ ca sarvānugrahaṇaṃ tathā // ŚivP_7.2,3.30ab/
sarvopakārakaraṇaṃ śivasyārādhanaṃ viduḥ // ŚivP_7.2,3.30cd/
yatheha putrapautrādeḥ prītyā prīto bhavetpitā // ŚivP_7.2,3.31ab/
tathā sarvasya saṃprītyā prīto bhavati śaṃkaraḥ // ŚivP_7.2,3.31cd/
dehino yasya kasyāpi kriyate yadi nigrahaḥ // ŚivP_7.2,3.32ab/
aniṣṭamaṣṭamūrtestatkṛtameva na saṃśayaḥ // ŚivP_7.2,3.32cd/
aṣṭamūrtyātmanā viśvamadhiṣṭhāya sthitaṃ śivam // ŚivP_7.2,3.33ab/
bhajasva sarvabhāvena rudraḥ paramakāraṇam // ŚivP_7.2,3.33cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe tṛtīyo 'dhyāyaḥ

Chapter 4 kṛṣṇa uvāca

bhagavanparameśasya śarvasyāmitatejasaḥ // ŚivP_7.2,4.1ab/

mūrtibhirviśvamevedaṃ yathā vyāptaṃ tathā śrutam // ŚivP_7.2,4.1cd/

athaitajjñātumicchāmi yāthātmyaṃ pameśayoḥ // ŚivP_7.2,4.2ab/

strīpuṃbhāvātmakaṃ cedaṃ tābhyāṃ kathamadhiṣṭhitam // ŚivP_7.2,4.2cd/

upamanyuruvāca

śrīmadvibhūtiṃ śivayoryāthātmyaṃ ca samāsataḥ // ŚivP_7.2,4.3ab/

vakṣye tadvistarādvaktuṃ bhavenāpi na śakyate // ŚivP_7.2,4.3cd/

śaktiḥ sākṣānmahādevī mahādevaśca śaktimān // ŚivP_7.2,4.4ab/

tayorvibhūtileśo vai sarvametaccarācaram // ŚivP_7.2,4.4cd/

vastu kiṃcidacidrūpaṃ kiṃcidvastu cidātmakam // ŚivP_7.2,4.5ab/

547b

dvayaṃ śuddhamaśuddhaṃ ca paraṃ cāparameva ca // ŚivP_7.2,4.5cd/
yatsaṃsarati ciccakramaciccakrasamanvitam // ŚivP_7.2,4.6ab/
tadevāśuddhamaparamitaraṃ tu paraṃ śubham // ŚivP_7.2,4.6cd/
aparaṃ ca paraṃ caiva dvayaṃ cidacidātmakam // ŚivP_7.2,4.7ab/
śivasya ca śivāyāśca svāmyaṃ caitatsvabhāvataḥ // ŚivP_7.2,4.7cd/
śivayorvai vaśe viśvaṃ na viśvasya vaśe śivau // ŚivP_7.2,4.8ab/
īśitavyamidaṃ yasmāttasmādviśveśvarau śivau // ŚivP_7.2,4.8cd/
yathā śivastathā devī yathā devī tathā śivaḥ // ŚivP_7.2,4.9ab/
nānayoraṃtaraṃ vidyāccaṃdracandrikayoriva // ŚivP_7.2,4.9cd/
caṃdro na khalu bhātyeṣa yathā caṃdrikayā vinā // ŚivP_7.2,4.10ab/
na bhāti vidyamāno 'pi tathā śaktyā vinā śivaḥ // ŚivP_7.2,4.10cd/
prabhayā hi vināyadvadbhānureṣa na vidyate // ŚivP_7.2,4.11ab/
prabhā ca bhānunā tena sutarāṃ tadupāśrayā // ŚivP_7.2,4.11cd/
evaṃ parasparāpekṣā śaktiśaktimatoḥ sthitā // ŚivP_7.2,4.12ab/
na śivena vinā śaktirna śaktyā ca vinā śivaḥ // ŚivP_7.2,4.12cd/
śaktauyayā śivo nityaṃ bhaktau muktau ca dehinām // ŚivP_7.2,4.13ab/
ādyā saikā parā śaktiścinmayī śivasaṃśrayā // ŚivP_7.2,4.13cd/
yāmāhurakhileśasya taistairanuguṇairguṇaiḥ // ŚivP_7.2,4.14ab/
samānadharmiṇīmeva śivasya paramātmanaḥ // ŚivP_7.2,4.14cd/
saikā parā ca cidrūpā śaktiḥ prasavadharmiṇī // ŚivP_7.2,4.15ab/
vibhajya bahudhā viśvaṃ vidadhāti śivecchayā // ŚivP_7.2,4.15cd/
sā mūlaprakṛtirmāyā triguṇā ca tridhā smṛtā // ŚivP_7.2,4.16ab/
śivayā ca viparyastaṃ yayā tatamidaṃ jagat // ŚivP_7.2,4.16cd/
ekadhā ca dvidhā caiva tathā śatasahasradhā // ŚivP_7.2,4.17ab/
śaktayaḥ khalu bhidyaṃte bahudhā vyavahārataḥ // ŚivP_7.2,4.17cd/
śivecchayā parāśaktiḥ śivatattvaikatāṃ gatā // ŚivP_7.2,4.18ab/
tataḥ parisphuratyādau sarge tailaṃ tilādiva // ŚivP_7.2,4.18cd/
tataḥ kriyākhyayā śaktyā śaktau śaktimadutthayā // ŚivP_7.2,4.19ab/
tasyāṃ vikṣobhyamāṇāyāmādau nādaḥ samudbabhau // ŚivP_7.2,4.19cd/
nādādviniḥsṛto biṃdurbiṃdodevassadāśivaḥ // ŚivP_7.2,4.20ab/
tasmānmaheśvaro jātaḥ śuddhavidyā maheśvarāt // ŚivP_7.2,4.20cd/
sā vācāmīśvarī śaktirvāgīśākhyā hi śūlinaḥ // ŚivP_7.2,4.21ab/
yā sā varṇasvarūpeṇa mātṛkepi vijṛmbhate // ŚivP_7.2,4.21cd/
athānaṃtasamāveśānmāyā kālamavāsṛjat // ŚivP_7.2,4.22ab/
niyatiñca kalāṃ vidyāṃ kalātorāgapūruṣau // ŚivP_7.2,4.22cd/
māyātaḥ punarevābhūdavyaktaṃ triguṇātmakam // ŚivP_7.2,4.23ab/
triguṇācca tato vyaktādvibhaktāḥ syustrayo guṇāḥ // ŚivP_7.2,4.23cd/
sattvaṃ rajastamaśceti yairvyāptamakhilaṃ jagat // ŚivP_7.2,4.24ab/
guṇebhyaḥ kṣobhyamāṇebhyo guṇeśākhyāstrimūrtayaḥ // ŚivP_7.2,4.24cd/
abhavanmahadādīni tattvāni ca yathākramam // ŚivP_7.2,4.25ab/
tebhyassyuraṇḍapiṇḍāni tvasaṃkhyāni śivājñayā // ŚivP_7.2,4.25cd/

548a

adhiṣṭhitānyanantādyairvidyeśaiścakravartibhiḥ // ŚivP_7.2,4.25cd/
śarīrāṃtarabhedena śakterbhedāḥ prakīrtitāḥ // ŚivP_7.2,4.26ab/
nānārūpāstu vijñeyāḥ sthūlasūkṣmavibhedataḥ // ŚivP_7.2,4.26cd/
rudrasya raudrī sā śaktirviṣṇaurvai vaiṣṇavī matā // ŚivP_7.2,4.27ab/
brahmāṇī brahmaṇaḥ proktā cendrasyaiṃdrīti kathyate // ŚivP_7.2,4.27cd/
kimatra bahunoktena yadviśvamiti kīrtitam // ŚivP_7.2,4.28ab/
śakyātmanaiva tadvyāptaṃ yathā dehe 'ṃtarātmanā // ŚivP_7.2,4.28cd/
tasmācchaktimayaṃ sarvaṃ jagatsthāvarajaṃgamam // ŚivP_7.2,4.29ab/
kalā yā paramā śaktiḥ kathitā paramātmanaḥ // ŚivP_7.2,4.29cd/
evameṣā parā śaktirīśvarecchānuyāyinī // ŚivP_7.2,4.30ab/
sthiraṃ caraṃ ca yadviśvaṃ sṛjatīti viniścayaḥ // ŚivP_7.2,4.30cd/
jñānakriyā cikīrṣābhistisṛbhissvātmaśaktibhiḥ // ŚivP_7.2,4.31ab/
śaktimānīśvaraḥ śaśvadviśvaṃ vyāpyādhitiṣṭhati // ŚivP_7.2,4.31cd/
idamitthamidaṃ netthaṃ bhavedityevamātmikā // ŚivP_7.2,4.32ab/
icchāśaktirmaheśasya nityā kāryaniyāmikā // ŚivP_7.2,4.32cd/
jñānaśaktistu tatkāryaṃ karaṇaṃ kāraṇaṃ tathā // ŚivP_7.2,4.33ab/
prayojanaṃ ca tattvena buddhirūpādhyavasyati // ŚivP_7.2,4.33cd/
yathepsitaṃ kriyāśaktiryathādhyavasitaṃ jagat // ŚivP_7.2,4.34ab/
kalpayatyakhilaṃ kāryaṃ kṣaṇātsaṃkalparūpiṇī // ŚivP_7.2,4.34cd/
yathā śaktitrayotthānaṃ śaktiprasavadharmiṇī // ŚivP_7.2,4.35ab/
śaktyā paramayā nunnā prasūte sakalaṃ jagat // ŚivP_7.2,4.35cd/
evaṃ śaktisamāyogācchaktimānucyate śivaḥ // ŚivP_7.2,4.36ab/
śaktiśaktimadutthaṃ tu śāktaṃ śaivamidaṃ jagat // ŚivP_7.2,4.36cd/
yathā na jāyate putraḥ pitaraṃ mātaraṃ vinā // ŚivP_7.2,4.37ab/
tathā bhavaṃ bhavānīṃ ca vinā naitaccarācaram // ŚivP_7.2,4.37cd/
strīpuṃsaprabhavaṃ viśvaṃ strīpuṃsātmakameva ca // ŚivP_7.2,4.37ef/
strīpuṃsayorvibhūtiśca strīpuṃsābhyāmadhiṣṭhitam // ŚivP_7.2,4.38ab/
paramātmā śivaḥ proktaśśivā sā ca prakīrtitā // ŚivP_7.2,4.38cd/
śivassadāśivaḥ proktaḥ śivā sā ca manonmanī // ŚivP_7.2,4.39ab/
śivo maheśvaro jñeyaḥ śivā māyeti kathyate // ŚivP_7.2,4.39cd/
puruṣaḥ parameśānaḥ prakṛtiḥ parameśvarī // ŚivP_7.2,4.40ab/
rudro maheśvarassākṣādrudrāṇī rudravallabhā // ŚivP_7.2,4.40cd/
viṣṇurviśveśvaro devo lakṣmīrviśveśvarapriyā // ŚivP_7.2,4.41ab/
brahmā śivo yadā sraṣṭā brahmāṇī brahmaṇaḥ priyā // ŚivP_7.2,4.41cd/
bhāskaro bhagavāñchaṃbhuḥ prabhā bhagavatī śivā // ŚivP_7.2,4.42ab/
maheṃdro manmathārātiḥ śacī śailendrakanyakā // ŚivP_7.2,4.42cd/
jātavedā mahādevaḥ svāhā śarvārdhadehinī // ŚivP_7.2,4.43ab/
yamastriyaṃbako devastatpriyā girikanyakā // ŚivP_7.2,4.43cd/
nirṛtirbhagavānīśo nairṛtī naganaṃdanī // ŚivP_7.2,4.44ab/
varuṇo bhagavānrudro vāruṇī bhūdharātmajā // ŚivP_7.2,4.44cd/
bāleṃduśekharo vāyuḥ śivā śivamanoharā // ŚivP_7.2,4.45ab/
yakṣo yajñaśirohartā ṛddhirhimagirīndrajā // ŚivP_7.2,4.45cd/

548b

caṃdrārdhaśekharaścaṃdro rohiṇī rudravallabhā // ŚivP_7.2,4.46ab/
īśānaḥ parameśānastadāryā parameśvarī // ŚivP_7.2,4.46cd/
anaṃtavalayo 'naṃto hyanaṃtānaṃtavallabhā // ŚivP_7.2,4.47ab/
kālāgnirudraḥ kālāriḥ kālī kālāṃtakapriyā // ŚivP_7.2,4.47cd/
puruṣākhyo manuśśaṃbhuḥ śatarūpā śivapriyā // ŚivP_7.2,4.48ab/
dakṣassākṣānmahādevaḥ prasūtiḥ parameśvarī // ŚivP_7.2,4.48cd/
rucirbhavo bhavānī ca budhairākūtirucyate // ŚivP_7.2,4.49ab/
bhṛgurbhagākṣihā devaḥ khyātistrinayanapriyā // ŚivP_7.2,4.49cd/
marīcibhagavānrudraḥ saṃbhūtiśśarvavallabhā // ŚivP_7.2,4.50ab/
gaṃgādharo 'ṃgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā // ŚivP_7.2,4.50cd/
pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāṃtā pinākinaḥ // ŚivP_7.2,4.51ab/
pulahastripuradhvaṃsī tatpriyā tu śivapriyā // ŚivP_7.2,4.51cd/
kratudhvaṃsī kratuḥ proktaḥ saṃnatirdayitā vibhoḥ // ŚivP_7.2,4.52ab/
trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ // ŚivP_7.2,4.52cd/
kaśyapaḥ kālahā devo devamātā maheśvarī // ŚivP_7.2,4.53ab/
vasiṣṭho manmathārātirdevī sākṣādaruṃdhatī // ŚivP_7.2,4.53cd/
śaṃkaraḥ puruṣāssarve striyassarvā maheśvarī // ŚivP_7.2,4.54ab/
sarve strīpuruṣāstasmāttayoreva vibhūtayaḥ // ŚivP_7.2,4.54cd/
viṣayī bhagavānīśo viṣayaḥ parameśvarī // ŚivP_7.2,4.55ab/
śrāvyaṃ sarvamumārūpaṃ śrotā śūlavarāyudhaḥ // ŚivP_7.2,4.55cd/
praṣṭavyaṃ vastujātaṃ tu dhatte śaṃkaravallabhā // ŚivP_7.2,4.56ab/
praṣṭā sa eva viśvātmā bālacandrāvataṃsakaḥ // ŚivP_7.2,4.56cd/
draṣṭavyaṃ vasturūpaṃ tu bibharti vaktavallabhā // ŚivP_7.2,4.57ab/
draṣṭā viśveśvaro devaḥ śaśikhaṃḍaśikhāmaṇiḥ // ŚivP_7.2,4.57cd/
rasajātaṃ mahādevī devo rasayitā śivaḥ // ŚivP_7.2,4.58ab/
preyajātaṃ ca girijā preyāṃścaiva garāśanaḥ // ŚivP_7.2,4.58cd/
maṃtavyavastutāṃ dhatte sadā devī maheśvarī // ŚivP_7.2,4.59ab/
maṃtā sa eva viśvātmā mahādevo maheśvaraḥ // ŚivP_7.2,4.59cd/
boddhavyavasturūpaṃ tu bibharti bhavavallabhā // ŚivP_7.2,4.60ab/
devassa eva bhagavānboddhā mugdhenduśekharaḥ // ŚivP_7.2,4.60cd/
prāṇaḥ pinākī sarveṣāṃ prāṇināṃ bhagavānprabhuḥ // ŚivP_7.2,4.61ab/
prāṇasthitistu sarveṣāmaṃbikā cāṃburūpiṇī // ŚivP_7.2,4.61cd/
bibharti kṣetratāṃ devī tripurāṃtakavallabhā // ŚivP_7.2,4.62ab/
kṣetrajñatvaṃ tadā dhatte bhagavānaṃtakāṃtakaḥ // ŚivP_7.2,4.62cd/
ahaḥ śūlāyudho devaḥ śūlapāṇipriyā niśā // ŚivP_7.2,4.63ab/
ākāśaḥ śaṃkaro devaḥ pṛthivī śaṃkarapriyā // ŚivP_7.2,4.63cd/
samudro bhagavānīśo velā śailendrakanyakā // ŚivP_7.2,4.64ab/
vṛkṣo vṛṣadhvajo devo latā viśveśvarapriyā // ŚivP_7.2,4.64cd/
puṃlliṃgamakhilaṃ dhatte bhagavānpuraśāsanaḥ // ŚivP_7.2,4.65ab/
striliṃgaṃ cākhilaṃ dhatte devī devamanoramā // ŚivP_7.2,4.65cd/
śabdajālamaśeṣaṃ tu dhatte sarvasya vallabhā // ŚivP_7.2,4.66ab/
arthasvarūpamakhilaṃ dhatte mugdhenduśekharaḥ // ŚivP_7.2,4.66cd/
yasya yasya padārthasya yā yā śaktirudāhṛtā // ŚivP_7.2,4.67ab/
sā sā viśveśvarī devī sa sa sarvo maheśvaraḥ // ŚivP_7.2,4.67cd/

549a

yatparaṃ yatpavitraṃ ca yatpuṇyaṃ yacca maṃgalam // ŚivP_7.2,4.68ab/
tattadāha mahābhāgāstayostejovijṛṃbhitam // ŚivP_7.2,4.68cd/
yathā dīpasya dīptasya śikhā dīpayate gṛham // ŚivP_7.2,4.69ab/
tathā tejastayoretadvyāpya dīpayate jagat // ŚivP_7.2,4.69cd/
tṛṇādiśivamūrtyaṃtaṃ viśvakhyātiśayakramaḥ // ŚivP_7.2,4.70ab/
sannikarṣakramavaśāttayoriti parā śrutiḥ // ŚivP_7.2,4.70cd/
sarvākārātmakāvetau sarvaśreyovidhāyinau // ŚivP_7.2,4.71ab/
pūjanīyau namaskāryau ciṃtanīyau ca sarvadā // ŚivP_7.2,4.71cd/
yathāprajñamidaṃ kṛṣṇa yāthātmyaṃ parameśayoḥ // ŚivP_7.2,4.72ab/
kathitaṃ hi mayā te 'dya na tu tāvadiyattayā // ŚivP_7.2,4.72cd/
tatkathaṃ śakyate vaktuṃ yāthātmyaṃ parameśayoḥ // ŚivP_7.2,4.73ab/
mahatāmapi sarveṣāṃ manaso 'pi bahirgatam // ŚivP_7.2,4.73cd/
aṃtargatamananyānāmīśvarārpitacetasām // ŚivP_7.2,4.74ab/
anyeṣāṃ buddhyanārūḍhamārūḍhaṃ ca yathaiva tat // ŚivP_7.2,4.74cd/
yeyamuktā vibhūtirvai prākṛtī sā parā matā // ŚivP_7.2,4.75ab/
aprākṛtāṃ parāmanyāṃ guhyāṃ guhyavido viduḥ // ŚivP_7.2,4.75cd/
yato vāco nivartaṃte manasā cendriyaissaha // ŚivP_7.2,4.76ab/
aprākṛtī parā caiṣā vibhūtiḥ pārameśvarī // ŚivP_7.2,4.76cd/
saiveha paramaṃ dhāma saiveha paramā gatiḥ // ŚivP_7.2,4.77ab/
saiveha paramā kāṣṭhā vibhūtiḥ parameṣṭhinaḥ // ŚivP_7.2,4.77cd/
tāṃ prāptuṃ prayataṃte 'tra jitaśvāsā jiteṃdriyāḥ // ŚivP_7.2,4.78ab/
garbhakārā gṛhadvāraṃ niśchidraṃ ghaṭituṃ yathā // ŚivP_7.2,4.78cd/
saṃsārāśīviṣālīḍhamṛtasaṃjīvanauṣadham // ŚivP_7.2,4.79ab/
vibhūtiṃ śivayorvidvānna bibheti kutaścana // ŚivP_7.2,4.79cd/
yaḥ parāmaparāṃ caiva vibhūtiṃ vetti tattvataḥ // ŚivP_7.2,4.80ab/
so 'paro bhūtimullaṃghya parāṃ bhūtiṃ samaśnute // ŚivP_7.2,4.80cd/
etatte kathitaṃ kṛṣṇa yāthātmyaṃ paramātmanoḥ // ŚivP_7.2,4.81ab/
rahasyamapi yogyo 'si bhargabhakto bhavāniti // ŚivP_7.2,4.81cd/
nāśiṣyebhyo 'pyaśaivebhyo nābhaktebhyaḥ kadācana // ŚivP_7.2,4.82ab/
vyāharedīśayorbhūtimiti vedānuśāsanam // ŚivP_7.2,4.82cd/
tasmāttvamatikalyāṇaparebhyaḥ kathayenna hi // ŚivP_7.2,4.83ab/
tvādṛśebhyo 'nurūpebhyaḥ kathayaitanna cānyathā // ŚivP_7.2,4.83cd/
vibhūtimetāṃ śivayoryogyebhyo yaḥ pradāpayet // ŚivP_7.2,4.84ab/
saṃsārasāgarānmuktaḥ śivasāyujyamāpnuyāt // ŚivP_7.2,4.84cd/
kīrtanādasya naśyaṃti mahāntyaḥ pāpakoṭayaḥ // ŚivP_7.2,4.85ab/
triścaturdhāsamabhyastairvinaśyaṃti tato 'dhikāḥ // ŚivP_7.2,4.85cd/
naśyaṃtyaniṣṭaripavo vardhante suhṛdastathā // ŚivP_7.2,4.86ab/
vidyā ca vardhate śaivī matissatye pravartate // ŚivP_7.2,4.86cd/
bhaktiḥ parāḥ śive sāmbe sānuge saparicchide // ŚivP_7.2,4.87ab/
yadyadiṣṭatamaṃ cānyattattadāpnotyasaṃśayam // ŚivP_7.2,4.87cd/
antaḥśuciḥ śive bhakto visrabdhaḥ kīrtayedyadi // ŚivP_7.2,4.88ab/
prabalaiḥ karmabhiḥ pūrvaiḥ phalaṃ cetpratibadhyate // ŚivP_7.2,4.88cd/
punaḥ punaḥ samabhyasyettasya nāstīha durllabham // ŚivP_7.2,4.88ef/

549b

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe gaurīśaṃkaravibhūtiyogo nāma caturtho 'dhyāyaḥ

Chapter 5 upamanyuruvāca

vigrahaṃ devadevasya viśvametaccarācaram // ŚivP_7.2,5.1ab/

tadevaṃ na vijānaṃti paśavaḥ pāśagauravāt // ŚivP_7.2,5.1cd/

tamekameva bahudhā vadaṃti yadunaṃdana // ŚivP_7.2,5.2ab/

ajānantaḥ paraṃ bhāvamavikalpaṃ maharṣayaḥ // ŚivP_7.2,5.2cd/

aparaṃ brahmarūpaṃ ca paraṃ brahmātmakaṃ tathā // ŚivP_7.2,5.3ab/

kecidāhurmahādevamanādinidhanaṃ param // ŚivP_7.2,5.3cd/

bhūteṃdriyāṃtaḥkaraṇapradhānaviṣayātmakam // ŚivP_7.2,5.4ab/

aparaṃ brahma nirdiṣṭaṃ paraṃ brahma cidātmakam // ŚivP_7.2,5.4cd/

bṛhattvādbṛhaṇatvādvā brahma cetyabhidhīyate // ŚivP_7.2,5.5ab/

ubhe te brahmaṇo rūpe brahmaṇo 'dhipateḥ prabhoḥ // ŚivP_7.2,5.5cd/

vidyā 'vidyāsvarūpīti kaiścidīśo nigadyate // ŚivP_7.2,5.5ef/

vidyāṃ tu cetanāṃ prāhustathāvidyāmacetanām // ŚivP_7.2,5.6ab/

vidyā 'vidyātmakaṃ caiva viśvaṃ viśvagurorvibhoḥ // ŚivP_7.2,5.6cd/

rūpameva na saṃdeho viśvaṃ tasya vaśe yataḥ // ŚivP_7.2,5.7ab/

bhrāṃtirvidyā parā ceti śārvaṃ rūpaṃ paraṃ viduḥ // ŚivP_7.2,5.7cd/

ayathābuddhirartheṣu bahudhā bhrāṃtirucyate // ŚivP_7.2,5.8ab/

yathārthākārasaṃvittirvidyeti parikīrtyate // ŚivP_7.2,5.8cd/

vikalparahitaṃ tattvaṃ paramityabhidhīyate // ŚivP_7.2,5.9ab/

vaiparītyādasacchabdaḥ kathyate vedavādibhiḥ // ŚivP_7.2,5.9cd/

tayoḥ patitvāttu śivaḥ sadasatpatirucyate // ŚivP_7.2,5.10ab/

kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ pare // ŚivP_7.2,5.10cd/

kṣarassarvāṇi bhūtāni kūṭastho 'kṣara ucyate // ŚivP_7.2,5.11ab/

ubhe te parameśasya rūpe tasya vaśe yataḥ // ŚivP_7.2,5.11cd/

tayoḥ paraḥ śivaḥ śāṃtaḥ kṣarākṣarāparassmṛtaḥ // ŚivP_7.2,5.12ab/

samaṣṭivyaṣṭhirūpaṃ ca samaṣṭivyaṣṭikāraṇam // ŚivP_7.2,5.12cd/

vadaṃti munayaḥ kecicchivaṃ paramakāraṇam // ŚivP_7.2,5.13ab/

samaṣṭimāhuravyaktaṃ vyaṣṭiṃ vyaktaṃ tathaiva ca // ŚivP_7.2,5.13cd/

te rūpe parameśasya tadicchāyāḥ pravartanāt // ŚivP_7.2,5.14ab/

tayoḥ kāraṇabhāvena śivaṃ paramakāraṇam // ŚivP_7.2,5.14cd/

kāraṇārthavidaḥ prāhuḥ samaṣṭivyaṣṭikāraṇam // ŚivP_7.2,5.15ab/

jātivyaktisvarūpīti kathyate kaiścidīśvaraḥ // ŚivP_7.2,5.15cd/

yā piṃḍepyanuvarteta sā jātiriti kathyate // ŚivP_7.2,5.16ab/

vyaktirvyāvṛttirūpaṃ taṃ piṇḍajāteḥ samāśrayam // ŚivP_7.2,5.16cd/

jātayo vyaktayaścaiva tadājñāparipālitāḥ // ŚivP_7.2,5.17ab/

yatastato mahādevo jātivyaktivapuḥ smṛtaḥ // ŚivP_7.2,5.17cd/

pradhānapuruṣavyaktakālātmā kathyate śivaḥ // ŚivP_7.2,5.18ab/

pradhānaṃ prakṛtiṃ prāhuḥkṣetrajñaṃ puruṣaṃ tathā // ŚivP_7.2,5.18cd/

trayoviṃśatitattvāni vyaktamāhurmanīṣiṇaḥ // ŚivP_7.2,5.19ab/

kālaḥ kāryaprapañcasya pariṇāmaikakāraṇam // ŚivP_7.2,5.19cd/

eṣāmīśo 'dhipo dhātā pravartakanivartakaḥ // ŚivP_7.2,5.20ab/

āvirbhāvatirobhāvaheturekaḥ svarāḍajaḥ // ŚivP_7.2,5.20cd/

tasmātpradhānapuruṣavyaktakālasvarūpavān // ŚivP_7.2,5.21ab/

550a

heturnetādhipasteṣāṃ dhātā coktā maheśvaraḥ // ŚivP_7.2,5.21cd/
virāḍḍhiraṇyagarbhātmā kaiścidīśo nigadyate // ŚivP_7.2,5.22ab/
hiraṇyagarbho lokānāṃ heturviśvātmako virāṭ // ŚivP_7.2,5.22cd/
aṃtaryāmī paraśceti kathyate kavibhiśśivaḥ // ŚivP_7.2,5.23ab/
prājñastaijasaviśvātmetyapare saṃpracakṣate // ŚivP_7.2,5.23cd/
turīyamapare prāhuḥ saumyameva pare viduḥ // ŚivP_7.2,5.24ab/
mātā mānaṃ ca meyaṃ ca matiṃ cāhurathāpare // ŚivP_7.2,5.24cd/
kartā kriyā ca kāryaṃ ca karaṇaṃ kāraṇaṃ pare // ŚivP_7.2,5.25ab/
jāgratsvapnasuṣuptyātmetyapare saṃpracakṣate // ŚivP_7.2,5.25cd/
turīyamapare prāhusturyātītamitītare // ŚivP_7.2,5.26ab/
tamāhurviguṇaṃ kecidguṇavantaṃ pare viduḥ // ŚivP_7.2,5.26cd/
kecitsaṃsāriṇaṃ prāhustamasaṃsāriṇaṃ pare // ŚivP_7.2,5.27ab/
svataṃtramapare prāhurasvataṃtraṃ pare viduḥ // ŚivP_7.2,5.27cd/
ghoramityapare prāhuḥ saumyameva pare viduḥ // ŚivP_7.2,5.28ab/
rāgavaṃtaṃ pare prāhurvītarāgaṃ tathā pare // ŚivP_7.2,5.28cd/
niṣkriyaṃ ca pare prāhuḥ sakriyaṃ cetare janāḥ // ŚivP_7.2,5.29ab/
niriṃdriyaṃ pare prāhuḥ seṃdriyaṃ ca tathāpare // ŚivP_7.2,5.29cd/
dhruvamityapare prāhustamadhruvāmitīrate // ŚivP_7.2,5.30ab/
arūpaṃ kecidāhurvai rūpavaṃtaṃ pare viduḥ // ŚivP_7.2,5.30cd/
adṛśyamapare prāhurdṛśyamityapare viduḥ // ŚivP_7.2,5.31ab/
vācyamityapare prāhuravācyamiti cāpare // ŚivP_7.2,5.31cd/
śabdātmakaṃ pare prāhuśśabdātītamathāpare // ŚivP_7.2,5.31ef/
keciccintāmayaṃ prāhuścintayā rahitaṃ pare // ŚivP_7.2,5.32ab/
jñānātmakaṃ pare prāhurvijñānamiti cāpare // ŚivP_7.2,5.32cd/
kecicjñeyamiti prāhurajñeyamiti kecana // ŚivP_7.2,5.33ab/
parameke tamevāhuraparaṃ ca tathā pare // ŚivP_7.2,5.33cd/
evaṃ vikalpyamānaṃ tu yāthātmyaṃ parameṣṭhinaḥ // ŚivP_7.2,5.34ab/
nādhyavasyaṃti munayo nānāpratyayakāraṇāt // ŚivP_7.2,5.34cd/
ye punassarvabhāvena prapannāḥ parameśvaram // ŚivP_7.2,5.35ab/
te hi jānaṃtyayatnena śivaṃ paramakāraṇam // ŚivP_7.2,5.35cd/

yāvatpaśurnaiva paśyatyanīśaṃ 1 purāṇaṃ bhuvanasyeśitāram // ŚivP_7.2,5.36ab/

tāvadduḥkhe vartate baddhapāśaḥ saṃsāre 'smiñcakranemikrameṇa // ŚivP_7.2,5.36cd/

yadā 2 paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim // ŚivP_7.2,5.37ab/

tadāvidvānpuṇyapāpe vidhūya niraṃjanaḥ paramamupaiti sāmyam // ŚivP_7.2,5.37cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe paśupatitvajñānayogo nāma pañcamo 'dhyāyaḥ

1 nāstīśo yasmātso 'nīśa iti bahuvrīhiḥ parantu kliṣṭakalpanāpekṣayā yāvatpaśuśceśvaraṃ na prapaśyediti pāṭhe 'rthassugamaḥ 2 yadā paśyo vīkṣate rukmeti pāṭhe tu bhagnaprakramastasmādātmanepadamārṣamityeva samādhiḥ 550b Chapter 6 upamanyuruvāca

naśivasyāṇavo baṃdhaḥ kāryo māyeya eva vā // ŚivP_7.2,6.1ab/

prākṛto vātha boddhā vā hyahaṃkārātmakastathā // ŚivP_7.2,6.1cd/

naivāsya mānaso baṃdho na caitto neṃdriyātmakaḥ // ŚivP_7.2,6.2ab/

na ca tanmātrabaṃdho 'pi bhūtabaṃdho na kaścana // ŚivP_7.2,6.2cd/

na ca kālaḥ kalā caiva na vidyā niyatistathā // ŚivP_7.2,6.3ab/

na rāgo na ca vidveṣaḥ śaṃbhoramitatejasaḥ // ŚivP_7.2,6.3cd/

na cāstyabhiniveśo 'sya kuśalā 'kuśalānyapi // ŚivP_7.2,6.4ab/

karmāṇi tadvipākaśca sukhaduḥkhe ca tatphale // ŚivP_7.2,6.4cd/

āśayairnāpi saṃbandhaḥ saṃskāraiḥ karmaṇāmapi // ŚivP_7.2,6.5ab/

bhogaiśca bhogasaṃskāraiḥ kālatritayagocaraiḥ // ŚivP_7.2,6.5cd/

na tasya kāraṇaṃ kartā nādiraṃtastathāṃtaram // ŚivP_7.2,6.6ab/

na karma karaṇaṃ vāpi nākāryaṃ kāryameva ca // ŚivP_7.2,6.6cd/

nāsya baṃdhurabaṃdhurvā niyaṃtā prerako 'pi vā // ŚivP_7.2,6.7ab/

na patirna gurustrātā nādhiko na samastathā // ŚivP_7.2,6.7cd/

na janmamaraṇe tasya na kāṃkṣitamakāṃkṣitam // ŚivP_7.2,6.8ab/

na vidhirna niṣedhaśca na muktirna ca bandhanam // ŚivP_7.2,6.8cd/

nāsti yadyadakalyāṇaṃ tattadasya kadācana // ŚivP_7.2,6.9ab/

kalyāṇaṃ sakalaṃ cāsti paramātmā śivo yataḥ // ŚivP_7.2,6.9cd/

sa śivassarvamevedamadhiṣṭhāya svaśaktibhiḥ // ŚivP_7.2,6.10ab/

apracyutassvato bhāvaḥ sthitaḥ sthāṇurataḥ smṛtaḥ // ŚivP_7.2,6.10cd/

śivenādhiṣṭhitaṃ yasmājjagatsthāvarajaṃgamam // ŚivP_7.2,6.11ab/

sarvarūpaḥ smṛtaśśarvastathā jñātvā na muhyati // ŚivP_7.2,6.11cd/

śarvo rudro namastasmai puruṣaḥ satparo mahān // ŚivP_7.2,6.12ab/

hiraṇyabāhurbhagavānhiraṇyapatirīśvaraḥ // ŚivP_7.2,6.12cd/

aṃbikāpatirīśānaḥ pinākī vṛṣavāhanaḥ // ŚivP_7.2,6.13ab/

eko rudraḥ paraṃ brahma puruṣaḥ kṛṣṇapiṃgalaḥ // ŚivP_7.2,6.13cd/

bālāgramātro hṛnmadhye viciṃtyo daharāṃtare // ŚivP_7.2,6.14ab/

hiraṇyakeśaḥ padmākṣo hyaruṇastāmra eva ca // ŚivP_7.2,6.14cd/

yo 'vasarpatya sau devo nīlagrīvo hiraṇmayaḥ // ŚivP_7.2,6.15ab/

saumyo ghorastathā miśraścākṣāraścāmṛto 'vyayaḥ // ŚivP_7.2,6.15cd/

sa puṃviśeṣaḥ paramo bhagavānantakāṃtakaḥ // ŚivP_7.2,6.16ab/

cetanacetanonmuktaḥ prapañcācca parātparaḥ // ŚivP_7.2,6.16cd/

śivenātiśayatvena jñānaiśvarye vilokite // ŚivP_7.2,6.17ab/

lokeśātiśayatvena sthitaṃ prāhurmanīṣiṇaḥ // ŚivP_7.2,6.17cd/

pratisargaprasūtānāṃ brahmaṇāṃ śāstravistaram // ŚivP_7.2,6.18ab/

upadeṣṭā sa evādau kālāvacchedavartinām // ŚivP_7.2,6.18cd/

kālāvacchedayuktānāṃ gurūṇāmapyasau guruḥ // ŚivP_7.2,6.19ab/

sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ // ŚivP_7.2,6.19cd/

śuddhā svābhāvikī tasya śaktissarvātiśāyinī // ŚivP_7.2,6.20ab/

jñānamapratimaṃ nityaṃ vapuratyantanirmitam // ŚivP_7.2,6.20cd/

aiśvaryamapratidvaṃdvaṃ sukhamātyantikaṃ balam // ŚivP_7.2,6.21ab/

tejaḥprabhāvo vīryaṃ ca kṣamā kāruṇyameva ca // ŚivP_7.2,6.21cd/

paripūrṇasya sargādyairnātmano 'sti prayojanam // ŚivP_7.2,6.22ab/

parānugraha evāsya phalaṃ sarvasya karmaṇaḥ // ŚivP_7.2,6.22cd/

551a

praṇavo vācakastasya śivasya paramātmanaḥ // ŚivP_7.2,6.23ab/
śivarudrādiśabdānāṃ praṇavo hi parassmṛtaḥ // ŚivP_7.2,6.23cd/
śaṃbho praṇavavācyasya bhavanāttajjapādapi // ŚivP_7.2,6.24ab/
yā siddhissā parā prāpyā bhavatyeva na saṃśayaḥ // ŚivP_7.2,6.24cd/
tasmādekākṣaraṃ devamāhurāgamapāragāḥ // ŚivP_7.2,6.25ab/
vācyavācakayoraikyaṃ manyamānā manasvinaḥ // ŚivP_7.2,6.25cd/
asya mātrāḥ samākhyātāścatasro vedamūrdhani // ŚivP_7.2,6.26ab/
akāraścāpyukāraśca makāro nāda ityapi // ŚivP_7.2,6.26cd/
akāraṃ bahvṛcaṃ prāhurukāro yajurucyate // ŚivP_7.2,6.27ab/
makāraḥ sāmanādosya śrutirātharvaṇī smṛtāḥ // ŚivP_7.2,6.27cd/
akāraśca mahābījaṃ rajaḥ sraṣṭā caturmukhaḥ // ŚivP_7.2,6.28ab/
ukāraḥ prakṛtiryoniḥ sattvaṃ pālayitā hariḥ // ŚivP_7.2,6.28cd/
makāraḥ puruṣo bījaṃ tamaḥ saṃhārako haraḥ // ŚivP_7.2,6.29ab/
nādaḥ paraḥ pumānīśo nirguṇo niṣkriyaḥ śivaḥ // ŚivP_7.2,6.29cd/
sarvaṃ tisṛbhirevedaṃ mātrābhirnikhilaṃ tridhā // ŚivP_7.2,6.30ab/
abhidhāya śivātmānaṃ bodhayatyardhamātrayā // ŚivP_7.2,6.30cd/
yasmātparaṃ nāparamasti kiṃcidyasmānnāṇīyo na jyāyo 'sti kiṃcit // ŚivP_7.2,6.31ab/
vṛkṣa iva stabdho divi tiṣṭhatyekastenedaṃ pūrṇaṃ puruṣeṇa sarvam // ŚivP_7.2,6.31cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ

Chapter 7 upamanyuruvaca

śaktissvābhavikī tasya vidyā viśvavilakṣaṇā // ŚivP_7.2,7.1ab/

ekānekasya rūpeṇa bhāti bhānoriva prabhā // ŚivP_7.2,7.1cd/

anaṃtāḥ śaktayo yasyā icchājñānakriyādayaḥ // ŚivP_7.2,7.2ab/

māyādyāścābhavanvahnorvisphuliṃgā yathā tathā // ŚivP_7.2,7.2cd/

sadāśiveśvarādyā hi vidyā 'vidyeśvarādayaḥ // ŚivP_7.2,7.3ab/

abhavanpuruṣāścāsyāḥ prakṛtiśca parātparā // ŚivP_7.2,7.3cd/

mahadādiviśeṣāṃtāstvajādyāścāpi mūrtayaḥ // ŚivP_7.2,7.4ab/

yaccānyadasti tatsarvaṃ tasyāḥ kāryaṃ na saṃśayaḥ // ŚivP_7.2,7.4cd/

sā śaktissarvagā sūkṣmā prabodhānaṃdarūpiṇī // ŚivP_7.2,7.5ab/

śaktimānucyate devaśśivaśśītāṃśubhūṣaṇaḥ // ŚivP_7.2,7.5cd/

vedyaśśivaśśivā vidyā prajñā caiva śrutiḥ smṛtiḥ // ŚivP_7.2,7.6ab/

dhṛtireṣā sthitirniṣṭhā jñānecchākarmaśaktayaḥ // ŚivP_7.2,7.6cd/

ājñā caiva paraṃ brahma dve vidye ca parāpare // ŚivP_7.2,7.7ab/

śuddhavidyā śuddhakalā sarvaṃ śaktikṛtaṃ yataḥ // ŚivP_7.2,7.7cd/

māyā ca prakṛtirjīvo vikāro vikṛtistathā // ŚivP_7.2,7.8ab/

asacca sacca yatkiṃcittayā sarvamidaṃ tatam // ŚivP_7.2,7.8cd/

sā devī māyayā sarvaṃ brahmāṃḍaṃ sacarācaram // ŚivP_7.2,7.9ab/

mohayatyaprayatnena mocayatyapi līlayā // ŚivP_7.2,7.9cd/

anayā saha sarveśaḥ saptaviṃśaprakārayā // ŚivP_7.2,7.10ab/

viśvaṃ vyāpya sthitastasmānmuktiratra pravartate // ŚivP_7.2,7.10cd/

mumukṣavaḥ purā kecinmunayo brahmavādinaḥ // ŚivP_7.2,7.11ab/

saṃśayāviṣṭamanaso vismṛśaṃti yathātatham // ŚivP_7.2,7.11cd/

551b

kiṃ kāraṇaṃ kuto jātā jīvāmaḥ kena vā vayam // ŚivP_7.2,7.12ab/
kutrāsmākaṃ saṃpratiṣṭhā kena vādhiṣṭhitā vayam // ŚivP_7.2,7.12cd/
kena vartāmahe śaśvatsukheṣvanyeṣu cāniśam // ŚivP_7.2,7.13ab/
avilaṃghyā ca viśvasya vyavasthā kena vā kṛtā // ŚivP_7.2,7.13cd/
kālasya bhāvo niyatiryadṛcchā nātra yujyate // ŚivP_7.2,7.14ab/
bhūtāni yoniḥ puruṣo yogī caiṣāṃ paro 'tha vā // ŚivP_7.2,7.14cd/
acetanatvātkālādeścetanatvepi cātmanaḥ // ŚivP_7.2,7.15ab/
sukhaduḥkhāni bhūtatvādanīśatvādvicāryate // ŚivP_7.2,7.15cd/
taddhyānayogānugatāṃ prapaśyañchaktimaiśvarīm // ŚivP_7.2,7.16ab/
pāśavicchedikāṃ sākṣānnigūḍhāṃ svaguṇairbhṛśam // ŚivP_7.2,7.16cd/
tayā vicchinnapāśāste sarvakāraṇakāraṇam // ŚivP_7.2,7.17ab/
śaktimaṃtaṃ mahādevamapaśyandivyacakṣuṣā // ŚivP_7.2,7.17cd/
yaḥ kāraṇānyaśeṣāṇi kālātmasahitāni ca // ŚivP_7.2,7.18ab/
aprameyo 'nayā śaktyā sakalaṃ yo 'dhitiṣṭhati // ŚivP_7.2,7.18cd/
tataḥ prasādayogena yogena parameṇa ca // ŚivP_7.2,7.19ab/
dṛṣṭena bhaktiyogena divyaḥ gatimavāpnuyuḥ // ŚivP_7.2,7.19cd/
tasmātsaha tathā śaktyā hṛdi paśyaṃti ye śivam // ŚivP_7.2,7.20ab/
teṣāṃ śāśvatikī śāṃtirnaitareṣāmiti śrutiḥ // ŚivP_7.2,7.20cd/
na hi śaktimataśśaktyā viprayogo 'sti jātucit // ŚivP_7.2,7.21ab/
tasmācchakteḥ śaktimatastādātmyānnirvṛtirdvayoḥ // ŚivP_7.2,7.21cd/
kramo vivakṣito nūnaṃ vimuktau jñānakarmaṇoḥ // ŚivP_7.2,7.22ab/
prasāde sati sā mūrtiryasmātkaratale sthitā // ŚivP_7.2,7.22cd/
devo vā dānavo vāpi paśurvā vihago 'pi vā // ŚivP_7.2,7.23ab/
kīro vātha kṛmirvāpi mucyate tatprasādataḥ // ŚivP_7.2,7.23cd/
garbhastho jāyamāno vā bālo vā taruṇo.pi vā // ŚivP_7.2,7.24ab/
vṛddho vā mriyamāṇo vā svargastho vātha nārakī // ŚivP_7.2,7.24cd/
patito vāpi dharmātmā paṃḍito mūḍha eva vā // ŚivP_7.2,7.25ab/
prasāde tatkṣaṇādeva mucyate nātra saṃśayaḥ // ŚivP_7.2,7.25cd/
ayogyānāṃ ca kāruṇyādbhaktānāṃ parameśvaraḥ // ŚivP_7.2,7.26ab/
prasīdati na saṃdeho vigṛhya vividhānmalān // ŚivP_7.2,7.26cd/
prasadādeva sā bhaktiḥ prasādo bhaktisaṃbhavaḥ // ŚivP_7.2,7.27ab/
avasthābhedamutprekṣya vidvāṃstatra na muhyati // ŚivP_7.2,7.27cd/
prasādapūrvikā yeyaṃ bhuktimuktividhāyinī // ŚivP_7.2,7.28ab/
naiva sā śakyate prāptuṃ narairekena janmanā // ŚivP_7.2,7.28cd/
anekajanmasiddhānāṃ śrautasmārtānuvartinām // ŚivP_7.2,7.29ab/
viraktānāṃ prabuddhānāṃ prasīdati maheśvaraḥ // ŚivP_7.2,7.29cd/
prasanne sati deveśa paśau tasminpravartate // ŚivP_7.2,7.30ab/
asti nātho mametyalpā bhaktirbuddhipurassarā // ŚivP_7.2,7.30cd/
tapasā vividhaiśśaivairdharmaissaṃyujyate naraḥ // ŚivP_7.2,7.31ab/
tatra yoge tadabhyāsastato bhaktiḥ parā bhavet // ŚivP_7.2,7.31cd/
parayā ca tayā bhaktyā prasādo labhyate paraḥ // ŚivP_7.2,7.32ab/
prasādātsarvapāśebhyo muktirmuktasya nirvṛtiḥ // ŚivP_7.2,7.32cd/

552a

alpabhāvo 'pi yo martyasso 'pi janmatrayātparam // ŚivP_7.2,7.33ab/
nayoniyaṃtrapīḍāyai bhavennaivātra saṃśayaḥ // ŚivP_7.2,7.33cd/
sāṃgā 'naṃgā ca yā sevā sā bhaktiriti kathyate // ŚivP_7.2,7.34ab/
sā punarbhidyate tredhā manovākkāyasādhanaiḥ // ŚivP_7.2,7.34cd/
śivarūpādiciṃtā yā sā sevā mānasī smṛtā // ŚivP_7.2,7.35ab/
japādirvācikī sevā karmapūjādi kāyikī // ŚivP_7.2,7.35cd/
seyaṃ trisādhanā sevā śivadharmaśca kathyate // ŚivP_7.2,7.36ab/
sa tu pañcavidhaḥ proktaḥ śivena paramātmanā // ŚivP_7.2,7.36cd/
tapaḥ karma japo dhyānaṃ jñānaṃ ceti samāsataḥ // ŚivP_7.2,7.37ab/
karmaliṅgārcanādyaṃ ca tapaścāndrāyaṇādikam // ŚivP_7.2,7.37cd/
japastridhā śivābhyāsaścintā dhyānaṃ śivasya tu // ŚivP_7.2,7.38ab/
śivāgamoktaṃ yajjñānaṃ tadatra jñānamucyate // ŚivP_7.2,7.38cd/
śrīkaṃṭhena śivenoktaṃ śivāyai ca śivāgamaḥ // ŚivP_7.2,7.39ab/
śivāśritānāṃ kāruṇyācchreyasāmekasādhanam // ŚivP_7.2,7.39cd/
tasmādvivardhayedbhaktiṃ śive paramakāraṇe // ŚivP_7.2,7.40ab/
tyajecca viṣayāsaṃgaṃ śreyo 'rthī matimānnaraḥ // ŚivP_7.2,7.40cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvakathanaṃ nāma saptamo 'dhyāyaḥ

Chapter 8 kṛṣṇa uvāca

bhagavañchrotumicchāmi śivena paribhāṣitam // ŚivP_7.2,8.1ab/

vedasāre śivajñānaṃ svāśritānāṃ vimuktaye // ŚivP_7.2,8.1cd/

abhaktānāmabuddhīnāmayuktānāmagocaram // ŚivP_7.2,8.2ab/

arthairdaśardhaiḥ saṃyuktaṃ gūḍhamaprājñaniṃditam // ŚivP_7.2,8.2cd/

varṇāśramakṛtairdharmairviparītaṃ kvacitsamam // ŚivP_7.2,8.3ab/

vedātṣaḍaṃgāduddhṛtya sāṃkhyādyogācca kṛtsnaśaḥ // ŚivP_7.2,8.3cd/

śatakoṭipramāṇena vistīrṇaṃ graṃthasaṃkhyayā // ŚivP_7.2,8.4ab/

kathitaṃ parameśena tatra pūjā kathaṃ prabhoḥ // ŚivP_7.2,8.4cd/

kasyādhikāraḥ pūjādau jñānayogādayaḥ katham // ŚivP_7.2,8.5ab/

tatsarvaṃ vistarādeva vaktumarhasi suvrata // ŚivP_7.2,8.5cd/

upamanyuruvāca

śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam // ŚivP_7.2,8.6ab/

stutiniṃdādirahitaṃ sadyaḥ pratyayakāraṇam // ŚivP_7.2,8.6cd/

guruprasādajaṃ divyamanāyāsena muktidam // ŚivP_7.2,8.7ab/

kathayiṣye samāsena tasya śakyo na vistaraḥ // ŚivP_7.2,8.7cd/

sisṛkṣayā purāvyaktācchivaḥ sthāṇurmaheśvaraḥ // ŚivP_7.2,8.8ab/

satkāryakāraṇopetassvayamāvirabhūtprabhuḥ // ŚivP_7.2,8.8cd/

janayāmāsa ca tadā ṛṣirviśvādhikaḥ prabhuḥ // ŚivP_7.2,8.9ab/

devānāṃ prathamaṃ devaṃ brahmāṇaṃ brahmaṇaspatim // ŚivP_7.2,8.9cd/

brahmāpi pitaraṃ devaṃ jāyamānaṃ nyavaikṣata // ŚivP_7.2,8.10ab/

taṃ jāyamānaṃ janako devaḥ prāpaśyadājñayā // ŚivP_7.2,8.10cd/

dṛṣṭo rudreṇa devo 'sāvasṛjadviśvamīśvaraḥ // ŚivP_7.2,8.11ab/

varṇāśramavyavasthāṃ ca cakāra sa pṛthakpṛthak // ŚivP_7.2,8.11cd/

somaṃ sasarja yajñārthe somāddyaussamajāyata // ŚivP_7.2,8.12ab/

dharā ca vahniḥ sūryaśca yajño viṣṇuśśacīpatiḥ // ŚivP_7.2,8.12cd/

552b

te cānye ca surā rudraṃ rudrādhyāyena tuṣṭuvuḥ // ŚivP_7.2,8.13ab/
prasannavadanastasthau devānāmagrataḥ prabhuḥ // ŚivP_7.2,8.13cd/
apahṛtya svalīlārthaṃ teṣāṃ jñānaṃ maheśvaraḥ // ŚivP_7.2,8.14ab/
tamapṛcchaṃstato devāḥ ko bhavāniti mohitāḥ // ŚivP_7.2,8.14cd/
so 'bravīdbhagavānrudro hyahamekaḥ purātanaḥ // ŚivP_7.2,8.15ab/

āsaṃ prathamamevāhaṃ vartāmi 1 ca surottamāḥ // ŚivP_7.2,8.15cd/

bhaviṣyāmi ca mattonyo vyatirikto na kaścana // ŚivP_7.2,8.16ab/

ahameva jagatsarvaṃ tarpayāmi svatejasā // ŚivP_7.2,8.16cd/

matto 'dhikaḥ samo nāsti māṃ yo veda sa mucyate // ŚivP_7.2,8.17ab/

ityuktvā bhagavānrudrastatraivāṃtaradhatta sa // ŚivP_7.2,8.17cd/

apaśyaṃtastamīśānaṃ stuvaṃtaścaiva sāmabhiḥ // ŚivP_7.2,8.17ef/

vrataṃ pāśupataṃ kṛtvā tvatharvaśirasi sthitam // ŚivP_7.2,8.18ab/

bhasmasaṃchannasarvāṃgā babhūvuramarāstadā // ŚivP_7.2,8.18cd/

atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ // ŚivP_7.2,8.19ab/

sagaṇaścomayā sārdhaṃ sānnidhyamakarotprabhuḥ // ŚivP_7.2,8.20ab/

yaṃ vinidrā jitaśvāsā yogino dagdhakilbiṣāḥ // ŚivP_7.2,8.20cd/

hṛdi paśyaṃti taṃ devaṃ dadṛśurdevapuṃgavāḥ // ŚivP_7.2,8.21ab/

yāmāhuḥ paramāṃ śaktimīśvarecchānuvartinīm // ŚivP_7.2,8.21cd/

tāmapaśyanmaheśasya vāmato vāmalocanām // ŚivP_7.2,8.22ab/

ye vinirdhūtasaṃsārāḥ prāptāḥ śaivaṃ paraṃ padam // ŚivP_7.2,8.22cd/

nityasiddhāśca ye vānyaṃ te ca dṛṣṭā gaṇeśvarāḥ // ŚivP_7.2,8.23ab/

atha taṃ tuṣṭuvurdevā devyā saha maheśvaram // ŚivP_7.2,8.23cd/

stotrairmāheśvarairdivyaiḥ śrotaiḥ paurāṇikairapi // ŚivP_7.2,8.24ab/

devo 'pi devānālokya ghṛṇayā vṛṣabhadhvajaḥ // ŚivP_7.2,8.24cd/

tuṣṭo 'smītyāha suprītassvabhāvamadhurāṃ giram // ŚivP_7.2,8.25ab/

atha suprītamanasaṃ praṇipatya vṛṣadhvajam // ŚivP_7.2,8.25cd/

arthamahattamaṃ devāḥ papracchurimamādarāt // ŚivP_7.2,8.25ef/

devā ūcuḥ

bhagavankena mārgeṇa pūjanīyo 'si bhūtale // ŚivP_7.2,8.26ab/

kasyādhikāraḥ pūjāyāṃ vaktumarhasi tattvataḥ // ŚivP_7.2,8.26cd/

tataḥ sasmitamālokya devīṃ devavaroharaḥ // ŚivP_7.2,8.27ab/

svarūpaṃ darśayāmāsa ghoraṃ sūryātmakaṃ param // ŚivP_7.2,8.27cd/

sarvaiśvaryaguṇopetaṃ sarvatejomayaṃ param // ŚivP_7.2,8.28ab/

śaktibhirmūrtibhiścāṃgairgrahairdevaiśca saṃvṛtam // ŚivP_7.2,8.28cd/

aṣṭabāhuṃ caturvaktramardhanārīkamadbhutam // ŚivP_7.2,8.29ab/

dṛṣṭvaivamadbhutākāraṃ devā viṣṇupurogamāḥ // ŚivP_7.2,8.29cd/

buddhvā divākaraṃ devaṃ devīṃ caiva niśākaram // ŚivP_7.2,8.30ab/

pañcabhūtāni śeṣāṇi tanmayaṃ ca carācaram // ŚivP_7.2,8.30cd/

evamuktvā namaścakrustasmai cārghyaṃ pradāya vai // ŚivP_7.2,831ab/

siṃdūravarṇāya sumaṇḍalāya suvarṇavarṇābharaṇāya tubhyam // ŚivP_7.2,8.32ab/

padmābhanetrāya sapaṃkajāya brahmendranārāyaṇakāraṇāya // ŚivP_7.2,8.32cd/

suratnapūrṇaṃ sasuvarṇatoyaṃ sukuṃkumādyaṃ sakuśaṃ sapuṣpam // ŚivP_7.2,8.33ab/

pradattamādāya sahemapātraṃ praśastamarghyaṃ bhagavanprasīda // ŚivP_7.2,8.33cd/

namaśśivāya śāṃtāya sagaṇāyādihetave // ŚivP_7.2,8.34ab/

1 parasmaipadamārṣam

rudrāya viṣṇave tubhyaṃ brahmaṇe sūryamūrtaye // ŚivP_7.2,8.34cd/
yaśśivaṃ maṇḍale saure saṃpūjyaiva samāhitaḥ // ŚivP_7.2,8.35ab/
prātarmadhyāhnasāyāhne pradadyādarghyamuttamam // ŚivP_7.2,8.35cd/
praṇamedvā paṭhedetāñchlokāñchrutimukhānimān // ŚivP_7.2,8.36ab/
na tasya durllabhaṃ kiṃcidbhaktaścenmucyate dṛḍham // ŚivP_7.2,8.36cd/
tasmādabhyarcayenityaṃ śivamādityarūpiṇam // ŚivP_7.2,8.37ab/
dharmakāmārthamuktyarthaṃ manasā karmaṇā girā // ŚivP_7.2,8.37cd/
atha devānsamālokya maṇḍalastho maheśvaraḥ // ŚivP_7.2,8.38ab/
sarvāgamottaraṃ dattvā śāstramaṃtaradhāddharaḥ // ŚivP_7.2,8.38cd/
tatra pūjādhikāro 'yaṃ brahmakṣatraviśāmiti // ŚivP_7.2,8.39ab/
jñātvā praṇamya deveśaṃ devā jagmuryathāgatam // ŚivP_7.2,8.39cd/
atha kālena mahatā tasmiñchāstre tirohite // ŚivP_7.2,8.40ab/
bhartāraṃ paripapraccha tadaṃkasthā maheśvarī // ŚivP_7.2,8.40cd/
tayā sa codito devo devyā candravibhūṣaṇaḥ // ŚivP_7.2,8.41ab/
avadatkaramuddhṛtya śāstraṃ sarvāgamottaram // ŚivP_7.2,8.41cd/
pravartitaṃ ca talloke niyogātparameṣṭhinaḥ // ŚivP_7.2,8.42ab/
mayāgastyena guruṇā dadhīcena maharṣiṇā // ŚivP_7.2,8.42cd/
svayamapyavatīryorvyāṃ yugāvarteṣu śūladhṛk // ŚivP_7.2,8.43ab/
svāśritānāṃ vimuktyarthaṃ kurute jñānasaṃtatim // ŚivP_7.2,8.43cd/
ṛbhussatyo bhārgavaśca hyaṃgirāḥ savitā dvijāḥ // ŚivP_7.2,8.44ab/
mṛtyuḥ śatakraturdhīmānvasiṣṭho munipuṃgavaḥ // ŚivP_7.2,8.44cd/
sārasvatastridhāmā ca trivṛto munipuṃgavaḥ // ŚivP_7.2,8.45ab/
śatatejāssvayaṃ dharmo nārāyaṇa iti śrutaḥ // ŚivP_7.2,8.45cd/
svarakṣaścāruṇirdhīmāṃstathā caiva kṛtaṃjayaḥ // ŚivP_7.2,8.46ab/
kṛtaṃjayo bharadvājo gautamaḥ kaviruttamaḥ // ŚivP_7.2,8.46cd/
vācaḥsravā munissākṣāttathā sūkṣmāyaṇiḥ śuciḥ // ŚivP_7.2,8.47ab/
tṛṇabiṃdurmuniḥ kṛṣṇaḥ śaktiḥ śākteya uttaraḥ // ŚivP_7.2,8.47cd/
jātūkarṇyo harissākṣātkṛṣṇadvaipāyano muniḥ // ŚivP_7.2,8.48ab/
vyāsāvatārāñchṛṇvaṃtu kalpayogeśvarānkramāt // ŚivP_7.2,8.48cd/
laiṃge vyāsāvatārā hi dvāparāṃ teṣu suvratāḥ // ŚivP_7.2,8.49ab/
yogācāryāvatārāśca tathā śiṣyeṣu śūlinaḥ // ŚivP_7.2,8.49cd/
tatra tatra vibhoḥ śiṣyāścatvāraḥ syurmahaujasaḥ // ŚivP_7.2,8.50ab/
śiṣyāsteṣāṃ praśiṣyāśca śataśo 'tha sahasraśaḥ // ŚivP_7.2,8.50cd/
teṣāṃ saṃbhāvanālloke śaivājñākaraṇādibhiḥ // ŚivP_7.2,8.51ab/
bhāgyavaṃto vimucyaṃte bhaktyā cātyaṃtabhāvitāḥ // ŚivP_7.2,8.51cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivatattvajñāne vyāsāvatāravarṇanaṃ nāmāṣṭamo 'dhyāyaḥ

Chapter 9 kṛṣṇa uvāca

yugāvarteṣu sarveṣu yogācāryacchalena tu // ŚivP_7.2,9.1ab/

avatārānhi śarvasya śiṣyāṃśca bhagavanvada // ŚivP_7.2,9.1cd/

upamanyuruvāca

śvetaḥ sutāro madanaḥ suhotraḥ kaṅka eva ca // ŚivP_7.2,9.2ab/

laugākṣiśca mahāmāyo jaigīṣavyastathaiva ca // ŚivP_7.2,9.2cd/

dadhivāhaśca ṛṣabho munirugro 'trireva ca // ŚivP_7.2,9.3ab/

553b

supālako gautamaśca tathā vedaśirā muniḥ // ŚivP_7.2,9.3cd/
gokarṇaśca guhāvāsī śikhaṇḍī cāparaḥ smṛtaḥ // ŚivP_7.2,9.4ab/
jaṭāmālī cāṭṭahāso dāruko lāṃgulī tathā // ŚivP_7.2,9.4cd/
mahākālaśca śūlī ca ḍaṃḍī muṇḍīśa eva ca // ŚivP_7.2,9.5ab/
saviṣṇussomaśarmā ca lakulīśvara eva ca // ŚivP_7.2,9.5cd/
ete vārāha kalpe 'sminsaptamasyāṃtaro manoḥ // ŚivP_7.2,9.6ab/
aṣṭāviṃśatisaṃkhyātā yogācāryā yugakramāt // ŚivP_7.2,9.6cd/
śiṣyāḥ pratyekameteṣāṃ catvāraśśāṃtacetasaḥ // ŚivP_7.2,9.7ab/
śvetādayaśca ruṣyāṃtāṃstānbravīmi yathākramam // ŚivP_7.2,9.7cd/
śvetaśśvetaśikhaścaiva śvetāśvaḥ śvetalohitaḥ // ŚivP_7.2,9.8ab/
dundubhiśśatarūpaśca ṛcīkaḥ ketumāṃstathā // ŚivP_7.2,9.8cd/
vikośaśca vikeśaśca vipāśaḥ pāśanāśanaḥ // ŚivP_7.2,9.9ab/
sumukho durmukhaścaiva durgamo duratikramaḥ // ŚivP_7.2,9.9cd/
sanatkumārassanakaḥ sanaṃdaśca sanātanaḥ // ŚivP_7.2,9.10ab/
sudhāmā virajāścaiva śaṃkhaścāṃḍaja eva ca // ŚivP_7.2,9.10cd/
sārasvataśca meghaśca meghavāhassuvāhakaḥ // ŚivP_7.2,9.11ab/
kapilaścāsuriḥ pañcaśikho bāṣkala eva ca // ŚivP_7.2,9.11cd/
parāśarāśca gargaśca bhārgavaścāṃgirāstathā // ŚivP_7.2,9.12ab/
balabandhurnirāmitrāḥ ketuśṛṃgastapodhanaḥ // ŚivP_7.2,9.12cd/
laṃbodaraśca laṃbaśca lambātmā laṃbakeśakaḥ // ŚivP_7.2,9.13ab/
sarvajñassamabuddhiśca sādhyasiddhistathaiva ca // ŚivP_7.2,9.13cd/
sudhāmā kaśyapaścaiva vasiṣṭho virajāstathā // ŚivP_7.2,9.14ab/
atrirugro guruśreṣṭhaḥ śravanotha śraviṣṭakaḥ // ŚivP_7.2,9.14cd/
kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ // ŚivP_7.2,9.15ab/
kāśyapo hyuśanāścaiva cyavanaśca bṛhaspatiḥ // ŚivP_7.2,9.15cd/
utathyo vāmadevaśca mahākālo mahā 'nilaḥ // ŚivP_7.2,9.16ab/
vācaḥśravāḥ suvīraśca śyāvakaśca yatīśvaraḥ // ŚivP_7.2,9.16cd/
hiraṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā // ŚivP_7.2,9.17ab/
sumanturjaiminiścaiva kubandhaḥ kuśakandharaḥ // ŚivP_7.2,9.17cd/
plakṣo dārbhāyaṇiścaiva ketumāngautamastathā // ŚivP_7.2,9.18ab/
bhallavī madhupiṃgaśca śvetaketustathaiva ca // ŚivP_7.2,9.18cd/
uśijo bṛhadaśvaśca devalaḥ kavireva ca // ŚivP_7.2,9.19ab/
śālihotraḥ suveṣaśca yuvanāśvaḥ śaradvasuḥ // ŚivP_7.2,9.19cd/
akṣapādaḥ kaṇādaśca ulūko vatsa eva ca // ŚivP_7.2,9.20ab/
kulikaścaiva gargaśca mitrako ruṣya eva ca // ŚivP_7.2,9.20cd/
ete śiṣyā maheśasya yogācāryasvarūpiṇaḥ // ŚivP_7.2,9.21ab/
saṃkhyā ca śatameteṣāṃ saha dvādaśasaṃkhyayā // ŚivP_7.2,9.21cd/
sarve pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ // ŚivP_7.2,9.22ab/
sarvaśāstrārthatattvajñā vedavedāṃgapāragāḥ // ŚivP_7.2,9.22cd/
śivāśramaratāssarve śivajñānaparāyaṇāḥ // ŚivP_7.2,9.23ab/
sarve saṃgavinirmuktāḥ śivaikāsaktacetasaḥ // ŚivP_7.2,9.23cd/
sarvadvaṃdvasahā dhīrāḥ sarvabhūtahite ratāḥ // ŚivP_7.2,9.24ab/
ṛjavo mṛdavaḥ svasthā jitakrodhā jiteṃdriyāḥ // ŚivP_7.2,9.24cd/
rudrākṣamālābharaṇāstripuṃḍrāṃkitamastakāḥ // ŚivP_7.2,9.25ab/
śikhājaṭāssarvajaṭā ajaṭā muṃḍaśīrṣakāḥ // ŚivP_7.2,9.25cd/
phalamūlāśanaprāyāḥ prāṇāyāmaparāyaṇāḥ // ŚivP_7.2,9.26ab/

554a

śivābhimānasaṃpannāḥ śivadhyānaikatatparāḥ // ŚivP_7.2,9.26cd/
samunmathitasaṃsāraviṣavṛkṣāṃkurodgamāḥ // ŚivP_7.2,9.27ab/
prayātumeva sannaddhāḥ paraṃ śivapuraṃ prati // ŚivP_7.2,9.27cd/
sadeśikānimānmatvā nityaṃ yaśśivamarcayet // ŚivP_7.2,9.28ab/
sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā // ŚivP_7.2,9.28cd/

oṃ iti śrīśivamahāpu-- saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivasya yogāvatāravarṇanaṃ nāma navamo 'dhyāyaḥ

Chapter 10 kṛṣṇa uvāca

bhagavansarvayogīṃdra gaṇeśvara munīśvara // ŚivP_7.2,10.1ab/

ṣaḍānanasamaprakhya sarvajñānanidhe guro // ŚivP_7.2,10.1cd/

prāyastvamavatīryorvyāṃ pāśavicchittaye nṛṇām // ŚivP_7.2,10.2ab/

maharṣivapurāsthāya sthito 'si parameśvara // ŚivP_7.2,10.2cd/

anyathā hi jagatyasmin devo vā dānavo 'pi vā // ŚivP_7.2,10.3ab/

tvattonyaḥ paramaṃ bhāvaṃ ko jānīyācchivātmakam // ŚivP_7.2,10.3cd/

tasmāttava mukhodgīrṇaṃ sākṣādiva pinākinaḥ // ŚivP_7.2,10.4ab/

śivajñānāmṛtaṃ pītvā na me tṛptamabhūnmanaḥ // ŚivP_7.2,10.4cd/

sākṣātsarvajagatkarturbharturaṃkaṃ samāśritā // ŚivP_7.2,10.5ab/

bhagavankinnu papraccha bhartāraṃ parameśvarī // ŚivP_7.2,10.5cd/

upamanyuruvāca

sthāne pṛṣṭaṃ tvayā kṛṣṇa tadvakṣyāmi yathātatham // ŚivP_7.2,10.6ab/

bhavabhaktasya yuktasya tava kalyāṇacetasaḥ // ŚivP_7.2,10.6cd/

mahīdharavare divye maṃdare cārukaṃdare // ŚivP_7.2,10.7ab/

devyā saha mahādevo divyo dhyānagato 'bhavat // ŚivP_7.2,10.7cd/

tadā devyāḥ priyasakhī susmitāsyā śubhāvatī // ŚivP_7.2,10.8ab/

phullānyatimanojñāni puṣpāṇi samudāharat // ŚivP_7.2,10.8cd/

tataḥ svamaṃkamāropya devīṃ devavarorahaḥ // ŚivP_7.2,10.9ab/

alaṃkṛtya ca taiḥ puṣpairāste hṛṣṭataraḥ svayam // ŚivP_7.2,10.9cd/

athāṃtaḥpuracāriṇyo devyo divyavibhūṣaṇāḥ // ŚivP_7.2,10.10ab/

aṃtaraṃgā gaṇendrāśca sarvalokamaheśvarīm // ŚivP_7.2,10.10cd/

bhartāraṃ paripūrṇaṃ ca sarvalokamaheśvaram // ŚivP_7.2,10.11ab/

cāmarāsaktahastāśca devīṃ devaṃ siṣevire // ŚivP_7.2,10.11cd/

tataḥ priyāḥ kathā vṛttā vinodāya maheśayoḥ // ŚivP_7.2,10.12ab/

trāṇāya ca nṛṇāṃ loke ye śivaṃ śaraṇaṃ gatāḥ // ŚivP_7.2,10.12cd/

tadāvasaramālokya sarvalokamaheśvarī // ŚivP_7.2,10.13ab/

bhartāraṃ paripapraccha sarvalokamaheśvaram // ŚivP_7.2,10.13cd/

devyuvāca

kena vaśyo mahādevo martyānāṃ maṃdacetasām // ŚivP_7.2,10.14ab/

ātmatattvādyaśaktānāmātmanāmakṛtātmanām // ŚivP_7.2,10.14cd/

īśvara uvāca

na karmaṇā na tapasā na japairnāsanādibhiḥ // ŚivP_7.2,10.15ab/

na jñānena na cānyena vaśyo 'haṃ śraddhayā vinā // ŚivP_7.2,10.15cd/

śraddhā mayyasti cetpuṃsāṃ yena kenāpi hetunā // ŚivP_7.2,10.16ab/

vaśyaḥ spṛśyaśca dṛśyaśca pūjyassaṃbhāṣya eva ca // ŚivP_7.2,10.16cd/

sādhyā tasmānmayi śaddhā māṃ vaśīkartumicchatā // ŚivP_7.2,10.17ab/

śraddhā hetussvadharmasya rakṣaṇaṃ varṇināmiha // ŚivP_7.2,10.17cd/

svavarṇāśramadharmeṇa vartate yastu mānavaḥ // ŚivP_7.2,10.18ab/

tasyaiva bhavati śraddhā mayi nānyasya kasyacit // ŚivP_7.2,10.18cd/

554b

āmnāyasiddhamakhilaṃ dharmamāśramiṇāmiha // ŚivP_7.2,10.19ab/
brahmaṇā kathitaṃ pūrvaṃ mamaivājñāpurassaram // ŚivP_7.2,10.19cd/
sa tu paitāmaho dharmo bahuvittakriyānvitaḥ // ŚivP_7.2,10.20ab/
nātyanta phalabhūyiṣṭhaḥ kleśāyā sasamanvitaḥ // ŚivP_7.2,10.20cd/
tena dharmeṇa mahatāṃ śraddhāṃ prāpya sudurllabhām // ŚivP_7.2,10.20ef/
varṇino ye prapadyaṃte māmananyasamāśrayāḥ // ŚivP_7.2,10.21ab/
teṣāṃ sukhena mārgeṇa dharmakāmārthamuktayaḥ // ŚivP_7.2,10.21cd/
varṇāśramasamācāro mayā bhūyaḥ prakalpitaḥ // ŚivP_7.2,10.22ab/
tasminbhaktimatāmeva madīyānāṃ tu varṇinām // ŚivP_7.2,10.22cd/
adhikāro na cānyeṣāmityājñā naiṣṭhikī mama // ŚivP_7.2,10.23ab/
tadājñaptena mārgeṇa varṇino madupāśrayāḥ // ŚivP_7.2,10.23cd/
malamāyādipāśebhyo vimuktā matprasādataḥ // ŚivP_7.2,10.24ab/
paraṃ madīyamāsādya punarāvṛttidurlabham // ŚivP_7.2,10.24cd/
paramaṃ mama sādharmyaṃ prāpya nirvṛtimāyayuḥ // ŚivP_7.2,10.24ef/
tasmāllabdhvāpyalabdhvā vā varṇadharmaṃ mayeritam // ŚivP_7.2,10.25ab/
āśritya mama bhaktaścetsvātmanātmānamuddharet // ŚivP_7.2,10.25cd/
alabdhalābha evaiṣa koṭikoṭiguṇādhikaḥ // ŚivP_7.2,10.26ab/
tasmānme mukhato labdhaṃ varṇadharmaṃ samācaret // ŚivP_7.2,10.26cd/
mamāvatārā hi śubhe yogācāryacchalena tu // ŚivP_7.2,10.27ab/
sarvāṃtareṣu santyārye saṃtatiśca sahasraśaḥ // ŚivP_7.2,10.27cd/
ayuktānāmabuddhīnāmabhaktānāṃ sureśvari // ŚivP_7.2,10.28ab/
durlabhaṃ saṃtatijñānaṃ tato yatnātsamāśrayet // ŚivP_7.2,10.28cd/
sā hānistanmahacchidraṃ sa mohassāṃdhamūkatā // ŚivP_7.2,10.29ab/
yadanyatra śramaṃ kuryānmokṣamārgabahiṣkṛtaḥ // ŚivP_7.2,10.29cd/
jñānaṃ kriyā ca caryā ca yogaśceti sureśvari // ŚivP_7.2,10.30ab/
catuṣpādaḥ samākhyāto mama dharmassanātanaḥ // ŚivP_7.2,10.30cd/
paśupāśapatijñānaṃ jñānamityabhidhīyate // ŚivP_7.2,10.31ab/
ṣaḍadhvaśuddhirvidhinā gurvadhīnā kriyocyate // ŚivP_7.2,10.31cd/
varṇāśramaprayuktasya mayaiva vihitasya ca // ŚivP_7.2,10.32ab/
mamārcanādidharmasya caryā caryeti kathyate // ŚivP_7.2,10.32cd/
maduktenaiva mārgeṇa mayyavasthitacetasaḥ // ŚivP_7.2,10.33ab/
vṛttyaṃtaranirodho yo yoga ityabhidhīyate // ŚivP_7.2,10.33cd/
aśvamedhagaṇācchreṣṭhaṃ devi cittaprasādhanam // ŚivP_7.2,10.34ab/
muktidaṃ ca tathā hyetadduṣprāpyaṃ viṣayaiṣiṇām // ŚivP_7.2,10.34cd/
vijiteṃdriyavargasya yamena niyamena ca // ŚivP_7.2,10.35ab/
pūrvapāpaharo yogo viraktasyaiva kathyate // ŚivP_7.2,10.35cd/
vairāgyājjāyate jñānaṃ jñānādyogaḥ pravartate // ŚivP_7.2,10.36ab/
yogajñaḥ patito vāpi mucyate nātra saṃśayaḥ // ŚivP_7.2,10.37ab/
dayā kāryātha satatamahiṃsā jñānasaṃgrahaḥ // ŚivP_7.2,10.37cd/
satyamasteyamāstikyaṃ śraddhā ceṃdriyanigrahaḥ // ŚivP_7.2,10.38ab/
adhyāpanaṃ cādhyayanaṃ yajanaṃ yājanaṃ tathā // ŚivP_7.2,10.38cd/
dhyānamīśvarabhāvaśca satataṃ jñānaśīlatā // ŚivP_7.2,10.39ab/
ya evaṃ vartate vipro jñānayogasya siddhaye // ŚivP_7.2,10.39cd/
acirādeva vijñānaṃ labdhvā yogaṃ ca viṃdati // ŚivP_7.2,10.40ab/

555a

dagdhvā dehamimaṃ jñānī kṣaṇājjñānāgninā priye // ŚivP_7.2,10.40cd/
prasādānmama yogajñaḥ karmabaṃdhaṃ prahāsyati // ŚivP_7.2,10.41ab/
puṇyaḥpuṇyātmakaṃ karmamuktestatpratibaṃdhakam // ŚivP_7.2,10.41cd/
tasmānniyogato yogī puṇyāpuṇyaṃ vivarjayet // ŚivP_7.2,10.41ef/
phalakāmanayā karmakaraṇātpratibadhyate // ŚivP_7.2,10.42ab/
na karmamātrakaraṇāttasmātkarmaphalaṃ tyajet // ŚivP_7.2,10.42cd/
prathamaṃ karmayajñena bahiḥ sampūjya māṃ priye // ŚivP_7.2,10.43ab/
jñānayogarato bhūtvā paścādyogaṃ samabhyaset // ŚivP_7.2,10.43cd/
vidite mama yāthātmye karmayajñena dehinaḥ // ŚivP_7.2,10.44ab/
na yajaṃti hi māṃ yuktāḥ samaloṣṭāśmakāṃcanāḥ // ŚivP_7.2,10.44cd/
nityayukto muniḥ śreṣṭho madbhaktaśca samāhitaḥ // ŚivP_7.2,10.45ab/
jñānayogarato yogī mama sāyujyamāpnuyāt // ŚivP_7.2,10.45cd/
athāviraktacittā ye varṇino madupāśritāḥ // ŚivP_7.2,10.46ab/
jñānacaryākriyāsveva te 'dhikuryustadarhakāḥ // ŚivP_7.2,10.46cd/
dvidhā matpūjanaṃ jñeyaṃ bāhyamābhyaṃtaraṃ tathā // ŚivP_7.2,10.47ab/
vāṅmanaḥkāyabhedācca tridhā madbhajanaṃ viduḥ // ŚivP_7.2,10.47cd/
tapaḥ karma japo dhyānaṃ jñānaṃ vetyanupūrvaśaḥ // ŚivP_7.2,10.48ab/
pañcadhā kathyate sadbhistadeva bhajanaṃ punaḥ // ŚivP_7.2,10.48cd/
anyātmaviditaṃ bāhyamasmadabhyarcanādikam // ŚivP_7.2,10.49ab/
tadeva tu svasaṃvedyamābhyaṃtaramudāhṛtam // ŚivP_7.2,10.49cd/
manomatpravaṇaṃ cittaṃ na manomātramucyate // ŚivP_7.2,10.50ab/
mannāmaniratā vāṇī vāṅmatā khalu netarā // ŚivP_7.2,10.50cd/
liṃgairmacchāsanādiṣṭaistripuṃḍrādibhiraṃkitaḥ // ŚivP_7.2,10.51ab/
mamopacāranirataḥ kāyaḥ kāyo na cetaraḥ // ŚivP_7.2,10.51cd/
madarcākarma vijñeyaṃ bāhye yāgādinocyate // ŚivP_7.2,10.52ab/
madarthe dehasaṃśoṣastapaḥ kṛcchrādi no matam // ŚivP_7.2,10.52cd/
japaḥ pañcākṣarābhyāsaḥ praṇavābhyāsa eva ca // ŚivP_7.2,10.53ab/
rudrādhyāyādikābhyāso na vedādhyayanādikam // ŚivP_7.2,10.53cd/
dhyānammadrūpaciṃtādyaṃ nātmādyarthasamādhayaḥ // ŚivP_7.2,10.54ab/
mamāgamārthavijñānaṃ jñānaṃ nānyārthavedanam // ŚivP_7.2,10.54cd/
bāhye vābhyaṃtare vātha yatra syānmanaso ratiḥ // ŚivP_7.2,10.55ab/
prāgvāsanāvaśāddevi tattvaniṣṭhāṃ samācaret // ŚivP_7.2,10.55cd/
bāhyādābhyaṃtaraṃ śreṣṭhaṃ bhavecchataguṇādhikam // ŚivP_7.2,10.56ab/
asaṃkaratvāddoṣāṇāṃ dṛṣṭānāmapyasambhavāt // ŚivP_7.2,10.56cd/
śaucamābhyaṃtaraṃ vidyānna bāhyaṃ śaucamucyate // ŚivP_7.2,10.57ab/
aṃtaḥ śaucavimuktātmā śucirapyaśuciryataḥ // ŚivP_7.2,10.57cd/
bāhyamābhyaṃrtaraṃ caiva bhajanaṃ bhavapūrvakam // ŚivP_7.2,10.58ab/
na bhāvarahitaṃ devi vipralaṃbhaikakāraṇam // ŚivP_7.2,10.58cd/
kṛtakṛtyasya pūtasya mama kiṃ kriyate naraiḥ // ŚivP_7.2,10.59ab/
bahirvābhyaṃtaraṃ vātha mayā bhāvo hi gṛhyate // ŚivP_7.2,10.59cd/
bhāvaikātmā kriyā devi mama dharmassanātanaḥ // ŚivP_7.2,10.60ab/
manasā karmaṇā vācā hyanapekṣya phalaṃ kvacit // ŚivP_7.2,10.60cd/
phaloddeśena deveśi laghurmama samāśrayaḥ // ŚivP_7.2,10.61ab/
phalārthī tadabhāve māṃ parityaktuṃ kṣamo yataḥ // ŚivP_7.2,10.61cd/

555b

phalārthino 'pi yasyaiva mayi cittaṃ pratiṣṭhitam // ŚivP_7.2,10.62ab/
bhāvānurūpaphaladastasyāpyahamanindite // ŚivP_7.2,10.62cd/
phalānapekṣayā yeṣāṃ mano matpravaṇaṃ bhavet // ŚivP_7.2,10.63ab/
prārthayeyuḥ phalaṃ paścādbhaktāste 'pi mama priyāḥ // ŚivP_7.2,10.63cd/
prāk saṃskāravaśādeva ye viciṃtya phalāphale // ŚivP_7.2,10.64ab/
vivaśā māṃ prapadyaṃte mama priyatamā matāḥ // ŚivP_7.2,10.64cd/
mallābhānna paro lābhasteṣāmasti yathātatham // ŚivP_7.2,10.65ab/
mamāpi lābhastallābhānnāparaḥ parameśvari // ŚivP_7.2,10.65cd/
madanugrahatasteṣāṃ bhāvo mayi samarpitaḥ // ŚivP_7.2,10.66ab/
phalaṃ paramanirvāṇaṃ prayacchati balādiva // ŚivP_7.2,10.66cd/
mahātmanāmananyānāṃ mayi saṃnyastacetasām // ŚivP_7.2,10.67ab/
aṣṭadhā lakṣaṇaṃ prāhurmama dharmādhikāriṇām // ŚivP_7.2,10.67cd/
madbhaktajanavātsalyaṃ pūjāyāṃ cānumodanam // ŚivP_7.2,10.68ab/
svayamabhyarcanaṃ caiva madarthe cāṃgaceṣṭitam // ŚivP_7.2,10.68cd/
matkathāśravaṇe bhaktiḥ svaranetrāṃgavikriyāḥ // ŚivP_7.2,10.69ab/
mamānusmaraṇaṃ nityaṃ yaśca māmupajīvati // ŚivP_7.2,10.69cd/
evamaṣṭavidhaṃ cihnaṃ yasmin mlecche 'pi vartate // ŚivP_7.2,10.70ab/
sa viprendro muniḥ śrīmānsa yatissa ca paṃḍitaḥ // ŚivP_7.2,10.70cd/
na me priyaścaturvedī madbhakto śvapaco 'pi yaḥ // ŚivP_7.2,10.71ab/
tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hyaham // ŚivP_7.2,10.71cd/
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati // ŚivP_7.2,10.72ab/
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati // ŚivP_7.2,10.72cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivabhaktivarṇanaṃ nāma daśamo 'dhyāyaḥ

Chapter 11 īśvara uvāca

atha vakṣyāmi deveśi bhaktānāmadhikāriṇām // ŚivP_7.2,11.1ab/

viduṣāṃ dvijamukhyānāṃ varṇadharmasamāsataḥ // ŚivP_7.2,11.1cd/

triḥ snānaṃ cāgnikāryaṃ ca liṃgārcanamanukramam // ŚivP_7.2,11.2ab/

dānamīśrarabhāvaśca dayā sarvatra sarvadā // ŚivP_7.2,11.2cd/

satyaṃ saṃtoṣamāstikyamahiṃsā sarvajaṃtuṣu // ŚivP_7.2,11.3ab/

hrīśraddhādhyayanaṃ yogassadādhyāpanameva ca // ŚivP_7.2,11.3cd/

vyākhyānaṃ brahmacaryaṃ ca śravaṇaṃ ca tapaḥ kṣamā // ŚivP_7.2,11.4ab/

śaucaṃ śikhopavītaṃ ca uṣṇīṣaṃ cottarīyakam // ŚivP_7.2,11.4cd/

niṣiddhāsevanaṃ caiva bhasmarudrākṣadhāraṇam // ŚivP_7.2,11.5ab/

parvaṇyabhyarcanaṃ devi caturdaśyāṃ viśeṣataḥ // ŚivP_7.2,11.5cd/

pānaṃ ca brahmakūrcasya māsi māsi yathāvidhi // ŚivP_7.2,11.6ab/

abhyarcanaṃ viśeṣeṇa tenaiva snāpya māṃ priye // ŚivP_7.2,11.6cd/

sarvakriyānna santyāgaḥ śraddhānnasya ca varjanam // ŚivP_7.2,11.7ab/

tathā paryuṣitānnasya yāvakasya viśeṣataḥ // ŚivP_7.2,11.7cd/

madyasya madyagandhasya naivedyasya ca varjanam // ŚivP_7.2,11.8ab/

sāmānyaṃ sarvavarṇānāṃ brāhmaṇānāṃ viśeṣataḥ // ŚivP_7.2,11.8cd/

kṣamā śāṃtiśca santoṣassatyamasteyameva ca // ŚivP_7.2,11.9ab/

brahmacaryaṃ mama jñānaṃ vairāgyaṃ bhasmasevanam // ŚivP_7.2,11.9cd/

556a

sarvasaṃganivṛttiśca daśaitāni viśeṣataḥ // ŚivP_7.2,11.10ab/
liṃgāni yogināṃ bhūyo divā bhikṣāśanaṃ tathā // ŚivP_7.2,11.10cd/
vānaprasthāśramasthānāṃ samānamidamiṣyate // ŚivP_7.2,11.11ab/
rātrau na bhojanaṃ kāryaṃ sarveṣāṃ brahmacāriṇām // ŚivP_7.2,11.11cd/
adhyāpanaṃ yājanaṃ ca kṣatriyasyāpratigrahaḥ // ŚivP_7.2,11.12ab/
vaiśyasya ca viśeṣeṇa mayā nātra vidhīyate // ŚivP_7.2,11.12cd/
rakṣaṇaṃ sarvavarṇānāṃ yuddhe śatruvadhastathā // ŚivP_7.2,11.13ab/
duṣṭapakṣimṛgāṇāṃ ca duṣṭānāṃ śātanaṃ nṛṇām // ŚivP_7.2,11.13cd/
aviśvāsaśca sarvatra viśvāso mama yogiṣu // ŚivP_7.2,11.14ab/
strīsaṃsargaśca kāleṣu camūrakṣaṇameva ca // ŚivP_7.2,11.14cd/
sadā saṃcāritaiścārairlokavṛttāṃtavedanam // ŚivP_7.2,11.15ab/
sadāstradhāraṇaṃ caiva bhasmakaṃcukadhāraṇam // ŚivP_7.2,11.15cd/
rājñāṃ mamāśramasthānāmeṣa dharmasya saṃgrahaḥ // ŚivP_7.2,11.16ab/
gorakṣaṇaṃ ca vāṇijyaṃ kṛṣirvaiśyasya kathyate // ŚivP_7.2,11.16cd/
śuśrūṣetaravarṇānāṃ dharmaḥ śūdrasya kathyate // ŚivP_7.2,11.17ab/
udyānakaraṇaṃ caiva mama kṣetrasamāśrayaḥ // ŚivP_7.2,11.17cd/
dharmapatnyāstu gamanaṃ gṛhasthasya vidhīyate // ŚivP_7.2,11.18ab/
brahmacaryaṃ vanasthānāṃ yatīnāṃ brahmacāriṇām // ŚivP_7.2,11.18cd/
strīṇāṃ tu bhartṛśuśrūṣā dharmo nānyassanātanaḥ // ŚivP_7.2,11.19ab/
mamārcanaṃ ca kalyāṇi niyogo bharturasti cet // ŚivP_7.2,11.19cd/
yā nārī bhartṛśuśrūṣāṃ vihāya vratatatparā // ŚivP_7.2,11.20ab/
sā nārī narakaṃ yāti nātra kāryā vicāraṇā // ŚivP_7.2,11.20cd/
atha bhartṛvihīnāyā vakṣye dharmaṃ sanātanam // ŚivP_7.2,11.21ab/
vrataṃ dānaṃ tapaḥ śaucaṃ bhūśayyānaktabhojanam // ŚivP_7.2,11.21cd/
brahmacaryaṃ sadā snānaṃ bhasmanā salilena vā // ŚivP_7.2,11.22ab/
śāṃtirmaunaṃ kṣamā nityaṃ saṃvibhāgo yathāvidhi // ŚivP_7.2,11.22cd/
aṣṭābhyāṃ ca caturdaśyāṃ paurṇamāsyāṃ viśeṣataḥ // ŚivP_7.2,11.23ab/
ekādaśyāṃ ca vidhivadupavāsomamārcanam // ŚivP_7.2,11.23cd/
iti saṃkṣepataḥ prokto mayāśramaniṣeviṇām // ŚivP_7.2,11.24ab/
brahmakṣatraviśāṃ devi yatīnāṃ brahmacāriṇām // ŚivP_7.2,11.24cd/
tathaiva vānaprasthānāṃ gṛhasthānāṃ ca sundari // ŚivP_7.2,11.25ab/
śūdrāṇāmatha nārīṇāṃ dharma eṣa sanātanaḥ // ŚivP_7.2,11.25cd/
dhyeyastvayāhaṃ deveśi sadā jāpyaḥ ṣaḍakṣaraḥ // ŚivP_7.2,11.26ab/
vedoktamakhilaṃ dharmamiti dharmārthasaṃgrahaḥ // ŚivP_7.2,11.26cd/
atha ye mānavā loke svecchayā dhṛtavigrahāḥ // ŚivP_7.2,11.27ab/
bhāvātiśayasaṃpannāḥ pūrvasaṃskārasaṃyutāḥ // ŚivP_7.2,11.27cd/
viraktā vānuraktā vā stryādīnāṃ viṣayeṣvapi // ŚivP_7.2,11.28ab/

pāpairna te viliṃpaṃte 1 padmapatramivāṃbhasā // ŚivP_7.2,11.28cd/

teṣāṃ mamātmavijñānaṃ viśuddhānāṃ vivekinām // ŚivP_7.2,11.29ab/

matprasādādviśuddhānāṃ duḥkhamāśramarakṣaṇāt // ŚivP_7.2,11.29cd/

nāsti kṛtyamakṛtyaṃ ca samādhirvā parāyaṇam // ŚivP_7.2,11.30ab/

na vidhirna niṣedhaśca teṣāṃ mama yathā tathā // ŚivP_7.2,11.30cd/

1 ātmanepadamārṣam

556b

tatheha paripūrṇasya sādhyaṃ mama na vidyate // ŚivP_7.2,11.31ab/
tathaiva kṛtakṛtyānāṃ teṣāmapi na saṃśayaḥ // ŚivP_7.2,11.31cd/
madbhaktānāṃ hitārthāya mānuṣaṃ bhāvamāśritāḥ // ŚivP_7.2,11.32ab/
rudralokātparibhraṣṭāste rudrā nātra saṃśayaḥ // ŚivP_7.2,11.32cd/
mamānuśāsanaṃ yadvadbrahmādīnāṃ pravartakam // ŚivP_7.2,11.33ab/
tathā narāṇāmanyeṣāṃ tanniyogaḥ pravartakaḥ // ŚivP_7.2,11.33cd/
mamājñādhārabhāvena sadbhāvātiśayena ca // ŚivP_7.2,11.34ab/
tadālokanamātreṇa sarvapāpakṣayo bhavet // ŚivP_7.2,11.34cd/
pratyayāśca pravartaṃte praśastaphalasūcakāḥ // ŚivP_7.2,11.35ab/
mayi bhāvavatāṃ puṃsāṃ prāgadṛṣṭārthagocarāḥ // ŚivP_7.2,11.35cd/
kaṃpasvedo 'śrupātaśca kaṇṭhe ca svaravikriyā // ŚivP_7.2,11.36ab/
ānaṃdādyupalabdhiśca bhavedākasmikī muhuḥ // ŚivP_7.2,11.36cd/
sa tairvyastaissamastairvā liṃgairavyabhicāribhiḥ // ŚivP_7.2,11.37ab/
maṃdamadhyottamairbhāvairvijñeyāste narottamāḥ // ŚivP_7.2,11.37cd/
yathāyognisamāveśānnāyo bhavati kevalam // ŚivP_7.2,11.38ab/
sa tathaiva mama sānnidhyānna te kevalamānuṣāḥ // ŚivP_7.2,11.38cd/
hastapādādisādharmyādrudrānmartyavapurdharān // ŚivP_7.2,11.39ab/
prākṛtāniva manvāno nāvajānīta paṃḍitaḥ // ŚivP_7.2,11.39cd/
avajñānaṃ kṛtaṃ teṣu narairvyāmūḍhacetanaiḥ // ŚivP_7.2,11.40ab/
āyuḥ śriyaṃ kulaṃ śīlaṃ hitvā nirayamāvahet // ŚivP_7.2,11.40cd/
brahmaviṣṇusureśānāmapi tūlāyate padam // ŚivP_7.2,11.41ab/
mattonyadanapekṣāṇāmuddhṛtānāṃ mahātmanām // ŚivP_7.2,11.41cd/
aśuddhaṃ bauddhamaiśvaryaṃ prākṛtaṃ pauruṣaṃ tathā // ŚivP_7.2,11.42ab/
guṇeśānāmatastyājyaṃ guṇātītapadaiṣiṇām // ŚivP_7.2,11.42cd/
atha kiṃ bahunoktena śreyaḥ prāptyaikasādhanam // ŚivP_7.2,11.43ab/
mayi cittasamāsaṃgo yena kenāpi hetunā // ŚivP_7.2,11.43cd/

upamanyuruvāca

itthaṃ śrīkaṇṭhanāthena śivena paramātmanā // ŚivP_7.2,11.44ab/

hitāya jagatāmukto jñānasārārthasaṃgrahaḥ // ŚivP_7.2,11.44cd/

vijñānasaṃgrahasyāsya vedaśāstrāṇi kṛtsnaśaḥ // ŚivP_7.2,11.45ab/

setihāsapurāṇāni vidyā vyākhyānavistaraḥ // ŚivP_7.2,11.45cd/

jñānaṃ jñeyamanuṣṭheyamadhikāro 'tha sādhanam // ŚivP_7.2,11.46ab/

sādhyaṃ ceti ṣaḍarthānāṃ saṃgrahatveṣa saṃgrahaḥ // ŚivP_7.2,11.46cd/

guroradhikṛtaṃ jñānaṃ jñeyaṃ pāśaḥ paśuḥ patiḥ // ŚivP_7.2,11.47ab/

liṃgārcanādyanuṣṭheyaṃ bhaktastvadhikṛto 'pi yaḥ // ŚivP_7.2,11.47cd/

sādhanaṃ śivamaṃtrādyaṃ sādhyaṃ śivasamānatā // ŚivP_7.2,11.48ab/

ṣaḍarthasaṃgrahasyāsya jñānātsarvajñatocyate // ŚivP_7.2,11.48cd/

prathamaṃ karma yajñāderbhaktyā vittānusārataḥ // ŚivP_7.2,11.49ab/

bāhyebhyarcya śivaṃ paścādaṃtaryāgarato bhavet // ŚivP_7.2,11.49cd/

ratirabhyaṃtare yasya na bāhye puṇyagauravāt // ŚivP_7.2,11.50ab/

na karma karaṇīyaṃ hi bahistasya mahātmanāḥ // ŚivP_7.2,11.50cd/

jñānāmṛtena tṛptasya bhaktyā śaivaśivātmanaḥ // ŚivP_7.2,11.51ab/

nāṃtarna ca bahiḥ kṛṣṇa kṛtyamasti kadācana // ŚivP_7.2,11.51cd/

tasmātkrameṇa saṃtyajya bāhyamābhyaṃtaraṃ tathā // ŚivP_7.2,11.52ab/

jñānena jñeyamālokyājñānaṃ cāpi parityajet // ŚivP_7.2,11.52cd/

naikāgraṃ cecchive cittaṃ kiṃ kṛtenāpi karmaṇā // ŚivP_7.2,11.53ab/

557a

ekāgrameva ceccittaṃ kiṃ kṛtenāpi karmaṇā // ŚivP_7.2,11.53cd/
tasmātkarmāṇyakṛtvā vā kṛtvā vāṃtarbahiḥkramāt // ŚivP_7.2,11.54ab/
yena kenāpyupāyena śive cittaṃ niveśayet // ŚivP_7.2,11.54cd/
śive niviṣṭacittānāṃ pratiṣṭhitadhiyāṃ satām // ŚivP_7.2,11.55ab/
paratreha ca sarvatra nirvṛtiḥ paramā bhavet // ŚivP_7.2,11.55cd/
ihonnamaḥ śivāyeti maṃtreṇānena siddhayaḥ // ŚivP_7.2,11.56ab/
sa tasmādadhigaṃtavyaḥ parāvaravibhūtaye // ŚivP_7.2,11.56cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe śivajñānavarṇanaṃ nāmaikādaśo 'dhyāyaḥ

Chapter 12 śrīkṛṣṇa uvāca

maharṣivara sarvajña sarvajñānamahodadhe // ŚivP_7.2,12.1ab/

pañcākṣarasya māhātmyaṃ śrotumicchāmi tattvataḥ // ŚivP_7.2,12.1cd/

upamanyuruvāca

pañcākṣarasya māhātmyaṃ varṣakoṭiśatairapi // ŚivP_7.2,12.2ab/

aśakyaṃ vistarādvaktuṃ tasmātsaṃkṣepataḥ śṛṇu // ŚivP_7.2,12.2cd/

vede śivāgame cāyamubhayatra ṣaḍakṣareḥ // ŚivP_7.2,12.3ab/

sarveṣāṃ śivabhaktānāmaśeṣārthasādhakaḥ // ŚivP_7.2,12.3cd/

tadalpākṣaramarthāḍhyaṃ vedasāraṃ vimuktidam // ŚivP_7.2,12.4ab/

ājñāsiddhamasaṃdigdhaṃ vākyametacchivātmakam // ŚivP_7.2,12.4cd/

nānāsiddhiyutaṃ divyaṃ lokacittānuraṃjakam // ŚivP_7.2,12.5ab/

suniścitārthaṃ gaṃbhīraṃ vākyaṃ tatpārameśvaram // ŚivP_7.2,12.5cd/

mantraṃ sukhamukoccāryamaśeṣārthaprasiddhaye // ŚivP_7.2,12.6ab/

prāhonnamaḥ śivāyeti sarvajñassarvadehinām // ŚivP_7.2,12.6cd/

tadbījaṃ sarvavidyānāṃ maṃtramādyaṃ ṣaḍakṣaram // ŚivP_7.2,12.7ab/

atisūkṣmaṃ mahārthaṃ ca jñeyaṃ tadvaṭabījavat // ŚivP_7.2,12.7cd/

devo guṇatrayātītaḥ sarvajñaḥ sarvakṛtprabhuḥ // ŚivP_7.2,12.8ab/

omityekākṣare mantre sthitaḥ sarvagataḥ śivaḥ // ŚivP_7.2,12.8cd/

iśānādyāni sūkṣmāṇi brahmāṇyekākṣarāṇi tu // ŚivP_7.2,12.9ab/

maṃtre namaśśivāyeti saṃsthitāni yathākramam // ŚivP_7.2,12.9cd/

maṃtre ṣaḍakṣare sūkṣme pañcabrahmatanuḥ śivaḥ // ŚivP_7.2,12.9ef/

vācyavācakabhāvena sthitaḥ sākṣātsvabhāvataḥ // ŚivP_7.2,12.10ab/

vācyaśśivoprameyatvānmaṃtrastadvācakassmṛtaḥ // ŚivP_7.2,12.10cd/

vācyavācakabhāvo 'yamanādisaṃsthitastayoḥ // ŚivP_7.2,12.11ab/

yathā 'nādipravṛttoyaṃ ghorasaṃsārasāgaraḥ // ŚivP_7.2,12.11cd/

śivo 'pi hi tathānādisaṃsārānmocakaḥ sthitaḥ // ŚivP_7.2,12.12ab/

vyādhīnāṃ bheṣajaṃ yadvatpratipakṣaḥ svabhāvataḥ // ŚivP_7.2,12.12cd/

tadvatsaṃsāradoṣāṇāṃ pratipakṣaḥ śivassmṛtaḥ // ŚivP_7.2,12.13ab/

asatyasmin jagannāthe tamobhūtamidaṃ bhavet // ŚivP_7.2,12.13cd/

acetanatvātprakṛterajñatvātpuraṣasya ca // ŚivP_7.2,12.14ab/

pradhānaparamāṇvādi yāvatkiṃcidacetanam // ŚivP_7.2,12.14cd/

na tatkartṛ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā // ŚivP_7.2,12.15ab/

dharmādharmopadeśaśca baṃdhamokṣau vicāraṇāt // ŚivP_7.2,12.15cd/

na sarvajñaṃ vinā puṃsāmādisargaḥ prasiddhyati // ŚivP_7.2,12.16ab/

vaidyaṃ vinā nirānaṃdāḥ kliśyaṃte rogiṇo yathā // ŚivP_7.2,12.16cd/

557b

tasmādanādiḥ sarvajñaḥ paripūrṇassadāśivaḥ // ŚivP_7.2,12.17ab/
asti nāthaḥ paritrātā puṃsāṃ saṃsārasāgarāt // ŚivP_7.2,12.17cd/
ādimadhyāṃtanirmuktassvabhāvavimalaḥ prabhuḥ // ŚivP_7.2,12.18ab/
sarvajñaḥ paripūrṇaśca śivo jñeyaśśivāgame // ŚivP_7.2,12.18cd/
tasyābhidhānamantro 'yamabhidheyaśca sa smṛtaḥ // ŚivP_7.2,12.19ab/
abhidhānābhidheyatvānmaṃtrassiddhaḥ paraśśivaḥ // ŚivP_7.2,12.19cd/
etāvattu śivajñānametāvatparamaṃ padam // ŚivP_7.2,12.20ab/
yadoṃnamaśśivāyeti śivavākyaṃ ṣaḍakṣaram // ŚivP_7.2,12.20cd/
vidhivākyamidaṃ śaivaṃ nārthavādaṃ śivātmakam // ŚivP_7.2,12.21ab/
yassarvajñassusaṃpūrṇaḥ svabhāvavimalaḥ śivaḥ // ŚivP_7.2,12.21cd/
lokānugrahakartā ca sa mṛṣārthaṃ kathaṃ vadet // ŚivP_7.2,12.22ab/
yadyathāvasthitaṃ vastu guṇadoṣaiḥ svabhāvataḥ // ŚivP_7.2,12.22cd/
yāvatphalaṃ ca tatpūrṇaṃ sarvajñastu yathā vadet // ŚivP_7.2,12.23ab/
rāgājñānādibhirdoṣairgrastatvādanṛtaṃ vadet // ŚivP_7.2,12.23cd/
te ceśvare na vidyete brūyātsa kathamanyathā // ŚivP_7.2,12.24ab/
ajñātāśeṣadoṣeṇa sarvajñeya śivena yat // ŚivP_7.2,12.24cd/
praṇītamamalaṃ vākyaṃ tatpramāṇaṃ na saṃśayaḥ // ŚivP_7.2,12.24ef/
tasmādīśvaravākyāni śraddheyāni vipaścitā // ŚivP_7.2,12.25ab/
yathārthapuṇyapāpeṣu tadaśraddho vrajatyadhaḥ // ŚivP_7.2,12.25cd/
svargāpavargasiddhyarthaṃ bhāṣitaṃ yatsuśobhanam // ŚivP_7.2,12.26ab/
vākyaṃ munivaraiḥ śāṃtaistadvijñeyaṃ subhāṣitam // ŚivP_7.2,12.26cd/
rāgadveṣānṛtakrodhakāmatṛṣṇānusāri yat // ŚivP_7.2,12.27ab/
vākyaṃ nirayahetutvāttaddurbhāṣitamucyate // ŚivP_7.2,12.27cd/
saṃskṛtenāpi kiṃ tena mṛdunā lalitena vā // ŚivP_7.2,12.28ab/
avidyārāgavākyena saṃsārakleśahetunā // ŚivP_7.2,12.28cd/
yacchrutvā jāyate śreyo rāgādīnāṃ ca saṃśayaḥ // ŚivP_7.2,12.29ab/
virūpamapi tadvākyaṃ vijñeyamiti śobhanam // ŚivP_7.2,12.29cd/
bahutvepi hi maṃtrāṇāṃ sarvajñena śivena yaḥ // ŚivP_7.2,12.30ab/
praṇīto vimalo mantro na tena sadṛśaḥ kvacit // ŚivP_7.2,12.30cd/
sāṃgāni vedaśāstrāṇi saṃsthitāni ṣaḍakṣare // ŚivP_7.2,12.31ab/
na tena sadṛśastasmānmantro 'pyastyaparaḥ kvacit // ŚivP_7.2,12.31cd/
saptakoṭimahāmantrairupamantrairanekadhā // ŚivP_7.2,12.32ab/
mantraḥ ṣaḍakṣaro bhinnassūtraṃ vṛtyātmanā yathā // ŚivP_7.2,12.32cd/
śivajñānāni yāvaṃti vidyāsthānāpi yāni ca // ŚivP_7.2,12.33ab/
ṣaḍakṣarasya sūtrasya tāni bhāṣyaṃ samāsataḥ // ŚivP_7.2,12.33cd/
kiṃ tasya bahubhirmaṃtraiśśāstrairvā bahuvistaraiḥ // ŚivP_7.2,12.34ab/
yasyonnamaḥ śivāyeti mantro 'yaṃ hṛdi saṃsthitaḥ // ŚivP_7.2,12.34cd/
tenādhītaṃ śrutaṃ tena kṛtaṃ sarvamanuṣṭhitam // ŚivP_7.2,12.35ab/
yenonnamaśśivāyeti maṃtrābhyāsaḥ sthirīkṛtaḥ // ŚivP_7.2,12.35cd/
namaskārādisaṃyuktaṃ śivāyetyakṣaratrayam // ŚivP_7.2,12.36ab/
jihvāgre vartate yasya saphalaṃ tasya jīvitam // ŚivP_7.2,12.36cd/
aṃtyajo vādhamo vāpi mūrkho vā paṃḍito 'pi vā // ŚivP_7.2,12.37ab/
pañcākṣarajape niṣṭho mucyate pāpapaṃjarāt // ŚivP_7.2,12.37cd/
ityuktaṃ parameśena devyā pṛṣṭena śūlinā // ŚivP_7.2,12.38ab/
hitāya sarvamartyānāṃ dvijānāṃ tu viśeṣataḥ // ŚivP_7.2,12.38cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pañcākṣaramāhātmyavarṇanaṃ nāma dvādaśo 'dhyāyaḥ

Chapter 13 devyuvāca

kalau kaluṣite kāle durjaye duratikrame // ŚivP_7.2,13.1ab/

apuṇyatamasācchanne loke dharmaparāṅmukhe // ŚivP_7.2,13.1cd/

kṣīṇe varṇāśramācāre saṃkaṭe samupasthite // ŚivP_7.2,13.2ab/

sarvādhikāre saṃdigdhe niścite vāpi paryaye // ŚivP_7.2,13.2cd/

tadopadeśe vihate guruśiṣyakrame gate // ŚivP_7.2,13.3ab/

kenopāyena mucyaṃte bhaktāstava maheśvara // ŚivP_7.2,13.3cd/

īśvara uvāca

āśritya paramāṃ vidyāṃ hṛdyāṃ pañcākṣarīṃ mama // ŚivP_7.2,13.4ab/

bhaktyā ca bhāvitātmāno mucyaṃte kalijā narāḥ // ŚivP_7.2,13.4cd/

manovākkāyajairdoṣairvaktuṃ smartumagocaraiḥ // ŚivP_7.2,13.5ab/

dūṣitānāṃ kṛtaghnānāṃ niṃdakānāṃ chalātmanām // ŚivP_7.2,13.5cd/

lubdhānāṃ vakramanasāmapi matpravaṇātmanām // ŚivP_7.2,13.6ab/

mama pañcākṣarī vidyā saṃsārabhayatāriṇī // ŚivP_7.2,13.6cd/

mayaivamasakṛddevi pratijñātaṃ dharātale // ŚivP_7.2,13.7ab/

patito 'pi vimucyeta madbhakto vidyayānayā // ŚivP_7.2,13.7cd/

devyuvāca

karmāyogyo bhavenmartyaḥ patito yadi sarvathā // ŚivP_7.2,13.8ab/

karmāyogena yatkarma kṛtaṃ ca narakāya hi // ŚivP_7.2,13.8cd/

tataḥ kathaṃ vimucyeta patito vidyayā 'nayā // ŚivP_7.2,13.8ef/

īśvara uvāca

tathyametattvayā proktaṃ tathā hi śṛṇu sundari // ŚivP_7.2,13.9ab/

rahasyamiti matvaitadgopitaṃ yanmayā purā // ŚivP_7.2,13.9cd/

samaṃtrakaṃ māṃ patitaḥ pūjayedyadi mohitaḥ // ŚivP_7.2,13.10ab/

nārakī syānna sandeho mama pañcākṣaraṃ vinā // ŚivP_7.2,13.10cd/

abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ // ŚivP_7.2,13.11ab/

teṣāmetairvratairnāsti mama lokasamāgamaḥ // ŚivP_7.2,13.11cd/

bhaktyā pañcākṣareṇaiva yo hi māṃ sakṛdarcayet // ŚivP_7.2,13.12ab/

so 'pi gacchenmama sthānaṃ mantrasyāsyaiva gauravāt // ŚivP_7.2,13.12cd/

tasmāttapāṃsi yajñāśca vratāni niyamāstathā // ŚivP_7.2,13.13ab/

pañcākṣarārcanasyaite koṭyaṃśenāpi no samaḥ // ŚivP_7.2,13.13cd/

baddho vāpyatha mukto vā pāśātpañcākṣareṇa yaḥ // ŚivP_7.2,13.14ab/

pūjayenmāṃ sa mucyeta nātra kāryā vicāraṇā // ŚivP_7.2,13.14cd/

arudro vā sarudro vā sakṛtpañcākṣareṇa yaḥ // ŚivP_7.2,13.15ab/

pūjayetpatito vāpi mūḍho vā mucyate naraḥ // ŚivP_7.2,13.15cd/

ṣaḍakṣareṇa vā devi tathā pañcākṣareṇa vā // ŚivP_7.2,13.16ab/

sa brahmāṃgena māṃ bhaktyā pūjayedyadi mucyate // ŚivP_7.2,13.16cd/

patito 'patito vāpi mantreṇānena pūjayet // ŚivP_7.2,13.17ab/

mama bhakto jitakrodho salabdho 'labdha eva vā // ŚivP_7.2,13.17cd/

alabdhālabdha eveha koṭikoṭiguṇādhikaḥ // ŚivP_7.2,13.18ab/

tasmāllabdhvaiva māṃ devi mantreṇānena pūjayet // ŚivP_7.2,13.18cd/

labdhvā saṃpūjayedyastu maitryādiguṇasaṃyutaḥ // ŚivP_7.2,13.19ab/

brahmacaryarato bhaktyā matsādṛśyamavāpnuyāt // ŚivP_7.2,13.19cd/

558b

kimatra bahunoktena bhaktāssarvedhikāriṇaḥ // ŚivP_7.2,13.20ab/
mama pañcākṣare maṃtre tasmācchreṣṭhataro hi saḥ // ŚivP_7.2,13.20cd/
pañcākṣaraprabhāveṇa lokavedamaharṣayaḥ // ŚivP_7.2,13.21ab/
tiṣṭhaṃti śāśvatā dharmā devāssarvamidaṃ jagat // ŚivP_7.2,13.21cd/
pralaye samanuprāpte naṣṭe sthāvarajaṃgame // ŚivP_7.2,13.22ab/
sarvaṃ prakṛtimāpannaṃ tatra saṃlayameṣyati // ŚivP_7.2,13.22cd/
eko 'haṃ saṃsthito devi na dvitīyo 'sti kutracit // ŚivP_7.2,13.23ab/
tadā vedāśca śāstrāṇi sarve pañcākṣare sthitāḥ // ŚivP_7.2,13.23cd/
te nāśaṃ naiva saṃprāptā macchaktyā hyanupālitāḥ // ŚivP_7.2,13.24ab/
tatassṛṣṭirabhūnmattaḥ prakṛtyātmaprabhedataḥ // ŚivP_7.2,13.24cd/
guṇamūrtyātmanāṃ caiva tatovāṃtarasaṃhṛtiḥ // ŚivP_7.2,13.25ab/
tadā nārāyaṇaśśete devo māyāmayīṃ tanum // ŚivP_7.2,13.25cd/
āsthāya bhogiparyaṃkaśayane toyamadhyagaḥ // ŚivP_7.2,13.26ab/
tannābhipaṃkajājjātaḥ pañcavaktraḥ pitāmahaḥ // ŚivP_7.2,13.26cd/
sisṛkṣamāṇo lokāṃstrīnna sakto hyasahāyavān // ŚivP_7.2,13.27ab/
munīndaśa sasarjādau mānasānamitaujasaḥ // ŚivP_7.2,13.27cd/
teṣāṃ siddhivivṛddhyarthaṃ māṃ provāca pitāmahaḥ // ŚivP_7.2,13.28ab/
matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara // ŚivP_7.2,13.28cd/
ityevaṃ prārthitastena pañcavaktradharo hyaham // ŚivP_7.2,13.29ab/
pañcākṣarāṇi kramaśaḥ proktavānpadmayonaye // ŚivP_7.2,13.29cd/
sa pañcavadanaistāni gṛhṇaṃllokapitāmahaḥ // ŚivP_7.2,13.30ab/
vācyavācakabhāvena jñātavānmāṃ maheśvaram // ŚivP_7.2,13.30cd/
jñātvā prayogaṃ vividhaṃ siddhamaṃtraḥ prajāpatiḥ // ŚivP_7.2,13.31ab/
putrebhyaḥ pradadau maṃtraṃ maṃtrārthaṃ ca yathātatham // ŚivP_7.2,13.31cd/
te ca labdhvā maṃtraratnaṃ sākṣāllokapitāmahāt // ŚivP_7.2,13.32ab/
tadājñaptena mārgeṇa madārādhanakāṃkṣiṇaḥ // ŚivP_7.2,13.32cd/
merostu śikhare ramye muṃjavānnāma parvataḥ // ŚivP_7.2,13.33ab/
matpriyaḥ satataṃ śrīmānmadbhaktai rakṣitassadā // ŚivP_7.2,13.33cd/
tasyābhyāśe tapastīvraṃ lokaṃ sraṣṭuṃ samutsukāḥ // ŚivP_7.2,13.34ab/
divyaṃ varṣasahasraṃ tu vāyubhakṣāssamācaran // ŚivP_7.2,13.34cd/
teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām // ŚivP_7.2,13.35ab/
ṛṣiṃ chaṃdaśca kīlaṃ ca bījaśaktiṃ ca daivatam // ŚivP_7.2,13.35cd/
nyāsaṃ ṣaḍaṃgaṃ digbaṃdhaṃ viniyogamaśeṣataḥ // ŚivP_7.2,13.36ab/
proktavānahamāryāṇāṃ jagatsṛṣṭivivṛddhaye // ŚivP_7.2,13.36cd/
tataste maṃtramāhātmyādṛṣayastapasedhitāḥ // ŚivP_7.2,13.37ab/
sṛṣṭiṃ vitanvate samyaksadevāsuramānuṣīm // ŚivP_7.2,13.37cd/
asyāḥ paramavidyāyāssvarūpamadhunocyate // ŚivP_7.2,13.38ab/
ādau namaḥ prayoktavyaṃ śivāya tu tataḥ param // ŚivP_7.2,13.38cd/
saiṣā pañcākṣarī vidyā sarvaśrutiśirogatā // ŚivP_7.2,13.39ab/
sarvajātasya sarvasya bījabhūtā sanātanī // ŚivP_7.2,13.39cd/
prathamaṃ manmukhodgīrṇā sā mamaivāsti vācikā // ŚivP_7.2,13.40ab/
taptacāmīkaraprakhyā pīnonnatapayodharā // ŚivP_7.2,13.40cd/
caturbhujā trinayanā bāleṃdukṛtaśekharā // ŚivP_7.2,13.41ab/
padmotpalakarā saumyā varadābhayapāṇikā // ŚivP_7.2,13.41cd/
sarvalakṣaṇasaṃpannā sarvābharaṇabhūṣitā // ŚivP_7.2,13.42ab/
sitapadmāsanāsīnā nīlakuṃcitamūrdhajā // ŚivP_7.2,13.42cd/

559a

asyāḥ pañcavidhā varṇāḥ prasphuradraśmimaṃḍalāḥ // ŚivP_7.2,13.43ab/

pītaḥ kṛṣṇastathā dhūmraḥ svarṇābho rakta eva ca // ŚivP_7.2,13.43cd/

pṛthakprayojyā yadyete biṃdunādavibhūṣitāḥ // ŚivP_7.2,13.44ab/

ardhacandranibho biṃdurnādo dīpaśikhākṛtiḥ // ŚivP_7.2,13.44cd/

bījaṃ dvitīyaṃ bījeṣu maṃtrasyāsya varānane // ŚivP_7.2,13.45ab/

dīrghapūrvaṃ turīyasya pañcamaṃ śaktimādiśet // ŚivP_7.2,13.45cd/

vāmadevo nāma ṛṣiḥ paṃktiśchanda udāhṛtam // ŚivP_7.2,13.46ab/

devatā śiva evāhaṃ mantrasyāsya varānane // ŚivP_7.2,13.46cd/

gautamo 'trirvarārohe viśvāmitrastathāṃgirāḥ // ŚivP_7.2,13.47ab/

bharadvājaśca varṇānāṃ kramaśaścarṣayaḥ smṛtāḥ // ŚivP_7.2,13.47cd/

gāyatryanuṣṭup triṣṭup ca chaṃdāṃsi bṛhatī virāṭ // ŚivP_7.2,13.48ab/

indro rudro harirbrahmā skaṃdasteṣāṃ ca devatāḥ // ŚivP_7.2,13.48cd/

mama pañcamukhānyāhuḥ sthāne teṣāṃ varānane // ŚivP_7.2,13.49ab/

pūrvādeścordhvaparyaṃtaṃ nakārādi yathākramam // ŚivP_7.2,13.49cd/

adāttaḥ prathamo varṇaścaturthaśca dvitīyakaḥ // ŚivP_7.2,13.50ab/

pañcamaḥ svaritaścaiva tṛtīyo nihataḥ smṛtaḥ // ŚivP_7.2,13.50cd/

mūlavidyā śivaṃ śaivaṃ sūtraṃ pañcākṣaraṃ tathā // ŚivP_7.2,13.51ab/

nāmānyasya vijānīyācchaivaṃ me hṛdayaṃ mahat // ŚivP_7.2,13.51cd/

nakāraśśira ucyeta makārastu śikhocyate // ŚivP_7.2,13.52ab/

śikāraḥ kavacaṃ tadvadvakāro netramucyate // ŚivP_7.2,13.52cd/

yakāro 'straṃ namassvāhā vaṣaṭ huṃvauṣaḍityapi // ŚivP_7.2,13.53ab/

phaḍityapi ca varṇānāmante 'ṅgatvaṃ yadā tadā // ŚivP_7.2,13.53cd/

tatrāpi mūlamaṃtro 'yaṃ kiṃcidbhedasamanvayāt // ŚivP_7.2,13.54ab/

tatrāpi pañcamo varṇo dvādaśasvarabhūṣitaḥ // ŚivP_7.2,13.54cd/

tāsmādanena maṃtreṇa manovākkāyabhedataḥ // ŚivP_7.2,13.55ab/

āvayorarcanaṃ kuryājjapahomādikaṃ tathā // ŚivP_7.2,13.55cd/

yathāprajñaṃ yathākālaṃ yathāśāstraṃ yathāmati // ŚivP_7.2,13.56ab/

yathāśakti yathāsaṃpadyathāyogaṃ yathārati // ŚivP_7.2,13.56cd/

yadā kadāpi vā bhaktyā yatra kutrāpi vā kṛtā // ŚivP_7.2,13.57ab/

yena kenāpi vā devi pūjā muktiṃ nayiṣyate // ŚivP_7.2,13.57cd/

mayyāsaktena manasā yatkṛtaṃ mama sundari // ŚivP_7.2,13.58ab/

matpriyaṃ ca śivaṃ caiva krameṇāpyakrameṇa vā // ŚivP_7.2,13.58cd/

tathāpi mama bhaktā ye nātyaṃtavivaśāḥ punaḥ // ŚivP_7.2,13.59ab/

teṣāṃ sarveṣu śāstreṣu mayeva niyamaḥ kṛtaḥ // ŚivP_7.2,13.59cd/

tatrādau saṃpravakṣyāmi mantrasaṃgrahaṇaṃ śubham // ŚivP_7.2,13.60ab/

yaṃ vinā niṣphalaṃ jāpyaṃ yena vā saphalaṃ bhavet // ŚivP_7.2,13.60cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pañcākṣaramāhātmyavarṇanaṃ nāma trayodaśo 'dhyāyaḥ

Chapter 14 īśvara uvāca

ājñāhīnaṃ kriyāhīnaṃ śraddhāhīnaṃ varānane // ŚivP_7.2,14.1ab/

ājñārthaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam // ŚivP_7.2,14.1cd/

ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ mamātmakam // ŚivP_7.2,14.2ab/

evaṃ ceddakṣiṇāyuktaṃ maṃtrasiddhirmahatphalam // ŚivP_7.2,14.2cd/

559b

upagamya guruṃ vipramācāryaṃ tattvavedinam // ŚivP_7.2,14.3ab/
jāpitaṃ sadguṇopetaṃ dhyānayogaparāyaṇam // ŚivP_7.2,14.3cd/
toṣayettaṃ prayatnena bhāvaśuddhisamanvitaḥ // ŚivP_7.2,14.4ab/
vācā ca manasā caiva kāyena draviṇena ca // ŚivP_7.2,14.4cd/
ācāryaṃ pūjayedvipraḥ sarvadātiprayatnataḥ // ŚivP_7.2,14.5ab/
hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca // ŚivP_7.2,14.5cd/
bhūṣaṇāni ca vāsāṃsi dhānyāni ca dhanāni ca // ŚivP_7.2,14.6ab/
etāni gurave dadyādbhaktyā ca vibhave sati // ŚivP_7.2,14.6cd/
vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ // ŚivP_7.2,14.7ab/
paścānnivedya svātmānaṃ gurave saparicchadam // ŚivP_7.2,14.7cd/
evaṃ saṃpūjya vidhivadyathāśaktitvavaṃcayan // ŚivP_7.2,14.8ab/
ādadīta gurormaṃtraṃ jñānaṃ caiva krameṇa tu // ŚivP_7.2,14.8cd/
evaṃ tuṣṭo guruḥ śiṣyaṃ pūjakaṃ vatsaroṣitam // ŚivP_7.2,14.9ab/
śuśrūṣumanahaṃkāraṃ snātaṃ śucimupoṣitam // ŚivP_7.2,14.9cd/
snāpayitvā viśuddhyarthaṃ pūrṇakuṃbhaghṛtena vai // ŚivP_7.2,14.10ab/
jalena mantraśuddhena puṇyadravyayutena ca // ŚivP_7.2,14.10cd/
alaṃkṛtya suveṣaṃ ca gaṃdhasragvastrabhūṣaṇaiḥ // ŚivP_7.2,14.11ab/
puṇyāhaṃ vācayitvā ca brāhmaṇānabhipūjya ca // ŚivP_7.2,14.11cd/
samudratīre nadyāṃ ca goṣṭhe devālaye 'pi vā // ŚivP_7.2,14.12ab/
śucau deśe gṛhe vāpi kāle siddhikare tithau // ŚivP_7.2,14.12cd/
nakṣatre śubhayoge ca sarvadoṣavivarjite // ŚivP_7.2,14.13ab/
anugṛhya tato dadyājjñānaṃ mama yathāvidhi // ŚivP_7.2,14.13cd/
svareṇoccārayetsamyagekāṃte 'tiprasannadhīḥ // ŚivP_7.2,14.14ab/
uccāryoccārayitvā tamāvayormaṃtramuttamam // ŚivP_7.2,14.14cd/
śivaṃ cāstu śubhaṃ cāstu śobhano 'stu priyo 'stviti // ŚivP_7.2,14.15ab/
evaṃ dadyādgururmaṃtramājñāṃ caiva tataḥ param // ŚivP_7.2,14.15cd/
evaṃ labdhvā gurormaṃtramājñāṃ caiva samāhitaḥ // ŚivP_7.2,14.16ab/
saṃkalpya ca japennityaṃ puraścaraṇapūrvakam // ŚivP_7.2,14.16cd/
yāvajjīvaṃ japennityamaṣṭottarasahasrakam // ŚivP_7.2,14.17ab/
ananyastatparo bhūtvā sa yāti paramāṃ gatim // ŚivP_7.2,14.17cd/
japedakṣaralakṣaṃ vai caturguṇitamādarāt // ŚivP_7.2,14.18ab/
naktāśī saṃyamī yassa pauraścaraṇikaḥ smṛtaḥ // ŚivP_7.2,14.18cd/
yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavetpunaḥ // ŚivP_7.2,14.19ab/
tasya nāsti samo loke sa siddhaḥ siddhado bhavet // ŚivP_7.2,14.19cd/
snānaṃ kṛtvā śucau deśe baddhvā ruciramānasam // ŚivP_7.2,14.20ab/
tvayā māṃ hṛdi saṃciṃtya saṃciṃtya svaguruṃ tataḥ // ŚivP_7.2,14.20cd/
udaṅmukhaḥ prāṅmukho vā maunī caikāgramānasaḥ // ŚivP_7.2,14.21ab/
viśodhya pañcatattvāni dahanaplāvanādibhiḥ // ŚivP_7.2,14.21cd/
mantranyāsādikaṃ kṛtvā saphalīkṛtavigrahaḥ // ŚivP_7.2,14.22ab/
āvayorvigrahau dhyāyanprāṇāpānau niyamya ca // ŚivP_7.2,14.22cd/
vidyāsthānaṃ svakaṃ rūpamṛṣiñchando 'dhidaivatam // ŚivP_7.2,14.23ab/
bījaṃ śaktiṃ tathā vākyaṃ smṛtvā pañcākṣarīṃ japet // ŚivP_7.2,14.23cd/
uttamaṃ mānasaṃ jāpyamupāṃśuṃ caivamadhyamam // ŚivP_7.2,14.24ab/
adhamaṃ vācikaṃ prāhurāgamārthaviśāradāḥ // ŚivP_7.2,14.24cd/

560a

uttamaṃ rudradaivatyaṃ madhyamaṃ viṣṇudaivatam // ŚivP_7.2,14.25ab/
adhamaṃ brahmadaivatyamityāhuranupūrvaśaḥ // ŚivP_7.2,14.25cd/
yaduccanīcasvaritaiḥspaṣṭāspaṣṭapadākṣaraiḥ // ŚivP_7.2,14.26ab/
maṃtramuccārayedvācā vāciko 'yaṃ japassmṛtaḥ // ŚivP_7.2,14.26cd/
jihvāmātraparispaṃdādīṣaduccārito 'pi vā // ŚivP_7.2,14.27ab/
aparairaśrutaḥ kiṃcicchruto vopāṃśurucyate // ŚivP_7.2,14.27cd/
dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam // ŚivP_7.2,14.28ab/
śabdārthaciṃtanaṃ bhūyaḥ kathyate mānaso japaḥ // ŚivP_7.2,14.28cd/
vācikastveka eva syādupāṃśuḥ śatamucyate // ŚivP_7.2,14.29ab/
sāhasraṃ mānasaḥ proktaḥ sagarbhastu śatādhikaḥ // ŚivP_7.2,14.29cd/
prāṇāyāmasamāyuktassagarbho japa ucyate // ŚivP_7.2,14.30ab/
ādyaṃtayoragarbho 'pi prāṇāyāmaḥ praśasyate // ŚivP_7.2,14.30cd/
catvāriṃśatsamāvṛttīḥ prāṇānāyamya saṃsmaret // ŚivP_7.2,14.31ab/
maṃtraṃ maṃtrārthaviddhīmānaśaktaḥ śaktito japet // ŚivP_7.2,14.31cd/
pañcakaṃ trikamekaṃ vā prāṇāyāmaṃ samācaret // ŚivP_7.2,14.32ab/
agarbhaṃ vā sagarbhaṃ vā sagarbhastatra śasyate // ŚivP_7.2,14.32cd/
sagarbhādapi sāhasraṃ sadhyāno japa ucyate // ŚivP_7.2,14.33ab/
eṣu pañcavidheṣvekaḥ kartavyaḥ śaktito japaḥ // ŚivP_7.2,14.33cd/
aṅgulyā japasaṃkhyānamekamevamudāhṛtam // ŚivP_7.2,14.34ab/
rekhayāṣṭaguṇaṃ vidyātputrajīvairdaśādhikam // ŚivP_7.2,14.34cd/
śataṃ syācchaṃkhamaṇibhiḥ pravālaistu sahasrakam // ŚivP_7.2,14.35ab/
sphaṭikairdaśasāhasraṃ mauktikairlakṣamucyate // ŚivP_7.2,14.35cd/
padmākṣairdaśalakṣantu sauvarṇaiḥ koṭirucyate // ŚivP_7.2,14.36ab/
kuśagraṃthyā ca rudrākṣairanaṃtaguṇitaṃ bhavet // ŚivP_7.2,14.36cd/
triṃśadakṣaiḥ kṛtā mālā dhanadā japakarmaṇi // ŚivP_7.2,14.37ab/
saptaviṃśatisaṃkhyātairakṣaiḥ puṣṭipradā bhavet // ŚivP_7.2,14.37cd/
pañcaviṃśatisaṃkhyātaiḥ kṛtā muktiṃ prayacchati // ŚivP_7.2,14.38ab/
akṣaistu pañcadaśabhirabhicāraphalapradā // ŚivP_7.2,14.38cd/
aṃguṣṭhaṃ mokṣadaṃ vidyāttarjanīṃ śatrunāśinīm // ŚivP_7.2,14.39ab/
madhyamāṃ dhanadāṃ śāṃtiṃ karotyeṣā hyanāmikā // ŚivP_7.2,14.39cd/
aṣṭottaraśataṃ mālā tatra syāduttamottamā // ŚivP_7.2,14.40ab/
śatasaṃkhyottamā mālā pañcāśadbhistu madhyamā // ŚivP_7.2,14.40cd/
catuḥ pañcāśadakṣaistu hṛcchreṣṭhā hi prakīrtitā // ŚivP_7.2,14.41ab/
ityevaṃ mālayā kuryājjapaṃ kasmai na darśayet // ŚivP_7.2,14.41cd/
kaniṣṭhā kṣariṇī proktā japakarmaṇi śobhanā // ŚivP_7.2,14.42ab/
aṃguṣṭhena japejjapyamanyairaṃgulibhissaha // ŚivP_7.2,14.42cd/
aṃguṣṭhena vinā japyaṃ kṛtaṃ tadaphalaṃ yataḥ // ŚivP_7.2,14.43ab/
gṛhe japaṃ samaṃ vidyādgoṣṭhe śataguṇaṃ viduḥ // ŚivP_7.2,14.43cd/
puṇyāraṇye tathārāme sahasraguṇamucyate // ŚivP_7.2,14.44ab/
ayutaṃ parvate puṇye nadyāṃ lakṣamudāhṛtam // ŚivP_7.2,14.44cd/
koṭiṃ devālaye prāhuranantaṃ mama sannidhau // ŚivP_7.2,14.45ab/
sūryasyāgnerguroriṃdordīpasya ca jalasya ca // ŚivP_7.2,14.45cd/
viprāṇāṃ ca gavāṃ caiva sannidhau śasyate japaḥ // ŚivP_7.2,14.46ab/

560b

tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam // ŚivP_7.2,14.46cd/
paścimaṃ dhanadaṃ vidyādauttaraṃ śātidaṃ bhavet // ŚivP_7.2,14.47ab/
sūryāgnivipradevānāṃ gurūṇāmapi sannidhau // ŚivP_7.2,14.47cd/
anyeṣāṃ ca prasaktānāṃ mantraṃ na vimukho japet // ŚivP_7.2,14.48ab/
uṣṇīṣī kuṃcukī namro muktakeśo galāvṛtaḥ // ŚivP_7.2,14.48cd/
apavitrakaro 'śuddho vilapanna japetkvacit // ŚivP_7.2,14.49ab/
krodhaṃ madaṃ kṣutaṃ trīṇi niṣṭhīvanavijṛṃbhaṇe // ŚivP_7.2,14.49cd/
darśanaṃ ca śvanīcānāṃ varjayejjapakarmaṇi // ŚivP_7.2,14.50ab/
ācametsaṃbhave teṣāṃ smaredvā māṃ tvayā saha // ŚivP_7.2,14.50cd/
jyotīṃṣi ca prapaśyedvā kuryādvā prāṇasaṃyamam // ŚivP_7.2,14.51ab/
anāsanaḥ śayāne vā gacchannutthita eva vā // ŚivP_7.2,14.51cd/
rathyāyāmaśive sthāne na japettimirāntare // ŚivP_7.2,14.52ab/
prasārya na japetpādau kukkuṭāsana eva vā // ŚivP_7.2,14.52cd/
yānaśayyādhirūḍho vā ciṃtāvyākulito 'tha vā // ŚivP_7.2,14.53ab/
śaktaścetsarvamevaitadaśaktaḥ śaktito japet // ŚivP_7.2,14.53cd/
kimatra bahunoktena samāsena vacaḥ śṛṇu // ŚivP_7.2,14.54ab/
sadācāro japañchuddhaṃ dhyāyanbhadraṃ samaśnute // ŚivP_7.2,14.54cd/
ācāraḥ paramo dharma ācāraḥ paramaṃ dhanaṃ // ŚivP_7.2,14.55ab/
ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ // ŚivP_7.2,14.55cd/
ācārahīnaḥ puruṣo loke bhavati niṃditaḥ // ŚivP_7.2,14.56ab/
paratra ca sukhī na syāttasmādācāravānbhavet // ŚivP_7.2,14.56cd/
yasya yadvihitaṃ karma vede śāstre ca vaidikaiḥ // ŚivP_7.2,14.57ab/
tasya tena samācāraḥ sadācāro na cetaraḥ // ŚivP_7.2,14.57cd/
sadbhirācaritatvācca sadācāraḥ sa ucyate // ŚivP_7.2,14.58ab/
sadācārasya tasyāhurāstikyaṃ mūlakāraṇam // ŚivP_7.2,14.58cd/
āstikaścetpramādādyaiḥ sadācārādavicyutaḥ // ŚivP_7.2,14.59ab/
na duṣyati naro nityaṃ tasmādāstikatāṃ vrajet // ŚivP_7.2,14.59cd/
yathehāsti sukhaṃ duḥkhaṃ sukṛtairduṣkṛtairapi // ŚivP_7.2,14.60ab/
tathā paratra cāstīti matirāstikyamucyate // ŚivP_7.2,14.60cd/
rahasyamanyadvakṣyāmi gopanīyamidaṃ priye // ŚivP_7.2,14.61ab/
na vācyaṃ yasya kasyāpi nāstikasyātha vā paśoḥ // ŚivP_7.2,14.61cd/
sadācāravihīnasya patitasyāntyajasya ca // ŚivP_7.2,14.62ab/
pañcākṣarātparaṃ nāsti paritrāṇaṃ kalau yuge // ŚivP_7.2,14.62cd/
gacchatastiṣṭhato vāpi svecchayā karma kurvataḥ // ŚivP_7.2,14.63ab/
aśucervā śucervāpi mantro 'yanna ca niṣphalaḥ // ŚivP_7.2,14.63cd/
anācāravatāṃ puṃsāmaviśuddhaṣaḍadhvanām // ŚivP_7.2,14.64ab/
anādiṣṭo 'pi guruṇā mantro 'yaṃ na ca niṣphalaḥ // ŚivP_7.2,14.64cd/
antyajasyāpi mūrkhasya mūḍhasya patitasya ca // ŚivP_7.2,14.65ab/
nirmaryādasya nīcasya maṃtro 'yaṃ na ca niṣphalaḥ // ŚivP_7.2,14.65cd/
sarvāvasthāṃ gatasyāpi mayi bhaktimataḥ param // ŚivP_7.2,14.66ab/
sidhyatyeva na saṃdeho nāparasya tu kasyacit // ŚivP_7.2,14.66cd/
na lagnatithinakṣatravārayogādayaḥ priye // ŚivP_7.2,14.67ab/
asyātyaṃtamavekṣyāḥ syurnaiṣa saptassadoditaḥ // ŚivP_7.2,14.67cd/

561a

na kadācinna kasyāpi ripureṣa mahāmanuḥ // ŚivP_7.2,14.68ab/
susiddho vāpi siddho vā sādhyo vāpi bhaviṣyati // ŚivP_7.2,14.68cd/
siddhena guruṇādiṣṭassusiddha iti kathyate // ŚivP_7.2,14.69ab/
asiddhenāpi vā dattassiddhasādhyastu kevalaḥ // ŚivP_7.2,14.69cd/
asādhitassādhito vā sidhyatvena na saṃśayaḥ // ŚivP_7.2,14.70ab/
śraddhātiśayayuktasya mayi maṃtre tathā gurau // ŚivP_7.2,14.70cd/

tasmānmaṃtrāntarāṃstyaktvā sāpāyān 1adhikārataḥ // ŚivP_7.2,14.71ab/

āśrametparamāṃ vidyāṃ sākṣātpañcākṣarīṃ budhaḥ // ŚivP_7.2,14.71cd/

maṃtrāntareṣu siddheṣu maṃtra eṣa na sidhyati // ŚivP_7.2,14.72ab/

siddhe tvasminmahāmaṃtre te ca siddhā bhavaṃtyuta // ŚivP_7.2,14.72cd/

yathā deveṣvalabdho 'smi labdheṣvapi maheśvari // ŚivP_7.2,14.73ab/

mayi labdhe tu te labdhā maṃtreṣveṣu samo vidhiḥ // ŚivP_7.2,14.73cd/

ye doṣāssarvamaṃtrāṇāṃ na te 'sminsaṃbhavaṃtyapi // ŚivP_7.2,14.74ab/

asya maṃtrasya jātyādīnanapekṣya pravartanāt // ŚivP_7.2,14.74cd/

tathāpi naiva kṣudreṣu phaleṣu prati yogiṣu // ŚivP_7.2,14.75ab/

sahasā viniyuṃjīta tasmādeṣa mahābalaḥ // ŚivP_7.2,14.75cd/

upamanyuruvāca

evaṃ sākṣānmahādevyai mahādevena śūlinā // ŚivP_7.2,14.76ab/

hitā ya jagatāmuktaḥ pañcākṣaravidhiryathā // ŚivP_7.2,14.76cd/

ya idaṃ kīrtayedbhaktyā śṛṇuyādvā samāhitaḥ // ŚivP_7.2,14.77ab/

sarvapāpavinirmuktaḥ prayāti paramāṃ gatim // ŚivP_7.2,14.77cd/

1 nāśayuktānityarthaḥ

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe pañcākṣaramahimavarṇanaṃ nāma caturdaśodhyāyaḥ

Chapter 15 śrīkṛṣṇa uvāca

bhagavānmaṃtramāhātmyaṃ bhavatā kathitaṃ prabho // ŚivP_7.2,15.1ab/

tatprayogavidhānaṃ ca sākṣācchrutisamaṃ yathā // ŚivP_7.2,15.1cd/

idānīṃ śrotumicchāmi śivasaṃskāramuttamam // ŚivP_7.2,15.2ab/

maṃtrasaṃgrahaṇe kiṃcitsūcitanna tu vismṛtam // ŚivP_7.2,15.2cd/

upamanyuruvāca

hanta te kathayiṣyāmi sarvapāpaviśodhanam // ŚivP_7.2,15.3ab/

saṃskāraṃ paramaṃ puṇyaṃ śivena patibhāṣitam // ŚivP_7.2,15.3cd/

samyak kṛtādhikāraḥ syātpūjādiṣu naro yataḥ // ŚivP_7.2,15.4ab/

saṃskāraḥ kathyate tena ṣaḍadhvapariśodhanam // ŚivP_7.2,15.4cd/

dīyate yena vijñānaṃ kṣīyate pāśabaṃdhanam // ŚivP_7.2,15.5ab/

tasmātsaṃskāra evāyaṃ dīkṣetyapi ca kathyate // ŚivP_7.2,15.5cd/

śāṃbhavī caiva śāktī ca māṃtrī caiva śivāgame // ŚivP_7.2,15.6ab/

dīkṣopadiśyate tredhā śivena paramātmanā // ŚivP_7.2,15.6cd/

gurorālokamātreṇa sparśātsaṃbhāṣaṇādapi // ŚivP_7.2,15.7ab/

sadyassaṃjñā bhavejjaṃtoḥ pāśopakṣayakāriṇī // ŚivP_7.2,15.7cd/

sā dīkṣā śāṃbhavī proktā sā punarbhidyate dvidhā // ŚivP_7.2,15.8ab/

tīvrā tīvratarā ceti pāśo pakṣayabhedataḥ // ŚivP_7.2,15.8cd/

yayā syānnirvṛtiḥ sadyassaiva tīvratarā matā // ŚivP_7.2,15.9ab/

561b

tīvrā tu jīvatotyaṃtaṃ puṃsaḥ pāpaviśodhikā // ŚivP_7.2,15.9cd/
śaktī jñānavatī dīkṣā śiṣyadehaṃ praviśya tu // ŚivP_7.2,15.10ab/
guruṇā yogamārgeṇa kriyate jñānacakṣuṣā // ŚivP_7.2,15.10cd/
māṃtrī kriyāvatī dīkṣā kuṃḍamaṃḍalapūrvikā // ŚivP_7.2,15.11ab/
maṃdamaṃdataroddeśātkartavyā guruṇā bahiḥ // ŚivP_7.2,15.11cd/
śaktipātānusāreṇa śiṣyo 'nugrahamarhati // ŚivP_7.2,15.12ab/
śaivadharmānusārasya tanmūlatvātsamāsataḥ // ŚivP_7.2,15.12cd/
yatra śaktirna patitā tatra śuddhirna jāyate // ŚivP_7.2,15.13ab/
na vidyā na śivācāro na muktirna ca siddhayaḥ // ŚivP_7.2,15.13cd/
tasmālliṃgāni saṃvīkṣya śaktipātasya bhūyasaḥ // ŚivP_7.2,15.14ab/
jñānena kriyayā vātha guruśśiṣyaṃ viśodhayet // ŚivP_7.2,15.14cd/
yo 'nyathā kurute mohātsa vinaśyati durmatiḥ // ŚivP_7.2,15.15ab/
tasmātsarvaprakāreṇa guruḥ śiṣyaṃ parīkṣayet // ŚivP_7.2,15.15cd/
lakṣaṇaṃ śaktipātasya prabodhānaṃdasaṃbhavaḥ // ŚivP_7.2,15.16ab/
sā yasmātparamā śaktiḥ prabodhānaṃdarūpiṇī // ŚivP_7.2,15.16cd/
ānaṃdabodhayorliṃgamaṃtaḥkaraṇavikriyāḥ // ŚivP_7.2,15.17ab/
yathā syātkaṃparomāṃcasvaranetrāṃgavikriyāḥ // ŚivP_7.2,15.17cd/
śiṣyopi lakṣaṇairebhiḥ kuryādguruparīkṣaṇam // ŚivP_7.2,15.18ab/
tatsaṃparkaiḥ śivārcādau saṃgatairvātha tadgataiḥ // ŚivP_7.2,15.18cd/
śiṣyastu śikṣaṇīyatvādgurorgauravakāraṇāt // ŚivP_7.2,15.19ab/
tasmātsarvaprayatnena gurorgauravamācaret // ŚivP_7.2,15.19cd/
yo gurussa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ // ŚivP_7.2,15.20ab/
gururvā śiva evātha vidyākāreṇa saṃsthitaḥ // ŚivP_7.2,15.20cd/
yathā śivastathā vidyā yathā vidyā tathā guruḥ // ŚivP_7.2,15.21ab/
śivavidyā gurūṇāṃ ca pūjayā sadṛśaṃ phalam // ŚivP_7.2,15.21cd/
sarvadevātmakaścāsau sarvamaṃtramayo guruḥ // ŚivP_7.2,15.22ab/
tasmātsarvaprayatnena yasyājñāṃ śirasā vahet // ŚivP_7.2,15.22cd/
śreyo 'rthī yadi gurvājñāṃ manasāpi na laṃghayet // ŚivP_7.2,15.23ab/
gurvājñāpālako yasmājjñānasaṃpattimaśnute // ŚivP_7.2,15.23cd/
gacchaṃstiṣṭhansvapanbhuṃjannānyatkarma samācaret // ŚivP_7.2,15.24ab/
samakṣaṃ yadi kurvīta sarvaṃ cānujñayā guroḥ // ŚivP_7.2,15.24cd/
gurorgṛhe samakṣaṃ vā na yatheṣṭāsano bhavet // ŚivP_7.2,15.25ab/
gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram // ŚivP_7.2,15.25cd/
pāpināṃ ca yathā saṃgāttatpāpātpatito bhavet // ŚivP_7.2,15.26ab/
yatheha vahnisaṃparkānmalaṃ tyajati kāṃcanam // ŚivP_7.2,15.26cd/
tathaiva gurusaṃparkātpāpaṃ tyajati mānavaḥ // ŚivP_7.2,15.27ab/
yathā vahnisamīpastho ghṛtakumbho vilīyate // ŚivP_7.2,15.27cd/
tathā pāpaṃ vilīyeta hyācāryasya samīpataḥ // ŚivP_7.2,15.28ab/
yathā prajvalito vahniḥ śuṣkamārdraṃ ca nirdahet // ŚivP_7.2,15.28cd/
tathāyamapi saṃtuṣṭo guruḥ pāpaṃ kṣaṇāddahet // ŚivP_7.2,15.29ab/
manasā karmaṇā vācā guroḥ krodhaṃ na kārayet // ŚivP_7.2,15.29cd/
tasya krodhena dahyaṃte hyāyuḥśrījñānasatkriyāḥ // ŚivP_7.2,15.30ab/
tatkrodhakāriṇo ye syusteṣāṃ yajñāśca niṣphalāḥ // ŚivP_7.2,15.30cd/

562a

yamaśca niyamāścaiva nātra kāryā vicāraṇā // ŚivP_7.2,15.31ab/
gurorviruddhaṃ yadvākyaṃ na vadejjātucinnaraḥ // ŚivP_7.2,15.31cd/
vadedyadi mahāmohādrauravaṃ narakaṃ vrajet // ŚivP_7.2,15.32ab/
manasā karmaṇā vācā gurumuddiśya yatnataḥ // ŚivP_7.2,15.32cd/
śreyorthī cennaro dhīmānna mithyācāramācaret // ŚivP_7.2,15.33ab/
gurorhitaṃ priyaṃ kuryādādiṣṭo vā na vā sadā // ŚivP_7.2,15.33cd/
asamakṣaṃ samakṣaṃ vā tasya kāryaṃ samācaret // ŚivP_7.2,15.34ab/
itthamācāravānbhakto nityamudyuktamānasaḥ // ŚivP_7.2,15.34cd/
gurupriyakaraḥ śiṣyaḥ śaivadharmāṃstato 'rhati // ŚivP_7.2,15.35ab/
guruścedguṇavānprājñaḥ paramānaṃdabhāsakaḥ // ŚivP_7.2,15.35cd/
tattvavicchivasaṃsakto muktido na tu cāparaḥ // ŚivP_7.2,15.36ab/
saṃvitsaṃjananaṃ tattvaṃ paramānaṃdasaṃbhavam // ŚivP_7.2,15.36cd/
tattattvaṃ viditaṃ yena sa evānaṃdadarśakaḥ // ŚivP_7.2,15.37ab/
na punarnāmamātreṇa saṃvidārahitastu yaḥ // ŚivP_7.2,15.37cd/
anyonyaṃ tārayennaukā kiṃ śilā tārayecchilām // ŚivP_7.2,15.38ab/
etasyā nāmamātreṇa muktirvai nāmamātrikā // ŚivP_7.2,15.38cd/
yaiḥ punarviditaṃ tattvaṃ te muktā mocayantyapi // ŚivP_7.2,15.39ab/
tattvahīne kuto bodhaḥ kuto hyātmaparigrahaḥ // ŚivP_7.2,15.39cd/
parigrahavinirmuktaḥ paśurityabhidhīyate // ŚivP_7.2,15.40ab/
paśubhiḥ preritaścāpi paśutvaṃ nātivartate // ŚivP_7.2,15.40cd/
tasmāttattvavideveha mukto mocaka iṣyate // ŚivP_7.2,15.41ab/
sarvalakṣaṇasaṃyuktaḥ sarvaśāstravidapyayam // ŚivP_7.2,15.41cd/
sarvopāyavidhijño 'pi tattvahīnastu niṣphalaḥ // ŚivP_7.2,15.42ab/
yasyānubhavaparyaṃtā buddhistattve pravartate // ŚivP_7.2,15.42cd/
tasyāvalokanādyaiśca parānando 'bhijāyate // ŚivP_7.2,15.43ab/
tasmādyasyaiva saṃparkātprabodhānaṃdasaṃbhavaḥ // ŚivP_7.2,15.43cd/
guruṃ tameva vṛṇuyānnāparaṃ matimānnaraḥ // ŚivP_7.2,15.44ab/
sa śiṣyairvinayācāracaturairucito guruḥ // ŚivP_7.2,15.44cd/
yāvadvijñāyate tāvatsevanīyo mumukṣubhiḥ // ŚivP_7.2,15.45ab/
jñāte tasminsthirā bhaktiryāvattattvaṃ samāśrayet // ŚivP_7.2,15.45cd/
na tu tattvaṃ tyajejjātu nopekṣeta kathaṃcana // ŚivP_7.2,15.46ab/
yatrānaṃdaḥ prabodho vā nālpamapyupalabhyate // ŚivP_7.2,15.46cd/
vatsarādapi śiṣyeṇa so 'nyaṃ gurumupāśrayet // ŚivP_7.2,15.47ab/
gurumanyaṃ prapanne 'pi nāvamanyeta paurvikam // ŚivP_7.2,15.47cd/
gurorbhrātḥṃstathā putrānbodhakānprerakānapi // ŚivP_7.2,15.47ef/
tatrādāvupasaṃgamya brāhmaṇaṃ vedapāragam // ŚivP_7.2,15.48ab/
gurumārādhayetprājñaṃ śubhagaṃ priyadarśanam // ŚivP_7.2,15.48cd/
sarvābhayapradātāraṃ karuṇākrāṃtamānasam // ŚivP_7.2,15.49ab/
toṣayettaṃ prayatnena manasā karmaṇā girā // ŚivP_7.2,15.49cd/
tāvadārādhayecchiṣyaḥ prasannosau bhavedyathā // ŚivP_7.2,15.50ab/
tasminprasanne śiṣyasya sadyaḥ pāpakṣayo bhavet // ŚivP_7.2,15.50cd/
tasmāddhanāni ratnāni kṣetrāṇi ca gṛhāṇi ca // ŚivP_7.2,15.51ab/
bhūṣaṇāni ca vāsāṃsi yānaśayyāsanāni ca // ŚivP_7.2,15.51cd/
etāni gurave dadyādbhaktyā vittānusārataḥ // ŚivP_7.2,15.52ab/

562b

vittaśāṭhyaṃ na kurvīta yadīcchetparamāṃ gatim // ŚivP_7.2,15.52cd/
sa eva janako mātā bhartā bandhurdhanaṃ sukham // ŚivP_7.2,15.53ab/
sakhā mitraṃ ca yattasmātsarvaṃ tasmai nivedayet // ŚivP_7.2,15.53cd/
nivedya paścātsvātmānaṃ sānvayaṃ saparigraham // ŚivP_7.2,15.54ab/
samarpya sodakaṃ tasmai nityaṃ tadvaśago bhavet // ŚivP_7.2,15.54cd/
yadā śivāya svātmānaṃ dattavān deśikātmane // ŚivP_7.2,15.55ab/
tadā śaivo bhaveddehī na tato 'sti punarbhavaḥ // ŚivP_7.2,15.55cd/
guruśca svāśritaṃ śiṣyaṃ varṣamekaṃ parīkṣayet // ŚivP_7.2,15.56ab/
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ dvivarṣaṃ ca trivarṣakam // ŚivP_7.2,15.56cd/
prāṇadravyapradānādyairādeśaiśca samāsamaiḥ // ŚivP_7.2,15.57ab/
uttamāṃścādhame kṛtvā nīcānuttamakarmaṇi // ŚivP_7.2,15.57cd/
ākruṣṭāstāḍitā vāpi ye viṣādaṃ na yāntyapi // ŚivP_7.2,15.58ab/
te yogyāḥ saṃyatāḥ śuddhāḥ śivasaṃskārakarmaṇi // ŚivP_7.2,15.58cd/
ahiṃsakā dayāvaṃto nityamudyuktacetasaḥ // ŚivP_7.2,15.59ab/
amānino buddhimaṃtastyaktaspardhāḥ priyaṃvadāḥ // ŚivP_7.2,15.59cd/
ṛjavo mṛdavaḥ svacchā vinītāḥ sthiracetasaḥ // ŚivP_7.2,15.60ab/
śaucācārasamāyuktāḥ śivabhaktā dvijātayaḥ // ŚivP_7.2,15.60cd/
evaṃ vṛttasamopetā vāṅmanaḥkāyakarmabhiḥ // ŚivP_7.2,15.61ab/
śodhyā bodhyā yathānyāyamiti śāstreṣu niścayaḥ // ŚivP_7.2,15.61cd/
nādhikāraḥ svato nāryāḥ śivasaṃskārakarmaṇi // ŚivP_7.2,15.62ab/
niyogādbharturastyeva bhaktiyuktā yadīśvare // ŚivP_7.2,15.62cd/
tathaiva bhartṛhīnāyā putrāderabhyanujñayā // ŚivP_7.2,15.63ab/
adhikāro bhavatyeva kanyāyāḥ piturājñayā // ŚivP_7.2,15.63cd/
śūdrāṇāṃ martyajātīnāṃ patitānāṃ viśeṣataḥ // ŚivP_7.2,15.63ef/
tathā saṃkarajātīnāṃ nādhvaśuddhirvidhīyate // ŚivP_7.2,15.64ab/
taipyakṛtrimabhāvaścecchive paramakāraṇe // ŚivP_7.2,15.64cd/
pādodakapradānādyaiḥ kuryuḥ pāpaviśodhanam // ŚivP_7.2,15.65ab/
atrānulomajātā ye yuktā eva dvijātiṣu // ŚivP_7.2,15.65cd/
teṣāmadhvaviśuddhyādi kuryānmātṛkulocitam // ŚivP_7.2,15.66ab/
yā tu kanyā svapitrādyaiśśivadharme niyojitā // ŚivP_7.2,15.66cd/
sā bhaktāya pradātavyā nāparāya virodhine // ŚivP_7.2,15.67ab/
dattā cetpratikūlāya pramādādbodhayetpatim // ŚivP_7.2,15.67cd/
aśaktā taṃ parityajya manasā dharmamācaret // ŚivP_7.2,15.68ab/
yathā munivaraṃ tyaktvā patimatriṃ pativratā // ŚivP_7.2,15.68cd/
kṛtakṛtyā 'bhavatpūrvaṃ tapasārādhya śaṅkaram // ŚivP_7.2,15.69ab/
yathā nārāyaṇaṃ devaṃ tapasārādhya pāṃḍavān // ŚivP_7.2,15.69cd/
patīṃllabdhavatī dharme gurubhirna niyojitā // ŚivP_7.2,15.70ab/
asvātantryakṛto doṣo nehāsti paramārthataḥ // ŚivP_7.2,15.70cd/
śivadharme niyuktāyāśśivaśāsanagauravāt // ŚivP_7.2,15.71ab/
bahunātra kimuktena yo 'pi ko 'pi śivāśrayaḥ // ŚivP_7.2,15.71cd/
saṃskāryo gurvadhīnaścetsaṃskriyā na prabhidyate // ŚivP_7.2,15.72ab/
gurorālokanādeva sparśātsaṃbhāṣaṇādapi // ŚivP_7.2,15.72cd/

563a

yasya saṃjāyate prajñā tasya nāsti parājayaḥ // ŚivP_7.2,15.73ab/
manasā yastu saṃskāraḥ kriyate yogavartmanā // ŚivP_7.2,15.73cd/
sa neha kathito guhyo guruvaktraikagocaraḥ // ŚivP_7.2,15.74ab/
kriyāvānyastu saṃskāraḥ kuṃḍamaṃḍapapūrvakaḥ // ŚivP_7.2,15.74cd/
sa vakṣyate samāsena tasya śakyo na vistaraḥ // ŚivP_7.2,15.74ef/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe dīkṣāvidhāne gurumāhātmyaṃ nāma pañcadaśo 'dhyāyaḥ

Chapter 16 upamanyuruvāca

puṇye 'hani śucau deśe bahudoṣavivarjite // ŚivP_7.2,16.1ab/

deśikaḥ prathamaṃ kuryātsaṃskāraṃ samayāhvayam // ŚivP_7.2,16.1cd/

parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ // ŚivP_7.2,16.2ab/

śilpiśāstroktamārgeṇa maṇḍapaṃ tatra kalpayet // ŚivP_7.2,16.2cd/

kṛtvā vediṃ ca tanmadhye kuṇḍāni parikalpayet // ŚivP_7.2,16.3ab/

aṣṭadikṣu tathā dikṣu tatraiśānyāṃ punaḥ kramāt // ŚivP_7.2,16.3cd/

pradhānakuṃḍaṃ kurvīta yadvā paścimabhāgataḥ // ŚivP_7.2,16.4ab/

pradhānamekamevātha kṛtvā śobhāṃ prakalpayet // ŚivP_7.2,16.4cd/

vitānadhvajamālābhirvividhābhiranekaśaḥ // ŚivP_7.2,16.5ab/

vedimadhye tataḥ kuryānmaṃḍalaṃ śubhalakṣaṇam // ŚivP_7.2,16.5cd/

raktahemādibhiścūrṇairīśvarāvāhanocitam // ŚivP_7.2,16.6ab/

siṃdūraśālinīvāracūrṇairevātha nirdhanaḥ // ŚivP_7.2,16.6cd/

ekahastaṃ dvihastaṃ vā sitaṃ vā raktameva vā // ŚivP_7.2,16.7ab/

ekahastasya padmasya karṇikāṣṭāṃgulā matā // ŚivP_7.2,16.7cd/

kesarāṇi tadardhāni śeṣaṃ cāṣṭadalādikam // ŚivP_7.2,16.8ab/

dvihastasya tu padmasya dviguṇaṃ karṇikādikam // ŚivP_7.2,16.8cd/

kṛtvā śobhopaśobhāḍhyamaiśānyāṃ tasya kalpayet // ŚivP_7.2,16.9ab/

ekahastaṃ tadardhaṃ vā punarvedyaḥ tu maṃḍalam // ŚivP_7.2,16.9cd/

vrīhitaṃdulasiddhārthatilapuṣpakuśāstṛte // ŚivP_7.2,16.10ab/

tatra lakṣaṇasaṃyuktaṃ śivakuṃbhaṃ prasādhayet // ŚivP_7.2,16.10cd/

sauvarṇaṃ rājataṃ vāpi tāmrajaṃ mṛnmayaṃ tu vā // ŚivP_7.2,16.11ab/

gandhapuṣpākṣatākīrṇaṃ kuśadūrvāṃkurācitam // ŚivP_7.2,16.11cd/

sitasūtrāvṛtaṃ kaṃṭhe navavastrayugāvṛtam // ŚivP_7.2,16.12ab/

śuddhāmbupūrṇamutkūrcaṃ sadravyaṃ sapidhānakam // ŚivP_7.2,16.12cd/

bhṛṅgāraṃ vardhanīṃ cāpi śaṃkhaṃ ca cakrameva vā // ŚivP_7.2,16.13ab/

vinā sūtrādikaṃ sarvaṃ padmapatramathāpi vā // ŚivP_7.2,16.13cd/

tasyāsanāraviṃdasya kalpayeduttare dale // ŚivP_7.2,16.14ab/

agrataścaṃdanāṃbhobhirastrarājasya vardhanīm // ŚivP_7.2,16.14cd/

maṇḍalasya tataḥ prācyāṃ maṃtrakuṃbhe ca pūrvavat // ŚivP_7.2,16.15ab/

kṛtvā vidhivadīśasya mahāpūjāṃ samācaret // ŚivP_7.2,16.15cd/

athārṇavasya tīre vā nadyāṃ goṣṭhe 'pi vā girau // ŚivP_7.2,16.16ab/

devāgare gṛhe vāpi deśe 'nyasminmanohare // ŚivP_7.2,16.16cd/

kṛtvā pūrvoditaṃ sarvaṃ vinā vā maṃḍapādikam // ŚivP_7.2,16.17ab/

maṃḍalaṃ pūrvavatkṛtvā sthaṃḍilaṃ ca vibhāvasoḥ // ŚivP_7.2,16.17cd/

praviśya pūjābhavanaṃ prahṛṣṭavadano guruḥ // ŚivP_7.2,16.18ab/

sarvamaṃgalasaṃyuktaḥ samācaritanaityakaḥ // ŚivP_7.2,16.18cd/

563b

mahāpūjāṃ maheśasya kṛtvā maṇḍalamadhyataḥ // ŚivP_7.2,16.19ab/
śivakuṃbhe tathā bhūyaḥ śivamāvāhya pūjayet // ŚivP_7.2,16.19cd/
paścimābhimukhaṃ dhyātvā yajñarakṣakamīśvaram // ŚivP_7.2,16.20ab/
arcayedastravardhanyāmastramīśasya dakṣiṇe // ŚivP_7.2,16.20cd/
mantrakumbhe ca vinyasya mantraṃ mantraviśāradaḥ // ŚivP_7.2,16.21ab/
kṛtvā mudrādikaṃ sarvaṃ mantrayāgaṃ samācaret // ŚivP_7.2,16.21cd/
tataśśivānale homaṃ kuryāddeśikasattamaḥ // ŚivP_7.2,16.22ab/
pradhānakuṇḍe parito juhuyuścāpare dvijāḥ // ŚivP_7.2,16.22cd/
ācāryātpādamardhaṃ vā homasteṣāṃ vidhīyate // ŚivP_7.2,16.23ab/
pradhānakuṇḍa evātha juhuyāddeśikottamaḥ // ŚivP_7.2,16.23cd/
svādhyāyamapare kuryuḥ stotraṃ maṃgalavācanam // ŚivP_7.2,16.24ab/
japaṃ ca vidhivaccānye śivabhaktiparāyaṇāḥ // ŚivP_7.2,16.24cd/
nṛtyaṃ gītaṃ ca vādyaṃ ca maṃgalānyaparāṇi ca // ŚivP_7.2,16.25ab/
pūjanaṃ ca sadasyānāṃ kṛtvā samyagvidhānataḥ // ŚivP_7.2,16.25cd/
puṇyāhaṃ kārayitvātha punaḥ saṃpūjya śaṃkaram // ŚivP_7.2,16.26ab/
prārthayeddeśiko devaṃ śiṣyānugrahakāmyayā // ŚivP_7.2,16.26cd/
prasīda devadeveśa dehamāviśya māmakam // ŚivP_7.2,16.27ab/
vimocayainaṃ viśveśa ghṛṇayā ca ghṛṇānidhe // ŚivP_7.2,16.27cd/
atha caivaṃ karomīti labdhānujñastu deśikaḥ // ŚivP_7.2,16.28ab/
ānīyopoṣitaṃ śiṣyaṃ haviṣyāśinameva vā // ŚivP_7.2,16.28cd/
ekāśanaṃ vā virataṃ snātaṃ prātaḥkṛtakriyam // ŚivP_7.2,16.29ab/
japaṃtaṃ praṇavaṃ devaṃ dhyāyaṃtaṃ kṛtamaṃgalam // ŚivP_7.2,16.29cd/
dvārasya paścimasyāgramaṇḍale dakṣiṇasya vā // ŚivP_7.2,16.30ab/
darbhāsane samāsīnaṃ vidhāyodaṅmukhaṃ śiśum // ŚivP_7.2,16.30cd/
svayaṃ prāgvadanastiṣṭhannūrdhvakāyaṃ kṛtāṃjalim // ŚivP_7.2,16.31ab/
saṃprokṣya prokṣaṇautoyairmūrdhanyastreṇa mudrayā // ŚivP_7.2,16.31cd/
puṣpakṣepeṇa saṃtāḍya badhnīyāllocanaṃ guruḥ // ŚivP_7.2,16.32ab/
dukūlārdhena vastreṇa maṃtritena navena ca // ŚivP_7.2,16.32cd/
tataḥ praveśayecchiṣyaṃ gururdvāreṇa maṃḍalam // ŚivP_7.2,16.33ab/
so 'pi teneritaḥ śaṃbhorācarettriḥ pradakṣiṇam // ŚivP_7.2,16.33cd/
tatassuvarṇasaṃmiśraṃ dattvā puṣpāṃjaliṃ prabhoḥ // ŚivP_7.2,16.34ab/
prāṅmukhaścodaṅmukho vā praṇameddaṃḍavatkṣito // ŚivP_7.2,16.34cd/
tatassaṃprokṣya mūlena śirasyastreṇa pūrvavat // ŚivP_7.2,16.35ab/
saṃtāḍya deśikastasya mocayennetrabaṃdhanam // ŚivP_7.2,16.35cd/
sa dṛṣṭvā maṃḍalaṃ bhūyaḥ praṇametsāñjaliḥ prabhum // ŚivP_7.2,16.36ab/
athāsīnaṃ śivācāryo maṃḍalasya tu dakṣiṇe // ŚivP_7.2,16.36cd/
upaveśyātmanassavye śiṣyaṃ darbhāsane guruḥ // ŚivP_7.2,16.37ab/
ārādhya ca mahādevaṃ śivahastaṃ pravinyaset // ŚivP_7.2,16.37cd/
śivatejomayaṃ pāṇiṃ śivamaṃtramudīrayet // ŚivP_7.2,16.38ab/
śivābhimānasaṃpanno nyasecchiṣyasya mastake // ŚivP_7.2,16.38cd/
sarvāṃgālaṃbanaṃ caiva kuryāttenaiva deśikaḥ // ŚivP_7.2,16.39ab/
śiṣyo 'pi praṇamedbhūmau deśikākṛtamīśvaram // ŚivP_7.2,16.39cd/
tataśśivānale devaṃ samabhyarcya yathāvidhi // ŚivP_7.2,16.40ab/
hutāhutitrayaṃ śiṣyamupaveśya yathā purā // ŚivP_7.2,16.40cd/

564a

darbhāgraiḥ saṃspṛśaṃstaṃ ca vidyayātmānamāviśet // ŚivP_7.2,16.41ab/
namaskṛtya mahādevaṃ nāḍīsaṃdhānamācaret // ŚivP_7.2,16.41cd/
śivaśāstroktamārgeṇa kṛtvā prāṇasya nirgamam // ŚivP_7.2,16.42ab/
śiṣyadehapraveśaṃ ca smṛtvā maṃtrāṃstu tarpayet // ŚivP_7.2,16.42cd/
saṃtarpaṇāya mūlasya tenaivāhutayo daśa // ŚivP_7.2,16.43ab/
deyāstisrastathāṃgānāmaṃgaireva yathākramam // ŚivP_7.2,16.43cd/
tataḥ pūrṇāhutiṃ dattvā prāyaścittāya deśikaḥ // ŚivP_7.2,16.44ab/
punardaśāhutīnkuryānmūlamaṃtreṇa maṃtravit // ŚivP_7.2,16.44cd/
punaḥ saṃpūjya deveśaṃ samyagācamya deśikaḥ // ŚivP_7.2,16.45ab/
hutvā caiva yathānyāyaṃ svajātyā vaiśyamuddharet // ŚivP_7.2,16.45cd/
tasyaivaṃ janayetkṣātramuddhāraṃ ca tataḥ punaḥ // ŚivP_7.2,16.46ab/
kṛtvā tathaiva vipratvaṃ janayedasya deśikaḥ // ŚivP_7.2,16.46cd/
rājanyaṃ caivamuddhṛtya kṛtvā vipraṃ punastayoḥ // ŚivP_7.2,16.47ab/
rudratvaṃ janayedvipre rudranāmaiva sādhayet // ŚivP_7.2,16.47cd/
prokṣaṇaṃ tāḍanaṃ kṛtvā śiśossvātmānamātmani // ŚivP_7.2,16.48ab/
śivātmakamanusmṛtya sphuraṃtaṃ visphuliṃgavat // ŚivP_7.2,16.48cd/
nāḍyā yathoktayā vāyuṃ recayenmaṃtrato guruḥ // ŚivP_7.2,16.49ab/
nirgamya praviśennāḍyā śiṣyasya hṛdayaṃ tathā // ŚivP_7.2,16.49cd/
praviśya tasya caitanyaṃ nīlabindunibhaṃ smaran // ŚivP_7.2,16.50ab/
svatejasāpāstamalaṃ jvalaṃtamanuciṃtayet // ŚivP_7.2,16.50cd/
tamādāya tayā nāḍyā maṃtrī saṃhāramudrayā // ŚivP_7.2,16.51ab/
na pūrakeṇa niveśyainamekībhāvārthamātmanaḥ // ŚivP_7.2,16.51cd/
kuṃbhakena tathā nāḍyā recakena yathā purā // ŚivP_7.2,16.52ab/
tasmādādāya śiṣyasya hṛdaye tanniveśayet // ŚivP_7.2,16.52cd/
tamālabhya śivāllabdhaṃ tasmai dattvopavītakam // ŚivP_7.2,16.53ab/
hutvā ' 'hutitrayaṃ paścāddadyātpūrṇāhutiṃ tataḥ // ŚivP_7.2,16.53cd/
devasya dakṣiṇe śiṣyamupaveśyavarāsane // ŚivP_7.2,16.54ab/
kuśapuṣpaparistīrṇe baddhāṃjalirudaṅmukham // ŚivP_7.2,16.54cd/
svastikāsanamārūḍhaṃ vidhāya prāṅmukhaḥ svayam // ŚivP_7.2,16.55ab/
varāsanasthito maṃtrairmahāmaṃgalaniḥsvanaiḥ // ŚivP_7.2,16.55cd/
samādāya ghaṭaṃ pūrṇaṃ pūrṇameva prasāditam // ŚivP_7.2,16.56ab/
dhyāyamānaḥ śivaṃ śiṣyamābhiṣiṃceta deśikaḥ // ŚivP_7.2,16.56cd/
athāpanudya snānāṃbu paridhāya sitāṃbaram // ŚivP_7.2,16.57ab/
ācāntolaṃkṛtaśśiṣyaḥ prāṃjalirmaṃḍapaṃ vrajet // ŚivP_7.2,16.57cd/
upaveśya yathāpūrvaṃ taṃ gururdarbhaviṣṭare // ŚivP_7.2,16.58ab/
saṃpūjya maṃḍalaṃ devaṃ karanyāsaṃ samācaret // ŚivP_7.2,16.58cd/
tatastu bhasmanā devaṃ dhyāyanmanasi deśikaḥ // ŚivP_7.2,16.59ab/
samālabheta pāṇibhyāṃ śiśuṃ śivamudīrayet // ŚivP_7.2,16.59cd/
atha tasya śivācāryo dahanaplāvanādikam // ŚivP_7.2,16.60ab/
sakalīkaraṇaṃ kṛtvā mātṛkānyāsavartmanā // ŚivP_7.2,16.60cd/
tataḥ śivāsanaṃ dhyātvā śiṣyamūrdhni deśikaḥ // ŚivP_7.2,16.61ab/
tatrāvāhya yathānyāyamarcayenmanasā śivam // ŚivP_7.2,16.61cd/
prārthayetprāṃjalirdevaṃ nityamatra sthito bhava // ŚivP_7.2,16.62ab/
iti vijñāpya taṃ śaṃbhostejasā bhāsuraṃ smaret // ŚivP_7.2,16.62cd/

564b

saṃpūjyātha śivaṃ śaivīmājñāṃ prāpya śivātmikām // ŚivP_7.2,16.63ab/
karṇe śiṣyasya śanakaiśśivamantramudīrayet // ŚivP_7.2,16.63cd/
sa tu baddhāṃjaliḥ śrutvā mantraṃ tadgatamānasaḥ // ŚivP_7.2,16.64ab/
śanaistaṃ vyāharecchiṣyaśivācāryasya śāsanāt // ŚivP_7.2,16.64cd/
tataḥ śāktaṃ ca saṃdiśya mantraṃ mantravicakṣaṇaḥ // ŚivP_7.2,16.65ab/
uccārayitvā ca sukhaṃ tasmai maṃgalamādiśet // ŚivP_7.2,16.65cd/
tatassamāsānmantrārthaṃ vācyavācakayogataḥ // ŚivP_7.2,16.66ab/
samadiśyeśvaraṃ rūpaṃ yogamāsanamādiśet // ŚivP_7.2,16.66cd/
atha gurvājñayā śiṣyaḥ śivāgnigurusannidhau // ŚivP_7.2,16.67ab/
bhaktyaivamabhisaṃdhāya dīkṣāvākyamudīrayet // ŚivP_7.2,16.67cd/
varaṃ prāṇaparityāgaśchedanaṃ śiraso 'pi vā // ŚivP_7.2,16.68ab/
na tvanabhyarcya bhuṃjīya bhagavantaṃ trilocanam // ŚivP_7.2,16.68cd/
sa eva dadyānniyato yāvanmohaviparyayaḥ // ŚivP_7.2,16.69ab/
tāvadārādhayeddevaṃ tanniṣṭhastatparāyaṇaḥ // ŚivP_7.2,16.69cd/
tataḥ sa samayo nāma bhaviṣyati śivāśrame // ŚivP_7.2,16.70ab/
labdhādhikāro gurvājñāpālakastadvaśo bhavet // ŚivP_7.2,16.70cd/
ataḥ paraṃ nyastakaro bhasmādāya svahastataḥ // ŚivP_7.2,16.71ab/
dadyācchiṣyāya mūlena rudrākṣaṃ cābhimaṃtritam // ŚivP_7.2,16.71cd/
pratimā vāpi devasya gūḍhadehamathāpi vā // ŚivP_7.2,16.72ab/
pūjāhomajapadhyānasādhanāni ca saṃbhave // ŚivP_7.2,16.72cd/
sopi śiṣyaḥ śivācāryāllabdhāni bahumānataḥ // ŚivP_7.2,16.73ab/
ādadītājñayā tasya deśikasya na cānyathā // ŚivP_7.2,16.73cd/
ācāryādāptamakhilaṃ śirasyādhāya bhaktitaḥ // ŚivP_7.2,16.74ab/
rakṣayetpūjayecchaṃbhuṃ maṭhe vā gṛha evavā // ŚivP_7.2,16.74cd/
ataḥ paraṃ śivācāramādiśedasya deśikaḥ // ŚivP_7.2,16.75ab/
bhaktiśraddhānusāreṇa prajñāyāścānusārataḥ // ŚivP_7.2,16.75cd/
yaduktaṃ yatsamājñātaṃ yaccaivānyatprakīrtitam // ŚivP_7.2,16.76ab/
śivācāryeṇa samaye tatsarvaṃ śirasā vahet // ŚivP_7.2,16.76cd/
śivāgamasya grahaṇaṃ vācanaṃ śravaṇaṃ tathā // ŚivP_7.2,16.77ab/
deśikadeśataḥ kuryānna svecchāto na cānyataḥ // ŚivP_7.2,16.77cd/
iti saṃkṣepataḥ proktaḥ saṃskāraḥ samayāhvayaḥ // ŚivP_7.2,16.78ab/
sākṣācchivapuraprāptau nṛṇāṃ paramasādhanam // ŚivP_7.2,16.78cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe śiṣyasaṃskāravarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ

Chapter 17 upamanyuruvāca

ataḥ paraṃ samāvekṣya guruḥ śiṣyasya yogyatām // ŚivP_7.2,17.1ab/

ṣaḍadhvaśuddhiṃ kurvīta sarvabaṃdhavimuktaye // ŚivP_7.2,17.1cd/

kalāṃ tattvaṃ ca bhuvanaṃ varṇaṃ padamataḥ param // ŚivP_7.2,17.2ab/

maṃtraśceti samāsena ṣaḍadhvā paripaṭhyate // ŚivP_7.2,17.2cd/

nivṛttyādyāḥ kalāḥ pañca kalādhvā kathyate budhaiḥ // ŚivP_7.2,17.3ab/

vyāptāḥ kalābhiritare tvadhvānaḥ pañca pañcabhiḥ // ŚivP_7.2,17.3cd/

565a

śivatattvādibhūmyaṃtaṃ tattvādhvā samudāhṛtaḥ // ŚivP_7.2,17.4ab/
ṣaḍviṃśatsaṃkhyayopetaḥ śuddhāśuddhobhayātmakaḥ // ŚivP_7.2,17.4cd/
ādhārādyunmanāṃtaśca bhuvanādhvā prakīrtitaḥ // ŚivP_7.2,17.5ab/
vinā bhedopabhedābhyāṃ ṣaṣṭisaṃkhyāsamanvitaḥ // ŚivP_7.2,17.5cd/
pañcāśadrudrarūpāstu varṇā varṇādhvasaṃjñitāḥ // ŚivP_7.2,17.6ab/
anekabhedasaṃpannaḥ padādhvā samudāhṛtaḥ // ŚivP_7.2,17.6cd/
sarvopamaṃtrairmaṃtrādhvā vyāptaḥ paramavidyayā // ŚivP_7.2,17.7ab/
yathā śivo na tattveṣu gaṇyate tattvanāyakaḥ // ŚivP_7.2,17.7cd/
maṃtrādhvani na gaṇyeta tathāsau maṃtranāyakaḥ // ŚivP_7.2,17.8ab/
kalādhvano vyāpakatvaṃ vyāpyatvaṃ cetarādhvanām // ŚivP_7.2,17.8cd/
na vetti tattvato yasya naivārhatyadhvaśodhanam // ŚivP_7.2,17.9ab/
ṣaḍvidhasyādhvano rūpaṃ na yena viditaṃ bhavet // ŚivP_7.2,17.9cd/
vyāpyavyāpakatā tena jñātumeva na śakyate // ŚivP_7.2,17.10ab/
tasmādadhvasvarūpaṃ ca vyāpyavyāpakatāṃ tathā // ŚivP_7.2,17.10cd/
yathāvadavagamyaiva kuryādadhvaviśodhanam // ŚivP_7.2,17.11ab/
kuṃḍamaṃḍalaparyaṃtaṃ tatra kṛtvā yathā purā // ŚivP_7.2,17.11cd/
dvihastamānaṃ kurvīta prācyāṃ kalaśamaṃḍalam // ŚivP_7.2,17.12ab/
tataḥ snātaśśivācāryaḥ saśiṣyaḥ kṛtanaityakaḥ // ŚivP_7.2,17.12cd/
praviśya maṃḍalaṃ śaṃbhoḥ pūjāṃ pūrvavadācaret // ŚivP_7.2,17.13ab/
tatrāḍhakāvaraissiddhaṃ taṃdulaiḥ pāyasaṃ prabhoḥ // ŚivP_7.2,17.13cd/
ardhaṃ nivedya homārthaṃ śeṣaṃ samupakalpayet // ŚivP_7.2,17.14ab/
purataḥ kalpite vātha maṃḍale varṇimaṃḍite // ŚivP_7.2,17.14cd/
sthāpayetpañcakalaśāndikṣu madhye ca deśikaḥ // ŚivP_7.2,17.15ab/
teṣu brahmāṇi mūlārṇairbindunādasamanvitaiḥ // ŚivP_7.2,17.15cd/
nama ādyairyakarāṃtaiḥ kalpayetkalpavittamaḥ // ŚivP_7.2,17.16ab/
īśānaṃ madhyame kuṃbhe puruṣaṃ purataḥ sthite // ŚivP_7.2,17.16cd/
aghoraṃ dakṣiṇe vāme vāmaṃ sadyaṃ ca paścime // ŚivP_7.2,17.17ab/
rakṣāṃ vidhāya mudrā ca baddhvā kuṃbhābhimaṃtraṇam // ŚivP_7.2,17.17cd/
kṛtvā śivānalairhomaṃ prārabhet yathā purā // ŚivP_7.2,17.18ab/
yadardhaṃ pāyasaṃ pūrvaṃ homārthaṃ parikalpitam // ŚivP_7.2,17.18cd/
hutvā śiṣyasya taccheṣaṃ bhoktuṃ samupakalpayet // ŚivP_7.2,17.19ab/
tarpaṇāṃtaṃ ca maṃtrāṇāṃ kṛtvā karma yathā purā // ŚivP_7.2,17.19cd/
hutvā pūrṇāhutiṃ teṣāṃ tataḥ kuryātpradīpanam // ŚivP_7.2,17.20ab/
oṃkārādanu huṃkāraṃ tato mūlaṃ phaḍaṃtakam // ŚivP_7.2,17.20cd/
svāhāṃtaṃ dīpane prāhuraṃgāni ca yathākramam // ŚivP_7.2,17.21ab/
teṣāmāhutayastisro deyā dīpanakarmaṇi // ŚivP_7.2,17.21cd/
maṃtrairekaikaśastaistu vicintyā dīptamūrtayaḥ // ŚivP_7.2,17.22ab/
triguṇaṃ triguṇī kṛtya dvijakanyākṛtaṃ sitam // ŚivP_7.2,17.22cd/
sūtraṃ sūtreṇa saṃmaṃtrya śikhāgre baṃdhayecchiśoḥ // ŚivP_7.2,17.23ab/
caraṇāṃguṣṭhaparyaṃtamūrdhvakāyasya tiṣṭhataḥ // ŚivP_7.2,17.23cd/
laṃbayitvā tu tatsūtraṃ suṣumṇāṃ tatra yojayet // ŚivP_7.2,17.24ab/
śāṃtayā mudrayādāya mūlamaṃtreṇa maṃtravit // ŚivP_7.2,17.24cd/
hutvāhutitrayaṃ tasyāssānnidhyamupakalpayet // ŚivP_7.2,17.25ab/
hṛdi saṃtāḍya śiṣyasya puṣpakṣepeṇa pūrvavat // ŚivP_7.2,17.25cd/

565b

caitanyaṃ samupādāya dvādaśāṃte nivedya ca // ŚivP_7.2,17.26ab/
sūtraṃ sūtreṇa saṃyojya saṃrakṣyāstreṇa varmaṇā // ŚivP_7.2,17.26cd/
avaguṃṭhyātha tatsūtraṃ śiṣyadehaṃ viciṃtayet // ŚivP_7.2,17.27ab/
mūlatrayamayaṃ pāśaṃ bhogabhogyatvalakṣaṇam // ŚivP_7.2,17.27cd/
viṣayendriyadehādijanakaṃ tasya bhāvayet // ŚivP_7.2,17.28ab/
vyomādibhūtarūpiṇyaḥ śāṃtyatītādayaḥ kalāḥ // ŚivP_7.2,17.28cd/
sūtre svanāmabhiryojyaḥ pūjyaścaiva namoyutaiḥ // ŚivP_7.2,17.29ab/
athavā bījabhūtaistatkṛtvā pūrvoditaṃ kramāt // ŚivP_7.2,17.29cd/
tato malādestattvādau vyāptiṃ samalokayet // ŚivP_7.2,17.30ab/
kalāvyāptiṃ malādau ca hutvā saṃdīpayetkalāḥ // ŚivP_7.2,17.30cd/
śiṣyaṃ śirasi saṃtāḍya sūtraṃ dehe yathākramam // ŚivP_7.2,17.31ab/
śāṃtyatītapade sūtraṃ lāñchayenmaṃtramuccaran // ŚivP_7.2,17.31cd/
evaṃ kṛtvā nivṛttyantaṃ śāṃtyatītamanukramāt // ŚivP_7.2,17.32ab/
hutvāhutitrayaṃ paścānmaṇḍale ca śivaṃ yajet // ŚivP_7.2,17.32cd/
devasya dakṣiṇe śiṣyamupaveśyottarāmukham // ŚivP_7.2,17.33ab/
sadarbhe maṇḍale dadyāddhomaśiṣṭaṃ caruṃ guruḥ // ŚivP_7.2,17.33cd/
śiṣyastadguruṇā dattaṃ satkṛtya śivapūrvakam // ŚivP_7.2,17.34ab/
bhuktvā paścāddvirācamya śivamantramudīrayet // ŚivP_7.2,17.34cd/
apare maṇḍale dadyātpañcagavyaṃ tathā guruḥ // ŚivP_7.2,17.35ab/
so 'pi tacchaktitaḥ pītvā dvirācamya śivaṃ smaret // ŚivP_7.2,17.35cd/
tṛtīye maṇḍale śiṣyamupaveśya yathā purā // ŚivP_7.2,17.36ab/
pradadyāddaṃtapavanaṃ yathāśāstroktalakṣaṇam // ŚivP_7.2,17.36cd/
agreṇa tasya mṛdunā prāṅmukho vāpyudaṅmukhaḥ // ŚivP_7.2,17.37ab/
vācaṃ niyamya cāsīnaśśiṣyo daṃtānviśodhayet // ŚivP_7.2,17.37cd/
prakṣālya daṃtapavanaṃ tyaktvācamya śivaṃ smaret // ŚivP_7.2,17.38ab/
praviśeddeśikādiṣṭaḥ prāṃjaliḥ śivamaṇḍalam // ŚivP_7.2,17.38cd/
tyaktaṃ taddantapavanaṃ dṛśyate guruṇā yadi // ŚivP_7.2,17.39ab/
prāgudakpaścime vāgre śivamanyacchivetaram // ŚivP_7.2,17.39cd/
aśastāśāmukhe tasmingurustaddoṣaśāṃtaye // ŚivP_7.2,17.40ab/
śatamardhaṃ tadardhaṃ vājuhuyānmūlamantrataḥ // ŚivP_7.2,17.40cd/
tataḥ śiṣyaṃ samālabhya japitvā karṇayoḥ śivam // ŚivP_7.2,17.41ab/
devasya dakṣiṇe bhāge taṃ śiṣyamadhivāsayet // ŚivP_7.2,17.41cd/
ahatāstaraṇāstīrṇe sa darbhaśayane śuciḥ // ŚivP_7.2,17.42ab/
maṃtrite 'ntaḥ śivaṃ dhyāyañśayīta prākchirā niśi // ŚivP_7.2,17.42cd/
śikhāyāṃ baddhasūtrasya śikhayā tacchikhāṃ guruḥ // ŚivP_7.2,17.43ab/
ābadhyāhatavastreṇa tamācchādya ca varmaṇā // ŚivP_7.2,17.43cd/
rekhātrayaṃ ca parito bhasmanā tilasarṣapaiḥ // ŚivP_7.2,17.44ab/
kṛtvāstrajaptaistadvāhye digīśānāṃ baliṃ haret // ŚivP_7.2,17.44cd/
śiṣyo 'pi parato 'naśnankṛtvaivamadhivāsanam // ŚivP_7.2,17.45ab/
prabudhyotthāya gurave svapnaṃ dṛṣṭaṃ nivedayet // ŚivP_7.2,17.45cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivadīkṣāvidhānavarṇanaṃ nāma saptadaśo 'dhyāyaḥ 566a

Chapter 18 upamanyuruvāca

tataḥ snānādikaṃ sarvaṃ samāpyācāryacoditaḥ // ŚivP_7.2,18.1ab/

gacchedbaddhāṃjalirdhyāyañchivamaṇḍalapārśvataḥ // ŚivP_7.2,18.1cd/

atha pūjāṃ vinā sarvaṃ kṛtvā pūrvadine yathā // ŚivP_7.2,18.2ab/

netrabaṃdhanaparyaṃtaṃ darśayenmaṇḍalaṃ guruḥ // ŚivP_7.2,18.2cd/

baddhanetreṇa śiṣyeṇa puṣpāvakiraṇe kṛte // ŚivP_7.2,18.3ab/

yatrāpataṃti puṣṇāṇi tasya nāmā 'sya saṃdiśet // ŚivP_7.2,18.3cd/

taṃ copanīya nirmālyamaṇḍale 'sminyathā purā // ŚivP_7.2,18.4ab/

pūjayeddevamīśānaṃ juhuyācca śivānale // ŚivP_7.2,18.4cd/

śiṣyeṇa yadi duḥsvapno dṛṣṭastaddoṣaśāṃtaye // ŚivP_7.2,18.5ab/

śatamardhaṃ tadardhaṃ vā juhuyānmūlavidyayā // ŚivP_7.2,18.5cd/

tataḥ sūtraṃ śikhābaddhaṃ laṃbayitvā yathā purā // ŚivP_7.2,18.6ab/

ādhārapūjāprabhṛti yannivṛttikalāśrayam // ŚivP_7.2,18.6cd/

vāgīśvarīpūjanāṃtaṃ kuryāddhomapurassaram // ŚivP_7.2,18.7ab/

atha praṇamya vāgīśaṃ nivṛttervyāpikāṃ satīm // ŚivP_7.2,18.7cd/

maṇḍale devamabhyarcya hutvā caivāhutitrayam // ŚivP_7.2,18.8ab/

prāpayecca śiśoḥ prāptiṃ yugapatsarvayoniṣu // ŚivP_7.2,18.8cd/

sūtradehe 'tha śiṣyasya tāḍanaprokṣaṇādikam // ŚivP_7.2,18.9ab/

kṛtvātmānaṃ samādāya dvādaśāṃte nivedya ca // ŚivP_7.2,18.9cd/

tato 'pyādāya mūlena mudrayā śāstradṛṣṭayā // ŚivP_7.2,18.10ab/

yojayenmanasācāryo yugapatsarvayoniṣu // ŚivP_7.2,18.10cd/

devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ // ŚivP_7.2,18.11ab/

jātyaikayā ca mānuṣyā yonayaśca caturdaśa // ŚivP_7.2,18.11cd/

tāsu sarvāsu yugapatpraveśāya śiśordhiyā // ŚivP_7.2,18.12ab/

vāgīśānyāṃ yathānyāyaṃ śiṣyātmānaṃ niveśayet // ŚivP_7.2,18.12cd/

garbhaniṣpattaye devaṃ saṃpūjya praṇipatya ca // ŚivP_7.2,18.13ab/

hutvā caiva yathānyāyaṃ niṣpannaṃ tadanusmaret // ŚivP_7.2,18.13cd/

niṣpannasyaivamutpattimanuvṛttiṃ ca karmaṇā // ŚivP_7.2,18.14ab/

ārjavaṃ bhoganiṣpattiḥ kuryātprītiṃ parāṃ tathā // ŚivP_7.2,18.14cd/

niṣkṛtyarthaṃ ca jātyāyurbhogasaṃskārasiddhaye // ŚivP_7.2,18.15ab/

hutvāhutitrayaṃ devaṃ prārthayeddeśikottamaḥ // ŚivP_7.2,18.15cd/

bhoktṛtvaviṣayāsaṃgamalaṃ 1 tatkāyaśodhanam // ŚivP_7.2,18.16ab/

kṛtvaivameva śiṣyasya chiṃdyātpāśatrayaṃ tataḥ // ŚivP_7.2,18.16cd/

nikṛtyā pari baddhasya pāśasyātyaṃtabhedataḥ // ŚivP_7.2,18.17ab/

kṛtvā śiṣyasya caitanyaṃ svacchaṃ manyeta kevalam // ŚivP_7.2,18.17cd/

hutvā pūrṇāhutiṃ vahnau brahmāṇaṃ pūjayettataḥ // ŚivP_7.2,18.18ab/

hutvāhutitrayaṃ tasmai śivājñāmanusaṃdiśet // ŚivP_7.2,18.18cd/

pitāmaha tvayā nāsya yātuḥ śaivaṃ paraṃ padam // ŚivP_7.2,18.19ab/

pratibandho vidhātavyaḥ śaivājñaiṣā garīyasī // ŚivP_7.2,18.19cd/

ityādiśya tamabhyarcya visṛja ca vidhānataḥ // ŚivP_7.2,18.20ab/

1 tyājayitveti śeṣaḥ

566b

samabhyarcya mahādevaṃ juhuyādāhutitrayam // ŚivP_7.2,18.20cd/
nivṛttyā śuddhamuddhṛtya śiṣyātmānaṃ yathā purā // ŚivP_7.2,18.21ab/
niveśyātmani sūtre ca vāgīśaṃ pūjayettataḥ // ŚivP_7.2,18.21cd/
hutvāhutitrayaṃ tasmai praṇamya ca visṛjya tām // ŚivP_7.2,18.22ab/
kuryānnivṛttaḥ saṃdhānaṃ pratiṣṭhāṃ kalayā saha // ŚivP_7.2,18.22cd/
saṃdhāne yugapatpūjāṃ kṛtvā hutvāhutitrayam // ŚivP_7.2,18.23ab/
śiṣyātmanaḥ pratiṣṭhāyāṃ praveśaṃ tvatha bhāvayet // ŚivP_7.2,18.23cd/
tataḥ pratiṣṭhāmāvāhya kṛtvāśeṣaṃ puroditam // ŚivP_7.2,18.24ab/
tadvyāptiṃ vyāpikāṃ tasya vāgīśānīṃ ca bhāvayet // ŚivP_7.2,18.24cd/
pūrṇedumaṃḍalaprakhyāṃ kṛtvā śeṣaṃ ca pūrvavat // ŚivP_7.2,18.25ab/
viṣṇave saṃviśedājñāṃ śivasya paramātmanaḥ // ŚivP_7.2,18.25cd/
viṣṇorvisarjanādyaṃ ca kṛtvā śeṣaṃ ca vidyayā // ŚivP_7.2,18.26ab/
pratiṣṭhāmanusaṃdhāya tasyāṃ cāpi yathā purā // ŚivP_7.2,18.26cd/
kṛtvānucintya tadvyāptiṃ vāgīśāṃ ca yathākramam // ŚivP_7.2,18.27ab/
dīptāgnau pūrṇahomāntaṃ kṛtvā śeṣaṃ ca pūrvavat // ŚivP_7.2,18.27cd/
nīlarudramupasthāpya tasmai pūjādikaṃ tathā // ŚivP_7.2,18.28ab/
kṛtvā karma śivājñāṃ ca dadyātpūrvoktavartmanā // ŚivP_7.2,18.28cd/
tapastamapi codvāsya kṛtvā tasyātha śāṃtaye // ŚivP_7.2,18.29ab/
vidyākalāṃ samādhāya tadvyāptiṃ cāvalokayet // ŚivP_7.2,18.29cd/
svātmano vyāpikāṃ tadvadvāgīśīṃ ca yathā purā // ŚivP_7.2,18.30ab/
bālārkasadṛśākārāṃ bhāsayaṃtīṃ diśo daśa // ŚivP_7.2,18.30cd/
tataḥ śeṣaṃ yathāpūrvaṃ kṛtvā devaṃ maheśvaram // ŚivP_7.2,18.31ab/
āvāhyārādhya hutvāsmai śivājñāṃ manasā diśet // ŚivP_7.2,18.31cd/
maheśvaraṃ tathotsṛjya kṛtvānyāṃ ca kalāmimām // ŚivP_7.2,18.32ab/
śāṃtyatītāṃ kalāṃ nītvā tadvyāptimavalokayet // ŚivP_7.2,18.32cd/
svātmano vyāpikāṃ tadvadvāgīśāṃ ca viciṃtayet // ŚivP_7.2,18.33ab/
nabhomaṃḍalasaṃkāśāṃ pūrṇāṃtaṃ cāpi pūrvavat // ŚivP_7.2,18.33cd/
kṛtvā śeṣavidhānena samabhyarcya sadāśivam // ŚivP_7.2,18.34ab/
tasmai samādiśedājñāṃ śaṃbhoramitakarmaṇaḥ // ŚivP_7.2,18.34cd/
tatrāpi ca yathāpūrvaṃ śivaṃ śirasi pūrvavat // ŚivP_7.2,18.35ab/
samabhyarcya ca vāgīśaṃ praṇamya ca visarjayet // ŚivP_7.2,18.35cd/
tataśśivena samprokṣya śiṣyaṃ śirasi pūrvavat // ŚivP_7.2,18.36ab/
vilayaṃ śāṃtyatītāyāḥ śaktitattve 'tha ciṃtayet // ŚivP_7.2,18.36cd/
ṣaḍadhvanaḥ pare pāre sarvādhvavyāpinī parām // ŚivP_7.2,18.37ab/
koṭisūryapratīkāśaṃ śaivīṃ śaktiñca cintayet // ŚivP_7.2,18.37cd/
tadagre śiṣyamānīya śuddhasphaṭikanirmalam // ŚivP_7.2,18.38ab/
prakṣālya kartarīṃ paścācchivaśāstroktamārgataḥ // ŚivP_7.2,18.38cd/
kuryāttasya śikhācchedaṃ saha sūtreṇa deśikaḥ // ŚivP_7.2,18.39ab/
tatastāṃ gomaye nyasya śivāgnau juhuyācchikhām // ŚivP_7.2,18.39cd/
vauṣaḍaṃtena mūlena punaḥ prakṣālya kartarīm // ŚivP_7.2,18.40ab/
haste śiṣyasya caitanyaṃ taddehe vinivartayet // ŚivP_7.2,18.40cd/

567a

tataḥ snātaṃ samācāṃtaṃ kṛtasvastyayanaṃ śiśum // ŚivP_7.2,18.41ab/
praveśya maṃḍalābhyāsaṃ praṇipatya ca daṃḍavat // ŚivP_7.2,18.41cd/
pūjāṃ kṛtvā yathānyāyaṃ kriyāvaikalyaśuddhaye // ŚivP_7.2,18.42ab/
vācakenaiva maṃtreṇa juhuyādāhutitrayam // ŚivP_7.2,18.42cd/
upāṃśūccārayogena juhuyādāhutitrayam // ŚivP_7.2,18.43ab/
punassaṃpūjya deveśaṃ mantravaikalyaśuddhaye // ŚivP_7.2,18.43cd/
mānasoccārayogena juhuyādāhutitrayam // ŚivP_7.2,18.44ab/
tatra śaṃbhuṃ samārādhya maṃḍalasthaṃ sahāṃbayā // ŚivP_7.2,18.44cd/
hutvāhutitrayaṃ paścātprārthayetprāṃjalirguruḥ // ŚivP_7.2,18.44ef/
bhagavaṃstvatprasādena śuddhirasya ṣaḍadhvanaḥ // ŚivP_7.2,18.45ab/
kṛtā tasmātparaṃ dhāma gamayainaṃ tavāvyayam // ŚivP_7.2,18.45cd/
iti vijñāpya devāya nāḍīsaṃdhānapūrvakam // ŚivP_7.2,18.46ab/
pūrṇāṃtaṃ pūrvavatkṛtvā tato bhūtāni śodhayet // ŚivP_7.2,18.46cd/
sthirāsthire tataḥ śuddhyai śītoṣṇe ca tataḥ pade // ŚivP_7.2,18.47ab/
dhyāyedvyāptyaikatākāre bhūtaśodhanakarmaṇi // ŚivP_7.2,18.47cd/
bhūtānāṃ graṃthivicchedaṃ kṛtvā tyaktvā sahādhipaiḥ // ŚivP_7.2,18.48ab/
bhūtāni sthitayogena yo japetparame śive // ŚivP_7.2,18.48cd/
viśodhyāsya tanuṃ dagdhvā plāvayitvā sudhākaṇaiḥ // ŚivP_7.2,18.49ab/
sthāpyātmānaṃ tataḥ kuryādviśuddhādhvamayaṃ vapuḥ // ŚivP_7.2,18.49cd/
tatrādau śāntyatītāṃ tu vyāpikāṃ svādhvanaḥ kalām // ŚivP_7.2,18.50ab/
śuddhāmeva śiśormūrdhni nyasecchāntimukhe tathā // ŚivP_7.2,18.50cd/
vidyāṃ galādinābhyaṃtaṃ pratiṣṭhāṃ tadadhaḥ kramāt // ŚivP_7.2,18.51ab/
jānvaṃtaṃ tadadho nyasyennivṛttiṃ cānuciṃtayet // ŚivP_7.2,18.51cd/
svabījaissūtramaṃtraṃ ca nyasyāṃ gaistaṃ śivātmakam // ŚivP_7.2,18.52ab/
buddhvā taṃ hṛdayāṃbhoje devamāvāhya pūjayet // ŚivP_7.2,18.52cd/
āśāsya nityasāṃnidhyaṃ śivasvātmyaṃ śiśau guruḥ // ŚivP_7.2,18.53ab/
śivatejomayasyāsya śiśorāpādayedguṇān // ŚivP_7.2,18.53cd/
aṇimādīnprasīdeti pradadyādāhutitrayam // ŚivP_7.2,18.54ab/
tathaiva tu guṇāneva punarasyopapādayet // ŚivP_7.2,18.54cd/
sarvajñātāṃ tathā tṛptiṃ bodhaṃ cādyantavarjitam // ŚivP_7.2,18.55ab/
aluptaśaktiṃ svātantryamanaṃtāṃ śaktimeva ca // ŚivP_7.2,18.55cd/
tato devamanujñāpya sadyādikalaśaistu tam // ŚivP_7.2,18.56ab/
abhiṣiṃceta deveśaṃ dhyāyanhṛdi yathākramam // ŚivP_7.2,18.56cd/
athopaveśya taṃ śiṣyaṃ śivamabhyarcya pūrvavat // ŚivP_7.2,18.57ab/
labdhānujñaḥ śivācchaivīṃ vidyāmasmai samādiśet // ŚivP_7.2,18.57cd/
oṃkārapūrvikāṃ tatra saṃpuṭāntu namo 'ṃtagām // ŚivP_7.2,18.58ab/
śivaśaktiyutāñcaiva śaktividyāṃ ca tādṛśīm // ŚivP_7.2,18.58cd/
ṛṣiṃ chandaśca devaṃ ca śivatāṃ śivayostathā // ŚivP_7.2,18.59ab/
pūjāṃ sāvaraṇāṃ śambhorāsanāni ca sandiśet // ŚivP_7.2,18.59cd/
punaḥ saṃpūjya deveśaṃ yanmayā samanuṣṭhitam // ŚivP_7.2,18.60ab/
sukṛtaṃ kuru tatsarvamiti vijñāpayecchivam // ŚivP_7.2,18.60cd/
sahaśiṣyo gururdevaṃ daṇḍavatkṣitimaṃḍale // ŚivP_7.2,18.61ab/
praṇamyodvāsayettasmānmaṃḍalātpāvakādapi // ŚivP_7.2,18.61cd/

567b

tataḥ sadasikāḥ sarve pūjyāḥ pūjārhakāḥ kramāt // ŚivP_7.2,18.62ab/
sevyā vittānusāreṇa sadasyāśca sahartvijaḥ // ŚivP_7.2,18.63ab/
vittaśāṭhyaṃ na kurvīta yadīcchecchivamātmanaḥ // ŚivP_7.2,18.63cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe ṣaḍadhvaśuddhyādikathanaṃ nāmāṣṭādaśo 'dhyāyaḥ

Chapter 19 upamanyuruvāca

ataḥ paraṃ pravakṣyāmi sādhakaṃ nāma nāmataḥ // ŚivP_7.2,19.1ab/

saṃskāramantramāhātmyaṃ kathane sūcitaṃ mayā // ŚivP_7.2,19.1cd/

saṃpūjya maṃḍale devaṃ sthāpya kumbhe ca pūrvavat // ŚivP_7.2,19.2ab/

hutvā śiṣyamanuṣṇīṣaṃ prāpayedbhuvi maṃḍale // ŚivP_7.2,19.2cd/

pūrvāṃtaṃ pūrvavatkṛtvā hutvāhutiśataṃ tathā // ŚivP_7.2,19.3ab/

saṃtarpya mūlamantreṇa kalaśairdeśikottamaḥ // ŚivP_7.2,19.3cd/

sandīpya ca yathāpūrvaṃ kṛtvā pūrvoditaṃ kramāt // ŚivP_7.2,19.4ab/

abhiṣicya yathāpūrvaṃ pradadyānmantramuttamam // ŚivP_7.2,19.4cd/

tatra vidyopadeśāṃtaṃ kṛtvā vistaraśaḥ kramāt // ŚivP_7.2,19.5ab/

puṣpāmbunā śiśoḥ pāṇau vidyāṃ śaivīṃ samarpayet // ŚivP_7.2,19.5cd/

tavaihikāmuṣmikayoḥ sarvasiddhiphalapradaḥ // ŚivP_7.2,19.6ab/

bhavatyeva mahāmantraḥ prasādātparameṣṭhinaḥ // ŚivP_7.2,19.6cd/

ityutvā devamabhyarcya labdhānujñaḥ śivādguruḥ // ŚivP_7.2,19.7ab/

sādhanaṃ śivayogaṃ ca sādhakāya samādiśet // ŚivP_7.2,19.7cd/

tacchrutvā gurusaṃdeśaṃ kramaśo maṃtrasādhakaḥ // ŚivP_7.2,19.8ab/

purato viniyogasya mantrasādhanamācaret // ŚivP_7.2,19.8cd/

sādhanaṃ mūlamantrasya puraścaraṇamucyate // ŚivP_7.2,19.9ab/

purataścaraṇīyatvādviniyogākhyakarmaṇaḥ // ŚivP_7.2,19.9cd/

nātyantaṃ karaṇīyantu mumukṣormantrasādhanam // ŚivP_7.2,19.10ab/

kṛtantu tadihānyatra tāsyāpi śubhadaṃ bhavet // ŚivP_7.2,19.10cd/

śubhe 'hani śubhe deśe kāle vā doṣavarjite // ŚivP_7.2,19.11ab/

śukladantanakhaḥ snātaḥ kṛtapūrvāhṇikakriyaḥ // ŚivP_7.2,19.11cd/

alaṃkṛtya yathā labdhairgaṃdhamālyavibhūṣaṇaiḥ // ŚivP_7.2,19.12ab/

soṣṇīṣaḥ sottarāsaṃgaḥ sarvaśuklasamāhitaḥ // ŚivP_7.2,19.12cd/

devālaye gṛhe 'nyasmindeśe vā sumanohare // ŚivP_7.2,19.13ab/

sukhenābhyastapūrveṇa tvāsanena kṛtāsanaḥ // ŚivP_7.2,19.13cd/

tanuṃ kṛtvātmanaḥ śaivīṃ śivaśāstroktavartmanā // ŚivP_7.2,19.14ab/

saṃpūjya devadeveśaṃ nakulīśvaramīśvaram // ŚivP_7.2,19.14cd/

nivedya pāyasaṃ tasmai samapyārādhanaṃ kramāt // ŚivP_7.2,19.15ab/

praṇipatya ca taṃ devaṃ prāptānujñaśca tanmukhāt // ŚivP_7.2,19.15cd/

koṭivāraṃ tadardhaṃ vā tadardhaṃ vā japecchivam // ŚivP_7.2,19.16ab/

lakṣaviṃśatikaṃ vāpi daśalakṣamathāpi vā // ŚivP_7.2,19.16cd/

tataśca pāyasākṣāralavaṇaikamitāśanaḥ // ŚivP_7.2,19.17ab/

ahiṃsakaḥ kṣamī śāṃto dāṃtaścaiva sadā bhavet // ŚivP_7.2,19.17cd/

alābhe pāyasasyāśnanphalamūlādikāni vā // ŚivP_7.2,19.18ab/

vihitāni śivenaiva viśiṣṭānyuttarottaram // ŚivP_7.2,19.18cd/

caruṃ bhakṣyamatho saktukaṇānyāvakameva ca // ŚivP_7.2,19.19ab/

568a

śākaṃ payo dadhi ghṛtaṃ mūlaṃ phalamathodakam // ŚivP_7.2,19.19cd/
abhimaṃtrya ca mantreṇa bhakṣyabhojyādikāni ca // ŚivP_7.2,19.20ab/
sādhane 'sminviśeṣeṇa nityaṃ bhuñjīta vāgyataḥ // ŚivP_7.2,19.20cd/
mantrāṣṭaśatapūtena jalena śucinā vratī // ŚivP_7.2,19.21ab/
snāyānnadīnadotthena prokṣayedvātha śaktitaḥ // ŚivP_7.2,19.21cd/
tarpayecca tathā nityaṃ juhuyācca śivānale // ŚivP_7.2,19.22ab/
saptabhiḥ pañcabhirdravyaistribhirvātha ghṛtena vā // ŚivP_7.2,19.22cd/
itthaṃ bhaktyā śivaṃ śaivo yaḥ sādhayati sādhakaḥ // ŚivP_7.2,19.23ab/
tasyehāmutra duṣprāpaṃ na kiṃcidapi vidyate // ŚivP_7.2,19.23cd/
athavā 'haraharmaṃtraṃ japedekāgramānasaḥ // ŚivP_7.2,19.24ab/
anaśnanneva sāhasraṃ vinā mantrasya sādhanam // ŚivP_7.2,19.24cd/
na tasya durlabhaṃ kiṃcinna tasyāstyaśubhaṃ kvacit // ŚivP_7.2,19.25ab/
iha vidyāṃ śriyaṃ saukhyaṃ labdhvā muktiṃ ca viṃdati // ŚivP_7.2,19.25cd/
sādhane viniyoge ca nitye naimittike tathā // ŚivP_7.2,19.26ab/
japejjalairbhasmanā ca snātvā mantreṇa ca kramāt // ŚivP_7.2,19.26cd/
śucirbaddhaśikhassūtrī sapavitrakarastathā // ŚivP_7.2,19.27ab/
dhṛtatripuṃḍrarudrākṣo vidyāṃ pañcākṣarīṃ japet // ŚivP_7.2,19.27cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṃḍe sādhakasaṃskāramantramāhātmyaṃ nāmaikonaviṃśo 'dhyāyaḥ

Chapter 20 upamanyuruvāca

athaivaṃ saṃskṛtaṃ śiṣyaṃ kṛtapāśupatavratam // ŚivP_7.2,20.1ab/

ācāryatve 'bhiṣiṃceta tadyogatvena cānyathā // ŚivP_7.2,20.1cd/

maṇḍalaṃ pūrvavatkṛttvā saṃpūjya parameśvaram // ŚivP_7.2,20.2ab/

sthāpayatpañcakalaśāndikṣu madhye ca pūrvavat // ŚivP_7.2,20.2cd/

nivṛttiṃ purato nyasya pratiṣṭhāṃ paścime ghaṭe // ŚivP_7.2,20.3ab/

vidyāṃ dakṣiṇataḥ śāṃtimuttare madhyataḥ parām // ŚivP_7.2,20.3cd/

kṛtvā rakṣādikaṃ tatra baddhvā mudrāṃ ca dhainavīm // ŚivP_7.2,20.4ab/

abhimaṃtrya ghaṭānhutvā pūrṇāṃtaṃ ca yathā purā // ŚivP_7.2,20.4cd/

praveśya maṃḍale śiṣyamanuṣṇīṣaṃ ca deśikaḥ // ŚivP_7.2,20.5ab/

tarpaṇādyaṃ tu maṃtrāṇāṃ kuryātpūrvāvasānakam // ŚivP_7.2,20.5cd/

tataḥ saṃpūjya deveśamanujñāpya ca pūrvavat // ŚivP_7.2,20.6ab/

abhiṣekāya taṃ śiṣyamāsanaṃ tvadhirohayet // ŚivP_7.2,20.6cd/

sakalīkṛtya taṃ paścātkalāpañcakarūpiṇam // ŚivP_7.2,20.7ab/

nyastamaṃtratanuṃ baddhvā śivaṃ śiṣyaṃ samarpayet // ŚivP_7.2,20.7cd/

tato nivṛttikuṃbhādighaṭānuddhṛtya vai kramāt // ŚivP_7.2,20.8ab/

madhyamāntācchivenaiva śiṣyaṃ tamabhiṣecayat // ŚivP_7.2,20.8cd/

śivahastaṃ samarpyātha śiśoḥ śirasi deśikaḥ // ŚivP_7.2,20.9ab/

śivabhāvasamāpannaḥ śivācāryaṃ tamādiśet // ŚivP_7.2,20.9cd/

athālaṃkṛtya taṃ devamārādhya śivamaṇḍale // ŚivP_7.2,20.10ab/

śatamaṣṭottaraṃ hutvā dadyātpūrṇāhutiṃ tataḥ // ŚivP_7.2,20.10cd/

punaḥ sampūjya deveśaṃ praṇamya bhuvi daṃḍavat // ŚivP_7.2,20.11ab/

śirasyaṃjalimādhāya śivaṃ vijñāpayedguruḥ // ŚivP_7.2,20.11cd/

bhagavaṃstvatprasādena deśiko.yaṃ mayā kṛtaḥ // ŚivP_7.2,20.12ab/

anugṛhya tvayā deva divyājñāsmai pradīyatām // ŚivP_7.2,20.12cd/

evaṃ vijñāpya śiṣyeṇa saha bhūyaḥ praṇamya ca // ŚivP_7.2,20.13ab/

568b

śivaṃ śivāgamaṃ divyaṃ pūjayecchivavadguruḥ // ŚivP_7.2,20.13cd/
punaḥ śivamanujñāpya śivajñānasya pustakam // ŚivP_7.2,20.14ab/
ubhābhyāmatha pāṇibhyāṃ dadyācchiṣyāya deśikaḥ // ŚivP_7.2,20.14cd/
sa tāmmūrdhni samādhāya vidyāṃ vidyāsanopari // ŚivP_7.2,20.15ab/
adhiropya yathānyāyamabhivaṃdya samarcayet // ŚivP_7.2,20.15cd/
atha tasmai gururdadyādrājopakaraṇānyapi // ŚivP_7.2,20.16ab/
ācāryapadavīṃ prāpto rājyaṃ cāpi yato 'rhati // ŚivP_7.2,20.16cd/
athānuśāsanaṃ kuryātpūrvairācaritaṃ yathā // ŚivP_7.2,20.17ab/
yathā ca śivaśāstroktaṃ yathā lokeṣu pūjyate // ŚivP_7.2,20.17cd/
śiṣyānparikṣya yatnena śivaśāstroktalakṣaṇaiḥ // ŚivP_7.2,20.18ab/
saṃskṛtya ca śivajñānaṃ tebhyo dadyācca deśikaḥ // ŚivP_7.2,20.18cd/
evaṃ sarvamanāyāsaṃ śaucaṃ kṣāṃtiṃ dayāṃ tathā // ŚivP_7.2,20.19ab/
aspṛhāmapyasūyāṃ ca yatnena ca vibhāvayet // ŚivP_7.2,20.19cd/
itthamādiśya taṃ śiṣyaṃ śivamudvāsya maṃḍalāt // ŚivP_7.2,20.20ab/
śivakuṃbhānalādīṃśca sadasyānapi pūjayet // ŚivP_7.2,20.20cd/
yugapadvātha saṃskārānkurvīta sagaṇo guruḥ // ŚivP_7.2,20.21ab/
tatra yatra dvayaṃ vāpi prayogasyopadiśyate // ŚivP_7.2,20.21cd/
tadādāveva kalaśānkalpayedadhvaśuddhivat // ŚivP_7.2,20.22ab/
kṛtvā samayasaṃskāramabhiṣekaṃ vinākhilam // ŚivP_7.2,20.22cd/
samabhyarcya śivaṃ bhūyaḥ kṛtvā cādhvaviśodhanam // ŚivP_7.2,20.23ab/
tasminparisamāpte tu punardevaṃ prapūjayet // ŚivP_7.2,20.23cd/
hutvā maṃtrantu saṃtarpya saṃdīpyāśāsya ceśvaram // ŚivP_7.2,20.24ab/
samarpya maṃtraṃ śiṣyasya pāṇau śeṣaṃ samāpayet // ŚivP_7.2,20.24cd/
athavā maṃtrasaṃskāramanuciṃtyākhilaṃ kramāt // ŚivP_7.2,20.25ab/
adhvaśuddhiṃ guruḥ kuryādabhiṣekāvasānikam // ŚivP_7.2,20.25cd/
tatra yaḥ śāntyatītādikalāsu vihito vidhiḥ // ŚivP_7.2,20.26ab/
sa sarvo 'pi vidhātavyastattvatrayaviśodhane // ŚivP_7.2,20.26cd/
śivavidyātmatattvākhyaṃ tattvatrayamudāhṛtam // ŚivP_7.2,20.27ab/
śaktau śivastato vidyāttasyāstvātmā samudbabhau // ŚivP_7.2,20.27cd/
śivena śāṃtyatītādhvā vyāptastadaparaḥ paraḥ // ŚivP_7.2,20.28ab/
vidyayā pariśiṣṭo 'dhvā hyātmanā nikhilaḥ kramāt // ŚivP_7.2,20.28cd/
durlabhaṃ śāṃbhavaṃ matvā maṃtramūlaṃ manīṣiṇaḥ // ŚivP_7.2,20.29ab/
śāktaṃ śaṃsīta saṃskāraṃ śivaśāstrārthapāragāḥ // ŚivP_7.2,20.29cd/
iti te sarvamākhyātaṃ saṃskārākhyasya karmaṇaḥ // ŚivP_7.2,20.30ab/
cāturvidhyamidaṃ kṛṣṇa kiṃ bhūya śrotumicchasi // ŚivP_7.2,20.30cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe viśeṣādisaṃskṛtirnāma viṃśo 'dhyāyaḥ

Chapter 21 kṛṣṇa uvāca

bhagavañchrotumicchāmi śivāśramaniṣeviṇām // ŚivP_7.2,21.1ab/

śivaśāstroditaṃ karma nityanaimittikaṃ tathā // ŚivP_7.2,21.1cd/

upamanyuruvāca

prātarutthāya śayanāddhyātvā devaṃ sahāmbayā // ŚivP_7.2,21.2ab/

vicārya kāryaṃ nirgacchedgṛhādabhyudite 'ruṇe // ŚivP_7.2,21.2cd/

abādhe vijane deśe kuryādāvaśyakaṃ tataḥ // ŚivP_7.2,21.3ab/

569a

kṛtvā śaucaṃ vidhānena daṃtadhāvanamācaret // ŚivP_7.2,21.3cd/
alābhe daṃtakāṣṭhānāmaṣṭamyādidineṣu ca // ŚivP_7.2,21.4ab/
apāṃ dvādaśagaṇḍūṣaiḥ kuryādāsyaviśodhanam // ŚivP_7.2,21.4cd/
ācamya vidhivatpaścādvāruṇaṃ snānamācaret // ŚivP_7.2,21.5ab/
nadyāṃ vā devakhāte vā hrade vātha gṛhe 'pi vā // ŚivP_7.2,21.5cd/
snānadravyāṇi tattīre sthāpayitvā bahirmalam // ŚivP_7.2,21.6ab/
vyāpohya mṛdamālipya snātvā gomayamālipet // ŚivP_7.2,21.6cd/
snātvā punaḥ punarvastraṃ tyaktvāvātha viśodhya ca // ŚivP_7.2,21.7ab/
susnāto nṛpavadbhūyaḥ śuddhaṃ vāso vasīta ca // ŚivP_7.2,21.7cd/
malasnānaṃ sugaṃdhādyaiḥ snānaṃ dantaviśodhanam // ŚivP_7.2,21.8ab/
na kuryādbrahmacārī ca tapasvī vidhavā tathā // ŚivP_7.2,21.8cd/
sopavītaśśikhāṃ baddhā praviśya ca jalāṃtaram // ŚivP_7.2,21.9ab/
avagāhya samācāṃto jale nyasyettrimaṃḍalam // ŚivP_7.2,21.9cd/
saumye magnaḥ punarmaṃtraṃ japecchaktyā śivaṃ smaret // ŚivP_7.2,21.10ab/
utthāyācamya tenaiva svātmānamabhiṣecayet // ŚivP_7.2,21.10cd/
gośṛṃgeṇa sadarbheṇa pālāśena dalena vā // ŚivP_7.2,21.11ab/
pādmena vātha pāṇibhyāṃ pañcakṛtvastrireva vā // ŚivP_7.2,21.11cd/
udyānādau gṛhe caiva vardhanyā kalaśena vā // ŚivP_7.2,21.12ab/
avagāhanakāle 'dbhirmaṃtritairabhiṣecayet // ŚivP_7.2,21.12cd/
atha cedvāruṇaṃ kartumaśaktaḥ śuddhavāsasā // ŚivP_7.2,21.13ab/
ārdreṇa śodhayeddehamāpādatalamastakam // ŚivP_7.2,21.13cd/
āgneyaṃ vātha vā māṃtraṃ kuryātsnānaṃ śivena vā // ŚivP_7.2,21.14ab/
śivaciṃtāparaṃ snānaṃ yuktasyātmīyamucyate // ŚivP_7.2,21.14cd/
svasūtroktavidhānena maṃtrācamanapūrvakam // ŚivP_7.2,21.15ab/
ācaredbrahmayajñāṃtaṃ kṛtvā devāditarpaṇam // ŚivP_7.2,21.15cd/
maṃḍalasthaṃ mahādevaṃ dhyātvābhyarcya yathāvidhi // ŚivP_7.2,21.16ab/
dadyādarghyaṃ tatastasmai śivāyādityarūpiṇe // ŚivP_7.2,21.16cd/
atha vaitatsvasūtroktaṃ kṛtvā hastau viśodhayet // ŚivP_7.2,21.17ab/
karanyāsaṃ tataḥ kṛtvā sakalīkṛtavigrahaḥ // ŚivP_7.2,21.17cd/
vāmahastagatāṃbhobhirgaṃdhasiddhārthakānvitaiḥ // ŚivP_7.2,21.18ab/
kuśapuṃjena vābhyukṣya mūlamaṃtrasamanvitaiḥ // ŚivP_7.2,21.18cd/
āpohiṣṭhādibhirmantraiḥ śeṣamāghrāya vai jalam // ŚivP_7.2,21.19ab/
vāmanāsāpuṭenaiva devaṃ saṃbhāvayetsitam // ŚivP_7.2,21.19cd/
arghamādāya dehasthaṃ savyanāsāpuṭena ca // ŚivP_7.2,21.20ab/
kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam // ŚivP_7.2,21.20cd/
tarpayedatha devebhya ṛṣibhiśca viśeṣataḥ // ŚivP_7.2,21.21ab/
bhūtebhyaśca pitṛbhyaśca dadyādarghyaṃ yathāvidhi // ŚivP_7.2,21.21cd/
raktacaṃdanatoyena hastamātreṇa maṃḍalam // ŚivP_7.2,21.22ab/
suvṛttaṃ kalpayedbhūmau raktacūrṇādyalaṃkṛtam // ŚivP_7.2,21.22cd/
tatra saṃpūjayedbhānuṃ svakīyāvaraṇaiḥ saha // ŚivP_7.2,21.23ab/
svakholkāyeti maṃtreṇa sāṃgatassukhasiddhaye // ŚivP_7.2,21.23cd/
punaśca maṃḍalaṃ kṛtvā tadaṃgaiḥ paripūjya ca // ŚivP_7.2,21.24ab/
tatra sthāpya hemapātraṃ māgadhaprasthasaṃmitam // ŚivP_7.2,21.24cd/

569b

pūrayedgaṃdhatoyena raktacaṃdanayoginā // ŚivP_7.2,21.25ab/
raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ // ŚivP_7.2,21.25cd/
dūrvāpāmārgagavyaiśca kevalena jalena vā // ŚivP_7.2,21.26ab/
jānubhyāṃ dharaṇīṃ gatvā natvā devaṃ ca maṃḍale // ŚivP_7.2,21.26cd/
kṛtvā śirasi tatpātraṃ dadyādarghyaṃ śivāya tat // ŚivP_7.2,21.27ab/
athavāṃjalinā toyaṃ sadarbhaṃ mūlavidyayā // ŚivP_7.2,21.27cd/
utkṣipedambarasthāya śivāyādityamūrtaye // ŚivP_7.2,21.28ab/
kṛtvā punaḥ karanyāsaṃ karaśodhanapūrvakam // ŚivP_7.2,21.28cd/
buddhveśānādisadyāṃtaṃ pañcabrahmamayaṃ śivam // ŚivP_7.2,21.29ab/
gṛhītvā bhasitaṃ mantrairvimṛjyāṅgāni saṃspṛśet // ŚivP_7.2,21.29cd/
yā dināṃtaiśśirovaktrahṛdguhyacaraṇānkramāt // ŚivP_7.2,21.30ab/
tato mūlena sarvāṃgamālabhya vasanāntaram // ŚivP_7.2,21.30cd/
paridhāya dvirācamya prokṣyaikādaśamantritaiḥ // ŚivP_7.2,21.31ab/
jalairācchādya vāso 'yaddvirācamya śivaṃ smaret // ŚivP_7.2,21.31cd/
punarnyastakaro mantrī tripuṃḍraṃ bhasmanā likhet // ŚivP_7.2,21.32ab/
avakramāya taṃ vyaktaṃ lalāṭe gandhavāriṇā // ŚivP_7.2,21.32cd/
vṛttaṃ vā caturasraṃ vā bindumardhendumeva vā // ŚivP_7.2,21.33ab/
lalāṭe yādṛśaṃ puṇḍraṃ likhitaṃ bhasmanā punaḥ // ŚivP_7.2,21.33cd/
tādṛśaṃ bhujayormūrdhni stanayoraṃtare likhet // ŚivP_7.2,21.34ab/
sarvāṃgoddhūlanaṃ caiva na samānaṃ tripuṇḍrakaiḥ // ŚivP_7.2,21.34cd/
tasmāttripuṇḍramevaikaṃ likheduddhūlanaṃ vinā // ŚivP_7.2,21.35ab/
rudrākṣāndhārayedmūrdhni kaṃṭhe śrote kare tathā // ŚivP_7.2,21.35cd/
suvarṇavarṇamacchinnaṃ śubhaṃ nānyairdhṛtaṃ śubham // ŚivP_7.2,21.36ab/
viprādīnāṃ kramācchreṣṭhaṃ pītaṃ raktamathāsitam // ŚivP_7.2,21.36cd/
tadalābhe yathālābhaṃ dhāraṇīyamadūṣitam // ŚivP_7.2,21.37ab/
tatrāpi nottaraṃ nīcairdhāryaṃ nīcamathottaraiḥ // ŚivP_7.2,21.37cd/
nāśucirdhārayedakṣaṃ sadā kāleṣu dhārayet // ŚivP_7.2,21.38ab/
itthaṃ trisaṃdhyamathavā dvisaṃdhyaṃ sakṛdeva vā // ŚivP_7.2,21.38cd/
kṛtvā snānādikaṃ śaktyā pūjayetparameśvaram // ŚivP_7.2,21.39ab/
prajāsthānaṃ samāsādya baddhvā ruciramāsanam // ŚivP_7.2,21.39cd/
dhyāyeddevaṃ ca devīṃ ca prāṅmukho vāpyudaṅmukhaḥ // ŚivP_7.2,21.40ab/
śvetādīnnakulīśāṃtāṃstacchiṣyānpraṇamedgurum // ŚivP_7.2,21.40cd/
punardevaṃ śivaṃ natvā tato nāmāṣṭakaṃ japet // ŚivP_7.2,21.41ab/
śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ // ŚivP_7.2,21.41cd/
saṃsāravaidyassarvajñaḥ paramātmeti cāṣṭakam // ŚivP_7.2,21.42ab/
athavā śivamevaikaṃ japitvaikādaśādhikam // ŚivP_7.2,21.42cd/
jihvāgre tejaso rāśiṃ dhyātvāvyādhyādiśāṃtaye // ŚivP_7.2,21.43ab/
prakṣālya caraṇau kṛtvā karau caṃdanacarcitau // ŚivP_7.2,21.43cd/
prakurvīta karanyāsaṃ karaśodhanapūrvakam // ŚivP_7.2,21.43ef/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikakarmavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ

Chapter 22 upamanyuruvāca

nyāsastu trividhaḥ proktaḥ sthityutpattilayakramāt // ŚivP_7.2,22.1ab/

sthitirnyāso gṛhasthānāmutpattirbrahmacāriṇām // ŚivP_7.2,22.1cd/

570a

yatīnāṃ saṃhṛtinyāso vanasthānāṃ tathaiva ca // ŚivP_7.2,22.2ab/
sa eva bhartṛhīnāyāḥ kuṭuṃbinyāḥ sthitirbhavet // ŚivP_7.2,22.2cd/
kanyāyāḥ punarutpattiṃ vakṣye nyāsasya lakṣaṇam // ŚivP_7.2,22.3ab/
aṃguṣṭhādikaniṣṭhāṃtaṃ sthitinyāsa udāhṛtaḥ // ŚivP_7.2,22.3cd/
dakṣiṇāṃguṣṭhamārabhya vāmāṃguṣṭhāntameva ca // ŚivP_7.2,22.4ab/
utpattinyāsa ākhyāto viparītastu saṃhṛtiḥ // ŚivP_7.2,22.4cd/
sabiṃdukānnakārādīnvarṇānnyasyedanukramāt // ŚivP_7.2,22.5ab/
aṃgulīṣu śivaṃ nyasyettalayorapyanāmayoḥ // ŚivP_7.2,22.5cd/
astranyāsaṃ tataḥ kṛtvā daśadikṣvastramaṃtrataḥ // ŚivP_7.2,22.6ab/
nivṛttyādikalāḥ pañca pañcabhūtasvarūpiṇīḥ // ŚivP_7.2,22.6cd/
pañcabhūtādhipaissārdhaṃ tataccihnasamanvitāḥ // ŚivP_7.2,22.7ab/
hṛtkaṇṭatālubhrūmadhyabrahmarandhrasamāśrayāḥ // ŚivP_7.2,22.7cd/
tadtadbījena saṃgraṃthīstadtadbījeṣu bhāvayet // ŚivP_7.2,22.8ab/
tāsāṃ viśodhanārthāya vidyāṃ pañcākṣarīṃ japet // ŚivP_7.2,22.8cd/
niruddhvā prāṇavāyuṃ ca guṇasaṃkhyānusārataḥ // ŚivP_7.2,22.9ab/
bhūtagraṃthiṃ tataśchidyādastreṇaivāstramudrayā // ŚivP_7.2,22.9cd/
nāḍyā suṣumnayātmānaṃ preritaṃ prāṇavāyunā // ŚivP_7.2,22.10ab/
nirgataṃ brahmarandhreṇa yojayecchivatejasā // ŚivP_7.2,22.10cd/
viśoṣya vāyunā paścāddehaṃ kālāgninā dahet // ŚivP_7.2,22.11ab/
tataścoparibhāvena kalāssaṃhṛtya vāyunā // ŚivP_7.2,22.11cd/
dehaṃ saṃhṛtya vai dagdhaṃ kalāsspṛṣṭvā sahābdhinā // ŚivP_7.2,22.12ab/
plāvayitvāmṛtairdehaṃ yathāsthānaṃ niveśayet // ŚivP_7.2,22.12cd/
atha saṃhṛtya vai dagdhaḥ kalāsargaṃ vinaiva tu // ŚivP_7.2,22.13ab/
amṛtaplāvanaṃ kuryādbhasmībhūtasya vai tataḥ // ŚivP_7.2,22.13cd/
tato vidyāmaye tasmindehe dīpaśikhākṛtim // ŚivP_7.2,22.14ab/
śivānnirgatamātmānaṃ brahmaraṃdhreṇa yojayet // ŚivP_7.2,22.14cd/
dehasyāntaḥ praviṣṭaṃ taṃ dhyātvā hṛdayapaṃkaje // ŚivP_7.2,22.15ab/
punaścāmṛtavarṣeṇa siṃcedvidyāmayaṃ vapuḥ // ŚivP_7.2,22.15cd/
tataḥ kuryātkaranyāsaṃ karaśodhanapūrvakam // ŚivP_7.2,22.16ab/
dehanyāsaṃ tataḥ paścānmahatyā mudrayā caret // ŚivP_7.2,22.16cd/
aṃganyāsaṃ tataḥ kṛtvā śivoktena tu vartmanā // ŚivP_7.2,22.17ab/
varṇanyāsaṃ tataḥ kuryāddhastapādādisaṃdhiṣu // ŚivP_7.2,22.17cd/
ṣaḍaṃgāni tato nyasya jātiṣaṭkayutāni ca // ŚivP_7.2,22.18ab/
digbaṃdhamācaretpaścādāgneyādi yathākramam // ŚivP_7.2,22.18cd/
yadvā mūrdhādipañcāṃgaṃ nyāsameva samācaret // ŚivP_7.2,22.19ab/
tathā ṣaḍaṃganyāsaṃ ca bhūtaśuddhyādikaṃ vinā // ŚivP_7.2,22.19cd/
evaṃ samāsarūpeṇa kṛtvā dehātmaśodhanam // ŚivP_7.2,22.20ab/
śivabhāvamupāgamya pūjayetparameśvaram // ŚivP_7.2,22.20cd/
atha yasyāstyavasaro nāsti vā mativibhramaḥ // ŚivP_7.2,22.21ab/
sa vistīrṇena kalpena nyāsakarma samācaret // ŚivP_7.2,22.21cd/
tatrādyo mātṛkānyāso brahmanyāsastataḥ paraḥ // ŚivP_7.2,22.22ab/
tṛtīyaḥ praṇavanyāso haṃsanyāsastaduttaraḥ // ŚivP_7.2,22.22cd/
pañcamaḥ kathyate sadbhirnyāsaḥ pañcākṣarātmakaḥ // ŚivP_7.2,22.23ab/

570b

eteṣvekamanekaṃ vā kuryātpūjādi karmasu // ŚivP_7.2,22.23cd/
akāraṃ mūrdhni vinyasya ākāraṃ ca lalāṭake // ŚivP_7.2,22.24ab/
iṃ īṃ ca netrayostadvat uṃ ūṃ śravaṇayostathā // ŚivP_7.2,22.24cd/
ṛṃ ḥṃ kapolayoścaiva ḷṃ ḹṃ nāsāpuṭadvaye // ŚivP_7.2,22.25ab/
ememoṣṭhadvayoromauṃ daṃtapaṃktidvayoḥ kramāt // ŚivP_7.2,22.25cd/
aṃ jihvāyāmatho tālunyaḥ prayojyo yathākramam // ŚivP_7.2,22.26ab/
kavargaṃ dakṣiṇe haste nyasetpañcasu saṃdhiṣu // ŚivP_7.2,22.26cd/
cavargaṃ ca tathā vāmahastasaṃdhiṣu vinyaset // ŚivP_7.2,22.27ab/
ṭavargaṃ ca tavargaṃ ca pādayorubhayorapi // ŚivP_7.2,22.27cd/
paphau tu pārśvayoḥ pṛṣṭhe nābhau cāpi babhau tataḥ // ŚivP_7.2,22.28ab/
nyasenmakāraṃ hṛdaye tvagādiṣu yathākramam // ŚivP_7.2,22.28cd/
yakarādisakārāṃtānnyasetsaptasu dhātuṣu // ŚivP_7.2,22.29ab/
haṃkāraṃ hṛdayasyāṃtaḥ kṣakāraṃ bhrūyugāṃtare // ŚivP_7.2,22.29cd/
evaṃ varṇānpravinyasya pañcāśadrudravartmanā // ŚivP_7.2,22.30ab/
aṃgavaktrakalābhedātpañca brahmāṇi vinyaset // ŚivP_7.2,22.30cd/
karanyāsādyamapi taiḥ kṛtvā vātha na vā kramāt // ŚivP_7.2,22.31ab/
śirovadanahṛdguhyapādeṣvetāni kalpayet // ŚivP_7.2,22.31cd/
tataścordhvādivaktrāṇi paścimāṃtāni kalpayet // ŚivP_7.2,22.32ab/
īśānasya kalāḥ pañca pañcasveteṣu ca kramāt // ŚivP_7.2,22.32cd/
tataścaturṣu vaktreṣu puruṣasya kalā api // ŚivP_7.2,22.33ab/
catasraḥ praṇidhātavyāḥ pūrvādikramayogataḥ // ŚivP_7.2,22.33cd/
hṛtkaṃṭhāṃseṣu nābhau ca kukṣau pṛṣṭhe ca vakṣasi // ŚivP_7.2,22.34ab/
aghorasya kalāścāṣṭau pādayorapi hastayoḥ // ŚivP_7.2,22.34cd/
paścāttrayoḥdaśakalāḥ pāyumeḍhrorujānuṣu // ŚivP_7.2,22.35ab/
jaṃghāsphikkaṭipārśveṣu vāmadevasya bhāvayet // ŚivP_7.2,22.35cd/
ghrāṇe śirasi bāhvośca kalpayetkalpavittamaḥ // ŚivP_7.2,22.36ab/
aṣṭatriṃśatkalānyāsamevaṃ kṛtvānupūrvaśaḥ // ŚivP_7.2,22.36cd/
paścātpraṇavaviddhīmānpraṇavanyāsamācaret // ŚivP_7.2,22.37ab/
bāhudvaye kūrparayostathā ca maṇibandhayoḥ // ŚivP_7.2,22.37cd/
pārśvodarorujaṃgheṣu pādayoḥ pṛṣṭhatastathā // ŚivP_7.2,22.38ab/
itthaṃ praṇavavinyāsaṃ kṛtvā nyāsavicakṣaṇaḥ // ŚivP_7.2,22.38cd/
haṃsanyāsaṃ prakurvīta śivaśāstre yathoditam // ŚivP_7.2,22.39ab/
bījaṃ vibhajya haṃsasya netrayorghrāṇayorapi // ŚivP_7.2,22.39cd/
vibhajya bāhunetrāsyalalāṭe ghrāṇayorapi // ŚivP_7.2,22.40ab/
kakṣayoḥ skandhayoścaiva pārśvayostanayostathā // ŚivP_7.2,22.40cd/
kaṭhyoḥ pāṇyorgulphayośca yadvā pañcāṃgavartmanā // ŚivP_7.2,22.41ab/
haṃsanyāsamimaṃ kṛtvā nyasetpañcākṣarīṃ tataḥ // ŚivP_7.2,22.41cd/
yathā pūrvoktamārgeṇa śivatvaṃ yena jāyate // ŚivP_7.2,22.42ab/
nāśivaḥ śivamabhyasyennāśivaḥ śivamarcayet // ŚivP_7.2,22.42cd/
nāśivastu śivaṃ dhyāyennāśivamprāpnuyācchivam // ŚivP_7.2,22.43ab/
tasmācchaivīṃ tanuṃ kṛtvā tyaktvā ca paśubhāvanām // ŚivP_7.2,22.43cd/
śivo 'hamiti saṃcintya śaivaṃ karma samācaret // ŚivP_7.2,22.44ab/
karmayajñastapoyajño japayajñastaduttaraḥ // ŚivP_7.2,22.44cd/
dhyānayajño jñānayajñaḥ pañca yajñāḥ prakīrtitāḥ // ŚivP_7.2,22.44ef/

571a

karmayajñaratāḥ kecittapoyajñaratāḥ pare // ŚivP_7.2,22.45ab/
japayajñaratāścānye dhyānayajñaratāstathā // ŚivP_7.2,22.45cd/
jñānayajñaratāścānye viśiṣṭāścottarottaram // ŚivP_7.2,22.46ab/
kramayajño dvidhā proktaḥ kāmākāmavibhedataḥ // ŚivP_7.2,22.46cd/
kāmānkāmī tato bhuktvā kāmāsaktaḥ punarbhavet // ŚivP_7.2,22.47ab/
akāme rudrabhavane bhogānbhuktvā tataścyutaḥ // ŚivP_7.2,22.47cd/
tapoyajñarato bhūtvā jāyate nātra saṃśayaḥ // ŚivP_7.2,22.48ab/
tapasvī ca punastasminbhogān bhuktvā tataścyutaḥ // ŚivP_7.2,22.48cd/
japadhyānarato bhūtvā jāyate bhuvi mānavaḥ // ŚivP_7.2,22.49ab/
japadhyānarato martyastadvaiśiṣṭyavaśādiha // ŚivP_7.2,22.49cd/
jñānaṃ labdhvācirādeva śivasāyujyamāpnuyāt // ŚivP_7.2,22.50ab/
tasmānmukto śivājñaptaḥ karmayajño 'pi dehinām // ŚivP_7.2,22.50cd/
akāmaḥ kāmasaṃyukto bandhāyaiva bhaviṣyati // ŚivP_7.2,22.51ab/
tasmātpañcasu yajñeṣu dhyānajñānaparo bhavet // ŚivP_7.2,22.51cd/
dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ // ŚivP_7.2,22.52ab/
hiṃsādidoṣanirmukto viśuddhaścittasādhanaḥ // ŚivP_7.2,22.52cd/
dhyānayajñaḥ parastasmādapavargaphalapradaḥ // ŚivP_7.2,22.53ab/
bahiḥ karmakarā yadvannātīva phalabhāginaḥ // ŚivP_7.2,22.53cd/
dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ // ŚivP_7.2,22.54ab/
dhyānināṃ hi vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram // ŚivP_7.2,22.54cd/
yatheha karmaṇāṃ sthūlaṃ mṛtkāṣṭhādyaiḥ prakalpitam // ŚivP_7.2,22.55ab/
dhyānayajñaratāstasmāddevānpāṣāṇamṛṇmayān // ŚivP_7.2,22.55cd/
nātyaṃtaṃ pratipadyaṃte śivayāthātmyavedanāt // ŚivP_7.2,22.56ab/
ātmasthaṃ yaḥ śivaṃ tyaktvā bahirabhyarcayennaraḥ // ŚivP_7.2,22.56cd/
hastasthaṃ phalamutsṛjya lihetkūrparamātmanaḥ // ŚivP_7.2,22.57ab/
jñānāddhyānaṃ bhaveddhyānājjñānaṃ bhūyaḥ pravartate // ŚivP_7.2,22.57cd/
tadubhābhyāṃ bhavenmuktistasmāddhyānarato bhavet // ŚivP_7.2,22.58ab/
dvādaśānte tathā mūrdhni lalāṭe bhrūyugāntare // ŚivP_7.2,22.58cd/
nāsāgre vā tathāsye vā kandhare hṛdaye tathā // ŚivP_7.2,22.59ab/
nābhau vā śāśvatasthāne śraddhāviddhena cetasā // ŚivP_7.2,22.59cd/
bahiryāgopacāreṇa devaṃ devīṃ ca pūjayet // ŚivP_7.2,22.60ab/
athavā pūjayennityaṃ liṃge vā kṛtakepi vā // ŚivP_7.2,22.60cd/
vahnau vā sthaṇḍile vātha bhaktyā vittānusārataḥ // ŚivP_7.2,22.61ab/
athavāṃtarbahiścaiva pūjayetparameśvaram // ŚivP_7.2,22.61cd/
aṃtaryāgarataḥ pūjāṃ bahiḥ kurvīta vā na vā // ŚivP_7.2,22.61ef/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivaśāstroktanityanaimittikakarmavarṇanaṃ nāma dvāviṃśo 'dhyāyaḥ

Chapter 23 upamanyuruvāca

vyākhyāṃ pūjāvidhānasya pravadāmi samāsataḥ // ŚivP_7.2,23.1ab/

śivaśāstre śivenaiva śivāyai kathitasya tu // ŚivP_7.2,23.1cd/

aṃgamabhyaṃtaraṃ yāgamagnikāryāvasānakam // ŚivP_7.2,23.2ab/

vidhāya vā na vā paścādbahiryāgaṃ samācaret // ŚivP_7.2,23.2cd/

tatra dravyāṇi manasā kalpayitvā viśodhya ca // ŚivP_7.2,23.3ab/

571b

dhyātvā vināyakaṃ devaṃ pūjayitvā vidhānataḥ // ŚivP_7.2,23.3cd/
dakṣiṇe cottare caiva naṃdīśaṃ suyaśaṃ tathā // ŚivP_7.2,23.4ab/
ārādhya manasā samyagāsanaṃ kalpayedbudhaḥ // ŚivP_7.2,23.4cd/
ārādhanādikairyuktassiṃhayogāsanādikam // ŚivP_7.2,23.5ab/
padmāsanaṃ vā vimalaṃ tattvatrayasamanvitam // ŚivP_7.2,23.5cd/
tasyopari śivaṃ dhyāyetsāṃbaṃ sarvamanoharam // ŚivP_7.2,23.6ab/
sarvalakṣaṇasaṃpannaṃ sarvāvayavaśobhanam // ŚivP_7.2,23.6cd/
sarvātiśayasaṃyuktaṃ sarvābharaṇabhūṣitam // ŚivP_7.2,23.7ab/
raktāsyapāṇicaraṇaṃ kuṃdacaṃdrasmitānanam // ŚivP_7.2,23.7cd/
śuddhasphaṭikasaṃkāśaṃ phullapadmatrilocanam // ŚivP_7.2,23.8ab/
caturbhujamudārāṅgaṃ cārucaṃdrakalādharam // ŚivP_7.2,23.8cd/
varadābhayahastaṃ ca mṛgaṭaṃkadharaṃ haram // ŚivP_7.2,23.9ab/
bhujaṃgahāravalayaṃ cārunīlagalāṃtaram // ŚivP_7.2,23.9cd/
sarvopamānarahitaṃ sānugaṃ saparicchadam // ŚivP_7.2,23.10ab/
tataḥ saṃciṃtayettasya vāmabhāge maheśvarīm // ŚivP_7.2,23.10cd/
praphullotpalapatrābhāṃ vistīrṇāyatalocanām // ŚivP_7.2,23.11ab/
pūrṇacaṃdrābhavadanāṃ nīlakuṃcitamūrdhajām // ŚivP_7.2,23.11cd/
nīlotpaladalaprakhyāṃ candrārdhakṛtaśekharām // ŚivP_7.2,23.12ab/
ativṛttaghanottuṃgasnigdhapīnapayodharām // ŚivP_7.2,23.12cd/
tanumadhyāṃ pṛthuśroṇīṃ pītasūkṣmavarāmbarām // ŚivP_7.2,23.13ab/
sarvābharaṇasaṃpannāṃ lalāṭatilakojjvalām // ŚivP_7.2,23.13cd/
vicitrapuṣpasaṃkīrṇakeśapāśopaśobhitām // ŚivP_7.2,23.14ab/
sarvato 'nuguṇākārāṃ kiṃcillajjānatānanām // ŚivP_7.2,23.14cd/
hemāraviṃdaṃ vilasaddadhānāṃ dakṣiṇe kare // ŚivP_7.2,23.15ab/
daṃḍavaccāparaṃ haste nyasyāsīnāṃ mahāsane // ŚivP_7.2,23.15cd/
pāśavicchedikāṃ sākṣātsaccidānaṃdarūpiṇīm // ŚivP_7.2,23.16ab/
evaṃ devaṃ ca devīṃ ca dhyātvāsanavare śubhe // ŚivP_7.2,23.16cd/
sarvopacāravadbhaktyā bhāvapuṣpaissamarcayet // ŚivP_7.2,23.17ab/
athavā parikalpyaivaṃ mūrtimanyatamāṃ vibhoḥ // ŚivP_7.2,23.17cd/
śaivīṃ sadāśivākhyāṃ vā tathā māheśvarīṃ parām // ŚivP_7.2,23.18ab/
ṣaḍviṃśakābhidhānāṃ vā śrīkaṃṭhākhyāmathāpi vā // ŚivP_7.2,23.18cd/
mantranyāsādikāṃ cāpi kṛtvā svasyāṃ tanau yathā // ŚivP_7.2,23.19ab/
asyāṃ mūrtau mūrtimaṃtaṃ śivaṃ sadasataḥ param // ŚivP_7.2,23.19cd/
dhyātvā bāhyakrameṇaiva pūjāṃ nirvartayeddhiyā // ŚivP_7.2,23.20ab/
samidājyādibhiḥ paścānnābhau homaṃ ca bhāvayet // ŚivP_7.2,23.20cd/
bhrūmadhye ca śivaṃ dhyāyecchuddhadīpaśikhākṛtim // ŚivP_7.2,23.21ab/
itthamaṃge svataṃtre vā yoge dhyānamaye śubhe // ŚivP_7.2,23.21cd/
agnikāryāvasānaṃ ca sarvatraiva samo vidhiḥ // ŚivP_7.2,23.22ab/
atha ciṃtāmayaṃ sarvaṃ samāpyārādhanakramam // ŚivP_7.2,23.22cd/
liṃge ca pūjayeddevaṃ sthaṃḍile vānale 'pi vā // ŚivP_7.2,23.23ab/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe pūjāvidhānavyākhyānavarṇanaṃ nāma trayoviṃśo 'dhyāyaḥ 572a

Chapter 24 upamanyuruvāca

prokṣayenmūlamaṃtreṇa pūjāsthānaṃ viśuddhaye // ŚivP_7.2,24.1ab/

gandhacandanatoyena puṣpaṃ tatra vinikṣipet // ŚivP_7.2,24.1cd/

astreṇotsārya vai vighnānavaguṇṭhya ca varmaṇā // ŚivP_7.2,24.2ab/

astraṃ dikṣu pravinyasya kalpayedarcanābhuvam // ŚivP_7.2,24.2cd/

tatra darbhānparistīrya kṣālayetprokṣaṇādibhiḥ // ŚivP_7.2,24.3ab/

saṃśodhya sarvapātrāṇi dravyaśuddhiṃ samācaret // ŚivP_7.2,24.3cd/

prokṣaṇīmardhyapātraṃ ca pādyapātramataḥ param // ŚivP_7.2,24.4ab/

tathaivācamanīyasya pātraṃ ceti catuṣṭayam // ŚivP_7.2,24.4cd/

prakṣālya prokṣya vīkṣyātha kṣipetteṣu jalaṃ śivam // ŚivP_7.2,24.5ab/

puṇyadravyāṇi sarvāṇi yathālābhaṃ vinikṣipet // ŚivP_7.2,24.5cd/

ratnāni rajataṃ hema gandhapuṣpākṣatādayaḥ // ŚivP_7.2,24.6ab/

phalapallavadarbhāṃśca puṇyadravyāṇyanekadhā // ŚivP_7.2,24.6cd/

snānodake sugandhādi pānīye ca viśeṣataḥ // ŚivP_7.2,24.7ab/

śītalāni manojñānī kusumādīni nikṣipet // ŚivP_7.2,24.7cd/

uśīraṃ candanaṃ caiva pādye tu parikalpayet // ŚivP_7.2,24.8ab/

jātikaṃkolakarpūrabahumūlatamālakān // ŚivP_7.2,24.8cd/

kṣipedācamanīye ca cūrṇayitvā viśeṣataḥ // ŚivP_7.2,24.9ab/

elāṃ pātreṣu sarveṣu karpūraṃ candanaṃ tathā // ŚivP_7.2,24.9cd/

kuśāgrāṇyakṣatāṃścaiva yavavrīhitilānapi // ŚivP_7.2,24.10ab/

ājyasiddhārthapuṣpāṇi bhasitañcārghyapātrake // ŚivP_7.2,24.10cd/

kuśapuṣpayavavrīhibahumūlatamālakān // ŚivP_7.2,24.11ab/

prakṣipetprokṣaṇīpātre bhasitaṃ ca yathākramam // ŚivP_7.2,24.11cd/

sarvatra mantraṃ vinyasya varmaṇāveṣṭya bāhyataḥ // ŚivP_7.2,24.12ab/

paścādastreṇa saṃrakṣya dhenumudrāṃ pradarśayet // ŚivP_7.2,24.12cd/

pūjādravyāṇi sarvāṇi prokṣaṇīpātravāriṇā // ŚivP_7.2,24.13ab/

samprokṣya mūlamaṃtreṇa śodhayedvidhivattataḥ // ŚivP_7.2,24.13cd/

pātrāṇāṃ prokṣaṇīmekāmalābhe sarvakarmasu // ŚivP_7.2,24.14ab/

sādhayedarghyamadbhistatsāmānyaṃ sādhakottamaḥ // ŚivP_7.2,24.14cd/

tato vināyakaṃ devaṃ bhakṣyabhojyādibhiḥ kramāt // ŚivP_7.2,24.15ab/

pūjayitvā vidhānena dvārapārśve 'tha dakṣiṇe // ŚivP_7.2,24.15cd/

antaḥpurādhipaṃ sākṣānnandinaṃ samyagarcayet // ŚivP_7.2,24.16ab/

cāmīkarācalaprakhyaṃ sarvābharaṇabhūṣitam // ŚivP_7.2,24.16cd/

bālendumukuṭaṃ saumyaṃ trinetraṃ ca caturbhujam // ŚivP_7.2,24.17ab/

dīptaśūlamṛgīṭaṃkatigmavetradharaṃ prabhum // ŚivP_7.2,24.17cd/

candrabimbābhavadanaṃ harivaktramathāpi vā // ŚivP_7.2,24.18ab/

uttare dvārapārśvasya bhāryāṃ ca marutāṃ sutām // ŚivP_7.2,24.18cd/

suyaśāṃ suvratāmambāṃ pādamaṇḍanatatparām // ŚivP_7.2,24.19ab/

pūjayitvā praviśyāntarbhavanaṃ parameṣṭhinaḥ // ŚivP_7.2,24.19cd/

saṃpūjya liṅgaṃ tairdravyairnirmālyamapanodayet // ŚivP_7.2,24.20ab/

prakṣālya puṣpaṃ śirasi nyasettasya viśuddhaye // ŚivP_7.2,24.20cd/

puṣpahasto japecchaktyā mantraṃ mantraviśuddhaye // ŚivP_7.2,24.21ab/

aiśānyāṃ caṇdamārādhya nirmālyaṃ tasya dāpayet // ŚivP_7.2,24.21cd/

kalpayedāsanaṃ paścādādhārādi yathākramam // ŚivP_7.2,24.22ab/

ādhāraśaktiṃ kalyāṇīṃ śyāmāṃ dhyāyedadho bhuvi // ŚivP_7.2,24.22cd/

572b

tasyāḥ purastādutkaṃṭhamanaṃtaṃ kuṇḍalākṛtim // ŚivP_7.2,24.23ab/
dhavalaṃ pañcaphaṇinaṃ lelihānamivāmbaram // ŚivP_7.2,24.23cd/
tasyoparyāsanaṃ bhadraṃ kaṇṭhīravacatuṣpadam // ŚivP_7.2,24.24ab/
dharmo jñānaṃ ca vairāgyamaiśvaryañca padāni vai // ŚivP_7.2,24.24cd/
āgneyādiśvetaraktapītaśyāmāni varṇataḥ // ŚivP_7.2,24.25ab/
adharmādīni pūrvādīnyuttarāṃtānyanukramāt // ŚivP_7.2,24.25cd/
rājāvartamaṇiprakhyānnyasya gātrāṇi bhāvayet // ŚivP_7.2,24.26ab/
asyordhvacchādanaṃ padmamāsanaṃ vimalaṃ sitam // ŚivP_7.2,24.26cd/
aṣṭapatrāṇi tasyāhuraṇimādiguṇāṣṭakam // ŚivP_7.2,24.27ab/
kesarāṇi ca vāmādyā rudrāvāmādiśaktibhiḥ // ŚivP_7.2,24.27cd/
bījānyapi ca tā eva śaktayoṃtarmanonmanīḥ // ŚivP_7.2,24.28ab/
karṇikāparavairāgyaṃ nālaṃ jñānaṃ śivātmakam // ŚivP_7.2,24.28cd/
kandaśca śivadharmātmā karṇikānte trimaṇḍale // ŚivP_7.2,24.29ab/
trimaṇḍaloparyātmādi tattvatritayamāsanam // ŚivP_7.2,24.29cd/
sarvāsanopari sukhaṃ vicitrāstaraṇāstṛtam // ŚivP_7.2,24.30ab/
āsanaṃ kalpayeddivyaṃ śuddhavidyāsamujjvalam // ŚivP_7.2,24.30cd/
āvāhanaṃ sthāpanaṃ ca sannirodhaṃ nirīkṣaṇam // ŚivP_7.2,24.31ab/
namaskāraṃ ca kurvīta badhvā mudrāḥ pṛthakpṛthak // ŚivP_7.2,24.31cd/
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ tataḥ param // ŚivP_7.2,24.32ab/
dhūpaṃ dīpaṃ ca tāṃbūlaṃ dattvātha svāpayecchivau // ŚivP_7.2,24.32cd/
athavā parikalpyaivamāsanaṃ mūrtimeva ca // ŚivP_7.2,24.33ab/
sakalīkṛtya mūlena brahmābhiścāparaistathā // ŚivP_7.2,24.33cd/
āvāhayettato devyā śivaṃ paramakāraṇam // ŚivP_7.2,24.34ab/
śuddhasphaṭikasaṃkāśaṃ devaṃ niścalamakṣaram // ŚivP_7.2,24.34cd/
kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param // ŚivP_7.2,24.35ab/

aṃtarbahiḥsthitaṃ vyāpya hyaṇoraṇu 1 mahattaram 2 // ŚivP_7.2,24.35cd/

bhaktānāmaprayatnena dṛśyamīśvaramavyayam // ŚivP_7.2,24.36ab/

brahmeṃdraviṣṇurudrādyairapi devairagocaram // ŚivP_7.2,24.36cd/

devasāraṃ ca vidvadbhiragocaramiti śrutam // ŚivP_7.2,24.37ab/

ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām // ŚivP_7.2,24.37cd/

śivatattvamiti khyātaṃ śivārthaṃ jagati sthiram // ŚivP_7.2,24.38ab/

pañcopacāravadbhaktyā pūjayelliṃgamuttamam // ŚivP_7.2,24.38cd/

liṃgamūrtirmaheśasya śivasya paramātmanaḥ // ŚivP_7.2,24.39ab/

snānakāle prakurvīta jayaśabdādimaṃgalam // ŚivP_7.2,24.39cd/

pañcagavyaghṛtakṣīradadhimadhvādipūrvakaiḥ // ŚivP_7.2,24.40ab/

mūlaiḥ phalānāṃ sāraiśca tilasarṣapasaktubhiḥ // ŚivP_7.2,24.40cd/

bījairyavādibhiśśastaiścūrṇairmāṣādisaṃbhavaiḥ // ŚivP_7.2,24.41ab/

saṃsnāpyālipya piṣṭādyaiḥ snāpayeduṣṇavāribhiḥ // ŚivP_7.2,24.41cd/

gharṣayedvilvapatrādyairlepagaṃdhāpanuttaye // ŚivP_7.2,24.42ab/

punaḥ saṃsnāpya salilaiścakravartyupacārataḥ // ŚivP_7.2,24.42cd/

1 klībatvamārṣam 2 mahata iti kṣeṣa-

573a

sugaṃdhāmalakaṃ dadyāddharidrāṃ ca yathākramam // ŚivP_7.2,24.43ab/
tataḥ saṃśodhya salilairliṃgaṃ beramathāpi vā // ŚivP_7.2,24.43cd/
snāpayedgaṃdhatoyena kuśapuṣpodakena ca // ŚivP_7.2,24.44ab/
hiraṇyaratnatoyaiśca maṃtrasiddhairyathākramam // ŚivP_7.2,24.44cd/
asaṃbhave tu dravyāṇāṃ yathāsaṃbhavasaṃbhṛtaiḥ // ŚivP_7.2,24.45ab/
kevalairmaṃtratoyairvā snāpayecchraddhayā śivam // ŚivP_7.2,24.45cd/
kalaśenātha śaṃkhena vardhanyā pāṇinā tathā // ŚivP_7.2,24.46ab/
sakuśena sapuṣpeṇa snāpayenmaṃtrapūrvakam // ŚivP_7.2,24.46cd/
pavamānena rudreṇa nīlena tvaritena ca // ŚivP_7.2,24.47ab/
liṃgasūktādisūktaiśca śirasātharvaṇena ca // ŚivP_7.2,24.47cd/
ṛgbhiśca sāmabhiḥ śaivairbrahmabhiścāpi pañcabhiḥ // ŚivP_7.2,24.48ab/
snāpayeddevadeveśaṃ śivena praṇavena ca // ŚivP_7.2,24.48cd/
yathā devasya devyāśca kuryātsnānādikaṃ tathā // ŚivP_7.2,24.49ab/
na tu kaścidviśeṣo 'sti tatra tau sadṛśau yataḥ // ŚivP_7.2,24.49cd/
prathamaṃ devamuddiśya kṛtvā snānādikāḥ kriyāḥ // ŚivP_7.2,24.50ab/
devyaiḥ praścātprakurvīta devadevasya śāsanāt // ŚivP_7.2,24.50cd/
ardhanārīśvare pūjye paurvāparyaṃ na vidyate // ŚivP_7.2,24.51ab/
tatra tatropacārāṇāṃ liṃge vānyatra vā kvacit // ŚivP_7.2,24.51cd/
kṛtvā 'bhiṣekaṃ liṃgasya śucinā ca sugaṃdhinā // ŚivP_7.2,24.52ab/
saṃmṛjya vāsasā dadyādaṃbaraṃ copavītakam // ŚivP_7.2,24.52cd/
pādyamācamanaṃ cārghyaṃ gaṃdhaṃ puṣpaṃ ca bhūṣaṇam // ŚivP_7.2,24.53ab/
dhūpaṃ dīpaṃ ca naivedyaṃ pānīyaṃ mukhaśodhanam // ŚivP_7.2,24.53cd/
punaścācamanīyaṃ ca mukhavāsaṃ tataḥ param // ŚivP_7.2,24.54ab/
mukuṭaṃ ca śubhaṃ bhadraṃ sarvaratnairalaṃkṛtam // ŚivP_7.2,24.54cd/
bhūṣaṇāni pavitrāṇi mālyāni vividhāni ca // ŚivP_7.2,24.55ab/
vyajane cāmare chatraṃ tālavṛṃtaṃ ca darpaṇam // ŚivP_7.2,24.55cd/
dattvā nīrājanaṃ kuryātsarvamaṃgalanisvanaiḥ // ŚivP_7.2,24.56ab/
gītanṛtyādibhiścaiva jayaśabdasamanvitaḥ // ŚivP_7.2,24.56cd/
haime ca rājate tāmre pātre vā mṛnmaye śubhe // ŚivP_7.2,24.57ab/
padmakaiśśobhitaiḥ puṣpairbījairdadhyakṣatādibhiḥ // ŚivP_7.2,24.57cd/
triśūlaśaṃkhayugmābjanandyāvartaiḥ karīṣajaiḥ // ŚivP_7.2,24.58ab/
śrīvatsasvastikādarśavajrairvahnyādicihnitaiḥ // ŚivP_7.2,24.58cd/
aṣṭau pradīpānparito vidhāyaikaṃ tu madhyame // ŚivP_7.2,24.59ab/
teṣu vāmādikāścintyāḥ pūjyāśca nava śaktayaḥ // ŚivP_7.2,24.59cd/
kavacena samācchādya saṃrakṣyāstreṇa sarvataḥ // ŚivP_7.2,24.60ab/
dhenumudrāṃ ca saṃdarśya pāṇibhyāṃ pātramuddharet // ŚivP_7.2,24.60cd/
athavāropayetpātre pañcadīpānyathākramam // ŚivP_7.2,24.61ab/
vidikṣvapi ca madhye ca dīpamekamathāpi vā // ŚivP_7.2,24.61cd/
tatastatpātramuddhṛtya liṃgāderupari kramāt // ŚivP_7.2,24.62ab/
triḥ pradakṣiṇayogena bhrāmayenmūlavidyayā // ŚivP_7.2,24.62cd/
dadyādarghyaṃ tato mūrdhni bhasitaṃ ca sugaṃdhitam // ŚivP_7.2,24.63ab/
kṛtvā puṣpāṃjaliṃ paścādupahārānnivedayet // ŚivP_7.2,24.63cd/
pānīyaṃ ca tato dadyāddattvā vācamanaṃ punaḥ // ŚivP_7.2,24.64ab/

573b

pañcasaugaṃdhikopetaṃ tāmbūlaṃ ca nivedayet // ŚivP_7.2,24.64cd/
prokṣayetprokṣaṇīyāni gānanāṭyāni kārayet // ŚivP_7.2,24.65ab/
liṃgādau śivayościntāṃ kṛtvā śaktyajapecchivam // ŚivP_7.2,24.65cd/
pradakṣiṇaṃ praṇāmaṃ ca stavaṃ cātmasamarpaṇam // ŚivP_7.2,24.66ab/
vijñāpanaṃ ca kāryāṇāṃ kuryādvinayapūrvakam // ŚivP_7.2,24.66cd/
arghyaṃ puṣpāṃjaliṃ dattvā baddhvā mudrāṃ yathāvidhi // ŚivP_7.2,24.67ab/
paścātkṣamāpayeddevamudvāsyātmani ciṃtayet // ŚivP_7.2,24.67cd/
pādyādimukhavāsāṃtamarghyādyaṃ cātisaṃkaṭe // ŚivP_7.2,24.68ab/
puṣpavikṣepamātraṃ vā kuryādbhāvapurassaram // ŚivP_7.2,24.68cd/
tāvataiva paro dharmo bhāvane sukṛto bhavet // ŚivP_7.2,24.69ab/
asaṃpūjya na bhuñjīta śivamāprāṇasaṃcarāt // ŚivP_7.2,24.69cd/
yadi pāpastu bhuṃjīta svairaṃ taysa na niṣkṛtiḥ // ŚivP_7.2,24.70ab/
pramādena tu bhuṃkte cettadudgīrya prayatnataḥ // ŚivP_7.2,24.70cd/
snātvā dviguṇamabhyarcya devaṃ devīmupoṣya ca // ŚivP_7.2,24.71ab/
śivasyāyutamabhyasyedbrahmacaryapurassaram // ŚivP_7.2,24.71cd/
paredyuśśaktito dattvā suvarṇādyaṃ śivāya ca // ŚivP_7.2,24.72ab/
śivabhaktāya vā kṛtvā mahāpūjāṃ śucirbhavet // ŚivP_7.2,24.72cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śāstroktaśivapūjanavarṇanaṃ nāma caturviṃśo 'dhyāyaḥ

Chapter 25 upamanyuruvāca

anuktaṃ cātra pūjāyāḥ kamalopabhayādiva // ŚivP_7.2,25.1ab/

yattadanyatpravakṣyāmi samāsānna tu vistarāt // ŚivP_7.2,25.1cd/

havirnivedanātpūrvaṃ dīpadānādanantaram // ŚivP_7.2,25.2ab/

kuryādāvaraṇābhyarcāṃ prāpte nīrājane 'tha vā // ŚivP_7.2,25.2cd/

tatreśānādisadyāṃtaṃ rudrādyastrāṃtameva ca // ŚivP_7.2,25.3ab/

śivasya vā śivāyāśca prathamāvaraṇe japet // ŚivP_7.2,25.3cd/

aiśānyāṃ pūrvabhāge ca dakṣiṇe cottare tathā // ŚivP_7.2,25.4ab/

paścime ca tathāgneyyāmaiśānyāṃ nairṛte tathā // ŚivP_7.2,25.4cd/

vāyavyāṃ punaraiśānyāṃ caturdikṣu tataḥ param // ŚivP_7.2,25.5ab/

garbhāvaraṇamākhyātaṃ mantrasaṃghātameva vā // ŚivP_7.2,25.5cd/

hṛdayādyastraparyaṃtamathavāpi samarcayet // ŚivP_7.2,25.6ab/

tadbahiḥ pūrvataḥ śakraṃ yamaṃ dakṣiṇato yajet // ŚivP_7.2,25.6cd/

varuṇaṃ vāruṇe bhāge dhanadaṃ cottare budhaḥ // ŚivP_7.2,25.7ab/

īśamaiśe 'nalaṃ svīye nairṛte nirṛtiṃ yajet // ŚivP_7.2,25.7cd/

mārute mārutaṃ viṣṇuṃ nairṛte vidhimaiśvare // ŚivP_7.2,25.8ab/

bahiḥpadmasya vajrādyānyabjāṃtānyāyudhānyapi // ŚivP_7.2,25.8cd/

prasiddharūpāṇyāśāsu lokeśānāṃ kramādyajet // ŚivP_7.2,25.9ab/

devaṃ devīṃ ca saṃprekṣya sarvāvaraṇadevatāḥ // ŚivP_7.2,25.9cd/

baddhāṃjalipuṭā dhyeyāḥ samāsīnā yathāsukham // ŚivP_7.2,25.10ab/

sarvāvaraṇadevānāṃ svābhidhānairnamoyutaiḥ // ŚivP_7.2,25.10cd/

puṣpaiḥ saṃpūjanaṃ kuryānnatvā sarvānyathākramam // ŚivP_7.2,25.11ab/

garbhāvaraṇamevāpi yajetsvāvaraṇena vā // ŚivP_7.2,25.11cd/

yoge dhyāne jape home vāhye vābhyaṃtare 'pi vā // ŚivP_7.2,25.12ab/

haviśca ṣaḍvidhaṃ deyaṃ śuddhaṃ mudgānnameva ca // ŚivP_7.2,25.12cd/

pāyasaṃ dadhisaṃmiśraṃ gauḍaṃ ca madhunāplutam // ŚivP_7.2,25.13ab/

574a

eteṣvekamanekaṃ vā nānāvyaṃjanasaṃyutam // ŚivP_7.2,25.13cd/
guḍakhaṃḍanvitaṃ dadyānmathitaṃ dadhi cottamam // ŚivP_7.2,25.14ab/
bhakṣyāṇyapūpamukhyāni svādumaṃti phalāni ca // ŚivP_7.2,25.14cd/
raktacandanapuṣpāḍhyaṃ pānīyaṃ cātiśītalam // ŚivP_7.2,25.15ab/
mṛdu elārasāktaṃ ca khaṇḍaṃ pūgaphalasya ca // ŚivP_7.2,25.15cd/
dalāni nāgavallyāśca yuktāni khadirādibhiḥ // ŚivP_7.2,25.16ab/
gaurāṇi svarṇavarṇāni vihitāni śivāni ca // ŚivP_7.2,25.16cd/
śailameva sitaṃ cūrṇaṃ nātirūkṣaṃ na dūṣitam // ŚivP_7.2,25.16ef/
karpūraṃ cātha kaṃkolaṃ jātyādi ca navaṃ śubham // ŚivP_7.2,25.17ab/
ālepanaṃ candanaṃ syānmūlakāṣṭhaṃrajomayam // ŚivP_7.2,25.17cd/
kastūrikā kuṃkumaṃ ca raso mṛgamadātmakaḥ // ŚivP_7.2,25.18ab/
puṣpāṇi surabhīṇyeva pavitrāṇi śubhāni ca // ŚivP_7.2,25.18cd/
nirgaṃdhānyugragaṃdhāni dūṣitānyuṣitāni ca // ŚivP_7.2,25.19ab/
svayameva viśīrṇāni na deyāni śivārcane // ŚivP_7.2,25.19cd/
vāsāṃsi ca mṛdūnyeva tapanīyamayāni ca // ŚivP_7.2,25.20ab/
vidyudvalayakalpāni bhūṣaṇāni viśeṣataḥ // ŚivP_7.2,25.20cd/
sarvāṇyetāni karpūraniryāsāgurucandanaiḥ // ŚivP_7.2,25.21ab/
ādhūpitāni puṣpaughairvāsitāni samaṃtataḥ // ŚivP_7.2,25.21cd/
candanāgurukarpūrakāṣṭhaguggulucūrṇikaiḥ // ŚivP_7.2,25.22ab/
ghṛtena madhunā caiva siddho dhūpaḥ praśasyate // ŚivP_7.2,25.22cd/
kapilāsambhavenaiva ghṛtenātisugandhinā // ŚivP_7.2,25.23ab/
nityaṃ pradīpitā dīpāḥ śastāḥ karpūrasaṃyutāḥ // ŚivP_7.2,25.23cd/
pañcagavyaṃ ca madhuraṃ payo dadhi ghṛtaṃ tathā // ŚivP_7.2,25.24ab/
kapilāsambhavaṃ śambhoriṣṭaṃ snāne ca pānake // ŚivP_7.2,25.24cd/
āsanāni ca bhadrāṇi gajadaṃtamayāni ca // ŚivP_7.2,25.25ab/
suvarṇaratnayuktāni citrāṇyāstaraṇāni ca // ŚivP_7.2,25.25cd/
mṛdūpadhānayuktāni sūkṣmatūlamayāni ca // ŚivP_7.2,25.26ab/
uccāvacāni ramyāṇi śayanāni sukhāni ca // ŚivP_7.2,25.26cd/
nadyassamudragāminyā naṭādvāmbhaḥ samāhṛtam // ŚivP_7.2,25.27ab/
śītañca vastrapūtaṃ tadviśiṣṭaṃ snānapānayoḥ // ŚivP_7.2,25.27cd/
chatraṃ śaśinibhaṃ cāru muktādāmavirājitam // ŚivP_7.2,25.28ab/
navaratnacitaṃ divyaṃ hemadaṇḍamanoharam // ŚivP_7.2,25.28cd/
cāmare ca site sūkṣme cāmīkarapariṣkṛte // ŚivP_7.2,25.29ab/
rājahaṃsadvayākāre ratnadaṃḍopaśobhite // ŚivP_7.2,25.29cd/
darpaṇaṃ cāpi susnigdhaṃ divyagandhānulepanam // ŚivP_7.2,25.30ab/
samaṃtādratnasañchannaṃ sragvairaiścāpi bhūṣitam // ŚivP_7.2,25.30cd/
gambhīraninadaḥ śaṃkho haṃsakuṃdendusannibhaḥ // ŚivP_7.2,25.31ab/
āsvapṛṣṭhādideśeṣu ratnacāmīkarācitaḥ // ŚivP_7.2,25.31cd/
kāhalāni ca ramyāṇi nānānādakarāṇi ca // ŚivP_7.2,25.32ab/
suvarṇanirmitānyeva mauktikālaṃkṛtāni ca // ŚivP_7.2,25.32cd/
bherīmṛdaṃgamurajatimicchapaṭahādayaḥ // ŚivP_7.2,25.33ab/
samudrakalpasannādāḥ kalpanīyāḥ prayatnataḥ // ŚivP_7.2,25.33cd/
bhāṃḍānyapi ca ramyāṇi patrāṇyapi ca kṛtsnaśaḥ // ŚivP_7.2,25.34ab/

574b

tadādhārāṇi 1 sarvāṇi sauvarṇānyeva sādhayet // ŚivP_7.2,25.34cd/

ālayaṃ ca maheśasya śivasya paramātmanaḥ // ŚivP_7.2,25.35ab/

rājāvasathavatkalpyaṃ śilpaśāstroktalakṣaṇam // ŚivP_7.2,25.35cd/

uccaprākārasaṃbhinnaṃ bhūdharākāragopuram // ŚivP_7.2,25.36ab/

anekaratnasaṃcchannaṃ hemadvārakapāṭakam // ŚivP_7.2,25.36cd/

taptajāṃbūnadamayaṃ ratnastambhaśatāvṛtam // ŚivP_7.2,25.37ab/

muktādāmavitānāḍhyaṃ vidrumadvāratoraṇam // ŚivP_7.2,25.37cd/

cāmīkaramayairdivyairmukuṭaiḥ kumbhalakṣaṇaiḥ // ŚivP_7.2,25.38ab/

alaṃkṛtaśirobhāgamastra 2rājena cihnitam // ŚivP_7.2,25.38cd/

rājanyārhanivāsaiśca rājavīthyādiśobhitaiḥ // ŚivP_7.2,25.39ab/

procchritaprāṃśuśikharaiḥ prāsādaiśca samaṃtataḥ // ŚivP_7.2,25.39cd/

āsthānasthānavaryaiśca sthitairdikṣu vidikṣu ca // ŚivP_7.2,25.40ab/

atyantālaṃkṛtaprāṃtamaṃtarāvaraṇairiva // ŚivP_7.2,25.40cd/

uttamastrīsahasraiśca nṛtyageyaviśāradaiḥ // ŚivP_7.2,25.41ab/

veṇuvīṇāvidagdhaiśca puruṣairbahubhiryutam // ŚivP_7.2,25.41cd/

rakṣitaṃ rakṣibhirvīrairgajavājirathānvitaiḥ // ŚivP_7.2,25.42ab/

anekapuṣpavāṭībhiranekaiśca sarovaraiḥ // ŚivP_7.2,25.42cd/

dīrghikābhiranekābhirdigvidikṣu virājitam // ŚivP_7.2,25.43ab/

vedavedāṃtatattvajñaiśśivaśāstraparāyaṇaiḥ // ŚivP_7.2,25.43cd/

śivāśramaratairbhaktaiḥ śivaśāstroktalakṣaṇaiḥ // ŚivP_7.2,25.44ab/

śāṃtaiḥ smitamukhaiḥ sphītaiḥ sadācāraparāyaṇaiḥ // ŚivP_7.2,25.44cd/

śaivairmāheśvaraiścaiva śrīmadbhissevitadvijaiḥ // ŚivP_7.2,25.45ab/

evamaṃtarbahirvāthayathāśaktivinirmitaiḥ // ŚivP_7.2,25.45cd/

sthāne śilāmaye dāṃte dārave ceṣṭakāmaye // ŚivP_7.2,25.46ab/

kevalaṃ mṛnmaye vāpi puṇyāraṇye 'tha vā girau // ŚivP_7.2,25.46cd/

nadyāṃ devālaye 'nyatra deśe vātha gṛhe śubhe // ŚivP_7.2,25.47ab/

āḍhyo vātha daridro vā svakāṃ śaktimavaṃcayan // ŚivP_7.2,25.47cd/

dravyairnyāyārjitaireva bhaktyā devaṃ samarcayet // ŚivP_7.2,25.47ef/

athānyāyārjitaiścāpi bhaktyā cecchivamarcayet // ŚivP_7.2,25.48ab/

na tasya pratyavāyo 'sti bhāvavaśyo yataḥ prabhuḥ // ŚivP_7.2,25.48cd/

nyāyārjitairapi dravyairabhaktyā pūjayedyadi // ŚivP_7.2,25.49ab/

na tatphalamavāpnoti bhaktirevātra kāraṇam // ŚivP_7.2,25.49cd/

bhaktyā vittānusāreṇa śivamuddiśya yatkṛtam // ŚivP_7.2,25.50ab/

alpe mahati vā tulyaṃ phalamāḍhyadaridrayoḥ // ŚivP_7.2,25.50cd/

bhaktyā pracoditaḥ kuryādalpavittopi mānavaḥ // ŚivP_7.2,25.51ab/

mahāvibhavasāropi na kuryādbhaktivarjitaḥ // ŚivP_7.2,25.51cd/

sarvasvamapi yo dadyācchive bhaktivivarjitaḥ // ŚivP_7.2,25.52ab/

na tena phalabhāksa syādbhaktirevātra kāraṇam // ŚivP_7.2,25.52cd/

na tattapobhiratyugrairna ca sarvairmahāmakhaiḥ // ŚivP_7.2,25.53ab/

gacchecchivapuraṃ divyaṃ muktvā bhaktiṃ śivātmakam // ŚivP_7.2,25.53cd/

1 sambandhamanuvartate iti bhāṣyātkvacidghañāntasyāpi klībatāta eva śeṣaṃ rāmavadityādi saṃgacchate 2 triśūleneti bhāvaḥ

575a

guhyādguhyataraṃ kṛṣṇa sarvatra parameśvare // ŚivP_7.2,25.54ab/
śive bhaktirna saṃdehastayā bhakto vimucyate // ŚivP_7.2,25.54cd/
śivamaṃtrajapo dhyānaṃ homo yajñastapaḥśrutam // ŚivP_7.2,25.55ab/
dānamadhyayanaṃ sarve bhāvārthaṃ nātra saṃśayaḥ // ŚivP_7.2,25.55cd/
bhāvahīno narassarvaṃ kṛtvāpi na vimucyate // ŚivP_7.2,25.56ab/
bhāvayuktaḥ punassarvamakṛtvāpi vimucyate // ŚivP_7.2,25.56cd/
cāṃdrāyaṇasahasraiśca prājāpatyaśataistathā // ŚivP_7.2,25.57ab/
māsopavāsaiścānyaiśca śivabhaktasya kiṃ punaḥ // ŚivP_7.2,25.57cd/
abhaktā mānavāścāsmiṃlloke giriguhāsu ca // ŚivP_7.2,25.58ab/
tapaṃti cālpabhogārthaṃ bhakto bhāvena mucyate // ŚivP_7.2,25.58cd/
sāttvikaṃ muktidaṃ karma sattve vai yoginaḥ sthitāḥ // ŚivP_7.2,25.59ab/
rājasaṃ siddhidaṃ kuryuḥ karmiṇo rajasāvṛtāḥ // ŚivP_7.2,25.59cd/
asurā rākṣasāścaiva tamoguṇasamanvitāḥ // ŚivP_7.2,25.60ab/
aihikārthaṃ yajantīśaṃ narāścānye 'pi tādṛśāḥ // ŚivP_7.2,25.60cd/
tāmasaṃ rājasaṃ vāpi sāttvikaṃ bhāvameva ca // ŚivP_7.2,25.61ab/
āśritya bhaktyā pūjādyaṃ kurvanbhadraṃ samaśnute // ŚivP_7.2,25.61cd/
yataḥ pāpārṇavāttrātuṃ bhaktirnauriva nirmitā // ŚivP_7.2,25.62ab/
tasmādbhaktyupapannasya rajasā tamasā ca kim // ŚivP_7.2,25.62cd/
antyajo vādhamo vāpi mūrkho vā patito 'pi vā // ŚivP_7.2,25.63ab/
śivaṃ prapannaścetkṛṣṇa pūjyassarvasurāsuraiḥ // ŚivP_7.2,25.63cd/
tasmātsarvaprayatnena bhaktyaiva śivamarcayet // ŚivP_7.2,25.64ab/
abhuktānāṃ kvacidapi phalaṃ nāsti yatastataḥ // ŚivP_7.2,25.64cd/
vakṣyāmyatirahasyaṃ te śṛṇu kṛṣṇa vaco mama // ŚivP_7.2,25.65ab/
vedaiśśāstrairvedavidbhirvicārya suviniścitam // ŚivP_7.2,25.65cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivaśāstroktapūjanavarṇanaṃ nāma pañcaviṃśo 'dhyāyaḥ

Chapter 26 upamanyuruvāca

brahmaghno vā surāpo vā steyīvā gurutalpagaḥ // ŚivP_7.2,26.1ab/

mātṛhā pitṛhā vāpi vīrahā bhrūṇahāpi vā // ŚivP_7.2,26.1cd/

saṃpūjyāmantrakaṃ bhaktyā śivaṃ paramakāraṇam // ŚivP_7.2,26.2ab/

taistaiḥ pāpaiḥ pramucyeta varṣairdvādaśabhiḥ kramāt // ŚivP_7.2,26.2cd/

tasmātsarvaprayatnena patito 'pi yajecchivam // ŚivP_7.2,26.3ab/

bhaktaścennāparaḥ kaścidbhikṣāhāro jiteṃdriyaḥ // ŚivP_7.2,26.3cd/

kṛtvāpi sumahatpāpaṃ bhaktyā pañcākṣareṇa tu // ŚivP_7.2,26.4ab/

pūjayedyadi deveśaṃ tasmātpāpātpramucyate // ŚivP_7.2,26.4cd/

abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ // ŚivP_7.2,26.5ab/

teṣāmetairvratairnāsti śivalokasamāgamaḥ // ŚivP_7.2,26.5cd/

bhaktyā pañcākṣareṇaiva yaḥ śivaṃ sakṛdarcayet // ŚivP_7.2,26.6ab/

sopi gacchecchivasthānaṃ śivamantrasya gauravāt // ŚivP_7.2,26.6cd/

tasmāttapāṃsi yajñāṃśca sarve sarvasvadakṣiṇāḥ // ŚivP_7.2,26.7ab/

śivamūrtyarcanasyaite koṭyaṃśenāpi no samāḥ // ŚivP_7.2,26.7cd/

baddho vāpyatha mukto vā paścātpañcākṣareṇa cet // ŚivP_7.2,26.8ab/

pūjayanmucyate bhakto nātra kāryā vicāraṇā // ŚivP_7.2,26.8cd/

arudro vā sarudro vā sūktena śivamarcayet // ŚivP_7.2,26.9ab/

yaḥ sakṛtpatito vāpimūḍho vā mucyate naraḥ // ŚivP_7.2,26.9cd/

575b

ṣaḍakṣareṇa vā devaṃ sūktamantreṇa pūjayet // ŚivP_7.2,26.10ab/
śivabhakto jitakrodho hyalabdho labdha eva ca // ŚivP_7.2,26.10cd/
alabdhāllabdha evātra viśiṣṭo nātra saṃśayaḥ // ŚivP_7.2,26.11ab/
sa brahmāṃgena vā tena sahaṃsena vimucyate // ŚivP_7.2,26.11cd/
tasmānnityaṃ śivaṃ bhaktyā sūktamantreṇa pūjayet // ŚivP_7.2,26.12ab/
ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā // ŚivP_7.2,26.12cd/
ye 'rcayaṃti mahādevaṃ vijñeyāste maheśvarāḥ // ŚivP_7.2,26.13ab/
jñānenātmasahāyena nārcito bhagavāñchivaḥ // ŚivP_7.2,26.13cd/
sa ciraṃ saṃsaratyasminsaṃsāre duḥkhasāgare // ŚivP_7.2,26.14ab/
durllabhaṃ prāpya mānuṣyaṃ mūḍho nārcayate śivam // ŚivP_7.2,26.14cd/
niṣphalaṃ tasya tajjanma mokṣāya na bhavedyataḥ // ŚivP_7.2,26.15ab/
durllabhaṃ prāpya mānuṣyaṃ ye 'rcayanti pinākinam // ŚivP_7.2,26.15cd/
teṣāṃ hi saphalaṃ janma kṛtārthāste narottamāḥ // ŚivP_7.2,26.16ab/
bhavabhaktiparā ye ca bhavapraṇatacetasaḥ // ŚivP_7.2,26.16cd/
bhavasaṃsmaraṇodyuktā na te duḥkhasya bhāginaḥ // ŚivP_7.2,26.17ab/
bhavanāni manojñāni vibhramābharaṇāḥ striyaḥ // ŚivP_7.2,26.17cd/
dhanaṃ cātṛptiparyantaṃ śivapūjāvidheḥ phalam // ŚivP_7.2,26.18ab/
ye vāñchanti mahābhogānrājyaṃ ca tridaśālaye // ŚivP_7.2,26.18cd/
te vāñchanti sadākālaṃ harasya caraṇāmbujam // ŚivP_7.2,26.19ab/
saubhāgyaṃ kāntimadrūpaṃ sattvaṃ tyāgārdrabhāvatā // ŚivP_7.2,26.19cd/
śauryaṃ vai jagati khyātiśśivamarcayato bhavet // ŚivP_7.2,26.20ab/
tasmātsarvaṃ parityajya śivaikāhitamānasaḥ // ŚivP_7.2,26.20cd/
śivapūjāvidhiṃ kuryādyadīcchecchivamātmanaḥ // ŚivP_7.2,26.21ab/
tvaritaṃ jīvitaṃ yāti tvaritaṃ yāti yauvanam // ŚivP_7.2,26.21cd/
tvaritaṃ vyādhirabhyeti tasmātpūjyaḥ pinākadhṛk // ŚivP_7.2,26.22ab/
yāvannāyāti maraṇaṃ yāvannākramate jarā // ŚivP_7.2,26.22cd/
yāvannendriyavaikalyaṃ tāvatpūjaya śaṃkaram // ŚivP_7.2,26.23ab/
na śivārcanatulyo 'sti dharmo 'nyo bhuvanatraye // ŚivP_7.2,26.23cd/
iti vijñāya yatnena pūjanīyassadāśivaḥ // ŚivP_7.2,26.24ab/
dvārayāgaṃ javanikāṃ parivārabalikriyām // ŚivP_7.2,26.24cd/
nityotsavaṃ ca kurvīta prasāde yadi pūjayet // ŚivP_7.2,26.25ab/
havirnivedanādūrdhvaṃ svayaṃ cānucaro 'pi vā // ŚivP_7.2,26.25cd/
prasādaparivārebhyo baliṃ dadyādyathākramam // ŚivP_7.2,26.26ab/
nirgamya saha vāditraistadāśābhimukhaḥ sthitaḥ // ŚivP_7.2,26.26cd/
puṣpaṃ dhūpaṃ ca dīpañca dadyādannaṃ jalaiḥ saha // ŚivP_7.2,26.27ab/
tato dadyānmahāpīṭhe tiṣṭhanbalimudaṅmukhaḥ // ŚivP_7.2,26.27cd/
tato niveditaṃ deve yattadannādikaṃ purā // ŚivP_7.2,26.28ab/
tatsarvaṃ sāvaśeṣaṃ vā caṇḍāya vinivedayet // ŚivP_7.2,26.28cd/
hutvā ca vidhivatpaścātpūjāśeṣaṃ samāpayet // ŚivP_7.2,26.29ab/
kṛtvā prayogaṃ vidhivadyāvanmantraṃ japaṃ tataḥ // ŚivP_7.2,26.29cd/
nityotsavaṃ prakurvīta yathoktaṃ śivaśāsane // ŚivP_7.2,26.30ab/

576a

vipule taijase pātre raktapadmopaśobhite // ŚivP_7.2,26.30cd/
astraṃ pāśupataṃ divyaṃ tatrāvāhya samarcayet // ŚivP_7.2,26.31ab/
śivasyāropyaḥ tatpātraṃ dvijasyālaṃkṛtasya ca // ŚivP_7.2,26.31cd/
nyastāstravapuṣā tena dīptayaṣṭidharasya ca // ŚivP_7.2,26.32ab/
prāsādaparivārebhyo bahirmaṃgalaniḥsvanaiḥ // ŚivP_7.2,26.32cd/
nṛtyageyādibhiścaiva saha dīpadhvajādibhiḥ // ŚivP_7.2,26.33ab/
pradakṣiṇatrayaṃ kṛtvā na drutaṃ cāvilambitam // ŚivP_7.2,26.33cd/
mahāpīṭhaṃ samāvṛtya triḥpradakṣiṇayogataḥ // ŚivP_7.2,26.34ab/
punaḥ praviṣṭo dvārastho yajamānaḥ kṛtāñjaliḥ // ŚivP_7.2,26.34cd/
ādāyābhyaṃtaraṃ nītvā hyastramudvāsayet tataḥ // ŚivP_7.2,26.34ef/
pradakṣiṇādikaṃ kṛtvā yathāpūrvoditaṃ kramāt // ŚivP_7.2,26.35ab/
ādāya cāṣṭapuṣpāṇi pūjāmatha samāpayet // ŚivP_7.2,26.35cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe sāṃgopāṃgapūjāvidhānavarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ

Chapter 27 upamanyuruvāca

athāgnikāryaṃ vakṣyāmi kuṇḍe vā sthaṃḍile 'pi vā // ŚivP_7.2,27.1ab/

vedyāṃ vā hyāyase pātre mṛnmaye vā nave śubhe // ŚivP_7.2,27.1cd/

ādhāyāgniṃ vidhānena saṃskṛtya ca tataḥ param // ŚivP_7.2,27.2ab/

tatrārādhya mahādevaṃ homakarma samācaret // ŚivP_7.2,27.2cd/

kuṇḍaṃ dvihastamānaṃ vā hastamātramathāpi vā // ŚivP_7.2,27.3ab/

vṛttaṃ vā caturasraṃ vā kuryādvediṃ ca maṇḍalam // ŚivP_7.2,27.3cd/

kuṇḍaṃ vistāravannimnaṃ tanmadhye 'ṣṭadalāmbujam // ŚivP_7.2,27.4ab/

caturaṃgulamutsedhaṃ tasya dvyaṃgulameva vā // ŚivP_7.2,27.4cd/

vitastidviguṇonnatyā nābhimantaḥ pracakṣate // ŚivP_7.2,27.5ab/

madhyaṃ ca madhyamāṃgulyā madhyamottamaparvaṇoḥ // ŚivP_7.2,27.5cd/

aṃgulaiḥ kathyate sadbhiścaturviṃśatibhiḥ karaḥ // ŚivP_7.2,27.6ab/

mekhalānāṃ trayaṃ vāpi dvayamekamathāpi vā // ŚivP_7.2,27.6cd/

yathāśobhaṃ prakurvīta ślakṣṇamiṣṭaṃ mṛdā sthiram // ŚivP_7.2,27.7ab/

aśvatthapatravadyoniṃ gajādhāravadeva vā // ŚivP_7.2,27.7cd/

mekhalāmadhyataḥ kuryātpaścime dakṣiṇe 'pi vā // ŚivP_7.2,27.8ab/

śobhanāmagnitaḥ kiṃcinnimnāmunmīlikāṃ śanaiḥ // ŚivP_7.2,27.8cd/

agreṇa kuṇḍābhimukhīṃ kiṃcidutsṛjya mekhalām // ŚivP_7.2,27.9ab/

notsedhaniyamo vedyāḥ sā mārdī vātha saikatī // ŚivP_7.2,27.9cd/

maṃḍalaṃ gośakṛttoyairmānaṃ pātrasya noditam // ŚivP_7.2,27.10ab/

kuṇḍaṃ ca mṛnmayaṃ vedimālipedgomayāṃbunā // ŚivP_7.2,27.10cd/

prakṣālya tāpayetpātraṃ prokṣayedanyadaṃbhasā // ŚivP_7.2,27.11ab/

svasūtroktaprakāreṇa kuṇḍādau villikhettataḥ // ŚivP_7.2,27.11cd/

saṃprokṣya kalpayeddarbhaiḥ puṣpairvā vahniviṣṭaram // ŚivP_7.2,27.12ab/

arcanārthaṃ ca homārthaṃ sarvadravyāṇi sādhayet // ŚivP_7.2,27.12cd/

prakṣālyakṣālanīyāni prokṣaṇyā prokṣya śodhayet // ŚivP_7.2,27.13ab/

maṇijaṃ kāṣṭhajaṃ vātha śrotriyāgārasambhavam // ŚivP_7.2,27.13cd/

1 adantatvamārṣam

576b

anyaṃ vābhyarhitaṃ vahniṃ tataḥ sādhāramānayet // ŚivP_7.2,27.14ab/
triḥ pradakṣiṇamāvṛtya kuṇḍāderupari kramāt // ŚivP_7.2,27.14cd/
vahnibījaṃ samuccārya tvādadhītāgnimāsane // ŚivP_7.2,27.15ab/
yonimārgeṇa vā tadvadātmanaḥ saṃmukhena vā // ŚivP_7.2,27.15cd/
niyogaḥ pradeśa sarvaṃ kuṃḍaṃ kuryādvicakṣaṇaḥ // ŚivP_7.2,27.16ab/
svanābhyaṃtaḥsthitaṃ vahniṃ tadraṃdhrādvisphuliṃgavad // ŚivP_7.2,27.16cd/
nirgamya pāvake bahye līnaṃ biṃbākṛti smaret // ŚivP_7.2,27.17ab/
ājyasaṃskāraparyaṃtamanvādhānapurassaram // ŚivP_7.2,27.17cd/
svasūtroktakramātkuryānmūlamantreṇa mantravit // ŚivP_7.2,27.18ab/
śivamūrtiṃ samabhyarcya tato dakṣiṇapārśvataḥ // ŚivP_7.2,27.18cd/
nyasya mantraṃ ghṛte mudrāṃ darśayeddhenusaṃjñitām // ŚivP_7.2,27.19ab/
sruksruvau taijasau grāhyau na kāṃsyāyasasaisakau // ŚivP_7.2,27.19cd/
yajñadārumayau vāpi smārtau vā śilpasammatau // ŚivP_7.2,27.20ab/
parṇe vā brahmavṛkṣāderacchidre madhya utthite // ŚivP_7.2,27.20cd/
saṃsṛjya darbhaistau vahnau saṃtāpya prokṣayetpunaḥ // ŚivP_7.2,27.21ab/
pārārṣarcyasvasūtroktakrameṇa śivapūrvakaiḥ // ŚivP_7.2,27.21cd/
juhuyādaṣṭabhirbījairagnisaṃskārasiddhaye // ŚivP_7.2,27.22ab/
bhruṃstuṃbruśruṃ krameṇaiva puṃḍraṃdramityataḥ param // ŚivP_7.2,27.22cd/
bījāni sapta saptānāṃ jihvānāmanupūrvaśaḥ // ŚivP_7.2,27.23ab/
triśikhā madhyamā jihvā bahurūpasamāhvayā // ŚivP_7.2,27.23cd/
raktāgneyī nairṛtī ca kṛṣṇānyā suprabhā matā // ŚivP_7.2,27.24ab/
atiriktā marujjihvā svanāmānuguṇaprabhā // ŚivP_7.2,27.24cd/
svabijānantaraṃ vācyā svāhāṃtañca yathākramam // ŚivP_7.2,27.25ab/
jihvāmaṃtraistu tairhutvājyaṃ jihvāstvekaikaśa kramāt // ŚivP_7.2,27.25cd/
raṃ vahnayeti svāheti madhye hutvāhutitrayam // ŚivP_7.2,27.26ab/
sarpiṣā vā samidbhirvā pariṣecanamācaret // ŚivP_7.2,27.26cd/
evaṃ kṛte śivāgniḥ syātsmarettatra śivāsanam // ŚivP_7.2,27.27ab/
tatrāvāhya yajeddevamardhanārīśvaraṃ śivam // ŚivP_7.2,27.27cd/
dīpāntaṃ pariṣicyātha samiddhomaṃ samācaret // ŚivP_7.2,27.27ef/
tāḥ pālāśyaḥ parā vāpi yājñiyā dvādaśāṃgulāḥ // ŚivP_7.2,27.28ab/
avakrā na svayaṃ śuṣkāssatvaco nirvraṇāḥ samāḥ // ŚivP_7.2,27.28cd/
daśāṃgulā vā vihitāḥ kaniṣṭhāṃgulisaṃmitāḥ // ŚivP_7.2,27.29ab/
prādeśamātrā vālābhe hotavyāḥ sakalā api // ŚivP_7.2,27.29cd/
dūrvāpatrasamākārāṃ caturaṃgulamāyatām // ŚivP_7.2,27.30ab/
dadyādājyāhutiṃ paścādannamakṣapramāṇataḥ // ŚivP_7.2,27.30cd/
lājāṃstathā sarṣapāṃśca yavāṃścaiva tilāṃstathā // ŚivP_7.2,27.31ab/
sarpiṣāktāni bhakṣyāṇi lehyacoṣyāṇi sambhave // ŚivP_7.2,27.31cd/
daśaivāhutayastatra pañca vā tritayaṃ ca vā // ŚivP_7.2,27.32ab/
hotavyāḥ śaktito dadyādekamevātha vāhutim // ŚivP_7.2,27.32cd/
śruveṇājyaṃ samityādyāsrucāśeṣātkareṇa vā // ŚivP_7.2,27.33ab/
tatra divyena hotavyaṃ tīrthenārṣeṇa vā tathā // ŚivP_7.2,27.33cd/
dravyeṇaikena vā 'lābhe juhuyācchraddhayā punaḥ // ŚivP_7.2,27.34ab/
prāyaścittāya juhuyānmaṃtrayitvāhutitrayam // ŚivP_7.2,27.34cd/

577a

tato homaviśiṣṭena ghṛtenāpūrya vai srucam // ŚivP_7.2,27.35ab/
nidhāya puṣpaṃ tasyāgre śruveṇādhomukhena tām // ŚivP_7.2,27.35cd/
sadarbhena samācchādya mūlenāṃjalinotthitaḥ // ŚivP_7.2,27.36ab/
vauṣaḍaṃtena juhuyāddhārāṃ tu yavasaṃmitām // ŚivP_7.2,27.36cd/
itthaṃ pūrṇāhutiṃ kṛtvā pariṣiṃcecca pūrvavat // ŚivP_7.2,27.37ab/
tata udvāsya deveśaṃ gopayettu hutāśanam // ŚivP_7.2,27.37cd/
tamapyudvāsya vā nābhau yajetsaṃdhāya nityaśaḥ // ŚivP_7.2,27.38ab/
athavā vahnimānīya śivaśāstroktavartmanā // ŚivP_7.2,27.38cd/
vāgīśīgarbhasaṃbhūtaṃ saṃskṛtya vidhivadyajet // ŚivP_7.2,27.39ab/
anvādhānaṃ punaḥ kṛtvā paridhīn paridhāya ca // ŚivP_7.2,27.39cd/
pātrāṇi dvandvarūpeṇa nikṣipyeṣṭvā śivaṃ tataḥ // ŚivP_7.2,27.40ab/
saṃśodhya prokṣaṇīpātraṃ prokṣyatāni tadaṃbhasā // ŚivP_7.2,27.40cd/
praṇītāpātramaiśānyāṃ vinyasyā pūritaṃ jalaiḥ // ŚivP_7.2,27.41ab/
ājyasaṃskāraparyaṃtaṃ kṛtvā saṃśodhya sraksruvau // ŚivP_7.2,27.41cd/
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ // ŚivP_7.2,27.42ab/
kṛtvā pṛthakpṛthagghutvā jātamagniṃ vicintayet // ŚivP_7.2,27.42cd/
tripādaṃ saptahastaṃ ca catuḥśṛṃgaṃ dviśīrṣakam // ŚivP_7.2,27.43ab/
madhupiṃgaṃ trinayanaṃ sakapardenduśekharam // ŚivP_7.2,27.43cd/
raktaṃ raktāmbarālepaṃ mālyabhūṣanabhūṣitam // ŚivP_7.2,27.44ab/
sarvalakṣaṇasaṃpannaṃ sopavītaṃ trimekhalam // ŚivP_7.2,27.44cd/
śaktimantaṃ sruksruvau ca dadhānaṃ dakṣiṇe kare // ŚivP_7.2,27.45ab/
tomaraṃ tālavṛṃtaṃ ca ghṛtapātraṃ tathetaraiḥ // ŚivP_7.2,27.45cd/
jātaṃ dhyātvaivamākāraṃ jātakarma samācaret // ŚivP_7.2,27.46ab/
nālāpanayanaṃ kṛtvā tataḥ saṃśodhya sūtakam // ŚivP_7.2,27.46cd/
śivāgnirucināmāsya kṛtvāhutipurassaram // ŚivP_7.2,27.47ab/
pitrorvisarjanaṃ kṛtvā caulopanayanādikam // ŚivP_7.2,27.47cd/
aptoryāmāvasānāntaṃ kṛtvā saṃskāramasya tu // ŚivP_7.2,27.48ab/
ājyadhārādihomaṃ ca kṛtvā sviṣṭakṛtaṃ tataḥ // ŚivP_7.2,27.48cd/
ramityanena bījena pariṣiṃcettataḥ param // ŚivP_7.2,27.49ab/
brahmaviṣṇuśiveśānāṃ lokeśānāṃ tathaiva ca // ŚivP_7.2,27.49cd/
tadastrāṇāṃ ca paritaḥ kṛtvā pūjāṃ yathākramam // ŚivP_7.2,27.50ab/
dhūpadīpādisiddhyarthaṃ vahnimuddhṛtya kṛtyavit // ŚivP_7.2,27.50cd/
sādhayitvājyapūrvāṇi dravyāṇi punareva ca // ŚivP_7.2,27.51ab/
kalpayitvāsanaṃ vahnau tatrāvāhya yathāpurā // ŚivP_7.2,27.51cd/
saṃpūjya devaṃ devīṃ ca tataḥ pūrṇāṃtamācaret // ŚivP_7.2,27.52ab/
atha vā svāśramoktaṃ tu vahnikarma śivārpaṇam // ŚivP_7.2,27.52cd/
buddhvā śivāśramī kuryānna ca tatrāparo vidhiḥ // ŚivP_7.2,27.53ab/
śivāgnerbhasmasaṃgrāhyamagnihotrodbhavaṃ tu vā // ŚivP_7.2,27.53cd/
vaivāhognibhavaṃ vāpi pakvaṃ śuci sugaṃdhi ca // ŚivP_7.2,27.54ab/
kapilāyāḥ śakṛcchastaṃ gṛhītaṃ gagane patat // ŚivP_7.2,27.54cd/
na klinnaṃ nātikaṭhinaṃ na durgandhaṃ na śoṣitam // ŚivP_7.2,27.55ab/
uparyadhaḥ parityajya gṛhṇīyātpatitaṃ yadi // ŚivP_7.2,27.55cd/
piṃḍīkṛtya śivāgnyādau tatkṣipenmūlamaṃtrataḥ // ŚivP_7.2,27.56ab/

577b

apakvamatipākvaṃ ca saṃtyajya bhasitaṃ sitam // ŚivP_7.2,27.56cd/
ādāya vā samāloḍya bhasmādhāre vinikṣipet // ŚivP_7.2,27.57ab/
taijasaṃ dāravaṃ vāpi mṛnmayaṃ śailameva ca // ŚivP_7.2,27.57cd/
anyadvā śobhanaṃ śuddhaṃ bhasmādhāraṃ prakalpayet // ŚivP_7.2,27.58ab/
same deśe śubhe śuddhe dhanavadbhasma nikṣipet // ŚivP_7.2,27.58cd/
na cāyuktakare dadyānnaivāśucitale kṣipet // ŚivP_7.2,27.59ab/
na saṃspṛśecca nīcāṃgairnopekṣeta na laṃghayet // ŚivP_7.2,27.59cd/
tasmādbhasitamādāya viniyuṃjīta mantrataḥ // ŚivP_7.2,27.60ab/
kāleṣūkteṣu nānyatra nāyogyebhyaḥ pradāpayet // ŚivP_7.2,27.60cd/
bhasmasaṃgrahaṇaṃ kuryāddeve 'nudvāsite sati // ŚivP_7.2,27.61ab/
udvāsane kṛte yasmāccaṇḍabhasma prajāpate // ŚivP_7.2,27.61cd/
agnikārye kṛte paścācchivaśāstroktamārgataḥ // ŚivP_7.2,27.62ab/
svasūtroktaprakārādvā balikarma samācaret // ŚivP_7.2,27.62cd/
atha vidyāsanaṃ nyasya supralipte tu maṇdale // ŚivP_7.2,27.63ab/
vidyākośaṃ pratiṣṭhāpya yajetpuṣpādibhiḥ kramāt // ŚivP_7.2,27.63cd/
vidyāyāḥ purataḥ kṛtvā gurorapi ca maṇḍalam // ŚivP_7.2,27.64ab/
tatrāsanavaraṃ kṛtvā puṣpādyai gurumarcayet // ŚivP_7.2,27.64cd/
tatonupūjayetpūjyān bhojayecca bubhukṣitān // ŚivP_7.2,27.65ab/
tatassvayaṃ ca bhuṃjīta śuddhamannaṃ yathāsukham // ŚivP_7.2,27.65cd/
niveditaṃ ca vā deve taccheṣaṃ cātmaśuddhaye // ŚivP_7.2,27.66ab/
śraddadhāno na lobhena na caṇḍāya samarpitam // ŚivP_7.2,27.66cd/
gandhamālyādi yaccānyattatrāpyeṣa samo vidhiḥ // ŚivP_7.2,27.67ab/
na tu tatra śivosmīti buddhiṃ kuryādvicakṣaṇaḥ // ŚivP_7.2,27.67cd/
bhuktvācamya śivaṃ dhyātvā hṛdaye mūlamuccaret // ŚivP_7.2,27.68ab/
kālaśeṣaṃ nayedyogyaiḥ śivaśāstrakathādibhiḥ // ŚivP_7.2,27.68cd/
rātrau vyatīte pūrvāṃśe kṛtvā pūjāṃ manoharām // ŚivP_7.2,27.69ab/
śivayoḥ śayanaṃ tvekaṃ kalpayedatiśobhanam // ŚivP_7.2,27.69cd/
bhakṣyabhojyāṃbarālepapuṣpamālādikaṃ tathā // ŚivP_7.2,27.70ab/
manasā karmaṇā vāpi kṛtvā sarvaṃ manoharam // ŚivP_7.2,27.70cd/
tato devasya devyāśca pādamūle śucissvapet // ŚivP_7.2,27.71ab/
gṛhastho bhāryayā sārdhaṃ tadanye 'pi tu kevalāḥ // ŚivP_7.2,27.71cd/
pratyūṣasamayaṃ buddhvā mātrāmādyāmudīrayet // ŚivP_7.2,27.72ab/
praṇamya manasāṃ devaṃ sāṃbaṃ sagaṇamavyayam // ŚivP_7.2,27.72cd/
deśakālocitaṃ kṛtvā śaucādyamapi śaktitaḥ // ŚivP_7.2,27.73ab/
śaṃkhādininadairdivyairdevaṃ devīṃ ca bodhayet // ŚivP_7.2,27.73cd/
tatastatsamayonnidraiḥ puṣpairatisugaṃdhibhiḥ // ŚivP_7.2,27.74ab/
nirvartya śivayoḥ pūjāṃ prārabheta puroditam // ŚivP_7.2,27.74cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe agnikāryavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ

Chapter 28 upamanyuruvāca

ataḥ paraṃ pravakṣyāmi śivāśramaniṣeviṇām // ŚivP_7.2,28.1ab/

śivaśāstroktamārgeṇa naimittikavidhikramam // ŚivP_7.2,28.1cd/

sarveṣvapi ca māseṣu pakṣayorubhayorapi // ŚivP_7.2,28.2ab/

578a

aṣṭābhyāṃ ca caturdaśyāṃ tathā parvāṇi ca kramāt // ŚivP_7.2,28.2cd/
ayane viṣuve caiva grahaṇeṣu viśeṣataḥ // ŚivP_7.2,28.3ab/
kartavyā mahatī pūjā hyadhikā vāpi śaktitaḥ // ŚivP_7.2,28.3cd/
māsimāsi yathānyāyaṃ brahmakūrcaṃ prasādhya tu // ŚivP_7.2,28.4ab/
snāpayitvā śivaṃ tena pibeccheṣamupoṣitaḥ // ŚivP_7.2,28.4cd/
brahmahatyādidoṣāṇāmatīva mahatāmapi // ŚivP_7.2,28.5ab/
niṣkṛtirbrahmakūrcasya pānānnānyā viśiṣyate // ŚivP_7.2,28.5cd/
pauṣe puṣyanakṣatre kuryānnīrājanaṃ vibhoḥ // ŚivP_7.2,28.6ab/
māghe maghākhye nakṣatre pradadyād ghṛtakaṃbalam // ŚivP_7.2,28.6cd/
phālgune cottarānte vai prārabheta mahotsavam // ŚivP_7.2,28.7ab/
caitre citrāpaurṇamāsyāṃ dolāṃ kuryādyathāvidhi // ŚivP_7.2,28.7cd/
vaiśākhyāṃ tu viśākhāyāṃ kuryātpuṣpamahālayam // ŚivP_7.2,28.8ab/
jyeṣṭhe mūlākhyanakṣatre śītakumbhaṃ pradāpayet // ŚivP_7.2,28.8cd/
āṣāḍhe cottarāṣāḍhe pavitrāropaṇaṃ tathā // ŚivP_7.2,28.9ab/
śrāvaṇe prākṛtānyāpi maṇḍalāni prakalpayet // ŚivP_7.2,28.9cd/
śraviṣṭhākhye tu nakṣatre prauṣṭhapadyāṃ tataḥ param // ŚivP_7.2,28.10ab/
prokṣayecca jalakrīḍāṃ pūrvāṣāḍhāśraye dine // ŚivP_7.2,28.10cd/
āśvayujyāṃ tato dadyātpāyasaṃ ca navodanam // ŚivP_7.2,28.11ab/
agnikāryaṃ ca tenaiva kuryācchatabhiṣagdine // ŚivP_7.2,28.11cd/
kārtikyāṃ kṛtikāyoge dadyāddīpasahasrakam // ŚivP_7.2,28.12ab/
mārgaśīrṣe tathārdrāyāṃ ghṛtena snāpayecchivam // ŚivP_7.2,28.12cd/
aśaktasteṣu kāleṣu kuryādutsavameva vā // ŚivP_7.2,28.13ab/
āsthānaṃ vā mahāpūjāmadhikaṃ vā samarcanam // ŚivP_7.2,28.13cd/
āvṛtte 'pi ca kalyāṇe praśasteṣvapi karmasu // ŚivP_7.2,28.14ab/
daurmanasye durācāre duḥsvapne duṣṭadarśane // ŚivP_7.2,28.14cd/
utpāte vāśubhenyasminroge vā prabale 'tha vā // ŚivP_7.2,28.15ab/
snānapūjājapadhyānahomadānādikāḥ kriyaḥ // ŚivP_7.2,28.15cd/
nirmitānuguṇāḥ kāryāḥ puraścaraṇapūrvikāḥ // ŚivP_7.2,28.16ab/
śivānale ca vihate punassandhānamācaret // ŚivP_7.2,28.16cd/
ya evaṃ śarvadharmiṣṭho vartate nityamudyataḥ // ŚivP_7.2,28.17ab/
tasyaikajanmanā muktiṃ prayacchati maheśvaraḥ // ŚivP_7.2,28.17cd/
etadyathottaraṃ kuryānnityanaimittikeṣu yaḥ // ŚivP_7.2,28.18ab/
divyaṃ śrīkaṃṭhanāthasya sthānamādyaṃ sa gacchati // ŚivP_7.2,28.18cd/
tatra bhuktvā mahābhogānkalpakoṭiśatannaraḥ // ŚivP_7.2,28.19ab/
kālāṃtarecyutastasmādaumaṃ kaumārameva ca // ŚivP_7.2,28.19cd/
saṃprāpya vaiṣṇavaṃ brāhmaṃ rudralokaṃ viśeṣataḥ // ŚivP_7.2,28.20ab/
tatroṣitvā ciraṃ kālaṃ bhuktvā bhogānyathoditān // ŚivP_7.2,28.20cd/
punaścordhvaṃ gatastasmādatītya sthānapañcakam // ŚivP_7.2,28.21ab/
śrīkaṇṭhājjñānamāsādya tasmācchaivapuraṃ vrajet // ŚivP_7.2,28.21cd/
ardhacaryārataścāpi dvirāvṛttyaivameva tu // ŚivP_7.2,28.22ab/
paścājjñānaṃ samāsādya śivasāyujyamāpnuyāt // ŚivP_7.2,28.22cd/
ardhārdhacarito yastu dehī dehakṣayātparam // ŚivP_7.2,28.23ab/
aṃḍāṃtaṃ vordhvamavyaktamatītya bhuvanadvayam // ŚivP_7.2,28.23cd/
saṃprāpya pauruṣaṃ raudrasthānamadrīndrajāpateḥ // ŚivP_7.2,28.24ab/

578b

anekayugasāhasraṃ bhuktvā bhogānanekadhā // ŚivP_7.2,28.24cd/
puṇyakṣaye kṣitiṃ prāpya kule mahati jāyate // ŚivP_7.2,28.25ab/
tatrāpi pūrvasaṃskāravaśena sa mahādyutiḥ // ŚivP_7.2,28.25cd/
paśudharmānparityajya śivadharmarato bhavet // ŚivP_7.2,28.26ab/
taddharmagauravādeva dhyātvā śivapuraṃ vrajet // ŚivP_7.2,28.26cd/
bhogāṃśca vividhānbhuktvā vidyeśvarapadaṃ vrajet // ŚivP_7.2,28.27ab/
tatra vidyeśvaraissārdhaṃ bhuktvā bhogānbahūnkramāt // ŚivP_7.2,28.27cd/
aṇḍasyāṃtarbahirvātha sakṛdāvartate punaḥ // ŚivP_7.2,28.28ab/
tato labdhvā śivajñānaṃ parāṃ bhaktimavāpya ca // ŚivP_7.2,28.28cd/
śivasādharmyamāsādya na bhūyo vinivartate // ŚivP_7.2,28.29ab/
yaścātīva śive bhakto viṣayāsaktacittavat // ŚivP_7.2,28.29cd/
śivadarmānaso kurvannakurvanvāpi mucyate // ŚivP_7.2,28.30ab/
ekāvṛtto dvirāvṛttastrirāvṛtto nivartakaḥ // ŚivP_7.2,28.30cd/
na punaścakravartī syācchivadharmādhikāravān // ŚivP_7.2,28.31ab/
tasmāccchivāśrito bhūtvā yena kenāpi hetunā // ŚivP_7.2,28.31cd/
śivadharme matiṃ kuryācchreyase cetkṛtodyamaḥ // ŚivP_7.2,28.32ab/
nātra nirbaṃdhayiṣyāmo vayaṃ kecana kenacit // ŚivP_7.2,28.32cd/
nirbandhebhyo 'tivādebhyaḥ prakṛtyaitanna rocate // ŚivP_7.2,28.33ab/
rocate vā parebhyastu puṇyasaṃskāragauravāt // ŚivP_7.2,28.33cd/
saṃsārakāraṇaṃ yeṣāṃ na praroḍhumalaṃ bhavet // ŚivP_7.2,28.34ab/
prakṛtyanuguṇaṃ tasmādvimṛśyaitadaśeṣataḥ // ŚivP_7.2,28.34cd/
śivadharme 'dhikurvīta yadīcchecchivamātmanaḥ // ŚivP_7.2,28.35ab/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe nityanaimittikavidhivarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ

Chapter 29 śrīkṛṣṇa uvāca

bhagavaṃstvanmukhādeva śrutaṃ śrutisamaṃ mayā // ŚivP_7.2,29.1ab/

svāśritānāṃ śivaproktaṃ nityanaimittikaṃ tathā // ŚivP_7.2,29.1cd/

idānīṃ śrotumicchāmi śivadharmādhikāriṇām // ŚivP_7.2,29.2ab/

kāmyamapyasti cetkarma vaktumarhasi sāmpratam // ŚivP_7.2,29.2cd/

upamanyuruvāca

astyaihikaphalaṃ kiñcidāmuṣmikaphalaṃ tathā // ŚivP_7.2,29.3ab/

aihikāmuṣmikañcāpi tacca pañcavidhaṃ punaḥ // ŚivP_7.2,29.3cd/

kiṃcitkriyāmayaṃ karma kiṃcitkarma tapo mayam // ŚivP_7.2,29.4ab/

japadhyānamayaṃ kiṃcitkiṃcitsarvamayaṃ tathā // ŚivP_7.2,29.5ab/

kriyāmayaṃ tathā bhinnaṃ homadānārcanakramāt // ŚivP_7.2,29.5cd/

sarvaśaktimatāmeva nānyeṣāṃ saphalaṃ bhavet // ŚivP_7.2,29.6ab/

śaktiścājñā madeśasya śivasya paramātmanaḥ // ŚivP_7.2,29.6cd/

tasmātkāmyāni karmāṇi kuryādājñādharodvijaḥ // ŚivP_7.2,29.7ab/

atha vakṣyāmi kāmyaṃ hi cehāmutra phalapradam // ŚivP_7.2,29.7cd/

śaivairmāheśvaraiścaiva kāryamaṃtarbahiḥ kramāt // ŚivP_7.2,29.8ab/

śivo maheśvaraśceti nātyaṃtamiha bhidyate // ŚivP_7.2,29.8cd/

yathā tathā na bhidyaṃte śaivā māheśvarā api // ŚivP_7.2,29.9ab/

śivāśritā hi te śaivā jñānayajñaratā narāḥ // ŚivP_7.2,29.9cd/

māheśvarāssamākhyātā karmayajñaratā bhuvi // ŚivP_7.2,29.10ab/

579a

tasmādābhyantare kuryuḥ śaivā māheśvarā vahiḥ // ŚivP_7.2,29.10cd/
na tu prayogo bhidyeta vakṣyamāṇasya karmaṇaḥ // ŚivP_7.2,29.11ab/
parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ // ŚivP_7.2,29.11cd/
manobhilaṣite tatra vitānavitatāṃbare // ŚivP_7.2,29.12ab/
supralipte mahīpṛṣṭhe darpaṇodarasaṃnibhe // ŚivP_7.2,29.12cd/
prācīmutpādayetpūrvaṃ śāstradṛṣṭena vartmanā // ŚivP_7.2,29.13ab/
ekahastaṃ dvihastaṃ vā maṇḍalaṃ parikalpayet // ŚivP_7.2,29.13cd/
ālikhedvimalaṃ padmamaṣṭapatraṃ sakarṇikam // ŚivP_7.2,29.14ab/
ratnahemādibhiścūrṇairyathāsaṃbhavasaṃbhṛtaiḥ // ŚivP_7.2,29.14cd/
pañcāvaraṇasaṃyuktaṃ bahuśobhāsamanvitam // ŚivP_7.2,29.15ab/
daleṣu siddhayaḥ kalpyāḥ kesareṣu saśaktikāḥ // ŚivP_7.2,29.15cd/
rudrā vāmādayastvaṣṭau pūrvādidalataḥ kramāt // ŚivP_7.2,29.16ab/
karṇikāyāṃ ca vairāgyaṃ bījeṣu nava śaktayaḥ // ŚivP_7.2,29.16cd/
skande śivātmako dharmo nāle jñānaṃ śivāśrayam // ŚivP_7.2,29.17ab/
karṇikopari cāgneyaṃ maṃḍalaṃ sauramaindavam // ŚivP_7.2,29.17cd/
śivavidyātmatattvākhyaṃ tattvatrayamataḥ param // ŚivP_7.2,29.18ab/
sarvāsanopari sukhaṃ vicitrakusumānvitam // ŚivP_7.2,29.18cd/
pañcāvaraṇasaṃyuktaṃ pūjayedaṃbayā saha // ŚivP_7.2,29.19ab/
śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim // ŚivP_7.2,29.19cd/
vidyudvalayasaṃkāśajaṭāmukuṭabhūṣitam // ŚivP_7.2,29.20ab/
śārdūlacarmavasanaṃ kiñcitsmitamukhāṃbujam // ŚivP_7.2,29.20cd/
raktapadmadalaprakhyapādapāṇitalādharam // ŚivP_7.2,29.21ab/
sarvalakṣaṇasaṃpannaṃ sarvābharaṇabhūṣitam // ŚivP_7.2,29.21cd/
divyāyudhavarairyuktaṃ divyagaṃdhānulepanam // ŚivP_7.2,29.22ab/
pañcavaktraṃ daśabhujaṃ candrakhaṇḍaśikhāmaṇim // ŚivP_7.2,29.22cd/
asya pūrvamukhaṃ saumyaṃ bālārkasadṛśaprabham // ŚivP_7.2,29.23ab/
trilocanāraviṃdāḍhyaṃ kṛtabāleṃduśekharam // ŚivP_7.2,29.23cd/
dakṣiṇaṃ nīlajīmūtasamānaruciraprabham // ŚivP_7.2,29.24ab/
bhrukuṭīkuṭilaṃ ghoraṃ raktavṛttekṣaṇatrayam // ŚivP_7.2,29.24cd/
daṃṣṭrākarālaṃ durdharṣaṃ sphuritādharapallavam // ŚivP_7.2,29.25ab/
uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam // ŚivP_7.2,29.25cd/
savilāsaṃ trinayanaṃ candrābharaṇaśekharam // ŚivP_7.2,29.26ab/
paścimaṃ pūrṇacandrābhaṃ locanatritayojjvalam // ŚivP_7.2,29.26cd/
candrarekhādharaṃ saumyaṃ maṃdasmitamanoharam // ŚivP_7.2,29.27ab/
pañcamaṃ sphaṭikaprakhyamiṃdurekhāsamujjvalam // ŚivP_7.2,29.27cd/
atīva saumyamutphullalocanatritayojjvalam // ŚivP_7.2,29.28ab/
dakṣiṇe śūlaparaśuvajrakhaḍgānalojjvalam // ŚivP_7.2,29.28cd/
savye ca nāganārācaghaṇṭāpāśāṃkuśojjvalam // ŚivP_7.2,29.29ab/
nivṛttyājānusaṃbaddhamānābheśca pratiṣṭhayā // ŚivP_7.2,29.29cd/
ākaṃṭhaṃ vidyayā tadvadālalāṭaṃ tu śāṃtayā // ŚivP_7.2,29.30ab/
tadūrdhvaṃ śāṃtyatītākhyakalayā parayā tathā // ŚivP_7.2,29.30cd/
pañcādhvavyāpinaṃ sākṣātkalāpañcakavigraham // ŚivP_7.2,29.31ab/
īśānamukuṭaṃ devaṃ puruṣākhyaṃ purātanam // ŚivP_7.2,29.31cd/
aghorahṛdayaṃ tadvadvāmaguhyaṃ maheśvaram // ŚivP_7.2,29.32ab/

579b

sadyapādaṃ ca tanmūrtimaṣṭatriṃśatkalāmayam // ŚivP_7.2,29.32cd/
mātṛkāmayamīśānaṃ pañcabrahmamayaṃ tathā // ŚivP_7.2,29.33ab/
oṃkārākhyamayaṃ caiva haṃsaśaktyā samanvitam // ŚivP_7.2,29.33cd/
tathecchātmikayā śaktyā samārūḍhāṃkamaṃḍalam // ŚivP_7.2,29.34ab/
jñānākhyayā dakṣiṇato vāmataśca kriyākhyayā // ŚivP_7.2,29.34cd/
tattvatrayamayaṃ sākṣādvidyāmūrtiṃ sadāśivam // ŚivP_7.2,29.35ab/
mūrtimūlena saṃkalpya sakalīkṛtya ca kramāt // ŚivP_7.2,29.35cd/
saṃpūjya ca yathānyāyamarghāntaṃ mūlavidyayā // ŚivP_7.2,29.36ab/
mūrtimantaṃ śivaṃ sākṣācchaktyā paramayā saha // ŚivP_7.2,29.36cd/
tatrāvāhya mahādevaṃ sadasadvyaktivarjitam // ŚivP_7.2,29.37ab/
pañcopakaraṇaṃ kṛtvā pūjayetparameśvaram // ŚivP_7.2,29.37cd/
brahmabhiśca ṣaḍaṅgaiśca tato mātṛkayā saha // ŚivP_7.2,29.38ab/
praṇavena śivenaiva śaktiyuktena ca kramāt // ŚivP_7.2,29.38cd/
śāṃtena vā tathānyaiśca vedamantraiśca kṛtsnaśaḥ // ŚivP_7.2,29.39ab/
pūjayetparamaṃ devaṃ kevalena śivena vā // ŚivP_7.2,29.39cd/
pādyādimukhavāsāṃtaṃ kṛtvā prasthāpanaṃ vinā // ŚivP_7.2,29.40ab/
pañcāvaraṇapūjāṃ tu hyārabheta yathākramam // ŚivP_7.2,29.40cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe kāmyakarmavarṇanaṃ nāmaikonatriṃśattamo 'dhyāyaḥ

Chapter 30

tatrādau śivayoḥ pārśve dakṣiṇe vāmataḥ kramāt // ŚivP_7.2,30.1ab/

gaṃdhādyairarcayetpūrvaṃ devau heraṃbaṣaṇmukhau // ŚivP_7.2,30.1cd/

tato brahmāṇi parita īśānādi yathākramam // ŚivP_7.2,30.2ab/

saśaktikāni sadyāṃtaṃ prathamāvaraṇe yajet // ŚivP_7.2,30.2cd/

ṣaḍaṃgānyapi tatraiva hṛdayādīnyanukramāt // ŚivP_7.2,30.3ab/

śivasya ca śivāyāśca vāhneyādi samarcayet // ŚivP_7.2,30.3cd/

tatra vāmādikānrudrānaṣṭau vāmādiśaktibhiḥ // ŚivP_7.2,30.4ab/

arcayedvā na vā paścātpūrvādiparitaḥ kramāt // ŚivP_7.2,30.4cd/

prathamāvaraṇaṃ proktaṃ mayā te yadunaṃdana // ŚivP_7.2,30.5ab/

dvitīyāvaraṇaṃ prītyā procyate śraddhayā śṛṇu // ŚivP_7.2,30.5cd/

anaṃtaṃ pūrvādikpatre tacchaktiṃ tasya vāmataḥ // ŚivP_7.2,30.6ab/

sūkṣmaṃ dakṣiṇadikpatre saha śaktyā samarcayet // ŚivP_7.2,30.6cd/

tataḥ paścimadikpatre saha śaktyā śivottamam // ŚivP_7.2,30.7ab/

tathaivottaradikpatre caikanetraṃ samarcayet // ŚivP_7.2,30.7cd/

ekarudraṃ ca tacchaktiṃ paścādīśadale 'rcayet // ŚivP_7.2,30.8ab/

trimūrtiṃ tasya śaktiṃ ca pūjayedagnidigdale // ŚivP_7.2,30.8cd/

śrīkaṇṭhaṃ nairṛte patre tacchaktiṃ tasya vāmataḥ // ŚivP_7.2,30.9ab/

tathaiva mārute patre śikhaṃḍīśaṃ samarcayet // ŚivP_7.2,30.9cd/

dvitīyāvaraṇe cejyāssarvartaścakravartinaḥ // ŚivP_7.2,30.10ab/

tṛtīyāvaraṇe pūjyāḥ śaktibhiścāṣṭamūrtayaḥ // ŚivP_7.2,30.10cd/

aṣṭasu kramaśo dikṣu pūrvādiparitaḥ kramāt // ŚivP_7.2,30.11ab/

bhavaḥ śarvastatheśāno rudraḥ paśupatistataḥ // ŚivP_7.2,30.11cd/

ugro bhīmo mahādeva ityaṣṭau mūrtayaḥ kramāt // ŚivP_7.2,30.12ab/

anaṃtaraṃ tataścaiva mahādevādayaḥ kramāt // ŚivP_7.2,30.12cd/

śaktibhissaha saṃpūjyāstatraikādaśamūrtayaḥ // ŚivP_7.2,30.12ef/

580a

mahādevaḥ śivo rudraḥ śaṃkaro nīlalohitaḥ // ŚivP_7.2,30.13ab/
īśāno vijayo bhīmo devadevo bhavodbhavaḥ // ŚivP_7.2,30.13cd/
kapardīśaśca kathyaṃte tathaikādaśaśaktayaḥ // ŚivP_7.2,30.14ab/
tatrāṣṭau prathamaṃ pūjyāḥ vāhneyādi yathākramam // ŚivP_7.2,30.14cd/
devadevaḥ pūrvapatre īśānaṃ cāgnigocare // ŚivP_7.2,30.15ab/
bhavodbhavastayormadhye kapālīśastataḥ param // ŚivP_7.2,30.15cd/
tasminnāvaraṇe bhūyo vṛṣendraṃ purato yajet // ŚivP_7.2,30.16ab/
naṃdinaṃ dakṣiṇe tasya mahākālaṃ tathottare // ŚivP_7.2,30.16cd/
śāstāraṃ vahnidikpatre mātḥrdakṣiṇadigdale // ŚivP_7.2,30.17ab/
gajāsyaṃ nairṛte patre ṣaṇmukhaṃ vāruṇe punaḥ // ŚivP_7.2,30.17cd/
jyeṣṭhāṃ vāyudale gaurīmuttare caṃḍamaiśvare // ŚivP_7.2,30.18ab/
śāstṛnandīśayormadhye munīndraṃ vṛṣabhaṃ yajet // ŚivP_7.2,30.18cd/
mahākālasyottarataḥ piṃgalaṃ tu samarcayet // ŚivP_7.2,30.19ab/
śāstṛmātṛsamūhasya madhye bhṛṃgīśvaraṃ tataḥ // ŚivP_7.2,30.19cd/
mātṛvighneśamadhye tu vīrabhadraṃ samarcayet // ŚivP_7.2,30.20ab/
skandavighneśayormadhye yajeddevīṃ sarasvatīm // ŚivP_7.2,30.20cd/
jyeṣṭhākumārayormadhye śriyaṃ śivapadārcitām // ŚivP_7.2,30.21ab/
jyeṣṭhāgaṇāmbayormadhye mahāmoṭīṃ samarcayet // ŚivP_7.2,30.21cd/
gaṇāmbācaṇḍayormadhye devīṃ durgāṃ prapūjayet // ŚivP_7.2,30.22ab/
atraivāvaraṇe bhūyaḥ śivānucarasaṃhatim // ŚivP_7.2,30.22cd/
rudraprathamabhūtākhyāṃ vividhāṃ ca saśaktikām // ŚivP_7.2,30.23ab/
śivāyāśca sakhīvargaṃ japeddhyātvā samāhitaḥ // ŚivP_7.2,30.23cd/
evaṃ tṛtīyāvaraṇe vitate pūjite sati // ŚivP_7.2,30.24ab/
caturthāvaraṇaṃ dhyātvā bahistasya samarcayet // ŚivP_7.2,30.24cd/
bhānuḥ pūrvadale pūjyo dakṣiṇe caturānanaḥ // ŚivP_7.2,30.25ab/
rudro varuṇadikpatre viṣṇuruttaradigdale // ŚivP_7.2,30.25cd/
caturṇāmapi devānāṃ pṛthagāvaraṇānyatha // ŚivP_7.2,30.26ab/
tasyāṃgāni ṣaḍevādau dīptādyābhiśca śaktibhiḥ // ŚivP_7.2,30.26cd/
dīptā sūkṣmā jayā bhadrā vibhūtirvimalā kramāt // ŚivP_7.2,30.27ab/
amoghā vidyutā caiva pūrvādi paritaḥ sthitāḥ // ŚivP_7.2,30.27cd/
dvitīyāvaraṇe pūjyāścatasro mūrtayaḥ kramāt // ŚivP_7.2,30.28ab/
pūrvādyuttaraparyaṃtāḥ śaktayaśca tataḥ param // ŚivP_7.2,30.28cd/
ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ // ŚivP_7.2,30.29ab/
arko brahmā tathā rudro viṣṇuścaite vivasvataḥ // ŚivP_7.2,30.29cd/
vistārā pūrvadigbhāge sutarāṃ dakṣiṇe sthitāḥ // ŚivP_7.2,30.30ab/
bodhanī paścime bhāge āpyāyinyuttare punaḥ // ŚivP_7.2,30.30cd/
uṣāṃ prabhāṃ tathā prājñāṃ sandhyāmapi tataḥ param // ŚivP_7.2,30.31ab/
aiśānādiṣu vinyasya dvitīyāvaraṇe yajet // ŚivP_7.2,30.31cd/
somamaṃgārakaṃ caiva budhaṃ buddhimatāṃ varam // ŚivP_7.2,30.32ab/
bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim // ŚivP_7.2,30.32cd/
śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ bhayaṃkaram // ŚivP_7.2,30.33ab/
samaṃtato yajedetāṃstṛtīyāvaraṇe kramāt // ŚivP_7.2,30.33cd/
athavā dvādaśādityā dvitīyāvaraṇe yajet // ŚivP_7.2,30.34ab/

580b

tṛtīyāvaraṇe caiva rāśīndvādaśa pūjayet // ŚivP_7.2,30.34cd/
saptasapta gaṇāṃścaiva bahistasya samaṃtataḥ // ŚivP_7.2,30.35ab/
ṛṣīndevāṃśca gaṃdharvānpannagānapsarogaṇān // ŚivP_7.2,30.35cd/
grāmaṇyaśca tathā yakṣānyātudhānāṃstathā hayān // ŚivP_7.2,30.36ab/
saptacchaṃdomayāṃścaiva vālakhilyāṃśca pūjayet // ŚivP_7.2,30.36cd/
evaṃ tṛtīyāvaraṇe samabhyarcya divākaram // ŚivP_7.2,30.37ab/
brahmāṇamarcayetpaścāttribhirāvaraṇaiḥ sahaḥ // ŚivP_7.2,30.37cd/
hiraṇyagarbhaṃ pūrvasyāṃ virājaṃ dakṣiṇe tataḥ // ŚivP_7.2,30.38ab/
kālaṃ paścimadigbhāge puruṣaṃ cottare yajet // ŚivP_7.2,30.38cd/
hiraṇyagarbhaḥ prathamo brahmā kamalasannibhaḥ // ŚivP_7.2,30.39ab/
kālo jātyaṃjanaprakhyaḥ puruṣaḥ sphaṭikopamaḥ // ŚivP_7.2,30.39cd/
triguṇo rājasaścaiva tāmasaḥ sāttvikastathā // ŚivP_7.2,30.40ab/
catvāra ete kramaśaḥ prathamāvaraṇe sthitāḥ // ŚivP_7.2,30.40cd/
dvitīyāvaraṇe pūjyāḥ pūrvādiparitaḥ kramāt // ŚivP_7.2,30.41ab/
sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ // ŚivP_7.2,30.41cd/
tṛtīyāvaraṇe paścādarcayecca prajāpatīn // ŚivP_7.2,30.42ab/
aṣṭau pūrvāṃśca pūrvādau trīnprākpaścādanukramāt // ŚivP_7.2,30.42cd/
dakṣo rucirbhṛguścaiva marīciśca tathāṃgirāḥ // ŚivP_7.2,30.43ab/
pulastyaḥ pulahaścaiva kraturatriśca kaśyapaḥ // ŚivP_7.2,30.43cd/
vasiṣṭhaśceti vikhyātāḥ prajānāṃ patayastvime // ŚivP_7.2,30.44ab/
teṣāṃ bhāryāśca taissārdhaṃ pūjanīyā yathākramam // ŚivP_7.2,30.44cd/
prasūtiśca tathā ' 'kūtiḥ khyātiḥ sambhūtireva ca // ŚivP_7.2,30.45ab/
dhṛtiḥ smṛtiḥ kṣamā caiva sannatiścānasūyakā // ŚivP_7.2,30.45cd/
devamātārundhatī ca sarvāḥ khalu pativratāḥ // ŚivP_7.2,30.46ab/
śivārcanarato nityaṃ śrīmatyaḥ priyadarśanāḥ // ŚivP_7.2,30.46cd/
prathamāvaraṇe vedāṃścaturo vā prapūjayet // ŚivP_7.2,30.47ab/
itihāsapurāṇāni dvitīyāvaraṇe punaḥ // ŚivP_7.2,30.47cd/
tṛtīyāvaraṇe paścāddharmaśāstrapurassarāḥ // ŚivP_7.2,30.48ab/
vaidikyo nikhilā vidyāḥ pūjyā eva samaṃtataḥ // ŚivP_7.2,30.48cd/
pūrvādipurato vedāstadanye tu yathāruci // ŚivP_7.2,30.49ab/
aṣṭadhā vā caturdhā vā kṛtvā pūjāṃ samaṃtataḥ // ŚivP_7.2,30.49cd/
evaṃ brahmāṇamabhyarcya tribhirāvaraṇairyutam // ŚivP_7.2,30.50ab/
dakṣiṇe paścime paścādrudraṃ sāvaraṇaṃ yajet // ŚivP_7.2,30.50cd/
tasya brahmaṣaḍaṃgāni prathamāvaraṇaṃ smṛtam // ŚivP_7.2,30.51ab/
dvitīyāvaraṇe caiva vidyeśvaramayaṃ tathā // ŚivP_7.2,30.51cd/
tṛtīyāvaraṇe bhedo vidyate sa tu kathyate // ŚivP_7.2,30.52ab/
catasro mūrtayastasya pūjyāḥ pūrvāditaḥ kramāt // ŚivP_7.2,30.52cd/
triguṇāssakalo devaḥ purastācchivasaṃjñakaḥ // ŚivP_7.2,30.53ab/
rājaso dakṣiṇe brahmā sṛṣṭikṛtpūjyate bhavaḥ // ŚivP_7.2,30.53cd/
tāmasaḥ paścime cāgniḥ pūjyassaṃhārako haraḥ // ŚivP_7.2,30.54ab/
sāttvikassukhakṛtsaumye viṣṇurviśvapatirmṛḍaḥ // ŚivP_7.2,30.54cd/
evaṃ paścimadigbhāge śambhoḥ ṣaḍviṃśakaṃ śivam // ŚivP_7.2,30.55ab/
samabhyarcyottare pārśve tato vaikuṃṭhamarcayet // ŚivP_7.2,30.55cd/
vāsudevaṃ puraskṛtvā prathamāvaraṇe yajet // ŚivP_7.2,30.56ab/

581a

aniruddhaṃ dakṣiṇataḥ pradyumnaṃ paścime tataḥ // ŚivP_7.2,30.56cd/
saumye saṃkarṣaṇaṃ paścādvyatyastau vā yajedimau // ŚivP_7.2,30.57ab/
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śubham // ŚivP_7.2,30.57cd/
matsyaḥ kūrmo varāhaśca narasiṃhotha vāmanaḥ // ŚivP_7.2,30.58ab/
rāmaścānyatamaḥ kṛṣṇo bhavānaśvamukhopi ca // ŚivP_7.2,30.58cd/
tṛtīyāvaraṇe cakruḥ pūrvabhāge samarcayet // ŚivP_7.2,30.59ab/
nārāyaṇākhyāṃ yāmyestraṃ kvacidavyāhataṃ yajet // ŚivP_7.2,30.59cd/
paścime pāṃcajanyaṃ ca śārṅgaṃdhanurathottare // ŚivP_7.2,30.60ab/
evaṃ tryāvaraṇaiḥ sākṣādviśvākhyāṃ paramaṃ harim // ŚivP_7.2,30.60cd/
mahāviṣṇuṃ sadāviṣṇuṃ mūrtīkṛtya samarcayet // ŚivP_7.2,30.61ab/
itthaṃ viṣṇoścaturvyūhakramānmūrticatuṣṭayam // ŚivP_7.2,30.61cd/
pūjayitvā ca tacchaktīścatasraḥ pujayetkramāt // ŚivP_7.2,30.61ef/
prabhāmāgneyadigbhāge nairṛte tu sarasvatīm // ŚivP_7.2,30.62ab/
gaṇāṃbikā ca vāyavye lakṣmīṃ raudre samarcayet // ŚivP_7.2,30.62cd/
evaṃ bhānvādimūrtīnāṃ tacchaktīnāmanaṃtaram // ŚivP_7.2,30.63ab/
pūjāṃ vidhāya lokeśāṃstatraivāvaraṇe yajet // ŚivP_7.2,30.63cd/
indramagniṃ yamaṃ caiva nirṛtiṃ varuṇaṃ tathā // ŚivP_7.2,30.64ab/
vāyuṃ somaṃ kuberaṃ ca paścādīśānamarcayet // ŚivP_7.2,30.64cd/
evaṃ caturthāvaraṇaṃ pūjayitvā vidhānataḥ // ŚivP_7.2,30.65ab/
āyudhāni maheśasya paścādbāṃhyaṃ samarcayet // ŚivP_7.2,30.65cd/
śrīmantriśūlamaiśāne vajraṃ māhendradiṅmukhe // ŚivP_7.2,30.66ab/
paraśuṃ vahnidigbhāge yāmye sāyakamarcayet // ŚivP_7.2,30.66cd/
nairṛte tu yajetkhaḍgaṃ pāśaṃ vāruṇagocare // ŚivP_7.2,30.67ab/
aṃkuśaṃ mārute bhāge pinākaṃ cottare yajet // ŚivP_7.2,30.67cd/
paścimābhimukhaṃ raudraṃ kṣetrapālaṃ samarcayet // ŚivP_7.2,30.68ab/
pañcamāvaraṇaṃ caiva sampūjyānantaraṃ bahiḥ // ŚivP_7.2,30.68cd/
sarvāvaraṇadevānāṃ bahirvā pañcame 'thavā // ŚivP_7.2,30.69ab/
pañcame mātṛbhissārdhaṃ mahokṣa purato yajet // ŚivP_7.2,30.69cd/
tataḥ samaṃtataḥ pūjyāssarvā vai devayonayaḥ // ŚivP_7.2,30.70ab/
khecarā ṛṣayassiddhā daityā yakṣāśca rākṣasāḥ // ŚivP_7.2,30.70cd/
anaṃtādyāśca nāgeṃdrā nāgaistattatkulodbhavaiḥ // ŚivP_7.2,30.71ab/
ḍākinībhūtavetālapretabhairavanāyakāḥ // ŚivP_7.2,30.71cd/
pātālavāsinaścānye nānāyonisamudbhavāḥ // ŚivP_7.2,30.72ab/
nadyassamudrā girayaḥ kānanāni sarāṃsi ca // ŚivP_7.2,30.72cd/
paśavaḥ pakṣiṇo vṛkṣāḥ kīṭādyāḥ kṣudrayonayaḥ // ŚivP_7.2,30.73ab/
narāśca vividhākārā mṛgāśca kṣudrayonayaḥ // ŚivP_7.2,30.73cd/
bhuvanānyantaraṇḍasya tato brahmāṇḍakoṭayaḥ // ŚivP_7.2,30.74ab/
bahiraṃḍānyasaṃkhyāni bhuvanāni sahādhipaiḥ // ŚivP_7.2,30.74cd/
brahmāṃḍādhārakā rudrā daśadikṣu vyavasthitāḥ // ŚivP_7.2,30.75ab/
yadgauḍa yacca māmeyaṃ yadvā śāktaṃ tataḥ param // ŚivP_7.2,30.75cd/
yatkiñcidasti śabdasya vācyaṃ cidacidātmakam // ŚivP_7.2,30.76ab/
tatsarvaṃ śivayoḥ pārśve buddhvā sāmānyato yajet // ŚivP_7.2,30.76cd/
kṛtāṃjalipuṭāḥ sarve 'ciṃtyāḥ smitamukhāstathā // ŚivP_7.2,30.77ab/

581b

prītyā saṃprekṣamāṇāśca devaṃ devīṃ ca sarvadā // ŚivP_7.2,30.77cd/
itthamāvaraṇābhyarcāṃ kṛtvāvikṣepaśāṃtaye // ŚivP_7.2,30.78ab/
punarabhyarcya deveśaṃ paktvākṣaramudīrayet // ŚivP_7.2,30.78cd/
nivedayettataḥ paścācchivayoramṛtopamam // ŚivP_7.2,30.79ab/
suvyañjanasamāyuktaṃ śuddhaṃ cāru mahācarum // ŚivP_7.2,30.79cd/
dvātriṃśadāḍhakairmukhyamadhamaṃ tvāḍhakāvaram // ŚivP_7.2,30.80ab/
sādhayitvā yathāsaṃpacchraddhayā vinivedayet // ŚivP_7.2,30.80cd/
tato nivedya pānīyaṃ tāṃbūlaṃ copadaṃśakaiḥ // ŚivP_7.2,30.81ab/
nīrājanādikaṃ kṛtvā pūjāśeṣaṃ samāpayet // ŚivP_7.2,30.81cd/
bhogopayogyadravyāṇi viśiṣṭānyeva sādhayet // ŚivP_7.2,30.82ab/
vittaśāṭhyaṃ na kurvīta bhaktimānvibhave sati // ŚivP_7.2,30.82cd/
śaṭhasyopekṣakasyāpi vyaṃgyaṃ caivānutiṣṭhataḥ // ŚivP_7.2,30.83ab/
na phalaṃtyeva karmāṇi kāmyānīti satāṃ kathā // ŚivP_7.2,30.83cd/
tasmātsamyagupekṣāṃ ca tyaktvā sarvāṃgayogataḥ // ŚivP_7.2,30.84ab/
kuryātkāmyāni karmāṇi phalasiddhiṃ yadīcchati // ŚivP_7.2,30.84cd/
itthaṃ pūjāṃ samāpyātha devaṃ devīṃ praṇamya ca // ŚivP_7.2,30.85ab/
bhaktyā manassamādhāya paścātstotramudīrayet // ŚivP_7.2,30.85cd/
tataḥ stotramupāsyānte tvaṣṭottaraśatāvarām // ŚivP_7.2,30.86ab/
japetpañcākṣarīṃ vidyāṃ sahasrottaramutsukaḥ // ŚivP_7.2,30.86cd/
vidyāpūjāṃ guroḥ pūjāṃ kṛtvā paścādyathākramam // ŚivP_7.2,30.87ab/
yathodayaṃ yathāśrāddhaṃ sadasyānapi pūjayet // ŚivP_7.2,30.87cd/
tataḥ udvāsya deveśaṃ sarvairāvaraṇaiḥ saha // ŚivP_7.2,30.88ab/
maṇḍalaṃ gurave dadyādyāgopakaraṇaissaha // ŚivP_7.2,30.88cd/
śivāśritebhyo vā dadyātsarvamevānupūrvaśaḥ // ŚivP_7.2,30.89ab/
athavā tacchivāyaiva śivakṣetre samarpayet // ŚivP_7.2,30.89cd/
śivāgnau vā yajeddevaṃ homadravyaiśca saptabhiḥ // ŚivP_7.2,30.90ab/
samabhyarcya yathānyāyaṃ sarvāvaraṇadevatāḥ // ŚivP_7.2,30.90cd/
eṣa yogeśvaro nāma triṣu lokeṣu viśrutaḥ // ŚivP_7.2,30.91ab/
na tasmādadhikaḥ kaścidyāgo 'sti bhuvane kvacit // ŚivP_7.2,30.91cd/
na tadasti jagatyasminnasadhyaṃ yadanena tu // ŚivP_7.2,30.92ab/
aihikaṃ vā phalaṃ kiṃcidāmuṣmikaphalaṃ tu vā // ŚivP_7.2,30.92cd/
idamasya phalaṃ nedamiti naiva niyamyate // ŚivP_7.2,30.93ab/
śreyorūpasya kṛtsnasya tadidaṃ śreṣṭasādhanam // ŚivP_7.2,30.93cd/
idaṃ na śakyate vaktuṃ puruṣeṇa yadarcyate // ŚivP_7.2,30.94ab/
ciṃtāmaṇerivaitasmāttattena prāpyate phalam // ŚivP_7.2,30.94cd/
tathāpi kṣudramuddiśya phalaṃ naitatprayojayet // ŚivP_7.2,30.95ab/
laghvarthī mahato yasmātsvayaṃ laghutaro bhavet // ŚivP_7.2,30.95cd/
mahadvā phalamalpaṃ vā kṛtaṃ cetkarma sidhyati // ŚivP_7.2,30.96ab/
mahādevaṃ samuddiśya kṛtaṃ karma prayujyatām // ŚivP_7.2,30.96cd/
tasmādananyalabhyeṣu śatrumṛtyuṃjayādiṣu // ŚivP_7.2,30.97ab/
phaleṣu dṛṣṭādṛṣṭeṣu kuryādetadvicakṣaṇaḥ // ŚivP_7.2,30.97cd/
mahatsvapi ca pāteṣu mahārāgabhayādiṣu // ŚivP_7.2,30.98ab/
durbhikṣādiṣu śāṃtyarthaṃ śāṃtiṃ kuryādanena tu // ŚivP_7.2,30.98cd/
bahunā kiṃ pralāpena mahāvyāpannivārakam // ŚivP_7.2,30.99ab/
ātmīyamastraṃ śaivānāmidamāha maheśvaraḥ // ŚivP_7.2,30.99cd/

582a

tasmāditaḥ paraṃ nāsti paritrāṇamihātmanaḥ // ŚivP_7.2,30.100ab/
iti matvā prayuṃjānaḥ karmedaṃ śubhamaśnute // ŚivP_7.2,30.100cd/
stotramātraṃ śucirbhūtvā yaḥ paṭhetsusamāhitaḥ // ŚivP_7.2,30.101ab/
sopyabhīṣṭatamādarthādaṣṭāṃśaphalamāpnuyāt // ŚivP_7.2,30.101cd/
arthaṃ tasyānusandhāya parvaṇyanaśanaḥ paṭhet // ŚivP_7.2,30.102ab/
aṣṭābhyāṃ vā caturdaśyāṃ phalamardhaṃ samāpnuyāt // ŚivP_7.2,30.102cd/
yastvarthamanusaṃdhāya parvādiṣu tathā vratī // ŚivP_7.2,30.103ab/
māsamekaṃ japetstotraṃ sa kṛtsnaṃ phalamāpnuyāt // ŚivP_7.2,30.103cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śaivānāṃ kāmyakavarṇanaṃ nāma triṃśo 'dhyāyaḥ

Chapter 31 upamanyuruvāca

stotraṃ vakṣyāmi te kṛṣṇa pañcāvaraṇamārgataḥ // ŚivP_7.2,31.1ab/

yogeśvaramidaṃ puṇyaṃ karma yena samāpyate // ŚivP_7.2,31.1cd/

jaya jaya jagadekanātha śaṃbho prakṛtimanohara nityacitsvabhāva // ŚivP_7.2,31.2ab/

atigatakaluṣaprapañcavācāmapi manasāṃ padavīmatītatattvam // ŚivP_7.2,31.2cd/

svabhāvanirmalābhoga jaya sundaraceṣṭita // ŚivP_7.2,31.3ab/

svātmatulyamahāśakte jaya śuddhaguṇārṇava // ŚivP_7.2,31.3cd/

anantakāṃtisaṃpanna jayāsadṛśavigraha // ŚivP_7.2,31.4ab/

atarkyamahimādhāra jayānākulamaṃgala // ŚivP_7.2,31.4cd/

niraṃjana nirādhāra jaya niṣkāraṇodaya // ŚivP_7.2,31.5ab/

nirantaraparānanda jaya nirvṛtikāraṇa // ŚivP_7.2,31.5cd/

jayātiparamaiśvarya jayātikaruṇāspada // ŚivP_7.2,31.6ab/

jaya svataṃtrasarvasva jayāsadṛśavaibhava // ŚivP_7.2,31.6cd/

jayāvṛtamahāviśva jayānāvṛta kenacit // ŚivP_7.2,31.7ab/

jayottara samastasya jayātyantaniruttara // ŚivP_7.2,31.7cd/

jayādbhuta jayākṣudra jayākṣata jayāvyaya // ŚivP_7.2,31.8ab/

jayāmeya jayāmāya jayābhāva jayāmala // ŚivP_7.2,31.8cd/

mahābhuja mahāsāra mahāguṇa mahākatha // ŚivP_7.2,31.9ab/

mahābala mahāmāya mahārasa mahāratha // ŚivP_7.2,31.9cd/

namaḥ paramadevāya namaḥ paramahetave // ŚivP_7.2,31.10ab/

namaśśivāya śāṃtāya namaśśivatarāya te // ŚivP_7.2,31.10cd/

tvadadhīnamidaṃ kṛtsnaṃ jagaddhi sasurāsuram // ŚivP_7.2,31.11ab/

atastvadvihitāmājñāṃ kṣamate ko 'tivartitum // ŚivP_7.2,31.12ab/

ayaṃ punarjano nityaṃ bhavadekasamāśrayaḥ // ŚivP_7.2,31.13ab/

bhavānato 'nugṛhyāsmai prārthitaṃ saṃprayacchatu // ŚivP_7.2,31.13cd/

jayāṃbike jaganmātarjaya sarvajaganmayi // ŚivP_7.2,31.14ab/

jayānavadhikaiśvarye jayānupamavigrahe // ŚivP_7.2,31.14cd/

jaya vāṅmanasātīte jayāciddhvāṃtabhaṃjike // ŚivP_7.2,31.15ab/

jaya janmajarāhīne jaya kālottarottare // ŚivP_7.2,31.15cd/

jayānekavidhānasthe jaya viśveśvarapriye // ŚivP_7.2,31.16ab/

jaya viśvasurārādhye jaya viśvavijṛṃbhiṇi // ŚivP_7.2,31.16cd/

jaya maṃgaladivyāṃgi jaya maṃgaladīpike // ŚivP_7.2,31.17ab/

jaya maṃgalacāritre jaya maṃgaladāyini // ŚivP_7.2,31.17cd/

namaḥ paramakalyāṇaguṇasaṃcayamūrtaye // ŚivP_7.2,31.18ab/

tvattaḥ khalu samutpannaṃ jagattvayyeva līyate // ŚivP_7.2,31.18cd/

582b

tvadvinātaḥ phalaṃ dātumīśvaropi na śaknuyāt // ŚivP_7.2,31.19ab/
janmaprabhṛti deveśi janoyaṃ tvadupāśritaḥ // ŚivP_7.2,31.19cd/
ato 'sya tava bhaktasya nirvartaya manoratham // ŚivP_7.2,31.20ab/
pañcavaktro daśabhujaḥ śuddhasphaṭikasannibhaḥ // ŚivP_7.2,31.20cd/
varṇabrahmakalādeho devassakalaniṣkalaḥ // ŚivP_7.2,31.21ab/
śivabhaktisamārūḍhaḥ śāṃtyatītassadāśivaḥ // ŚivP_7.2,31.21cd/
bhaktyā mayārcito mahyaṃ prārthitaṃ śaṃ prayacchatu // ŚivP_7.2,31.21ef/
sadāśivāṃkamārūḍhā śaktiricchā śivāhvayā // ŚivP_7.2,31.22ab/
jananī sarvalokānāṃ prayacchatu manoratham // ŚivP_7.2,31.22cd/
śivayordayitā putrau devau heraṃbaṣaṇmukhau // ŚivP_7.2,31.23ab/
śivānubhāvau sarvajñau śivajñānāmṛtāśinau // ŚivP_7.2,31.23cd/
tṛptau parasparaṃ snigdhau śivābhyāṃ nityasatkṛtau // ŚivP_7.2,31.24ab/
satkṛtau ca sadā devau brahmādyaistridaśairapi // ŚivP_7.2,31.24cd/
sarvalokaparitrāṇaṃ kartumabhyuditau sadā // ŚivP_7.2,31.25ab/
svecchāvatāraṃ kurvaṃtau svāṃśabhedairanekaśaḥ // ŚivP_7.2,31.25cd/
tāvimau śivayoḥ pārśve nityamitthaṃ mayārcitau // ŚivP_7.2,31.26ab/
tayorājñāṃ puraskṛtya prārthitaṃ me prayacchatām // ŚivP_7.2,31.26cd/
śuddhasphaṭikasaṃkāśamīśānākhyaṃ sadāśivam // ŚivP_7.2,31.27ab/
mūrdhābhimāninī mūrtiḥ śivasya paramātmanaḥ // ŚivP_7.2,31.27cd/
śivārcanarataṃ śāṃtaṃ śāṃtyatītaṃ makhāsthitam // ŚivP_7.2,31.28ab/
pañcākṣarāṃtimaṃ bījaṃ kalābhiḥ pañcabhiryutam // ŚivP_7.2,31.28cd/
prathamāvaraṇe pūrvaṃ śaktyā saha samarcitam // ŚivP_7.2,31.29ab/
pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu // ŚivP_7.2,31.29cd/
bālasūryapratīkāśaṃ puruṣākhyaṃ purātanam // ŚivP_7.2,31.30ab/
pūrvavaktrābhimānaṃ ca śivasya parameṣṭhinaḥ // ŚivP_7.2,31.30cd/
śāṃtyātmakaṃ marutsaṃsthaṃ śambhoḥ pādārcane ratam // ŚivP_7.2,31.31ab/
prathamaṃ śivabījeṣu kalāsu ca catuṣkalam // ŚivP_7.2,31.31cd/
pūrvabhāge mayā bhaktyā śaktyā saha samarcitam // ŚivP_7.2,31.32ab/
pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu // ŚivP_7.2,31.32cd/
añjanādipratīkāśamaghoraṃ ghoravigraham // ŚivP_7.2,31.33ab/
devasya dakṣiṇaṃ vaktraṃ devadevapadārcakam // ŚivP_7.2,31.33cd/
vidyāpādaṃ samārūḍhaṃ vahnimaṇḍalamadhyagam // ŚivP_7.2,31.34ab/
dvitīyaṃ śivabījeṣu kalāsvaṣṭakalānvitam // ŚivP_7.2,31.34cd/
śaṃbhordakṣiṇadigbhāge śaktyā saha samarcitam // ŚivP_7.2,31.35ab/
pavitraṃ madhyamaṃ brahma prārthitaṃ me prayacchatu // ŚivP_7.2,31.35cd/
kuṃkumakṣodasaṃkāśaṃ vāmākhyaṃ varaveṣadhṛk // ŚivP_7.2,31.36ab/
vaktramuttaramīśasya pratiṣṭhāyāṃ pratiṣṭhitam // ŚivP_7.2,31.36cd/
vārimaṃḍalamadhyasthaṃ mahādevārcane ratam // ŚivP_7.2,31.37ab/
turīyaṃ śivabījeṣu trayodaśakalānvitam // ŚivP_7.2,31.37cd/
devasyottaradigbhāge śaktyā saha samarcitam // ŚivP_7.2,31.38ab/
pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu // ŚivP_7.2,31.38cd/
śaṃkhakuṃdeṃdudhavalaṃ saṃdhyākhyaṃ saumyalakṣaṇam // ŚivP_7.2,31.39ab/
śivasya paścimaṃ vaktraṃ śivapādārcane ratam // ŚivP_7.2,31.39cd/
nivṛttipadaniṣṭhaṃ ca pṛthivyāṃ samavasthitam // ŚivP_7.2,31.40ab/
tṛtīyaṃ śivabījeṣu kalābhiścāṣṭabhiryutam // ŚivP_7.2,31.40cd/

583a

devasya paścime bhāge śaktyā saha samarcitam // ŚivP_7.2,31.41ab/
pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu // ŚivP_7.2,31.41cd/
śivasya tu śivāyāśca hṛnmūrtiśivabhāvite // ŚivP_7.2,31.42ab/
tayorājñāṃ puraskṛtya te me kāmaṃ prayacchatām // ŚivP_7.2,31.42cd/
śivasya ca śivāyāśca śikhāmūrtiśivāśrite // ŚivP_7.2,31.43ab/
satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām // ŚivP_7.2,31.43cd/
śivasya ca śivāyāśca varmaṇā śivabhāvite // ŚivP_7.2,31.44ab/
satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām // ŚivP_7.2,31.44cd/
śivasya ca śivāyāśca netramūrtiśivāśrite // ŚivP_7.2,31.45ab/
satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām // ŚivP_7.2,31.45cd/
astramūrtī ca śivayornityamarcanatatpare // ŚivP_7.2,31.46ab/
satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām // ŚivP_7.2,31.46cd/
vāmau jyeṣṭhastathā rudraḥ kālo vikaraṇastathā // ŚivP_7.2,31.47ab/
balo vikaraṇaścaiva balapramathanaḥ paraḥ // ŚivP_7.2,31.47cd/
sarvabhūtasya damanastādṛśāścāṣṭaśaktayaḥ // ŚivP_7.2,31.48ab/
prārthitaṃ me prayacchaṃtu śivayoreva śāsanāt // ŚivP_7.2,31.48cd/
athānaṃtaśca sūkṣmaśca śivaścāpyekanetrakaḥ // ŚivP_7.2,31.49ab/
eka rudrākhyamartiśca śrīkaṇṭhaśca śikhaṃḍakaḥ // ŚivP_7.2,31.49cd/
tathāṣṭau śaktayasteṣāṃ dvitīyāvaraṇe 'rcitāḥ // ŚivP_7.2,31.50ab/
te me kāmaṃ prayacchaṃtu śivayoreva śāsanāt // ŚivP_7.2,31.50cd/
bhavādyā mūrtayaścāṣṭau tāsāmapi ca śaktayaḥ // ŚivP_7.2,31.51ab/
mahādevādayaścānye tathaikādaśamūrtayaḥ // ŚivP_7.2,31.51cd/
śaktibhissahitāssarve tṛtīyāvaraṇe sthitāḥ // ŚivP_7.2,31.52ab/
satkṛtya śivayorājñāṃ diśaṃtu phalamīpsitam // ŚivP_7.2,31.52cd/
vṛkṣarājo mahātejā mahāmeghasamasvanaḥ // ŚivP_7.2,31.53ab/
merumaṃdarakailāsahimādriśikharopamaḥ // ŚivP_7.2,31.53cd/
sitābhraśikharākāraḥ kakudā pariśobhitaḥ // ŚivP_7.2,31.54ab/
mahābhogīṃdrakalpena vālena ca virājitaḥ // ŚivP_7.2,31.54cd/
raktāsyaśṛṃgacaraṇau raktaprāyavilocanaḥ // ŚivP_7.2,31.55ab/
pīvaronnatasarvāṃgassucārugamanojjvalaḥ // ŚivP_7.2,31.55cd/
praśastalakṣaṇaḥ śrīmānprajvalanmaṇibhūṣaṇaḥ // ŚivP_7.2,31.56ab/
śivapriyaḥ śivāsaktaḥ śivayordhvajavāhanaḥ // ŚivP_7.2,31.56cd/
tathā taccaraṇanyāsapāvitāparavigrahaḥ // ŚivP_7.2,31.57ab/
gorājapuruṣaḥ śrīmāñchrīmacchūlavarāyudhaḥ // ŚivP_7.2,31.57cd/
tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu // ŚivP_7.2,31.57ef/
nandīśvaro mahātejā nagendratanayātmajaḥ // ŚivP_7.2,31.58ab/
sanārāyaṇakairdevairnityamabhyarcya vaṃditaḥ // ŚivP_7.2,31.58cd/
śarvasyāṃtaḥpuradvāri sārdhaṃ parijanaiḥ sthitaḥ // ŚivP_7.2,31.59ab/
sarveśvarasamaprakhyassarvāsuravimardanaḥ // ŚivP_7.2,31.59cd/
sarveṣāṃ śivadharmāṇāmadhyakṣatve 'bhiṣecitaḥ // ŚivP_7.2,31.60ab/
śivapriyaśśivāsaktaśśrīmacchūlavarāyudhaḥ // ŚivP_7.2,31.60cd/
śivāśriteṣu saṃsaktastvanuraktaśca tairapi // ŚivP_7.2,31.61ab/
satkṛtya śivayorājñāṃ sa me kāmaṃ prayacchatu // ŚivP_7.2,31.61cd/
mahākālo mahābāhurmahādeva ivāparaḥ // ŚivP_7.2,31.62ab/

583b

mahādevāśritānāṃ 1 tu nityamevābhirakṣatu // ŚivP_7.2,31.62cd/

śivapriyaḥ śivāsaktaśśivayorarcakassadā // ŚivP_7.2,31.63ab/

satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam // ŚivP_7.2,31.63cd/

sarvaśāstrārthatattvajñaḥ śāstā viṣnoḥ parā tanuḥ // ŚivP_7.2,31.64ab/

mahāmohātmatanayo madhumāṃsāsavapriyaḥ // ŚivP_7.2,31.64cd/

tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu // ŚivP_7.2,31.64ef/

brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā // ŚivP_7.2,31.65ab/

vārāhī caiva māheṃdrī cāmuṃḍā caṃḍavikramā // ŚivP_7.2,31.65cd/

etā vai mātaraḥ sapta sarvalokasya mātaraḥ // ŚivP_7.2,31.66ab/

prārthitaṃ me prayacchaṃtu parameśvaraśāsanāt // ŚivP_7.2,31.66cd/

mattamātaṃgavadano gaṃgomāśaṃkarātmajaḥ // ŚivP_7.2,31.67ab/

ākāśadeho digbāhussomasūryāgnilocanaḥ // ŚivP_7.2,31.67cd/

airāvatādibhirdivyairdiggajairnityamarcitaḥ // ŚivP_7.2,31.68ab/

śivajñānamadodbhinnarstridaśānāmavighnakṛt // ŚivP_7.2,31.68cd/

vighnakṛccāsurādīnāṃ vighneśaḥ śivabhāvitaḥ // ŚivP_7.2,31.69ab/

satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam // ŚivP_7.2,31.69cd/

ṣaṇmukhaśśivasambhūtaḥ śaktivajradharaḥ prabhuḥ // ŚivP_7.2,31.70ab/

agneśca tanayo devo hyaparṇātanayaḥ punaḥ // ŚivP_7.2,31.70cd/

gaṃgāyāśca gaṇāṃbāyāḥ kṛttikānāṃ tathaiva ca // ŚivP_7.2,31.71ab/

viśākhena ca śākhena naigameyena cāvṛtaḥ // ŚivP_7.2,31.71cd/

iṃdrajiccaṃdrasenānīstārakāsurajittathā // ŚivP_7.2,31.72ab/

śailānāṃ merumukhyānāṃ vedhakaśca svatejasā // ŚivP_7.2,31.72cd/

taptacāmīkaraprakhyaḥ śatapatradalekṣaṇaḥ // ŚivP_7.2,31.73ab/

kumārassukumārāṇāṃ rūpodāharaṇaṃ mahat // ŚivP_7.2,31.73cd/

śivapriyaḥ śivāsaktaḥ śivapadārcakassadā // ŚivP_7.2,31.74ab/

satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam // ŚivP_7.2,31.74cd/

jyeṣṭhā variṣṭhā varadā śivayoryajaneratā // ŚivP_7.2,31.75ab/

tayorājñāṃ puraskṛtya sā me diśatu kāṃkṣitam // ŚivP_7.2,31.75cd/

trailokyavaṃditā sākṣādulkākārā gaṇāṃbikā // ŚivP_7.2,31.76ab/

jagatsṛṣṭivivṛddhyarthaṃ brahmaṇā 'bhyarthitā śivāt // ŚivP_7.2,31.76cd/

śivāyāḥ pravibhaktāyā bhruvorantaranissṛtāḥ // ŚivP_7.2,31.77ab/

dakṣāyaṇī satī menā tathā haimavatī hyumā // ŚivP_7.2,31.77cd/

kauśikyāścaiva jananī bhadrakālyāstathaiva ca // ŚivP_7.2,31.78ab/

aparṇāyāśca jananī pāṭalāyāstathaiva ca // ŚivP_7.2,31.78cd/

śivārcanaratā nityaṃ rudrāṇī rudravallabhā // ŚivP_7.2,31.79ab/

satkṛṭya śivayorājñāṃ sā me diśatu kāṃkṣitam // ŚivP_7.2,31.79cd/

caṃḍaḥ sarvagaṇeśānaḥ śaṃbhorvadanasaṃbhavaḥ // ŚivP_7.2,31.80ab/

satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam // ŚivP_7.2,31.80cd/

piṃgalo gaṇapaḥ śrīmāñchivāsaktaḥ śivapriyaḥ // ŚivP_7.2,31.81ab/

ājñayā śivayoreva sa me kāmaṃ prayacchatu // ŚivP_7.2,31.81cd/

bhṛṃgīśo nāma gaṇapaḥ śivarādhanatatparaḥ // ŚivP_7.2,31.82ab/

1 sambandhasāmānyavivakṣayā karmaṇi paṣṭhī

584a

prayacchatu sa me kāmaṃ patyurājñā puraḥsaram // ŚivP_7.2,31.82cd/
vīrabhadro mahātejā himakuṃdeṃdusannibhaḥ // ŚivP_7.2,31.83ab/
bhadrakālīpriyo nityaṃ mātḥṇāṃ cābhirakṣitā // ŚivP_7.2,31.83cd/
yajñasya ca śirohartā dakṣasya ca durātmanaḥ // ŚivP_7.2,31.84ab/
upeṃdreṃdrayamādīnāṃ devānāmaṃgatakṣakaḥ // ŚivP_7.2,31.84cd/
śivasyānucaraḥ śrīmāñchivaśāsanapālakaḥ // ŚivP_7.2,31.85ab/
śivayoḥ śāsanādeva sa me diśatu kāṃkṣitam // ŚivP_7.2,31.85cd/
sarasvatī maheśasya vāksarojasamudbhavā // ŚivP_7.2,31.86ab/
śivayoḥ pūjane saktā sa me diśatu kāṃkṣitam // ŚivP_7.2,31.86cd/
viṣṇorvakṣaḥsthitā lakṣmīḥ śivayoḥ pūjane ratā // ŚivP_7.2,31.87ab/
śivayoḥ śāsanādeva sā me diśatu kāṃkṣitam // ŚivP_7.2,31.87cd/
mahāmoṭī mahādevyāḥ pādapūjāparāyaṇā // ŚivP_7.2,31.88ab/
tasyā eva niyogena sā me diśatu kāṃkṣitam // ŚivP_7.2,31.88cd/
kauśikī siṃhamārūḍhā pārvatyāḥ paramā sutā // ŚivP_7.2,31.89ab/
viṣṇornidrāmahāmāyā mahāmahiṣamardinī // ŚivP_7.2,31.89cd/
niśaṃbhaśuṃbhasaṃhatrī madhumāṃsāsavapriyā // ŚivP_7.2,31.90ab/
satkṛtya śāsanaṃ mātussā me diśatu kāṃkṣitam // ŚivP_7.2,31.90cd/
rudrā rudrasamaprakhyāḥ prathamāḥ prathitaujasaḥ // ŚivP_7.2,31.91ab/
bhūtākhyāśca mahāvīryā mahādevasamaprabhāḥ // ŚivP_7.2,31.91cd/
nityamuktā nirupamā nirdvandvā nirupaplavāḥ // ŚivP_7.2,31.92ab/
saśaktayassānucarāssarvalokanamaskṛtāḥ // ŚivP_7.2,31.92cd/
sarveṣāmeva lokānāṃ sṛṣṭisaṃharaṇakṣamāḥ // ŚivP_7.2,31.93ab/
parasparānuraktāśca parasparamanuvratāḥ // ŚivP_7.2,31.93cd/
parasparamatisnigdhāḥ parasparanamaskṛtāḥ // ŚivP_7.2,31.94ab/
śivapriyatamā nityaṃ śivalakṣaṇalakṣitāḥ // ŚivP_7.2,31.94cd/
saumyādhārāstathā miśrāścāṃtarāladvayātmikāḥ // ŚivP_7.2,31.95ab/
virūpāśca surūpāśca nānārūpadharāstathā // ŚivP_7.2,31.95cd/
satkṛtya śivayorājñāṃ te me kāmaṃ diśaṃtu vai // ŚivP_7.2,31.96ab/
devyā priyasakhīvargo devīlakṣaṇalakṣitaḥ // ŚivP_7.2,31.96cd/
sahito rudrakanyābhiḥ śaktibhiścāpyanekaśaḥ // ŚivP_7.2,31.97ab/
tṛtīyāvaraṇe śaṃbhorbhaktyā nityaṃ samarcitaḥ // ŚivP_7.2,31.97cd/
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam // ŚivP_7.2,31.98ab/
divākaro maheśasya mūrtirdīptisumaṃḍalaḥ // ŚivP_7.2,31.98cd/
nirguṇo guṇasaṃkīrṇastathaiva guṇakevalaḥ // ŚivP_7.2,31.99ab/
avikārātmakaścādya ekassāmānyavikriyaḥ // ŚivP_7.2,31.99cd/
asādhāraṇakarmā ca sṛṣṭisthitilayakramāt // ŚivP_7.2,31.100ab/
evaṃ tridhā caturdhā ca vibhaktāḥ pañcadhā punaḥ // ŚivP_7.2,31.100cd/
caturthāvaraṇe śaṃbhoḥ pūjitaścānugaiḥ saha // ŚivP_7.2,31.101ab/
śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ // ŚivP_7.2,31.101cd/
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam // ŚivP_7.2,31.102ab/
divākaraṣaḍaṃgāni dīptādyāścāṣṭaśaktayaḥ // ŚivP_7.2,31.102cd/
ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ // ŚivP_7.2,31.103ab/
arko brahmā tathā rudro viṣnuścādityamūrtayaḥ // ŚivP_7.2,31.103cd/
vistarāsutarābodhinyāpyāyinyaparāḥ punaḥ // ŚivP_7.2,31.104ab/

584b

uṣā prabhā tathā prājñā saṃdhyā cetyapi śaktayaḥ // ŚivP_7.2,31.104cd/
somādiketuparyaṃtā grahāśca śivabhāvitāḥ // ŚivP_7.2,31.105ab/
śivayorājñayānunnā maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.105cd/
athavā dvādaśādityāstathā dvādaśa śaktayaḥ // ŚivP_7.2,31.106ab/
ṛṣayo devagaṃdharvāḥ pannagāpsarasāṃ gaṇāḥ // ŚivP_7.2,31.106cd/
grāmaṇyaśca tathā yakṣā rākṣasāścāsurāstathā // ŚivP_7.2,31.107ab/
saptasaptagaṇāścaite saptacchaṃdomayā hayāḥ // ŚivP_7.2,31.107cd/
vālakhilyā dayaścaiva sarve śivapadārcakāḥ // ŚivP_7.2,31.108ab/
satkṛtyaśivayorājñāṃ maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.108cd/
brahmātha devadevasya mūrtirbhūmaṇḍalādhipaḥ // ŚivP_7.2,31.109ab/
catuḥṣaṣṭiguṇaiśvaryo buddhitattve pratiṣṭhitaḥ // ŚivP_7.2,31.109cd/
nirguṇo guṇasaṃkīrṇastathaiva guṇakevalaḥ // ŚivP_7.2,31.110ab/
avikārātmako devastatassādhāraṇaḥ puraḥ // ŚivP_7.2,31.110cd/
asādhāraṇakarmā ca sṛṣṭisthitilayakramāt // ŚivP_7.2,31.111ab/
bhuvaṃ tridhā caturdhā ca vibhaktaḥ pañcadhā punaḥ // ŚivP_7.2,31.111cd/
caturthāvaraṇe śaṃbho pūjitaśca sahānugaiḥ // ŚivP_7.2,31.112ab/
śivapriyaḥ śivāsaktaśśivapādārcane rataḥ // ŚivP_7.2,31.112cd/
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam // ŚivP_7.2,31.113ab/
hiraṇyagarbho lokeśo virāṭ kālaśca pūruṣaḥ // ŚivP_7.2,31.113cd/
sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ // ŚivP_7.2,31.114ab/
prajānāṃ patayaścaiva dakṣādyā brahmasūnavaḥ // ŚivP_7.2,31.114cd/
ekādaśa sapatnīkā dharmassaṃkalpa eva ca // ŚivP_7.2,31.115ab/
śivārcanaratāścaite śivabhaktiparāyaṇāḥ // ŚivP_7.2,31.115cd/
śivājñāvaśagāssarve diśaṃtu mama maṃgalam // ŚivP_7.2,31.116ab/
catvāraśca tathā vedāssetihāsapurāṇakāḥ // ŚivP_7.2,31.116cd/
dharmaśāstrāṇi vidyābhirvaidikībhissamanvitāḥ // ŚivP_7.2,31.117ab/
parasparaviruddhārthāḥ śivaprakṛtipādakāḥ // ŚivP_7.2,31.117cd/
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.118ab/
atha rudro mahādevaḥ śaṃbhormūrtirgarīyasī // ŚivP_7.2,31.118cd/
vāhneyamaṇḍalādhīśaḥ pauruṣaiśvaryavānprabhuḥ // ŚivP_7.2,31.119ab/
śivābhimānasaṃpanno nirguṇastriguṇātmakaḥ // ŚivP_7.2,31.119cd/
kevalaṃ sāttvikaścāpi rājasaścaiva tāmasaḥ // ŚivP_7.2,31.120ab/
avikārarataḥ pūrvaṃ tatastu samavikriyaḥ // ŚivP_7.2,31.120cd/
asādhāraṇakarmā ca sṛṣṭyādikaraṇātpṛthak // ŚivP_7.2,31.121ab/
brahmaṇopi śiraśchettā janakastasya tatsutaḥ // ŚivP_7.2,31.121cd/
janakastanayaścāpi viṣṇorapi niyāmakaḥ // ŚivP_7.2,31.122ab/
bodhakaśca tayornityamanugrahakaraḥ prabhuḥ // ŚivP_7.2,31.122cd/
aṃḍasyāṃtarbahirvartī rudro lokadvayādhipaḥ // ŚivP_7.2,31.123ab/
śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ // ŚivP_7.2,31.123cd/
śivasyājñāṃ puraskṛtya sa me diśatu maṃgalam // ŚivP_7.2,31.124ab/
tasya brahma ṣaḍaṃgāni vidyeśāṃtaṃ tathāṣṭakam // ŚivP_7.2,31.124cd/
catvāro mūrtibhedāśca śivapūrvāḥ śivārcakāḥ // ŚivP_7.2,31.125ab/
śivo bhavo haraścaiva mṛḍaścaiva tathāparaḥ // ŚivP_7.2,31.125cd/

585a

śivasyājñāṃ puraskṛtya maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.125ef/
atha viṣṇurmaheśasya śivasyaiva parā tanuḥ // ŚivP_7.2,31.126ab/
vāritattvādhipaḥ sākṣādavyaktapadasaṃsthitaḥ // ŚivP_7.2,31.126cd/
nirguṇassattvabahulastathaiva guṇakevalaḥ // ŚivP_7.2,31.127ab/
avikārābhimānī ca trisādhāraṇavikriyaḥ // ŚivP_7.2,31.127cd/
asādhāraṇakarmā ca sṛṣṭyādikaraṇātpṛthak // ŚivP_7.2,31.128ab/
dakṣiṇāṃgabhavenāpi spardhamānaḥ svayaṃbhuvā // ŚivP_7.2,31.128cd/
ādyena brahmaṇā sākṣātsṛṣṭaḥ sraṣṭā ca tasya tu // ŚivP_7.2,31.129ab/
aṃḍasyāṃtarbahirvartī viṣṇurlokadvayādhipaḥ // ŚivP_7.2,31.129cd/
asurāṃtakaraścakrī śakrasyāpi tathānujaḥ // ŚivP_7.2,31.130ab/
prādurbhūtaśca daśadhā bhṛguśāpacchalādiha // ŚivP_7.2,31.130cd/
bhūbhāranigrahārthāya svecchayāvātarakṣitau // ŚivP_7.2,31.131ab/
aprameyabalo māyī māyayā mohayañjagat // ŚivP_7.2,31.131cd/
mūrtiṃ kṛtvā mahāviṣṇuṃ sadāśiṣṇumathāpi vā // ŚivP_7.2,31.132ab/
vaiṣṇavaiḥ pūjito nityaṃ mūrtitrayamayāsane // ŚivP_7.2,31.132cd/
śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ // ŚivP_7.2,31.133ab/
śivasyājñāṃ puraskṛtya sa me diśatu maṃgalam // ŚivP_7.2,31.133cd/
vāsudevo 'niruddhaśca pradyumnaśca tataḥ paraḥ // ŚivP_7.2,31.134ab/
saṃkarṣaṇassamākhyātāścatasro mūrtayo hareḥ // ŚivP_7.2,31.134cd/
matsyaḥ kūrmo varāhaśca nārasiṃho 'tha vāmanaḥ // ŚivP_7.2,31.135ab/
rāmatrayaṃ tathā kṛṣṇo viṣṇusturagavaktrakaḥ // ŚivP_7.2,31.135cd/
cakraṃ nārāyaṇasyāstraṃ pāṃcajanyaṃ ca śārṅgakam // ŚivP_7.2,31.136ab/
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.136cd/
prabhā sarasvatī gaurī lakṣmīśca śivabhāvitā // ŚivP_7.2,31.137ab/
śivayoḥ śāsanādetā maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.137cd/
indro 'gniśca yamaścaiva nirṛtirvaruṇastathā // ŚivP_7.2,31.138ab/
vāyuḥ somaḥ kuberaśca tatheśānastriśūladhṛk // ŚivP_7.2,31.138cd/
sarve śivārcanaratāḥ śivasadbhāvabhāvitāḥ // ŚivP_7.2,31.139ab/
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me // ŚivP_7.2,31.139cd/
triśūlamatha vajraṃ ca tathā paraśusāyakau // ŚivP_7.2,31.140ab/
khaḍgapāśāṃkuśāścaiva pinākaścāyudhottamaḥ // ŚivP_7.2,31.140cd/
divyāyudhāni devasya devyāścaitāni nityaśaḥ // ŚivP_7.2,31.141ab/
satkṛtya śivayorājñāṃ rakṣāṃ kurvaṃtu me sadā // ŚivP_7.2,31.141cd/
vṛṣarūpadharo devaḥ saurabheyo mahābalaḥ // ŚivP_7.2,31.142ab/
vaḍavākhyānalaspardhāṃ pañcagomātṛbhirvṛtaḥ // ŚivP_7.2,31.142cd/
vāhanatvamanuprāptastapasā parameśayoḥ // ŚivP_7.2,31.143ab/
tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu // ŚivP_7.2,31.143cd/
naṃdā sunaṃdā surabhiḥ suśīlā sumanāstathā // ŚivP_7.2,31.144ab/
pañcagomātarastvetāśśivaloke vyavasthitāḥ // ŚivP_7.2,31.144cd/
śivabhaktiparā nityaṃ śivārcanaparāyaṇāḥ // ŚivP_7.2,31.145ab/
śivayoḥ śāsanādeva diśaṃtu mama vāṃchitam // ŚivP_7.2,31.145cd/
kṣetrapālo mahātejā nīla jīmūtasannibhaḥ // ŚivP_7.2,31.146ab/
daṃṣṭrākarālavadanaḥ sphuradraktādharojjvalaḥ // ŚivP_7.2,31.146cd/
raktordhvamūrdhajaḥ śrīmānbhrukuṭīkuṭilekṣaṇaḥ // ŚivP_7.2,31.147ab/

585b

raktavṛttatrinayanaḥ śaśipannagabhūṣaṇaḥ // ŚivP_7.2,31.147cd/
nagnastriśūlapāśāsikapālodyatapāṇikaḥ // ŚivP_7.2,31.148ab/
bhairavo bhairavaiḥ siddhairyoginībhiśca saṃvṛtaḥ // ŚivP_7.2,31.148cd/
kṣetrekṣetre samāsīnaḥ sthito yo rakṣakassatām // ŚivP_7.2,31.149ab/
śivapraṇāmaparamaḥ śivasadbhāvabhāvitaḥ // ŚivP_7.2,31.149cd/
śivaśritānviśeṣeṇa rakṣanputrānivaurasān // ŚivP_7.2,31.150ab/
satkṛtya śivayorājñāṃ sa me diśatu maṅgalam // ŚivP_7.2,31.150cd/
tālajaṅghādayastasya prathamāvaraṇercitāḥ // ŚivP_7.2,31.151ab/
satkṛtya śivayorājñāṃ catvāraḥ samavantu mām // ŚivP_7.2,31.151cd/
bhairavādyāśca ye cānye samaṃtāttasya veṣṭitāḥ // ŚivP_7.2,31.152ab/
te 'pi māmanugṛhṇaṃtu śivaśāsanagauravāt // ŚivP_7.2,31.152cd/
nāradādyāśca munayo divyā devaiśca pūjitāḥ // ŚivP_7.2,31.153ab/
sādhyā māgāśca ye devā janalokanivāsinaḥ // ŚivP_7.2,31.153cd/
vinivṛttādhikārāśca maharlokanivāsinaḥ // ŚivP_7.2,31.154ab/
saptarṣayastathānye vai vaimānikaguṇaissaha // ŚivP_7.2,31.154cd/
sarve śivārcanaratāḥ śivājñāvaśavartinaḥ // ŚivP_7.2,31.155ab/

śivayorājñayā mahyaṃ diśaṃtu mama kāṃkṣitam 1 // ŚivP_7.2,31.155cd/

gaṃdharvādyāḥ piśācāṃtāścatasro devayonayaḥ // ŚivP_7.2,31.156ab/

siddhā vidyādharādyāśca ye 'pi cānye nabhaścarāḥ // ŚivP_7.2,31.156cd/

asurā rākṣasāścaiva pātālatalavāsinaḥ // ŚivP_7.2,31.157ab/

anaṃtādyāśca nāgendrā vainateyādayo dvijāḥ // ŚivP_7.2,31.157cd/

kūṣmāṃḍāḥ pretavetālā grahā bhūtagaṇāḥ pare // ŚivP_7.2,31.158ab/

ḍākinyaścāpi yoginyaḥ śākinyaścāpi tādṛśāḥ // ŚivP_7.2,31.158cd/

kṣetrārāmagṛhādīni tīrthānyāyatanāni ca // ŚivP_7.2,31.159ab/

dvīpāḥ samudrā nadyaśca nadāścānye sarāṃsi ca // ŚivP_7.2,31.159cd/

girayaśca sumervādyāḥ kananāni samaṃtataḥ // ŚivP_7.2,31.160ab/

paśavaḥ pakṣiṇo vṛkṣāḥ kṛmikīṭādayo mṛgāḥ // ŚivP_7.2,31.160cd/

bhuvanānyapi sarvāṇi bhuvanānāmadhīśvaraḥ // ŚivP_7.2,31.161ab/

aṇḍānyāvaraṇaissārdhaṃ māsāśca daśa diggajāḥ // ŚivP_7.2,31.161cd/

varṇāḥ padāni maṃtrāśca tattvānyapi sahādhipaiḥ // ŚivP_7.2,31.162ab/

brahmāṃḍadhārakā rudrā rudrāścānye saśaktikāḥ // ŚivP_7.2,31.162cd/

yacca kiṃcijjagatyasmindṛṣṭaṃ cānumitaṃ śrutam // ŚivP_7.2,31.163ab/

sarve kāmaṃ prayacchantu śivayoreva śāsanāt // ŚivP_7.2,31.163cd/

atha vidyā parā śaivī paśupāśavimocinī // ŚivP_7.2,31.164ab/

pañcārthasaṃjñitā divyā paśuvidyābahiṣkṛtā // ŚivP_7.2,31.164cd/

śāstraṃ ca śivadharmākhyaṃ dharmākhyaṃ ca taduttaram // ŚivP_7.2,31.165ab/

śaivākhyaṃ śivadharmākhyaṃ purāṇaṃ śrutisaṃmitam // ŚivP_7.2,31.165cd/

śaivāgamāśca ye cānye kāmikādyāścaturvidhāḥ // ŚivP_7.2,31.166ab/

śivābhyāmaviśeṣeṇa satkṛtyeha samarcitāḥ // ŚivP_7.2,31.166cd/

1 sarvābhilāṣamityarthaḥ

586a

tābhyāmeva samājñātā mamābhipretasiddhaye // ŚivP_7.2,31.167ab/
karmedamanumanyaṃtāṃ saphalaṃ sādhvanuṣṭhitam // ŚivP_7.2,31.167cd/
śvetādyā nakulīśāṃtāḥ saśiṣyāścāpi deśikāḥ // ŚivP_7.2,31.168ab/
tatsaṃtatīyā guravo viśeṣādguravo mama // ŚivP_7.2,31.168cd/
śaivā māheśvarāścaiva jñānakarmaparāyaṇāḥ // ŚivP_7.2,31.169ab/
karmedamanumanyaṃtāṃ saphalaṃ sādhvanuṣṭhitam // ŚivP_7.2,31.169cd/
laukikā brāhmaṇāssarve kṣatriyāśca viśaḥ kramāt // ŚivP_7.2,31.170ab/
vedavedāṃgatattvajñāḥ sarvaśāstraviśāradāḥ // ŚivP_7.2,31.170cd/
sāṃkhyā vaiśeṣikāścaiva yaugā naiyāyikā narāḥ // ŚivP_7.2,31.171ab/
saurā brahmāstathā raudrā vaiṣṇavāścāpare narāḥ // ŚivP_7.2,31.171cd/
śiṣṭāḥ sarve viśiṣṭā ca śivaśāsanayaṃtritāḥ // ŚivP_7.2,31.172ab/
karmedamanumanyaṃtāṃ mamābhipretasādhakam // ŚivP_7.2,31.172cd/
śaivāḥ siddhāṃtamārgasthāḥ śaivāḥ pāśupatāstathā // ŚivP_7.2,31.173ab/
śaivā mahāvratadharāḥ śaivāḥ kāpālikāḥ pare // ŚivP_7.2,31.173cd/
śivājñāpālakāḥ pūjyā mamāpi śivaśāsanāt // ŚivP_7.2,31.174ab/
sarve mamānugṛhṇaṃtu śaṃsaṃtu saphalakriyām // ŚivP_7.2,31.174cd/
dakṣiṇajñānaniṣṭhāśca dakṣiṇottaramārgagāḥ // ŚivP_7.2,31.175ab/
avirodhena vartaṃtāṃ maṃtraśreyo 'rthino mama // ŚivP_7.2,31.175cd/
nāstikāśca śaṭhāścaiva kṛtaghnāścaiva tāmasāḥ // ŚivP_7.2,31.176ab/
pāṣaṃḍāścātipāpāśca vartaṃtāṃ dūrato mama // ŚivP_7.2,31.176cd/
bahubhiḥ kiṃ stutairatra ye 'pi ke 'picidāstikāḥ // ŚivP_7.2,31.177ab/
sarve māmanugṛhṇaṃtu saṃtaḥ śaṃsaṃtu maṃgalam // ŚivP_7.2,31.177cd/
namaśśivāya sāṃbāya sasutāyādihetave // ŚivP_7.2,31.178ab/
pañcāvaraṇarūpeṇa prapañcenāvṛtāya te // ŚivP_7.2,31.178cd/
ityuktvā daṃḍavadbhūmau praṇipatya śivaṃ śivām // ŚivP_7.2,31.179ab/
japetpañcākṣarīṃ vidyāmaṣṭottaraśatāvarām // ŚivP_7.2,31.179cd/
tathaiva śaktividyāṃ ca japitvā tatsamarpaṇam // ŚivP_7.2,31.180ab/
kṛtvā taṃ kṣamayitveśaṃ pūjāśeṣaṃ samāpayet // ŚivP_7.2,31.180cd/
etatpuṇyatamaṃ stotraṃ śivayorhṛdayaṃgamam // ŚivP_7.2,31.181ab/
sarvābhīṣṭapradaṃ sākṣādbhuktimuktyaikasādhanam // ŚivP_7.2,31.181cd/
ya idaṃ kīrtayennityaṃ śṛṇuyādvā samāhitaḥ // ŚivP_7.2,31.182ab/
sa vidhūyāśu pāpāni śivasāyujyamāpnuyāt // ŚivP_7.2,31.182cd/
goghnaścaiva kṛtaghnaśca vīrahā bhrūṇahāpi vā // ŚivP_7.2,31.183ab/
śaraṇāgataghātī ca mitraviśraṃbhaghātakaḥ // ŚivP_7.2,31.183cd/
duṣṭapāpasamācāro mātṛhā pitṛhāpi vā // ŚivP_7.2,31.184ab/
stavenānena japtena tattatpāpātpramucyate // ŚivP_7.2,31.184cd/
duḥsvapnādimahānarthasūcakeṣu bhayeṣu ca // ŚivP_7.2,31.185ab/
yadi saṃkīrtayedetanna tato nārthabhāgbhavet // ŚivP_7.2,31.185cd/
āyurārogyamaiśvaryaṃ yaccānyadapi vāñchitam // ŚivP_7.2,31.186ab/
stotrasyāsya jape tiṣṭhaṃstatsarvaṃ labhate naraḥ // ŚivP_7.2,31.186cd/
asaṃpūjya śivastotraṃ japātphalamudāhṛtam // ŚivP_7.2,31.187ab/
saṃpūjya ca jape tasya phalaṃ vaktuṃ na śakyate // ŚivP_7.2,31.187cd/

586b

āstāmiyaṃ phalāvāptirasminsaṃkīrtite sati // ŚivP_7.2,31.188ab/
sārdhamaṃbikayā devaḥ śrutyaivaṃ divi tiṣṭhati // ŚivP_7.2,31.188cd/
tasmānnabhasi saṃpūjya devaṃ devaṃ sahomayā // ŚivP_7.2,31.189ab/
kṛtāṃjalipuṭastiṣṭhaṃstotrametadudīrayet // ŚivP_7.2,31.189cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śivamahāstotravarṇanaṃ nāmaikatriṃśo 'dhyāyaḥ

Chapter 32 upamanyuruvāca

etatte kathitaṃ kṛṣṇa karmehāmutra siddhidam // ŚivP_7.2,32.1ab/

kriyātapojapadhyānasamuccayamayaṃ param // ŚivP_7.2,32.1cd/

atha vakṣyāmi śaivānāmihaiva phaladaṃ nṛṇām // ŚivP_7.2,32.2ab/

pūjāhomajapadhyānatapodānamayaṃ mahat // ŚivP_7.2,32.2cd/

tatra saṃsādhayetpūrvaṃ mantraṃ mantrārthavittamaḥ // ŚivP_7.2,32.3ab/

dṛṣṭasiddhikaraṃ karma nānyathā phaladaṃ yataḥ // ŚivP_7.2,32.3cd/

siddhamantro 'pyadṛṣṭena prabalena tu kenacit // ŚivP_7.2,32.4ab/

pratibandhaphalaṃ karma na kuryātsahasā budhaḥ // ŚivP_7.2,32.4cd/

tasya tu pratibandhasya kartuṃ śakyeha niṣkṛtiḥ // ŚivP_7.2,32.5ab/

parīkṣya śakunādyaistadādau niṣkṛtimācaret // ŚivP_7.2,32.5cd/

yo 'nyathā kurute mohātkarmaihikaphalaṃ naraḥ // ŚivP_7.2,32.6ab/

na tena phalabhāksa syātprāpnuyāccopahāsyatām // ŚivP_7.2,32.6cd/

abisrabdho na kurvīta karma dṛṣṭaphalaṃ kvacit // ŚivP_7.2,32.7ab/

sa khalvaśraddhadhānaḥ syānnāśraddhaḥ phalamṛcchati // ŚivP_7.2,32.7cd/

nāparādhosti devasya karmaṇyapi tu niṣphale // ŚivP_7.2,32.8ab/

yathoktakāriṇāṃ puṃsāmihaiva phaladarśanāt // ŚivP_7.2,32.8cd/

sādhakaḥ siddhamaṃtraśca nirastapratibaṃdhakaḥ // ŚivP_7.2,32.9ab/

viśvastaḥ śraddhadhānaśca kurvannāpnoti tatphalam // ŚivP_7.2,32.9cd/

athavā tatphalāvāptyai brahmacaryarato bhavet // ŚivP_7.2,32.10ab/

rātrau haviṣyamaśnīyātpāyasaṃ vā phalāni vā // ŚivP_7.2,32.10cd/

hiṃsādi yanniṣiddhaṃ syānna kuryānmanasāpi tat // ŚivP_7.2,32.11ab/

sadā bhasmānuliptāṃ gassuveṣaśca śucirbhavet // ŚivP_7.2,32.11cd/

itthamācāravānbhūtvā svānukūle śubhe 'hani // ŚivP_7.2,32.12ab/

pūrvoktalakṣaṇe deśe puṣpadāmādyalaṃkṛte // ŚivP_7.2,32.12cd/

ālipya śakṛtā 1 bhūmiṃ hastamānāvarāṃ yathā // ŚivP_7.2,32.13ab/

vilikhetkamale bhadre dīpyamānaṃ svatejasā // ŚivP_7.2,32.13cd/

taptajāṃbūnadamayamaṣṭapatraṃ sakesaram // ŚivP_7.2,32.14ab/

madhye karṇikayā yuktaṃ sarvaratnairalaṃkṛtam // ŚivP_7.2,32.14cd/

svākārasadṛśenaiva nālena ca samanvitam // ŚivP_7.2,32.15ab/

tādṛśe svarṇanirmāṇe kaṃde samyagvidhānataḥ // ŚivP_7.2,32.15cd/

tatrāṇimādikaṃ sarvaṃ saṃkalpya manasā punaḥ // ŚivP_7.2,32.16ab/

ratnajaṃ vātha sauvarṇaṃ sphaṭikaṃ vā salakṣaṇam // ŚivP_7.2,32.16cd/

liṅgaṃ savedikaṃ caiva sthāpayitvā vidhānataḥ // ŚivP_7.2,32.16ef/

tatrāvāhya yajeddevaṃ sāṃbaṃ sagaṇamavyayam // ŚivP_7.2,32.17ab/

tatra māheśvarī kalpyā mūrtirmūrtimataḥ prabhoḥ // ŚivP_7.2,32.17cd/

1 goriti śeṣaḥ

587a

caturbhujā caturvaktrā sarvābharaṇabhūṣitā // ŚivP_7.2,32.18ab/
śārdūlacarmavasanā kiṃcidvihasitānanā // ŚivP_7.2,32.18cd/
varadābhayahastā ca mṛgaṭaṃkadharā tathā // ŚivP_7.2,32.19ab/
atha vāṣṭabhujā ciṃtyā ciṃtakasya yathāruci // ŚivP_7.2,32.19cd/
tadā triśūlaparaśukhaḍgavajrāṇi dakṣiṇe // ŚivP_7.2,32.20ab/
vāme pāśāṃkuśau tadvatkheṭaṃ nāgaṃ ca bibhratī // ŚivP_7.2,32.20cd/
bālārkasadṛśaprakhyā prativaktraṃ trilocanā // ŚivP_7.2,32.21ab/
tasyāḥ pūrvamukhaṃ saumyaṃ svākārasadṛśaprabham // ŚivP_7.2,32.21cd/
dakṣiṇaṃ nīlajīmūtasadṛśaṃ ghoradarśanam // ŚivP_7.2,32.22ab/
uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam // ŚivP_7.2,32.22cd/
paścimaṃ pūrṇacaṃdrābhaṃ saumyamiṃdukalādharam // ŚivP_7.2,32.23ab/
tadaṃkamaṃḍalārūḍhā śaktirmāheśvarī parā // ŚivP_7.2,32.23cd/
mahālakṣmīriti khyātā śyāmā sarvamanoharā // ŚivP_7.2,32.24ab/
mūrtiṃ kṛtvaivamākārāṃ sakalīkṛtya ca kramāt // ŚivP_7.2,32.24cd/
mūrtimaṃtamathāvāhya yajetparamakāraṇam // ŚivP_7.2,32.25ab/
snānārthe kalpayettatra pañcagavyaṃ tu kāpilam // ŚivP_7.2,32.25cd/
pañcāmṛtaṃ ca pūrṇāni bījāni ca viśeṣataḥ // ŚivP_7.2,32.26ab/
purastānmaṇḍalaṃ kṛtvā ratnacūrṇādyalaṃkṛtam // ŚivP_7.2,32.26cd/
karṇikāyāṃ pravinyasyedīśānakalaśaṃ punaḥ // ŚivP_7.2,32.27ab/
sadyādikalaśānpaścātparitastasya kalpayet // ŚivP_7.2,32.27cd/
tato vidyeśakalaśānaṣṭau pūrvādivatkramāt // ŚivP_7.2,32.28ab/
tīrthāmbupūritānkṛtvā sūtreṇāveṣṭya pūrvavat // ŚivP_7.2,32.28cd/
puṇyadravyāṇi nikṣipya samantraṃ savidhānakam // ŚivP_7.2,32.29ab/
dukūlādyena vastreṇa samācchādya samaṃtataḥ // ŚivP_7.2,32.29cd/
sarvatra maṃtraṃ vinyasya tattanmaṃtrapurassaram // ŚivP_7.2,32.30ab/
snānakāle tu saṃprāpte sarvamaṅgalanisvanaiḥ // ŚivP_7.2,32.30cd/
pañcagavyādibhiścaiva snāpayetparameśvaram // ŚivP_7.2,32.31ab/
tataḥ kuśodakādyāni svarṇaratnodakānyapi // ŚivP_7.2,32.31cd/
gaṃdhapuṣpādisiddhāni mantrasiddhāni ca kramāt // ŚivP_7.2,32.32ab/
uddhṛtyoddhṛtya mantreṇa taistaissnāpya maheśvaram // ŚivP_7.2,32.32cd/
gaṃdhaṃ puṣpādidīpāṃśca pūjākarma samācaret // ŚivP_7.2,32.33ab/
palāvaraḥ syādālepa ekādaśapalottaraḥ // ŚivP_7.2,32.33cd/
suvarṇaratnapuṣpāṇi śubhāni surabhīṇi ca // ŚivP_7.2,32.34ab/
nīlotpalādyutpalāni bilvapatrāṇyanekaśaḥ // ŚivP_7.2,32.34cd/
kamalāni ca raktāni śvetānyapi ca śaṃbhave // ŚivP_7.2,32.35ab/
kṛṣṇāgurūdbhavo dhūpaḥ sakarpūrājyaguggulaḥ // ŚivP_7.2,32.35cd/
kapilāghṛtasaṃsiddhā dīpāḥ karpūravartijāḥ // ŚivP_7.2,32.36ab/
pañcabrahmaṣaḍaṃgāni pūjyānyāvaraṇāni ca // ŚivP_7.2,32.36cd/
naivedyaḥ payasā siddhaḥ sa guḍājyo mahācaruḥ // ŚivP_7.2,32.37ab/
pāṭalotpalapadmādyaiḥ pānīyaṃ ca sugandhitam // ŚivP_7.2,32.37cd/
pañcasaugaṃdhikopetaṃ tāṃbūlaṃ ca susaṃskṛtam // ŚivP_7.2,32.38ab/
suvarṇaratnasiddhāni bhūṣaṇāni viśeṣataḥ // ŚivP_7.2,32.38cd/

587b

vāsāṃsi ca vicitrāṇi sūkṣmāṇi ca navāni ca // ŚivP_7.2,32.39ab/
darśanīyāni deyāni gānavādyādibhissaha // ŚivP_7.2,32.39cd/
japaśca mūlamaṃtrasya lakṣaḥ paramasaṃkhyayā // ŚivP_7.2,32.40ab/
ekāvarā tryuttarā ca pūjā phalavaśādiha // ŚivP_7.2,32.40cd/
daśasaṃkhyāvaro homaḥ pratidravyaṃ śatottaraḥ // ŚivP_7.2,32.41ab/
ghorarūpaśśivaściṃtyo māraṇoccāṭanādiṣu // ŚivP_7.2,32.41cd/
śivaliṃge śivāgnau ca hyanyāsu pratimāsu ca // ŚivP_7.2,32.42ab/
ciṃtyassaumyatanuśśaṃbhuḥ kārye śāṃtikapauṣṭike // ŚivP_7.2,32.42cd/
āyasau sruksruvau kāryau māraṇādiṣu karmasu // ŚivP_7.2,32.43ab/
tadanyatra tu sauvarṇau śāṃtikādyeṣu kṛtsnaśaḥ // ŚivP_7.2,32.43cd/
dūrvayā ghṛtagokṣīramiśrayā madhunā tathā // ŚivP_7.2,32.44ab/
caruṇā saghṛtenaiva kevalaṃ payasāpi vā // ŚivP_7.2,32.44cd/
juhuyānmṛtyuvijaye tilai rogopaśāṃtaye // ŚivP_7.2,32.45ab/
ghṛtena payasā caiva kamalairvātha kevalaiḥ // ŚivP_7.2,32.45cd/
samṛddhikāmo juhuyānmahādāridryaśāṃtaye // ŚivP_7.2,32.46ab/
jātīpuṣpeṇa vaśyārthī juhuyātsaghṛtena tu // ŚivP_7.2,32.46cd/
ghṛtena karavīraiśca kuryādākarṣaṇaṃ dvijaḥ // ŚivP_7.2,32.47ab/
tailenoccāṭanaṃ kuryātstaṃbhanaṃ madhunā punaḥ // ŚivP_7.2,32.47cd/
staṃbhanaṃ sarṣapeṇāpi laśunena tu pātanam // ŚivP_7.2,32.48ab/
tāḍanaṃ rudhireṇa syātkharasyoṣṭrasya cobhayoḥ // ŚivP_7.2,32.48cd/
māraṇoccāṭane kuryādrohibījaistilānvitaiḥ // ŚivP_7.2,32.49ab/
vidveṣaṇaṃ ca tailena kuryāllāṃgalakasya tu // ŚivP_7.2,32.49cd/
baṃdhanaṃ rohibījena senāstaṃbhanameva ca // ŚivP_7.2,32.50ab/
raktasarṣapasaṃmiśrairhomadravyairaśeṣataḥ // ŚivP_7.2,32.50cd/
hastayaṃtrodbhavaistailairjuhuyādābhicārike // ŚivP_7.2,32.51ab/
kaṭukītuṣasaṃyuktaiḥ kārpāsāsthibhireva ca // ŚivP_7.2,32.51cd/
sarṣapaistailasaṃmiśrairjuhuyādābhicārike // ŚivP_7.2,32.52ab/
jvaropaśāṃtidaṃ kṣīraṃ saubhāgyaphaladaṃ tathā // ŚivP_7.2,32.52cd/
sarvasiddhikaro homaḥ kṣaudrājyadadhibhiryutaiḥ // ŚivP_7.2,32.53ab/
kṣīreṇa taṃdulaiścaiva caruṇā kevalena vā // ŚivP_7.2,32.53cd/
śāṃtikaṃ pauṣṭikaṃ vāpi saptabhiḥ samidādibhiḥ // ŚivP_7.2,32.54ab/
dravyairviśeṣato home vaśyamākarṣaṇaṃ tathā // ŚivP_7.2,32.54cd/
vaśyamākarṣaṇaṃ caiva śrīpadaṃ ca viśeṣataḥ // ŚivP_7.2,32.55ab/
bilvapatraistu havanaṃ śatrorvijayadaṃ tathā // ŚivP_7.2,32.55cd/
samidhaḥ śāṃtikāryeṣu pālāśakhadirādikāḥ // ŚivP_7.2,32.56ab/
karavīrārkajāḥ kraurye kaṇṭakinyaśca vigrahe // ŚivP_7.2,32.56cd/
praśāṃtaḥ śāṃtikaṃ kuryātpauṣṭikaṃ ca viśeṣataḥ // ŚivP_7.2,32.57ab/
nirghṛṇaḥ kruddhacittastu prakuryādābhicārikam // ŚivP_7.2,32.57cd/
atīvaduravasthāyāṃ pratīkārāṃtaraṃ na cet // ŚivP_7.2,32.58ab/
ātatāyinamuddiśya prakuryādābhicārikam // ŚivP_7.2,32.58cd/
svarāṣṭrapatimuddiśya na kuryādābhicārikam // ŚivP_7.2,32.59ab/
yadyāstikassudharmiṣṭho mānyo vā yo 'pi kopi vā // ŚivP_7.2,32.59cd/
tamuddiśyāpi no kuryādātatāyinamapyuta // ŚivP_7.2,32.60ab/
manasā karmaṇā vācā yo 'pi kopi śivāśritaḥ // ŚivP_7.2,32.60cd/

588a

svarāṣṭrapatimuddiśya śivā śritamathāpi vā // ŚivP_7.2,32.61ab/
kṛtvābhicārikaṃ karma sadyo vinipatennaraḥ // ŚivP_7.2,32.61cd/
svarāṣṭrapālakaṃ tasmācchivabhaktaṃ ca kañcana // ŚivP_7.2,32.62ab/
na hiṃsyādabhicārādyairyadīcchetsukhamātmanaḥ // ŚivP_7.2,32.62cd/
anyaṃ kamapi coddiśya kṛtvā vai māraṇādikam // ŚivP_7.2,32.63ab/
paścāttāpena saṃyuktaḥ prāyaścittaṃ samācaret // ŚivP_7.2,32.63cd/
bāṇaliṃge 'pi vā kuryānnirdhano dhanavānapi // ŚivP_7.2,32.64ab/
svayaṃbhūte 'tha vā liṃge ārṣake vaidike 'pi vā // ŚivP_7.2,32.64cd/
abhāve hemaratnānāmaśaktau ca tadarjane // ŚivP_7.2,32.65ab/
manasaivācaredetaddravyairvā pratirūpakaiḥ // ŚivP_7.2,32.65cd/
kvacidaṃśe tu yaḥ śaktastvaśaktaḥ kvacidaṃśake // ŚivP_7.2,32.66ab/
so 'pi śaktyanusāreṇa kurvaṃścetphalamṛcchati // ŚivP_7.2,32.66cd/
karmaṇyanuṣṭhite 'pyasminphalaṃ yatra na dṛśyate // ŚivP_7.2,32.67ab/
dvistrirvāvartayettatra sarvathā dṛśyate phalam // ŚivP_7.2,32.67cd/
pūjopayuktaṃ yaddravyaṃ hemaratnādyanuttamam // ŚivP_7.2,32.68ab/
tatsarvaṃ gurave dadyāddakṣiṇāṃ ca tataḥ pṛthak // ŚivP_7.2,32.68cd/
sa cennecchati tatsarvaṃ śivāya vinivedayet // ŚivP_7.2,32.69ab/
athavā śivabhaktebhyo nānyebhyastu pradīyate // ŚivP_7.2,32.69cd/
yaḥ svayaṃ sādhayecchaktyā gurvādinirapekṣayā // ŚivP_7.2,32.70ab/
so 'pyevamācaredatra na gṛhṇīyātsvayaṃ punaḥ // ŚivP_7.2,32.70cd/
svayaṃ gṛhṇāti yo lobhātpūjāṃgadravyamuttamam // ŚivP_7.2,32.71ab/
kāṃkṣitaṃ na labhenmūḍho nātra kāryā vicāraṇā // ŚivP_7.2,32.71cd/
arcitaṃ yattu talliṃgaṃ gṛhṇīyādvā navā svayam // ŚivP_7.2,32.72ab/
gṛhṇīyādyadi tannityaṃ svayaṃ vānyo 'pi vārcayet // ŚivP_7.2,32.72cd/
yathoktameva karmaitadācaredyo 'napāyataḥ // ŚivP_7.2,32.73ab/
phalaṃ vyabhicarennaivamityataḥ kiṃ prarocakam // ŚivP_7.2,32.73cd/
tathāpyuddeśato vakṣye karmaṇaḥ siddhimuttamam // ŚivP_7.2,32.74ab/
api śatrubhirākrāṃto vyādhibhirvāpyanekaśaḥ // ŚivP_7.2,32.74cd/
mṛtyorāsyagataścāpi mucyate nirapāyataḥ // ŚivP_7.2,32.75ab/
pūjāyate 'tikṛpaṇo rikto vaiśravaṇāyate // ŚivP_7.2,32.75cd/
kāmāyate virūpo 'pi vṛddho 'pi taruṇāyate // ŚivP_7.2,32.76ab/
śatrurmitrāyate sadyo virodhī kiṃkarāyate // ŚivP_7.2,32.76cd/
viṣāyate yadamṛtaṃ viṣamapyamṛtāyate // ŚivP_7.2,32.77ab/
sthalāyate samudro 'pi sthalamapyarṇavāyate // ŚivP_7.2,32.77cd/
mahīdharāyate śvabhraṃ sa ca śvabhrāyate giriḥ // ŚivP_7.2,32.78ab/
padmākarāyate vahniḥ saro vaiśvānarāyate // ŚivP_7.2,32.78cd/
vanāyate yadudyānaṃ tadudyānāyate vanam // ŚivP_7.2,32.79ab/
siṃhāyate mṛgaḥ kṣudraḥ siṃhaḥ krīḍāmṛgāyate // ŚivP_7.2,32.79cd/
striyo 'bhisārikāyante lakṣmīḥ sucaritāyate // ŚivP_7.2,32.80ab/
svairapreṣyāyate vāṇī kīrtistu gaṇikāyate // ŚivP_7.2,32.80cd/
svairācārāyate medhā vajrasūcīyate manaḥ // ŚivP_7.2,32.81ab/
mahāvātāyate śaktirbalaṃ mattagajāyate // ŚivP_7.2,32.81cd/

588b

stambhāyate samudyogaiḥ śatrupakṣe sthitā kriyā // ŚivP_7.2,32.82ab/
śatrupakṣāyate 'rīṇāṃ sarva eva suhṛjjanaḥ // ŚivP_7.2,32.82cd/
śatravaḥ kuṇapāyante jīvantopi sabāṃdhavāḥ // ŚivP_7.2,32.83ab/
āpanno 'pi gatāriṣṭaḥ svayaṃ khalvamṛtāyate // ŚivP_7.2,32.83cd/
rasāya nāyate nityamapathyamapi sevitam // ŚivP_7.2,32.84ab/
aniśaṃ kriyamāṇāpi ratistvabhinavāyate // ŚivP_7.2,32.84cd/
anāgatādikaṃ sarvaṃ karasthāmalakāyate // ŚivP_7.2,32.85ab/
yādṛcchikaphalāyante siddhayo 'pyaṇimādayaḥ // ŚivP_7.2,32.85cd/
bahunātra kimuktena sarvakāmārthasiddhiṣu // ŚivP_7.2,32.86ab/
asminkarmaṇi nirvṛtte tvanavāpyaṃ na vidyate // ŚivP_7.2,32.86cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe aihikasiddhikarmavarṇanaṃ nāma dvātriṃśo 'dhyāyaḥ

Chapter 33 upamanyuruvāca

ataḥ paraṃ pravakṣyāmi kevalāmuṣmikaṃ vidhim // ŚivP_7.2,33.1ab/

naitena sadṛśaṃ kiṃcitkarmāsti bhuvanatraye // ŚivP_7.2,33.1cd/

puṇyātiśayasaṃyuktaḥ sarvairdevairanuṣṭhitaḥ // ŚivP_7.2,33.2ab/

brahmaṇā viṣṇunā caiva rudreṇa ca viśeṣataḥ // ŚivP_7.2,33.2cd/

iṃdrādilokapāraiśca sūryādyairnavabhirgrahaiḥ // ŚivP_7.2,33.3ab/

viśvāmitravasiṣṭhādyairbrahmavidbhirmaharṣibhiḥ // ŚivP_7.2,33.3cd/

śvetāgastyadadhīcādyairasmābhiśca śivāśritaiḥ // ŚivP_7.2,33.4ab/

naṃdīśvaramahākālabhṛṃgīśādyairgaṇeśvaraiḥ // ŚivP_7.2,33.4cd/

pātālavāsibhirdaityaiḥ śeṣādyaiśca mahoragaiḥ // ŚivP_7.2,33.5ab/

siddhairyakṣaiśca gaṃdharvai rakṣobhūtapiśācakaiḥ // ŚivP_7.2,33.5cd/

svaṃsvaṃ padamanuprāptaṃ sarvairayamanuṣṭhitaḥ // ŚivP_7.2,33.6ab/

anena vidhinā sarve devā devatvamāgatāḥ // ŚivP_7.2,33.6cd/

brahmā brahmatvamāpanno viṣṇurviṣṇutvamāgataḥ // ŚivP_7.2,33.7ab/

rudro rudratvamāpanna iṃdraścendratvamāgataḥ // ŚivP_7.2,33.7cd/

gaṇeśaśca gaṇeśatvamanena vidhinā gataḥ // ŚivP_7.2,33.8ab/

sitacaṃdanatoyena liṃgaṃ snāpya śivaṃ śivām // ŚivP_7.2,33.8cd/

śvetairvikasitaiḥ padmaiḥ saṃpūjya praṇipatya ca // ŚivP_7.2,33.8ef/

tatra padmāsanaṃ ramyaṃ kṛtvā lakṣaṇasaṃyutam // ŚivP_7.2,33.9ab/

vibhave sati hemādyai ratnādyairvā svaśaktitaḥ // ŚivP_7.2,33.9cd/

madhye kesarajālāsya sthāpya liṃgaṃ kanīyasam // ŚivP_7.2,33.10ab/

aṃguṣṭhapratimaṃ ramyaṃ sarvagandhamayaṃ śubham // ŚivP_7.2,33.10cd/

dakṣiṇe sthāpayitvā tu bilvapatraiḥ samarcayet // ŚivP_7.2,33.11ab/

aguruṃ dakṣiṇe pārśve paścime tu manaḥśilām // ŚivP_7.2,33.11cd/

uttare caṃdanaṃ dadyāddharitālaṃ tu pūrvataḥ // ŚivP_7.2,33.12ab/

sugandhaiḥ kusumai ramyairvicitraiścāpi pūjayet // ŚivP_7.2,33.12cd/

dhūpaṃ kṛṣṇāguruṃ dadyātsarvataśca saguggulam // ŚivP_7.2,33.13ab/

vāsāṃsi cātisūkṣmāṇi vikāśāni nivedayet // ŚivP_7.2,33.13cd/

pāyasaṃ ghṛtasaṃmiśraṃ ghṛtadīpāṃśca dāpayet // ŚivP_7.2,33.14ab/

sarvaṃ nivedya mantreṇa tato gacchetpradakṣiṇām // ŚivP_7.2,33.14cd/

praṇamya bhaktyā deveśaṃ stutvā cānte kṣamāpayet // ŚivP_7.2,33.15ab/

sarvopahārasaṃmiśraṃ tato liṃgaṃ nivedayet // ŚivP_7.2,33.15cd/

śivāya śivamantreṇa dakṣiṇāmūrtimāśritaḥ // ŚivP_7.2,33.16ab/

evaṃ yo 'rcayate nityaṃ pañcagandhamayaṃ śubham // ŚivP_7.2,33.16cd/

589a

sarvapāpavinirmuktaḥ śivaloke mahīyate // ŚivP_7.2,33.17ab/
etadvratottamaṃ guhyaṃ śivaliṃgamahāvratam // ŚivP_7.2,33.17cd/
bhaktasya te samākhyātaṃ na deyaṃ yasya kasyacit // ŚivP_7.2,33.18ab/
deyaṃ ca śivabhaktebhyaḥ śivena kathitaṃ purā // ŚivP_7.2,33.18cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe āmuṣmikakarmavidhivarṇanaṃ nāma trayastriṃśo 'dhyāyaḥ

Chapter 34 upamanyuruvāca

nityanaimittikātkāmyādyā siddhiriha kīrtitā // ŚivP_7.2,34.1ab/

sā sarvā labhyeta sadyo liṃgaberapratiṣṭhayā // ŚivP_7.2,34.1cd/

sarvo liṃgamayo lokassarvaṃ liṃge pratiṣṭhitam // ŚivP_7.2,34.2ab/

tasmātpratiṣṭhite liṃge bhavetsarvaṃ patiṣṭhitam // ŚivP_7.2,34.2cd/

brahmaṇā viṣṇunā vāpi rudreṇānyena kena vā // ŚivP_7.2,34.3ab/

liṃgapratiṣṭhāmutsṛjya kriyate svapadasthitiḥ // ŚivP_7.2,34.3cd/

kimanyadiha vaktavyaṃ pratiṣṭhāṃ prati kāraṇam // ŚivP_7.2,34.4ab/

partiṣṭhitaṃ śivenāpi liṃgaṃ vaiśveśvaraṃ yataḥ // ŚivP_7.2,34.4cd/

tasmātsarvaprayatnena paratreha ca śarmaṇe // ŚivP_7.2,34.5ab/

sthāpayetparameśasya liṃgaṃ beramathāpi vā // ŚivP_7.2,34.5cd/

śrīkṛṣṇa uvāca

kimidaṃ liṃgamākhyātaṃ kathaṃ liṃgī maheśvaraḥ // ŚivP_7.2,34.6ab/

kathaṃ ca liṃgabhāvo 'sya kasmādasmiñchivo 'rcyate // ŚivP_7.2,34.6cd/

upamanyuruvāca

avyaktaṃ liṃgamākhyātaṃ triguṇaprabhavāpyayam // ŚivP_7.2,34.7ab/

anādyanaṃtaṃ viśvasya yadupādānakāraṇam // ŚivP_7.2,34.7cd/

tadeva mūlaprakṛtirmāyā ca gaganātmikā // ŚivP_7.2,34.8ab/

tata eva samutpannaṃ jagadetaccarācaram // ŚivP_7.2,34.8cd/

aśuddhaṃ caiva śuddhaṃ yacchuddhāśuddhaṃ ca tattridhā // ŚivP_7.2,34.9ab/

tataḥ śivo maheśaśca rudro viṣṇuḥ pitāmahaḥ // ŚivP_7.2,34.9cd/

bhūtāni cendriyairjātā līyante 'tra śivājñayā // ŚivP_7.2,34.10ab/

ata eva śivo liṃgo liṃgamājñāpayedyataḥ // ŚivP_7.2,34.10cd/

yato na tadanājñātaṃ kāryāya prabhavetsvataḥ // ŚivP_7.2,34.11ab/

tato jātasya viśvasya tatraiva vilayo yataḥ // ŚivP_7.2,34.11cd/

anena liṃgatāṃ tasya bhavennānyena kenacit // ŚivP_7.2,34.12ab/

liṃgaṃ ca śivayordehastābhyāṃ yasmādadhiṣṭhitam // ŚivP_7.2,34.12cd/

atastatra śivaḥ sāmbo nityameva samarcayet // ŚivP_7.2,34.13ab/

liṃgavedī mahādevī liṃgaṃ sākṣānmaheśvaraḥ // ŚivP_7.2,34.13cd/

tayoḥ saṃpūjanādeva sa ca sā ca samarcitau // ŚivP_7.2,34.14ab/

na tayorliṃgadehatvaṃ vidyate paramārthataḥ // ŚivP_7.2,34.14cd/

yatastvetau viśuddhau tau dehastadupacārataḥ // ŚivP_7.2,34.15ab/

tadeva paramā śaktiḥ śivasya paramātmanaḥ // ŚivP_7.2,34.15cd/

śaktirājñāṃ yadādatte prasūte taccarācaram // ŚivP_7.2,34.16ab/

na tasya mahimā śakyo vaktuṃ varṣaśatairapi // ŚivP_7.2,34.16cd/

yenādau mohitau syātāṃ brahmanārāyaṇāvapi // ŚivP_7.2,34.17ab/

purā tribhuvanasyāsya pralaye samupasthite // ŚivP_7.2,34.17cd/

vāriśayyāgato viṣṇuḥ suṣvāpānākulaḥ sukham // ŚivP_7.2,34.18ab/

589b

yadṛcchayā gatastatra brahmā lokapitāmahaḥ // ŚivP_7.2,34.18cd/
dadarśa puṇḍarīkākṣaṃ svapantaṃ tamanākulam // ŚivP_7.2,34.19ab/
māyayā mohitaḥ śambhorviṣṇumāha pitāmahaḥ // ŚivP_7.2,34.19cd/
kastvaṃ vadetyamarṣeṇa prahṛtyotthāpya mādhavam // ŚivP_7.2,34.20ab/
sa tu hastaprahāreṇa tīvreṇābhihataḥ kṣaṇāt // ŚivP_7.2,34.20cd/
prabuddhotthāya śayanāddadarśa parameṣṭhinam // ŚivP_7.2,34.21ab/
tamāha cāṃtassaṃkruddhaḥ svayamakruddhavaddhariḥ // ŚivP_7.2,34.21cd/
kutastvamāgato vatsa kasmāttvaṃ vyākulo vada // ŚivP_7.2,34.22ab/
iti viṣṇuvacaḥ śrutvā prabhutvaguṇasūcakam // ŚivP_7.2,34.22cd/
rajasā baddhavairastaṃ brahmā punarabhāṣata // ŚivP_7.2,34.23ab/
vatseti māṃ kuto brūṣe guruḥ śiṣyamivātmanaḥ // ŚivP_7.2,34.23cd/
māṃ na jānāsi kiṃ nāthaṃ prapañco yasya me kṛtiḥ // ŚivP_7.2,34.24ab/
tridhātmānaṃ vibhajyedaṃ sṛṣṭvātha paripālyate // ŚivP_7.2,34.24cd/
saṃharāmi name kaścitsraṣṭā jagati vidyate // ŚivP_7.2,34.25ab/
ityukte sati so 'pyāha brahmāṇaṃ viṣṇuravyayaḥ // ŚivP_7.2,34.25cd/
ahamevādikartāsya hartā ca paripālakaḥ // ŚivP_7.2,34.26ab/
bhavānapi mamaivāṃgādavatīrṇaḥ purāvyayāt // ŚivP_7.2,34.26cd/
manniyogāttvamātmānaṃ tridhā kṛtvā jagattrayam // ŚivP_7.2,34.27ab/
sṛjasyavasi cāṃte tatpunaḥ pratisṛjasyapi // ŚivP_7.2,34.27cd/
vismṛtosi jagannāthaṃ nārāyaṇamanāmayam // ŚivP_7.2,34.28ab/
tavāpi janakaṃ sākṣānmāmevamavamanyase // ŚivP_7.2,34.28cd/
tavāparādho nāstyatra bhrāṃtosi mama māyayā // ŚivP_7.2,34.29ab/
matprasādādiyaṃ bhrāṃtirapaiṣyati tavācirāt // ŚivP_7.2,34.29cd/
śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyaham // ŚivP_7.2,34.30ab/
kartā bhartā ca hartā ca na mayāsti samo vibhuḥ // ŚivP_7.2,34.30cd/
evameva vivādobhūdbrahmaviṣṇvoḥ parasparam // ŚivP_7.2,34.31ab/
abhavacca mahāyuddhaṃ bhairavaṃ romaharṣaṇam // ŚivP_7.2,34.31cd/
muṣṭibhirnnighnatostīvraṃ rajasā baddhavairayoḥ // ŚivP_7.2,34.32ab/
tayordarpāpahārāya prabodhāya ca devayoḥ // ŚivP_7.2,34.32cd/
madhye samāvirabhavalliṃgamaiśvaramadbhutam // ŚivP_7.2,34.33ab/
jvālāmālāsahasrāḍhyamaprameyamanaupamam // ŚivP_7.2,34.33cd/
kṣayavṛddhivinirmuktamādimadhyāṃtavarjitam // ŚivP_7.2,34.34ab/
tasya jvālāsahasreṇa brahmaviṣṇū vimohitau // ŚivP_7.2,34.34cd/
visṛjya yuddhaṃ kiṃ tvetadityaciṃtayatāṃ tadā // ŚivP_7.2,34.35ab/
na tayostasya yāthātmyaṃ prabuddhamabhavadyadā // ŚivP_7.2,34.35cd/
tadā samudyatau syātāṃ tasyādyaṃtaṃ parīkṣitum // ŚivP_7.2,34.36ab/
tatra haṃsākṛtirbrahmā viśvataḥ pakṣasaṃyutaḥ // ŚivP_7.2,34.37ab/
manonilajavo bhūtvā gatastūrdhvaṃ prayatnataḥ // ŚivP_7.2,34.37cd/
nārāyaṇopi viśvātmā līlāñjanacayopamam // ŚivP_7.2,34.38ab/
vārāhamamitaṃ rūpamasthāya gatavānadhaḥ // ŚivP_7.2,34.38cd/
evaṃ varṣasahasraṃ tu tvaran viṣṇuradhogataḥ // ŚivP_7.2,34.39ab/
nāpaśyadalpamapyasya mūlaṃ liṃgasya sūkaraḥ // ŚivP_7.2,34.39cd/
tāvatkālaṃ gataścordhvaṃ tasyāṃtaṃ jñātumicchayā // ŚivP_7.2,34.40ab/
śrāṃtotyaṃtamadṛṣṭvāṃtaṃ pāpatādhaḥ pitāmahaḥ // ŚivP_7.2,34.40cd/

590a

tathaiva bhagavān viṣṇuḥ śrāṃtaḥ saṃvignalocanaḥ // ŚivP_7.2,34.41ab/
kleśena mahatā tūrṇamadhastādutthito 'bhavat // ŚivP_7.2,34.41cd/
samāgatāvathānyonyaṃ vismayasmeravīkṣaṇau // ŚivP_7.2,34.42ab/
māyayā mohitau śaṃbhoḥ kṛtyākṛtyaṃ na jagmatuḥ // ŚivP_7.2,34.42cd/
pṛṣṭhataḥ pārśvatastasya cāgrataśca sthitāvubhau // ŚivP_7.2,34.43ab/
praṇipatya kimātmedamityaciṃtayatāṃ tadā // ŚivP_7.2,34.43cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohavarṇanaṃ nāma catustriṃśo 'dhyāyaḥ

Chapter 35 upamanyuruvāca

athāvirabhavattatra sanādaṃ śabdalakṣaṇam // ŚivP_7.2,35.1ab/

omityekākṣaraṃ brahma brahmaṇaḥ pratipādakam // ŚivP_7.2,35.1cd/

tadapyaviditaṃ tāvadbrahmaṇā viṣṇunā tathā // ŚivP_7.2,35.2ab/

rajasā tamasā cittaṃ tayoryasmāttiraskṛtam // ŚivP_7.2,35.2cd/

tadā vibhaktamabhavaccaturdhaikaṃ tadakṣaram // ŚivP_7.2,35.3ab/

a u meti trimātrābhiḥ parastāccārdhamātrayā // ŚivP_7.2,35.3cd/

tatrākāraḥ śrito bhāge jvalalliṃgasya dakṣiṇe // ŚivP_7.2,35.4ab/

ukāraścottare tadvanmakārastasya madhyataḥ // ŚivP_7.2,35.4cd/

ardhamātrātmako nādaḥ śrūyate liṃgamūrdhani // ŚivP_7.2,35.5ab/

vibhakte 'pi tadā tasminpraṇave paramākṣare // ŚivP_7.2,35.5cd/

vibhāvārthaṃ ca tau devau na kiṃcidavajagmatuḥ // ŚivP_7.2,35.6ab/

vedātmanā tadāvyaktaḥ praṇavo vikṛtiṃ gataḥ // ŚivP_7.2,35.6cd/

tatrākāro ṛgabhavadukāro yajuravyayaḥ // ŚivP_7.2,35.7ab/

makārassāma saṃjāto nādastvātharvaṇī śrutiḥ // ŚivP_7.2,35.7cd/

ṛgayaṃ sthāpayāmāsa samāsāttvarthamātmanaḥ // ŚivP_7.2,35.8ab/

rajoguṇeṣu brahmāṇaṃ mūrtiṣvādyaṃ kriyāsvapi // ŚivP_7.2,35.8cd/

sṛṣṭiṃ lokeṣu pṛthivīṃ tattveṣvātmānamavyayam // ŚivP_7.2,35.9ab/

kalādhvani nivṛttiṃ ca sadyaṃ brahmasu pañcasu // ŚivP_7.2,35.9cd/

liṃgabhāgeṣvadhobhāgaṃ bījākhyaṃ kāraṇatraye // ŚivP_7.2,35.10ab/

catuḥṣaṣṭiguṇaiśvaryaṃ bauddhaṃ yadaṇimādiṣu // ŚivP_7.2,35.10cd/

taditthamarthairdaśabhirvyāptaṃ viśvamṛcā jagat // ŚivP_7.2,35.11ab/

athopasthāpayāmāsa svārthaṃ daśavidhaṃ yajuḥ // ŚivP_7.2,35.11cd/

sattvaṃ guṇeṣu viṣṇuṃ ca mūrtiṣvādyaṃ kriyāsvapi // ŚivP_7.2,35.12ab/

sthitiṃ lokeṣvaṃtarikṣaṃ vidyāṃ tattveṣu ca triṣu // ŚivP_7.2,35.12cd/

kalādhvasu pratiṣṭhāṃ ca vāmaṃ brahmasu pañcasu // ŚivP_7.2,35.13ab/

madhyaṃ tu liṃgabhāgeṣu yoniṃ ca triṣu hetuṣu // ŚivP_7.2,35.13cd/

prākṛtaṃ ca yathaiśvaryaṃ tasmādviśvaṃ yajurmayam // ŚivP_7.2,35.14ab/

tatopasthāpayāmāsa sāmārthaṃ daśadhātmanaḥ // ŚivP_7.2,35.14cd/

tamoguṇeṣvatho rudraṃ mūrtiṣvādyaṃ kriyāsu ca // ŚivP_7.2,35.15ab/

saṃhṛtiṃ triṣu lokeṣu tattveṣu śivamuttamam // ŚivP_7.2,35.15cd/

vidyākalāsvaghoraṃ ca tathā brahmasu pañcasu // ŚivP_7.2,35.16ab/

liṃgabhāgeṣu pīṭhordhvaṃ bījinaṃ kāraṇatraye // ŚivP_7.2,35.16cd/

pauruṣaṃ ca tathaiśvaryamitthaṃ sāmnā tataṃ jagat // ŚivP_7.2,35.17ab/

athātharvāha nairguṇyamarthaṃ prathamamātmanaḥ // ŚivP_7.2,35.17cd/

tato maheśvaraṃ sākṣānmūrtiṣvapi sadāśivam // ŚivP_7.2,35.18ab/

590b

kriyāsu niṣkriyasyāpi śivasya paramātmanaḥ // ŚivP_7.2,35.18cd/
bhūtānugrahaṇaṃ caiva mucyaṃte yena jaṃtavaḥ // ŚivP_7.2,35.19ab/
lokeṣvapi yato vāco nivṛttā manasā saha // ŚivP_7.2,35.19cd/
tadūrdhvamunmanā lokātsomalokamalaukikam // ŚivP_7.2,35.20ab/
somassahomayā yatra nityaṃ nivasatīśvaraḥ // ŚivP_7.2,35.20cd/
tadūrdhvamunmanā lokādyaṃ prāpto na nivartate // ŚivP_7.2,35.21ab/
śāṃtiṃ ca śāṃtyatītāṃ ca vyāpikāṃ cai kalāsvapi // ŚivP_7.2,35.21cd/
tatpūruṣaṃ tatheśānaṃ brahma brahmasu pañcasu // ŚivP_7.2,35.22ab/
mūrdhānamapi liṃgasya nādabhāgeṣvanuttamam // ŚivP_7.2,35.22cd/
yatrāvāhya samārādhyaḥ kevalo niṣkalaḥ śivaḥ // ŚivP_7.2,35.23ab/
tatteṣvapi tadā biṃdornādācchaktestataḥ parāt // ŚivP_7.2,35.23cd/
tattvādapi paraṃ tattvamatattvaṃ paramārthataḥ // ŚivP_7.2,35.24ab/
kāraṇeṣu trayātītānmāyāvikṣobhakāraṇāt // ŚivP_7.2,35.24cd/
anaṃtācchuddhavidyāyāḥ parastācca maheśvarāt // ŚivP_7.2,35.25ab/
sarvavidyeśvarādhīśānna parācca sadāśivāt // ŚivP_7.2,35.25cd/
sarvamaṃtratanordevācchaktitrayasamanvitāt // ŚivP_7.2,35.26ab/
pañcavaktrāddaśabhujātsākṣātsakalaniṣkalāt // ŚivP_7.2,35.26cd/
tasmādapi parādbiṃdorardhedośca tataḥ parāt // ŚivP_7.2,35.27ab/
tataḥ parānniśādhīśānnādākhyācca tataḥ parāt // ŚivP_7.2,35.27cd/
tataḥ parātsuṣumneśādbrahmaraṃdhreśvarādapi // ŚivP_7.2,35.28ab/
tataḥ parasmācchakteśca parastācchivatattvataḥ // ŚivP_7.2,35.28cd/
paramaṃ kāraṇaṃ sākṣātsvayaṃ niṣkāraṇaṃ śivam // ŚivP_7.2,35.29ab/
kāraṇānāṃ ca dhātāraṃ dhyātārāṃ dhyeyamavyayam // ŚivP_7.2,35.29cd/
paramākāśamadhyasthaṃ paramātmopari sthitaṃ // ŚivP_7.2,35.30ab/
sarvaiśvaryeṇa saṃpannaṃ sarveśvaramanīśvaram // ŚivP_7.2,35.30cd/
aiśvaryāccāpi māyeyādaśuddhānmānuṣādikāt // ŚivP_7.2,35.31ab/
aparācca parāttyājyādadhiśuddhādhvagocarāt // ŚivP_7.2,35.31cd/
tatparācchuddhavidyādyādunmanāṃtātparātparāt // ŚivP_7.2,35.32ab/
paramaṃ paramaiśvaryamunmanādyamanādi ca // ŚivP_7.2,35.32cd/
apāramaparādhīnaṃ nirastātiśayaṃ sthiram // ŚivP_7.2,35.33ab/
itthamarthairdaśavidhairiyamātharvaṇī śrutiḥ // ŚivP_7.2,35.33cd/
yasmādgarīyasī tasmādviśvaṃ vyāptamatharvaṇāt // ŚivP_7.2,35.34ab/
ṛgvedaḥ punarāhedaṃ jāgradrūpaṃ mayocyate // ŚivP_7.2,35.34cd/
yenāhamātmatattvasya nityamasmyabhidhāyakaḥ // ŚivP_7.2,35.35ab/
yajurvedo 'vadattadvatsvapnāvasthā mayocyate // ŚivP_7.2,35.35cd/
bhogyātmanā pariṇatā vidyāvedyā yato mayi // ŚivP_7.2,35.36ab/
sāma cāha suṣuptyākhyamevaṃ sarvaṃ mayocyate // ŚivP_7.2,35.36cd/
mamārthena śivenedaṃ tāmasenābhidhīyate // ŚivP_7.2,35.37ab/
atharvāha turāyākhyaṃ turīyātītameva ca // ŚivP_7.2,35.37cd/
mayābhidhīyate tasmādadhvātītapadosmyaham // ŚivP_7.2,35.38ab/
adhvātmakaṃ tu tritayaṃ śivavidyātmasaṃjñitam // ŚivP_7.2,35.38cd/
tattraiguṇyaṃ trayīsādhyaṃ saṃśodhyaṃ ca padaiṣiṇā // ŚivP_7.2,35.39ab/

591a

adhvātītaṃ turīyākhyaṃ nirvāṇaṃ paramaṃ padam // ŚivP_7.2,35.39cd/
tadatītaṃ ca nairguṇyādadhvanosya viśodhakam // ŚivP_7.2,35.40ab/
dvayoḥ pramāpako nādo nadāṃtaśca madātmakaḥ // ŚivP_7.2,35.40cd/
tasmānmamārthasvātaṃtryātpradhānaḥ parameśvaraḥ // ŚivP_7.2,35.41ab/
yadasti vastu tatsarvaṃ guṇapradhānyayogataḥ // ŚivP_7.2,35.41cd/
samastaṃ vyastamapi ca praṇavārthaṃ pracakṣate // ŚivP_7.2,35.42ab/
savārthavācakaṃ tasmādekaṃ brahmaitadakṣaram // ŚivP_7.2,35.42cd/
tenomiti jagatkṛtsnaṃ kurute prathamaṃ śivaḥ // ŚivP_7.2,35.43ab/
śivo hi praṇavo hyeṣa praṇavo hi śivaḥ smṛtaḥ // ŚivP_7.2,35.43cd/
vācyavācakayorbhedo nātyaṃtaṃ vidyate yataḥ // ŚivP_7.2,35.44ab/
ciṃtayā rahito rudro vācoyanmanasā saha // ŚivP_7.2,35.44cd/
aprāpya tannivartaṃte vācyastvekākṣareṇa saḥ // ŚivP_7.2,35.45ab/
ekākṣarādakārākhyādātmā brahmābhidhīyate // ŚivP_7.2,35.45cd/
ekākṣarādukārākhyāddvidhā viṣṇurudīryate // ŚivP_7.2,35.46ab/
ekākṣarānmakārākhyācchivo rudra udāhṛtaḥ // ŚivP_7.2,35.46cd/
dakṣiṇāṃgānmaheśasya jāto brahmātmasaṃjñikaḥ // ŚivP_7.2,35.47ab/
vāmāṃgādabhavadviṣṇustato vidyeti saṃjñitaḥ // ŚivP_7.2,35.47cd/
hṛdayānnīlarudro bhūcchivasya śivasaṃjñikaḥ // ŚivP_7.2,35.48ab/
sṛṣṭeḥ pravartako brahmā sthiterviṣṇurvimohakaḥ // ŚivP_7.2,35.48cd/
saṃhārasya tathā rudrastayornityaṃ niyāmakaḥ // ŚivP_7.2,35.49ab/
tasmāttrayaste kathyaṃte jagataḥ kāraṇāni ca // ŚivP_7.2,35.50ab/
kāraṇatrayahetuśca śivaḥ paramakāraṇam // ŚivP_7.2,35.50cd/
arthametamavijñāya rajasā baddhavairayoḥ // ŚivP_7.2,35.51ab/
yuvayoḥ pratibodhāya madhye liṃgamupasthitam // ŚivP_7.2,35.51cd/
evamomiti māṃ prāhuryadihoktamatharvaṇā // ŚivP_7.2,35.52ab/
ṛco yajūṃṣi sāmāni śākhāścānyāḥ sahasraśaḥ // ŚivP_7.2,35.52cd/
vedeṣvevaṃ svayaṃ vaktrairvyaktamityavadatsvapi // ŚivP_7.2,35.53ab/
svapnānubhūtamiva tattābhyāṃ nādhyavasīyate // ŚivP_7.2,35.53cd/
tayostatra prabodhāya tamopanayanāya ca // ŚivP_7.2,35.54ab/
liṃgepi mudritaṃ sarvaṃ yathā vedairudāhṛtam // ŚivP_7.2,35.54cd/
taddṛṣṭvā mudritaṃ liṃge prasādālliṃginastadā // ŚivP_7.2,35.55ab/
praśāṃtamanasau devau prabuddhau saṃbabhūvatuḥ // ŚivP_7.2,35.55cd/
utpattiṃ vilayaṃ caiva yathātmyaṃ ca ṣaḍadhvanām // ŚivP_7.2,35.56ab/
tataḥ parataraṃ dhāma dhāmavaṃtaṃ ca pūruṣam // ŚivP_7.2,35.56cd/
niruttarataraṃ brahma niṣkalaṃ śivamīśvaram // ŚivP_7.2,35.57ab/
paśupāśamayasyāsya prapañcasya sadā patim // ŚivP_7.2,35.57cd/
akutobhayamatyaṃtamavṛddhikṣayamavyayam // ŚivP_7.2,35.58ab/
vāhyamābhyaṃtaraṃ vyāptaṃ vāhyābhyaṃtaravarjitam // ŚivP_7.2,35.58cd/
nirastātiśayaṃ śaśvadviśvalokavilakṣaṇam // ŚivP_7.2,35.59ab/
alakṣaṇamanirdeśyamavāṅmanasagocaram // ŚivP_7.2,35.59cd/
prakāśaikarasaṃ śāṃtaṃ prasannaṃ satatoditam // ŚivP_7.2,35.60ab/
sarvakalyāṇanilayaṃ śaktyā tādṛśayānvitam // ŚivP_7.2,35.60cd/
jñātvā devaṃ virūpākṣaṃ brahmanārāyaṇau tadā // ŚivP_7.2,35.61ab/
racayitvāṃjaliṃ mūrdhni bhītau tau vācamūcatuḥ // ŚivP_7.2,35.61cd/

591b

brahmovāca

ajño vāhamabhijño vā tvayādau deva nirmitaḥ // ŚivP_7.2,35.62ab/

īdṛśīṃ bhrāṃtimāpanna iti ko 'trāparādhyati // ŚivP_7.2,35.62cd/

āstāṃ mamedamajñānaṃ tvayi sannihate prabho // ŚivP_7.2,35.63ab/

nirbhayaḥ ko 'bhibhāṣeta kṛtyaṃ svasya parasya vā // ŚivP_7.2,35.63cd/

āvayordevadevasya vivādo 'pi hi śobhanaḥ // ŚivP_7.2,35.64ab/

pādapraṇāmaphalado nāthasya bhavato yataḥ // ŚivP_7.2,35.64cd/

viṣṇuruvāca

stotuṃ deva na vāgasti mahimnaḥ sadṛśī tava // ŚivP_7.2,35.65ab/

prabhoragre vidheyānāṃ tūṣṇīṃbhāvo vyatikramaḥ // ŚivP_7.2,35.65cd/

kimatra saṃghaṭetkṛtyamityevāvasarocitam // ŚivP_7.2,35.66ab/

ajānannapi yatkiṃcitpralapya tvāṃ nato 'smyaham // ŚivP_7.2,35.66cd/

kāraṇatvaṃ tvayā dattaṃ vismṛtaṃ tava māyayā // ŚivP_7.2,35.67ab/

mohito 'haṃkṛtaścāpi punarevāsmi śāsitaḥ // ŚivP_7.2,35.67cd/

vijñāpitaiḥ kiṃ bahubhirbhītosmi bhṛśamīśvara // ŚivP_7.2,35.68ab/

yato 'hamaparicchedyaṃ tvāṃ paricchettumudyataḥ // ŚivP_7.2,35.68cd/

tvāmuśaṃti mahādevaṃ bhītānāmārtināśanam // ŚivP_7.2,35.69ab/

ato vyatikramaṃ me 'dya kṣaṃtumarhasi śaṃkara // ŚivP_7.2,35.69cd/

iti vijñāpitastābhyām īśvarābhyāṃ maheśvaraḥ // ŚivP_7.2,35.70ab/

prīto 'nugṛhya tau devau smitapūrvamabhāṣata // ŚivP_7.2,35.70cd/

īśvara uvāca

vatsavatsa vidhe viṣṇo māyayā mama mohitau // ŚivP_7.2,35.71ab/

yuvāṃ prabhutve 'haṃkṛtya buddhavairo parasparam // ŚivP_7.2,35.71cd/

vivādaṃ yuddhaparyaṃtaṃ kṛtvā noparatau kila // ŚivP_7.2,35.72ab/

tataścchinnā prajāsṛṣṭirjagatkāraṇabhūtayoḥ // ŚivP_7.2,35.72cd/

ajñānamānaprabhavādvaimatyādyuvayorapi // ŚivP_7.2,35.73ab/

tannivartayituṃ yuṣmaddarpamohau mayaiva tu // ŚivP_7.2,35.73cd/

evaṃ nivāritāvadyaliṃgāvirbhāvalīlayā // ŚivP_7.2,35.74ab/

tasmādbhūyo vivādaṃ ca vrīḍāṃ cotsṛjya kṛtsnaśaḥ // ŚivP_7.2,35.74cd/

yathāsvaṃ karma kuryātāṃ bhavaṃtau vītamatsarau // ŚivP_7.2,35.75ab/

purā mamājñayā sārdhaṃ samastajñānasaṃhitāḥ // ŚivP_7.2,35.75cd/

yuvābhyāṃ hi mayā dattā kāraṇatvaprasiddhaye // ŚivP_7.2,35.76ab/

maṃtraratnaṃ ca sūtrākhyaṃ pañcākṣaramayaṃ param // ŚivP_7.2,35.76cd/

mayopadiṣṭaṃ sarvaṃ tadyuvayoradya vismṛtam // ŚivP_7.2,35.77ab/

dadāmi ca punaḥ sarvaṃ yathāpūrvaṃ mamājñayā // ŚivP_7.2,35.77cd/

yato vinā yuvāṃ tena na kṣamau sṛṣṭirakṣaṇe // ŚivP_7.2,35.78ab/

evamuktvā mahādevo nārāyaṇapitāmahau // ŚivP_7.2,35.78cd/

maṃtrarājaṃ dadau tābhyāṃ jñānasaṃhitayā saha // ŚivP_7.2,35.79ab/

tau labdhvā mahatīṃ divyāmājñāṃ māheśvarīṃ parām // ŚivP_7.2,35.79cd/

mahārthaṃ maṃtraratnaṃ ca tathaiva sakalāḥ kalāḥ // ŚivP_7.2,35.80ab/

daṃḍavatpraṇatiṃ kṛtvā devadevasya pādayoḥ // ŚivP_7.2,35.80cd/

atiṣṭhatāṃ vītabhayāvānaṃdāstimitau tadā // ŚivP_7.2,35.81ab/

etasminnaṃtare citramiṃdrajālavadaiśvaram // ŚivP_7.2,35.81cd/

liṃgaṃ kvāpi tirobhūtaṃ na tābhyāmupalabhyate // ŚivP_7.2,35.82ab/

tato vilapya hāheti sadyaḥpraṇayabhaṃgataḥ // ŚivP_7.2,35.82cd/

kimasatyamidaṃ vṛttamiti coktvā parasparam // ŚivP_7.2,35.83ab/

aciṃtyavaibhavaṃ śaṃbhorviciṃtya ca gatavyathau // ŚivP_7.2,35.83cd/

592a

abhyupetya parāṃ maitrīmāliṃgya ca parasparam // ŚivP_7.2,35.84ab/
jagadvyāpāramuddiśya jagmaturdevapuṃgavau // ŚivP_7.2,35.84cd/
tataḥ prabhṛti śakrādyāḥ sarva eva surāsurāḥ // ŚivP_7.2,35.85ab/
ṛṣayaśca narā nāgā nāryaścāpi vidhānataḥ // ŚivP_7.2,35.85cd/
liṃgapratiṣṭhā kurvaṃti liṃge taṃ pūjayaṃti ca // ŚivP_7.2,35.85ef/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe harividhimohanivāraṇaṃ nāma pañcatriṃśo 'dhyāyaḥ

Chapter 36 śrīkṛṣṇa uvāca

bhagavañchrotumicchāmi pratiṣṭhāvidhimuttamam // ŚivP_7.2,36.1ab/

liṃgasyāpi ca berasya śivena vihitaṃ yathā // ŚivP_7.2,36.1cd/

upamanyuruvāca

anātmapratikūle tu divase śuklapakṣake // ŚivP_7.2,36.2ab/

śivaśāstroktamārgeṇa kuryālliṃgaṃ pramāṇavat // ŚivP_7.2,36.2cd/

svīkṛtyātha śubhasthānaṃ bhūparīkṣāṃ vidhāya ca // ŚivP_7.2,36.3ab/

daśopacārānkurvīta lakṣaṇoddhārapūrvakān // ŚivP_7.2,36.3cd/

teṣāṃ daśopacārāṇāṃ pūrvaṃ pūjya 1 vināyakam // ŚivP_7.2,36.4ab/

sthānaśuddhyādikaṃ kṛtvāliṃgaṃ snānālayaṃ nayet // ŚivP_7.2,36.4cd/

śalākayā kāṃcanayā 2 kuṃkumādirasāktayā // ŚivP_7.2,36.5ab/

lakṣitaṃ lakṣaṇaṃ śilpaśāstreṇa vilikhettataḥ // ŚivP_7.2,36.5cd/

aṣṭamṛtsalilairvātha pañcamṛtsalilaistathā // ŚivP_7.2,36.6ab/

liṅgaṃ piṃḍikayā sārdhaṃ pañcagavyaiśca śodhayet // ŚivP_7.2,36.6cd/

savedikaṃ samabhyarcya divyādyaṃ tu jalāśayam // ŚivP_7.2,36.7ab/

nītvādhivāsayettatra liṃgaṃ piṃḍikayā saha // ŚivP_7.2,36.7cd/

adhivāsālaye śuddhe sarvaśobhāsamanvite // ŚivP_7.2,36.8ab/

satoraṇe sāvaraṇe darbhamālāsamāvṛte // ŚivP_7.2,36.8cd/

diggajāṣṭakasaṃpanne dikpālāṣṭaghaṭānvite // ŚivP_7.2,36.9ab/

aṣṭamaṃgalakairyukte kṛtadikpālakārcite // ŚivP_7.2,36.9cd/

tejasaṃ dāravaṃ vāpi kṛtvā padmāsanāṃkitam // ŚivP_7.2,36.10ab/

vinyasenmadhyatastatra vipulaṃ pīṭhakālayam // ŚivP_7.2,36.10cd/

dvārapālānsamabhyarcya bhadrādīṃścaturaḥkramāt // ŚivP_7.2,36.11ab/

samudraśca vibhadraśca sunaṃdaśca vinaṃdakaḥ // ŚivP_7.2,36.11cd/

snāpayitvā samabhyarcya liṃgaṃ vedikayā saha // ŚivP_7.2,36.12ab/

sakūrcābhyāṃ tu vastrābhyāṃ samāveṣṭyaṃ samaṃtataḥ // ŚivP_7.2,36.12cd/

prāpayya śanakaistoyaṃ pīṭhikopari śāyayet // ŚivP_7.2,36.13ab/

prākśiraskamadhaḥsūtraṃ piṃḍikāṃ cāsya paścime // ŚivP_7.2,36.13cd/

sarvamaṃgalasaṃyuktaṃ liṃgaṃ tatrādhivāsayet // ŚivP_7.2,36.14ab/

pañcarātraṃ trirātraṃ vāpyekarātramathāpi vā // ŚivP_7.2,36.14cd/

visṛjya pūjitaṃ tatra śodhayitvā ca pūrvavat // ŚivP_7.2,36.15ab/

saṃpūjyotsavamārgeṇa śayanālayamānayet // ŚivP_7.2,36.15cd/

tatrāpi śayanasthānaṃ kuryānmaṃḍalamadhyataḥ // ŚivP_7.2,36.16ab/

śuddhairjalaiḥ snāpayitvā liṃgamabhyarcayetkramāt // ŚivP_7.2,36.16cd/

aiśānyāṃ padmamālikhya śuddhalipte mahītale // ŚivP_7.2,36.17ab/

1 lyabārṣaḥ 2 ḍiḍhḍhaṇañiti ḍībabhāva ārṣaḥ

592b

śivakuṃbhaṃ śodhayitvā tatrāvāhya śivaṃ yajet // ŚivP_7.2,36.17cd/
vedīmadhye sitaṃ padmaṃ parikalpya vidhānataḥ // ŚivP_7.2,36.18ab/
tasya paścimataścāpi caṃḍikāpadmamālikhet // ŚivP_7.2,36.18cd/
kṣaumādyairvāhatairvastraiḥ puṣpairdarbhairathāpi vā // ŚivP_7.2,36.19ab/
prakalpya śayanaṃ tasminhemapuṣpaṃ vinikṣipet // ŚivP_7.2,36.19cd/
tatra liṃgaṃ samānīya sarvamaṃgalaniḥsvanaiḥ // ŚivP_7.2,36.20ab/
raktena vastrayugmena sakūrcena samaṃtataḥ // ŚivP_7.2,36.20cd/
saha piṃḍikayāveṣṭya śāyayecca yathā purā // ŚivP_7.2,36.21ab/
purastātpadmamālikhya taddaleṣu yathākramam // ŚivP_7.2,36.21cd/
vidyeśakalaśānnyasyenmadhye śaivīṃ ca vardhanīm // ŚivP_7.2,36.22ab/
parītya padmatritayaṃ juhuyurdvijasattamāḥ // ŚivP_7.2,36.22cd/
te cāṣṭamūrtayaḥ kalpyāḥ pūrvādiparitaḥ sthitāḥ // ŚivP_7.2,36.23ab/
catvāraścātha vā dikṣu svadhyetārassajāpakāḥ // ŚivP_7.2,36.23cd/
juhuyuste viraṃcyādyāścatasro mūrtayaḥ smṛtāḥ // ŚivP_7.2,36.24ab/
daiśikaḥ prathamaṃ teṣāmaiśānyāṃ paścime 'tha vā // ŚivP_7.2,36.24cd/
pradhānahomaṃ kurvīta saptadravyairyathākramam // ŚivP_7.2,36.25ab/
ācāryātpādamardhaṃ vā juhuyuścāpare dvijāḥ // ŚivP_7.2,36.25cd/
pradhānamekamevātra juhuyādatha vā guruḥ // ŚivP_7.2,36.26ab/
pūrvaṃ pūrṇāhutiṃ hutvā ghṛtenāṣṭottaraṃ śatam // ŚivP_7.2,36.26cd/
mūrdhni mūlena liṃgasya śivahastaṃ pravinyaset // ŚivP_7.2,36.27ab/
śatamardhaṃ tadardhaṃ vā kramāddravyaiśca saptabhiḥ // ŚivP_7.2,36.27cd/
hutvāhutvā spṛśelliṃgaṃ vedikāṃ ca punaḥ punaḥ // ŚivP_7.2,36.28ab/
pūrṇāhutiṃ tato hutvā kramāddadyācca dakṣiṇām // ŚivP_7.2,36.28cd/
ācāryātpādamardhaṃ vā hotḥṇāṃ sthapaterapi // ŚivP_7.2,36.29ab/
tadardhaṃ deyamanyebhyaḥ sadasyebhyaśca śaktitaḥ // ŚivP_7.2,36.29cd/
tataḥ śvabhre vṛṣaṃ haimaṃ kūrcaṃ vāpi niveśya ca // ŚivP_7.2,36.30ab/
mṛdaṃbhasā pañcagavyaiḥ punaḥ śuddhajalena ca // ŚivP_7.2,36.30cd/
śodhitāṃ caṃdanāliptāṃ śvabhre brahmaśilāṃ kṣipet // ŚivP_7.2,36.31ab/
karanyāsaṃ tataḥ kṛtvā navabhiḥ śaktināmabhiḥ // ŚivP_7.2,36.31cd/
haritālādidhātūṃśca bījagaṃdhauṣadhairapi // ŚivP_7.2,36.32ab/
śivaśāstroktavidhinā kṣipedbrahmaśilopari // ŚivP_7.2,36.32cd/
pratiliṃgaṃ tu saṃsthāpya kṣīraṃ vṛkṣasamudbhavam // ŚivP_7.2,36.33ab/
sthitaṃ buddhvā tadutsṛjya liṃgaṃ brahmaśilopari // ŚivP_7.2,36.33cd/
prāgudakpravarāṃ kiṃcitsthāpayenmūlavidyayā // ŚivP_7.2,36.34ab/
piṃḍikāṃ cātha saṃyojya śāktaṃ mūlamanusmaran // ŚivP_7.2,36.34cd/
bandhanaṃ baṃdhakadravyaiḥ kṛtvā sthānaṃ viśodhya ca // ŚivP_7.2,36.35ab/
dattvā cārghyaṃ ca puṣpāṇi kuryuryavanikāṃ punaḥ // ŚivP_7.2,36.35cd/
yathāyogyaṃ niṣekādi liṃgasya puratastadā // ŚivP_7.2,36.36ab/
ānīya śayanasthānātkalaśānvinyasetkramāt // ŚivP_7.2,36.36cd/
mahāpūjāmathārabhya saṃpūjya kalaśāndaśa // ŚivP_7.2,36.37ab/
śivamaṃtramanusmṛtya śivakuṃbhajalāṃtare // ŚivP_7.2,36.37cd/
aṃguṣṭhānāmikāyogādādāya tamudīrayet // ŚivP_7.2,36.38ab/
nyasedīśānabhāgasya madhye liṃgasya maṃtravit // ŚivP_7.2,36.38cd/

593a

śaktiṃ nyasettathā vidyāṃ vidyeśāṃśca yathākramam // ŚivP_7.2,36.39ab/
liṅgamūle śivajalaistato liṃgaṃ niṣecayet // ŚivP_7.2,36.39cd/
vardhanyāṃ piṃḍikāliṃgaṃ vidyeśakalaśaiḥ punaḥ // ŚivP_7.2,36.40ab/
abhiṣicyāsanaṃ paścādādhārādyaṃ prakalpayet // ŚivP_7.2,36.40cd/
kṛtvā pañcakalānyāsaṃ dīptaṃ liṃgamanusmaret // ŚivP_7.2,36.41ab/
āvāhayecchivau sākṣātprāñjaliḥ prāgudaṅmukhaḥ // ŚivP_7.2,36.41cd/
vṛṣādhirājamāruhya vimānaṃ vā nabhastalāt // ŚivP_7.2,36.42ab/
alaṃkṛtaṃ sahāyāṃtaṃ devyā devamanusmaran // ŚivP_7.2,36.42cd/
sarvābharaṇaśobhāḍhyaṃ sarvamaṃgalanisvanaiḥ // ŚivP_7.2,36.42ef/
brahmaviṣṇumaheśārkaśakrādyairdevadānavaiḥ // ŚivP_7.2,36.43ab/
ānaṃdaklinnasarvāṃgairvinyastāṃjalimastakaiḥ // ŚivP_7.2,36.43cd/
stuvadbhireva nṛtyadbhirnāmadbhirabhito vṛtam // ŚivP_7.2,36.44ab/
tataḥ pañcopacārāṃśca kṛtvā pūjāṃ samāpayet // ŚivP_7.2,36.44cd/
nātaḥ parataraḥ kaścidvidhiḥ pañcopacārakāt // ŚivP_7.2,36.45ab/
pratiṣṭhāṃ liṃgavatkuryātpratimāsvapi sarvataḥ // ŚivP_7.2,36.45cd/
lakṣaṇoddhārasamaye kāryaṃ nayanamocanam // ŚivP_7.2,36.46ab/
jalādhivāse śayane śāyayettāntvadhomukhīm // ŚivP_7.2,36.46cd/
kumbhodaśāyitāṃ maṃtrairhṛdi tāṃ sanniyojayet // ŚivP_7.2,36.47ab/
kṛtālayāṃ parāmāhuḥ pratiṣṭhāmakṛtālayāt // ŚivP_7.2,36.47cd/
śaktaḥ kṛtālayaḥ paścātpratiṣṭhāvidhimācaret // ŚivP_7.2,36.48ab/
aśaktaścetpratiṣṭhāpya liṃgaṃ beramathāpi vā // ŚivP_7.2,36.48cd/
śakteranuguṇaṃ paścātprakurvīta śivālayam // ŚivP_7.2,36.49ab/
gṛhārcāṃ ca punarvakṣye pratiṣṭhāvidhimuttamam // ŚivP_7.2,36.49cd/
kṛtvā kanīyasaṃberaṃ liṃgaṃ vā lakṣaṇānvitam // ŚivP_7.2,36.50ab/
ayane cottare prāpte śuklapakśe śubhe dine // ŚivP_7.2,36.50cd/
devīṃ kṛtvā śubhe deśe tatrābjaṃ pūrvavallikhet // ŚivP_7.2,36.51ab/
vikīrya patrapuṣpādyairmadhye kuṃbhaṃ nidhāya ca // ŚivP_7.2,36.51cd/
paritastasya caturaḥ kalaśān dikṣu vinyaset // ŚivP_7.2,36.52ab/
pañca brahmāṇi tadbījaisteṣu pañcasu pañcabhiḥ // ŚivP_7.2,36.52cd/
nyasya saṃpūjya mudrādi darśayitvābhirakṣya ca // ŚivP_7.2,36.53ab/
viśodhya liṃgaṃ beraṃ vā mṛttoyādyairyathā purā // ŚivP_7.2,36.53cd/
sthāpayetpuṣpasaṃchannamuttarasthe varāsane // ŚivP_7.2,36.54ab/
nidhāya puṣpaṃ śirasi prokṣayetprokṣaṇījalaiḥ // ŚivP_7.2,36.54cd/
samabhyarcya punaḥ puṣpairjayaśabdādipūrvakam // ŚivP_7.2,36.55ab/
kumbhairīśānavidyāṃtaiḥ snāpayenmūlavidyayā // ŚivP_7.2,36.55cd/
tataḥ pañcakalānyāsaṃ kṛtvā pūjāṃ ca pūrvavat // ŚivP_7.2,36.56ab/
nityamārādhayettatra devyā devaṃ trilocanam // ŚivP_7.2,36.56cd/
ekamevātha vā kuṃbhaṃ mūrtimantrasamanvitam // ŚivP_7.2,36.57ab/
nyasya padmāṃtare sarvaṃ śeṣaṃ pūrvavadācaret // ŚivP_7.2,36.57cd/
atyaṃtopahataṃ liṃgaṃ viśodhya sthāpayetpunaḥ // ŚivP_7.2,36.58ab/
saṃprokṣayedupahatamanāgupahataṃ yajet // ŚivP_7.2,36.58cd/
liṃgāni bāṇasaṃjñāni sthāpanīyāni vā na vā // ŚivP_7.2,36.59ab/
tāni pūrvaṃ śivenaiva saṃskṛtāni yatastataḥ // ŚivP_7.2,36.59cd/
śeṣāṇi sthāpanīyāni yāni dṛṣṭāni bāṇavat // ŚivP_7.2,36.60ab/
svayamudbhūtaliṃge ca divye cārṣe tathaiva ca // ŚivP_7.2,36.60cd/

593b

apīṭhe pīṭhamāveśya kṛtvā saṃprokṣaṇaṃ vidhim // ŚivP_7.2,36.61ab/
yajettatra śivaṃ teṣāṃ pratiṣṭhā na vidhīyate // ŚivP_7.2,36.61cd/
dagdhaṃ ślathaṃ kṣatāṃgaṃ ca kṣipelliṃgaṃ jalāśaye // ŚivP_7.2,36.62ab/
saṃdhānayogyaṃ saṃdhāya pratiṣṭhāvidhimācaret // ŚivP_7.2,36.62cd/
berādvā vikalālliṃgāddevapūjāpurassaram // ŚivP_7.2,36.63ab/
udvāsya hṛdi saṃdhānaṃ tyāgaṃ vā yuktamācaret // ŚivP_7.2,36.63cd/
ekāhapūjāvihatau kuryāddviguṇamarcanam // ŚivP_7.2,36.64ab/
dvirātre ca mahāpūjāṃ saṃprokṣaṇamataḥ param // ŚivP_7.2,36.64cd/
māsādūrdhvamanekāhaṃ pūjā yadi vihanyate // ŚivP_7.2,36.65ab/
pratiṣṭhā procyate kaiścitkaiścitsaṃprokṣaṇakramaḥ // ŚivP_7.2,36.65cd/
saṃprokṣaṇe tu liṃgāderdevamudvāsya pūrvavat // ŚivP_7.2,36.66ab/
aṣṭapañcakrameṇaiva snāpayitvā mṛdaṃbhasā // ŚivP_7.2,36.66cd/
gavāṃ rasaiśca saṃsnāpya darbhatoyairviśodhya ca // ŚivP_7.2,36.67ab/
prokṣayetprokṣaṇītoyairmūlenāṣṭottaraṃ śatam // ŚivP_7.2,36.67cd/
sapuṣpaṃ sakuśaṃ pāṇiṃ nyasya liṃgasya mastake // ŚivP_7.2,36.68ab/
pañcavāraṃ japenmūlamaṣṭottaraśataṃ tataḥ // ŚivP_7.2,36.68cd/
tato mūlena mūrdhādipīṭhāṃtaṃ saṃspṛśedapi // ŚivP_7.2,36.69ab/
pūjāṃ ca mahatīṃ kuryāddevamāvāhya pūrvavat // ŚivP_7.2,36.69cd/
alabdhe sthāpite liṃge śivasthāne jale 'tha vā // ŚivP_7.2,36.70ab/
vahnau ravau tathā vyomni bhagavaṃtaṃ śivaṃ yajet // ŚivP_7.2,36.70cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe ptatiṣṭhāvidhivarṇanaṃ nāma ṣaṭtriṃśo 'dhyāyaḥ

Chapter 37 śīkṛṣṇa uvāca

jñāne kriyāyāṃ caryāyāṃ sāramuddhṛtya saṃgrahāt // ŚivP_7.2,37.1ab/

uktaṃ bhagavatā sarvaṃ śrutaṃ śrutisamaṃ mayā // ŚivP_7.2,37.1cd/

idānīṃ śrotumicchāmi yogaṃ paramadurlabham // ŚivP_7.2,37.2ab/

sādhikāraṃ ca sāṃgaṃ ca savidhiṃ saprayojanam // ŚivP_7.2,37.2cd/

yadyasti maraṇaṃ pūrvaṃ yogādyanupamardataḥ // ŚivP_7.2,37.3ab/

sadyaḥ sādhayituṃ śakyaṃ yena syānnātmahā naraḥ // ŚivP_7.2,37.3cd/

tacca tatkāraṇaṃ caiva tatkālakaraṇāni ca // ŚivP_7.2,37.4ab/

tadbhedatāratamyaṃ ca vaktumarhasi tattvataḥ // ŚivP_7.2,37.4cd/

upamanyuruvāca

sthāne pṛṣṭaṃ tvayā kṛṣṇa sarvapraśnārthavedinā // ŚivP_7.2,37.5ab/

tataḥ krameṇa tatsarvaṃ vakṣye śṛṇu samāhitaḥ // ŚivP_7.2,37.5cd/

niruddhavṛttyaṃtarasyaṃ śive cittasya niścalā // ŚivP_7.2,37.6ab/

yā vṛttiḥ sa samāsena yogaḥ sa khalu pañcadhā // ŚivP_7.2,37.6cd/

maṃtrayogaḥsparśayogo bhāvayogastathāparaḥ // ŚivP_7.2,37.7ab/

abhāvayogassarvebhyo mahāyogaḥ paro mataḥ // ŚivP_7.2,37.7cd/

maṃtrābhyāsavaśenaiva maṃtravācyārthagocaraḥ // ŚivP_7.2,37.8ab/

avyākṣepā manovṛttirmaṃtrayoga udāhṛtaḥ // ŚivP_7.2,37.8cd/

prāṇāyāmamukhā saiva sparśe yogobhidhīyate // ŚivP_7.2,37.9ab/

sa maṃtrasparśanirmukto bhāvayogaḥ prakīrtitaḥ // ŚivP_7.2,37.9cd/

vilīnāvayavaṃ viśvaṃ rūpaṃ saṃbhāvyate yataḥ // ŚivP_7.2,37.10ab/

594a

abhāvayogaḥ saṃprokto 'nābhāsādvastunaḥ sataḥ // ŚivP_7.2,37.10cd/
śivasvabhāva evaikaściṃtyate nirupādhikaḥ // ŚivP_7.2,37.11ab/
yathā śaivamanovṛttirmahāyoga ihocyate // ŚivP_7.2,37.11cd/
dṛṣṭe tathānuśravike viraktaṃ viṣaye manaḥ // ŚivP_7.2,37.12ab/
yasya tasyādhikārosti yoge nānyasya kasyacit // ŚivP_7.2,37.12cd/
viṣayadvayadoṣāṇāṃ guṇānāmīśvarasya ca // ŚivP_7.2,37.13ab/
darśanādeva satataṃ viraktaṃ jāyate manaḥ // ŚivP_7.2,37.13cd/
aṣṭāṃgo vā ṣaḍaṃgo vā sarvayogaḥ samāsataḥ // ŚivP_7.2,37.14ab/
yamaśca niyamaścaiva svastikādyaṃ tathāsanam // ŚivP_7.2,37.14cd/
prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānameva ca // ŚivP_7.2,37.15ab/
samādhiriti yogāṃgānyaṣṭāvuktāni sūribhiḥ // ŚivP_7.2,37.15cd/
āsanaṃ prāṇasaṃrodhaḥ pratyāhārotha dhāraṇā // ŚivP_7.2,37.16ab/
dhyānaṃ samādhiryogasya ṣaḍaṃgāni samāsataḥ // ŚivP_7.2,37.16cd/
pṛthaglakṣaṇameteṣāṃ śivaśāstre samīritam // ŚivP_7.2,37.17ab/
śivāgameṣu cānyeṣu viśeṣātkāmikādiṣu // ŚivP_7.2,37.17cd/
yogaśāstreṣvapi tathā purāṇeṣvapi keṣu ca // ŚivP_7.2,37.18ab/
ahiṃsā satyamasteyaṃ brahmacaryāparigrahaḥ // ŚivP_7.2,37.18cd/
yama ityucyate sadbhiḥ pañcāvayavayogataḥ // ŚivP_7.2,37.18ef/
śaucaṃ tuṣṭistapaścaiva japaḥ praṇidhireva ca // ŚivP_7.2,37.19ab/
iti pañcaprabhedassyānniyamaḥ svāṃśabhedataḥ // ŚivP_7.2,37.19cd/
svastikaṃ padmamadhyeṃduṃ vīraṃ yogaṃ prasādhitam // ŚivP_7.2,37.20ab/
paryaṃkaṃ ca yatheṣṭaṃ ca proktamāsanamaṣṭadhā // ŚivP_7.2,37.20cd/
prāṇaḥ svadehajo vāyustasyāyāmo nirodhanam // ŚivP_7.2,37.21ab/
tadrocakaṃ pūrakaṃ ca kuṃbhakaṃ ca tridhocyate // ŚivP_7.2,37.21cd/
nāsikāpuṭamaṃgulyā pīḍyaikamapareṇa tu // ŚivP_7.2,37.22ab/
audaraṃ recayedvāyuṃ tathāyaṃ recakaḥ smṛtaḥ // ŚivP_7.2,37.22cd/
bāhyena marutā dehaṃ dṛtivatparipūrayet // ŚivP_7.2,37.23ab/
nāsāpuṭenāpareṇa pūraṇātpūrakaṃ matam // ŚivP_7.2,37.23cd/
na muṃcati na gṛhṇāti vāyumaṃtarbahiḥ sthitam // ŚivP_7.2,37.24ab/
saṃpūrṇaṃ kuṃbhavattiṣṭhedacalaḥ sa tu kuṃbhaka // ŚivP_7.2,37.24cd/
recakādyaṃ trayamidaṃ na drutaṃ na vilaṃbitam // ŚivP_7.2,37.25ab/
tadyataḥ kramayogena tvabhyasedyogasādhakaḥ // ŚivP_7.2,37.25cd/
recakādiṣu yobhyāso nāḍīśodhanapūrvakaḥ // ŚivP_7.2,37.26ab/
svecchotkramaṇaparyaṃtaḥ prokto yogānuśāsane // ŚivP_7.2,37.26cd/
kanyakādikramavaśātprāṇāyāmanirodhanam // ŚivP_7.2,37.27ab/
taccaturdhopadiṣṭaṃ syānmātrāguṇavibhāgataḥ // ŚivP_7.2,37.27cd/
kanyakastu caturdhā syātsa ca dvādaśamātrakaḥ // ŚivP_7.2,37.28ab/
madhyamastu dviruddhātaścaturviṃśatimātrakaḥ // ŚivP_7.2,37.28cd/
uttamastu triruddhātaḥ ṣaḍviṃśanmātrakaḥ paraḥ // ŚivP_7.2,37.29ab/
svedakaṃpādijanakaḥ prāṇāyāmastaduttaraḥ // ŚivP_7.2,37.29cd/
ānaṃdodbhavaromāṃcanetrāśrūṇāṃ vimocanam // ŚivP_7.2,37.30ab/
jalpabhramaṇamūrchādyaṃ jāyate yoginaḥ param // ŚivP_7.2,37.30cd/
jānuṃ pradakṣiṇīkṛtya na drutaṃ na vilaṃbitam // ŚivP_7.2,37.31ab/
aṃgulīsphoṭanaṃ kuryātsā mātreti prakīrtitā // ŚivP_7.2,37.31cd/

594b

mātrākrameṇa vijñeyāścodvātakramayogataḥ // ŚivP_7.2,37.32ab/
nāḍīviśuddhipūrvaṃ tu prāṇāyāmaṃ samācaret // ŚivP_7.2,37.32cd/
agarbhaśca sagarbhaśca prāṇāyāmo dvidhā smṛtaḥ // ŚivP_7.2,37.33ab/
japaṃ dhyānaṃ vināgarbhaḥ sagarbhastatsamanvayāt // ŚivP_7.2,37.33cd/
agarbhādgarbhasaṃyuktaḥ prāṇāyāmaḥśatādhikaḥ // ŚivP_7.2,37.34ab/
tasmātsagarbhaṃ kurvanti yoginaḥ prāṇasaṃyamam // ŚivP_7.2,37.34cd/

prāṇasya vijayādeva jīyaṃte deha 1vāyavaḥ // ŚivP_7.2,37.35ab/

prāṇo 'pānaḥ samānaśca hyudāno vyāna eva ca // ŚivP_7.2,37.35cd/

nāgaḥ kūrmaśca kṛkalo devadatto dhanaṃjayaḥ // ŚivP_7.2,37.36ab/

prayāṇaṃ kurute yasmāttasmātprāṇo 'bhidhīyate // ŚivP_7.2,37.36cd/

avāṅnayatyapānākhyo yadāhārādi bhujyate // ŚivP_7.2,37.37ab/

vyāno vyānaśayatyaṃgānyaśeṣāṇi vivardhayan // ŚivP_7.2,37.37cd/

udvejayati marmāṇītyudāno vāyurīritaḥ // ŚivP_7.2,37.38ab/

samaṃ nayati sarvāṃgaṃ samānastena gīyate // ŚivP_7.2,37.38cd/

udgāre nāga ākhyātaḥ kūrma unmīlane sthitaḥ // ŚivP_7.2,37.39ab/

kṛkalaḥ kṣavathau jñeyo devadatto vijṛṃbhaṇe // ŚivP_7.2,37.39cd/

na jahāti mṛtaṃ cāpi sarvavyāpī dhanaṃjayaḥ // ŚivP_7.2,37.40ab/

krameṇābhyasyamānoyaṃ prāṇāyāmapramāṇavān // ŚivP_7.2,37.40cd/

nirdahatyakhilaṃ doṣaṃ karturdehaṃ ca rakṣati // ŚivP_7.2,37.41ab/

prāṇe tu vijite samyak taccihnānyupalakṣayet // ŚivP_7.2,37.41cd/

viṇmūtraśleṣmaṇāṃ tāvadalpabhāvaḥ prajāyate // ŚivP_7.2,37.42ab/

bahubhojanasāmarthyaṃ cirāducchvāsanaṃ tathā // ŚivP_7.2,37.42cd/

laghutvaṃ śīghragāmitvamutsāhaḥ svarasauṣṭhavam // ŚivP_7.2,37.43ab/

sarvarogakṣayaścaiva balaṃ tejaḥ surūpatā // ŚivP_7.2,37.43cd/

dhṛtirmedhā yuvatvaṃ ca sthiratā ca prasannatā // ŚivP_7.2,37.44ab/

tapāṃsi pāpakṣayatā yajñadānavratādayaḥ // ŚivP_7.2,37.44cd/

prāṇāyāmasya tasyaite kalāṃ nārhanti ṣoḍaśīm // ŚivP_7.2,37.45ab/

indriyāṇi prasaktāni yathāsvaṃ viṣayeṣviha // ŚivP_7.2,37.45cd/

āhatya yannigṛhṇāti sa pratyāhāra ucyate // ŚivP_7.2,37.46ab/

namaḥpūrvāṇīṃdriyāṇi svargaṃ narakameva ca // ŚivP_7.2,37.46cd/

nigṛhītanisṛṣṭāni svargāya narakāya ca // ŚivP_7.2,37.47ab/

tasmātsukhārthī matimāñjñānavairāgyamāsthitaḥ // ŚivP_7.2,37.47cd/

iṃdriyāśvānnigṛhyāśu svātmanātmānamuddharet // ŚivP_7.2,37.48ab/

dhāraṇā nāma cittasya sthānabandhassamāsataḥ // ŚivP_7.2,37.48cd/

sthānaṃ ca śiva evaiko nānyaddoṣatrayaṃ yataḥ // ŚivP_7.2,37.49ab/

kālaṃ kaṃcāvadhīkṛtya sthāne 'vasthāpitaṃ manaḥ // ŚivP_7.2,37.49cd/

na tu pracyavate lakṣyāddhāraṇā syānna cānyathā // ŚivP_7.2,37.50ab/

manasaḥ prathamaṃ sthairyaṃ dhāraṇātaḥ prajāyate // ŚivP_7.2,37.50cd/

tasmāddhīraṃ manaḥ kuryāddhāraṇābhyāsayogataḥ // ŚivP_7.2,37.51ab/

dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ // ŚivP_7.2,37.51cd/

avyākṣiptena manasā dhyānaṃ nāma taducyate // ŚivP_7.2,37.52ab/

dhyeyāvasthitacittasya sadṛśaḥ pratyayaśca yaḥ // ŚivP_7.2,37.52cd/

1 daśa vāyava iti pāṭhāntaram

595a

pratyayāntaranirmuktaḥ pravāho dhyānamucyate // ŚivP_7.2,37.53ab/

sarvamanyatparityajya śiva eva śivaṃkaraḥ // ŚivP_7.2,37.53cd/

paro dhyeyo 'dhideveśaḥ samāptātharvaṇī śrutiḥ // ŚivP_7.2,37.54ab/

tathā śivā parā dhyeyā sarvabhūtagatau śivau // ŚivP_7.2,37.54cd/

tau śrutau smṛtiśāstrebhyaḥ sarvagau sarvadoditau // ŚivP_7.2,37.55ab/

sarvajñau satataṃ dhyeyau nānārūpavibhedataḥ // ŚivP_7.2,37.55cd/

vimuktiḥ pratyayaḥ pūrvaḥ pratyayaścāṇimādikam // ŚivP_7.2,37.56ab/

ityetaddvividhaṃ jñeyaṃ dhyānasyāsya prayojanam // ŚivP_7.2,37.56cd/

dhyātā dhyānaṃ tathā dhyeyaṃ yacca dhyānaprayojanam // ŚivP_7.2,37.57ab/

etaccatuṣṭayaṃ jñātvā yogaṃ yuñjīta yogavit // ŚivP_7.2,37.57cd/

jñānavairāgyasaṃpannaḥ śraddadhānaḥ kṣamānvitaḥ // ŚivP_7.2,37.58ab/

nirmamaśca sadotsāhī dhyātetthaṃ puruṣaḥ smṛtaḥ // ŚivP_7.2,37.58cd/

japācchrāṃtaḥ punardhyāyeddhyānācchrāṃtaḥ punarjapet // ŚivP_7.2,37.59ab/

japadhyanābhiyuktasya kṣipraṃ yogaḥ prasiddhyati // ŚivP_7.2,37.59cd/

dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇam // ŚivP_7.2,37.60ab/

dhyānadvādaśakaṃ yāvatsamādhirabhidhīyate // ŚivP_7.2,37.60cd/

samādhirnnāma yogāṃgamantimaṃ parikīrtitam // ŚivP_7.2,37.61ab/

samādhinā ca sarvatra prajñālokaḥ pravartate // ŚivP_7.2,37.61cd/

yadarthamātranirbhāsaṃ stimito dadhivatsthitam // ŚivP_7.2,37.62ab/

svarūpaśūnyavadbhānaṃ samādhirabhidhīyate // ŚivP_7.2,37.62cd/

dhyeye manaḥ samāveśya paśyedapi ca susthiram // ŚivP_7.2,37.63ab/

nirvāṇānalavadyogī samādhisthaḥ pragīyate // ŚivP_7.2,37.63cd/

na śṛṇoti na cāghrāti na jalpati na paśyati // ŚivP_7.2,37.64ab/

na ca sparśaṃ vijānāti na saṃkalpayate manaḥ // ŚivP_7.2,37.64cd/

navābhimanyate kiṃcidbadhyate na ca kāṣṭavat // ŚivP_7.2,37.65ab/

evaṃ śive vilīnātmā samādhistha ihocyate // ŚivP_7.2,37.65cd/

yathā dīpo nivātasthaḥ spandate na kadācana // ŚivP_7.2,37.66ab/

tathā samādhiniṣṭho 'pi tasmānna vicaletsudhīḥ // ŚivP_7.2,37.66cd/

evamabhyasataścāraṃ yogino yogamuttamam // ŚivP_7.2,37.67ab/

tadantarāyā naśyaṃti vighnāḥ sarve śanaiḥśanaiḥ // ŚivP_7.2,37.67cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāṃ vāyunaimiṣeyarṣisaṃvāde uttarakhaṇḍe yogagativarṇanaṃ nāma saptatriṃśo 'dhyāyaḥ

Chapter 38 upamanyuruvāca

ālasyaṃ vyādhayastīvrāḥ pramādaḥ sthānasaṃśayaḥ // ŚivP_7.2,38.1ab/

anavasthitacittatvamaśraddhā bhrāṃtidarśanam // ŚivP_7.2,38.1cd/

duḥkhāni daurmanasyaṃ ca viṣayeṣu ca lolatā // ŚivP_7.2,38.2ab/

daśaite yuñjatāṃ puṃsāmantarāyāḥ prakīrtitāḥ // ŚivP_7.2,38.2cd/

ālasyamalasattvaṃ tu yogināṃ dehacetanoḥ // ŚivP_7.2,38.3ab/

dhātuvaiṣamyajā doṣā vyādhayaḥ karmadoṣajāḥ // ŚivP_7.2,38.3cd/

pramādo nāma yogasya sādhanā nāma bhāvanā // ŚivP_7.2,38.4ab/

idaṃ vetyubhayākrāntaṃ vijñānaṃ sthānasaṃśayaḥ // ŚivP_7.2,38.4cd/

apratiṣṭhā hi manasastvanavasthitirucyate // ŚivP_7.2,38.5ab/

595b

aśraddhā bhāvarahitā vṛttirvai yogavartmani // ŚivP_7.2,38.5cd/
viparyastā matiryā sā bhrāṃtirityabhidhīyate // ŚivP_7.2,38.6ab/
duḥkhamajñānajaṃ puṃsāṃ cittasyādhyātmikaṃ viduḥ // ŚivP_7.2,38.6cd/
ādhibhautikamaṃgotthaṃ yacca duḥkhaṃ purā kṛtaiḥ // ŚivP_7.2,38.7ab/
ādhidaivikamākhyātamaśanyastraviṣādikam // ŚivP_7.2,38.7cd/
icchāvighātajaṃ mokṣaṃ daurmanasyaṃ pracakṣate // ŚivP_7.2,38.8ab/
viṣayeṣu vicitreṣu vibhramastatra lolatā // ŚivP_7.2,38.8cd/
śānteṣveteṣu vighneṣu yogāsaktasya yoginaḥ // ŚivP_7.2,38.9ab/
upasargāḥ pravartaṃte divyāste siddhisūcakāḥ // ŚivP_7.2,38.9cd/
pratibhā śravaṇaṃ vārtā darśanāsvādavedanāḥ // ŚivP_7.2,38.10ab/
upasargāḥ ṣaḍityete vyaye yogasya siddhayaḥ // ŚivP_7.2,38.10cd/
sūkṣme vyavahite 'tīte viprakṛṣṭe tvanāgate // ŚivP_7.2,38.11ab/
pratibhā kathyate yo 'rthe pratibhāso yathātatham // ŚivP_7.2,38.11cd/
śravaṇaṃ sarvaśabdānāṃ śravaṇe cāprayatnataḥ // ŚivP_7.2,38.12ab/
vārttā vārttāsu vijñānaṃ sarveṣāmeva dehinām // ŚivP_7.2,38.12cd/
darśanaṃ nāma divyānāṃ darśanaṃ cāprayatnataḥ // ŚivP_7.2,38.13ab/
tathāsvādaśca divyeṣu raseṣvāsvāda ucyate // ŚivP_7.2,38.13cd/
sparśanādhigamastadvadvedanā nāma viśrutā // ŚivP_7.2,38.14ab/
gandhādīnāṃ ca divyānāmābrahmabhuvanādhipāḥ // ŚivP_7.2,38.14cd/
saṃtiṣṭhante ca ratnāni prayacchaṃti bahūni ca // ŚivP_7.2,38.15ab/
svacchandamadhurā vāṇī vividhāsyātpravartate // ŚivP_7.2,38.15cd/
rasāyanāni sarvāṇi divyāścauṣadhayastathā // ŚivP_7.2,38.16ab/
sidhyaṃti praṇipatyainaṃ diśaṃti surayoṣitaḥ // ŚivP_7.2,38.16cd/
yogasiddhyaikadeśe 'pi dṛṣṭe mokṣe bhavenmatiḥ // ŚivP_7.2,38.17ab/
dṛṣṭametanmayā yadvattadvanmokṣo bhavediti // ŚivP_7.2,38.17cd/
kṛśatā sthūlatā bālyaṃ vārdhakyaṃ caiva yauvanam // ŚivP_7.2,38.18ab/
nānācātisvarūpaṃ ca caturṇāṃ dehadhāraṇam // ŚivP_7.2,38.18cd/
pārthivāṃśaṃ vinā nityaṃ surabhirgandhasaṃgrahaḥ // ŚivP_7.2,38.19ab/
evamaṣṭaguṇaṃ prāhuḥ paiśācaṃ pārthivaṃ padam // ŚivP_7.2,38.19cd/
jale nivasanaṃ caiva bhūmyāmevaṃ vinirgamaḥ // ŚivP_7.2,38.20ab/
icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ // ŚivP_7.2,38.20cd/
yatrecchati jagatyasmiṃstatraiva jaladarśanam // ŚivP_7.2,38.21ab/
vinā kumbhādikaṃ pāṇau jalasañcayadhāraṇam // ŚivP_7.2,38.21cd/
yadvastu virasañcāpi bhoktumicchati tatkṣaṇāt // ŚivP_7.2,38.22ab/
rasādikaṃ bhaveccānyattrayāṇāṃ dehadhāraṇam // ŚivP_7.2,38.22cd/
nirvraṇatvaṃ śarīrasya pārthivaiśca samanvitam // ŚivP_7.2,38.23ab/
tadidaṃ ṣoḍaśaguṇamāpyamaiśvaryamadbhutam // ŚivP_7.2,38.23cd/
śarīrādagninirmāṇaṃ tattāpabhayavarjanam // ŚivP_7.2,38.24ab/
śaktirjagadidaṃ dagdhuṃ yadīcchedaprayatnataḥ // ŚivP_7.2,38.24cd/
sthāpanaṃ vānalasyā 'psu pāṇau pāvakadhāraṇam // ŚivP_7.2,38.25ab/
dagdhe sarge yathāpūrvaṃ mukhe cānnādipācanam // ŚivP_7.2,38.25cd/
dvābhyāṃ dehavinirmāṇamāpyaiśvaryasamanvitam // ŚivP_7.2,38.25ef/
etaccaturviṃśatidhā taijasaṃ paricakṣate // ŚivP_7.2,38.26ab/
manojavatvaṃ bhūtānāṃ kṣaṇādantaḥpraveśanam // ŚivP_7.2,38.26cd/

596a

parvatādimahābhāradhāraṇañcāprayatnataḥ // ŚivP_7.2,38.27ab/
gurutvañca laghutvañca pāṇāvaniladhāraṇam // ŚivP_7.2,38.27cd/
aṃgulyagranipātādyairbhūmerapi ca kampanam // ŚivP_7.2,38.28ab/
ekena dehaniṣpattiryuktaṃ bhogaiśca taijasaiḥ // ŚivP_7.2,38.28cd/
dvātriṃśadguṇamaiśvaryaṃ mārutaṃ kavayo viduḥ // ŚivP_7.2,38.29ab/
chāyāhīnaviniṣpattirindriyāṇāmadarśanam // ŚivP_7.2,38.29cd/
khecaratvaṃ yathākāmamindriyārthasamanvayaḥ // ŚivP_7.2,38.30ab/
ākāśalaṃghanaṃ caiva svadehe tanniveśanam // ŚivP_7.2,38.30cd/
ākāśapiṇḍīkaraṇamaśarīratvameva ca // ŚivP_7.2,38.31ab/
anilaiśvaryasaṃyuktaṃ catvāriṃśadguṇaṃ mahat // ŚivP_7.2,38.31cd/
aindramaiśvaryamākhyātamāmbaraṃ tatpracakṣate // ŚivP_7.2,38.32ab/
yathākāmopalabdhiśca yathākāmavinirgamaḥ // ŚivP_7.2,38.32cd/
sarvasyābhibhavaścaiva sarvaguhyārthadarśanam // ŚivP_7.2,38.33ab/
karmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam // ŚivP_7.2,38.33cd/
saṃsāradarśanaṃ caiva bhogairaindraissamanvitam // ŚivP_7.2,38.34ab/
etaccāṃdramasaiśvaryaṃ mānasaṃ guṇato 'dhikam // ŚivP_7.2,38.34cd/
chedanaṃ tāḍanaṃ caiva baṃdhanaṃ mocanaṃ tathā // ŚivP_7.2,38.35ab/
grahaṇaṃ sarvabhūtānāṃ saṃsāravaśavartinām // ŚivP_7.2,38.35cd/
prasādaścāpi sarveṣāṃ mṛtyukālajayastathā // ŚivP_7.2,38.36ab/
ābhimānikamaiśvaryaṃ prājāpatyaṃ pracakṣate // ŚivP_7.2,38.36cd/
etaccāndramasairbhogaiḥ ṣaṭpañcāśadguṇaṃ mahat // ŚivP_7.2,38.37ab/
sargaḥ saṃkalpamātreṇa trāṇaṃ saṃharaṇaṃ tathā // ŚivP_7.2,38.37cd/
svādhikāraśca sarveṣāṃ bhūtacittapravartanam // ŚivP_7.2,38.38ab/
asādṛśyaṃ ca sarvasya nirmāṇaṃ jagataḥ pṛthak // ŚivP_7.2,38.38cd/
śubhāśubhasya karaṇaṃ prājāpatyaiśca saṃyutam // ŚivP_7.2,38.39ab/
catuṣṣaṣṭhiguṇaṃ brāhmamaiśvaryaṃ ca pracakṣate // ŚivP_7.2,38.39cd/
bauddhādasmātparaṃ gauṇamaiśvaryaṃ prākṛtaṃ viduḥ // ŚivP_7.2,38.40ab/
vaiṣṇavaṃ tatsamākhyātaṃ tasyaiva bhuvanasthitiḥ // ŚivP_7.2,38.40cd/
brahmaṇā tatpadaṃ sarvaṃ vaktumanyairna śakyate // ŚivP_7.2,38.40ef/
tatpauruṣaṃ ca gauṇaṃ ca gaṇeśaṃ padamaiśvaram // ŚivP_7.2,38.41ab/
viṣṇunā tatpadaṃ kiṃcijjñātumanyairna śakyate // ŚivP_7.2,38.41cd/
vijñānasiddhayaścaiva sarvā evaupasargikāḥ // ŚivP_7.2,38.42ab/
niroddhavyā prayatnena varrāgyeṇa pareṇa tu // ŚivP_7.2,38.42cd/
pratibhāseṣvaśuddheṣu guṇeṣvāsaktacetasaḥ // ŚivP_7.2,38.43ab/
na sidhyetparamaiśvaryamabhayaṃ sārvakāmikam // ŚivP_7.2,38.43cd/
tasmādguṇāṃśca bhogāṃśca devāsuramahībhṛtām // ŚivP_7.2,38.44ab/
tṛṇavadyastyajettasya yogasiddhiḥ parā bhavet // ŚivP_7.2,38.44cd/
athavānugrahecchāyāṃ jagato vicarenmuniḥ // ŚivP_7.2,38.45ab/
yathākāmaṃguṇānbhogānbhuktvā muktiṃ prayāsyati // ŚivP_7.2,38.45cd/
atha prayogaṃ yogasya vakṣye śṛṇu samāhitaḥ // ŚivP_7.2,38.46ab/
śubhe kāle śubhe deśe śivakṣetrādike punaḥ // ŚivP_7.2,38.46cd/
vijane jaṃturahite niḥśabde bādhavarjite // ŚivP_7.2,38.46ef/
supralipte sthale saumye gandhadhūpādivāsite // ŚivP_7.2,38.47ab/
muktapuṣpasamākīrṇe vitānādi vicitrite // ŚivP_7.2,38.47cd/
kuśapuṣpasamittoyaphalamūlasamanvite // ŚivP_7.2,38.48ab/
nāgnyabhyāśe jalābhyāśe śuṣkaparṇacaye 'pi vā // ŚivP_7.2,38.48cd/

596b

na daṃśamaśakākīrṇe sarpaśvāpadasaṃkule // ŚivP_7.2,38.49ab/
na ca duṣṭamṛgākīrṇe na bhaye durjanāvṛte // ŚivP_7.2,38.49cd/
śmaśāne caityavalmīke jīrṇāgāre catuṣpathe // ŚivP_7.2,38.50ab/
nadīnadasamudrāṇāṃ tīre rathyāṃtare 'pi vā // ŚivP_7.2,38.50cd/
na jīrṇodyānagoṣṭhādau nāniṣṭe na ca niṃdite // ŚivP_7.2,38.51ab/
nājīrṇāmlarasodgāre na ca viṇmūtradūṣite // ŚivP_7.2,38.51cd/
nacchardyāmātisāre vā nātibhuktau śramānvite // ŚivP_7.2,38.52ab/
na cāticiṃtākulito na cātikṣutpipāsitaḥ // ŚivP_7.2,38.52cd/
nāpi svagurukarmādau prasakto yogamācaret // ŚivP_7.2,38.53ab/
yuktāhāravihāraśca yuktaceṣṭaśca karmasu // ŚivP_7.2,38.53cd/
yuktanidrāprabodhaśca sarvāyāsavivarjitaḥ // ŚivP_7.2,38.54ab/
āsanaṃ mṛdulaṃ ramyaṃ vipulaṃ susamaṃ śuci // ŚivP_7.2,38.54cd/
padmakasvastikādīnāmabhyasedāsaneṣu ca // ŚivP_7.2,38.55ab/
abhivaṃdya svagurvaṃtānabhivādyānanukramāt // ŚivP_7.2,38.55cd/
ṛjugrīvaśirovakṣā nātiṣṭhecchiṣṭalocanaḥ // ŚivP_7.2,38.56ab/
kiṃcidunnāmitaśirā daṃtairdaṃtānna saṃspṛśet // ŚivP_7.2,38.56cd/
daṃtāgrasaṃsthitā jihvāmacalāṃ sanniveśya ca // ŚivP_7.2,38.57ab/
pārṣṇibhyāṃ vṛṣaṇau rakṣaṃstathā prajananaṃ punaḥ // ŚivP_7.2,38.57cd/
ūrvorupari saṃsthāpya bāhū tiryagayatnataḥ // ŚivP_7.2,38.58ab/
dakṣiṇaṃ karapṛṣṭhaṃ tu nyasya vāmatalopari // ŚivP_7.2,38.58cd/
unnāmya śanakaiḥ pṛṣṭhamuro viṣṭabhya cāgrataḥ // ŚivP_7.2,38.59ab/
saṃprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan // ŚivP_7.2,38.59cd/
saṃbhṛtaprāṇasaṃcāraḥ pāṣāṇa iva niścalaḥ // ŚivP_7.2,38.60ab/
svadehāyatanasyāṃtarviciṃtya śivamaṃbayā // ŚivP_7.2,38.60cd/
hṛtpadmapīṭhikāmadhye dhyānayajñena pūjayet // ŚivP_7.2,38.61ab/
mūle nāsāgrato nābhau kaṃṭhe vā tāluraṃdhrayoḥ // ŚivP_7.2,38.61cd/
bhrūmadhye dvāradeśe vā lalāṭe mūrdhni vā smaret // ŚivP_7.2,38.62ab/
parikalpya yathānyāyaṃ śivayoḥ paramāsanam // ŚivP_7.2,38.62cd/
tatra sāvaraṇaṃ vāpi nirāvaraṇameva vā // ŚivP_7.2,38.63ab/
dvidaleṣoḍaśāre vā dvādaśāre yathāvidhi // ŚivP_7.2,38.63cd/
daśāre vā ṣaḍasre vā caturasre śivaṃ smaret // ŚivP_7.2,38.64ab/
bhruvoraṃtarataḥ padmaṃ dvidalaṃ taḍidujjvalam // ŚivP_7.2,38.64cd/
bhrūmadhyasthāravindasya kramādvai dakṣiṇottare // ŚivP_7.2,38.65ab/
vidyutsamānavarṇe ca parṇe varṇāvasānake // ŚivP_7.2,38.65cd/
ṣoḍaśārasya patrāṇi svarāḥ ṣoḍaśa tāni vai // ŚivP_7.2,38.66ab/
pūrvādīni kramādetatpadmaṃ kandasya mūlataḥ // ŚivP_7.2,38.66cd/
kakārādiṭakārāṃtā varṇāḥ parṇānyanukramāt // ŚivP_7.2,38.67ab/

bhānuvarṇasya padmasya dhyeyaṃ tad 1dhṛdayāntare // ŚivP_7.2,38.67cd/

gokṣīradhavalasyoktā ḍādiphāntā yathākramam // ŚivP_7.2,38.68ab/

adho dalasyāmbujasya etasya 2 ca dalāni ṣaṭ // ŚivP_7.2,38.68cd/

vidhūmāṃgāravarṇasya varṇā vādyāśca lāntimāḥ // ŚivP_7.2,38.69ab/

mūlādhārāraviṃdasya hemābhasya yathākramam // ŚivP_7.2,38.69cd/

vakārādisakārāntā varṇāḥ parṇamayāḥ sthitāḥ // ŚivP_7.2,38.69ef/

eteṣvathāraviṃdeṣu yatraivābhirataṃ manaḥ // ŚivP_7.2,38.70ab/

tatraiva devaṃ devīṃ ca ciṃtayeddhīrayā dhiyā // ŚivP_7.2,38.70cd/

aṃguṣṭhamātramamalaṃ dīpyamānaṃ samaṃtataḥ // ŚivP_7.2,38.71ab/

śuddhadīpaśikhākāraṃ svaśaktyā pūrṇamaṇḍitam // ŚivP_7.2,38.71cd/

indurekhāsamākāraṃ tārārūpamathāpi vā // ŚivP_7.2,38.72ab/

nīvāraśūkassadṛśaṃ bisasutrābhameva vā // ŚivP_7.2,38.72cd/

kadambagolakākāraṃ tuṣārakaṇikopamam // ŚivP_7.2,38.73ab/

kṣityāditattvavijayaṃ dhyātā yadyapi vāñchati // ŚivP_7.2,38.73cd/

tattattattvādhipāmeva mūrtiṃ sthūlāṃ viciṃtayet // ŚivP_7.2,38.74ab/

sadāśivāṃtā brahmādyabhavādyāścāṣṭamūrtayaḥ // ŚivP_7.2,38.74cd/

śivasya mūrtayaḥ sthūlāḥ śivaśāstre viniścitāḥ // ŚivP_7.2,38.75ab/

ghorā miśrā praśāntāśca mūrtayastā munīśvaraiḥ // ŚivP_7.2,38.75cd/

phalābhilāṣarahitaiścintyāścintāviśāradaiḥ // ŚivP_7.2,38.76ab/

ghorāścecciṃtitāḥ kuryuḥ pāparogaparikṣayam // ŚivP_7.2,38.76cd/

cireṇa miśre saumye tu na sadyo na cirādapi // ŚivP_7.2,38.77ab/

saumye muktirviśeṣeṇa śāṃtiḥ prajñā prasidhyati // ŚivP_7.2,38.77cd/

sidhyaṃti siddhayaścātra kramaśo nātra saṃśayaḥ // ŚivP_7.2,38.78ab/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe yogagatau vighnotpattivarṇanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ

Chapter 39 upamanyuruvāca

śrīkaṃṭhanāthaṃ smaratāṃ sadyaḥ sarvārthasiddhayaḥ // ŚivP_7.2,39.1ab/

prasidhyaṃtīti matvaike taṃ vai dhyāyaṃti yoginaḥ // ŚivP_7.2,39.1cd/

sthityarthaṃ manasaḥ kecitsthūladhyānaṃ prakurvate // ŚivP_7.2,39.2ab/

sthūlaṃ tu niścalaṃ ceto bhavetsūkṣme tu tatsthiram // ŚivP_7.2,39.2cd/

śive tu ciṃtite sākṣātsarvāḥ sidhyanti siddhayaḥ // ŚivP_7.2,39.3ab/

mūrtyaṃtareṣu dhyāteṣu śivarūpaṃ viciṃtayet // ŚivP_7.2,39.3cd/

lakṣayenmanasaḥ sthairyaṃ tattaddhyāyetpunaḥ punaḥ // ŚivP_7.2,39.4ab/

dhyānamādau saviṣayaṃ tato nirviṣayaṃ jaguḥ // ŚivP_7.2,39.4cd/

tatra nirviṣayaṃ dhyānaṃ nāstītyeva satāṃ matam // ŚivP_7.2,39.5ab/

buddherhi santatiḥ kāciddhyānamityabhidhīyate // ŚivP_7.2,39.5cd/

tena nirviṣayā buddhiḥ kevaleha pravartate // ŚivP_7.2,39.6ab/

tasmātsaviṣayaṃ dhyānaṃ bālārkakiraṇāśrayam // ŚivP_7.2,39.6cd/

sūkṣmāśrayaṃ nirviṣayaṃ nāparaṃ paramārthataḥ // ŚivP_7.2,39.7ab/

yadvā saviṣayaṃ dhyānaṃ tatsākārasamāśrayam // ŚivP_7.2,39.7cd/

nirākārātmasaṃvittirdhyānaṃ nirviṣayaṃ matam // ŚivP_7.2,39.8ab/

nirbījaṃ ca sabījaṃ ca tadeva dhyānamucyate // ŚivP_7.2,39.8cd/

nirākāraśrayatvena sākārāśrayatastathā // ŚivP_7.2,39.9ab/

tasmātsaviṣayaṃ dhyānamādau kṛtvā sabījakam // ŚivP_7.2,39.9cd/

aṃte nirviṣayaṃ kuryānnirbījaṃ sarvasiddhaye // ŚivP_7.2,39.10ab/

prāṇāyāmena sidhyaṃti devyāḥ śāṃtyādayaḥ kramāt // ŚivP_7.2,39.10cd/

śāṃtiḥ praśāṃtirdīptiśca prasādaśca tataḥ param // ŚivP_7.2,39.11ab/

śamaḥ sarvāpadāṃ caiva śāṃtirityabhidhīyate // ŚivP_7.2,39.11cd/

597b

tamaso 'ntabahirnāśaḥ praśāntiḥ parigīyate // ŚivP_7.2,39.12ab/
bahirantaḥprakāśo yo dīptirityabhidhīyate // ŚivP_7.2,39.12cd/
svasthatā yā tu sā buddhaḥ prasādaḥ parikīrtitaḥ // ŚivP_7.2,39.13ab/
kāraṇāni ca sarvāṇi sabāhyābhyaṃtarāṇi ca // ŚivP_7.2,39.13cd/
buddheḥ prasādataḥ kṣipraṃ prasannāni bhavantyuta // ŚivP_7.2,39.14ab/
dhyātā dhyānaṃ tathā dhyeyaṃ yadvā dhyānaprayojanam // ŚivP_7.2,39.14cd/
etaccatuṣṭayaṃ jñātvā dhyātā dhyānaṃ samācaret // ŚivP_7.2,39.14ef/
jñānavairāgyasaṃpanno nityamavyagramānasaḥ // ŚivP_7.2,39.15ab/
śraddadhānaḥ prasannātmā dhyātā sadbhirudāhṛtaḥ // ŚivP_7.2,39.15cd/
dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ // ŚivP_7.2,39.16ab/
yogābhyāsastathālpe 'pi yathā pāpaṃ vināśayet // ŚivP_7.2,39.17ab/
dhyāyataḥ kṣaṇamātraṃ vā śraddhayā parameśvaram // ŚivP_7.2,39.17cd/
avyākṣiptena manasā dhyānamityabhidhīyate // ŚivP_7.2,39.18ab/
buddhipravāharūpasya dhyānasyāsyāvalaṃbanam // ŚivP_7.2,39.19ab/
dhyeyamityucyate sadbhistacca sāṃbaḥ svayaṃ śivaḥ // ŚivP_7.2,39.19cd/
vimuktipratyayaṃ pūrṇamaiśvaryaṃ cāṇimādikam // ŚivP_7.2,39.20ab/
śivadhyānasya pūrṇasya sākṣāduktaṃ prayojanam // ŚivP_7.2,39.20cd/
yasmātsaukhyaṃ ca mokṣaṃ ca dhyānādabhayamāpnuyāt // ŚivP_7.2,39.21ab/
tasmātsarvaṃ parityajya dhyānayukto bhavennaraḥ // ŚivP_7.2,39.21cd/
nāsti dhyānaṃ vinā jñānaṃ nāsti dhyānamayoginaḥ // ŚivP_7.2,39.22ab/
dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ // ŚivP_7.2,39.22cd/
jñānaṃ prasannamekāgramaśeṣopādhivarjitam // ŚivP_7.2,39.23ab/
yogābhyāsena yuktasya yoginastveva sidhyati // ŚivP_7.2,39.23cd/
prakṣīṇāśeṣapāpānāṃ jñāne dhyāne bhavenmatiḥ // ŚivP_7.2,39.24ab/
pāpopahatabuddhīnāṃ tadvārtāpi sudurlabhā // ŚivP_7.2,39.24cd/
yathāvahnirmahādīptaḥ śuṣkamārdraṃ ca nirdahet // ŚivP_7.2,39.25ab/
tathā śubhāśubhaṃ karma dhyānāgnirdahate kṣaṇāt // ŚivP_7.2,39.25cd/
atyalpo 'pi yathā dīpaḥ sumahannāśayettamaḥ // ŚivP_7.2,39.26ab/
yogābhyāsastathālpo 'pi mahāpāpaṃ vināśayet // ŚivP_7.2,39.26cd/
dhyāyataḥ kṣaṇamātraṃ vā śraddhayā parameśvaram // ŚivP_7.2,39.27ab/
yadbhavetsumahacchreyastasyāṃto naiva vidyate // ŚivP_7.2,39.27cd/
nāsti dhyānasamaṃ tīrthaṃ nāsti dhyānasamaṃ tapaḥ // ŚivP_7.2,39.28ab/
nāsti dhyānasamo yajñastasmāddhyānaṃ samācaret // ŚivP_7.2,39.28cd/
tīrthāni toyapūrṇāni devānpāṣāṇamṛnmayān // ŚivP_7.2,39.29ab/
yogino na prapadyaṃte svātmapratyayakāraṇāt // ŚivP_7.2,39.29cd/
yogināṃ ca vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram // ŚivP_7.2,39.30ab/
yathā sthūlamayuktānāṃ mṛtkāṣṭhādyaiḥ prakalpitam // ŚivP_7.2,39.30cd/
yathehāṃtaścarā rājñaḥ priyāḥ syurna bahiścarāḥ // ŚivP_7.2,39.31ab/
tathāṃtardhyānaniratāḥ priyāśśaṃbhorna karmiṇaḥ // ŚivP_7.2,39.31cd/
bahiskarā yathā loke nātīva phalabhoginaḥ // ŚivP_7.2,39.32ab/

598a

dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ // ŚivP_7.2,39.32cd/
yadyaṃtarā vipadyaṃte jñānayogārthamudyataḥ // ŚivP_7.2,39.33ab/
yogasyodyogamātreṇa rudralokaṃ gamiṣyati // ŚivP_7.2,39.33cd/
anubhūya sukhaṃ tatra sa jāto yogināṃ kule // ŚivP_7.2,39.34ab/
jñānayogaṃ punarlabdhvā saṃsāramativartate // ŚivP_7.2,39.34cd/
jijñāsurapi yogasya yāṃ gatiṃ labhate naraḥ // ŚivP_7.2,39.35ab/
na tāṃ gatimavāpnoti sarvairapi mahāmakhaiḥ // ŚivP_7.2,39.35cd/
dvijānāṃ vedaviduṣāṃ koṭiṃ saṃpūjya yatphalam // ŚivP_7.2,39.36ab/
bhikṣāmātrapradānena tatphalaṃ śivayogine // ŚivP_7.2,39.36cd/
yajñāgnihotradānena tīrthahomeṣu yatphalam // ŚivP_7.2,39.37ab/
yogināmannadānena tatsamastaṃ phalaṃ labhet // ŚivP_7.2,39.37cd/
ye cāpavādaṃ kurvaṃti vimūḍhāśśivayoginām // ŚivP_7.2,39.38ab/
śrotṛbhiste prapadyante narakeṣvāmahīkṣayāt // ŚivP_7.2,39.38cd/
sati śrotari vaktāsyādapavādasya yoginām // ŚivP_7.2,39.39ab/
tasmācchrotā ca pāpīyāndaṇḍyassumahatāṃ mataḥ // ŚivP_7.2,39.39cd/
ye punaḥ satataṃ bhaktyā bhajaṃti śavayoginaḥ // ŚivP_7.2,39.39ef/
te vidaṃti mahābhogānaṃte yogaṃ ca śāṃkaram // ŚivP_7.2,39.40ab/
bhogārthibhirnaraistasmātsaṃpūjyāḥ śivayoginaḥ // ŚivP_7.2,39.40cd/
pratiśrayānnapānādyaiḥ śayyāprāvaraṇādibhiḥ // ŚivP_7.2,39.41ab/
yogadharmaḥ sasāratvādabhedyaḥ pāpamudgaraiḥ // ŚivP_7.2,39.41cd/
vajrataṃdulavajjñeyaṃ tathā pāpena yoginaḥ // ŚivP_7.2,39.42ab/
na lipyaṃte ca tāpaughaiḥ padmapatraṃ yathāṃbhasā // ŚivP_7.2,39.42cd/
yasmindeśe vasennityaṃ śivayogarato muniḥ // ŚivP_7.2,39.43ab/
so 'pi deśo bhavetpūtaḥ sapūta iti kiṃ punaḥ // ŚivP_7.2,39.43cd/
tasmātsarvaṃ parityajya kṛtyamanyadvicakṣaṇaḥ // ŚivP_7.2,39.44ab/
sarvaduḥkhaprahāṇāya śivayogaṃ samabhyaset // ŚivP_7.2,39.44cd/
siddhayogaphalo yogī lokānāṃ hitakāmyayā // ŚivP_7.2,39.45ab/
bhogānbhuktvā yathākāmaṃ viharedvātra vartatām // ŚivP_7.2,39.45cd/
athavā kṣudramityeva matvā vaiṣayikaṃ sukham // ŚivP_7.2,39.46ab/
tyaktvā virāgayogena svecchayā karma mucyatām // ŚivP_7.2,39.46cd/
yastvāsannāṃ mṛtiṃ martyo dṛṣṭāriṣṭaṃ ca bhūyasā // ŚivP_7.2,39.47ab/
sa yogārambhanirataḥ śivakṣetraṃ samāśrayet // ŚivP_7.2,39.47cd/
sa tatra nivasanneva yadi dhīramanā naraḥ // ŚivP_7.2,39.48ab/
prāṇānvināpi rogādyaiḥ svayameva parityajet // ŚivP_7.2,39.48cd/
kṛtvāpyanaśanaṃ caiva hutvā cāṃgaṃ śivānale // ŚivP_7.2,39.49ab/
kṣiptvā vā śivatīrtheṣu svadehamavagāhanāt // ŚivP_7.2,39.49cd/
śivaśāstroktavidhivatprāṇānyastu parityajet // ŚivP_7.2,39.50ab/

sadya eva vimucyeta nātra kāryā vicāraṇā 2 // ŚivP_7.2,39.50cd/

rogādyairvātha vivaśaḥ śivakṣetraṃ samāśritaḥ // ŚivP_7.2,39.51ab/

mriyate yadi sopyevaṃ mucyate nātra saṃśayaḥ // ŚivP_7.2,39.51cd/

1 udyogaṃ kurvata ityarthaḥ 2 na cāsāvātmaghātaka iti pāṭhāntaram

598b

yathā hi maraṇaṃ śreṣṭhamuśaṃtyanaśanādibhiḥ // ŚivP_7.2,39.52ab/
śāstraviśraṃbhadhīreṇa manasā kriyate yataḥ // ŚivP_7.2,39.52cd/
śivanindārataṃ hatvā pīḍitaḥ svayameva vā // ŚivP_7.2,39.53ab/
yastyajeddustyajānprāṇānna sa bhūyaḥ prajāyate // ŚivP_7.2,39.53cd/
śivanindārataṃ haṃtumaśakto yaḥ svayaṃ mṛtaḥ // ŚivP_7.2,39.54ab/
sadya eva pramucyeta triḥ saptakulasaṃyutaḥ // ŚivP_7.2,39.54cd/
śivārthe yastyajetprāṇāñchivabhaktārthameva vā // ŚivP_7.2,39.55ab/
na tena sadṛśaḥ kaścinmuktimārgasthito naraḥ // ŚivP_7.2,39.55cd/
tasmācchīghratarā muktistasya saṃsāramaṃḍalāt // ŚivP_7.2,39.56ab/
eteṣvanyatamopāyaṃ kathamapyavalambya vā // ŚivP_7.2,39.56cd/
ṣaḍadhvaśuddhiṃ vidhivatprāpto vā mriyate yadi // ŚivP_7.2,39.57ab/
paśūnāmiva tasyeha na kuryādaurdhvadaihikam // ŚivP_7.2,39.57cd/
naivāśaucaṃ prapadyeta tatputrādiviśeṣataḥ // ŚivP_7.2,39.58ab/
śivacārārthamathavā śivavidyārthameva vā // ŚivP_7.2,39.58cd/
khanedvā bhuvi taddehaṃ dahedvā śucināgninā // ŚivP_7.2,39.58ef/
kṣipedvāpsu śivāsveva tyajedvā kāṣṭhaloṣṭavat // ŚivP_7.2,39.59ab/
athainamapi coddiśya karma cetkartumīpsitam // ŚivP_7.2,39.59cd/
kalyāṇameva kurvīta śaktyā bhaktāṃśca tarpayet // ŚivP_7.2,39.60ab/
dhanaṃ tasya bhajecchaivaḥ śaivī cetasya santatiḥ // ŚivP_7.2,39.60cd/
nāsti cettacchive dadyānnadadyātpaśusantatiḥ // ŚivP_7.2,39. 60ef/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe śaivayogavarṇanaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ

Chapter 40 śrīsūta uvāca

iti sa vijitamanyoryādavenopamanyoradhigatamabhidhāya jñānayogaṃ munibhyaḥ // ŚivP_7.2,40.1ab/

praṇatimupagatebhyastebhya udbhāvitātmā sapadi viyati vāyuḥ sāyamantarhito 'bhūt // ŚivP_7.2,40.1cd/

tataḥ prabhātasamaye naimiṣīyāstapodhanāḥ // ŚivP_7.2,40.2ab/

satrānte 'vabhṛthaṃ kartuṃ sarva eva samudyayuḥ // ŚivP_7.2,40.2cd/

tadā brahmasamādeśāddevī sākṣātsarasvatī // ŚivP_7.2,40.3ab/

prasannā svādusalilā prāvartata nadīśubhā // ŚivP_7.2,40.3cd/

sarasvatīṃ nadīṃ dṛṣṭvā munayo hṛṣṭamānasāḥ // ŚivP_7.2,40.4ab/

samāpya satraṃ prārabdhaṃ cakrustatrāvagāhanam // ŚivP_7.2,40.4cd/

atha saṃtarpya devādīṃstadīyaiḥ salilaiḥ śivaiḥ // ŚivP_7.2,40.5ab/

smarantaḥ pūrvavṛttāntaṃ yayurvārāṇasīṃ prati // ŚivP_7.2,40.5cd/

tadā te himavatpādātpaṃtatīṃ dakṣiṇāmukhīm // ŚivP_7.2,40.6ab/

dṛṣṭvā bhāgīrathī tatra snātvā tattīrato yayuḥ // ŚivP_7.2,40.6cd/

tato vārāṇasīṃ prāpya muditāssarva eva te // ŚivP_7.2,40.7ab/

tadottarapravāhāyāṃ gaṃgāyāmavagāhya ca // ŚivP_7.2,40.7cd/

avimukteśvaraṃ liṃgaṃ dṛṣṭvābhyarcya vidhānataḥ // ŚivP_7.2,40.8ab/

prayātumudyatāstatra dadṛśurdivi bhāsvaram // ŚivP_7.2,40.8cd/

sūryakoṭipratīkāśaṃ tejodivyaṃ mahādbhutam // ŚivP_7.2,40.9ab/

ātmaprabhāvitānena vyāptasarvadigantaram // ŚivP_7.2,40.9cd/

atha pāśupatāḥ siddhāḥ bhasmasañchannavigrahāḥ // ŚivP_7.2,40.10ab/

munayo 'bhyetya śataśo līnāḥ syustatra tejasi // ŚivP_7.2,40.10cd/

599a

tathā vilīyamāneṣu tapasviṣu mahātmasu // ŚivP_7.2,40.11ab/
sadyastirodadhe tejastadadbhutamivābhavat // ŚivP_7.2,40.11cd/
taddṛṣṭvā mahadāścaryaṃ naimiṣīyā maharṣayaḥ // ŚivP_7.2,40.12ab/
kimetadityajānanto yayurbrahmavanaṃ prati // ŚivP_7.2,40.12cd/
prāgevaiṣāṃ tu gamanātpavano lokapāvanaḥ // ŚivP_7.2,40.13ab/
darśanaṃ naimiṣīyāṇāṃ saṃvādastairmahātmanaḥ // ŚivP_7.2,40.13cd/
śaddhāṃ buddhiṃ tatasteṣāṃ sāṃbe sānucare śive // ŚivP_7.2,40.14ab/
samāptiṃ cāpi satrasya dīrghapūrvasya satriṇām // ŚivP_7.2,40.14cd/
vijñāpya jagatāṃ dhātre brahmaṇe brahmayonaye // ŚivP_7.2,40.15ab/
svakārye tadanujñāto jagāma svapuraṃ prati // ŚivP_7.2,40.15cd/
atha sthānagato brahmā tumburornāradasya ca // ŚivP_7.2,40.16ab/
paraspara spardhitayorgāne vivadamānayoḥ // ŚivP_7.2,40.16cd/
tadudbhāvitagānottharasairmādhyasthamācaran // ŚivP_7.2,40.17ab/
gandharvairapsarobhiśca sukhamāste niṣevitaḥ // ŚivP_7.2,40.17cd/
tadānavasarādeva dvāḥsthairdvāri nivāritāḥ // ŚivP_7.2,40.18ab/
munayo brahmabhavanādbahiḥ pārśvamupāviśan // ŚivP_7.2,40.18cd/
atha tumburuṇā gāne samatāṃ prāpya nāradaḥ // ŚivP_7.2,40.19ab/
sāhacaryeṣvanujñāto brahmaṇā parameṣṭhinā // ŚivP_7.2,40.19cd/
tyaktvā parasparaspardhāṃ maitrīṃ ca paramāṃ gataḥ // ŚivP_7.2,40.20ab/
saha tenāpsarobhiśca gandharvaiśca samāvṛtaḥ // ŚivP_7.2,40.20cd/
upavīṇayituṃ devaṃ nakulīśvaramīśvaram // ŚivP_7.2,40.21ab/
bhavanānniryayau dhāturjaladādaṃśumāniva // ŚivP_7.2,40.21cd/
taṃ dṛṣṭvā ṣaṭkulīyāste nāradaṃ munigovṛṣam // ŚivP_7.2,40.22ab/
praṇamyāvasaraṃ śaṃbhoḥ papracchuḥ paramādarāt // ŚivP_7.2,40.22cd/
sa cāvasara evāyamitoṃtargamyatāmiti // ŚivP_7.2,40.23ab/
vadanyayāvanyaparastvarayā parayā yutaḥ // ŚivP_7.2,40.23cd/
tato dvāri sthitā ye vai brahmaṇe tānnyavedayan // ŚivP_7.2,40.24ab/
tena te viviśurveśma piṃḍībhūyāṃḍajanmanaḥ // ŚivP_7.2,40.24cd/
praviśya dūrato devaṃ praṇamya bhuvi daṃḍavat // ŚivP_7.2,40.25ab/
samīpe tadanujñātāḥ parivṛtyopatasthire // ŚivP_7.2,40.25cd/
tāṃstatrāvasthitān pṛṣṭvā kuśalaṃ kamalāsanaḥ // ŚivP_7.2,40.26ab/
vṛttāṃtaṃ vo mayā jñātaṃ vāyurevāha no yataḥ // ŚivP_7.2,40.26cd/
bhavadbhiḥ kiṃ kṛtaṃ paścānmāruteṃtarhite sati // ŚivP_7.2,40.27ab/
ityuktavati deveśe munayo 'vabhṛthātparam // ŚivP_7.2,40.27cd/
gaṃgātīrthesya gamanaṃ yātrāṃ vārāṇasīṃ prati // ŚivP_7.2,40.28ab/
darśanaṃ tatra liṃgānāṃ sthāpitānāṃ sureśvaraiḥ // ŚivP_7.2,40.28cd/
avimukteśvarasyāpi liṃgasyābhyarcanaṃ sakṛt // ŚivP_7.2,40.29ab/
ākāśe mahatastasya tejorāśeśca darśanam // ŚivP_7.2,40.29cd/
munīnāṃ vilayaṃ tatra nirodhaṃ tejasastataḥ // ŚivP_7.2,40.30ab/
yāthātmyavedanaṃ tasya ciṃtitasyāpi cātmabhiḥ // ŚivP_7.2,40.30cd/
sarvaṃ savistaraṃ tasmai praṇamyāhurmuhurmuhuḥ // ŚivP_7.2,40.31ab/
munibhiḥ kathitaṃ śrutvā viśvakarmā caturmukhaḥ // ŚivP_7.2,40.31cd/
kaṃpayitvā śiraḥ kiṃcitprāha gaṃbhīrayā girā // ŚivP_7.2,40.32ab/
pratyāsīdati yuṣmākaṃ siddhirāmuṣmikī parā // ŚivP_7.2,40.32cd/

599b

bhavadbhirdīrghasatreṇa ciramārādhitaḥ prabhuḥ // ŚivP_7.2,40.33ab/
prasādābhimukho bhūta iti bhutārthasūcitam // ŚivP_7.2,40.33cd/
vārāṇasyāṃ tu yuṣmābhiryaddṛṣṭaṃ divi dīptimat // ŚivP_7.2,40.34ab/
talliṃgasaṃjñitaṃ sākṣāttejo māheśvaraṃ param // ŚivP_7.2,40.34cd/
tatra līnāśca munayaḥ śrautapāśupatavratāḥ // ŚivP_7.2,40.35ab/
muktā babhūvuḥ svasthāśca naiṣṭhikā dagdhakilbiṣāḥ // ŚivP_7.2,40.35cd/
prāpyānena yathā muktiracirādbhavatāmapi // ŚivP_7.2,40.36ab/
sa cāyamarthaḥ sūcyeta yuṣmaddṛṣṭena tejasā // ŚivP_7.2,40.36cd/
tatra vaḥ kāla evaiṣa daivādupanataḥ svayam // ŚivP_7.2,40.37ab/
prayāta dakṣiṇaṃ meroḥ śikharaṃ devasevitam // ŚivP_7.2,40.37cd/
sanatkumāro yatrāste mama putraḥ paro muniḥ // ŚivP_7.2,40.38ab/
pratīkṣyāgamanaṃ sākṣādbhūtanāthasya naṃdinaḥ // ŚivP_7.2,40.38cd/
purā sanatkumāropi dṛṣṭvāpi parameśvaram // ŚivP_7.2,40.39ab/
ajñānātsarvayogīndramānī vinayadūṣitaḥ // ŚivP_7.2,40.39cd/
abhyutthānādikaṃ yuktamakurvannatinirbhayaḥ // ŚivP_7.2,40.40ab/
tato 'parādhātkruddhena mahoṣṭro naṃdinā kṛtaḥ // ŚivP_7.2,40.40cd/
atha kālena mahatā tadarthe śocatā mayā // ŚivP_7.2,40.41ab/
upāsya devaṃ devīñca naṃdinaṃ cānunīya vai // ŚivP_7.2,40.41cd/
kathaṃciduṣṭratā tasya prayatnena nivāritā // ŚivP_7.2,40.42ab/
prāpito hi yathāpūrvaṃ sanatpūrvāṃ kumāratām // ŚivP_7.2,40.42cd/
tadāha ca mahādevaḥ smayanniva gaṇādhipam // ŚivP_7.2,40.43ab/
avajñāya hi māmeva tathāhaṃkṛtavānmuniḥ // ŚivP_7.2,40.43cd/
atastvameva yāthātmyaṃ mamāsmai kathayānagha // ŚivP_7.2,40.44ab/
brahmaṇaḥ pūrvajaḥ putro māṃ mūḍha iva saṃsmaran // ŚivP_7.2,40.44cd/
mayaiva śiṣyate datto mama jñānapravartakaḥ // ŚivP_7.2,40.45ab/
dharmādhyakṣābhiṣekaṃ ca tava nirvartayiṣyati // ŚivP_7.2,40.45cd/
sa evaṃ vyāhṛto bhūyassarvabhūtagaṇāgraṇīḥ // ŚivP_7.2,40.46ab/
yatparājñāpanaṃ mūrdhnā prātaḥ pratigṛhītavān // ŚivP_7.2,40.46cd/
tathā sanatkumāro 'pi merau madanuśāsanāt // ŚivP_7.2,40.47ab/
prasādārthaṃ gaṇasyāsya tapaścarati duścaram // ŚivP_7.2,40.47cd/
draṣṭavyaśceti yuṣmābhiḥ prāggaṇeśasamāgamāt // ŚivP_7.2,40.48ab/
tatprasādārthamacirānnaṃdī tatrāgamiṣyati // ŚivP_7.2,40.48cd/
iti satvaramādiśya preṣitā viśvayoginā // ŚivP_7.2,40.49ab/
kumāraśikharaṃ merordakṣiṇaṃ munayo yayuḥ // ŚivP_7.2,40.49cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe naimiṣarṣiyātrāvarṇanaṃ nāma catvāriṃśo 'dhyāyaḥ

Chapter 41 sūta uvāca

tatra skaṃdasaro nāma sarassāgarasannibham // ŚivP_7.2,41.1ab/

amṛtasvāduśiśirasvacchā gādhalaghūdakam // ŚivP_7.2,41.1cd/

samaṃtataḥ saṃghaṭitaṃ sphaṭiko palasaṃcayaiḥ // ŚivP_7.2,41.2ab/

sarvartukusumaiḥ phullaiśchāditākhiladiṅmukham // ŚivP_7.2,41.2cd/

śaivalairutpalaiḥ padmaiḥ kumudaistārakopamaiḥ // ŚivP_7.2,41.3ab/

taraṃgairabhrasaṃkāśairākāśamiva bhūmigam // ŚivP_7.2,41.3cd/

sukhāvataraṇārohaiḥ sthalairnīlaśilāmayaiḥ // ŚivP_7.2,41.4ab/

sopānamārgau ruciraiśśobhamānāṣṭadiṅmukham // ŚivP_7.2,41.4cd/

600a

tatrāvatīrṇaiśca yathā tatrottīrṇaśca bhūyasā // ŚivP_7.2,41.5ab/
snātaiḥ sitopavītaiśca śuklākaupīnavalkalaiḥ // ŚivP_7.2,41.5cd/
jaṭāśikhāyanairmuṃḍaistripuṃḍrakṛtamaṃḍanaiḥ // ŚivP_7.2,41.6ab/
virāgavivaśasmeramukhairmunikumārakaiḥ // ŚivP_7.2,41.6cd/
ghaṭaiḥ kamalinīpatrapuṭaiśca kalaśaiḥ śivaiḥ // ŚivP_7.2,41.7ab/
kamaṇḍalubhiranyaiśca tādṛśaiḥ karakādibhiḥ // ŚivP_7.2,41.7cd/
ātmārthaṃ ca parārthaṃ ca devatārthaṃ viśeṣataḥ // ŚivP_7.2,41.8ab/
ānīyamānasalilamāttapuṣpaṃ ca nityaśaḥ // ŚivP_7.2,41.8cd/
aṃtarjalaśilārūḍhairnīcānāṃ sparśaśaṃkayā // ŚivP_7.2,41.9ab/
ācāravadbhirmunibhiḥ kṛtabhasmāṃgadhūsaraiḥ // ŚivP_7.2,41.9cd/
itastato 'psu majjadbhiriṣṭaśiṣṭaiḥ śilāgataiḥ // ŚivP_7.2,41.10ab/
tilaiśca sākṣataiḥ puṣpaistyaktadarbhapavitrakaiḥ // ŚivP_7.2,41.10cd/
devādyamṛṣimadhyaṃ ca nirvartya pitṛtarpaṇam // ŚivP_7.2,41.11ab/
nivedayedabhijñebhyo nityasnānagatān dvijān // ŚivP_7.2,41.11cd/
sthānesthāne kṛtānekabalipuṣpasamīraṇaiḥ // ŚivP_7.2,41.12ab/
saurārghyapūrvaṃ kurvadbhiḥsthaṃḍalebhyarcanādikam // ŚivP_7.2,41.12cd/
kvacinnimajjadunmajjatprasrastagajayūthapam // ŚivP_7.2,41.13ab/
kvacicca tṛṣayāyātamṛgīmṛgaturaṃgamam // ŚivP_7.2,41.13cd/
kvacitpītajanottīrṇamayūravaravāraṇam // ŚivP_7.2,41.14ab/
kvacitkṛtataṭāghātavṛṣaprativṛṣojjvalam // ŚivP_7.2,41.14cd/
kvacitkāraṃḍavaravaiḥ kvacitsārasakūjitaiḥ // ŚivP_7.2,41.15ab/
kvacicca kokaninadaiḥ kvacidbhramaragītibhiḥ // ŚivP_7.2,41.15cd/
snānapānādikaraṇaiḥ svasaṃpaddrumajīvibhiḥ // ŚivP_7.2,41.16ab/
praṇayātprāṇibhistaistairbhāṣamāṇamivāsakṛt // ŚivP_7.2,41.16cd/
kūlaśākhiśikhālīnakokilākulakūjitaiḥ // ŚivP_7.2,41.17ab/
ātapopahatānsarvānnāmaṃtrayadivāniśam // ŚivP_7.2,41.17cd/
uttare tasya sarasastīre kalpataroradhaḥ // ŚivP_7.2,41.18ab/
vedyāṃ vajraśilāmayyāṃ mṛdule mṛgacarmaṇi // ŚivP_7.2,41.18cd/
sanatkumāramāsīnaṃ śaśvadbālavapurdharam // ŚivP_7.2,41.19ab/
tatkālamātroparataṃ samādheracalātmanaḥ // ŚivP_7.2,41.19cd/
upāsyamānaṃ munibhiryogīṃdrairapi pūjitam // ŚivP_7.2,41.20ab/
dadṛśurnaimiṣeyāste praṇatāścopatasthire // ŚivP_7.2,41.20cd/
yāvatpṛṣṭavate tasmai procuḥ svāgatakāraṇam // ŚivP_7.2,41.21ab/
tumulaḥ śuśruve tāvaddivi duṃdubhinisvanaḥ // ŚivP_7.2,41.21cd/
dadṛśe tatkṣaṇe tasminvimānaṃ bhānusannibham // ŚivP_7.2,41.22ab/
gaṇeśvarairasaṃkhyeyaiḥ saṃvṛtaṃ ca samaṃtataḥ // ŚivP_7.2,41.22cd/
apsarogaṇasaṃkīrṇaṃ rudrakanyābhirāvṛtam // ŚivP_7.2,41.23ab/
mṛdaṃgamurajodghuṣṭaṃ veṇuvīṇāravānvitam // ŚivP_7.2,41.23cd/
citraratnavitānāḍhyaṃ muktādāmavirājitam // ŚivP_7.2,41.24ab/
munibhissiddhagaṃdharvairyakṣacāraṇakinnaraiḥ // ŚivP_7.2,41.24cd/
nṛtyadbhiścaiva gāyadbhirvādayadbhiśca saṃvṛtam // ŚivP_7.2,41.25ab/
vīragovṛṣacihnena vidramadrumayaṣṭinā // ŚivP_7.2,41.25cd/
kṛtagopurasatkāraṃ ketunā mānyahetunā // ŚivP_7.2,41.26ab/
tasya madhye vimānasya cāmaradvitayāṃtare // ŚivP_7.2,41.26cd/
chattrasya maṇidaṃḍasya caṃdrasyeva śuceradhaḥ // ŚivP_7.2,41.27ab/
divyasiṃhāsanārūḍhaṃ devyā suyaśayā saha // ŚivP_7.2,41.27cd/

600b

śriyā ca vapuṣā caiva tribhiścāpi vilocanaiḥ // ŚivP_7.2,41.28ab/
prākārairabhikṛtyānāṃ pratyabhijñāpakaṃ prabhoḥ // ŚivP_7.2,41.28cd/
avilaṃghya jagatkarturājñāpanamivāgatam // ŚivP_7.2,41.29ab/
sarvānugrahaṇaṃ śaṃbhoḥ sākṣādiva puraḥsthitam // ŚivP_7.2,41.29cd/
śilādatanayaṃ sākṣācchrīmacchūlavarāyudham // ŚivP_7.2,41.30ab/
viśveśvaragaṇādhyakṣaṃ viśveśvaramivāparam // ŚivP_7.2,41.30cd/
viśvasyāpi vidhātḥṇāṃ nigrahānugrahakṣamam // ŚivP_7.2,41.31ab/
caturbāhumudārāṃgaṃ candrarekhāvibhūṣitam // ŚivP_7.2,41.31cd/
kaṃṭhe nāgena maulau ca śaśāṃkenāpyalaṃkṛtam // ŚivP_7.2,41.32ab/
savigrahamivaiśvaryaṃ sāmarthyamiva sakriyam // ŚivP_7.2,41.32cd/
samāptamiva nirvāṇaṃ sarvajñamiva saṃgatam // ŚivP_7.2,41.33ab/
dṛṣṭvā prahṛṣṭavadano brahmaputraḥ saharṣibhiḥ // ŚivP_7.2,41.33cd/
tasthau prāñjalirutthāya tasyātmānamivārpayan // ŚivP_7.2,41.34ab/
atha tatrāṃtare tasminvimāne cāvaniṃ gate // ŚivP_7.2,41.34cd/
praṇamya daṇḍavaddevaṃ stutvā vyajñāpayanmunīm // ŚivP_7.2,41.35ab/
ṣaṭkulīyā ime dīrghaṃ naimiṣe satramāsthitāḥ // ŚivP_7.2,41.35cd/
āgatā brahmaṇādiṣṭāḥ pūrvamevābhikāṃkṣayā // ŚivP_7.2,41.35ef/
śrutvā vākyaṃ brahmaputrasya naṃdīchittvā pāśāndṛṣṭipātena sadyaḥ // ŚivP_7.2,41.36ab/
śaivaṃ dharmaṃ caiśvaraṃ jñānayogaṃ dattvā bhūyo devapārśvaṃ jagāma // ŚivP_7.2,41.36cd/
sanatkumāreṇa ca tatsamastaṃ vyāsāya sākṣādgurave mamoktam // ŚivP_7.2,41.37ab/
vyāsena coktaṃ mahitena mahyaṃ mayā ca tadvaḥ kathitaṃ samāsāt // ŚivP_7.2,41.37cd/
nāvedavidbhyaḥ kathanīyametatpurāṇaratnaṃ puraśāsanasya // ŚivP_7.2,41.38ab/
nābhaktaśiṣyāya ca nāstikebhyo dattaṃ hi mohānnirayaṃ dadāti // ŚivP_7.2,41.38cd/
mārgeṇa sevānugatena yaistaddattaṃ gṛhītaṃ paṭhitaṃ śrutaṃ vā // ŚivP_7.2,41.39ab/
tebhyaḥ sukhaṃ dharmamukhaṃ trivargaṃ nirvāṇamaṃte niyataṃ dadāti // ŚivP_7.2,41.39cd/
parasparasyopakṛtaṃ bhavadbhirmayā ca paurāṇikamārgayogāt // ŚivP_7.2,41.40ab/
ato gamiṣye 'hamavāptakāmaḥ samastamevāstu śivaṃ sadā naḥ // ŚivP_7.2,41.40cd/
sūte kṛtāśiṣi gate munayaḥ suvṛttā yāge ca paryavasite mahati prayoge // ŚivP_7.2,41.41ab/
kāle kalau ca viṣayaiḥ kaluṣāyamāṇe vārāṇasīparisare vasatiṃ vinetuḥ // ŚivP_7.2,41.41cd/
atha ca te paśupāśamumukṣayākhilatayā kṛtapāśupatavratāḥ // ŚivP_7.2,41.42ab/
adhikṛtākhilabodhasamādhayaḥ paramanirvṛtimāpuraniṃditāḥ // ŚivP_7.2,41.42cd/

vyāsa uvāca

etacchivapurāṇaṃ hi samāptaṃ hitamādarāt // ŚivP_7.2,41.43ab/

paṭhitavyaṃ prayatnena śrotavyaṃ ca tathaiva hi // ŚivP_7.2,41.43cd/

nāstikāya na vaktavyamaśraddhāya śaṭhāya ca // ŚivP_7.2,41.44ab/

abhaktāya maheśasya tathā dharmadhvajāya ca // ŚivP_7.2,41.44cd/

etacchrutyā hyekavāraṃ bhavetpāpaṃ hi bhasmasāt // ŚivP_7.2,41.45ab/

abhakto bhaktimāpnoti bhakto bhaktisamṛddhibhāk // ŚivP_7.2,41.45cd/

punaḥ śrute ca sadbhaktirmuktissyācca śruteḥ punaḥ // ŚivP_7.2,41.46ab/

tasmātpunaḥpunaścaiva śrotavyaṃ hi mumukṣubhiḥ // ŚivP_7.2,41.46cd/

601a

pañcāvṛttiḥ prakartavyā purāṇasyāsya saddhiyā // ŚivP_7.2,41.47ab/
paraṃ phalaṃ samuddiśya tatprāpnoti na saṃśayaḥ // ŚivP_7.2,41.47cd/
purātanāśca rājāno viprā vaiśyāśca sattamāḥ // ŚivP_7.2,41.48ab/
saptakṛtvastadāvṛttyālabhanta śivadarśanam // ŚivP_7.2,41.48cd/
śroṣyatyathāpi yaścedaṃ mānavo bhaktitatparaḥ // ŚivP_7.2,41.49ab/
iha bhuktvākhilānbhogānaṃte muktiṃ labhecca saḥ // ŚivP_7.2,41.49cd/
etacchivapurāṇaṃ hi śivasyātipriyaṃ param // ŚivP_7.2,41.50ab/
bhuktimuktipradaṃ brahmasaṃmitaṃ bhaktivardhanam // ŚivP_7.2,41.50cd/
etacchivapurāṇasya vaktuḥ śrotuśca sarvadā // ŚivP_7.2,41.51ab/
sagaṇassasutassāṃbaśśaṃ karotu sa śaṃkaraḥ // ŚivP_7.2,41.51cd/

oṃ iti śrīśivamahāpurāṇe saptamyāṃ vāyavīyasaṃhitāyāmuttarakhaṇḍe vyāsopadeśaśrīśivamahāpurāṇamāhātmyavarṇanaṃ nāmaikacatvāriṃśo 'dhyāyaḥ samāpto 'yaṃ granthaḥ 601b


Lizenz
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
Link zur Lizenz

Zitationsvorschlag für diese Edition
TextGrid Repository (2025). Reinhold Grünendahl. Śivapurāṇa, Books 1 and 7. GRETIL. https://hdl.handle.net/21.11113/0000-0016-C863-7