Saddhammasiri Thera: Saddatthabhedacinta

Header

Data entry: Aleix Ruiz Falqués

Date of this version: 2025-05-28

Source:

  • Saddhammasiri Thera: Saddatthabhedacinta. Based on the ed. by Thvanh Sin Ūh (ed.): Saddā ṅay 15 coṅ pāth, Rankun : Icchāsaya Piṭaka Press, 1964.

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented below.



Saddhammasiri Thera: Saddatthabhedacinta
Based on the ed. by Thvanh Sin Ūh: Saddā ṅay 15 coṅ pāth,
Rankun : Icchāsaya Piṭaka Press, 1964.


Input by Aleix Ruiz Falqués




CONTRIBUTOR'S NOTE:
This is a provisional transcript.
It is meant to be a searchable romanised version of the Burmese edition.
Please do not quote it without checking the readings with the original.



Revisions:

  • 2025-04-02: TEI encoding by mass conversion
  • 2025-04-22: metadata structuring
  • 2025-05-28: Added several metadata fields.

Text

Saddhammasīri Thera: Saddatthabhedacintā

* namo tassa bhagavato arahato sammāsambuddhassa *

saddatthabhedavādīnaṃ pavaraṃ varavādinaṃ /

abhivādiya saddatthabhedacintābhidhīyate // Sad_1 //

saddo hi dubbidho cittajokārādotujodare /

saddādyatthopakārattā cittajovidha gayhate // Sad_2 //

so ca kaṇṭhādiṭhānebhibyattito tattha cittaja- /

pathavīsattiviññattibhūsaṃghaṭṭanajo mato // Sad_3 //

nābhitoccāraṇussāhabhūtapāṇoparopari /

saṃghaṭṭanorakaṇṭhādi sirajo ty apare vidū // Sad_4 //

sāsanass' upakārattā māgadho 'v' idha gayhate /

so h' ānusāvanaṃ paṭisambhidāya ca paccayo // Sad_5 //

aniṭṭhite pade vaṇṇo paramattho suniṭṭhitaṃ /

padaṃ paññattisaddo ti saddo bhavati dubbidho // Sad_6 //

nekā pi sutiyā saddā loken' eko ti vuccare /

ekatthavācakatten' eko ti saṅketabhāvato // Sad_7 //

ekakkharo py aneko p' ekatthavācakasammato /

saro taṃsahito byañjano c' ekakkharasammato // Sad_8 //

aneke 'va samāne pi padam ekam ity uccate /

chinnattā cinipātena tesaṃ c' ekatthabhāvato // Sad_9 //

ā bhusogatiyan ty ekakkharo 'tthī puriso ti ca /

'neko yaṃ kiñci 'peti ty ekattaṃ nekapadassa ca // Sad_10 //

sotālambaṇam āpanno saṅketena vavatthito /

atthassa ñāpako saddo nāsante kāraṇadvaye // Sad_11 //

bhedābhedakabhūtatthaṃ puṇṇaṃ vohāranissitaṃ /

nānāpadaṃ vibhāveti yaṃ taṃ vākyan ti vuccate // Sad_12 //

aniṭṭhite pade vaṇṇo vākkharaṃ niṭṭhite padaṃ /

vākyaṃ tassamudāyo tamaññoññāpekkhalakkhaṇaṃ // Sad_13 //

paṭiññā upamā hetu udāharaṇa nigama- /

vasen' āvayavā pañcavidhā vākye yathārahaṃ // Sad_14 //

yathā mahānase evam aggi dahanadhūmato /

manyate kattha dhammino siddhito 'calamatthake // Sad_15 //

kriyāya saha aññoññaṃ kārakānamapekkhatā

kriyākārakasambandho na chaṭṭḥīvisayo ayaṃ // Sad_16 //

nānattā sattiyā nānākriyā hoti yathārahaṃ /

ekakriyāya channan tu natthi kārakatā sadā // Sad_17 //

saddasantatiyaṃ saddo kāsādi 'vam akāriyo /

nicco ti keci tesan tu nāpasaddo kadāci pi // Sad_18 //

asatittā lasattā ca apasadde pi sādhutā /

atthe sane yathā 'mmū ti vutte py ammā 'bhimanyate // Sad_19 //

atthe sādhuttamattena niccatte 'pi karīyate /

niccena sadisā 'niccaṃ raṅgahatthādayo yathā // Sad_20 //

guḷhaṃ va gilite niggu hitaṃ siddhe 'dam uccate /

marū va marubimbamhā siddhe 'daṃ siddham uccate // Sad_21 //

anicco khaṇiko saddo ghaṭādi viya kāriyo /

icceke satthakārā te ye niccāniccavādino // Sad_22 //

niccatte pi salādīnaṃ saññā rūḷhīva manyate /

aniccavādinaṃ vāde anvatthāpi patīyate // Sad_23 //

nicco nikāraṇo 'nicco kāraṇānugato 'rito /

nāyaṃ kaṇṭhādivuttittā nicco vuḍḍhe tu vuttito // Sad_24 //

saṅketena ca vuttittā nāpy anicco ti vuccate /

tena satthan tu saṅketakaraṇatthaṃ karīyate ti // Sad_25 //

saddabhedacintā.

sakatthadabbaliṅgāni saṅkhyākammādikarakaṃ /

iti saddassa viññeyyā pañcakatthā yathārahaṃ // Sad_26 //

arīyaty atthate vā 'nenā ty attho so va sassavā /

eso sako sako va 'ttho sakattho savisesanaṃ // Sad_27 //

suti jātiguṇo dabbaṃ sambandho ca kriyā tathā /

kriyākārakasambandho ty evaṃ sattavidho 'thavā // Sad_28 //

neyyo aṭṭhavidho sādisyādinā ca sakatthako /

visesy assa viseso ti taññunā so patīyate // Sad_29 //

sadden' uccāriten' eva yaṃ vatthu patipajjate /

tassa saddassa taṃ vatthu atthanāmena manyate // Sad_30 //

dīpitā viya dīpena evaṃ saddena dīpitā /

sarūpakhyā suti saddatā saddānugatā sadā // Sad_31 //

sabalādīsu bhinnesu yāya vattanty abhinnadhī /

saddā sā jātir esā ca mālāsuttam iv' ānvitā // Sad_32 //

yā niccattā mahattā ca sattā sattagavādisu /

mahāvisesasāmaññam icc etaṃ hu yathākkamaṃ // Sad_33 //

dabbass' ito tato bhinno tabbhedañāṇahetuko /

viparāvattidhammo ca nigguṇo gamyate guṇo // Sad_34 //

sambandho kārakeh' añño kriyākārakapubbako /

sambandhibuddhijanako sambandhidvayanissito // Sad_35 //

sambandhī viya sambandho rūpato na kudācanaṃ /

daṭṭhuṃ sakkoti viññū hi puriso ti pavattati // Sad_36 //

rājā dadāti ganhāti puriso ti pavattati /

kriyaṃ nissāya sambandho aññoññāpekkhalakkhaṇo // Sad_37 //

kriyākārakato sese chaṭṭhī jāyati sā pana /

sambandham api joteti utte sā hi palujjate // Sad_38 //

visesy assa visese vā sambandhidvayajotitaṃ /

sambandhaṃ jotituṃ chaṭṭhī saddasattisabhāvato // Sad_39 //

dhātvattho va kriyā nāma kā c' īhā kā ca jeṭṭhakā /

kā ca kārakabyāpāro so kriyā ti patīyate // Sad_40 //

sā dabbaṃ va imā 'vāti sarūpenā 'py adassanā /

pādukkhepamuduttādim anumānena manyate // Sad_41 //

mantabbā 'py anumānena sutā sādhanasattiyā /

lokasammutiyā siddhā dabbaṃ nissāya manyate // Sad_42 //

adabbā kattukammaṭṭhā kārakaggām asādhiyā /

kriyā nāmāti viññeyyā taññunā ty apare vidū // Sad_43 //

yaṃ yaṃ visesyate taṃ taṃ dabbaṃ taṃ savisesanaṃ /

visesyaṃ nissayo vā 'ttho visesyosavisesano // Sad_44 //

duyhanty ettha visesā ti dabbaṃ tan tu catubbidhaṃ /

jātiguṇakriyādabbabheden' eva pabhijjate // Sad_45 //

ekākāro pumattādibuddhiyā parikappito /

vohārattho va liṅgattho pumabhāvādayo yathā // Sad_46 //

yena yaṃ sadisaṃ nāma tam eva na ca taṃ bhave /

bhinnānaṃ sadisattena tesam opamatā bhave // Sad_47 //

santāne pumabhāvādisahito parikappito /

mahantakarasaṇṭhānādy aṭṭhasāliniyā mato // Sad_48 //

visadādippabhedena tividho gamanādiko /

liṅgattho ty apare keci massukesādayo ti ca // Sad_49 //

es' es' etan ti siddhatthamattaṃ candrādisv icchitaṃ /

kalāpādīsv anipphannasaddattho taññun' icchito // Sad_50 //

saṅkhy' ekattaṃ bahuttañ ca sāsane sakkate pana /

dvittañ ca pakkhipitvāna saṅkhyā vuccati taññunā // Sad_51 //

kammādikārakaṃ nāma bhāvasattamakārakaṃ /

kattusādhanato ñeyyaṃ bhāvasādhanato pi vā // Sad_52 //

dabbaguṇakriyājātināmabhedena pañcako /

yo karoti kriyaṃ kattu kammaṭṭhan ti sakārako // Sad_53 //

lokenāvijjamāno pi vijjamāno ti sammato /

iti nyāyena bhāvo pi kattusādhanato mato // Sad_54 //

karaṇaṃ vā kriyākāro, kāro eva ca kārako /

ten' eva kārako sattikriyābhedena dubbidho // Sad_55 //

nanu vinā va dabbādiṃ sattināma na dissati /

diṭṭhaṃ vatthuṃ vihāy' ettha adiṭṭhaṃ kiṃ nu icchasi // Sad_56 //

dabbassa yaṃ karoty ekaṃ sāmatthyaṃ sattikāya tu /

kattutā yassa tass' eva bhaveyya karaṇāditā // Sad_57 //

kattādisattiyogena dabbādy ekam pi bhijjate /

yath' eko pi paṭo nīlapītādiguṇayogato // Sad_58 //

buddho carati bho buddha buddhaṃ anucarāhi tvaṃ /

buddhena desito dhammo, dhammo buddhena tiṭṭhate // Sad_59 //

dhammaṭṭho deti buddhassa dhammo buddhā viniggato /

dhammo buddhassa pasattho loko buddhe pasīdati // Sad_60 //

kārakattā kriyāy' eva sattimukkhyena kārakaṃ /

dabbaṃ ṭhānyūpacārena tadādhāraṇabhāvato // Sad_61 //

saddo 'tthaṃ vadatī ty ettha saddo dabbe 'va gayhate /

atthassa vācako saddo py atthadvārena kārako // Sad_62 //

kriyānimittam ekantaṃ kriyatthaṃ kārakīritaṃ /

kriyānimittamattaṃ pi m akriyattham akārakaṃ // Sad_63 //

sāmy ālapananiddhāraṇabhāgyādim akārakaṃ /

kriyāy' eva tadā yogābhāvato ty upalakkhaye // Sad_64 //

bhāvalakkhaṇahetvādi kriyatthassa abhāvato /

taṃyoge taṃnimitte 'pi kārakan ti na vuccati // Sad_65 //

kārako chabbidho kattu karaṇakammasampadā /

nāvadhokāsabhedena satyāvatthappabhedato // Sad_66 //

sabbabhāvāvinābhāvī karaṇādipurakkhato /

yo karoty attakammaṭṭhaṃ kriyaṃ kattā sa kārako // Sad_67 //

kattā sabbakriyābyāpī sesaṃ kammādi pañcakaṃ /

visesakriyābyāpī ti kārakaṃ duvidhaṃ mataṃ // Sad_68 //

kattā 'yaṃ tividho suddhahetukammappabhedato /

datto karoti kāreti pīyate pādiyaṃ sayaṃ // Sad_69 //

yaṃ kriyāsādhane kattu pakāraṃ ti sayena taṃ /

karaṇaṃ kattuto 'ññe samadhikan ti m udīritaṃ // Sad_70 //

bāhirajjhattato bāhyabbhantarena ca dubbidhaṃ /

vīhiṃ lunāti dattena cakkhunā candam ikkhate // Sad_71 //

yaṃ kriyāyābhigantabbaṃ taṃ kammaṃ yaṃ karīyate /

iti satti tadā kammaṃ karaṇan ti kriyā tathā // Sad_72 //

nipphatti vikati pattibhedā kammaṃ tidhā mataṃ /

kaṭaṃ karoti jhāpeti kaṭṭhādiccaṃ namassati // Sad_73 //

sammā padīyate yassa sampadānaṃ tad uccate /

vatthussa vā paṭiggāhalakkhaṇaṃ taṃ kriyāya vā // Sad_74 //

pūjānuggahakāmena dinnaṃ sammā ti manyate /

dinnassa sāmikatte pi sampadānaṃ tad uccate // Sad_75 //

rajakassa dade vatthaṃ rañño daṇḍan ti ādisu /

nabhave sampadānattaṃ pūjādīnam abhāvato // Sad_76 //

anumatyā nirākattārādhakabhedato tidhā /

sampadānaṃ dade bhikkhu no rukkhassa 'ddhikassa ca // Sad_77 //

sampadānaṃ dvidhā kāyacittasampattipubbato /

bhikkhussa cīvaraṃ deti baliṃ nārāyanassa ca // Sad_78 //

same py apagame dvinnaṃ pubbarūpā yad accutaṃ /

vuccate tad apādānam etañ cāvadhilakkhaṇaṃ // Sad_79 //

apādānaṃ dvidhā buddhikāyasampattipubbato /

calā calavasenā pi corā gāmā ti ādisu // Sad_80 //

niddiṭṭhavisayaṃ kiñci uppattivisayaṃ tathā /

anumeyyavisayañ ca apādānaṃ tidhā mataṃ // Sad_81 //

apenti munayo gāmā, kusūlā kaṇḍulaṃ pace, /

pāṭalīputtakehi ca abhirūpatarā ime // Sad_82 //

kriyānissayabhūtāni kattukammāni tiṭṭhare /

yatth' okāso ti so yeva paraṃpar' ūpacārato // Sad_83 //

laddhanāmavisesattā n' esaṃ n' okāsatā siyā /

sāmaññassa viseso va bādhako ti hi vuccare // Sad_84 //

ādhāro catudhā: byāpiko, tilopasilesiko, /

thālīvesayikokāso gaṅgāsāmīpiko ti ca // Sad_85 //

padhānaparikappānaṃ vasā 'dhāro hi dubbidho /

mukhyo 'pacārato vā pi tilagaṅgādayo yathā // Sad_86 //

mukhyāmukhyavasen' eva sabbo saddo pabhijjate /

gaṅgāyaṃ nhāyate gaṅgāyaṃ sassan ti yathākkamaṃ // Sad_87 //

bhūtam attham atikkamma yenā 'bhūtam apekkhati /

bhūtatthass' ekadesaṃ vā so 'pacāro ti vuccati // Sad_88 //

sīho gāyati sīho 'yaṃ māṇavo 'ccādi dubbidho /

abhedavivakhyā so 'yam iti sambandhato py ayaṃ // Sad_89 //

parabhāvapadāpekkhaṃ sa-amādi tu kārakaṃ /

paccayassa sadhātussa atthabhūtan tu sādhanaṃ // Sad_90 //

vākye vā kārako yo taṃ pasiddhe yañ ca sādhanaṃ. /

kārakaṃ punam etasmiṃ ayam esaṃ visesatā // Sad_91 //

paccate odano yena iti so pācakodano /

bhujjate pācakeneva mādyūdāharaṇaṃ mataṃ // Sad_92 //

dabbaguṇakriyānāmajātibhedena pañcadhā /

attho atthamukhen' eva saddo pi ty apare vidū // Sad_93 //

visāṇī dhavalo gantā citto gotica taññunā /

dabbādi dabbasaddādi paccekaṃ voharīyate // Sad_94 //

niruttipaṭisambhidā pāṭṭhiyekekamakkharaṃ /

visesuppattiyā nāma paññattīti hi vuccate // Sad_95 //

akkharāvalisaṅkhāto samūho paribyattiyā /

nāmanti keci yadyevaṃ sutyakkharasamūhato // Sad_96 //

nāmatāpatti sabbesaṃ dabbasaddādinaṃ siyā /

nāmantu lokasaṅketamekaṃ saññī nidassanaṃ // Sad_97 //

sakatthovādito buddhinappatītavisesanā /

yebhuyyena visesyeti nyāyato patipadyate // Sad_98 //

saddassevānusaṅgattā neyyattā tassarūpato /

sāmaññattāca ādova suti jātica manyate // Sad_99 //

visesānugataṃ dabbaṃ sāmaññānugatañca taṃ /

pacchuttaṃ liṅgasaṅkhyānaṃ nissayattāca ādito // Sad_100 //

dabbassevādhinattā taṃ pacchāliṅgaṃ tato paraṃ /

saṅkhyā ca tadadhīne pi parasaṅkhyā nivattito // Sad_101 //

saddo palakkhaṇādīhi patītatthe nivattitaṃ /

karoteva phalattena aññatthāpohanenavā // Sad_102 //

dabbādhīnepi bhāvassā pekkhattā sādhanaṃ tato /

dveva parādhinattā kammādisaṅkhyā catutthakā // Sad_103 //

liṅgādayo tayo dabbe dabbādhāraṇabhāvato /

dabbaṃ dabbavisesattā sakatthe saṅgahaṃ gatā // Sad_104 //

tassarūpādināyeva visesyattā chaṭṭheva tu /

jātyādayo sakatthā pi dabbesu tyāhyadabbatā // Sad_105 //

vatticchānuparodhena pubbāparavilokanaṃ /

kātabbaṃ kiṃ kamesena paccāsatyādibhāvato ti // Sad_106 //

atthabhedacintā.

abhinnena padenattho pyabhinnova patīyate /

buddhiyā bheditattāva citragossādayo yathā // Sad_107 //

citragādīsu sukkādi buddhiyā bheditaṃ yathā /

gakatippaccaye bhinne bhinnatthova patīyate // Sad_108 //

pakatiliṅgadhātveva vibhattipaccayā pana /

paccayo keci syādyantatyādyantā pakatī ti ca // Sad_109 //

bhedite taddhitākhyāta kitakādikapaccaye /

samāsesyādike dhātu liṅge cattho pabhijjate // Sad_110 //

dviko tiko catukkopi pañcakocāpi viññunā /

attho saddassa viññeyyo saddabhedatthadassinā // Sad_111 //

vācakattitthiliṅgassī kārādīnaṃ patīyate /

saddamattena saddattho dviko paṭṭhvīti ādīsu // Sad_112 //

jotakattitthiliṅgassī kārādīnaṃpatīyate /

saddamattena saddattho tiko paṭṭhvītiādisu // Sad_113 //

sakatthaṃtena gantabbaṃ dabbaṃ taṃnissitampi ca /

liṅgameso tiko bhedo niccaṃsadde patiṭṭhito // Sad_114 //

catuttho dubbidho māsa jātoccādo patīyate /

saṅkhyācatutthako sova māsikoti ca kenaci // Sad_115 //

kiṃ pamāṇo kumārassa kālotyutte visajjanā /

māso jātassa assāti aññathā tiṃsarattiyā // Sad_116 //

padadvayamapekkhitvā parimāṇaṃ visesato /

saṅkhyā pañceva dvemāsajātādo diguṇāpi vā // Sad_117 //

māsaṃjātassa assāti kkantantyatra anādare /

chaṭṭhītyeke pare māso jāto assāti paṇḍitā // Sad_118 //

sallaviddhotiādīsu neyyo kammādikāraka /

catuttho sallasaddosā pekkhato yogatopivā // Sad_119 //

liṅgatthavivare suppi kamiccādīsu pañcako /

liṅgattho pañcakatthe tu soppantyādīsu dāhaṭo // Sad_120 //

suppeneva pamāṇena kītaṃ bhaṇḍanti suppikaṃ /

visesanavisesyānaṃ vācakattātra pañcako // Sad_121 //

uttarapadalopo vā taddhitantogamopi vā /

pakatippaccayeheva caritatthakabhāvato // Sad_122 //

supanaṃ supinaṃsoppa mitibhāvoyamatra hi /

puṃnapuṃsakamekattaṃ tassa sāmaññabhāvato // Sad_123 //

kriyāpadamapekkhāya purisādīsvamādinaṃ /

jotane pakatyatthattā pañcako pajjate sadā // Sad_124 //

vācakattamapekkhāya paccayānaṃdvikādiko /

visesanaṃvisesyādi bhāvato dhātuādike // Sad_125 //

ekakotica ekacce paccayānantu jotane /

dhātvādike tikādyattho netabbo samayaññunā // Sad_126 //

padapūraṇasandhīsu ekako doṇikādisu /

saṅkhyāpamāṇabhedena chakko cātyaparevidū ti // Sad_127 //

saddatthabhedacintā.

vijjamāno pi sukkādi yathā dīpādike sati /

byattimāyāti kammādi attho evaṃvibhattiyaṃ // Sad_128 //

liṅgatthe pancake saṅkhyā catukkeca vibhattiyo /

saṅkhyākammādikānaṃ pi abattānaṃ va jotikā // Sad_129 //

duke tike ca kammādi catukkeca bibhattiyo /

saṅkhyākammādikānaṃ pi vācikātica vuccare // Sad_130 //

saddo sakatthamādova vatvā jātiguṇa kriyaṃ /

dabbaṃ taṃ nissayaṃpacchā liṅgamitthādikaṃtato // Sad_131 //

tatekattādikaṃsaṅkhyaṃ kammādisāmisattamaṃ /

tato vadeti liṅgattho pañcakotyapare vidū // Sad_132 //

liṅgatthaṃ pana jotenti saṅkhyākammādi kārakaṃ /

sambandhañca vibhattitthi paccayā ca yathārahaṃ // Sad_133 //

tesaṃ visesavuttittā tehi pākaṭabhāvato /

gosukko pācako daṇḍī gavaṃgoṇassa daṇḍinī // Sad_134 //

bahvatthānampi ekatthe samāropanato bahu /

vacanaṃdesanāso te patitattāca manyate // Sad_135 //

satthettani gurūsu ce tilakkhaṇamudāhaṭaṃ /

mayaṃ gacchāma tumheca gacchathāti yathākkamaṃ // Sad_136 //

supākaṭa sarūpattā dabbamuccārito ravo /

mukhyena braviticcāha byāḍi dabbapadattiko // Sad_137 //

niccattattā padhānena jātimuccārito ravo /

braviticcāha bājābyā yano jātipadatthiko // Sad_138 //

saddattho dabbamevāti āha dabbapadatthiko /

jātipadatthiko jāti vāti cātyapare vidū // Sad_139 //

saddotyuccārito saddā nubandhattā sarūpakaṃ /

sadā vatvāna dabbaṃ vā jātiṃ vā mukhyato vade // Sad_140 //

sādhārānugatattāva jātiṃ dabbapadatthike /

jātiyādhārakattāva dabbaṃ jātipadatthike // Sad_141 //

dabbaṃ guṇaṃ kriyaṃ nāmaṃ sambandhañca yathārahaṃ /

jātinissayadabbādhī nattānesanti saṅgaho // Sad_142 //

godaṇḍī pācako sukko ḍittoccādinidassanaṃ /

daṇḍādi nānapetassa jātiṃ daṇḍyādiko vade // Sad_143 //

yo sakatthoti vutto so nimittaṃtyapadhānato /

yo dabbantisa saddattho saddenutto padhānato // Sad_144 //

yāya jātyā visesyaṃ hi dabbaṃ dabbanti vuccate /

sā sakattho ti sutyāvā jāti sā ca gavādisu // Sad_145 //

ḍitto go gossa ḍittoti nāmamiccādike pana /

dabbaṃ nāmena nāmañca nāmajātyā yathākkamaṃ // Sad_146 //

nāmajātisarūpena dabbe saṅgahitaṃpi vā /

nāmaṃ tajjātiyā nāme na vā dabban ti cāpare // Sad_147 //

gossa sukko guṇoccādo guṇo va guṇajātiya /

sukko goccādike dabbaṃ guṇeneva patīyate // Sad_148 //

guṇajātisarūpena guṇovā guṇajātiyā /

dabbaṃ guṇena vātyeke sukko gossaguṇotica // Sad_149 //

samāse chinnahatthādo daṇḍyādotica taddhite /

dabbaṃ dabbena sambandhe na vā tassitayo gato // Sad_150 //

sarūpena hi tajjāti tajjātyā dabbakena vā /

sambandheneva vā dabbamiccevamapare vidū // Sad_151 //

pākādo ūyatādoca kriyāva kriyajātiyā /

paccate pacatādocā khyāte bhāvappadhānato // Sad_152 //

paccate pacate pāca koccādīsu kriyāya vā /

kriyākārakasambandhe na vā dabbanti cāpare // Sad_153 //

keci sutyā kriyājāti kriyājātyā kriyātathā /

kriyākārakasambandhe na vā dabbaṃ kriyāya vā // Sad_154 //

dabbaṃ dabbena sambandhe na vā yaṭṭhiṃ pavesaya /

sīhoyaṃ māṇavo bāhi gāmo gotinidassanaṃ // Sad_155 //

sahacaraṇato sūrā ditaṃ rūpakabhāvato /

dabbantaropacāroyaṃ nāmeneva nacatthateva // Sad_156 //

keci sadisabhāvo vā sambandho vā sarūpato /

dabbaṃ vā dabbasambandha sādisyasutitoti ca // Sad_157 //

padapūraṇasandhīsu sutyā padasiliṭṭhatā /

sā hi loke pasiddhattā dabbe gayhati taññunā // Sad_158 //

na tu saddāanatthāti nyāyena padapūraṇe /

padattho sutiyā tassa padattheva pavattito // Sad_159 //

bhavanti buddhisaddāsmā tibhāvo sanimittakā /

dabbaguṇakriyānāma jātisaddappavattiyā // Sad_160 //

sambandhinā hi sambandho tassitattā sarūpakaṃ /

jātyā saddassa jātittā sādisyaṃ sadisenavā // Sad_161 //

viggahāviggahatthāye nimittānāhu ṇyādayo /

tato bhāvatthavācittā tathā sādhusakatthake // Sad_162 //

saddavuttinimittānugatāte buddhivattate /

saddavuttinimittena tathā saddo ca vattate // Sad_163 //

padhānato nimittattho saddattho tyapare vidū /

nimittotvappadhānena tabbisesyo padhānato // Sad_164 //

gottaṃdabbassa gojāti jātyā vā gosarūpakaṃ /

ṭittattaṃ ṭittanāmatta miccādīsu ayaṃ nayo // Sad_165 //

jātyatthe rūḷhiyā hoti samāso taddhito kito /

jātyatthe ṇyādayo honti na ca sambandhakādike // Sad_166 //

sukkādyabhinnarūpo ca taddhitanto ca kevalo /

guṇe vā jātiyaṃvāpi pavattanti yathārahaṃ // Sad_167 //

santasaddo byabhicāri tasambandhe kriyāya vā /

vattate vattamānopi dabbe kamme guṇamhi ca // Sad_168 //

yathāssa kaṇṇattaṃ rāja purisattañca hatthittaṃ /

daṇḍīttaṃ kumbhakārattaṃ gottamicceva no mati // Sad_169 //

pācakattañca sukkattaṃ pāvārassa guṇassa vā /

sato vatthussa sattāca kammaññaṃ devatātica // Sad_170 //

yathākathañci byuppatti rūḷhiyā atthanicchayo /

iti rūḷhī pasiddhena byuppatti yena kenaci // Sad_171 //

ye yatthatthesu jāyanti bhiyyo pekkhanasattiyā /

bhāvato tehi te ñattā anuttā tadabhāvato // Sad_172 //

sabāhirattha anto tthā pekkhānuttatthadvārato /

saddosantotthabāhyatthā pekkho uttoti lakkhaṇaṃ // Sad_173 //

surūpenābhirūpo ko so narodhaññatodhana /

vā naro paccate sūde nodano pacitoti ca // Sad_174 //

payogasiddhiyā sutto padeso tena yaṃ samā /

sādisañcātidesādi tenuttaṃ sāmikārakaṃ // Sad_175 //

jātyāṇāvisayakkhettabhūtaṃ nuttaṃ yathātathā /

abhāvatoti taññūhi vuttaṃjātiniruttiyaṃ // Sad_176 //

sāsane nahutaṃjāti kkhettaṃlakkhañca koṭinaṃ /

āṇākkhettamanantañca visayakkhettamīritaṃ // Sad_177 //

yassa yattha vidhānattā saṅketeneva tena so /

ñattoti kārikāyantu vuccate kārikaññunā // Sad_178 //

samāsādīhi uttāno amādīhīti kehici /

yuttāpekkhehi vuttāno napekkhehīti no mati // Sad_179 //

uttānuttā sarūpena bhāvasattamakārakā /

sāmīca vācakāmādi samāsādi yathārahaṃ // Sad_180 //

kattari jitamāro ko so jino vābhidhammiko /

bhikkhu pacati sūdo pācako sūdodananti ca // Sad_181 //

kattādisāmimattaṃ te huttaṃ nāññaṃ tato pare /

padhānānuparodhena anuvattanti nāññathā // Sad_182 //

vācakattena uttanti keci tesaṃtu nādisu /

samāsādīsu kattādi vohāro na jinādike // Sad_183 //

teneva jotakattena vutte tatthāpi yujjati /

sāmaññatthe hi te hutte sātthakaṃva visesanaṃ // Sad_184 //

teneva jotakattena vutte tatthāpi yujjati /

sāmaññatthe hi te hutte sātthakaṃva visesanaṃ // Sad_185 //

sāmaññaṃ hi samāsādi vade syādi visesanaṃ /

tato visesanatthena sāmaññattho visesyate // Sad_186 //

samāsādīnamatthānaṃ vilakkhaṇa sabhāvato /

vākyato tena vākyena visesattho na manyate // Sad_187 //

jitamārādisāmaññaṃ bhikkhunādippayogato /

pārādiva jinādica katakiccādiyogato // Sad_188 //

vuttiyā kāmacārāpi visesanavisesyatā /

lokena manyate siddhā lokasiddhasabhāvato // Sad_189 //

attharūpaṃ pasiddhannu vādarūpanti vuccate /

visesanaṃva taṃ appasiddhakaṃ vidhirūpakaṃ // Sad_190 //

visesyameva taṃtyeva mattharūpaṃdudhā mataṃ /

yathā nīluppalaṃrāja purisoti nidassanaṃ // Sad_191 //

n ate hutte vibhattīti ce vinā tu vibhattiyā /

nātthaṃ nidassittuṃ sakkā liṅgatthaṃpana pekkhiya // Sad_192 //

paṭhamā yeva bhavati tatthā pyaññakriyādike /

bhavatyāpekkhite yeva tatiyādi yathārahaṃ // Sad_193 //

visesye dissamānāyā liṅgasaṅkhyāvibhattiyo /

tulyādhikaraṇe bhiyyo kattabbā tā visesane // Sad_194 //

saddo niyataliṅgekavacano gaṇhate padhā /

nassa vibhattimattaṃ jāyanti cittāni vīsati // Sad_195 //

nākhyātena maliṅgattā liṅgaṃ sakkānuvattituṃ /

visesyādhīnabhāvena saṅkhyāmattaṃva tassamaṃ // Sad_196 //

taddhito sattimaṃdabbaṃ saddasattisabhāvato /

kriyāmukhyepi ākhyāte bhiyyo bravītimukhyato // Sad_197 //

ekakkhaṇevanekesa mutate sattiyā pana /

abhāvato ttamekeka mākhyātena kitena ca // Sad_198 //

kriyāyeva nimittattā nissayattā ca yujjate /

uttānuttopi bhāvopaladdhihetuhi kārako // Sad_199 //

karaṇe chinnarukkho parasu paharaṇāvudhaṃ /

pāyena dutiyo khārī gottaṃjāti ca appato // Sad_200 //

kamme āgatasaṃgho ko so vihārova saṃghiko /

ghātiko odano paccatodano pacitodano // Sad_201 //

bhujjate odanotyettha mukhato paccatodano /

ityetthāmukhyato vutto phalanāmūpacārato // Sad_202 //

ekakammakriyākamme utte taṃyeva manyate /

neka kammakriyākamme utte kiṃ tesu manyate // Sad_203 //

appadhānaṃduhādīnaṃnyādīnantu padhānakaṃ /

kammaṃkammesvanekesu vuttaṃ kammanti manyate // Sad_204 //

duha yāca rudhi puccha bhikkhasāsavacādayo /

nīvaha haramādīca ubhaye te dvikammikā // Sad_205 //

duhamāno gavaṃ khīraṃ gopo duhati vāti ca /

go khīraṃduhito tena duyhate vāti cābravuṃ // Sad_206 //

nayamāno ajaṃgāmaṃjapālo nayatītica /

nīyamāno ajo gāmaṃtena nīyati vātica // Sad_207 //

kriyāyābhimataṃkammaṃpadhānanti pavuccate /

kriyānimittamattantu appadhānanti vuccate // Sad_208 //

yaṃkattuno kriyāyicchi taṃkammaṃtaṃpadhānakaṃ /

yaṃ tabbiparitaṃtantu appadhānanti vā mataṃ // Sad_209 //

padhānamappadhānañca ākhyātassa kitassa ca /

visayo dhammatāyāti vuttaṃjātiniruttiyaṃ // Sad_210 //

gatibodhannasaddattha harakarākammakānaṃ /

kattā akārite yo taṃ vuttakammanti kārite // Sad_211 //

dāso gacchati gāmantyakārite kāritepana /

dāsako sāminā gacchā pīyate gāmakanti ca // Sad_212 //

hatthī sayatyakammānaṃkārite kārite pana /

so sayāpīyate hatthā rohena kitake pyayaṃ // Sad_213 //

hetukriyāya sambandhi bhāvā kammanti manyate /

phalakriyāya kattāpi aññathānupapattito // Sad_214 //

kārito dhātutoññena suddhakattupayojane /

tathā payojakassāpi kāritantāpi kārito // Sad_215 //

so hi lokappamāṇena tikkhattuṃ paṭipajjate /

atra hi purimo lutto kārito va nipātanā // Sad_216 //

sūdena paccate sūdo sūdajeṭṭhena pāciya /

te maccena tathā raññā tathodanodanādikaṃ // Sad_217 //

sūdo pacati pāceti sūdajeṭṭhopi tena vā /

taṃ pi vā tassavā macco tathā rājā tathāti vā // Sad_218 //

hetukriyāya sambandhī kammatā paṭipajjate /

hetukriyāpadhānattā aññathānupapattito // Sad_219 //

phalakriyāya sambandhī kattutā vā vidhānato /

dutiyāya vikappena itaresu patīyate // Sad_220 //

kammānapekkhapekkhattā sabhāvena akammakā /

ekakammā dvikammā ca yathā bhūgamunyādayo // Sad_221 //

ekakammakaro dhātu sahito kārito sadhā /

topasaggo yathāyogaṃsakammākammakārako // Sad_222 //

sappaccayo pasaggesu upaṭṭhānavisesato /

te sato yeva atthassa dīpādīva pakāsakā // Sad_223 //

bhāveti kusalaṃdhammaṃ maggaṃgamayate yatiṃ /

bhogīnubhavati bhogaṃ uggacchati divākaro // Sad_224 //

dinnasuṅko dharādharo dikkhiṇeyyorahā yati /

dāniyo brāhmaṇo sampadāne niggatagāmiko // Sad_225 //

gāmako pabhavo hetu pādāneppakato pana /

gottaṃjātica okāse sampannavīhi gāmako // Sad_226 //

rukkhaṃva pavanaṃvāso nilayoguttabhāvato /

karaṇādicatukkattaṃ nevākhyātemudāhaṭaṃ // Sad_227 //

parittavisayatthākhyā tenuttaṃ kārakattayaṃ /

bahuttavisayattā kitenuttaṃ sattakārakaṃ // Sad_228 //

gottaṃgojāti sūdena ṭhīyate pacanaṃkriyā /

bhāve vidhānato yattha so samāsenudāhaṭo // Sad_229 //

dabbaguṇakriyānāma jātyatthe taddhito bhave /

bhāvokriyāyamākhyāto kitocātivisesatā // Sad_230 //

dhātvatthasaṅkhyāliṅgoti kārakantaranākulo /

ākhyātiko Saliṅgotu sasaṅkhyo kitakotica // Sad_231 //

dasabalo jino veṇiko gandhabboca sāmini /

so cākhyātakitā sambandhānuttattānudāhaṭo // Sad_232 //

jitamāro jino chinnarukkhosyāgatagāmiko /

gāmo dinnadhano yodho nikkhantagahito gaho // Sad_233 //

sampannavīhi gāmoti samāsena chakārakaṃ /

uttaṃ dasabalo nātho tyutto sāmica manyate // Sad_234 //

neyyo aññapadatthena tappayogavasenavā /

tagguṇo na tathā tagguṇoca aññapadatthako // Sad_235 //

nīyate chinnahattho yaṃ naro nīlapaṭo naro /

sambandhappamukho saṃgho puriso diṭṭhasāgaro // Sad_236 //

dvindena digunā kamma dhārayena samuccatye /

tulyatthadīpakā dassanāte vuttā na kārakā // Sad_237 //

sāmīnutto byayībhāvā mādīhutto sakārako /

taddhīpakavibhattīnaṃlopakesānumānato // Sad_238 //

samāsapadato aññasāpekkhatā samāsatā /

saddantarikasāpekkha bhāvato tyapare vidū // Sad_239 //

devadattassa kaṇhādantā rañño puriso gavo /

asso cātica sāpekkhabhāvantu manapekkhiya // Sad_240 //

tulyādhikaraṇatte ca cattatteca katena taṃ /

apekkhāyapi saṅkhāro nassatīti amādica // Sad_241 //

rājasso rūpavā lsallaviddho goti samāsatā /

sāpekkhepi padhānattā appadhānapadassa tu // Sad_242 //

sāpekkhattā samāsassā bhāvepi gamake sati /

vākye viya samāsepi bhavatyeva samāsatā // Sad_243 //

phisatvānāṅgināṅgañca tāvapacchāṅginā saha /

sambandho devadattassa gurukulanti ādisu // Sad_244 //

geyyādineva sambandhī nādisaddo punādinā /

samassate ayuttattha samāso paṭipajjate // Sad_245 //

pāyena vuttasuttattā athavādo punādiko /

pacchānādisayuttattho puna geyyāti ādisu // Sad_246 //

tadabhāvādinālakkhyo pasajjappaṭisedhano /

tassadisena lakkhyopariyudāsotidubbidho // Sad_247 //

micchāñāṇena yutto hi saddo bhāvāditulyatā /

vācī tenesa yuttattho katvānābrāhmaṇotica // Sad_248 //

samāso padasaṅkhepavasenekavidhothavā /

saddaatthasamāsena luttāluttavasena vā // Sad_249 //

niccāniccavasenāpi samāso dubbidho thavā /

ādimakkhuttarānampi padānaṃ lopato tidhā // Sad_250 //

godhano urasilomo kumbhakāro yathārahaṃ /

datto assaratho rūpamiccādica yathākkamaṃ // Sad_251 //

uttarapadalopattā kārakaññoññapekkhato /

uttattāvā samāsena nakriyāssarathādisu // Sad_252 //

catubbidho pi pubbuttarūbhayaññapadatthaka /

padhānato yathāyogaṃ samāso paṭipajjate // Sad_253 //

samāso byayībhāvovā tulyādhikaraṇo digu /

tappurisoca dvando ca bāhirattho ti chabbidho // Sad_254 //

yathopanagaraṃtassa mīpo nīluppaluppalaṃ /

tiyaṅgaṅgāni rājasso asso chinnakaro naro // Sad_255 //

savisesā imepañca atthā neyyā nayaññunā /

samaṇabrahmaṇā dvekapadatthātvavisesanā // Sad_256 //

visesanavisesyattaṃ dvandavajjesu vijjati /

na dvande tenanesante katthībhāvo nayujjati // Sad_257 //

nipāto sanipātena dvandeva paridīpitaṃ /

satthe vuttimukhenāñña matthaṃ dīpeti nāññathā // Sad_258 //

tena dvandassacekatthī bhāvo vuccati kenaci /

kriyāsambandha sāmañña bhāvato tyaparenaca // Sad_259 //

kriyā sambandhamattenā napekkhānamapekkhanaṃ /

yathā tena mabhinnatthā paratekatthatā matā // Sad_260 //

taddhituttapayogebhidhammiko bhikkhupañcamo /

akkharoghātikohāro dakkhiṇeyyo cabrāhmaṇo // Sad_261 //

gottaṃ jāti tathārukkha vā deso veṇikonaro /

iccādike visesyova utto vā ṇādiyo gato // Sad_262 //

dāsika hatthakammaṃ nāviko posobhidhammiko /

bhikkhu sovaggikaṃkammaṃ pabbateyyāca kunnadī // Sad_263 //

kāyikāvedanā vāsi ṭṭhoccā dīsu visesanaṃ /

yenavāsādiyogassa vuttattāuttamuccate // Sad_264 //

sāmaññābyayabhāvena tividhaṃ taddhitaṃidaṃ /

ṇādipaṭhamatoyeva vibhatyantā pajāyate // Sad_265 //

vāsiṭṭho sabbathā pāca kattamiccādi jjādikaṃ /

tvādikañca viahbtyatthe ekacce kārakādike // Sad_266 //

vassiṭṭhassa apaccanti chaṭṭhyantā ṇādayobhayaṃ /

jātā paṭhamato paccatekaṃ gaṇhanti nobhayaṃ // Sad_267 //

samāso padasaṅkhepo sappaccayapadaṃ pana /

taddhitanti ca nānatta mubhinnamupallakkhaye // Sad_268 //

ṇādyeva taddhitaṃnāma parikappavasādinā /

nipphādetabakammañca taddhitantyapare vidū // Sad_269 //

bhedasaṃsaṭṭhabhāvena nekatthantu sahabbaca /

nicchāvacanametassa hoti dvandekasesatā // Sad_270 //

nekatthābhihiteneka saddatthāpaṭipajjate /

dabbapadatthikeneka seso timunisatthake // Sad_271 //

candasatthe paneko dve haṃmayantyādayo yathā /

tathā saddekabahvatthā nekasesoti vuccate // Sad_272 //

evaṃpyaṭthakathādīsu munindasamayaññunā /

vuttattā ekasesassa lakkhaṇaṃ kiñcilakkhaye // Sad_273 //

liṅgekasesattaṃ keci animittakabhāvato /

vibhatyantekasesatta meke samayapālakā // Sad_274 //

sarūpasamudāyeka sesattamapare vidū /

iccevamatthabyākhyāne tayo pakkhā vavatthitā // Sad_275 //

ekakāraka tañceva abuddhiñca nidassituṃ /

byāsatthañca vibhatyantaṃ ca saddoca karīyate // Sad_276 //

[Note: byāsatthañca - katthaci]

catubhādhāraṇo gova dīpo va saṃnidassano /

vibhattiyātathekāya nekasaṅkhyā patīyate // Sad_277 //

[Note: sanidassano - katthaci]

keci apaccayattā taṃ suddhanāmapadantica /

apare parikappena paccaye vigatepica // Sad_278 //

taddhitanti ca ekacce dvandanti ca abhāvato /

taṃlakkhaṇassa taṃnāme nekasesotilakkhaye // Sad_279 //

ekasesapakappena pūrentīti kitenavā /

purisādipuriṭṭhane sentītyupapadenavā // Sad_280 //

mātaro pitaro sāri puttā puttātiādisu /

ekaseso virūpānaṃ vutto yogavibhāgato // Sad_281 //

mātaro pitaro nāma rūpaṃtyādīsu pubbakaṃ /

padaṃparampivā ekadesovā pyavasissate // Sad_282 //

pacchā pekkhatisāmañña mekasesepi niṭṭhite /

tenekavacanaṃ hoti nāmarūpanti ādisu // Sad_283 //

sarūpasseva saddattha saddatthānaṃ sabhāvato /

tibbidhattaṃyathāmāsā kuṭilāpurisātica // Sad_284 //

bhusoritepi nekatthaṃ vicchāvacanamīritaṃ /

āmeḍitaṃpanekatthaṃdvattikkhattumudīritaṃ // Sad_285 //

dvittaṃvicchāyamekassa nekatthassa nipātanā /

natthevāmeḍite dvittaṃmekatthattā bhayādinā // Sad_286 //

edisīva gate kacce dvibhāvaṃnekarūpato.

bhinnavatthūni dabbena guṇena ca kriyāyavā /

byāpituṃ vatthuno icchā vicchātyeva patīyate // Sad_287 //

gāme gāme jalaṃgāmo gāmo rammo vagamyate /

gāmo gāmo kvacisyādi lopokekanti ādisu // Sad_288 //

sāpekkhattā dvirūpattā cekasseva samāsatā /

nivicchāyaṃ tadatthoti sāpekkhena samāsatā // Sad_289 //

pacatīodanaṃsūdo paccate tena odano /

ṭhīyate devadattena khyātenuttaṃ tikārakaṃ // Sad_290 //

dhātvattho kārakāmisso suddhobhāvotimanyate /

sokriyā sāca sāmaññaṃ tassekattaṃ patīyate // Sad_291 //

tadekavacanantañca paṭhamassathavā bahu /

vacanaṃ kattubhedādyapekkhite bhavate kadā // Sad_292 //

sabbhi sambhūyate āsī yante uṭṭhāsitā yathā /

bhavante hīti saṅkhyānaṃ bhedābhedo kadācipi // Sad_293 //

pahīyissanti te rūpaṃ bhūyate ti ca kenaci /

kammakattūsu bhāveca rūpaṃvuccati taññunā // Sad_294 //

bhāvakattari paccattaṃ saddanītiyamuccate /

paccattaṃtatiyattheti daḷhaṃkatvā parenaca // Sad_295 //

kattādibhedaliṅgattha mattāpekkhena tiṭṭhate /

yokadāci sa vatticchā nuparodhena manyate // Sad_296 //

sakammā kattukammesu ākhyātapaccayā siyuṃ /

naca bhāve akammātu kattubhāve nakammani // Sad_297 //

kammassāvacanicchāyaṃ sakammākhyātapaccayā /

bhāvepi taṃyathāgehe devadattena paccate // Sad_298 //

vatticchā nab have santamapyasantaṃpi sābhave /

taṃyathānudarā kaññā samuddo kuṇḍikātica // Sad_299 //

sattākaraṇarūpā hi dhātvatthā sakalā tato /

bhāvokriyāca sāmaññaṃ sakalesveva gamyate // Sad_300 //

sāmaññasaddato tena sabbadhātvatthadīpanaṃ /

yuttaṃbhāvadisaddena rukkhavaccā dhavādiva // Sad_301 //

visesā natupākādi sabbadhātvattha dīpakā /

napalāsādayo saddā sabbarukkhappakāsakā // Sad_302 //

kriyāvisesanaṃ kattu kammatthe tiṭṭhate yatto /

siddhaṃnyāyena taṃtasmā natadatthaṃ visuṃ vidhi // Sad_303 //

muduṃ pacati iccatra pacanaṃbhavatītica /

sukhaṃ sayati iccatra karoti sayanantica // Sad_304 //

kammasaddo yathā kamme tathā bhāvepi tena vā /

kammatthe tyekasesena padīpanayatopivā // Sad_305 //

bālāvatārasambandha cintādīsu napuṃsakaṃ /

dutiyekavacanantaṃ yaṃ taṃ taggatitīritaṃ // Sad_306 //

samudāyīnamekatte pekkhite paṭhamā siyā /

bhedatte dutiyātyattha byākhyāne tamudīritaṃ // Sad_307 //

visesyatabbisesānamabhedattamapekkhati /

yadā liṅgatthamattattā tadetthapaṭhamā bhave // Sad_308 //

yadāpekkhati bhedattaṃ tadātassaṅgabhāvato /

dutiyāca tadekattā sadekavacanaṃ siyā // Sad_309 //

asambhārasabhāvattā kattuno naca kārakaṃ /

bhāveteneva taññūhi tatiyantaṃpi manyate // Sad_310 //

kriyāvisesanaṃ nāma chaṭṭḥyantyaparevidū /

ekāheneva pāyāsi pādassukkhipanantica // Sad_311 //

kriyāvisesanaṃ satthe vuttaṃdhātuvisesanaṃ /

bhāvanapuṃsakaṃtyeva sāsane samudīritaṃ // Sad_312 //

kriyāvisesanaṃnāma dubbidhaṃsamudīritaṃ /

bahiddhālapanaṃsabbamabahiddhāmudādikaṃ // Sad_313 //

yo sādhayitumāraddho na ca niṭṭhamupāgato /

vattamānoti so vutto sova vippakatotica // Sad_314 //

kriyāsantānavicchede kālotīto anāgato /

anāraddhakriyāyanti kālattayūpalakkhaṇaṃ // Sad_315 //

anādyanidhano nicco paccayānupavattito /

nidassitosadāyoso kālokālaññunāmato // Sad_316 //

yathā niccopi ākāso ghaṭādidabbasaṃyuto /

ghaṭākāsādibhedena abhinnekopi bhijjate // Sad_317 //

kriyābhedūpacārena kālekopi pabhijjate /

kattādibhedato yeva kriyekāpi pabhijjate // Sad_318 //

kriyāsāmaññabhāvena abhinnāpi pabhijjate /

desādinātimākhyāte kasesotyaparevidū // Sad_319 //

kattādibhedato yeva kriyābhedo pathīyate /

nekasesenamiccevaṃnyāsādīsu nisedhanaṃ // Sad_320 //

majjhimo tumhayogena amhayogena uttamo /

tassesanāmayogena paṭhamottenanuttake // Sad_321 //

dhātvatthavācakeneva paccayenapayogato /

nāmattaṃpajahitvāna dhāturūpena tiṭṭhate // Sad_322 //

attanā vacanīyassa kattukammehi pākaṭo /

sakattuko sakammoti dhāturūpoti vuccati // Sad_323 //

pabbatāyati saṃghoti bālaṃmuṇḍāyatītica /

gamakattāca sāpekkhā pekkhitabbo payujjate // Sad_324 //

saññāya vattumicchāya mākhyātaṃnāmikaṃbhave /

mākhaliccādisviccevaṃ saddanītiyamāhaḍaṃ // Sad_325 //

upaggaho tu kattādi sādhanantyapare vidū /

keci tassa visesoti kārake tassa saṅgaho // Sad_326 //

vuttepi dhātunā bhāve vibhattapaccayāvinā /

bhāvino dhātunatthassā khyāte pākaṭabhāvato // Sad_327 //

kriyāpadhānabhāvena kriyamācikkhate iti /

ākhyātaṃ keci dhātvattho pacārenāti cābravuṃ // Sad_328 //

byatirekena gacchāmi na gacchāmīti pākaṭā /

kiṃ karosi pacāmīti pañhatovāpyayaṃ kriyā // Sad_329 //

evaṃpi sādhyarūpattā khyātasseva kriyāpadhā /

nattaṃ kitassa dabbappadhānattaṃ siddharūpato // Sad_330 //

pācako bhatakāropaharaṇaṃsyādipaccito /

odano dāniyobhikkhu pabhavo himavādiko // Sad_331 //

āsanaṃmañcapīṭhādi ṭṭhānaṃṭhāna kriyā iti /

kitenābhihitaṃsattasādhanaṃ bhāva sattamaṃ // Sad_332 //

kattukaraṇa kammasampadānavadhiyādhika /

raṇabhāvappabhedena sādhanaṃ sattadhā mataṃ // Sad_333 //

bhāvo tu kārakāmisso dhātvattho sakriyāyadi /

dhātvattho dhātunā vutto kimatthaṃpaccayo kato // Sad_334 //

nakevalā payujjanti pakatī nacapaccayā /

iti nyāyena bhāvattha sādhanāpekkhabhāvato // Sad_335 //

sidhasādhyappabhedena dudhābhāvo yathākkamaṃ /

pāko ṭhīyati ityattha byākhyāne saddasattiyā // Sad_336 //

mātulocariyo tyeko pyevaṃbhāvopi manyate /

kriuyāca sādhanañceti pakatyā paccayenaca // Sad_337 //

bhāvoti sattimaṃdabbaṃ yaṃyadupacarīyate /

chaṭṭḥī sāmini taṃyoge dhātvatthā pekkhite pana // Sad_338 //

katvatthe tatiyā chaṭṭhī keci lākhupamātica /

kriyāvisesanaṃchaṭṭhī yantaṃ taṃyogatotica // Sad_339 //

bhedo sambandhibhedena bhāvassupacarīyate /

abhedassa abhedocā bhāvākāsādino yathā // Sad_340 //

pākā telaghatādīnaṃ honti pākoti vākite /

bhāvekhyāte ayuttattā na chaṭṭhī sāmilakkhaṇe // Sad_341 //

kriyānissayakattādi dhārentaṃ pi kaṭādikaṃ /

kriyādhāro yathā kattu dabbe tannissayepica // Sad_342 //

bhāvassāpi abhāvassa kattupaññatti vuccate /

saddanītiyametassa dabbabhedena bhedato // Sad_343 //

vohāravisayatthattā kite dabbappadhānato /

dabbassevaca neyyattā bhāvo dabbanti taññunā // Sad_344 //

saddavuttinimittena kriyājātyāvisesitā /

kriyāvuccati dabbanti sattibyatti kriyantare // Sad_345 //

kiratīti kitosissa kaṅkhaṃvikkhipatāpane /

tītyattho pāyavuttittā kitakoti pavuccati // Sad_346 //

paccayo kitake kicca kitabhedena dubbidho /

pañca tabbādayokiccā kitaññe ṇādipaccayā // Sad_347 //

paccayo tividho kicca kitakiccakitabbasā /

bhāvakammesu katvatthe tīsuvātyapare vidū // Sad_348 //

kiccadhātūhyakammehi bhāveyeva napuṃsake /

tadantāpāyato kamme sakammehi tiliṅgikā // Sad_349 //

kitā kattari viññeyyā idamevopalakkhaṇaṃ /

tena kiccakitā kattu kammabhāvādike siyuṃ // Sad_350 //

nyāse suttena yeṇādī lakkhitāte tikālikā /

vuttā alakkhitā kāla muttekadvittikālikā // Sad_351 //

sena sena aniddiṭṭha kālā aññe nalakkhitā /

te lakkhitāva niddiṭṭha kālā ye rūpasiddhiyaṃ // Sad_352 //

tesaṃ tekālikattepyatīte vopapadatthato /

yathā purindadoccādo vattamāne ti kenaci // Sad_353 //

nekabhāvena bhinnepi santānenekataṃpati /

vattamānaṃ kataṃ Buddha vaṃsaaṭṭhakathādisu // Sad_354 //

visuddhimaggaṭīkāyaṃtaṃkālāpekkhanepi vā /

jātakaṭṭḥakathāyantu itopekkhāyatītatā // Sad_355 //

dattodāni tadā luddo ahosi viharāmahaṃ /

tadā sumedhabhūtohaṃgacchāmi ambare tadā // Sad_356 //

paccuppannakhaṇāpekkhaṃyatotītamanāgataṃ /

tato ekakkhaṇe kātuṃ yuttarūpova viggaho // Sad_357 //

yato pubbāparo bhāgo tamupādāya manyate /

tekālikoti vutticchā yattabhāvena vuttito // Sad_358 //

paccuppannakriyā yeva kārakattūpacārato /

yotyattā vā atītānā gatānaṃ kattutā siyā // Sad_359 //

yathā pacaṃpi yogyattā pācakoti pavuccati /

evaṃ karaṇayogyattā kattutākaraṇepica // Sad_360 //

samāsattā vibhattīnaṃ lopevopapadekate /

dvāgamo taññunā rūpasiddhiyaṃsamudāhaṭo // Sad_361 //

kaccāyaneca nyāse ca vuttāluttasamāsatā /

samāse nvāgameneva kite luttasamāsatā // Sad_362 //

sattasādhanamuttepi tassīlādīsu paccaye /

dhātuto paccayatthatttā kattuṭṭhāneca vuttito // Sad_363 //

porāṇehi kato tassa saṅgaho kattusādhane /

tulyādhikaraṇattena sīlaṃpakatimanyate // Sad_364 //

dhātvattho ti satācāro dhammo tassādhukāritā /

bhinnādhikaraṇattena tattha sakkaccakāritā // Sad_365 //

yathā kālattaye kumbha kārodīpaṅkaro pana /

luttāluttesu tassīlā dyatthe bhikkhūtyudāhaṭaṃ // Sad_366 //

ṇvutvantassatu kammatthe chaṭṭḥī bhavati ekadā /

kite bhāvassa kammatthe katvatthe ca yathārahaṃ // Sad_367 //

tyādyantassatu katvatthe kammatthe dissate kadā /

nacākhyātena sambandhā bhāvato sāmilakkhaṇe // Sad_368 //

kammassa kārako kammaṃ satte sattānamuddhatā /

pākodanassa sūdena vāsūdassodanampivā // Sad_369 //

dhammaṃpāṭheti sissassa na rajjassa sarissasi /

moggallānetu sambandhekattādyavacanicchite // Sad_370 //

mānantā vattamānānā gatekesesakentiti /

anto kattarimānotu bhāve kammani kattari // Sad_371 //

tiṭṭhanto tiṭṭhamāno haṃkarissāmi vibhāvayaṃ /

ṭhīyamānaṃmayā bhaññamānaṃtumhe suṇissatha // Sad_372 //

tadatthe nāgatebhāve tāyetuṃtyādayotayo /

catutthiyā tadantehi moggallānamhi lopatā // Sad_373 //

kaccāyaneca nyāse ca sabbakālesu kattari /

kitsaññatā tavetuñca dve hontīti patīyare // Sad_374 //

gacchaticchati kattāye tathā kātuñca kātave /

evaṃtu sampadānattaṃ kattuttañca yathārahaṃ // Sad_375 //

pubbakāleka kattūnaṃ majjhe tunādi pāyato /

samānāparakālāne kakattūnaṃnidassanā // Sad_376 //

nānākriyāsu sattīnaṃ nānāttepi patīyate /

kattūnamekavākyeka dabbaṭṭhattekakattukā // Sad_377 //

kalāpādīsu bhāvatthe tunātyādi vidhīyate /

kaccānādīsu katvatthe kittañññāya vidhīyate // Sad_378 //

kitsaññattekakattūnamitivuttasabhāvato /

kattariyeva tunādi kathitaṃrūpasiddhiyaṃ // Sad_379 //

kriyāvisesanatthāva tvādyantātabbisesato /

kattuvisesanatthāti keci kattari vuttito // Sad_380 //

pacitvā bhuñjate sūro tamaṃ hantvādito ghataṃ /

pitvāhoti balaṃdvāra māvaritvāna nikkhami // Sad_381 //

pacitvāodano bhujja te bhuttovāti yadyapi /

kammamekaṃ va te hoti uttaṃtvāpaccayena tu // Sad_382 //

nuttaṃpadhānasambandhadvāreneva tu kāriyaṃ /

siddhaṃ pubbāparesveva parakālappadhānato // Sad_383 //

kadāci guṇasambandha dvāreneva tukāriyaṃ /

gantvā piṇḍāya sāvattiṃ caratīti nidassanaṃ // Sad_384 //

nānākriyāsu nānatte kāriyānampi manyate /

attena dutiyantādi bhāvoviya yathārahaṃ // Sad_385 //

sāsaññāya hato ratto putto jīvova pekkhite /

padhānepi na saṅkhāro apadhānepi nassate // Sad_386 //

duvidhohi adhippāyo vattunodīyatodanaṃ /

pacitvānāti sāmaññā dhippāyo bhujjatodano // Sad_387 //

pacitvāti visesādhi ppāyo nekapade ayaṃ /

kāre kiccādike nānā pade pana patīyate // Sad_388 //

bhāvalakkhaṇahetvatthā tvantādīnaṃyathārahaṃ /

sakko hutvāna nibbatti paṭhanto vasatītica // Sad_389 //

dvinnaṃpaṭicca bhāvatthaṃchaṭṭḥyatthe paṭhamāthavā /

nappadhānamapekkhāya saṅkhāro nassatekadā // Sad_390 //

saṃyogojāyate tyādo yoge jāto na jāyate /

saṃyogo jāyamānassa kattuttena na tiṭṭhate // Sad_391 //

pākaṭābhāvatoññoññā bhimukhaṃ sattirūpakaṃ /

dvinnaṃ saṅgatiyaṃbyattirūpaṃpākaṭabhāvato // Sad_392 //

lokasaṅketasiddhattā sattibyattidvayena hi /

attho natthītyabhūtampi bhūtaṃvopacarīyate // Sad_393 //

vohāravisayo saddo bhūtābhūtatthavācako /

vohāratthohi saddattho bhāvatthotena dīpito // Sad_394 //

abhūtattho khaṃpupphādi bhūtattho purisādiko /

paramattho va phassādi bhūtattho tyapare vidū // Sad_395 //

lokasaṅketasādhyattho saddo nekantabhūtiko /

sammutyattho hi saddattho buddhiyā parikappito // Sad_396 //

tambadīpavhaye raṭṭhe'rimaddanapure katā /

saddhammasirinā guḷhasārasaddatthabhedanī // Sad_397 //

saddatthabhedacintāyaṃ niṭṭhitā ganthato pana /

tisataṃ navutisattatipādacaturakkharaṃ // Sad_398 //

saddatthalakkhaṇe bhedī yo yo nicchitalakkhaṇe /

so so ñātumakicchenapahoti piṭakattaye // Sad_399 //

iminālabhitapuññena pāpuṇeyyamanuttaraṃ /

taṃpatvā sakale satte moceyyaṃ bhavabandhanā ti // Sad_400 //

saddatthabhedacintāniṭṭhitā.


Rechtsinhaber*in
GRETIL project

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2025). Pali Collection. Saddatthabhedacinta. Saddatthabhedacinta. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-D2CE-3