Tulasīdāsa: Rāmacaritamānasa, Sopāna 6: Laṃkākāṇḍa

Header

Data entry: "by a group of volunteers at Ratlam"

Date of this version: 2025-02-18

Source:

  • .

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented below.



Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas]
Sopana 6: Lankakanda

Input "by a group of volunteers at Ratlam" /


Revisions:

  • 2025-01-29: TEI encoding by mass conversion
  • 2025-01-30: metadata structuring
  • 2025-04-15: Added several metadata fields.

Text

śrī gaṇeśāya namaḥ

śrī jānakīvallabho vijayate

śrī rāmacaritamānasa

ṣaṣṭha sopāna

(laṃkākāṇḍa)

śloka

rāmaṃ kāmārisevyaṃ bhavabhayaharaṇaṃ kālamattebhasiṃhaṃ

yogīndraṃ jñānagamyaṃ guṇanidhimajitaṃ nirguṇaṃ nirvikāram /

māyātītaṃ sureśaṃ khalavadhanirataṃ brahmavr̥ndaikadevaṃ

vande kandāvadātaṃ sarasijanayanaṃ devamurvīśarūpam // 1 //

śaṃkhendvābhamatīvasundaratanuṃ śārdūlacarmāmbaraṃ

kālavyālakarālabhūṣaṇadharaṃ gaṃgāśaśāṃkapriyam /

kāśīśaṃ kalikalmaṣaughaśamanaṃ kalyāṇakalpadrumaṃ

naumīḍyaṃ girijāpatiṃ guṇanidhiṃ kandarpahaṃ śaṅkaram // 2 //

yo dadāti satāṃ śambhuḥ kaivalyamapi durlabham /

khalānāṃ daṇḍakr̥dyo 'sau śaṅkaraḥ śaṃ tanotu me // 3 //

do. lava nimeṣa paramānu juga baraṣa kalapa sara caṃḍa /

bhajasi na mana tehi rāma ko kālu jāsu kodaṃḍa //

so. siṃdhu bacana suni rāma saciva boli prabhu asa kaheu /

aba bilaṃbu kehi kāma karahu setu utarai kaṭaku //

sunahu bhānukula ketu jāmavaṃta kara jori kaha /

nātha nāma tava setu nara caḷhi bhava sāgara tarihiṃ //

yaha laghu jaladhi tarata kati bārā / asa suni puni kaha pavanakumārā //

prabhu pratāpa baḷavānala bhārī / soṣeu prathama payonidhi bārī //

taba ripu nārī rudana jala dhārā / bhareu bahori bhaya_u tehiṃ khārā //

suni ati ukuti pavanasuta kerī / haraṣe kapi raghupati tana herī //

jāmavaṃta bole dou bhāī / nala nīlahi saba kathā sunāī //

rāma pratāpa sumiri mana māhīṃ / karahu setu prayāsa kachu nāhīṃ //

boli lie kapi nikara bahorī / sakala sunahu binatī kachu morī //

rāma carana paṃkaja ura dharahū / kautuka eka bhālu kapi karahū //

dhāvahu markaṭa bikaṭa barūthā / ānahu biṭapa girinha ke jūthā //

suni kapi bhālu cale kari hūhā / jaya raghubīra pratāpa samūhā //

do. ati utaṃga giri pādapa līlahiṃ lehiṃ uṭhāi /

āni dehiṃ nala nīlahi racahiṃ te setu banāi // 1 //

saila bisāla āni kapi dehīṃ / kaṃduka iva nala nīla te lehīṃ //

dekhi setu ati suṃdara racanā / bihasi kr̥pānidhi bole bacanā //

parama ramya uttama yaha dharanī / mahimā amita jāi nahiṃ baranī //

kariha_ũ ihā̃ saṃbhu thāpanā / more hr̥dayã parama kalapanā //

suni kapīsa bahu dūta paṭhāe / munibara sakala boli lai āe //

liṃga thāpi bidhivata kari pūjā / siva samāna priya mohi na dūjā //

siva drohī mama bhagata kahāvā / so nara sapanehũ mohi na pāvā //

saṃkara bimukha bhagati caha morī / so nārakī mūḷha mati thorī //

do. saṃkara priya mama drohī siva drohī mama dāsa /

te nara karahi kalapa bhari dhora naraka mahũ bāsa // 2 //

je rāmesvara darasanu karihahiṃ / te tanu taji mama loka sidharihahiṃ //

jo gaṃgājalu āni caḷhāihi / so sājujya mukti nara pāihi //

hoi akāma jo chala taji seihi / bhagati mori tehi saṃkara deihi //

mama kr̥ta setu jo darasanu karihī / so binu śrama bhavasāgara tarihī //

rāma bacana saba ke jiya bhāe / munibara nija nija āśrama āe //

girijā raghupati kai yaha rītī / saṃtata karahiṃ pranata para prītī //

bā̃dhā setu nīla nala nāgara / rāma kr̥pā̃ jasu bhaya_u ujāgara //

būḷahiṃ ānahi borahiṃ jeī / bhae upala bohita sama teī //

mahimā yaha na jaladhi ka_i baranī / pāhana guna na kapinha ka_i karanī //

do0=śrī raghubīra pratāpa te siṃdhu tare pāṣāna /

te matimaṃda je rāma taji bhajahiṃ jāi prabhu āna // 3 //

bā̃dhi setu ati sudr̥ḷha banāvā / dekhi kr̥pānidhi ke mana bhāvā //

calī sena kachu barani na jāī / garjahiṃ markaṭa bhaṭa samudāī //

setubaṃdha ḍhiga caḷhi raghurāī / citava kr̥pāla siṃdhu bahutāī //

dekhana kahũ prabhu karunā kaṃdā / pragaṭa bhae saba jalacara br̥ṃdā //

makara nakra nānā jhaṣa byālā / sata jojana tana parama bisālā //

a_iseu eka tinhahi je khāhīṃ / ekanha keṃ ḍara tepi ḍerāhīṃ //

prabhuhi bilokahiṃ ṭarahiṃ na ṭāre / mana haraṣita saba bhae sukhāre //

tinha kī oṭa na dekhia bārī / magana bhae hari rūpa nihārī //

calā kaṭaku prabhu āyasu pāī / ko kahi saka kapi dala bipulāī //

do. setubaṃdha bha_i bhīra ati kapi nabha paṃtha uḷāhiṃ /

apara jalacaranhi ūpara caḷhi caḷhi pārahi jāhiṃ // 4 //

asa kautuka biloki dvau bhāī / bihãsi cale kr̥pāla raghurāī //

sena sahita utare raghubīrā / kahi na jāi kapi jūthapa bhīrā //

siṃdhu pāra prabhu ḍerā kīnhā / sakala kapinha kahũ āyasu dīnhā //

khāhu jāi phala mūla suhāe / sunata bhālu kapi jahã tahã dhāe //

saba taru phare rāma hita lāgī / ritu aru kuritu kāla gati tyāgī //

khāhiṃ madhura phala baṭapa halāvahiṃ / laṃkā sanmukha sikhara calāvahiṃ //

jahã kahũ phirata nisācara pāvahiṃ / gheri sakala bahu nāca nacāvahiṃ //

dasananhi kāṭi nāsikā kānā / kahi prabhu sujasu dehiṃ taba jānā //

jinha kara nāsā kāna nipātā / tinha rāvanahi kahī saba bātā //

sunata śravana bāridhi baṃdhānā / dasa mukha boli uṭhā akulānā //

do. bāṃdhyo bananidhi nīranidhi jaladhi siṃdhu bārīsa /

satya toyanidhi kaṃpati udadhi payodhi nadīsa // 5 //

nija bikalatā bicāri bahorī / bihãsi gaya_u graha kari bhaya bhorī //

maṃdodarīṃ sunyo prabhu āyo / kautukahīṃ pāthodhi bãdhāyo //

kara gahi patihi bhavana nija ānī / bolī parama manohara bānī //

carana nāi siru aṃcalu ropā / sunahu bacana piya parihari kopā //

nātha bayaru kīje tāhī soṃ / budhi bala sakia jīti jāhī soṃ //

tumhahi raghupatihi aṃtara kaisā / khalu khadyota dinakarahi jaisā //

atibala madhu kaiṭabha jehiṃ māre / mahābīra ditisuta saṃghāre //

jehiṃ bali bā̃dhi sahajabhuja mārā / soi avatareu harana mahi bhārā //

tāsu birodha na kījia nāthā / kāla karama jiva jākeṃ hāthā //

do. rāmahi saupi jānakī nāi kamala pada mātha /

suta kahũ rāja samarpi bana jāi bhajia raghunātha // 6 //

nātha dīnadayāla raghurāī / bāgha_u sanamukha gaẽ na khāī //

cāhia karana so saba kari bīte / tumha sura asura carācara jīte //

saṃta kahahiṃ asi nīti dasānana / cautheṃpana jāihi nr̥pa kānana //

tāsu bhajana kījia tahã bhartā / jo kartā pālaka saṃhartā //

soi raghuvīra pranata anurāgī / bhajahu nātha mamatā saba tyāgī //

munibara jatanu karahiṃ jehi lāgī / bhūpa rāju taji hohiṃ birāgī //

soi kosaladhīsa raghurāyā / āya_u karana tohi para dāyā //

jauṃ piya mānahu mora sikhāvana / sujasu hoi tihũ pura ati pāvana //

do. asa kahi nayana nīra bhari gahi pada kaṃpita gāta /

nātha bhajahu raghunāthahi acala hoi ahivāta // 7 //

taba rāvana mayasutā uṭhāī / kahai lāga khala nija prabhutāī //

sunu tai priyā br̥thā bhaya mānā / jaga jodhā ko mohi samānā //

baruna kubera pavana jama kālā / bhuja bala jiteũ sakala digapālā //

deva danuja nara saba basa moreṃ / kavana hetu upajā bhaya toreṃ //

nānā bidhi tehi kahesi bujhāī / sabhā̃ bahori baiṭha so jāī //

maṃdodarīṃ hadayã asa jānā / kāla basya upajā abhimānā //

sabhā̃ āi maṃtrinha teṃhi būjhā / karaba kavana bidhi ripu saiṃ jūjhā //

kahahiṃ saciva sunu nisicara nāhā / bāra bāra prabhu pūchahu kāhā //

kahahu kavana bhaya karia bicārā / nara kapi bhālu ahāra hamārā //

do. saba ke bacana śravana suni kaha prahasta kara jori /

niti birodha na karia prabhu matriṃnha mati ati thori // 8 //

kahahiṃ saciva saṭha ṭhakurasohātī / nātha na pūra āva ehi bhā̃tī //

bāridhi nāghi eka kapi āvā / tāsu carita mana mahũ sabu gāvā //

chudhā na rahī tumhahi taba kāhū / jārata nagaru kasa na dhari khāhū //

sunata nīka āgeṃ dukha pāvā / sacivana asa mata prabhuhi sunāvā //

jehiṃ bārīsa bãdhāya_u helā / utareu sena sameta subelā //

so bhanu manuja khāba hama bhāī / bacana kahahiṃ saba gāla phulāī //

tāta bacana mama sunu ati ādara / jani mana gunahu mohi kari kādara //

priya bānī je sunahiṃ je kahahīṃ / aise nara nikāya jaga ahahīṃ //

bacana parama hita sunata kaṭhore / sunahiṃ je kahahiṃ te nara prabhu thore //

prathama basīṭha paṭha_u sunu nītī / sītā dei karahu puni prītī //

do. nāri pāi phiri jāhiṃ jauṃ tau na baḷhāia rāri /

nāhiṃ ta sanmukha samara mahi tāta karia haṭhi māri // 9 //

yaha mata jauṃ mānahu prabhu morā / ubhaya prakāra sujasu jaga torā //

suta sana kaha dasakaṃṭha risāī / asi mati saṭha kehiṃ tohi sikhāī //

abahīṃ te ura saṃsaya hoī / benumūla suta bhayahu ghamoī //

suni pitu girā paruṣa ati ghorā / calā bhavana kahi bacana kaṭhorā //

hita mata tohi na lāgata kaiseṃ / kāla bibasa kahũ bheṣaja jaiseṃ //

saṃdhyā samaya jāni dasasīsā / bhavana caleu nirakhata bhuja bīsā //

laṃkā sikhara upara āgārā / ati bicitra tahã hoi akhārā //

baiṭha jāi tehī maṃdira rāvana / lāge kiṃnara guna gana gāvana //

bājahiṃ tāla pakhāuja bīnā / nr̥tya karahiṃ apacharā prabīnā //

do. sunāsīra sata sarisa so saṃtata kara_i bilāsa /

parama prabala ripu sīsa para tadyapi soca na trāsa // 10 //

ihā̃ subela saila raghubīrā / utare sena sahita ati bhīrā //

sikhara eka utaṃga ati dekhī / parama ramya sama subhra biseṣī //

tahã taru kisalaya sumana suhāe / lachimana raci nija hātha ḍasāe //

tā para rūcira mr̥dula mr̥gachālā / tehīṃ āsāna āsīna kr̥pālā //

prabhu kr̥ta sīsa kapīsa uchaṃgā / bāma dahina disi cāpa niṣaṃgā //

duhũ kara kamala sudhārata bānā / kaha laṃkesa maṃtra lagi kānā //

baḷabhāgī aṃgada hanumānā / carana kamala cāpata bidhi nānā //

prabhu pācheṃ lachimana bīrāsana / kaṭi niṣaṃga kara bāna sarāsana //

do. ehi bidhi kr̥pā rūpa guna dhāma rāmu āsīna /

dhanya te nara ehiṃ dhyāna je rahata sadā layalīna // 11(ka) //

pūraba disā biloki prabhu dekhā udita maṃyaka /

kahata sabahi dekhahu sasihi mr̥gapati sarisa asaṃka // 11(kha) //

pūraba disi giriguhā nivāsī / parama pratāpa teja bala rāsī //

matta nāga tama kuṃbha bidārī / sasi kesarī gagana bana cārī //

bithure nabha mukutāhala tārā / nisi suṃdarī kera siṃgārā //

kaha prabhu sasi mahũ mecakatāī / kahahu kāha nija nija mati bhāī //

kaha suġīva sunahu raghurāī / sasi mahũ pragaṭa bhūmi kai jhā̃ī //

māreu rāhu sasihi kaha koī / ura mahã parī syāmatā soī //

kou kaha jaba bidhi rati mukha kīnhā / sāra bhāga sasi kara hari līnhā //

chidra so pragaṭa iṃdu ura māhīṃ / tehi maga dekhia nabha parichāhīṃ //

prabhu kaha garala baṃdhu sasi kerā / ati priya nija ura dīnha baserā //

biṣa saṃjuta kara nikara pasārī / jārata birahavaṃta nara nārī //

do. kaha hanumaṃta sunahu prabhu sasi tumhārā priya dāsa /

tava mūrati bidhu ura basati soi syāmatā abhāsa // 12(ka) //

navānhapārāyaṇa // sātavā̃ viśrāma

pavana tanaya ke bacana suni bihãse rāmu sujāna /

dacchina disi avaloki prabhu bole kr̥pā nidhāna // 12(kha) //

dekhu bibhīṣana dacchina āsā / ghana ghaṃmaḍa dāmini bilāsā //

madhura madhura garaja_i ghana ghorā / hoi br̥ṣṭi jani upala kaṭhorā //

kahata bibhīṣana sunahu kr̥pālā / hoi na taḷita na bārida mālā //

laṃkā sikhara upara āgārā / tahã dasakaṃghara dekha akhārā //

chatra meghaḍaṃbara sira dhārī / soi janu jalada ghaṭā ati kārī //

maṃdodarī śravana tāṭaṃkā / soi prabhu janu dāminī damaṃkā //

bājahiṃ tāla mr̥daṃga anūpā / soi rava madhura sunahu surabhūpā //

prabhu musukāna samujhi abhimānā / cāpa caḷhāi bāna saṃdhānā //

do. chatra mukuṭa tāṭaṃka taba hate ekahīṃ bāna /

sabakeṃ dekhata mahi pare maramu na koū jāna // 13(ka) //

asa kautuka kari rāma sara prabiseu āi niṣaṃga /

rāvana sabhā sasaṃka saba dekhi mahā rasabhaṃga // 13(kha) //

kaṃpa na bhūmi na maruta biseṣā / astra sastra kachu nayana na dekhā //

socahiṃ saba nija hr̥daya majhārī / asaguna bhaya_u bhayaṃkara bhārī //

dasamukha dekhi sabhā bhaya pāī / bihasi bacana kaha juguti banāī //

sira_u gire saṃtata subha jāhī / mukuṭa pare kasa asaguna tāhī //

sayana karahu nija nija gr̥ha jāī / gavane bhavana sakala sira nāī //

maṃdodarī soca ura baseū / jaba te śravanapūra mahi khaseū //

sajala nayana kaha juga kara jorī / sunahu prānapati binatī morī //

kaṃta rāma birodha pariharahū / jāni manuja jani haṭha mana dharahū //

do. bisvarupa raghubaṃsa mani karahu bacana bisvāsu /

loka kalpanā beda kara aṃga aṃga prati jāsu // 14 //

pada pātāla sīsa aja dhāmā / apara loka ãga ãga biśrāmā //

bhr̥kuṭi bilāsa bhayaṃkara kālā / nayana divākara kaca ghana mālā //

jāsu ghrāna asvinīkumārā / nisi aru divasa nimeṣa apārā //

śravana disā dasa beda bakhānī / māruta svāsa nigama nija bānī //

adhara lobha jama dasana karālā / māyā hāsa bāhu digapālā //

ānana anala aṃbupati jīhā / utapati pālana pralaya samīhā //

roma rāji aṣṭādasa bhārā / asthi saila saritā nasa jārā //

udara udadhi adhago jātanā / jagamaya prabhu kā bahu kalapanā //

do. ahaṃkāra siva buddhi aja mana sasi citta mahāna /

manuja bāsa sacarācara rupa rāma bhagavāna // 15 ka //

asa bicāri sunu prānapati prabhu sana bayaru bihāi /

prīti karahu raghubīra pada mama ahivāta na jāi // 15 kha //

bihãsā nāri bacana suni kānā / aho moha mahimā balavānā //

nāri subhāu satya saba kahahīṃ / avaguna āṭha sadā ura rahahīṃ //

sāhasa anr̥ta capalatā māyā / bhaya abibeka asauca adāyā //

ripu kara rupa sakala taiṃ gāvā / ati bisāla bhaya mohi sunāvā //

so saba priyā sahaja basa moreṃ / samujhi parā prasāda aba toreṃ //

jāniũ priyā tori caturāī / ehi bidhi kahahu mori prabhutāī //

tava batakahī gūḷha mr̥galocani / samujhata sukhada sunata bhaya mocani //

maṃdodari mana mahũ asa ṭhayaū / piyahi kāla basa matibhrama bhayaū //

do. ehi bidhi karata binoda bahu prāta pragaṭa dasakaṃdha /

sahaja asaṃka laṃkapati sabhā̃ gaya_u mada aṃdha // 16(ka) //

so. phūlaha phara_i na beta jadapi sudhā baraṣahiṃ jalada /

mūrukha hr̥dayã na ceta jauṃ gura milahiṃ biraṃci sama // 16(kha) //

ihā̃ prāta jāge raghurāī / pūchā mata saba saciva bolāī //

kahahu begi kā karia upāī / jāmavaṃta kaha pada siru nāī //

sunu sarbagya sakala ura bāsī / budhi bala teja dharma guna rāsī //

maṃtra kaha_ũ nija mati anusārā / dūta paṭhāia bālikumārā //

nīka maṃtra saba ke mana mānā / aṃgada sana kaha kr̥pānidhānā //

bālitanaya budhi bala guna dhāmā / laṃkā jāhu tāta mama kāmā //

bahuta bujhāi tumhahi kā kahaū̃ / parama catura maiṃ jānata ahaū̃ //

kāju hamāra tāsu hita hoī / ripu sana karehu batakahī soī //

so. prabhu agyā dhari sīsa carana baṃdi aṃgada uṭheu /

soi guna sāgara īsa rāma kr̥pā jā para karahu // 17(ka) //

svayaṃ siddha saba kāja nātha mohi ādaru diya_u /

asa bicāri jubarāja tana pulakita haraṣita hiya_u // 17(kha) //

baṃdi carana ura dhari prabhutāī / aṃgada caleu sabahi siru nāī //

prabhu pratāpa ura sahaja asaṃkā / rana bā̃kurā bālisuta baṃkā //

pura paiṭhata rāvana kara beṭā / khelata rahā so hoi gai bhaiṃṭā //

bātahiṃ bāta karaṣa baḷhi āī / jugala atula bala puni tarunāī //

tehi aṃgada kahũ lāta uṭhāī / gahi pada paṭakeu bhūmi bhavā̃ī //

nisicara nikara dekhi bhaṭa bhārī / jahã tahã cale na sakahiṃ pukārī //

eka eka sana maramu na kahahīṃ / samujhi tāsu badha cupa kari rahahīṃ //

bhaya_u kolāhala nagara majhārī / āvā kapi laṃkā jehīṃ jārī //

aba dhauṃ kahā karihi karatārā / ati sabhīta saba karahiṃ bicārā //

binu pūcheṃ magu dehiṃ dikhāī / jehi biloka soi jāi sukhāī //

do. gaya_u sabhā darabāra taba sumiri rāma pada kaṃja /

siṃha ṭhavani ita uta citava dhīra bīra bala puṃja // 18 //

turata nisācara eka paṭhāvā / samācāra rāvanahi janāvā //

sunata bihãsi bolā dasasīsā / ānahu boli kahā̃ kara kīsā //

āyasu pāi dūta bahu dhāe / kapikuṃjarahi boli lai āe //

aṃgada dīkha dasānana baiṃseṃ / sahita prāna kajjalagiri jaiseṃ //

bhujā biṭapa sira sr̥ṃga samānā / romāvalī latā janu nānā //

mukha nāsikā nayana aru kānā / giri kaṃdarā khoha anumānā //

gaya_u sabhā̃ mana neku na murā / bālitanaya atibala bā̃kurā //

uṭhe sabhāsada kapi kahũ dekhī / rāvana ura bhā kraudha biseṣī //

do. jathā matta gaja jūtha mahũ paṃcānana cali jāi /

rāma pratāpa sumiri mana baiṭha sabhā̃ siru nāi // 19 //

kaha dasakaṃṭha kavana taiṃ baṃdara / maiṃ raghubīra dūta dasakaṃdhara //

mama janakahi tohi rahī mitāī / tava hita kārana āya_ũ bhāī //

uttama kula pulasti kara nātī / siva biraṃci pūjehu bahu bhā̃tī //

bara pāyahu kīnhehu saba kājā / jītehu lokapāla saba rājā //

nr̥pa abhimāna moha basa kiṃbā / hari ānihu sītā jagadaṃbā //

aba subha kahā sunahu tumha morā / saba aparādha chamihi prabhu torā //

dasana gahahu tr̥na kaṃṭha kuṭhārī / parijana sahita saṃga nija nārī //

sādara janakasutā kari āgeṃ / ehi bidhi calahu sakala bhaya tyāgeṃ //

do. pranatapāla raghubaṃsamani trāhi trāhi aba mohi /

ārata girā sunata prabhu abhaya karaigo tohi // 20 //

re kapipota bolu saṃbhārī / mūḷha na jānehi mohi surārī //

kahu nija nāma janaka kara bhāī / kehi nāteṃ māniai mitāī //

aṃgada nāma bāli kara beṭā / tāsoṃ kabahũ bhaī hī bheṭā //

aṃgada bacana sunata sakucānā / rahā bāli bānara maiṃ jānā //

aṃgada tahīṃ bāli kara bālaka / upajehu baṃsa anala kula ghālaka //

garbha na gayahu byartha tumha jāyahu / nija mukha tāpasa dūta kahāyahu //

aba kahu kusala bāli kahã ahaī / bihãsi bacana taba aṃgada kahaī //

dina dasa gaẽ bāli pahiṃ jāī / būjhehu kusala sakhā ura lāī //

rāma birodha kusala jasi hoī / so saba tohi sunāihi soī //

sunu saṭha bheda hoi mana tākeṃ / śrīraghubīra hr̥daya nahiṃ jākeṃ //

do. hama kula ghālaka satya tumha kula pālaka dasasīsa /

aṃdha_u badhira na asa kahahiṃ nayana kāna tava bīsa // 21 /

siva biraṃci sura muni samudāī / cāhata jāsu carana sevakāī //

tāsu dūta hoi hama kula borā / a_isihũ mati ura bihara na torā //

suni kaṭhora bānī kapi kerī / kahata dasānana nayana tarerī //

khala tava kaṭhina bacana saba sahaū̃ / nīti dharma maiṃ jānata ahaū̃ //

kaha kapi dharmasīlatā torī / hamahũ sunī kr̥ta para triya corī //

dekhī nayana dūta rakhavārī / būḷi na marahu dharma bratadhārī //

kāna nāka binu bhagini nihārī / chamā kīnhi tumha dharma bicārī //

dharmasīlatā tava jaga jāgī / pāvā darasu hamahũ baḷabhāgī //

do. jani jalpasi jaḷa jaṃtu kapi saṭha biloku mama bāhu /

lokapāla bala bipula sasi grasana hetu saba rāhu // 22(ka) //

puni nabha sara mama kara nikara kamalanhi para kari bāsa /

sobhata bhaya_u marāla iva saṃbhu sahita kailāsa // 22(kha) //

tumhare kaṭaka mājha sunu aṃgada / mo sana bhirihi kavana jodhā bada //

tava prabhu nāri birahã balahīnā / anuja tāsu dukha dukhī malīnā //

tumha sugrīva kūladruma doū / anuja hamāra bhīru ati soū //

jāmavaṃta maṃtrī ati būḷhā / so ki hoi aba samarārūḷhā //

silpi karma jānahiṃ nala nīlā / hai kapi eka mahā balasīlā //

āvā prathama nagaru jeṃhiṃ jārā / sunata bacana kaha bālikumārā //

satya bacana kahu nisicara nāhā / sā̃cehũ kīsa kīnha pura dāhā //

rāvana nagara alpa kapi dahaī / suni asa bacana satya ko kahaī //

jo ati subhaṭa sarāhehu rāvana / so sugrīva kera laghu dhāvana //

cala_i bahuta so bīra na hoī / paṭhavā khabari lena hama soī //

do. satya nagaru kapi jāreu binu prabhu āyasu pāi /

phiri na gaya_u sugrīva pahiṃ tehiṃ bhaya rahā lukāi // 23(ka) //

satya kahahi dasakaṃṭha saba mohi na suni kachu koha /

kou na hamāreṃ kaṭaka asa to sana larata jo soha // 23(kha) //

prīti birodha samāna sana karia nīti asi āhi /

jauṃ mr̥gapati badha meḷukanhi bhala ki kaha_i kou tāhi // 23(ga) //

jadyapi laghutā rāma kahũ tohi badheṃ baḷa doṣa /

tadapi kaṭhina dasakaṃṭha sunu chatra jāti kara roṣa // 23(gha) //

bakra ukti dhanu bacana sara hr̥daya daheu ripu kīsa /

pratiuttara saḷasinha manahũ kāḷhata bhaṭa dasasīsa // 23(ṅa) //

hãsi boleu dasamauli taba kapi kara baḷa guna eka /

jo pratipāla_i tāsu hita kara_i upāya aneka // 23(cha) //

dhanya kīsa jo nija prabhu kājā / jahã tahã nāca_i parihari lājā //

nāci kūdi kari loga rijhāī / pati hita kara_i dharma nipunāī //

aṃgada svāmibhakta tava jātī / prabhu guna kasa na kahasi ehi bhā̃tī //

maiṃ guna gāhaka parama sujānā / tava kaṭu raṭani kara_ũ nahiṃ kānā //

kaha kapi tava guna gāhakatāī / satya pavanasuta mohi sunāī //

bana bidhaṃsi suta badhi pura jārā / tadapi na tehiṃ kachu kr̥ta apakārā //

soi bicāri tava prakr̥ti suhāī / dasakaṃdhara maiṃ kīnhi ḍhiṭhāī //

dekheũ āi jo kachu kapi bhāṣā / tumhareṃ lāja na roṣa na mākhā //

jauṃ asi mati pitu khāe kīsā / kahi asa bacana hãsā dasasīsā //

pitahi khāi khāteũ puni tohī / abahīṃ samujhi parā kachu mohī //

bāli bimala jasa bhājana jānī / hata_ũ na tohi adhama abhimānī //

kahu rāvana rāvana jaga kete / maiṃ nija śravana sune sunu jete //

balihi jitana eka gaya_u patālā / rākheu bā̃dhi sisunha hayasālā //

khelahiṃ bālaka mārahiṃ jāī / dayā lāgi bali dīnha choḷāī //

eka bahori sahasabhuja dekhā / dhāi dharā jimi jaṃtu biseṣā //

kautuka lāgi bhavana lai āvā / so pulasti muni jāi choḷāvā //

do. eka kahata mohi sakuca ati rahā bāli kī kā̃kha /

inha mahũ rāvana taiṃ kavana satya badahi taji mākha // 24 //

sunu saṭha soi rāvana balasīlā / haragiri jāna jāsu bhuja līlā //

jāna umāpati jāsu surāī / pūjeũ jehi sira sumana caḷhāī //

sira saroja nija karanhi utārī / pūjeũ amita bāra tripurārī //

bhuja bikrama jānahiṃ digapālā / saṭha ajahū̃ jinha keṃ ura sālā //

jānahiṃ diggaja ura kaṭhināī / jaba jaba bhira_ũ jāi bariāī //

jinha ke dasana karāla na phūṭe / ura lāgata mūlaka iva ṭūṭe //

jāsu calata ḍolati imi dharanī / caḷhata matta gaja jimi laghu taranī //

soi rāvana jaga bidita pratāpī / sunehi na śravana alīka pralāpī //

do. tehi rāvana kahã laghu kahasi nara kara karasi bakhāna /

re kapi barbara kharba khala aba jānā tava gyāna // 25 //

suni aṃgada sakopa kaha bānī / bolu sãbhāri adhama abhimānī //

sahasabāhu bhuja gahana apārā / dahana anala sama jāsu kuṭhārā //

jāsu parasu sāgara khara dhārā / būḷe nr̥pa aganita bahu bārā //

tāsu garba jehi dekhata bhāgā / so nara kyoṃ dasasīsa abhāgā //

rāma manuja kasa re saṭha baṃgā / dhanvī kāmu nadī puni gaṃgā //

pasu suradhenu kalpataru rūkhā / anna dāna aru rasa pīyūṣā //

bainateya khaga ahi sahasānana / ciṃtāmani puni upala dasānana //

sunu matimaṃda loka baikuṃṭhā / lābha ki raghupati bhagati akuṃṭhā //

do. sena sahita taba māna mathi bana ujāri pura jāri //

kasa re saṭha hanumāna kapi gaya_u jo tava suta māri // 26 //

sunu rāvana parihari caturāī / bhajasi na kr̥pāsiṃdhu raghurāī //

jau khala bhaesi rāma kara drohī / brahma rudra saka rākhi na tohī //

mūḷha br̥thā jani mārasi gālā / rāma bayara asa hoihi hālā //

tava sira nikara kapinha ke āgeṃ / parihahiṃ dharani rāma sara lāgeṃ //

te tava sira kaṃduka sama nānā / khelahahiṃ bhālu kīsa caugānā //

jabahiṃ samara kopahi raghunāyaka / chuṭihahiṃ ati karāla bahu sāyaka //

taba ki calihi asa gāla tumhārā / asa bicāri bhaju rāma udārā //

sunata bacana rāvana parajarā / jarata mahānala janu ghr̥ta parā //

do. kuṃbhakarana asa baṃdhu mama suta prasiddha sakrāri /

mora parākrama nahiṃ sunehi jiteũ carācara jhāri // 27 //

saṭha sākhāmr̥ga jori sahāī / bā̃dhā siṃdhu iha_i prabhutāī //

nāghahiṃ khaga aneka bārīsā / sūra na hohiṃ te sunu saba kīsā //

mama bhuja sāgara bala jala pūrā / jahã būḷe bahu sura nara sūrā //

bīsa payodhi agādha apārā / ko asa bīra jo pāihi pārā //

digapālanha maiṃ nīra bharāvā / bhūpa sujasa khala mohi sunāvā //

jauṃ pai samara subhaṭa tava nāthā / puni puni kahasi jāsu guna gāthā //

tau basīṭha paṭhavata kehi kājā / ripu sana prīti karata nahiṃ lājā //

haragiri mathana nirakhu mama bāhū / puni saṭha kapi nija prabhuhi sarāhū //

do. sūra kavana rāvana sarisa svakara kāṭi jehiṃ sīsa /

hune anala ati haraṣa bahu bāra sākhi gaurīsa // 28 //

jarata bilokeũ jabahiṃ kapālā / bidhi ke likhe aṃka nija bhālā //

nara keṃ kara āpana badha bā̃cī / haseũ jāni bidhi girā asā̃cī //

sou mana samujhi trāsa nahiṃ moreṃ / likhā biraṃci jaraṭha mati bhoreṃ //

āna bīra bala saṭha mama āgeṃ / puni puni kahasi lāja pati tyāge //

kaha aṃgada salajja jaga māhīṃ / rāvana tohi samāna kou nāhīṃ //

lājavaṃta tava sahaja subhāū / nija mukha nija guna kahasi na kāū //

sira aru saila kathā cita rahī / tāte bāra bīsa taiṃ kahī //

so bhujabala rākheu ura ghālī / jītehu sahasabāhu bali bālī //

sunu matimaṃda dehi aba pūrā / kāṭeṃ sīsa ki hoia sūrā //

iṃdrajāli kahu kahia na bīrā / kāṭa_i nija kara sakala sarīrā //

do. jarahiṃ pataṃga moha basa bhāra bahahiṃ khara br̥ṃda /

te nahiṃ sūra kahāvahiṃ samujhi dekhu matimaṃda // 29 //

aba jani batabaḷhāva khala karahī / sunu mama bacana māna pariharahī //

dasamukha maiṃ na basīṭhīṃ āya_ũ / asa bicāri raghubīṣa paṭhāya_ũ //

bāra bāra asa kaha_i kr̥pālā / nahiṃ gajāri jasu badheṃ sr̥kālā //

mana mahũ samujhi bacana prabhu kere / saheũ kaṭhora bacana saṭha tere //

nāhiṃ ta kari mukha bhaṃjana torā / lai jāteũ sītahi barajorā //

jāneũ tava bala adhama surārī / sūneṃ hari ānihi paranārī //

taiṃ nisicara pati garba bahūtā / maiṃ raghupati sevaka kara dūtā //

jauṃ na rāma apamānahi ḍara_ũ / tohi dekhata asa kautuka karaū̃ //

do. tohi paṭaki mahi sena hati caupaṭa kari tava gāũ /

tava jubatinha sameta saṭha janakasutahi lai jāũ // 30 //

jau asa karauṃ tadapi na baḷāī / muehi badheṃ nahiṃ kachu manusāī //

kaula kāmabasa kr̥pina bimūḷhā / ati daridra ajasī ati būḷhā //

sadā rogabasa saṃtata krodhī / biṣnu bimūkha śruti saṃta birodhī //

tanu poṣaka niṃdaka agha khānī / jīvana sava sama caudaha prānī //

asa bicāri khala badha_ũ na tohī / aba jani risa upajāvasi mohī //

suni sakopa kaha nisicara nāthā / adhara dasana dasi mījata hāthā //

re kapi adhama marana aba cahasī / choṭe badana bāta baḷi kahasī //

kaṭu jalpasi jaḷa kapi bala jākeṃ / bala pratāpa budhi teja na tākeṃ //

do. aguna amāna jāni tehi dīnha pitā banabāsa /

so dukha aru jubatī biraha puni nisi dina mama trāsa // 31(ka) //

jinha ke bala kara garba tohi a_ise manuja aneka /

khāhīṃ nisācara divasa nisi mūḷha samujhu taji ṭeka // 31(kha) //

jaba tehiṃ kīnha rāma kai niṃdā / krodhavaṃta ati bhaya_u kapiṃdā //

hari hara niṃdā suna_i jo kānā / hoi pāpa goghāta samānā //

kaṭakaṭāna kapikuṃjara bhārī / duhu bhujadaṃḍa tamaki mahi mārī //

ḍolata dharani sabhāsada khase / cale bhāji bhaya māruta grase //

girata sãbhāri uṭhā dasakaṃdhara / bhūtala pare mukuṭa ati suṃdara //

kachu tehiṃ lai nija siranhi sãvāre / kachu aṃgada prabhu pāsa pabāre //

āvata mukuṭa dekhi kapi bhāge / dinahīṃ lūka parana bidhi lāge //

kī rāvana kari kopa calāe / kulisa cāri āvata ati dhāe //

kaha prabhu hãsi jani hr̥dayã ḍerāhū / lūka na asani ketu nahiṃ rāhū //

e kirīṭa dasakaṃdhara kere / āvata bālitanaya ke prere //

do. taraki pavanasuta kara gahe āni dhare prabhu pāsa /

kautuka dekhahiṃ bhālu kapi dinakara sarisa prakāsa // 32(ka) //

uhā̃ sakopi dasānana saba sana kahata risāi /

dharahu kapihi dhari mārahu suni aṃgada musukāi // 32(kha) //

ehi bidhi begi sūbhaṭa saba dhāvahu / khāhu bhālu kapi jahã jahã pāvahu //

markaṭahīna karahu mahi jāī / jiata dharahu tāpasa dvau bhāī //

puni sakopa boleu jubarājā / gāla bajāvata tohi na lājā //

maru gara kāṭi nilaja kulaghātī / bala biloki biharati nahiṃ chātī //

re triya cora kumāraga gāmī / khala mala rāsi maṃdamati kāmī //

sanyapāta jalpasi durbādā / bhaesi kālabasa khala manujādā //

yāko phalu pāvahigo āgeṃ / bānara bhālu capeṭanhi lāgeṃ //

rāmu manuja bolata asi bānī / girahiṃ na tava rasanā abhimānī //

girihahiṃ rasanā saṃsaya nāhīṃ / siranhi sameta samara mahi māhīṃ //

so. so nara kyoṃ dasakaṃdha bāli badhyo jehiṃ eka sara /

bīsahũ locana aṃdha dhiga tava janma kujāti jaḷa // 33(ka) //

taba sonita kī pyāsa tr̥ṣita rāma sāyaka nikara /

taja_ũ tohi tehi trāsa kaṭu jalpaka nisicara adhama // 33(kha) //

mai tava dasana toribe lāyaka / āyasu mohi na dīnha raghunāyaka //

asi risa hoti dasa_u mukha torauṃ / laṃkā gahi samudra mahã borauṃ //

gūlari phala samāna tava laṃkā / basahu madhya tumha jaṃtu asaṃkā //

maiṃ bānara phala khāta na bārā / āyasu dīnha na rāma udārā //

jugati sunata rāvana musukāī / mūḷha sikhihi kahã bahuta jhuṭhāī //

bāli na kabahũ gāla asa mārā / mili tapasinha taiṃ bhaesi labārā //

sā̃cehũ maiṃ labāra bhuja bīhā / jauṃ na upāriũ tava dasa jīhā //

samujhi rāma pratāpa kapi kopā / sabhā mājha pana kari pada ropā //

jauṃ mama carana sakasi saṭha ṭārī / phirahiṃ rāmu sītā maiṃ hārī //

sunahu subhaṭa saba kaha dasasīsā / pada gahi dharani pachārahu kīsā //

iṃdrajīta ādika balavānā / haraṣi uṭhe jahã tahã bhaṭa nānā //

jhapaṭahiṃ kari bala bipula upāī / pada na ṭara_i baiṭhahiṃ siru nāī //

puni uṭhi jhapaṭahīṃ sura ārātī / ṭara_i na kīsa carana ehi bhā̃tī //

puruṣa kujogī jimi uragārī / moha biṭapa nahiṃ sakahiṃ upārī //

do. koṭinha meghanāda sama subhaṭa uṭhe haraṣāi /

jhapaṭahiṃ ṭarai na kapi carana puni baiṭhahiṃ sira nāi // 34(ka) //

bhūmi na chā̃ḍata kapi carana dekhata ripu mada bhāga //

koṭi bighna te saṃta kara mana jimi nīti na tyāga // 34(kha) //

kapi bala dekhi sakala hiyã hāre / uṭhā āpu kapi keṃ paracāre //

gahata carana kaha bālikumārā / mama pada gaheṃ na tora ubārā //

gahasi na rāma carana saṭha jāī / sunata phirā mana ati sakucāī //

bhaya_u tejahata śrī saba gaī / madhya divasa jimi sasi sohaī //

siṃghāsana baiṭheu sira nāī / mānahũ saṃpati sakala gãvāī //

jagadātamā prānapati rāmā / tāsu bimukha kimi laha biśrāmā //

umā rāma kī bhr̥kuṭi bilāsā / hoi bisva puni pāva_i nāsā //

tr̥na te kulisa kulisa tr̥na karaī / tāsu dūta pana kahu kimi ṭaraī //

puni kapi kahī nīti bidhi nānā / māna na tāhi kālu niarānā //

ripu mada mathi prabhu sujasu sunāyo / yaha kahi calyo bāli nr̥pa jāyo //

hatauṃ na kheta khelāi khelāī / tohi abahiṃ kā karauṃ baḷāī //

prathamahiṃ tāsu tanaya kapi mārā / so suni rāvana bhaya_u dukhārā //

jātudhāna aṃgada pana dekhī / bhaya byākula saba bhae biseṣī //

do. ripu bala dharaṣi haraṣi kapi bālitanaya bala puṃja /

pulaka sarīra nayana jala gahe rāma pada kaṃja // 35(ka) //

sā̃jha jāni dasakaṃdhara bhavana gaya_u bilakhāi /

maṃdodarī rāvanahi bahuri kahā samujhāi // (kha) //

kaṃta samujhi mana tajahu kumatihī / soha na samara tumhahi raghupatihī //

rāmānuja laghu rekha khacāī / sou nahiṃ nāghehu asi manusāī //

piya tumha tāhi jitaba saṃgrāmā / jāke dūta kera yaha kāmā //

kautuka siṃdhu nāghī tava laṃkā / āya_u kapi keharī asaṃkā //

rakhavāre hati bipina ujārā / dekhata tohi accha tehiṃ mārā //

jāri sakala pura kīnhesi chārā / kahā̃ rahā bala garba tumhārā //

aba pati mr̥ṣā gāla jani mārahu / mora kahā kachu hr̥dayã bicārahu //

pati raghupatihi nr̥pati jani mānahu / aga jaga nātha atula bala jānahu //

bāna pratāpa jāna mārīcā / tāsu kahā nahiṃ mānehi nīcā //

janaka sabhā̃ aganita bhūpālā / rahe tumha_u bala atula bisālā //

bhaṃji dhanuṣa jānakī biāhī / taba saṃgrāma jitehu kina tāhī //

surapati suta jāna_i bala thorā / rākhā jiata ā̃khi gahi phorā //

sūpanakhā kai gati tumha dekhī / tadapi hr̥dayã nahiṃ lāja biṣeṣī //

do. badhi birādha khara dūṣanahi lī̃lā̃ hatyo kabaṃdha /

bāli eka sara mārayo tehi jānahu dasakaṃdha // 36 //

jehiṃ jalanātha bãdhāya_u helā / utare prabhu dala sahita subelā //

kārunīka dinakara kula ketū / dūta paṭhāya_u tava hita hetū //

sabhā mājha jehiṃ tava bala mathā / kari barūtha mahũ mr̥gapati jathā //

aṃgada hanumata anucara jāke / rana bā̃kure bīra ati bā̃ke //

tehi kahã piya puni puni nara kahahū / mudhā māna mamatā mada bahahū //

ahaha kaṃta kr̥ta rāma birodhā / kāla bibasa mana upaja na bodhā //

kāla daṃḍa gahi kāhu na mārā / hara_i dharma bala buddhi bicārā //

nikaṭa kāla jehi āvata sāīṃ / tehi bhrama hoi tumhārihi nāīṃ //

do. dui suta mare daheu pura ajahũ pūra piya dehu /

kr̥pāsiṃdhu raghunātha bhaji nātha bimala jasu lehu // 37 //

nāri bacana suni bisikha samānā / sabhā̃ gaya_u uṭhi hota bihānā //

baiṭha jāi siṃghāsana phūlī / ati abhimāna trāsa saba bhūlī //

ihā̃ rāma aṃgadahi bolāvā / āi carana paṃkaja siru nāvā //

ati ādara sapīpa baiṭhārī / bole bihãsi kr̥pāla kharārī //

bālitanaya kautuka ati mohī / tāta satya kahu pūcha_ũ tohī // /

rāvanu jātudhāna kula ṭīkā / bhuja bala atula jāsu jaga līkā //

tāsu mukuṭa tumha cāri calāe / kahahu tāta kavanī bidhi pāe //

sunu sarbagya pranata sukhakārī / mukuṭa na hohiṃ bhūpa guna cārī //

sāma dāna aru daṃḍa bibhedā / nr̥pa ura basahiṃ nātha kaha bedā //

nīti dharma ke carana suhāe / asa jiyã jāni nātha pahiṃ āe //

do. dharmahīna prabhu pada bimukha kāla bibasa dasasīsa /

tehi parihari guna āe sunahu kosalādhīsa // 38(((ka) //

parama caturatā śravana suni bihãse rāmu udāra /

samācāra puni saba kahe gaḷha ke bālikumāra // 38(kha) //

ripu ke samācāra jaba pāe / rāma saciva saba nikaṭa bolāe //

laṃkā bā̃ke cāri duārā / kehi bidhi lāgia karahu bicārā //

taba kapīsa ricchesa bibhīṣana / sumiri hr̥dayã dinakara kula bhūṣana //

kari bicāra tinha maṃtra dr̥ḷhāvā / cāri anī kapi kaṭaku banāvā //

jathājoga senāpati kīnhe / jūthapa sakala boli taba līnhe //

prabhu pratāpa kahi saba samujhāe / suni kapi siṃghanāda kari dhāe //

haraṣita rāma carana sira nāvahiṃ / gahi giri sikhara bīra saba dhāvahiṃ //

garjahiṃ tarjahiṃ bhālu kapīsā / jaya raghubīra kosalādhīsā //

jānata parama durga ati laṃkā / prabhu pratāpa kapi cale asaṃkā //

ghaṭāṭopa kari cahũ disi gherī / mukhahiṃ nisāna bajāvahīṃ bherī //

do. jayati rāma jaya lachimana jaya kapīsa sugrīva /

garjahiṃ siṃghanāda kapi bhālu mahā bala sīṃva // 39 //

laṃkā̃ bhaya_u kolāhala bhārī / sunā dasānana ati ahãkārī //

dekhahu banaranha keri ḍhiṭhāī / bihãsi nisācara sena bolāī //

āe kīsa kāla ke prere / chudhāvaṃta saba nisicara mere //

asa kahi aṭṭahāsa saṭha kīnhā / gr̥ha baiṭhe ahāra bidhi dīnhā //

subhaṭa sakala cārihũ disi jāhū / dhari dhari bhālu kīsa saba khāhū //

umā rāvanahi asa abhimānā / jimi ṭiṭṭibha khaga sūta utānā //

cale nisācara āyasu māgī / gahi kara bhiṃḍipāla bara sā̃gī //

tomara mugdara parasu pracaṃḍā / sula kr̥pāna parigha girikhaṃḍā //

jimi arunopala nikara nihārī / dhāvahiṃ saṭha khaga māṃsa ahārī //

coṃca bhaṃga dukha tinhahi na sūjhā / timi dhāe manujāda abūjhā //

do. nānāyudha sara cāpa dhara jātudhāna bala bīra /

koṭa kãgūranhi caḷhi gae koṭi koṭi ranadhīra // 40 //

koṭa kãgūranhi sohahiṃ kaise / meru ke sr̥ṃgani janu ghana baise //

bājahiṃ ḍhola nisāna jujhāū / suni dhuni hoi bhaṭanhi mana cāū //

bājahiṃ bheri naphīri apārā / suni kādara ura jāhiṃ darārā //

dekhinha jāi kapinha ke ṭhaṭṭā / ati bisāla tanu bhālu subhaṭṭā //

dhāvahiṃ ganahiṃ na avaghaṭa ghāṭā / parbata phori karahiṃ gahi bāṭā //

kaṭakaṭāhiṃ koṭinha bhaṭa garjahiṃ / dasana oṭha kāṭahiṃ ati tarjahiṃ //

uta rāvana ita rāma dohāī / jayati jayati jaya parī larāī //

nisicara sikhara samūha ḍhahāvahiṃ / kūdi dharahiṃ kapi pheri calāvahiṃ //

do. dhari kudhara khaṃḍa pracaṃḍa karkaṭa bhālu gaḷha para ḍārahīṃ /

jhapaṭahiṃ carana gahi paṭaki mahi bhaji calata bahuri pacārahīṃ //

ati tarala taruna pratāpa tarapahiṃ tamaki gaḷha caḷhi caḷhi gae /

kapi bhālu caḷhi maṃdiranha jahã tahã rāma jasu gāvata bhae //

do. eku eku nisicara gahi puni kapi cale parāi /

ūpara āpu heṭha bhaṭa girahiṃ dharani para āi // 41 //

rāma pratāpa prabala kapijūthā / mardahiṃ nisicara subhaṭa barūthā //

caḷhe durga puni jahã tahã bānara / jaya raghubīra pratāpa divākara //

cale nisācara nikara parāī / prabala pavana jimi ghana samudāī //

hāhākāra bhaya_u pura bhārī / rovahiṃ bālaka ātura nārī //

saba mili dehiṃ rāvanahi gārī / rāja karata ehiṃ mr̥tyu hãkārī //

nija dala bicala sunī tehiṃ kānā / pheri subhaṭa laṃkesa risānā //

jo rana bimukha sunā maiṃ kānā / so maiṃ hataba karāla kr̥pānā //

sarbasu khāi bhoga kari nānā / samara bhūmi bhae ballabha prānā //

ugra bacana suni sakala ḍerāne / cale krodha kari subhaṭa lajāne //

sanmukha marana bīra kai sobhā / taba tinha tajā prāna kara lobhā //

do. bahu āyudha dhara subhaṭa saba bhirahiṃ pacāri pacāri /

byākula kie bhālu kapi parigha trisūlanhi mārī // 42 //

bhaya ātura kapi bhāgana lāge / jadyapi umā jītihahiṃ āge //

kou kaha kahã aṃgada hanumaṃtā / kahã nala nīla dubida balavaṃtā //

nija dala bikala sunā hanumānā / pacchima dvāra rahā balavānā //

meghanāda tahã kara_i larāī / ṭūṭa na dvāra parama kaṭhināī //

pavanatanaya mana bhā ati krodhā / garjeu prabala kāla sama jodhā //

kūdi laṃka gaḷha ūpara āvā / gahi giri meghanāda kahũ dhāvā //

bhaṃjeu ratha sārathī nipātā / tāhi hr̥daya mahũ māresi lātā //

dusareṃ sūta bikala tehi jānā / syaṃdana ghāli turata gr̥ha ānā //

do. aṃgada sunā pavanasuta gaḷha para gaya_u akela /

rana bā̃kurā bālisuta taraki caḷheu kapi khela // 43 //

juddha biruddha kruddha dvau baṃdara / rāma pratāpa sumiri ura aṃtara //

rāvana bhavana caḷhe dvau dhāī / karahi kosalādhīsa dohāī //

kalasa sahita gahi bhavanu ḍhahāvā / dekhi nisācarapati bhaya pāvā //

nāri br̥ṃda kara pīṭahiṃ chātī / aba dui kapi āe utapātī //

kapilīlā kari tinhahi ḍerāvahiṃ / rāmacaṃdra kara sujasu sunāvahiṃ //

puni kara gahi kaṃcana ke khaṃbhā / kahenhi karia utapāta araṃbhā //

garji pare ripu kaṭaka majhārī / lāge mardai bhuja bala bhārī //

kāhuhi lāta capeṭanhi kehū / bhajahu na rāmahi so phala lehū //

do. eka eka soṃ mardahiṃ tori calāvahiṃ muṃḍa /

rāvana āgeṃ parahiṃ te janu phūṭahiṃ dadhi kuṃḍa // 44 //

mahā mahā mukhiā je pāvahiṃ / te pada gahi prabhu pāsa calāvahiṃ //

kaha_i bibhīṣanu tinha ke nāmā / dehiṃ rāma tinhahū nija dhāmā //

khala manujāda dvijāmiṣa bhogī / pāvahiṃ gati jo jācata jogī //

umā rāma mr̥ducita karunākara / bayara bhāva sumirata mohi nisicara //

dehiṃ parama gati so jiyã jānī / asa kr̥pāla ko kahahu bhavānī //

asa prabhu suni na bhajahiṃ bhrama tyāgī / nara matimaṃda te parama abhāgī //

aṃgada aru hanumaṃta prabesā / kīnha durga asa kaha avadhesā //

laṃkā̃ dvau kapi sohahiṃ kaiseṃ / mathahi siṃdhu dui maṃdara jaiseṃ //

do. bhuja bala ripu dala dalamali dekhi divasa kara aṃta /

kūde jugala bigata śrama āe jahã bhagavaṃta // 45 //

prabhu pada kamala sīsa tinha nāe / dekhi subhaṭa raghupati mana bhāe //

rāma kr̥pā kari jugala nihāre / bhae bigataśrama parama sukhāre //

gae jāni aṃgada hanumānā / phire bhālu markaṭa bhaṭa nānā //

jātudhāna pradoṣa bala pāī / dhāe kari dasasīsa dohāī //

nisicara anī dekhi kapi phire / jahã tahã kaṭakaṭāi bhaṭa bhire //

dvau dala prabala pacāri pacārī / larata subhaṭa nahiṃ mānahiṃ hārī //

mahābīra nisicara saba kāre / nānā barana balīmukha bhāre //

sabala jugala dala samabala jodhā / kautuka karata larata kari krodhā //

prābiṭa sarada payoda ghanere / larata manahũ māruta ke prere //

anipa akaṃpana aru atikāyā / bicalata sena kīnhi inha māyā //

bhaya_u nimiṣa mahã ati ãdhiyārā / br̥ṣṭi hoi rudhiropala chārā //

do. dekhi nibiḷa tama dasahũ disi kapidala bhaya_u khabhāra /

ekahi eka na dekhaī jahã tahã karahiṃ pukāra // 46 //

sakala maramu raghunāyaka jānā / lie boli aṃgada hanumānā //

samācāra saba kahi samujhāe / sunata kopi kapikuṃjara dhāe //

puni kr̥pāla hãsi cāpa caḷhāvā / pāvaka sāyaka sapadi calāvā //

bhaya_u prakāsa katahũ tama nāhīṃ / gyāna udayã jimi saṃsaya jāhīṃ //

bhālu balīmukha pāi prakāsā / dhāe haraṣa bigata śrama trāsā //

hanūmāna aṃgada rana gāje / hā̃ka sunata rajanīcara bhāje //

bhāgata paṭa paṭakahiṃ dhari dharanī / karahiṃ bhālu kapi adbhuta karanī //

gahi pada ḍārahiṃ sāgara māhīṃ / makara uraga jhaṣa dhari dhari khāhīṃ //

do. kachu māre kachu ghāyala kachu gaḷha caḷhe parāi /

garjahiṃ bhālu balīmukha ripu dala bala bicalāi // 47 //

nisā jāni kapi cāriu anī / āe jahā̃ kosalā dhanī //

rāma kr̥pā kari citavā sabahī / bhae bigataśrama bānara tabahī //

uhā̃ dasānana saciva hãkāre / saba sana kahesi subhaṭa je māre //

ādhā kaṭaku kapinha saṃghārā / kahahu begi kā karia bicārā //

mālyavaṃta ati jaraṭha nisācara / rāvana mātu pitā maṃtrī bara //

bolā bacana nīti ati pāvana / sunahu tāta kachu mora sikhāvana //

jaba te tumha sītā hari ānī / asaguna hohiṃ na jāhiṃ bakhānī //

beda purāna jāsu jasu gāyo / rāma bimukha kāhũ na sukha pāyo //

do. hiranyāccha bhrātā sahita madhu kaiṭabha balavāna /

jehi māre soi avatareu kr̥pāsiṃdhu bhagavāna // 48(ka) //

māsapārāyaṇa, pacīsavā̃ viśrāma

kālarūpa khala bana dahana gunāgāra ghanabodha /

siva biraṃci jehi sevahiṃ tāsoṃ kavana birodha // 48(kha) //

parihari bayaru dehu baidehī / bhajahu kr̥pānidhi parama sanehī //

tāke bacana bāna sama lāge / kariā muha kari jāhi abhāge //

būḷha bhaesi na ta marateũ tohī / aba jani nayana dekhāvasi mohī //

tehi apane mana asa anumānā / badhyo cahata ehi kr̥pānidhānā //

so uṭhi gaya_u kahata durbādā / taba sakopa boleu ghananādā //

kautuka prāta dekhiahu morā / kariha_ũ bahuta kahauṃ kā thorā //

suni suta bacana bharosā āvā / prīti sameta aṃka baiṭhāvā //

karata bicāra bhaya_u bhinusārā / lāge kapi puni cahū̃ duārā //

kopi kapinha durghaṭa gaḷhu gherā / nagara kolāhalu bhaya_u ghanerā //

bibidhāyudha dhara nisicara dhāe / gaḷha te parbata sikhara ḍhahāe //

chaṃ. ḍhāhe mahīdhara sikhara koṭinha bibidha bidhi golā cale /

ghaharāta jimi pabipāta garjata janu pralaya ke bādale //

markaṭa bikaṭa bhaṭa juṭata kaṭata na laṭata tana jarjara bhae /

gahi saila tehi gaḷha para calāvahiṃ jahã so tahã nisicara hae //

do. meghanāda suni śravana asa gaḷhu puni cheṃkā āi /

utaryo bīra durga teṃ sanmukha calyo bajāi // 49 //

kahã kosalādhīsa dvau bhrātā / dhanvī sakala loka bikhyātā //

kahã nala nīla dubida sugrīvā / aṃgada hanūmaṃta bala sīṃvā //

kahā̃ bibhīṣanu bhrātādrohī / āju sabahi haṭhi māra_ũ ohī //

asa kahi kaṭhina bāna saṃdhāne / atisaya krodha śravana lagi tāne //

sara samuha so chāḷai lāgā / janu sapaccha dhāvahiṃ bahu nāgā //

jahã tahã parata dekhiahiṃ bānara / sanmukha hoi na sake tehi avasara //

jahã tahã bhāgi cale kapi rīchā / bisarī sabahi juddha kai īchā //

so kapi bhālu na rana mahã dekhā / kīnhesi jehi na prāna avaseṣā //

do. dasa dasa sara saba māresi pare bhūmi kapi bīra /

siṃhanāda kari garjā meghanāda bala dhīra // 50 //

dekhi pavanasuta kaṭaka bihālā / krodhavaṃta janu dhāya_u kālā //

mahāsaila eka turata upārā / ati risa meghanāda para ḍārā //

āvata dekhi gaya_u nabha soī / ratha sārathī turaga saba khoī //

bāra bāra pacāra hanumānā / nikaṭa na āva maramu so jānā //

raghupati nikaṭa gaya_u ghananādā / nānā bhā̃ti karesi durbādā //

astra sastra āyudha saba ḍāre / kautukahīṃ prabhu kāṭi nivāre //

dekhi pratāpa mūḷha khisiānā / karai lāga māyā bidhi nānā //

jimi kou karai garuḷa saiṃ khelā / ḍarapāvai gahi svalpa sapelā //

do. jāsu prabala māyā bala siva biraṃci baḷa choṭa /

tāhi dikhāva_i nisicara nija māyā mati khoṭa // 51 //

nabha caḷhi baraṣa bipula aṃgārā / mahi te pragaṭa hohiṃ jaladhārā //

nānā bhā̃ti pisāca pisācī / māru kāṭu dhuni bolahiṃ nācī //

biṣṭā pūya rudhira kaca hāḷā / baraṣa_i kabahũ upala bahu chāḷā //

baraṣi dhūri kīnhesi ãdhiārā / sūjha na āpana hātha pasārā //

kapi akulāne māyā dekheṃ / saba kara marana banā ehi lekheṃ //

kautuka dekhi rāma musukāne / bhae sabhīta sakala kapi jāne //

eka bāna kāṭī saba māyā / jimi dinakara hara timira nikāyā //

kr̥pādr̥ṣṭi kapi bhālu biloke / bhae prabala rana rahahiṃ na roke //

do. āyasu māgi rāma pahiṃ aṃgadādi kapi sātha /

lachimana cale kruddha hoi bāna sarāsana hātha // 52 //

chataja nayana ura bāhu bisālā / himagiri nibha tanu kachu eka lālā //

ihā̃ dasānana subhaṭa paṭhāe / nānā astra sastra gahi dhāe //

bhūdhara nakha biṭapāyudha dhārī / dhāe kapi jaya rāma pukārī //

bhire sakala jorihi sana jorī / ita uta jaya icchā nahiṃ thorī //

muṭhikanha lātanha dātanha kāṭahiṃ / kapi jayasīla māri puni ḍāṭahiṃ //

māru māru dharu dharu dharu mārū / sīsa tori gahi bhujā upārū //

asi rava pūri rahī nava khaṃḍā / dhāvahiṃ jahã tahã ruṃḍa pracaṃḍā //

dekhahiṃ kautuka nabha sura br̥ṃdā / kabahũka bisamaya kabahũ anaṃdā //

do. rudhira gāḷa bhari bhari jamyo ūpara dhūri uḷāi /

janu ãgāra rāsinha para mr̥taka dhūma rahyo chāi // 53 //

ghāyala bīra birājahiṃ kaise / kusumita kiṃsuka ke taru jaise //

lachimana meghanāda dvau jodhā / bhirahiṃ parasapara kari ati krodhā //

ekahi eka saka_i nahiṃ jītī / nisicara chala bala kara_i anītī //

krodhavaṃta taba bhaya_u anaṃtā / bhaṃjeu ratha sārathī turaṃtā //

nānā bidhi prahāra kara seṣā / rācchasa bhaya_u prāna avaseṣā //

rāvana suta nija mana anumānā / saṃkaṭha bhaya_u harihi mama prānā //

bīraghātinī chāḷisi sā̃gī / teja puṃja lachimana ura lāgī //

muruchā bhaī sakti ke lāgeṃ / taba cali gaya_u nikaṭa bhaya tyāgeṃ //

do. meghanāda sama koṭi sata jodhā rahe uṭhāi /

jagadādhāra seṣa kimi uṭhai cale khisiāi // 54 //

sunu girijā krodhānala jāsū / jāra_i bhuvana cāridasa āsū //

saka saṃgrāma jīti ko tāhī / sevahiṃ sura nara aga jaga jāhī //

yaha kautūhala jāna_i soī / jā para kr̥pā rāma kai hoī //

saṃdhyā bha_i phiri dvau bāhanī / lage sãbhārana nija nija anī //

byāpaka brahma ajita bhuvanesvara / lachimana kahā̃ būjha karunākara //

taba lagi lai āya_u hanumānā / anuja dekhi prabhu ati dukha mānā //

jāmavaṃta kaha baida suṣenā / laṃkā̃ raha_i ko paṭhaī lenā //

dhari laghu rūpa gaya_u hanumaṃtā / āneu bhavana sameta turaṃtā //

do. rāma padārabiṃda sira nāya_u āi suṣena /

kahā nāma giri auṣadhī jāhu pavanasuta lena // 55 //

rāma carana sarasija ura rākhī / calā prabhaṃjana suta bala bhāṣī //

uhā̃ dūta eka maramu janāvā / rāvana kālanemi gr̥ha āvā //

dasamukha kahā maramu tehiṃ sunā / puni puni kālanemi siru dhunā //

dekhata tumhahi nagaru jehiṃ jārā / tāsu paṃtha ko rokana pārā //

bhaji raghupati karu hita āpanā / chā̃ḷahu nātha mr̥ṣā jalpanā //

nīla kaṃja tanu suṃdara syāmā / hr̥dayã rākhu locanābhirāmā //

maiṃ taiṃ mora mūḷhatā tyāgū / mahā moha nisi sūtata jāgū //

kāla byāla kara bhacchaka joī / sapanehũ samara ki jītia soī //

do. suni dasakaṃṭha risāna ati tehiṃ mana kīnha bicāra /

rāma dūta kara marauṃ baru yaha khala rata mala bhāra // 56 //

asa kahi calā racisi maga māyā / sara maṃdira bara bāga banāyā //

mārutasuta dekhā subha āśrama / munihi būjhi jala piyauṃ jāi śrama //

rācchasa kapaṭa beṣa tahã sohā / māyāpati dūtahi caha mohā //

jāi pavanasuta nāya_u māthā / lāga so kahai rāma guna gāthā //

hota mahā rana rāvana rāmahiṃ / jitahahiṃ rāma na saṃsaya yā mahiṃ //

ihā̃ bhaẽ maiṃ dekheũ bhāī / gyāna dr̥ṣṭi bala mohi adhikāī //

māgā jala tehiṃ dīnha kamaṃḍala / kaha kapi nahiṃ aghāũ thoreṃ jala //

sara majjana kari ātura āvahu / dicchā deũ gyāna jehiṃ pāvahu //

do. sara paiṭhata kapi pada gahā makarīṃ taba akulāna /

mārī so dhari divya tanu calī gagana caḷhi jāna // 57 //

kapi tava darasa bha_iũ niṣpāpā / miṭā tāta munibara kara sāpā //

muni na hoi yaha nisicara ghorā / mānahu satya bacana kapi morā //

asa kahi gaī apacharā jabahīṃ / nisicara nikaṭa gaya_u kapi tabahīṃ //

kaha kapi muni guradachinā lehū / pācheṃ hamahi maṃtra tumha dehū //

sira laṃgūra lapeṭi pachārā / nija tanu pragaṭesi maratī bārā //

rāma rāma kahi chāḷesi prānā / suni mana haraṣi caleu hanumānā //

dekhā saila na auṣadha cīnhā / sahasā kapi upāri giri līnhā //

gahi giri nisi nabha dhāvata bhayaū / avadhapurī upara kapi gayaū //

do. dekhā bharata bisāla ati nisicara mana anumāni /

binu phara sāyaka māreu cāpa śravana lagi tāni // 58 //

pareu muruchi mahi lāgata sāyaka / sumirata rāma rāma raghunāyaka //

suni priya bacana bharata taba dhāe / kapi samīpa ati ātura āe //

bikala biloki kīsa ura lāvā / jāgata nahiṃ bahu bhā̃ti jagāvā //

mukha malīna mana bhae dukhārī / kahata bacana bhari locana bārī //

jehiṃ bidhi rāma bimukha mohi kīnhā / tehiṃ puni yaha dāruna dukha dīnhā //

jauṃ moreṃ mana baca aru kāyā / prīti rāma pada kamala amāyā //

tau kapi hou bigata śrama sūlā / jauṃ mo para raghupati anukūlā //

sunata bacana uṭhi baiṭha kapīsā / kahi jaya jayati kosalādhīsā //

so. līnha kapihi ura lāi pulakita tanu locana sajala /

prīti na hr̥dayã samāi sumiri rāma raghukula tilaka // 59 //

tāta kusala kahu sukhanidhāna kī / sahita anuja aru mātu jānakī //

kapi saba carita samāsa bakhāne / bhae dukhī mana mahũ pachitāne //

ahaha daiva maiṃ kata jaga jāya_ũ / prabhu ke ekahu kāja na āya_ũ //

jāni kuavasaru mana dhari dhīrā / puni kapi sana bole balabīrā //

tāta gaharu hoihi tohi jātā / kāju nasāihi hota prabhātā //

caḷhu mama sāyaka saila sametā / paṭhavauṃ tohi jahã kr̥pāniketā //

suni kapi mana upajā abhimānā / moreṃ bhāra calihi kimi bānā //

rāma prabhāva bicāri bahorī / baṃdi carana kaha kapi kara jorī //

do. tava pratāpa ura rākhi prabhu jeha_ũ nātha turaṃta /

asa kahi āyasu pāi pada baṃdi caleu hanumaṃta // 60(ka) //

bharata bāhu bala sīla guna prabhu pada prīti apāra /

mana mahũ jāta sarāhata puni puni pavanakumāra // 60(kha) //

uhā̃ rāma lachimanahiṃ nihārī / bole bacana manuja anusārī //

ardha rāti ga_i kapi nahiṃ āya_u / rāma uṭhāi anuja ura lāya_u //

sakahu na dukhita dekhi mohi kāū / baṃdhu sadā tava mr̥dula subhāū //

mama hita lāgi tajehu pitu mātā / sahehu bipina hima ātapa bātā //

so anurāga kahā̃ aba bhāī / uṭhahu na suni mama baca bikalāī //

jauṃ janateũ bana baṃdhu bichohū / pitā bacana manateũ nahiṃ ohū //

suta bita nāri bhavana parivārā / hohiṃ jāhiṃ jaga bārahiṃ bārā //

asa bicāri jiyã jāgahu tātā / mila_i na jagata sahodara bhrātā //

jathā paṃkha binu khaga ati dīnā / mani binu phani karibara kara hīnā //

asa mama jivana baṃdhu binu tohī / jauṃ jaḷa daiva jiāvai mohī //

jaiha_ũ avadha kavana muhu lāī / nāri hetu priya bhāi gãvāī //

baru apajasa sahateũ jaga māhīṃ / nāri hāni biseṣa chati nāhīṃ //

aba apaloku soku suta torā / sahihi niṭhura kaṭhora ura morā //

nija jananī ke eka kumārā / tāta tāsu tumha prāna adhārā //

sauṃpesi mohi tumhahi gahi pānī / saba bidhi sukhada parama hita jānī //

utaru kāha daiha_ũ tehi jāī / uṭhi kina mohi sikhāvahu bhāī //

bahu bidhi sicata soca bimocana / stravata salila rājiva dala locana //

umā eka akhaṃḍa raghurāī / nara gati bhagata kr̥pāla dekhāī //

so. prabhu pralāpa suni kāna bikala bhae bānara nikara /

āi gaya_u hanumāna jimi karunā mahã bīra rasa // 61 //

haraṣi rāma bheṃṭeu hanumānā / ati kr̥tagya prabhu parama sujānā //

turata baida taba kīnha upāī / uṭhi baiṭhe lachimana haraṣāī //

hr̥dayã lāi prabhu bheṃṭeu bhrātā / haraṣe sakala bhālu kapi brātā //

kapi puni baida tahā̃ pahũcāvā / jehi bidhi tabahiṃ tāhi la_i āvā //

yaha br̥ttāṃta dasānana suneū / ati biṣāda puni puni sira dhuneū //

byākula kuṃbhakarana pahiṃ āvā / bibidha jatana kari tāhi jagāvā //

jāgā nisicara dekhia kaisā / mānahũ kālu deha dhari baisā //

kuṃbhakarana būjhā kahu bhāī / kāhe tava mukha rahe sukhāī //

kathā kahī saba tehiṃ abhimānī / jehi prakāra sītā hari ānī //

tāta kapinha saba nisicara māre / mahāmahā jodhā saṃghāre //

durmukha suraripu manuja ahārī / bhaṭa atikāya akaṃpana bhārī //

apara mahodara ādika bīrā / pare samara mahi saba ranadhīrā //

do. suni dasakaṃdhara bacana taba kuṃbhakarana bilakhāna /

jagadaṃbā hari āni aba saṭha cāhata kalyāna // 62 //

bhala na kīnha taiṃ nisicara nāhā / aba mohi āi jagāehi kāhā //

ajahū̃ tāta tyāgi abhimānā / bhajahu rāma hoihi kalyānā //

haiṃ dasasīsa manuja raghunāyaka / jāke hanūmāna se pāyaka //

ahaha baṃdhu taiṃ kīnhi khoṭāī / prathamahiṃ mohi na sunāehi āī //

kīnhehu prabhū birodha tehi devaka / siva biraṃci sura jāke sevaka //

nārada muni mohi gyāna jo kahā / kahateũ tohi samaya nirabahā //

aba bhari aṃka bheṃṭu mohi bhāī / locana sūphala karau maiṃ jāī //

syāma gāta sarasīruha locana / dekhauṃ jāi tāpa traya mocana //

do. rāma rūpa guna sumirata magana bhaya_u chana eka /

rāvana māgeu koṭi ghaṭa mada aru mahiṣa aneka // 63 //

mahiṣa khāi kari madirā pānā / garjā bajrāghāta samānā //

kuṃbhakarana durmada rana raṃgā / calā durga taji sena na saṃgā //

dekhi bibhīṣanu āgeṃ āya_u / pareu carana nija nāma sunāya_u //

anuja uṭhāi hr̥dayã tehi lāyo / raghupati bhakta jāni mana bhāyo //

tāta lāta rāvana mohi mārā / kahata parama hita maṃtra bicārā //

tehiṃ galāni raghupati pahiṃ āya_ũ / dekhi dīna prabhu ke mana bhāya_ũ //

sunu suta bhaya_u kālabasa rāvana / so ki māna aba parama sikhāvana //

dhanya dhanya taiṃ dhanya bibhīṣana / bhayahu tāta nisicara kula bhūṣana //

baṃdhu baṃsa taiṃ kīnha ujāgara / bhajehu rāma sobhā sukha sāgara //

do. bacana karma mana kapaṭa taji bhajehu rāma ranadhīra /

jāhu na nija para sūjha mohi bhaya_ũ kālabasa bīra / 64 //

baṃdhu bacana suni calā bibhīṣana / āya_u jahã trailoka bibhūṣana //

nātha bhūdharākāra sarīrā / kuṃbhakarana āvata ranadhīrā //

etanā kapinha sunā jaba kānā / kilakilāi dhāe balavānā //

lie uṭhāi biṭapa aru bhūdhara / kaṭakaṭāi ḍārahiṃ tā ūpara //

koṭi koṭi giri sikhara prahārā / karahiṃ bhālu kapi eka eka bārā //

mur yo na mana tanu ṭar yo na ṭār yo / jimi gaja arka phalani ko māryo //

taba mārutasuta muṭhikā hanyo / par yo dharani byākula sira dhunyo //

puni uṭhi tehiṃ māreu hanumaṃtā / ghurmita bhūtala pareu turaṃtā //

puni nala nīlahi avani pachāresi / jahã tahã paṭaki paṭaki bhaṭa ḍāresi //

calī balīmukha sena parāī / ati bhaya trasita na kou samuhāī //

do. aṃgadādi kapi muruchita kari sameta sugrīva /

kā̃kha dābi kapirāja kahũ calā amita bala sīṃva // 65 //

umā karata raghupati naralīlā / khelata garuḷa jimi ahigana mīlā //

bhr̥kuṭi bhaṃga jo kālahi khāī / tāhi ki soha_i aisi larāī //

jaga pāvani kīrati bistarihahiṃ / gāi gāi bhavanidhi nara tarihahiṃ //

muruchā ga_i mārutasuta jāgā / sugrīvahi taba khojana lāgā //

sugrīvahu kai muruchā bītī / nibuka gaya_u tehi mr̥taka pratītī //

kāṭesi dasana nāsikā kānā / garaji akāsa cala_u tehiṃ jānā //

gaheu carana gahi bhūmi pachārā / ati lāghavã uṭhi puni tehi mārā //

puni āyasu prabhu pahiṃ balavānā / jayati jayati jaya kr̥pānidhānā //

nāka kāna kāṭe jiyã jānī / phirā krodha kari bha_i mana glānī //

sahaja bhīma puni binu śruti nāsā / dekhata kapi dala upajī trāsā //

do. jaya jaya jaya raghubaṃsa mani dhāe kapi dai hūha /

ekahi bāra tāsu para chāḷenhi giri taru jūha // 66 //

kuṃbhakarana rana raṃga biruddhā / sanmukha calā kāla janu kruddhā //

koṭi koṭi kapi dhari dhari khāī / janu ṭīḷī giri guhā̃ samāī //

koṭinha gahi sarīra sana mardā / koṭinha mīji milava mahi gardā //

mukha nāsā śravananhi kīṃ bāṭā / nisari parāhiṃ bhālu kapi ṭhāṭā //

rana mada matta nisācara darpā / bisva grasihi janu ehi bidhi arpā //

mure subhaṭa saba phirahiṃ na phere / sūjha na nayana sunahiṃ nahiṃ ṭere //

kuṃbhakarana kapi phauja biḍārī / suni dhāī rajanīcara dhārī //

dekhi rāma bikala kaṭakāī / ripu anīka nānā bidhi āī //

do. sunu sugrīva bibhīṣana anuja sãbhārehu saina /

maiṃ dekha_ũ khala bala dalahi bole rājivanaina // 67 //

kara sāraṃga sāji kaṭi bhāthā / ari dala dalana cale raghunāthā //

prathama kīnha prabhu dhanuṣa ṭãkorā / ripu dala badhira bhaya_u suni sorā //

satyasaṃdha chā̃ḷe sara lacchā / kālasarpa janu cale sapacchā //

jahã tahã cale bipula nārācā / lage kaṭana bhaṭa bikaṭa pisācā //

kaṭahiṃ carana ura sira bhujadaṃḍā / bahutaka bīra hohiṃ sata khaṃḍā //

ghurmi ghurmi ghāyala mahi parahīṃ / uṭhi saṃbhāri subhaṭa puni larahīṃ //

lāgata bāna jalada jimi gājahīṃ / bahutaka dekhī kaṭhina sara bhājahiṃ //

ruṃḍa pracaṃḍa muṃḍa binu dhāvahiṃ / dharu dharu mārū māru dhuni gāvahiṃ //

do. chana mahũ prabhu ke sāyakanhi kāṭe bikaṭa pisāca /

puni raghubīra niṣaṃga mahũ prabise saba nārāca // 68 //

kuṃbhakarana mana dīkha bicārī / hati dhana mājha nisācara dhārī //

bhā ati kruddha mahābala bīrā / kiyo mr̥ganāyaka nāda gãbhīrā //

kopi mahīdhara lei upārī / ḍāra_i jahã markaṭa bhaṭa bhārī //

āvata dekhi saila prabhū bhāre / saranhi kāṭi raja sama kari ḍāre // /

puni dhanu tāni kopi raghunāyaka / chā̃ḷe ati karāla bahu sāyaka //

tanu mahũ prabisi nisari sara jāhīṃ / jimi dāmini ghana mājha samāhīṃ //

sonita stravata soha tana kāre / janu kajjala giri geru panāre //

bikala biloki bhālu kapi dhāe / bihãsā jabahiṃ nikaṭa kapi āe //

do. mahānāda kari garjā koṭi koṭi gahi kīsa /

mahi paṭaka_i gajarāja iva sapatha kara_i dasasīsa // 69 //

bhāge bhālu balīmukha jūthā / br̥ku biloki jimi meṣa barūthā //

cale bhāgi kapi bhālu bhavānī / bikala pukārata ārata bānī //

yaha nisicara dukāla sama ahaī / kapikula desa parana aba cahaī //

kr̥pā bāridhara rāma kharārī / pāhi pāhi pranatārati hārī //

sakaruna bacana sunata bhagavānā / cale sudhāri sarāsana bānā //

rāma sena nija pāchaiṃ ghālī / cale sakopa mahā balasālī //

khaiṃci dhanuṣa sara sata saṃdhāne / chūṭe tīra sarīra samāne //

lāgata sara dhāvā risa bharā / kudhara ḍagamagata ḍolati dharā //

līnha eka tehiṃ saila upāṭī / raghukula tilaka bhujā soi kāṭī //

dhāvā bāma bāhu giri dhārī / prabhu sou bhujā kāṭi mahi pārī //

kāṭeṃ bhujā soha khala kaisā / pacchahīna maṃdara giri jaisā //

ugra bilokani prabhuhi bilokā / grasana cahata mānahũ trelokā //

do. kari cikkāra ghora ati dhāvā badanu pasāri /

gagana siddha sura trāsita hā hā heti pukāri // 70 //

sabhaya deva karunānidhi jānyo / śravana prajaṃta sarāsanu tānyo //

bisikha nikara nisicara mukha bhareū / tadapi mahābala bhūmi na pareū //

saranhi bharā mukha sanmukha dhāvā / kāla trona sajīva janu āvā //

taba prabhu kopi tībra sara līnhā / dhara te bhinna tāsu sira kīnhā //

so sira pareu dasānana āgeṃ / bikala bhaya_u jimi phani mani tyāgeṃ //

dharani dhasa_i dhara dhāva pracaṃḍā / taba prabhu kāṭi kīnha dui khaṃḍā //

pare bhūmi jimi nabha teṃ bhūdhara / heṭha dābi kapi bhālu nisācara //

tāsu teja prabhu badana samānā / sura muni sabahiṃ acaṃbhava mānā //

sura duṃdubhīṃ bajāvahiṃ haraṣahiṃ / astuti karahiṃ sumana bahu baraṣahiṃ //

kari binatī sura sakala sidhāe / tehī samaya devariṣi āe //

gaganopari hari guna gana gāe / rucira bīrarasa prabhu mana bhāe //

begi hatahu khala kahi muni gae / rāma samara mahi sobhata bhae //

chaṃ. saṃgrāma bhūmi birāja raghupati atula bala kosala dhanī /

śrama biṃdu mukha rājīva locana aruna tana sonita kanī //

bhuja jugala pherata sara sarāsana bhālu kapi cahu disi bane /

kaha dāsa tulasī kahi na saka chabi seṣa jehi ānana ghane //

do. nisicara adhama malākara tāhi dīnha nija dhāma /

girijā te nara maṃdamati je na bhajahiṃ śrīrāma // 71 //

dina keṃ aṃta phirīṃ dou anī / samara bhaī subhaṭanha śrama ghanī //

rāma kr̥pā̃ kapi dala bala bāḷhā / jimi tr̥na pāi lāga ati ḍāḷhā //

chījahiṃ nisicara dinu aru rātī / nija mukha kaheṃ sukr̥ta jehi bhā̃tī //

bahu bilāpa dasakaṃdhara karaī / baṃdhu sīsa puni puni ura dharaī //

rovahiṃ nāri hr̥daya hati pānī / tāsu teja bala bipula bakhānī //

meghanāda tehi avasara āya_u / kahi bahu kathā pitā samujhāya_u //

dekhehu kāli mori manusāī / abahiṃ bahuta kā karauṃ baḷāī //

iṣṭadeva saiṃ bala ratha pāya_ũ / so bala tāta na tohi dekhāya_ũ //

ehi bidhi jalpata bhaya_u bihānā / cahũ duāra lāge kapi nānā //

ita kapi bhālu kāla sama bīrā / uta rajanīcara ati ranadhīrā //

larahiṃ subhaṭa nija nija jaya hetū / barani na jāi samara khagaketū //

do. meghanāda māyāmaya ratha caḷhi gaya_u akāsa //

garjeu aṭṭahāsa kari bha_i kapi kaṭakahi trāsa // 72 //

sakti sūla taravāri kr̥pānā / astra sastra kulisāyudha nānā //

ḍāraha parasu parigha pāṣānā / lāgeu br̥ṣṭi karai bahu bānā //

dasa disi rahe bāna nabha chāī / mānahũ maghā megha jhari lāī //

dharu dharu māru sunia dhuni kānā / jo māra_i tehi kou na jānā //

gahi giri taru akāsa kapi dhāvahiṃ / dekhahi tehi na dukhita phiri āvahiṃ //

avaghaṭa ghāṭa bāṭa giri kaṃdara / māyā bala kīnhesi sara paṃjara //

jāhiṃ kahā̃ byākula bhae baṃdara / surapati baṃdi pare janu maṃdara //

mārutasuta aṃgada nala nīlā / kīnhesi bikala sakala balasīlā //

puni lachimana sugrīva bibhīṣana / saranhi māri kīnhesi jarjara tana //

puni raghupati saiṃ jūjhe lāgā / sara chā̃ḷa_i hoi lāgahiṃ nāgā //

byāla pāsa basa bhae kharārī / svabasa anaṃta eka abikārī //

naṭa iva kapaṭa carita kara nānā / sadā svataṃtra eka bhagavānā //

rana sobhā lagi prabhuhiṃ bãdhāyo / nāgapāsa devanha bhaya pāyo //

do. girijā jāsu nāma japi muni kāṭahiṃ bhava pāsa /

so ki baṃdha tara āva_i byāpaka bisva nivāsa // 73 //

carita rāma ke saguna bhavānī / tarki na jāhiṃ buddhi bala bānī //

asa bicāri je tagya birāgī / rāmahi bhajahiṃ tarka saba tyāgī //

byākula kaṭaku kīnha ghananādā / puni bhā pragaṭa kaha_i durbādā //

jāmavaṃta kaha khala rahu ṭhāḷhā / suni kari tāhi krodha ati bāḷhā //

būḷha jāni saṭha chā̃ḷeũ tohī / lāgesi adhama pacārai mohī //

asa kahi tarala trisūla calāyo / jāmavaṃta kara gahi soi dhāyo //

mārisi meghanāda kai chātī / parā bhūmi ghurmita suraghātī //

puni risāna gahi carana phirāyau / mahi pachāri nija bala dekharāyo //

bara prasāda so mara_i na mārā / taba gahi pada laṃkā para ḍārā //

ihā̃ devariṣi garuḷa paṭhāyo / rāma samīpa sapadi so āyo //

do. khagapati saba dhari khāe māyā nāga barūtha /

māyā bigata bhae saba haraṣe bānara jūtha / 74(ka) //

gahi giri pādapa upala nakha dhāe kīsa risāi /

cale tamīcara bikalatara gaḷha para caḷhe parāi // 74(kha) //

meghanāda ke murachā jāgī / pitahi biloki lāja ati lāgī //

turata gaya_u giribara kaṃdarā / karauṃ ajaya makha asa mana dharā //

ihā̃ bibhīṣana maṃtra bicārā / sunahu nātha bala atula udārā //

meghanāda makha kara_i apāvana / khala māyāvī deva satāvana //

jauṃ prabhu siddha hoi so pāihi / nātha begi puni jīti na jāihi //

suni raghupati atisaya sukha mānā / bole aṃgadādi kapi nānā //

lachimana saṃga jāhu saba bhāī / karahu bidhaṃsa jagya kara jāī //

tumha lachimana mārehu rana ohī / dekhi sabhaya sura dukha ati mohī //

mārehu tehi bala buddhi upāī / jehiṃ chījai nisicara sunu bhāī //

jāmavaṃta sugrīva bibhīṣana / sena sameta rahehu tīniu jana //

jaba raghubīra dīnhi anusāsana / kaṭi niṣaṃga kasi sāji sarāsana //

prabhu pratāpa ura dhari ranadhīrā / bole ghana iva girā gãbhīrā //

jauṃ tehi āju badheṃ binu āvauṃ / tau raghupati sevaka na kahāvauṃ //

jauṃ sata saṃkara karahiṃ sahāī / tadapi hata_ũ raghubīra dohāī //

do. raghupati carana nāi siru caleu turaṃta anaṃta /

aṃgada nīla mayaṃda nala saṃga subhaṭa hanumaṃta // 75 //

jāi kapinha so dekhā baisā / āhuti deta rudhira aru bhaiṃsā //

kīnha kapinha saba jagya bidhaṃsā / jaba na uṭha_i taba karahiṃ prasaṃsā //

tadapi na uṭha_i dharenhi kaca jāī / lātanhi hati hati cale parāī //

lai trisula dhāvā kapi bhāge / āe jahã rāmānuja āge //

āvā parama krodha kara mārā / garja ghora rava bārahiṃ bārā //

kopi marutasuta aṃgada dhāe / hati trisūla ura dharani girāe //

prabhu kahã chā̃ḷesi sūla pracaṃḍā / sara hati kr̥ta anaṃta juga khaṃḍā //

uṭhi bahori māruti jubarājā / hatahiṃ kopi tehi ghāu na bājā //

phire bīra ripu mara_i na mārā / taba dhāvā kari ghora cikārā //

āvata dekhi kruddha janu kālā / lachimana chāḷe bisikha karālā //

dekhesi āvata pabi sama bānā / turata bhaya_u khala aṃtaradhānā //

bibidha beṣa dhari kara_i larāī / kabahũka pragaṭa kabahũ duri jāī //

dekhi ajaya ripu ḍarape kīsā / parama kruddha taba bhaya_u ahīsā //

lachimana mana asa maṃtra dr̥ḷhāvā / ehi pāpihi maiṃ bahuta khelāvā //

sumiri kosalādhīsa pratāpā / sara saṃdhāna kīnha kari dāpā //

chāḷā bāna mājha ura lāgā / maratī bāra kapaṭu saba tyāgā //

do. rāmānuja kahã rāmu kahã asa kahi chā̃ḷesi prāna /

dhanya dhanya tava jananī kaha aṃgada hanumāna // 76 //

binu prayāsa hanumāna uṭhāyo / laṃkā dvāra rākhi puni āyo //

tāsu marana suni sura gaṃdharbā / caḷhi bimāna āe nabha sarbā //

baraṣi sumana duṃdubhīṃ bajāvahiṃ / śrīraghunātha bimala jasu gāvahiṃ //

jaya anaṃta jaya jagadādhārā / tumha prabhu saba devanhi nistārā //

astuti kari sura siddha sidhāe / lachimana kr̥pāsindhu pahiṃ āe //

suta badha sunā dasānana jabahīṃ / muruchita bhaya_u pareu mahi tabahīṃ //

maṃdodarī rudana kara bhārī / ura tāḷana bahu bhā̃ti pukārī //

nagara loga saba byākula socā / sakala kahahiṃ dasakaṃdhara pocā //

do. taba dasakaṃṭha bibidha bidhi samujhāīṃ saba nāri /

nasvara rūpa jagata saba dekhahu hr̥dayã bicāri // 77 //

tinhahi gyāna upadesā rāvana / āpuna maṃda kathā subha pāvana //

para upadesa kusala bahutere / je ācarahiṃ te nara na ghanere //

nisā sirāni bhaya_u bhinusārā / lage bhālu kapi cārihũ dvārā //

subhaṭa bolāi dasānana bolā / rana sanmukha jā kara mana ḍolā //

so abahīṃ baru jāu parāī / saṃjuga bimukha bhaẽ na bhalāī //

nija bhuja bala maiṃ bayaru baḷhāvā / deha_ũ utaru jo ripu caḷhi āvā //

asa kahi maruta bega ratha sājā / bāje sakala jujhāū bājā //

cale bīra saba atulita balī / janu kajjala kai ā̃dhī calī //

asaguna amita hohiṃ tehi kālā / gana_i na bhujabala garba bisālā //

chaṃ. ati garba gana_i na saguna asaguna stravahiṃ āyudha hātha te /

bhaṭa girata ratha te bāji gaja cikkarata bhājahiṃ sātha te //

gomāya gīdha karāla khara rava svāna bolahiṃ ati ghane /

janu kāladūta ulūka bolahiṃ bacana parama bhayāvane //

do. tāhi ki saṃpati saguna subha sapanehũ mana biśrāma /

bhūta droha rata mohabasa rāma bimukha rati kāma // 78 //

caleu nisācara kaṭaku apārā / caturaṃginī anī bahu dhārā //

bibidha bhā̃ti bāhana ratha jānā / bipula barana patāka dhvaja nānā //

cale matta gaja jūtha ghanere / prābiṭa jalada maruta janu prere //

barana barada biradaita nikāyā / samara sūra jānahiṃ bahu māyā //

ati bicitra bāhinī birājī / bīra basaṃta sena janu sājī //

calata kaṭaka digasidhuṃra ḍagahīṃ / chubhita payodhi kudhara ḍagamagahīṃ //

uṭhī renu rabi gaya_u chapāī / maruta thakita basudhā akulāī //

panava nisāna ghora rava bājahiṃ / pralaya samaya ke ghana janu gājahiṃ //

bheri naphīri bāja sahanāī / mārū rāga subhaṭa sukhadāī //

kehari nāda bīra saba karahīṃ / nija nija bala pauruṣa uccarahīṃ //

kaha_i dasānana sunahu subhaṭṭā / mardahu bhālu kapinha ke ṭhaṭṭā //

hauṃ māriha_ũ bhūpa dvau bhāī / asa kahi sanmukha phauja reṃgāī //

yaha sudhi sakala kapinha jaba pāī / dhāe kari raghubīra dohāī //

chaṃ. dhāe bisāla karāla markaṭa bhālu kāla samāna te /

mānahũ sapaccha uḷāhiṃ bhūdhara br̥ṃda nānā bāna te //

nakha dasana saila mahādrumāyudha sabala saṃka na mānahīṃ /

jaya rāma rāvana matta gaja mr̥garāja sujasu bakhānahīṃ //

do. duhu disi jaya jayakāra kari nija nija jorī jāni /

bhire bīra ita rāmahi uta rāvanahi bakhāni // 79 //

rāvanu rathī biratha raghubīrā / dekhi bibhīṣana bhaya_u adhīrā //

adhika prīti mana bhā saṃdehā / baṃdi carana kaha sahita sanehā //

nātha na ratha nahiṃ tana pada trānā / kehi bidhi jitaba bīra balavānā //

sunahu sakhā kaha kr̥pānidhānā / jehiṃ jaya hoi so syaṃdana ānā //

sauraja dhīraja tehi ratha cākā / satya sīla dr̥ḷha dhvajā patākā //

bala bibeka dama parahita ghore / chamā kr̥pā samatā raju jore //

īsa bhajanu sārathī sujānā / birati carma saṃtoṣa kr̥pānā //

dāna parasu budhi sakti pracaṃḷā / bara bigyāna kaṭhina kodaṃḍā //

amala acala mana trona samānā / sama jama niyama silīmukha nānā //

kavaca abheda bipra gura pūjā / ehi sama bijaya upāya na dūjā //

sakhā dharmamaya asa ratha jākeṃ / jītana kahã na katahũ ripu tākeṃ //

do. mahā ajaya saṃsāra ripu jīti saka_i so bīra /

jākeṃ asa ratha hoi dr̥ḷha sunahu sakhā matidhīra // 80(ka) //

suni prabhu bacana bibhīṣana haraṣi gahe pada kaṃja /

ehi misa mohi upadesehu rāma kr̥pā sukha puṃja // 80(kha) //

uta pacāra dasakaṃdhara ita aṃgada hanumāna /

larata nisācara bhālu kapi kari nija nija prabhu āna // 80(ga) //

sura brahmādi siddha muni nānā / dekhata rana nabha caḷhe bimānā //

hamahū umā rahe tehi saṃgā / dekhata rāma carita rana raṃgā //

subhaṭa samara rasa duhu disi māte / kapi jayasīla rāma bala tāte //

eka eka sana bhirahiṃ pacārahiṃ / ekanha eka mardi mahi pārahiṃ //

mārahiṃ kāṭahiṃ dharahiṃ pachārahiṃ / sīsa tori sīsanha sana mārahiṃ //

udara bidārahiṃ bhujā upārahiṃ / gahi pada avani paṭaki bhaṭa ḍārahiṃ //

nisicara bhaṭa mahi gāḷahi bhālū / ūpara ḍhāri dehiṃ bahu bālū //

bīra balimukha juddha biruddhe / dekhiata bipula kāla janu kruddhe //

chaṃ. kruddhe kr̥tāṃta samāna kapi tana stravata sonita rājahīṃ /

mardahiṃ nisācara kaṭaka bhaṭa balavaṃta ghana jimi gājahīṃ //

mārahiṃ capeṭanhi ḍāṭi dātanha kāṭi lātanha mījahīṃ /

cikkarahiṃ markaṭa bhālu chala bala karahiṃ jehiṃ khala chījahīṃ //

dhari gāla phārahiṃ ura bidārahiṃ gala ãtāvari melahīṃ /

prahalādapati janu bibidha tanu dhari samara aṃgana khelahīṃ //

dharu māru kāṭu pachāru ghora girā gagana mahi bhari rahī /

jaya rāma jo tr̥na te kulisa kara kulisa te kara tr̥na sahī //

do. nija dala bicalata dekhesi bīsa bhujā̃ dasa cāpa /

ratha caḷhi caleu dasānana phirahu phirahu kari dāpa // 81 //

dhāya_u parama kruddha dasakaṃdhara / sanmukha cale hūha dai baṃdara //

gahi kara pādapa upala pahārā / ḍārenhi tā para ekahiṃ bārā //

lāgahiṃ saila bajra tana tāsū / khaṃḍa khaṃḍa hoi phūṭahiṃ āsū //

calā na acala rahā ratha ropī / rana durmada rāvana ati kopī //

ita uta jhapaṭi dapaṭi kapi jodhā / mardai lāga bhaya_u ati krodhā //

cale parāi bhālu kapi nānā / trāhi trāhi aṃgada hanumānā //

pāhi pāhi raghubīra gosāī / yaha khala khāi kāla kī nāī //

tehi dekhe kapi sakala parāne / dasahũ cāpa sāyaka saṃdhāne //

chaṃ. saṃdhāni dhanu sara nikara chāḷesi uraga jimi uḷi lāgahīṃ /

rahe pūri sara dharanī gagana disi bidasi kahã kapi bhāgahīṃ //

bhayo ati kolāhala bikala kapi dala bhālu bolahiṃ āture /

raghubīra karunā siṃdhu ārata baṃdhu jana racchaka hare //

do. nija dala bikala dekhi kaṭi kasi niṣaṃga dhanu hātha /

lachimana cale kruddha hoi nāi rāma pada mātha // 82 //

re khala kā mārasi kapi bhālū / mohi biloku tora maiṃ kālū //

khojata raheũ tohi sutaghātī / āju nipāti juḷāva_ũ chātī //

asa kahi chāḷesi bāna pracaṃḍā / lachimana kie sakala sata khaṃḍā //

koṭinha āyudha rāvana ḍāre / tila pravāna kari kāṭi nivāre //

puni nija bānanha kīnha prahārā / syaṃdanu bhaṃji sārathī mārā //

sata sata sara māre dasa bhālā / giri sr̥ṃganha janu prabisahiṃ byālā //

puni sata sara mārā ura māhīṃ / pareu dharani tala sudhi kachu nāhīṃ //

uṭhā prabala puni muruchā jāgī / chāḷisi brahma dīnhi jo sā̃gī //

chaṃ. so brahma datta pracaṃḍa sakti anaṃta ura lāgī sahī /

paryo bīra bikala uṭhāva dasamukha atula bala mahimā rahī //

brahmāṃḍa bhavana birāja jākeṃ eka sira jimi raja kanī /

tehi caha uṭhāvana mūḷha rāvana jāna nahiṃ tribhuana dhanī //

do. dekhi pavanasuta dhāya_u bolata bacana kaṭhora /

āvata kapihi hanyo tehiṃ muṣṭi prahāra praghora // 83 //

jānu ṭeki kapi bhūmi na girā / uṭhā sãbhāri bahuta risa bharā //

muṭhikā eka tāhi kapi mārā / pareu saila janu bajra prahārā //

muruchā gai bahori so jāgā / kapi bala bipula sarāhana lāgā //

dhiga dhiga mama pauruṣa dhiga mohī / jauṃ taiṃ jiata rahesi suradrohī //

asa kahi lachimana kahũ kapi lyāyo / dekhi dasānana bisamaya pāyo //

kaha raghubīra samujhu jiyã bhrātā / tumha kr̥tāṃta bhacchaka sura trātā //

sunata bacana uṭhi baiṭha kr̥pālā / gaī gagana so sakati karālā //

puni kodaṃḍa bāna gahi dhāe / ripu sanmukha ati ātura āe //

chaṃ. ātura bahori bibhaṃji syaṃdana sūta hati byākula kiyo /

gir yo dharani dasakaṃdhara bikalatara bāna sata bedhyo hiyo //

sārathī dūsara ghāli ratha tehi turata laṃkā lai gayo /

raghubīra baṃdhu pratāpa puṃja bahori prabhu carananhi nayo //

do. uhā̃ dasānana jāgi kari karai lāga kachu jagya /

rāma birodha bijaya caha saṭha haṭha basa ati agya // 84 //

ihā̃ bibhīṣana saba sudhi pāī / sapadi jāi raghupatihi sunāī //

nātha kara_i rāvana eka jāgā / siddha bhaẽ nahiṃ marihi abhāgā //

paṭhavahu nātha begi bhaṭa baṃdara / karahiṃ bidhaṃsa āva dasakaṃdhara //

prāta hota prabhu subhaṭa paṭhāe / hanumadādi aṃgada saba dhāe //

kautuka kūdi caḷhe kapi laṃkā / paiṭhe rāvana bhavana asaṃkā //

jagya karata jabahīṃ so dekhā / sakala kapinha bhā krodha biseṣā //

rana te nilaja bhāji gr̥ha āvā / ihā̃ āi baka dhyāna lagāvā //

asa kahi aṃgada mārā lātā / citava na saṭha svāratha mana rātā //

chaṃ. nahiṃ citava jaba kari kopa kapi gahi dasana lātanha mārahīṃ /

dhari kesa nāri nikāri bāhera te 'tidīna pukārahīṃ //

taba uṭheu kruddha kr̥tāṃta sama gahi carana bānara ḍāraī /

ehi bīca kapinha bidhaṃsa kr̥ta makha dekhi mana mahũ hāraī //

do. jagya bidhaṃsi kusala kapi āe raghupati pāsa /

caleu nisācara krurddha hoi tyāgi jivana kai āsa // 85 //

calata hohiṃ ati asubha bhayaṃkara / baiṭhahiṃ gīdha uḷāi siranha para //

bhaya_u kālabasa kāhu na mānā / kahesi bajāvahu juddha nisānā //

calī tamīcara anī apārā / bahu gaja ratha padāti asavārā //

prabhu sanmukha dhāe khala kaiṃseṃ / salabha samūha anala kahã jaiṃseṃ //

ihā̃ devatanha astuti kīnhī / dāruna bipati hamahi ehiṃ dīnhī //

aba jani rāma khelāvahu ehī / atisaya dukhita hoti baidehī //

deva bacana suni prabhu musakānā / uṭhi raghubīra sudhāre bānā /

jaṭā jūṭa dr̥ḷha bā̃dhai māthe / sohahiṃ sumana bīca bica gāthe //

aruna nayana bārida tanu syāmā / akhila loka locanābhirāmā //

kaṭitaṭa parikara kasyo niṣaṃgā / kara kodaṃḍa kaṭhina sāraṃgā //

chaṃ. sāraṃga kara suṃdara niṣaṃga silīmukhākara kaṭi kasyo /

bhujadaṃḍa pīna manoharāyata ura dharāsura pada lasyo //

kaha dāsa tulasī jabahiṃ prabhu sara cāpa kara pherana lage /

brahmāṃḍa diggaja kamaṭha ahi mahi siṃdhu bhūdhara ḍagamage //

do. sobhā dekhi haraṣi sura baraṣahiṃ sumana apāra /

jaya jaya jaya karunānidhi chabi bala guna āgāra // 86 //

ehīṃ bīca nisācara anī / kasamasāta āī ati ghanī /

dekhi cale sanmukha kapi bhaṭṭā / pralayakāla ke janu ghana ghaṭṭā //

bahu kr̥pāna taravāri camaṃkahiṃ / janu dahã disi dāminīṃ damaṃkahiṃ //

gaja ratha turaga cikāra kaṭhorā / garjahiṃ manahũ balāhaka ghorā //

kapi laṃgūra bipula nabha chāe / manahũ iṃdradhanu ue suhāe //

uṭha_i dhūri mānahũ jaladhārā / bāna buṃda bhai br̥ṣṭi apārā //

duhũ disi parbata karahiṃ prahārā / bajrapāta janu bārahiṃ bārā //

raghupati kopi bāna jhari lāī / ghāyala bhai nisicara samudāī //

lāgata bāna bīra cikkarahīṃ / ghurmi ghurmi jahã tahã mahi parahīṃ //

stravahiṃ saila janu nirjhara bhārī / sonita sari kādara bhayakārī //

chaṃ. kādara bhayaṃkara rudhira saritā calī parama apāvanī /

dou kūla dala ratha reta cakra abarta bahati bhayāvanī //

jala jaṃtugaja padacara turaga khara bibidha bāhana ko gane /

sara sakti tomara sarpa cāpa taraṃga carma kamaṭha ghane //

do. bīra parahiṃ janu tīra taru majjā bahu baha phena /

kādara dekhi ḍarahiṃ tahã subhaṭanha ke mana cena // 87 //

majjahi bhūta pisāca betālā / pramatha mahā jhoṭiṃga karālā //

kāka kaṃka lai bhujā uḷāhīṃ / eka te chīni eka lai khāhīṃ //

eka kahahiṃ aisiu sauṃghāī / saṭhahu tumhāra daridra na jāī //

kahãrata bhaṭa ghāyala taṭa gire / jahã tahã manahũ ardhajala pare //

khaiṃcahiṃ gīdha ā̃ta taṭa bhae / janu baṃsī khelata cita dae //

bahu bhaṭa bahahiṃ caḷhe khaga jāhīṃ / janu nāvari khelahiṃ sari māhīṃ //

jogini bhari bhari khappara saṃcahiṃ / bhūta pisāca badhū nabha naṃcahiṃ //

bhaṭa kapāla karatāla bajāvahiṃ / cāmuṃḍā nānā bidhi gāvahiṃ //

jaṃbuka nikara kaṭakkaṭa kaṭṭahiṃ / khāhiṃ huāhiṃ aghāhiṃ dapaṭṭahiṃ //

koṭinha ruṃḍa muṃḍa binu ḍollahiṃ / sīsa pare mahi jaya jaya bollahiṃ //

chaṃ. bollahiṃ jo jaya jaya muṃḍa ruṃḍa pracaṃḍa sira binu dhāvahīṃ /

khapparinha khagga alujjhi jujjhahiṃ subhaṭa bhaṭanha ḍhahāvahīṃ //

bānara nisācara nikara mardahiṃ rāma bala darpita bhae /

saṃgrāma aṃgana subhaṭa sovahiṃ rāma sara nikaranhi hae //

do. rāvana hr̥dayã bicārā bhā nisicara saṃghāra /

maiṃ akela kapi bhālu bahu māyā karauṃ apāra // 88 //

devanha prabhuhi payādeṃ dekhā / upajā ura ati chobha biseṣā //

surapati nija ratha turata paṭhāvā / haraṣa sahita mātali lai āvā //

teja puṃja ratha dibya anūpā / haraṣi caḷhe kosalapura bhūpā //

caṃcala turaga manohara cārī / ajara amara mana sama gatikārī //

rathārūḷha raghunāthahi dekhī / dhāe kapi balu pāi biseṣī //

sahī na jāi kapinha kai mārī / taba rāvana māyā bistārī //

so māyā raghubīrahi bā̃cī / lachimana kapinha so mānī sā̃cī //

dekhī kapinha nisācara anī / anuja sahita bahu kosaladhanī //

chaṃ. bahu rāma lachimana dekhi markaṭa bhālu mana ati apaḍare /

janu citra likhita sameta lachimana jahã so tahã citavahiṃ khare //

nija sena cakita biloki hãsi sara cāpa saji kosala dhanī /

māyā harī hari nimiṣa mahũ haraṣī sakala markaṭa anī //

do. bahuri rāma saba tana cita_i bole bacana gãbhīra /

dvaṃdajuddha dekhahu sakala śramita bhae ati bīra // 89 //

asa kahi ratha raghunātha calāvā / bipra carana paṃkaja siru nāvā //

taba laṃkesa krodha ura chāvā / garjata tarjata sanmukha dhāvā //

jītehu je bhaṭa saṃjuga māhīṃ / sunu tāpasa maiṃ tinha sama nāhīṃ //

rāvana nāma jagata jasa jānā / lokapa jākeṃ baṃdīkhānā //

khara dūṣana birādha tumha mārā / badhehu byādha iva bāli bicārā //

nisicara nikara subhaṭa saṃghārehu / kuṃbhakarana ghananādahi mārehu //

āju bayaru sabu leũ nibāhī / jauṃ rana bhūpa bhāji nahiṃ jāhīṃ //

āju kara_ũ khalu kāla havāle / parehu kaṭhina rāvana ke pāle //

suni durbacana kālabasa jānā / bihãsi bacana kaha kr̥pānidhānā //

satya satya saba tava prabhutāī / jalpasi jani dekhāu manusāī //

chaṃ. jani jalpanā kari sujasu nāsahi nīti sunahi karahi chamā /

saṃsāra mahã pūruṣa tribidha pāṭala rasāla panasa samā //

eka sumanaprada eka sumana phala eka phala_i kevala lāgahīṃ /

eka kahahiṃ kahahiṃ karahiṃ apara eka karahiṃ kahata na bāgahīṃ //

do. rāma bacana suni bihãsā mohi sikhāvata gyāna /

bayaru karata nahiṃ taba ḍare aba lāge priya prāna // 90 //

kahi durbacana kruddha dasakaṃdhara / kulisa samāna lāga chā̃ḷai sara //

nānākāra silīmukha dhāe / disi aru bidisa gagana mahi chāe //

pāvaka sara chā̃ḷeu raghubīrā / chana mahũ jare nisācara tīrā //

chāḷisi tībra sakti khisiāī / bāna saṃga prabhu pheri calāī //

koṭika cakra trisūla pabārai / binu prayāsa prabhu kāṭi nivārai //

niphala hohiṃ rāvana sara kaiseṃ / khala ke sakala manoratha jaiseṃ //

taba sata bāna sārathī māresi / pareu bhūmi jaya rāma pukāresi //

rāma kr̥pā kari sūta uṭhāvā / taba prabhu parama krodha kahũ pāvā //

chaṃ. bhae kruddha juddha biruddha raghupati trona sāyaka kasamase /

kodaṃḍa dhuni ati caṃḍa suni manujāda saba māruta grase //

mãdodarī ura kaṃpa kaṃpati kamaṭha bhū bhūdhara trase /

cikkarahiṃ diggaja dasana gahi mahi dekhi kautuka sura hãse //

do. tāneu cāpa śravana lagi chā̃ḷe bisikha karāla /

rāma māragana gana cale lahalahāta janu byāla // 91 //

cale bāna sapaccha janu uragā / prathamahiṃ hateu sārathī turagā //

ratha bibhaṃji hati ketu patākā / garjā ati aṃtara bala thākā //

turata āna ratha caḷhi khisiānā / astra sastra chā̃ḷesi bidhi nānā //

biphala hohiṃ saba udyama tāke / jimi paradroha nirata manasā ke //

taba rāvana dasa sūla calāvā / bāji cāri mahi māri girāvā //

turaga uṭhāi kopi raghunāyaka / khaiṃci sarāsana chā̃ḷe sāyaka //

rāvana sira saroja banacārī / cali raghubīra silīmukha dhārī //

dasa dasa bāna bhāla dasa māre / nisari gae cale rudhira panāre //

stravata rudhira dhāya_u balavānā / prabhu puni kr̥ta dhanu sara saṃdhānā //

tīsa tīra raghubīra pabāre / bhujanhi sameta sīsa mahi pāre //

kāṭatahīṃ puni bhae nabīne / rāma bahori bhujā sira chīne //

prabhu bahu bāra bāhu sira hae / kaṭata jhaṭiti puni nūtana bhae //

puni puni prabhu kāṭata bhuja sīsā / ati kautukī kosalādhīsā //

rahe chāi nabha sira aru bāhū / mānahũ amita ketu aru rāhū //

chaṃ. janu rāhu ketu aneka nabha patha stravata sonita dhāvahīṃ /

raghubīra tīra pracaṃḍa lāgahiṃ bhūmi girana na pāvahīṃ //

eka eka sara sira nikara chede nabha uḷata imi sohahīṃ /

janu kopi dinakara kara nikara jahã tahã bidhuṃtuda pohahīṃ //

do. jimi jimi prabhu hara tāsu sira timi timi hohiṃ apāra /

sevata biṣaya bibardha jimi nita nita nūtana māra // 92 //

dasamukha dekhi siranha kai bāḷhī / bisarā marana bhaī risa gāḷhī //

garjeu mūḷha mahā abhimānī / dhāya_u dasahu sarāsana tānī //

samara bhūmi dasakaṃdhara kopyo / baraṣi bāna raghupati ratha topyo //

daṃḍa eka ratha dekhi na pareū / janu nihāra mahũ dinakara dureū //

hāhākāra suranha jaba kīnhā / taba prabhu kopi kāramuka līnhā //

sara nivāri ripu ke sira kāṭe / te disi bidisa gagana mahi pāṭe //

kāṭe sira nabha māraga dhāvahiṃ / jaya jaya dhuni kari bhaya upajāvahiṃ //

kahã lachimana sugrīva kapīsā / kahã raghubīra kosalādhīsā //

chaṃ. kahã rāmu kahi sira nikara dhāe dekhi markaṭa bhaji cale /

saṃdhāni dhanu raghubaṃsamani hãsi saranhi sira bedhe bhale //

sira mālikā kara kālikā gahi br̥ṃda br̥ṃdanhi bahu milīṃ /

kari rudhira sari majjanu manahũ saṃgrāma baṭa pūjana calīṃ //

do. puni dasakaṃṭha kruddha hoi chā̃ḷī sakti pracaṃḍa /

calī bibhīṣana sanmukha manahũ kāla kara daṃḍa // 93 //

āvata dekhi sakti ati ghorā / pranatārati bhaṃjana pana morā //

turata bibhīṣana pācheṃ melā / sanmukha rāma saheu soi selā //

lāgi sakti muruchā kachu bhaī / prabhu kr̥ta khela suranha bikalaī //

dekhi bibhīṣana prabhu śrama pāyo / gahi kara gadā kruddha hoi dhāyo //

re kubhāgya saṭha maṃda kubuddhe / taiṃ sura nara muni nāga biruddhe //

sādara siva kahũ sīsa caḷhāe / eka eka ke koṭinha pāe //

tehi kārana khala aba lagi bā̃cyo / aba tava kālu sīsa para nācyo //

rāma bimukha saṭha cahasi saṃpadā / asa kahi hanesi mājha ura gadā //

chaṃ. ura mājha gadā prahāra ghora kaṭhora lāgata mahi par yo /

dasa badana sonita stravata puni saṃbhāri dhāyo risa bhar yo //

dvau bhire atibala mallajuddha biruddha eku ekahi hanai /

raghubīra bala darpita bibhīṣanu ghāli nahiṃ tā kahũ ganai //

do. umā bibhīṣanu rāvanahi sanmukha citava ki kāu /

so aba bhirata kāla jyoṃ śrīraghubīra prabhāu // 94 //

dekhā śramita bibhīṣanu bhārī / dhāya_u hanūmāna giri dhārī //

ratha turaṃga sārathī nipātā / hr̥daya mājha tehi māresi lātā //

ṭhāḷha rahā ati kaṃpita gātā / gaya_u bibhīṣanu jahã janatrātā //

puni rāvana kapi hateu pacārī / caleu gagana kapi pū̃cha pasārī //

gahisi pū̃cha kapi sahita uḷānā / puni phiri bhireu prabala hanumānā //

larata akāsa jugala sama jodhā / ekahi eku hanata kari krodhā //

sohahiṃ nabha chala bala bahu karahīṃ / kajjala giri sumeru janu larahīṃ //

budhi bala nisicara para_i na pār yo / taba māruta suta prabhu saṃbhār yo //

chaṃ. saṃbhāri śrīraghubīra dhīra pacāri kapi rāvanu hanyo /

mahi parata puni uṭhi larata devanha jugala kahũ jaya jaya bhanyo //

hanumaṃta saṃkaṭa dekhi markaṭa bhālu krodhātura cale /

rana matta rāvana sakala subhaṭa pracaṃḍa bhuja bala dalamale //

do. taba raghubīra pacāre dhāe kīsa pracaṃḍa /

kapi bala prabala dekhi tehiṃ kīnha pragaṭa pāṣaṃḍa // 95 //

aṃtaradhāna bhaya_u chana ekā / puni pragaṭe khala rūpa anekā //

raghupati kaṭaka bhālu kapi jete / jahã tahã pragaṭa dasānana tete //

dekhe kapinha amita dasasīsā / jahã tahã bhaje bhālu aru kīsā //

bhāge bānara dharahiṃ na dhīrā / trāhi trāhi lachimana raghubīrā //

dahã disi dhāvahiṃ koṭinha rāvana / garjahiṃ ghora kaṭhora bhayāvana //

ḍare sakala sura cale parāī / jaya kai āsa tajahu aba bhāī //

saba sura jite eka dasakaṃdhara / aba bahu bhae takahu giri kaṃdara //

rahe biraṃci saṃbhu muni gyānī / jinha jinha prabhu mahimā kachu jānī //

chaṃ. jānā pratāpa te rahe nirbhaya kapinha ripu māne phure /

cale bicali markaṭa bhālu sakala kr̥pāla pāhi bhayāture //

hanumaṃta aṃgada nīla nala atibala larata rana bā̃kure /

mardahiṃ dasānana koṭi koṭinha kapaṭa bhū bhaṭa aṃkure //

do. sura bānara dekhe bikala hãsyo kosalādhīsa /

saji sāraṃga eka sara hate sakala dasasīsa // 96 //

prabhu chana mahũ māyā saba kāṭī / jimi rabi uẽ jāhiṃ tama phāṭī //

rāvanu eku dekhi sura haraṣe / phire sumana bahu prabhu para baraṣe //

bhuja uṭhāi raghupati kapi phere / phire eka ekanha taba ṭere //

prabhu balu pāi bhālu kapi dhāe / tarala tamaki saṃjuga mahi āe //

astuti karata devatanhi dekheṃ / bhaya_ũ eka maiṃ inha ke lekheṃ //

saṭhahu sadā tumha mora marāyala / asa kahi kopi gagana para dhāyala //

hāhākāra karata sura bhāge / khalahu jāhu kahã moreṃ āge //

dekhi bikala sura aṃgada dhāyo / kūdi carana gahi bhūmi girāyo //

chaṃ. gahi bhūmi pār yo lāta mār yo bālisuta prabhu pahiṃ gayo /

saṃbhāri uṭhi dasakaṃṭha ghora kaṭhora rava garjata bhayo //

kari dāpa cāpa caḷhāi dasa saṃdhāni sara bahu baraṣaī /

kie sakala bhaṭa ghāyala bhayākula dekhi nija bala haraṣaī //

do. taba raghupati rāvana ke sīsa bhujā sara cāpa /

kāṭe bahuta baḷhe puni jimi tīratha kara pāpa / 97 //

sira bhuja bāḷhi dekhi ripu kerī / bhālu kapinha risa bhaī ghanerī //

marata na mūḷha kaṭeu bhuja sīsā / dhāe kopi bhālu bhaṭa kīsā //

bālitanaya māruti nala nīlā / bānararāja dubida balasīlā //

biṭapa mahīdhara karahiṃ prahārā / soi giri taru gahi kapinha so mārā //

eka nakhanhi ripu bapuṣa bidārī / bhāgi calahiṃ eka lātanha mārī //

taba nala nīla siranhi caḷhi gayaū / nakhanhi lilāra bidārata bhayaū //

rudhira dekhi biṣāda ura bhārī / tinhahi dharana kahũ bhujā pasārī //

gahe na jāhiṃ karanhi para phirahīṃ / janu juga madhupa kamala bana carahīṃ //

kopi kūdi dvau dharesi bahorī / mahi paṭakata bhaje bhujā marorī //

puni sakopa dasa dhanu kara līnhe / saranhi māri ghāyala kapi kīnhe //

hanumadādi muruchita kari baṃdara / pāi pradoṣa haraṣa dasakaṃdhara //

muruchita dekhi sakala kapi bīrā / jāmavaṃta dhāya_u ranadhīrā //

saṃga bhālu bhūdhara taru dhārī / mārana lage pacāri pacārī //

bhaya_u kruddha rāvana balavānā / gahi pada mahi paṭaka_i bhaṭa nānā //

dekhi bhālupati nija dala ghātā / kopi mājha ura māresi lātā //

chaṃ. ura lāta ghāta pracaṃḍa lāgata bikala ratha te mahi parā /

gahi bhālu bīsahũ kara manahũ kamalanhi base nisi madhukarā //

muruchita biloki bahori pada hati bhālupati prabhu pahiṃ gayau /

nisi jāni syaṃdana ghāli tehi taba sūta jatanu karata bhayo //

do. muruchā bigata bhālu kapi saba āe prabhu pāsa /

nisicara sakala rāvanahi gheri rahe ati trāsa // 98 //

māsapārāyaṇa, chabbīsavā̃ viśrāma

tehī nisi sītā pahiṃ jāī / trijaṭā kahi saba kathā sunāī //

sira bhuja bāḷhi sunata ripu kerī / sītā ura bha_i trāsa ghanerī //

mukha malīna upajī mana ciṃtā / trijaṭā sana bolī taba sītā //

hoihi kahā kahasi kina mātā / kehi bidhi marihi bisva dukhadātā //

raghupati sara sira kaṭehũ na maraī / bidhi biparīta carita saba karaī //

mora abhāgya jiāvata ohī / jehiṃ hau hari pada kamala bichohī //

jehiṃ kr̥ta kapaṭa kanaka mr̥ga jhūṭhā / ajahũ so daiva mohi para rūṭhā //

jehiṃ bidhi mohi dukha dusaha sahāe / lachimana kahũ kaṭu bacana kahāe //

raghupati biraha sabiṣa sara bhārī / taki taki māra bāra bahu mārī //

aisehũ dukha jo rākha mama prānā / soi bidhi tāhi jiāva na ānā //

bahu bidhi kara bilāpa jānakī / kari kari surati kr̥pānidhāna kī //

kaha trijaṭā sunu rājakumārī / ura sara lāgata mara_i surārī //

prabhu tāte ura hata_i na tehī / ehi ke hr̥dayã basati baidehī //

chaṃ. ehi ke hr̥dayã basa jānakī jānakī ura mama bāsa hai /

mama udara bhuana aneka lāgata bāna saba kara nāsa hai //

suni bacana haraṣa biṣāda mana ati dekhi puni trijaṭā̃ kahā /

aba marihi ripu ehi bidhi sunahi suṃdari tajahi saṃsaya mahā //

do. kāṭata sira hoihi bikala chuṭi jāihi tava dhyāna /

taba rāvanahi hr̥daya mahũ marihahiṃ rāmu sujāna // 99 //

asa kahi bahuta bhā̃ti samujhāī / puni trijaṭā nija bhavana sidhāī //

rāma subhāu sumiri baidehī / upajī biraha bithā ati tehī //

nisihi sasihi niṃdati bahu bhā̃tī / juga sama bhaī sirāti na rātī //

karati bilāpa manahiṃ mana bhārī / rāma birahã jānakī dukhārī //

jaba ati bhaya_u biraha ura dāhū / pharakeu bāma nayana aru bāhū //

saguna bicāri dharī mana dhīrā / aba milihahiṃ kr̥pāla raghubīrā //

ihā̃ ardhanisi rāvanu jāgā / nija sārathi sana khījhana lāgā //

saṭha ranabhūmi chaḷāisi mohī / dhiga dhiga adhama maṃdamati tohī //

tehiṃ pada gahi bahu bidhi samujhāvā / bhauru bhaẽ ratha caḷhi puni dhāvā //

suni āgavanu dasānana kerā / kapi dala kharabhara bhaya_u ghanerā //

jahã tahã bhūdhara biṭapa upārī / dhāe kaṭakaṭāi bhaṭa bhārī //

chaṃ. dhāe jo markaṭa bikaṭa bhālu karāla kara bhūdhara dharā /

ati kopa karahiṃ prahāra mārata bhaji cale rajanīcarā //

bicalāi dala balavaṃta kīsanha gheri puni rāvanu liyo /

cahũ disi capeṭanhi māri nakhanhi bidāri tanu byākula kiyo //

do. dekhi mahā markaṭa prabala rāvana kīnha bicāra /

aṃtarahita hoi nimiṣa mahũ kr̥ta māyā bistāra // 100 //

chaṃ. jaba kīnha tehiṃ pāṣaṃḍa / bhae pragaṭa jaṃtu pracaṃḍa //

betāla bhūta pisāca / kara dhareṃ dhanu nārāca // 1 //

jogini gaheṃ karabāla / eka hātha manuja kapāla //

kari sadya sonita pāna / nācahiṃ karahiṃ bahu gāna // 2 //

dharu māru bolahiṃ ghora / rahi pūri dhuni cahũ ora //

mukha bāi dhāvahiṃ khāna / taba lage kīsa parāna // 3 //

jahã jāhiṃ markaṭa bhāgi / tahã barata dekhahiṃ āgi //

bhae bikala bānara bhālu / puni lāga baraṣai bālu // 4 //

jahã tahã thakita kari kīsa / garjeu bahuri dasasīsa //

lachimana kapīsa sameta / bhae sakala bīra aceta // 5 //

hā rāma hā raghunātha / kahi subhaṭa mījahiṃ hātha //

ehi bidhi sakala bala tori / tehiṃ kīnha kapaṭa bahori // 6 //

pragaṭesi bipula hanumāna / dhāe gahe pāṣāna //

tinha rāmu ghere jāi / cahũ disi barūtha banāi // 7 //

mārahu dharahu jani jāi / kaṭakaṭahiṃ pū̃cha uṭhāi //

dahã disi lãgūra birāja / tehiṃ madhya kosalarāja // 8 //

chaṃ. tehiṃ madhya kosalarāja suṃdara syāma tana sobhā lahī /

janu iṃdradhanuṣa aneka kī bara bāri tuṃga tamālahī //

prabhu dekhi haraṣa biṣāda ura sura badata jaya jaya jaya karī /

raghubīra ekahi tīra kopi nimeṣa mahũ māyā harī // 1 //

māyā bigata kapi bhālu haraṣe biṭapa giri gahi saba phire /

sara nikara chāḷe rāma rāvana bāhu sira puni mahi gire //

śrīrāma rāvana samara carita aneka kalpa jo gāvahīṃ /

sata seṣa sārada nigama kabi teu tadapi pāra na pāvahīṃ // 2 //

do. tāke guna gana kachu kahe jaḷamati tulasīdāsa /

jimi nija bala anurūpa te māchī uḷa_i akāsa // 101(ka) //

kāṭe sira bhuja bāra bahu marata na bhaṭa laṃkesa /

prabhu krīḷata sura siddha muni byākula dekhi kalesa // 101(kha) //

kāṭata baḷhahiṃ sīsa samudāī / jimi prati lābha lobha adhikāī //

mara_i na ripu śrama bhaya_u biseṣā / rāma bibhīṣana tana taba dekhā //

umā kāla mara jākīṃ īchā / so prabhu jana kara prīti parīchā //

sunu sarabagya carācara nāyaka / pranatapāla sura muni sukhadāyaka //

nābhikuṃḍa piyūṣa basa yākeṃ / nātha jiata rāvanu bala tākeṃ //

sunata bibhīṣana bacana kr̥pālā / haraṣi gahe kara bāna karālā //

asubha hona lāge taba nānā / rovahiṃ khara sr̥kāla bahu svānā //

bolahi khaga jaga ārati hetū / pragaṭa bhae nabha jahã tahã ketū //

dasa disi dāha hona ati lāgā / bhaya_u paraba binu rabi uparāgā //

maṃdodari ura kaṃpati bhārī / pratimā stravahiṃ nayana maga bārī //

chaṃ. pratimā rudahiṃ pabipāta nabha ati bāta baha ḍolati mahī /

baraṣahiṃ balāhaka rudhira kaca raja asubha ati saka ko kahī //

utapāta amita biloki nabha sura bikala bolahi jaya jae /

sura sabhaya jāni kr̥pāla raghupati cāpa sara jorata bhae //

do. khaici sarāsana śravana lagi chāḷe sara ekatīsa /

raghunāyaka sāyaka cale mānahũ kāla phanīsa // 102 //

sāyaka eka nābhi sara soṣā / apara lage bhuja sira kari roṣā //

lai sira bāhu cale nārācā / sira bhuja hīna ruṃḍa mahi nācā //

dharani dhasa_i dhara dhāva pracaṃḍā / taba sara hati prabhu kr̥ta dui khaṃḍā //

garjeu marata ghora rava bhārī / kahā̃ rāmu rana hatauṃ pacārī //

ḍolī bhūmi girata dasakaṃdhara / chubhita siṃdhu sari diggaja bhūdhara //

dharani pareu dvau khaṃḍa baḷhāī / cāpi bhālu markaṭa samudāī //

maṃdodari āgeṃ bhuja sīsā / dhari sara cale jahā̃ jagadīsā //

prabise saba niṣaṃga mahu jāī / dekhi suranha duṃdubhīṃ bajāī //

tāsu teja samāna prabhu ānana / haraṣe dekhi saṃbhu caturānana //

jaya jaya dhuni pūrī brahmaṃḍā / jaya raghubīra prabala bhujadaṃḍā //

baraṣahi sumana deva muni br̥ṃdā / jaya kr̥pāla jaya jayati mukuṃdā //

chaṃ. jaya kr̥pā kaṃda mukaṃda dvaṃda harana sarana sukhaprada prabho /

khala dala bidārana parama kārana kārunīka sadā bibho //

sura sumana baraṣahiṃ haraṣa saṃkula bāja duṃdubhi gahagahī /

saṃgrāma aṃgana rāma aṃga anaṃga bahu sobhā lahī //

sira jaṭā mukuṭa prasūna bica bica ati manohara rājahīṃ /

janu nīlagiri para taḷita paṭala sameta uḷugana bhrājahīṃ //

bhujadaṃḍa sara kodaṃḍa pherata rudhira kana tana ati bane /

janu rāyamunīṃ tamāla para baiṭhīṃ bipula sukha āpane //

do. kr̥pādr̥ṣṭi kari prabhu abhaya kie sura br̥ṃda /

bhālu kīsa saba haraṣe jaya sukha dhāma mukaṃda // 103 //

pati sira dekhata maṃdodarī / muruchita bikala dharani khasi parī //

jubati br̥ṃda rovata uṭhi dhāīṃ / tehi uṭhāi rāvana pahiṃ āī //

pati gati dekhi te karahiṃ pukārā / chūṭe kaca nahiṃ bapuṣa sãbhārā //

ura tāḷanā karahiṃ bidhi nānā / rovata karahiṃ pratāpa bakhānā //

tava bala nātha ḍola nita dharanī / teja hīna pāvaka sasi taranī //

seṣa kamaṭha sahi sakahiṃ na bhārā / so tanu bhūmi pareu bhari chārā //

baruna kubera suresa samīrā / rana sanmukha dhari kāhũ na dhīrā //

bhujabala jitehu kāla jama sāīṃ / āju parehu anātha kī nāīṃ //

jagata bidita tumhārī prabhutāī / suta parijana bala barani na jāī //

rāma bimukha asa hāla tumhārā / rahā na kou kula rovanihārā //

tava basa bidhi prapaṃca saba nāthā / sabhaya disipa nita nāvahiṃ māthā //

aba tava sira bhuja jaṃbuka khāhīṃ / rāma bimukha yaha anucita nāhīṃ //

kāla bibasa pati kahā na mānā / aga jaga nāthu manuja kari jānā //

chaṃ. jānyo manuja kari danuja kānana dahana pāvaka hari svayaṃ /

jehi namata siva brahmādi sura piya bhajehu nahiṃ karunāmayaṃ //

ājanma te paradroha rata pāpaughamaya tava tanu ayaṃ /

tumhahū diyo nija dhāma rāma namāmi brahma nirāmayaṃ //

do. ahaha nātha raghunātha sama kr̥pāsiṃdhu nahiṃ āna /

jogi br̥ṃda durlabha gati tohi dīnhi bhagavāna // 104 //

maṃdodarī bacana suni kānā / sura muni siddha sabanhi sukha mānā //

aja mahesa nārada sanakādī / je munibara paramārathabādī //

bhari locana raghupatihi nihārī / prema magana saba bhae sukhārī //

rudana karata dekhīṃ saba nārī / gaya_u bibhīṣanu mana dukha bhārī //

baṃdhu dasā biloki dukha kīnhā / taba prabhu anujahi āyasu dīnhā //

lachimana tehi bahu bidhi samujhāyo / bahuri bibhīṣana prabhu pahiṃ āyo //

kr̥pādr̥ṣṭi prabhu tāhi bilokā / karahu kriyā parihari saba sokā //

kīnhi kriyā prabhu āyasu mānī / bidhivata desa kāla jiyã jānī //

do. maṃdodarī ādi saba dei tilāṃjali tāhi /

bhavana gaī raghupati guna gana baranata mana māhi // 105 //

āi bibhīṣana puni siru nāyo / kr̥pāsiṃdhu taba anuja bolāyo //

tumha kapīsa aṃgada nala nīlā / jāmavaṃta māruti nayasīlā //

saba mili jāhu bibhīṣana sāthā / sārehu tilaka kaheu raghunāthā //

pitā bacana maiṃ nagara na āva_ũ / āpu sarisa kapi anuja paṭhāva_ũ //

turata cale kapi suni prabhu bacanā / kīnhī jāi tilaka kī racanā //

sādara siṃhāsana baiṭhārī / tilaka sāri astuti anusārī //

jori pāni sabahīṃ sira nāe / sahita bibhīṣana prabhu pahiṃ āe //

taba raghubīra boli kapi līnhe / kahi priya bacana sukhī saba kīnhe //

chaṃ. kie sukhī kahi bānī sudhā sama bala tumhāreṃ ripu hayo /

pāyo bibhīṣana rāja tihũ pura jasu tumhāro nita nayo //

mohi sahita subha kīrati tumhārī parama prīti jo gāihaiṃ /

saṃsāra siṃdhu apāra pāra prayāsa binu nara pāihaiṃ //

do. prabhu ke bacana śravana suni nahiṃ aghāhiṃ kapi puṃja /

bāra bāra sira nāvahiṃ gahahiṃ sakala pada kaṃja // 106 //

puni prabhu boli liya_u hanumānā / laṃkā jāhu kaheu bhagavānā //

samācāra jānakihi sunāvahu / tāsu kusala lai tumha cali āvahu //

taba hanumaṃta nagara mahũ āe / suni nisicarī nisācara dhāe //

bahu prakāra tinha pūjā kīnhī / janakasutā dekhāi puni dīnhī //

dūrahi te pranāma kapi kīnhā / raghupati dūta jānakīṃ cīnhā //

kahahu tāta prabhu kr̥pāniketā / kusala anuja kapi sena sametā //

saba bidhi kusala kosalādhīsā / mātu samara jītyo dasasīsā //

abicala rāju bibhīṣana pāyo / suni kapi bacana haraṣa ura chāyo //

chaṃ. ati haraṣa mana tana pulaka locana sajala kaha puni puni ramā /

kā deũ tohi treloka mahũ kapi kimapi nahiṃ bānī samā //

sunu mātu maiṃ pāyo akhila jaga rāju āju na saṃsayaṃ /

rana jīti ripudala baṃdhu juta pasyāmi rāmamanāmayaṃ //

do. sunu suta sadaguna sakala tava hr̥dayã basahũ hanumaṃta /

sānukūla kosalapati rahahũ sameta anaṃta // 107 //

aba soi jatana karahu tumha tātā / dekhauṃ nayana syāma mr̥du gātā //

taba hanumāna rāma pahiṃ jāī / janakasutā kai kusala sunāī //

suni saṃdesu bhānukulabhūṣana / boli lie jubarāja bibhīṣana //

mārutasuta ke saṃga sidhāvahu / sādara janakasutahi lai āvahu //

turatahiṃ sakala gae jahã sītā / sevahiṃ saba nisicarīṃ binītā //

begi bibhīṣana tinhahi sikhāyo / tinha bahu bidhi majjana karavāyo //

bahu prakāra bhūṣana pahirāe / sibikā rucira sāji puni lyāe //

tā para haraṣi caḷhī baidehī / sumiri rāma sukhadhāma sanehī //

betapāni racchaka cahũ pāsā / cale sakala mana parama hulāsā //

dekhana bhālu kīsa saba āe / racchaka kopi nivārana dhāe //

kaha raghubīra kahā mama mānahu / sītahi sakhā payādeṃ ānahu //

dekhahũ kapi jananī kī nāīṃ / bihasi kahā raghunātha gosāī //

suni prabhu bacana bhālu kapi haraṣe / nabha te suranha sumana bahu baraṣe //

sītā prathama anala mahũ rākhī / pragaṭa kīnhi caha aṃtara sākhī //

do. tehi kārana karunānidhi kahe kachuka durbāda /

sunata jātudhānīṃ saba lāgīṃ karai biṣāda // 108 //

prabhu ke bacana sīsa dhari sītā / bolī mana krama bacana punītā //

lachimana hohu dharama ke negī / pāvaka pragaṭa karahu tumha begī //

suni lachimana sītā kai bānī / biraha bibeka dharama niti sānī //

locana sajala jori kara doū / prabhu sana kachu kahi sakata na oū //

dekhi rāma rukha lachimana dhāe / pāvaka pragaṭi kāṭha bahu lāe //

pāvaka prabala dekhi baidehī / hr̥dayã haraṣa nahiṃ bhaya kachu tehī //

jauṃ mana baca krama mama ura māhīṃ / taji raghubīra āna gati nāhīṃ //

tau kr̥sānu saba kai gati jānā / mo kahũ hou śrīkhaṃḍa samānā //

chaṃ. śrīkhaṃḍa sama pāvaka prabesa kiyo sumiri prabhu maithilī /

jaya kosalesa mahesa baṃdita carana rati ati nirmalī //

pratibiṃba aru laukika kalaṃka pracaṃḍa pāvaka mahũ jare /

prabhu carita kāhũ na lakhe nabha sura siddha muni dekhahiṃ khare // 1 //

dhari rūpa pāvaka pāni gahi śrī satya śruti jaga bidita jo /

jimi chīrasāgara iṃdirā rāmahi samarpī āni so //

so rāma bāma bibhāga rājati rucira ati sobhā bhalī /

nava nīla nīraja nikaṭa mānahũ kanaka paṃkaja kī kalī // 2 //

do. baraṣahiṃ sumana haraṣi suna bājahiṃ gagana nisāna /

gāvahiṃ kiṃnara surabadhū nācahiṃ caḷhīṃ bimāna // 109(ka) //

janakasutā sameta prabhu sobhā amita apāra /

dekhi bhālu kapi haraṣe jaya raghupati sukha sāra // 109(kha) //

taba raghupati anusāsana pāī / mātali caleu carana siru nāī //

āe deva sadā svārathī / bacana kahahiṃ janu paramārathī //

dīna baṃdhu dayāla raghurāyā / deva kīnhi devanha para dāyā //

bisva droha rata yaha khala kāmī / nija agha gaya_u kumāragagāmī //

tumha samarūpa brahma abināsī / sadā ekarasa sahaja udāsī //

akala aguna aja anagha anāmaya / ajita amoghasakti karunāmaya //

mīna kamaṭha sūkara naraharī / bāmana parasurāma bapu dharī //

jaba jaba nātha suranha dukhu pāyo / nānā tanu dhari tumha_ĩ nasāyo //

yaha khala malina sadā suradrohī / kāma lobha mada rata ati kohī //

adhama siromani tava pada pāvā / yaha hamare mana bisamaya āvā //

hama devatā parama adhikārī / svāratha rata prabhu bhagati bisārī //

bhava prabāhã saṃtata hama pare / aba prabhu pāhi sarana anusare //

do. kari binatī sura siddha saba rahe jahã tahã kara jori /

ati saprema tana pulaki bidhi astuti karata bahori // 110 //

chaṃ. jaya rāma sadā sukhadhāma hare / raghunāyaka sāyaka cāpa dhare //

bhava bārana dārana siṃha prabho / guna sāgara nāgara nātha bibho //

tana kāma aneka anūpa chabī / guna gāvata siddha munīṃdra kabī //

jasu pāvana rāvana nāga mahā / khaganātha jathā kari kopa gahā //

jana raṃjana bhaṃjana soka bhayaṃ / gatakrodha sadā prabhu bodhamayaṃ //

avatāra udāra apāra gunaṃ / mahi bhāra bibhaṃjana gyānaghanaṃ //

aja byāpakamekamanādi sadā / karunākara rāma namāmi mudā //

raghubaṃsa bibhūṣana dūṣana hā / kr̥ta bhūpa bibhīṣana dīna rahā //

guna gyāna nidhāna amāna ajaṃ / nita rāma namāmi bibhuṃ birajaṃ //

bhujadaṃḍa pracaṃḍa pratāpa balaṃ / khala br̥ṃda nikaṃda mahā kusalaṃ //

binu kārana dīna dayāla hitaṃ / chabi dhāma namāmi ramā sahitaṃ //

bhava tārana kārana kāja paraṃ / mana saṃbhava dāruna doṣa haraṃ //

sara cāpa manohara trona dharaṃ / jarajāruna locana bhūpabaraṃ //

sukha maṃdira suṃdara śrīramanaṃ / mada māra mudhā mamatā samanaṃ //

anavadya akhaṃḍa na gocara go / sabarūpa sadā saba hoi na go //

iti beda badaṃti na daṃtakathā / rabi ātapa bhinnamabhinna jathā //

kr̥takr̥tya bibho saba bānara e / nirakhaṃti tavānana sādara e //

dhiga jīvana deva sarīra hare / tava bhakti binā bhava bhūli pare //

aba dīna dayāla dayā kariai / mati mori bibhedakarī hariai //

jehi te biparīta kriyā kariai / dukha so sukha māni sukhī cariai //

khala khaṃḍana maṃḍana ramya chamā / pada paṃkaja sevita saṃbhu umā //

nr̥pa nāyaka de baradānamidaṃ / caranāṃbuja prema sadā subhadaṃ //

do. binaya kīnhi caturānana prema pulaka ati gāta /

sobhāsiṃdhu bilokata locana nahīṃ aghāta // 111 //

tehi avasara dasaratha tahã āe / tanaya biloki nayana jala chāe //

anuja sahita prabhu baṃdana kīnhā / āsirabāda pitā̃ taba dīnhā //

tāta sakala tava punya prabhāū / jītyoṃ ajaya nisācara rāū //

suni suta bacana prīti ati bāḷhī / nayana salila romāvali ṭhāḷhī //

raghupati prathama prema anumānā / cita_i pitahi dīnheu dr̥ḷha gyānā //

tāte umā moccha nahiṃ pāyo / dasaratha bheda bhagati mana lāyo //

sagunopāsaka moccha na lehīṃ / tinha kahũ rāma bhagati nija dehīṃ //

bāra bāra kari prabhuhi pranāmā / dasaratha haraṣi gae suradhāmā //

do. anuja jānakī sahita prabhu kusala kosalādhīsa /

sobhā dekhi haraṣi mana astuti kara sura īsa // 112 //

chaṃ. jaya rāma sobhā dhāma / dāyaka pranata biśrāma //

dhr̥ta trona bara sara cāpa / bhujadaṃḍa prabala pratāpa // 1 //

jaya dūṣanāri kharāri / mardana nisācara dhāri //

yaha duṣṭa māreu nātha / bhae deva sakala sanātha // 2 //

jaya harana dharanī bhāra / mahimā udāra apāra //

jaya rāvanāri kr̥pāla / kie jātudhāna bihāla // 3 //

laṃkesa ati bala garba / kie basya sura gaṃdharba //

muni siddha nara khaga nāga / haṭhi paṃtha saba keṃ lāga // 4 //

paradroha rata ati duṣṭa / pāyo so phalu pāpiṣṭa //

aba sunahu dīna dayāla / rājīva nayana bisāla // 5 //

mohi rahā ati abhimāna / nahiṃ kou mohi samāna //

aba dekhi prabhu pada kaṃja / gata māna prada dukha puṃja // 6 //

kou brahma nirguna dhyāva / abyakta jehi śruti gāva //

mohi bhāva kosala bhūpa / śrīrāma saguna sarūpa // 7 //

baidehi anuja sameta / mama hr̥dayã karahu niketa //

mohi jānie nija dāsa / de bhakti ramānivāsa // 8 //

de bhakti ramānivāsa trāsa harana sarana sukhadāyakaṃ /

sukha dhāma rāma namāmi kāma aneka chabi raghunāyakaṃ //

sura br̥ṃda raṃjana dvaṃda bhaṃjana manuja tanu atulitabalaṃ /

brahmādi saṃkara sebya rāma namāmi karunā komalaṃ //

do. aba kari kr̥pā biloki mohi āyasu dehu kr̥pāla /

kāha karauṃ suni priya bacana bole dīnadayāla // 113 //

sunu surapati kapi bhālu hamāre / pare bhūmi nisacaranhi je māre //

mama hita lāgi taje inha prānā / sakala jiāu suresa sujānā //

sunu khagesa prabhu kai yaha bānī / ati agādha jānahiṃ muni gyānī //

prabhu saka tribhuana māri jiāī / kevala sakrahi dīnhi baḷāī //

sudhā baraṣi kapi bhālu jiāe / haraṣi uṭhe saba prabhu pahiṃ āe //

sudhābr̥ṣṭi bhai duhu dala ūpara / jie bhālu kapi nahiṃ rajanīcara //

rāmākāra bhae tinha ke mana / mukta bhae chūṭe bhava baṃdhana //

sura aṃsika saba kapi aru rīchā / jie sakala raghupati kīṃ īchā //

rāma sarisa ko dīna hitakārī / kīnhe mukuta nisācara jhārī //

khala mala dhāma kāma rata rāvana / gati pāī jo munibara pāva na //

do. sumana baraṣi saba sura cale caḷhi caḷhi rucira bimāna /

dekhi suavasaru prabhu pahiṃ āya_u saṃbhu sujāna // 114(ka) //

parama prīti kara jori juga nalina nayana bhari bāri /

pulakita tana gadagada girā̃ binaya karata tripurāri // 114(kha) //

chaṃ. māmabhirakṣaya raghukula nāyaka / dhr̥ta bara cāpa rucira kara sāyaka //

moha mahā ghana paṭala prabhaṃjana / saṃsaya bipina anala sura raṃjana // 1 //

aguna saguna guna maṃdira suṃdara / bhrama tama prabala pratāpa divākara //

kāma krodha mada gaja paṃcānana / basahu niraṃtara jana mana kānana // 2 //

biṣaya manoratha puṃja kaṃja bana / prabala tuṣāra udāra pāra mana //

bhava bāridhi maṃdara paramaṃ dara / bāraya tāraya saṃsr̥ti dustara // 3 //

syāma gāta rājīva bilocana / dīna baṃdhu pranatārati mocana //

anuja jānakī sahita niraṃtara / basahu rāma nr̥pa mama ura aṃtara // 4 //

muni raṃjana mahi maṃḍala maṃḍana / tulasidāsa prabhu trāsa bikhaṃḍana // 5 //

do. nātha jabahiṃ kosalapurīṃ hoihi tilaka tumhāra /

kr̥pāsiṃdhu maiṃ āuba dekhana carita udāra // 115 //

kari binatī jaba saṃbhu sidhāe / taba prabhu nikaṭa bibhīṣanu āe //

nāi carana siru kaha mr̥du bānī / binaya sunahu prabhu sārãgapānī //

sakula sadala prabhu rāvana mār yo / pāvana jasa tribhuvana bistār yo //

dīna malīna hīna mati jātī / mo para kr̥pā kīnhi bahu bhā̃tī //

aba jana gr̥ha punīta prabhu kīje / majjanu karia samara śrama chīje //

dekhi kosa maṃdira saṃpadā / dehu kr̥pāla kapinha kahũ mudā //

saba bidhi nātha mohi apanāia / puni mohi sahita avadhapura jāia //

sunata bacana mr̥du dīnadayālā / sajala bhae dvau nayana bisālā //

do. tora kosa gr̥ha mora saba satya bacana sunu bhrāta /

bharata dasā sumirata mohi nimiṣa kalpa sama jāta // 116(ka) //

tāpasa beṣa gāta kr̥sa japata niraṃtara mohi /

dekhauṃ begi so jatanu karu sakhā nihora_ũ tohi // 116(kha) //

bīteṃ avadhi jāũ jauṃ jiata na pāva_ũ bīra /

sumirata anuja prīti prabhu puni puni pulaka sarīra // 116(ga) //

karehu kalpa bhari rāju tumha mohi sumirehu mana māhiṃ /

puni mama dhāma pāihahu jahā̃ saṃta saba jāhiṃ // 116(gha) //

sunata bibhīṣana bacana rāma ke / haraṣi gahe pada kr̥pādhāma ke //

bānara bhālu sakala haraṣāne / gahi prabhu pada guna bimala bakhāne //

bahuri bibhīṣana bhavana sidhāyo / mani gana basana bimāna bharāyo //

lai puṣpaka prabhu āgeṃ rākhā / hãsi kari kr̥pāsiṃdhu taba bhāṣā //

caḷhi bimāna sunu sakhā bibhīṣana / gagana jāi baraṣahu paṭa bhūṣana //

nabha para jāi bibhīṣana tabahī / baraṣi die mani aṃbara sabahī //

joi joi mana bhāva_i soi lehīṃ / mani mukha meli ḍāri kapi dehīṃ //

hãse rāmu śrī anuja sametā / parama kautukī kr̥pā niketā //

do. muni jehi dhyāna na pāvahiṃ neti neti kaha beda /

kr̥pāsiṃdhu soi kapinha sana karata aneka binoda // 117(ka) //

umā joga japa dāna tapa nānā makha brata nema /

rāma kr̥pā nahi karahiṃ tasi jasi niṣkevala prema // 117(kha) //

bhālu kapinha paṭa bhūṣana pāe / pahiri pahiri raghupati pahiṃ āe //

nānā jinasa dekhi saba kīsā / puni puni hãsata kosalādhīsā //

cita_i sabanhi para kīnhi dāyā / bole mr̥dula bacana raghurāyā //

tumhareṃ bala maiṃ rāvanu mār yo / tilaka bibhīṣana kahã puni sār yo //

nija nija gr̥ha aba tumha saba jāhū / sumirehu mohi ḍarapahu jani kāhū //

sunata bacana premākula bānara / jori pāni bole saba sādara //

prabhu joi kahahu tumhahi saba sohā / hamare hota bacana suni mohā //

dīna jāni kapi kie sanāthā / tumha treloka īsa raghunāthā //

suni prabhu bacana lāja hama marahīṃ / masaka kahū̃ khagapati hita karahīṃ //

dekhi rāma rukha bānara rīchā / prema magana nahiṃ gr̥ha kai īchā //

do. prabhu prerita kapi bhālu saba rāma rūpa ura rākhi /

haraṣa biṣāda sahita cale binaya bibidha bidhi bhāṣi // 118(ka) //

kapipati nīla rīchapati aṃgada nala hanumāna /

sahita bibhīṣana apara je jūthapa kapi balavāna // 118(kha) //

do. kahi na sakahiṃ kachu prema basa bhari bhari locana bāri /

sanmukha citavahiṃ rāma tana nayana nimeṣa nivāri // 118(ga) //

~

atisaya prīti dekha raghurāī / linhe sakala bimāna caḷhāī //

mana mahũ bipra carana siru nāyo / uttara disihi bimāna calāyo //

calata bimāna kolāhala hoī / jaya raghubīra kaha_i sabu koī //

siṃhāsana ati ucca manohara / śrī sameta prabhu baiṭhai tā para //

rājata rāmu sahita bhāminī / meru sr̥ṃga janu ghana dāminī //

rucira bimānu caleu ati ātura / kīnhī sumana br̥ṣṭi haraṣe sura //

parama sukhada cali tribidha bayārī / sāgara sara sari nirmala bārī //

saguna hohiṃ suṃdara cahũ pāsā / mana prasanna nirmala nabha āsā //

kaha raghubīra dekhu rana sītā / lachimana ihā̃ hatyo ĩdrajītā //

hanūmāna aṃgada ke māre / rana mahi pare nisācara bhāre //

kuṃbhakarana rāvana dvau bhāī / ihā̃ hate sura muni dukhadāī //

do. ihā̃ setu bā̃dhyo aru thāpeũ siva sukha dhāma /

sītā sahita kr̥pānidhi saṃbhuhi kīnha pranāma // 119(ka) //

jahã jahã kr̥pāsiṃdhu bana kīnha bāsa biśrāma /

sakala dekhāe jānakihi kahe sabanhi ke nāma // 119(kha) //

turata bimāna tahā̃ cali āvā / daṃḍaka bana jahã parama suhāvā //

kuṃbhajādi munināyaka nānā / gae rāmu saba keṃ asthānā //

sakala riṣinha sana pāi asīsā / citrakūṭa āe jagadīsā //

tahã kari muninha kera saṃtoṣā / calā bimānu tahā̃ te cokhā //

bahuri rāma jānakihi dekhāī / jamunā kali mala harani suhāī //

puni dekhī surasarī punītā / rāma kahā pranāma karu sītā //

tīrathapati puni dekhu prayāgā / nirakhata janma koṭi agha bhāgā //

dekhu parama pāvani puni benī / harani soka hari loka nisenī //

puni dekhu avadhapurī ati pāvani / tribidha tāpa bhava roga nasāvani // /

do. sītā sahita avadha kahũ kīnha kr̥pāla pranāma /

sajala nayana tana pulakita puni puni haraṣita rāma // 120(ka) //

puni prabhu āi tribenīṃ haraṣita majjanu kīnha /

kapinha sahita bipranha kahũ dāna bibidha bidhi dīnha // 120(kha) //

prabhu hanumaṃtahi kahā bujhāī / dhari baṭu rūpa avadhapura jāī //

bharatahi kusala hamāri sunāehu / samācāra lai tumha cali āehu //

turata pavanasuta gavanata bhaya_u / taba prabhu bharadvāja pahiṃ gayaū //

nānā bidhi muni pūjā kīnhī / astutī kari puni āsiṣa dīnhī //

muni pada baṃdi jugala kara jorī / caḷhi bimāna prabhu cale bahorī //

ihā̃ niṣāda sunā prabhu āe / nāva nāva kahã loga bolāe //

surasari nāghi jāna taba āyo / utareu taṭa prabhu āyasu pāyo //

taba sītā̃ pūjī surasarī / bahu prakāra puni carananhi parī //

dīnhi asīsa haraṣi mana gaṃgā / suṃdari tava ahivāta abhaṃgā //

sunata guhā dhāya_u premākula / āya_u nikaṭa parama sukha saṃkula //

prabhuhi sahita biloki baidehī / pareu avani tana sudhi nahiṃ tehī //

prīti parama biloki raghurāī / haraṣi uṭhāi liyo ura lāī //

chaṃ. liyo hr̥dayã lāi kr̥pā nidhāna sujāna rāyã ramāpatī /

baiṭhāri parama samīpa būjhī kusala so kara bīnatī /

aba kusala pada paṃkaja biloki biraṃci saṃkara sebya je /

sukha dhāma pūranakāma rāma namāmi rāma namāmi te // 1 //

saba bhā̃ti adhama niṣāda so hari bharata jyoṃ ura lāiyo /

matimaṃda tulasīdāsa so prabhu moha basa bisarāiyo //

yaha rāvanāri caritra pāvana rāma pada ratiprada sadā /

kāmādihara bigyānakara sura siddha muni gāvahiṃ mudā // 2 //

do. samara bijaya raghubīra ke carita je sunahiṃ sujāna /

bijaya bibeka bibhūti nita tinhahi dehiṃ bhagavāna // 121(ka) //

yaha kalikāla malāyatana mana kari dekhu bicāra /

śrīraghunātha nāma taji nāhina āna adhāra // 121(kha) //

māsapārāyaṇa, sattāīsavā̃ viśrāma

\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-

iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane

ṣaṣṭhaḥ sopānaḥ samāptaḥ /

(laṃkākāṇḍa samāpta)

\-\-\-\-\-\-\-\-\-\-\-\-


Rechtsinhaber*in
GRETIL project

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2025). New Indo-Aryan Collection. Rāmacaritamānasa, Sopāna 6: Laṃkākāṇḍa. Rāmacaritamānasa, Sopāna 6: Laṃkākāṇḍa. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-C7E3-7