kūrmapurāṇam-1 atha śrīkūrmapurāṇam

pūrvavibhāgaḥ
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ caiva tato jayamudīrayet // KūrmP_1,Mang.1 //
namaskṛtvāprameyāya viṣṇave kūrmarūpiṇe /
purāṇaṃ saṃpravakṣyāmi yaduktaṃ viśvayoninā // KūrmP_1,1.1 //
satrānte sūtamanaghaṃ naimiṣīyā maharṣayaḥ /
purāṇasaṃhitāṃ puṇyāṃ papracchū romaharṣaṇam // KūrmP_1,1.2 //
tvayā sūta mahābuddhe bhagavān brahmavittamaḥ /
itihāsapurāṇārthaṃ vyāsaḥ samyagupāsitaḥ // KūrmP_1,1.3 //
tasya te sarvaromāṇi vacasā hṛṣitāni yat /
dvaipāyanasya bhagavāṃstato vai romaharṣaṇaḥ // KūrmP_1,1.4 //
bhavantameva bhagavān vyājahāra svayaṃ prabhuḥ /
munīnāṃ saṃhitāṃ vaktuṃ vyāsaḥ paurāṇikīṃ purā // KūrmP_1,1.5 //
tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ /
saṃbhūtaḥ saṃhitāṃ vaktuṃ svāṃśena puruṣottamaḥ // KūrmP_1,1.6 //
tasmād bhavantaṃ pṛcchāmaḥ purāṇaṃ kaurmamuttamam /
vaktumarhasi cāsmākaṃ purāṇārthaviśārada // KūrmP_1,1.7 //
munīnāṃ vacanaṃ śrutvā sūtaḥ paurāṇikottamaḥ /
praṇamya manasā prāha guruṃ satyavatīsutam // KūrmP_1,1.8 //
romaharṣaṇa uvāca
namaskṛtvā jagadyoniṃ kūrmarūpadharaṃ harim /
vakṣye paurāṇikīṃ divyāṃ kathāṃ pāpapraṇāśinīm // KūrmP_1,1.9 //
yāṃ śrutvā pāpakarmāpi gaccheta paramāṃ gatim /
na nāstike kathāṃ puṇyāmimāṃ brūyāt kadācana // KūrmP_1,1.10 //
śraddadhānāya śāntāya dhārmikāya dvijātaye /
imāṃ kathāmanubrūyāt sākṣānnārāyaṇeritām // KūrmP_1,1.11 //
sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // KūrmP_1,1.12 //
brāhmaṃ purāṇaṃ prathamaṃ pādmaṃ vaiṣṇavameva ca /
śaivaṃ bhāgavataṃ caiva bhaviṣyaṃ nāradīyakam // KūrmP_1,1.13 //
mārkaṇḍeyamathāgneyaṃ brahmavaivartameva ca /
laiṅgaṃ tathā ca vārāhaṃ skāndaṃ vāmanameva ca // KūrmP_1,1.14 //
kaurmaṃ mātsyaṃ gāruḍaṃ ca vāyavīyamanantaram /
aṣṭādaśaṃ samuddiṣṭaṃ brahmaṇḍamiti saṃjñitam // KūrmP_1,1.15 //
anyānyuparāṇāni munibhiḥ kathitāni tu /
aṣṭādaśapurāṇāni śrutvā saṃkṣepato dvijāḥ // KūrmP_1,1.16 //
ādyaṃ sanatkumāroktaṃ nārasihamataḥ param /
tṛtīyaṃ skāndamuddiṣṭaṃ kumāreṇa tu bhāṣitam // KūrmP_1,1.17 //
caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam /
durvāsasoktamāścaryaṃ nāradoktamataḥ param // KūrmP_1,1.18 //
kāpilaṃ mānavaṃ caiva tathaivośanaseritam /
brahmāṇḍaṃ vāruṇaṃ cātha kālikāhvayameva ca // KūrmP_1,1.19 //
māheśvaraṃ tathā sāmbaṃ sauraṃ sarvārthasaṃcayam /
parāśaroktamaparaṃ mārīcaṃ bhārgavāhvayam // KūrmP_1,1.20 //
idaṃ tu pañcadaśamaṃ purāṇaṃ kaurmamuttamam /
caturdhā saṃsthitaṃ puṇyaṃ saṃhitānāṃ prabhedataḥ // KūrmP_1,1.21 //
brāhmī bhagavatī saurī vaiṣṇavī ca prakīrtitāḥ /
catastraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ // KūrmP_1,1.22 //
iyaṃ tu saṃhitā brāhmī caturvedaistu sammitā /
bhavanti ṣaṭsahastrāṇi ślokānāmatra saṃkhyayā // KūrmP_1,1.23 //
yatra dharmārthakāmānāṃ mokṣasya ca munīśvarāḥ /
māhātmyamakhilaṃ brahma jñāyate parameśvaraḥ // KūrmP_1,1.24 //
sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
vaṃśānucaritaṃ divyāḥ puṇyāḥ prāsaṅgikīḥ kathāḥ // KūrmP_1,1.25 //
brāhmaṇādyairiyaṃ dhāryā dhārmikaiḥ śāntamānasaiḥ /
tāmahaṃ vartayiṣyāmi vyāsena kathitāṃ purā // KūrmP_1,1.26 //
purāmṛtārthaṃ daiteyadānavaiḥ saha devatāḥ /
manthānaṃ mandaraṃ kṛtvā mamanthuḥ kṣīrasāgaram // KūrmP_1,1.27 //
mathyamāne tadā tasmin kūrmarūpī janārdanaḥ /
babhāra mandaraṃ devo devānāṃ hitakāmyayā // KūrmP_1,1.28 //
devāśca tuṣṭuvurdevaṃ nāradādyā maharṣayaḥ /
kūrmarūpadharaṃ dṛṣṭvā sākṣiṇaṃ viṣṇumavyayam // KūrmP_1,1.29 //
tadantare 'bhavad devī śrīrnārāyaṇavallabhā /
jagrāha bhagavān viṣṇustāmeva puruṣottamaḥ // KūrmP_1,1.30 //
tejasā viṣṇumavyaktaṃ nāradādyā maharṣayaḥ /
mohitāḥ saha śakreṇa śriyo vacanamabruvan // KūrmP_1,1.31 //
bhagavan devadeveśa nārāyaṇa jaganmaya /
kaiṣā devī viśālākṣī yathāvad brūhi pṛcchatām // KūrmP_1,1.32 //
śrutvā teṣāṃ tadā vākyaṃ viṣṇurdānavamardanaḥ /
provāca devīṃ saṃprekṣya nāradādīnakalmaṣān // KūrmP_1,1.33 //
iyaṃ sā paramā śaktirmanmayī brahmarūpiṇī /
māyā mama priyānantā yayedaṃ mohitaṃ jagat // KūrmP_1,1.34 //
anayaiva jagatsarvaṃ sadevāsuramānuṣam /
mohayāmi dvijaśreṣṭhā grasāmi visṛjāmi ca // KūrmP_1,1.35 //
utpattiṃ pralayaṃ caiva bhūtanāmāgatiṃ gatim /
vijñāyānvīkṣya cātmānaṃ taranti vipulāmimām // KūrmP_1,1.36 //
asyāstvaṃśānadhiṣṭhāya śaktimanto 'bhavan dvijāḥ /
brahmeśānādayo devāḥ sarvaśaktiriyaṃ mama // KūrmP_1,1.37 //
saiṣā sarvajagatsūtiḥ prakṛtistriguṇātmikā /
prāgeva mattaḥ saṃjātā śrīkalpe padmavāsinī // KūrmP_1,1.38 //
caturbhujā śaṅkhacakrapadmahastā śubhānvitā /
koṭisūryapratīkāśā mohinī sarvadehinām // KūrmP_1,1.39 //
nālaṃ devā na pitaro mānavā vasavo 'pi ca /
māyāmetāṃ samuttartuṃ ye cānye bhuvi dehinaḥ // KūrmP_1,1.40 //
ityukto vāsudevena munayo viṣṇumabruvan /
brūhi tvaṃ puṇḍarīkākṣa yadi kālatraye 'pi ca /
ko vā tarati tāṃ māyāṃ durjayāṃ devanirmitām // KūrmP_1,1.41 //
athovāca hṛṣīkeśo munīn munigaṇārcitaḥ /
asti dvijātipravara indradyumna iti śrutaḥ // KūrmP_1,1.42 //
pūrvajanmani rājāsāvadhṛṣyaḥ śaṅkarādibhiḥ /
dṛṣṭvā māṃ kūrmasaṃsthānaṃ śrutvā paurāṇikīṃ svayam /
saṃhitāṃ manmukhād divyāṃ puraskṛtya munīśvarān // KūrmP_1,1.43 //
brahmāṇaṃ ca mahādevaṃ devāṃścānyān svaśaktibhiḥ /
macchaktau saṃsthitān buddhvā māmeva śaraṇaṃ gataḥ // KūrmP_1,1.44 //
saṃbhāṣito mayā cātha viprayoniṃ gamiṣyasi /
indradyumna iti khyāto jātiṃ smarasi paurvikīm // KūrmP_1,1.45 //
sarveṣāmeva bhūtānāṃ devānāmapyagocaram /
vaktavyaṃ yad guhyatamaṃ dāsye jñānaṃ tavānagha /
labdhvā tanmāmakaṃ jñānaṃ māmevānte pravekṣyasi // KūrmP_1,1.46 //
aṃśāntareṇa bhūmyāṃ tvaṃ tatra tiṣṭha sunirdṛtaḥ /
vaivasvate 'ntare 'tite kāryārthaṃ māṃ pravekṣyasi // KūrmP_1,1.47 //
māṃ praṇamya purīṃ gatvā pālayāmāsa medinīm /
kāladharmaṃ gataḥ kālācchvetadvīpe mayā saha // KūrmP_1,1.48 //
bhuktvā tān vaiṣṇavān bhogān yogināmapyagocarān /
madājñayā muniśreṣṭhā jajñe viprakule punaḥ // KūrmP_1,1.49 //
jñātvā māṃ vāsudevākhyaṃ yatra dve nihite 'kṣare /
vidyāvidye gūḍharūpe yattad brahma paraṃ viduḥ // KūrmP_1,1.50 //
sor'cayāmāsa bhūtānāmāśrayaṃ parameśvaram /
vratopavāsaniyamairhemairbrāhmaṇatarpaṇaiḥ // KūrmP_1,1.51 //
tadāśīstannamaskārastanniṣṭhastatparāyaṇaḥ /
ārādhayan mahādevaṃ yogināṃ hṛdi saṃsthitam // KūrmP_1,1.52 //
tasyaivaṃ vartamānasya kadācit paramā kalā /
svarūpaṃ darśayāmāsa divyaṃ viṣṇusamudbhavam // KūrmP_1,1.53 //
dṛṣṭvā praṇamya śirasā viṣṇorbhagavataḥ priyām /
saṃstūya vividhaiḥ stotraiḥ kṛtāñjalirabhāṣata // KūrmP_1,1.54 //
irnddayumna uvāca
kā tvaṃ deviviśālākṣi viṣṇucihnaṅkite śubhe /
yāthātathyena vai bhāvaṃ tavedānīṃ bravīhi me // KūrmP_1,1.55 //
tasya tad vākyamākarṇya suprasannā sumaṅgalā /
hasantī saṃsmaran viṣṇuṃ priyaṃ brāhmaṇamabravīt // KūrmP_1,1.56 //
na māṃ paśyanti munayo devāḥ śakrapurogamāḥ /
nārāyaṇātmikā caikā māyāhaṃ tanmayā parā // KūrmP_1,1.57 //
na me nārāyaṇād bhedo vidyate hi vicārataḥ /
tanmayāhaṃ paraṃ brahma sa viṣṇuḥ parameśvaraḥ // KūrmP_1,1.58 //
yer'cayantīha bhūtānāmāśrayaṃ parameśvaram /
jñānena karmayogena na teṣāṃ prabhavāmyaham // KūrmP_1,1.59 //
tasmādanādinidhanaṃ karmayogaparāyaṇaḥ /
jñānenārādhayānantaṃ tato mokṣamavāpsyasi // KūrmP_1,1.60 //
ityuktaḥ sa muniśreṣṭha indradyumno mahāmatiḥ /
praṇamya śirasā devīṃ prāñjaliḥ punarabravīt // KūrmP_1,1.61 //
kathaṃ sa bhagavānīśaḥ śāśvato niṣkalo 'cyutaḥ /
jñātuṃ hi śakyate devi brūhi me parameśvari // KūrmP_1,1.62 //
ekamuktātha vipreṇa devī kamalavāsinī /
sākṣānnārāyaṇo jñānaṃ dāsyatītyāha taṃ munim // KūrmP_1,1.63 //
ubhābhyāmatha hastābhyāṃ saṃspṛśya praṇataṃ munim /
smṛtvā parātparaṃ viṣṇuṃ tatraivāntaradhīyata // KūrmP_1,1.64 //
so 'pi nārāyaṇaṃ draṣṭuṃ parameṇa samādhinā /
ārādhayaddhṛṣīkeśaṃ praṇatārtiprabhañjanam // KūrmP_1,1.65 //
tato bahutithe kāle gate nārāyaṇaḥ svayam /
prādurāsīnmahāyogī pītavāsā jaganmayaḥ // KūrmP_1,1.66 //
dṛṣṭvā devaṃ samāyāntaṃ viṣṇumātmānamavyayam /
jānubhyāmavaniṃ gatvā tuṣṭāva garuḍadhvajam // KūrmP_1,1.67 //
indradyumna uvāca
yajñeśācyuta govinda mādhavānanta keśava /
kuṣṇa viṣṇo hṛṣīkeśa tubhyaṃ viśvātmane namaḥ // KūrmP_1,1.68 //
namo 'stu te purāṇāya haraye viśvamūrtaye /
sargasthitivināśānāṃ hetave 'nantaśakye // KūrmP_1,1.69 //
nirguṇāya namastubhyaṃ niṣkalāyāmalātmane /
puruṣāya namastubhyaṃ viśvarūpāya te namaḥ // KūrmP_1,1.70 //
namaste vāsudevāya viṣṇave viśvayonaye /
ādimadhyāntahīnāya jñānagamyāya te namaḥ // KūrmP_1,1.71 //
namaste nirvikārāya niṣprapañcāya te namaḥ /
bhedābhedavihīnāya namo 'stvānandarūpiṇe // KūrmP_1,1.72 //
namastārāya śāntāya namo 'pratihatātmane /
anantamūrtaye tubhyamamūrtāya namo namaḥ // KūrmP_1,1.73 //
namaste paramārthāya māyātītāya te namaḥ /
namaste parameśāya brahmaṇe paramātmane // KūrmP_1,1.74 //
namo 'stu te susūkṣmāya mahādevāya te namaḥ /
namaḥ śivāya śuddhāya namaste parameṣṭhine // KūrmP_1,1.75 //
tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama // KūrmP_1,1.76 //
tvamakṣaraṃ paraṃ dhāma cinmātraṃ vyoma niṣkalam /
sarvasyādhāramavyaktamanantaṃ tamasaḥ param // KūrmP_1,1.77 //
prapaśyanti parātmānaṃ jñānadīpena kevalam /
prapadye bhavato rūpaṃ tadviṣṇoḥ paramaṃ padam // KūrmP_1,1.78 //
evaṃ stuvantaṃ bhagavān bhūtātmā bhūtabhāvanaḥ /
ubhābhyāmatha hastābhyāṃ pasparśa prahasanniva // KūrmP_1,1.79 //
spṛṣṭamātro bhagavatā viṣṇunā munipuṅgavaḥ /
yathāvat paramaṃ tattvaṃ jñātavāṃstatprasādataḥ // KūrmP_1,1.80 //
tataḥ prahṛṣṭamanasā praṇipatya janārdanam /
provāconnidrapadmākṣaṃ pītavāsasamacyutam // KūrmP_1,1.81 //
tvatprasādādasaṃdigdhamutpannaṃ puruṣottama /
jñānaṃ brahmaikaviṣayaṃ paramānandasiddhidam // KūrmP_1,1.82 //
namo bhagavate tubhyaṃ vāsudevāya vedhase /
kiṃ kariṣyāmi yogeśa tanme vada jaganmaya // KūrmP_1,1.83 //
śrutvā nārāyaṇo vākyamindradyumnasya mādhavaḥ /
uvāca sasmitaṃ vākyamaśeṣajagato hitam // KūrmP_1,1.84 //
śrībhagavānuvāca
varṇāśramācāravatāṃ puṃsāṃ devo maheśvaraḥ /
jñānena bhaktiyogena pūjanīyo na cānyathā // KūrmP_1,1.85 //
vijñāya tatparaṃ tattvaṃ vibhūtiṃ kāryakāraṇam /
pravṛtiṃ cāpi me jñātvā mokṣārthośvaramarcayet // KūrmP_1,1.86 //
sarvasaṅgān parityajya jñātvā māyāmayaṃ jagat /
advaitaṃ bhāvayātmānaṃ drakṣyase parameśvaram // KūrmP_1,1.87 //
trividhā bhāvanā brahman procyamānā nibodha me /
ekā madviṣayā tatra dvitīyā vyaktasaṃśrayā /
anyā ca bhāvanā brāhmī vijñeyā sā guṇātigā // KūrmP_1,1.88 //
āsāmanyatamāṃ cātha bhāvanāṃ bhāvayed budhaḥ /
aśaktaḥ saṃśrayedādyāmityeṣā vaidikī śrutiḥ // KūrmP_1,1.89 //
tasmāt sarvaprayatnena tanniṣṭhastatparāyaṇaḥ /
samārādhaya viśveśaṃ tato mokṣamavāpsyasi // KūrmP_1,1.90 //
indradyumna uvāca
kiṃ tat parataraṃ tattvaṃ kā vibhūtirjanārdana /
kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi kā tava // KūrmP_1,1.91 //
parātparataraṃ tattvaṃ paraṃ brahmaikamavyayam /
nityānandaṃ svayañjyotirakṣaraṃ tamasaḥ param // KūrmP_1,1.92 //
aiśvaryaṃ tasya yannityaṃ vibhūtiriti gīyate /
kāryaṃ jagadathāvyaktaṃ kāraṇaṃ śuddhamakṣaram // KūrmP_1,1.93 //
ahaṃ hi sarvabhūtānāmantaryāmīśvaraḥ paraḥ /
sargasthityantakartṛtvaṃ pravṛttirmama gīyate // KūrmP_1,1.94 //
etad vijñāya bhāvena yathāvadakhilaṃ dvija /
tatastvaṃ karmayogena śāśvataṃ samyagarcaya // KūrmP_1,1.95 //
indradyumna uvāca
ke te varṇāśramācārā yaiḥ samārādhyate paraḥ /
jñānaṃ ca kīdṛśaṃ divyaṃ bhāvanātrayasaṃsthitam // KūrmP_1,1.96 //
kathaṃ sṛṣṭamidaṃ pūrvaṃ kathaṃ saṃhriyate punaḥ /
kiyatyaḥ sṛṣṭayo loke vaṃśā manvantarāṇi ca /
kāni teṣāṃ pramāṇāni pāvanāni vratāni ca // KūrmP_1,1.97 //
tīrthānyarkādisaṃsthānaṃ pṛthivyāyāmavistare /
kati dvīpāḥ samudrāśca parvatāśca nadīnadāḥ /
brūhi me puṇḍarīkākṣa yathāvadadhunākhilam // KūrmP_1,1.98 //
śrīkūrma uvāca
evamukto 'tha tenāhaṃ bhaktānugrahakāmyayā /
yathāvadakhilaṃ sarvamavocaṃ munipuṅgavāḥ // KūrmP_1,1.99 //
vyākhyāyāśeṣamevedaṃ yatpṛṣṭo 'haṃ dvijena tu /
anugṛhya ca taṃ vipraṃ tatraivāntarhito 'bhavam // KūrmP_1,1.100 //
so 'pi tena vidhānena maduktena dvijottamaḥ /
ārādhayāmāsa paraṃ bhāvapūtaḥ samāhitaḥ // KūrmP_1,1.101 //
tyaktvā putrādiṣu snehaṃ nirdvandvo niṣparigrahaḥ /
saṃnyasya sarvakarmāṇi paraṃ vairāgyamāśritaḥ // KūrmP_1,1.102 //
ātmanyātmānamanvīkṣya svātmanyevākhilaṃ jagat /
saṃprāpya bhāvanāmantyāṃ brāhmīmakṣarapūrvikām // KūrmP_1,1.103 //
avāpa paramaṃ yogaṃ yenaikaṃ paripaśyati /
yaṃ vinidrā jitaśvāsāḥ kāṅkṣante mokṣakāṅkṣiṇaḥ // KūrmP_1,1.104 //
tataḥ kadācid yogīndro brahmāṇaṃ draṣṭumavyayam /
jagāmādityanirdeśānmānasottaraparvatam /
ākāśenaiva viprendro yogaiśvaryaprabhāvataḥ // KūrmP_1,1.105 //
vimānaṃ sūryasaṃkāśaṃ prādhurbhūtamanuttamam /
anvagacchan devagaṇā gandharvāpsarasāṃ gaṇāḥ /
dṛṣṭvānye pathi yogīndraṃ siddhā brahmarṣayo yayuḥ // KūrmP_1,1.106 //
tataḥ sa gatvā tu giriṃ viveśa suravanditam /
sthānaṃ tadyogibhirjuṣṭaṃ yatrāste paramaḥ pumān // KūrmP_1,1.107 //
saṃprāpya paramaṃ sthānaṃ sūryāyutasamaprabham /
viveśa cāntarbhavanaṃ devānāṃ ca durāsadam // KūrmP_1,1.108 //
vicintayāmāsa paraṃ śaraṇyaṃ sarvadehinām /
anādinidhanaṃ devaṃ devadevaṃ pitāmaham // KūrmP_1,1.109 //
tataḥ prādurabhūt tasmin prakāśaḥ paramātmanaḥ /
tanmadhye puruṣaṃ pūrvamapaśyat paramaṃ padam // KūrmP_1,1.110 //
mahāntaṃ tejaso rāśimagamyaṃ brahmavidviṣām /
caturmukhamudārāṅgamarcibhirupaśobhitam // KūrmP_1,1.111 //
so 'pi yoginamanvīkṣya praṇamantamupasthitam /
pratyudgamya svayaṃ devo viśvātmā pariṣasvaje // KūrmP_1,1.112 //
pariṣvaktasya devena dvijendrasyātha dehataḥ /
nirgatya mahatī jyotsnā viveśādityamaṇḍalam /
ṛgyajuḥ sāmasaṃjñaṃ tat pavitramamalaṃ padam // KūrmP_1,1.113 //
hiraṇyagarbho bhagavān yatrāste havyakavyabhuk /
dvāraṃ tad yogināmādyaṃ vedānteṣu pratiṣṭhitam /
brahmatejomayaṃ śrīmanniṣṭhā caiva manīṣiṇām // KūrmP_1,1.114 //
dṛṣṭamātro bhagavatāta brahmaṇārcirmayo muniḥ /
apaśyadaiśvaraṃ tejaḥ śāntaṃ sarvatragaṃ śivam // KūrmP_1,1.115 //
svātmānamakṣaraṃ vyomatad viṣṇoḥ paramaṃ padam /
ānandamacalaṃ brahma sthānaṃ tatpārameśvaram // KūrmP_1,1.116 //
sarvabhūtātmabhūtaḥ sa paramaiśvaryamāsthitaḥ /
prāptavānātmano dhāma yattanmokṣākhyamavyayam // KūrmP_1,1.117 //
tasmāt sarvaprayatnena varṇāśramavidhau sthitaḥ /
samāśrityāntimaṃ bhāvaṃ māyāṃ lakṣmīṃ tared budhaḥ // KūrmP_1,1.118 //
sūta uvāca
vyāhṛtā hariṇā tvevaṃ nārādādyā maharṣayaḥ /
śakreṇa sahitāḥ sarve papracchurgaruḍadhvajam // KūrmP_1,1.119 //
ṛṣaya ūcuḥ
devadeva hṛṣīkeśa nātha nārāyaṇāmala /
tad vadāśeṣamasmākaṃ yaduktaṃ bhavatā purā // KūrmP_1,1.120 //
indradyumnāya viprayā jñānaṃ dharmādigocaram /
śuśrūṣuścāpyayaṃ śakraḥ sakhā tava jaganmaya // KūrmP_1,1.121 //
tataḥ sa bhagavān viṣṇuḥ kūrmarūpī janārdanaḥ /
rasātalagato devo nāradādyairmaharṣibhiḥ // KūrmP_1,1.122 //
pṛṣṭaḥ provāca sakalaṃ purāṇaṃ kaurmamuttamam /
sannidhau devarājasya tad vakṣye bhavatāmaham // KūrmP_1,1.123 //
dhanyaṃ yaśasyāmāyuṣyaṃ puṇyaṃ mokṣapradaṃ nṛṇām /
purāṇaśravaṇaṃ viprāḥ kathanaṃ ca viśeṣataḥ // KūrmP_1,1.124 //
śrutvā cādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
upākhyānamathaikaṃ vā brahmaloke mahīyate // KūrmP_1,1.125 //
idaṃ purāṇaṃ paramaṃ kaurmaṃ kūrmasvarūpiṇā /
uktaṃ devādhidevena śraddhātavyaṃ dvijātibhiḥ // KūrmP_1,1.126 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge prathamo 'dhyāyaḥ

śrīkūrma uvāca
śṛṇudhvamṛṣayaḥ sarve yatpṛṣṭo 'haṃ jagaddhitam /
vakṣyamāṇaṃ mayā sarvamindradyumnāya bhāṣitam // KūrmP_1,2.1 //
bhūtairbhavyairbhaviṣyadbhiścaritairupabṛṃhitam /
purāṇaṃ puṇyadaṃ nṛṇāṃ mokṣadharmānukīrtanam // KūrmP_1,2.2 //
ahaṃ nārāyaṇo devaḥ pūrvamāsaṃ na me param /
upāsya vipulāṃ nidrāṃ bhogiśayyāṃ samāśritaḥ // KūrmP_1,2.3 //
cintayāmi punaḥ sṛṣṭiṃ niśānte pratibudhya tu /
tato me sahasotpannaḥ prasādo munipuṅgavā // KūrmP_1,2.4 //
caturmukhastato jāto brahmā lokapitāmahaḥ /
tadantare 'bhavat krodhaḥ kasmāccit kāraṇāt tadā // KūrmP_1,2.5 //
ātmano muniśārdūlāstatra devo maheśvaraḥ /
rudraḥ krodhātmajo jajñe śūlapāṇistrilocanaḥ /
tejasā sūryasaṃkāśastrailokyaṃ saṃharanniva // KūrmP_1,2.6 //
tataḥ śrīrabhavad devi kamalāyatalocanā /
surūpā saumyavadanā mohinī sarvadehinām // KūrmP_1,2.7 //
śucismitā suprasannā maṅgalā mahimāspadā /
divyakāntisamāyuktā divyamālyopaśobhitā // KūrmP_1,2.8 //
nārāyaṇī mahāmāyā mūlaprakṛtiravyayā /
svadhāmnā pūrayantīdaṃ matpārśvaṃ samupāviśat // KūrmP_1,2.9 //
tāṃ dṛṣṭavā bhagavān brahmā māmuvāca jagatpatiḥ /
mohāyāśeṣabhūtānāṃ niyojaya surūpiṇīm /
yeneyaṃ vipulā sṛṣṭirvardhate mama mādhava // KūrmP_1,2.10 //
tathokto 'haṃ śriyaṃ devīmabruvaṃ prahasanniva /
devīdamakhilaṃ viśvaṃ sadevāsuramānuṣam /
mohayitvā mamādeśāt saṃsāre vinipātaya // KūrmP_1,2.11 //
jñānayogaratān dāntān brahmiṣṭhān brahmavādinaḥ /
akrodhanān satyaparān dūrataḥ parivarjaya // KūrmP_1,2.12 //
dhyāyino nirmamān śāntān dhārmikān vedapāragān /
jāpinastāpasān viprān dūrataḥ parivarjaya // KūrmP_1,2.13 //
vedavedāntavijñānasaṃchinnāśeṣasaṃśayān /
mahāyajñaparān viprān dūrataḥ parivarjaya // KūrmP_1,2.14 //
ye yajanti japairhemairdevadevaṃ maheśvaram /
svādhyāyenejyayā dūrāt tān prayatnena varjaya // KūrmP_1,2.15 //
bhaktiyogasamāyuktānīśvarārpitamānasān /
prāṇāyāmādiṣu ratān dūrāt pariharāmalān // KūrmP_1,2.16 //
praṇavāsaktamanaso rudrajapyaparāyaṇān /
atharvaśiraso 'dhyetṛn dharmajñān parivarjaya // KūrmP_1,2.17 //
bahunātra kimuktena svadharmaparipālakān /
īśvarārādhanaratān manniyogānna mohaya // KūrmP_1,2.18 //
evaṃ mayā mahāmāyā preritā harivallabhā /
yathādeśaṃ cakārāsau tasmāllakṣmīṃ samarcayet // KūrmP_1,2.19 //
śriyaṃ dadāti vipulāṃ puṣṭiṃ medhāṃ yaśo balam /
arcitā bhagavatpatnī tasmāllakṣmīṃ samarcayet // KūrmP_1,2.20 //
tato 'sṛjat sa bhagavān brahmā lokapitāmahaḥ /
carācarāṇi bhūtāni yathāpūrvaṃ mamājñayā // KūrmP_1,2.21 //
parīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum /
dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā // KūrmP_1,2.22 //
navaite brahmaṇaḥ putrā brahmāṇo brāhmaṇottamāḥ /
brahmavādina evaite marīcyādyāstu sādhakāḥ // KūrmP_1,2.23 //
sasarja brāhmaṇān vaktrāt kṣatriyāṃśca bhujād vibhuḥ /
vaiśyānūrudvayād devaḥ pādārchūdrān pitāmahaḥ // KūrmP_1,2.24 //
yajñaniṣpattaye brahmā śūdravarjaṃ sasarja ha /
guptaye sarvavedānāṃ tebhyo yajño hi nirbabhau // KūrmP_1,2.25 //
ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca /
brahmaṇaḥ sahajaṃ rūpaṃ nityaiṣā śaktiravyayā // KūrmP_1,2.26 //
anādinidhanā divyā vāgutsṛṣṭā svayaṃbhuvā /
ādau vedamayī bhūtā yataḥ sarvāḥ pravṛttayaḥ // KūrmP_1,2.27 //
ato 'nyānitu śāstrāṇipṛthivyāṃyānikānicit /
na teṣu ramate dhīraḥ pāṣaṇḍī tena jāyate // KūrmP_1,2.28 //
vedārthavittamaiḥ kāryaṃ yatsmṛtaṃ munibhiḥ purā /
sa jñeyaḥ paramo dharmo nānyaśāstreṣu saṃsthitaḥ // KūrmP_1,2.29 //
yā vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ /
sarvāstā niṣphalāḥ pretyatamoniṣṭhāhitāḥ smṛtāḥ // KūrmP_1,2.30 //
pūrvakalpe prajā jātāḥ sarvabādāvivarjitāḥ /
śuddhāntaḥ karaṇāḥ sarvāḥ svadharmaniratāḥ sadā // KūrmP_1,2.31 //
tataḥ kālavaśāt tāsāṃ rāgadveṣādiko 'bhavat /
adharmo muniśārdūlāḥ svadharmapratibandhakaḥ // KūrmP_1,2.32 //
tataḥ sā sahajā siddhistāsāṃ nātīva jāyate /
rajomātrātmikāstāsāṃ siddhayo 'nyāstadābhavan // KūrmP_1,2.33 //
tāsu kṣīṇāsvaśeṣāsu kālayogena tāḥ punaḥ /
vārtopāyaṃ punaścakrurhastasiddhiṃ ca karmajām /
tatastāsāṃ vibhurbrahmā karmājīvamakalpayat // KūrmP_1,2.34 //
svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk /
sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ /
bhṛgvādayastadvadanācchrutvā dharmānathocire // KūrmP_1,2.35 //
yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigraham /
adhyāpanaṃ cādhyayanaṃ ṣaṭ karmāṇi dvijottamāḥ // KūrmP_1,2.36 //
dānamadhyayanaṃ yajño dharmaḥ kṣatriyavaiśyayoḥ /
daṇḍo yuddhaṃ kṣatriyasya kṛṣirvaiśyasya śasyate // KūrmP_1,2.37 //
śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
kārukarma tathājīvaḥ pākayajño 'pi dharmataḥ // KūrmP_1,2.38 //
tataḥ sthiteṣu varṇeṣu sthāpayāmāsa cāśramān /
gṛhasthaṃ ca vanasthaṃ ca bhikṣukaṃ brahmacāriṇam // KūrmP_1,2.39 //
agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
gṛhasthasya samāsena dharmo 'yaṃ munipuṅgavāḥ // KūrmP_1,2.40 //
homo mūlaphalāśitvaṃ svādhyāyastapa eva ca /
saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinām // KūrmP_1,2.41 //
bhaikṣāśanaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ /
samyagjñānaṃ ca vairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ // KūrmP_1,2.42 //
bhikṣācaryā ca śuśrūṣā guroḥ svādhyāya eva ca /
sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇām // KūrmP_1,2.43 //
brahmacārivanasthānāṃ bhikṣukāṇāṃ dvijottamāḥ /
sādhāraṇaṃ brahmacaryaṃ provāca kamalodbhavaḥ // KūrmP_1,2.44 //
ṛtukālābhigāmitvaṃ svadāreṣu na cānyataḥ /
parvavarjaṃ gṛhasthasya brahmacaryamudāhṛtam // KūrmP_1,2.45 //
āgarbhasaṃbhavādādyāt kāryaṃ tenāpramādataḥ /
akurvāṇastu viprendrā bhrūṇahā tu prajāyate // KūrmP_1,2.46 //
vedābhyāso 'nvahaṃ śaktyā śrāddhaṃ cātithipūjanam /
gṛhasthasya paro dharmo devatābhyarcanaṃ tathā // KūrmP_1,2.47 //
vaivāhmamagnimindhīta sāyaṃ prātaryathāvidhi /
deśāntaragato vātha mṛtapatnīka eva vā // KūrmP_1,2.48 //
trayāṇāmāśramāṇāṃ tu gṛhastho yonirucyate /
anye tamupajīvanti tasmācchreyān gṛhāśramī // KūrmP_1,2.49 //
aikāśramyaṃ gṛhasthasya trayāṇāṃ śrutidarśanāt /
tasmād gārhasthyamevaikaṃ vijñeyaṃ dharmasādhanam // KūrmP_1,2.50 //
parityajedarthakāmau yau syātāṃ dharmavarjitau /
sarvalokaviruddhaṃ ca dharmamapyācarenna tu // KūrmP_1,2.51 //
dharmāt saṃjāyate hyartho dharmāt kāmo 'bhijāyate /
dharma evāpavargāya tasmād dharmaṃ samāśrayet // KūrmP_1,2.52 //
dharmaścārthaśca kāmaśca trivargastriguṇo mataḥ /
sattvaṃ rajastamaśceti tasmāddharmaṃ samāśrayet // KūrmP_1,2.53 //
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ // KūrmP_1,2.54 //
yasmin dharmasamāyuktāvarthakāmau vyavasthitau /
iha loke sukhī bhūtvā pretyānantyāya kalpate // KūrmP_1,2.55 //
dharmāt saṃjāyate mokṣo hyarthāt kāmo 'bhijāyate /
evaṃ sādhanasādhyatvaṃ cāturvidhye pradarśitam // KūrmP_1,2.56 //
ya evaṃ veda dharmārthakāmamokṣasya mānavaḥ /
māhātmyaṃ cānutiṣṭheta sa cānantyāya kalpate // KūrmP_1,2.57 //
tasmādarthaṃ ca kāmaṃ ca tyaktvā dharmaṃ samāśrayet /
dharmāt saṃjāyate sarvamityāhurbrahmavādinaḥ // KūrmP_1,2.58 //
dharmeṇa dhāryate sarvaṃ jagat sthāvarajaṅgamam /
anādinidhanā śaktiḥ saiṣā brāhmī dvijottamāḥ // KūrmP_1,2.59 //
karmaṇā prāpyate dharmo jñānena ca na saṃśayaḥ /
tasmājjñānena sahitaṃ karmayogaṃ samācaret // KūrmP_1,2.60 //
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam /
jñānapūrvaṃ nivṛttaṃ syāt pravṛttaṃ yadato 'nyathā // KūrmP_1,2.61 //
nivṛttaṃ sevamānastu yāti tat paramaṃ padam /
tasmānnivṛttaṃ saṃsevyamanyathā saṃsaret punaḥ // KūrmP_1,2.62 //
kṣamā damo dayā dānamalobhastyāga eva ca /
ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā // KūrmP_1,2.63 //
satyaṃ santoṣa āstikyaṃ śraddhā cendriyanigrahaḥ /
devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ // KūrmP_1,2.64 //
āhiṃsā priyavāditvamapaiśunyamakalkatā /
sāmāsikamimaṃ dharmaṃ cāturvarṇye 'bravīnmanuḥ // KūrmP_1,2.65 //
prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām /
sthānamaindraṃ kṣatriyāṇāṃ saṃgrāmeṣvapalāyinām // KūrmP_1,2.66 //
vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartatām /
gāndharvaṃ śūdrajātīnāṃ paricāreṇa vartatām // KūrmP_1,2.67 //
aṣṭāśītisahastrāṇāmṛṣīṇāmūrdhvaretasām /
smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām // KūrmP_1,2.68 //
saptarṣoṇāṃ tu yatsthānaṃ smṛtaṃ tad vai vanaukasām /
prājāpatyaṃ gṛhasthānāṃ sthānamuktaṃ svayaṃbhuvā // KūrmP_1,2.69 //
yatīnāṃ yatacittānāṃ nyāsināmūrdhvaretasām /
hairaṇyagarbhaṃ tat sthānaṃ yasmānnāvartate punaḥ // KūrmP_1,2.70 //
yogināmamṛtaṃ sthānaṃ vyomākhyaṃ paramākṣaram /
ānandamaiśvaraṃ dhāma sā kāṣṭhā sā parāgatiḥ // KūrmP_1,2.71 //
ṛṣaca ūcuḥ
bhagavan devatārighna hiraṇyākṣaniṣūdana /
catvāro hyāśramāḥ proktā yogināmeka ucyate // KūrmP_1,2.72 //
śrīkūrma ūvāca
sarvakarmāṇi saṃnyasya samādhimacalaṃ śritaḥ /
ya āste niścalo yogī sa saṃnyāsī na pañcamaḥ // KūrmP_1,2.73 //
sarveṣāmāśramāṇāṃ tu dvaividhyaṃ śrutadarśitam /
brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ // KūrmP_1,2.74 //
yo 'dhītyavidhivadvedān gṛhasthāśramamāvrajet /
upakurvāṇako jñeyo naiṣṭhiko maraṇāntikaḥ // KūrmP_1,2.75 //
udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
kuṭumbabharaṇe yattaḥ sādhako 'sau gṛhī bhavet // KūrmP_1,2.76 //
ṛṇānitrīṇyapākṛtyatyaktvā bhāryādhanādikam /
ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ // KūrmP_1,2.77 //
tapastapyati yo 'raṇye yajed devān juhoti ca /
svādhyāye caiva nirato vanasthastāpaso mataḥ // KūrmP_1,2.78 //
tapasā karṣito 'tyarthaṃ yastu dhyānaparo bhavet /
sāṃnyāsikaḥ sa vijñeyo vānaprasthāśrame sthitaḥ // KūrmP_1,2.79 //
yogābhyāsarato nityamārurukṣurjitendriyaḥ /
jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ // KūrmP_1,2.80 //
yastvātmaratireva syānnityatṛpto mahāmuniḥ /
samyag darśanasaṃpannaḥ sa yogī bhikṣurucyate // KūrmP_1,2.81 //
jñānasaṃnyāsinaḥ kecid vedasaṃnyāsino 'pare /
karmasanyāsinaḥ kecit trividhāḥ parāmeṣṭhikāḥ // KūrmP_1,2.82 //
yogī ca trividho jñeyo bhautikaḥ sāṃkhya eva ca /
tṛtīyotyāśramī proktī yogamuttamamāsthitaḥ // KūrmP_1,2.83 //
prathamā bhāvanā pūrve sāṃkhye tvakṣarabhāvanā /
tṛtīye cāntimā proktā bhāvanā pārameśvarī // KūrmP_1,2.84 //
tasmādetad vijānīdhvamāśramāṇāṃ catuṣṭayam /
sarveṣu vedaśāstreṣu pañcamo nopapadyate // KūrmP_1,2.85 //
evaṃ varṇāśramān sṛṣṭvā devadevo nirañjanaḥ /
dakṣādīn prāha viśvātmā sṛjadhvaṃ vividhāḥ prajāḥ // KūrmP_1,2.86 //
brahmaṇo vacanāt putrā dakṣādyā munisattamāḥ /
asṛjanta prajāḥ sarvā devamānuṣapūrvikāḥ // KūrmP_1,2.87 //
ityeṣa bhagavān brahmā straṣṭvatve sa vyavasthitaḥ /
ahaṃ vai pālayāmīdaṃ saṃhariṣyati śūlabhṛt // KūrmP_1,2.88 //
tistrastu mūrtayaḥ proktā brahmaviṣṇumaheśvarāḥ /
rajaḥ sattvatamoyogāt parasya paramātmanaḥ // KūrmP_1,2.89 //
anoyanyamanuraktāste hyanyonyamupajīvinaḥ /
anyonyaṃ praṇatāścaiva līlayā parameśvarāḥ // KūrmP_1,2.90 //
brāhmī māheśvarī caiva tathaivākṣarabhāvanā /
tistrastu bhāvanā rudre vartante satataṃ dvijāḥ // KūrmP_1,2.91 //
pravartate mayyajastramādyā cākṣarabhāvanā /
dvitīyā brahmaṇaḥ proktā devasyākṣarabhāvanā // KūrmP_1,2.92 //
ahaṃ caiva mahādevo na bhinnau paramārthataḥ /
vibhajyasvecchayātmānaṃ so 'nyaryāmīśvaraḥ sthitaḥ // KūrmP_1,2.93 //
trailokyamakhilaṃ straṣṭuṃ sadevāsuramānuṣam /
puruṣaḥ parato 'vyaktād brahmatvaṃ samupāgamat // KūrmP_1,2.94 //
tasmād brahmā mahādevo viṣṇurviśveśvaraḥ paraḥ /
ekasyaiva smṛtāstistrastanūḥ kāryavaśāt prabhoḥ // KūrmP_1,2.95 //
tasmāt sarvaprayatnena vandyāḥ pūjyāḥ prayatnataḥ /
yadīcchedacirāt sthānaṃ yattanmokṣākhyamavyayam // KūrmP_1,2.96 //
varṇāśramaprayuktena dharmeṇa prītisaṃyutaḥ /
pūjayed bhāvayuktena yāvajjīvaṃ pratijñayā // KūrmP_1,2.97 //
caturṇāmāśramāṇāṃ tu prokto 'yaṃ vidhivaddvijāḥ /
āśramo vaiṣṇavo brāhmo harāśrama iti trayaḥ // KūrmP_1,2.98 //
talliṅgadhārī satataṃ tadbhaktajanavatsalaḥ /
dhyāyedathārcayedetān brahmavidyāparāyaṇaḥ // KūrmP_1,2.99 //
sarveṣāmeva bhaktānāṃ śaṃbhorliṅgamanuttamam /
sitena bhasmanā kāryaṃ lalāṭe tu tripuṇḍrakam // KūrmP_1,2.100 //
yastu nārāyaṇaṃ devaṃ prapannaḥ paramaṃ padam /
dhārayet sarvadā śūlaṃ lalāṭe gandhavāribhiḥ // KūrmP_1,2.101 //
prapannā ye jagadbījaṃ brahmāṇaṃ parameṣṭhinam /
teṣāṃ lalāṭe tilakaṃ dhāraṇīyaṃ tu sarvadā // KūrmP_1,2.102 //
yo 'sāvanādirbhūtādiḥ kālātmāsau dhṛto bhavet /
uparyadho bhāvayogāt tripuṇḍrasya tu dhāraṇāt // KūrmP_1,2.103 //
yattat pradhānaṃ triguṇaṃ brahmaviṣṇuśivātmakam /
dhṛtaṃ triśūladharaṇād bhavatyeva na saṃśayaḥ // KūrmP_1,2.104 //
brahmatejomayaṃ śuklaṃ yadetan maṇḍalaṃ raveḥ /
bhavatyeva dhṛtaṃ sthānamaiśvaraṃ tilake kṛte // KūrmP_1,2.105 //
tasmāt kāryaṃ triśūlāṅkaṃ tathā ca tilakaṃ śubham /
triyāyuṣaṃ ca bhaktānāṃ trayāṇāṃ vidhipūrvakam // KūrmP_1,2.106 //
yajeta juhuyādagnau japed dadyājjitendriyaḥ /
śānto dānto jitakrodho varṇāśramavidhānavit // KūrmP_1,2.107 //
evaṃ paricared devān yāvajjīvaṃ samāhitaḥ /
teṣāṃ saṃsthānamacalaṃ so 'cirādadhigacchati // KūrmP_1,2.108 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvitīyo 'dhyāyaḥ

ṛṣaya ūcuḥ
varṇā bhagavatoddiṣṭāścatvāro 'pyāśramāstathā /
idānīṃ kramamasmākamāśramāṇāṃ vada prabho // KūrmP_1,3.1 //
śrīkūrma uvāca
brahmacārī gṛhasthaśca vānaprastho yatistathā /
krameṇaivāśramāḥ proktāḥ kāraṇādanyathā bhavet // KūrmP_1,3.2 //
utpannajñānavijñāno vairāgyaṃ paramaṃ gataḥ /
pravrajed brahmacaryāt tu yadicchet paramāṃ gatim // KūrmP_1,3.3 //
dārānāhṛtya vidhivadanyathā vividhairmakhaiḥ /
yajedutpādayet putrān virakto yadi saṃnyaset // KūrmP_1,3.4 //
aniṣṭvā vidhivad yajñairanutpādya tathātmajam /
nagārhasthyaṃ gṛhītyaktvā saṃnyased buddhimān dvijaḥ // KūrmP_1,3.5 //
atha vairāgyavegena sthātuṃ notsahate gṛhe /
tatraiva saṃnyased vidvānaniṣṭvāpi dvijottamaḥ // KūrmP_1,3.6 //
anyathā vividhairyajñairiṣṭvā vanamathākṣayet /
tapastaptvā tapoyogād viraktaḥ saṃnyased yadi // KūrmP_1,3.7 //
vānaprasthāśramaṃ gatvā na gṛhaṃ praviśet punaḥ /
na saṃnyāsī vanaṃ cātha brahmācaryaṃ na sādhakaḥ // KūrmP_1,3.8 //
prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā dvijaḥ /
pravrajeta gṛhī vidvān vanād vā śruticodanāt // KūrmP_1,3.9 //
prakartumasamartho 'pi juhotiyajatikriyāḥ /
andhaḥ paṅgurdaridro vā viraktaḥ saṃnyased dvijaḥ // KūrmP_1,3.10 //
sarveṣāmeva vairāgyaṃ saṃnyāsāya vidhīyate /
patatyevāvirakto yaḥ saṃnyāsaṃ kartumicchati // KūrmP_1,3.11 //
ekasminnathavā samyag vartetāmaraṇaṃ dvijaḥ /
śraddhāvanāśrame yuktaḥ so 'mṛtatvāya kalpate // KūrmP_1,3.12 //
nyāyāgatadhanaḥ śānto brahmavidyāparāyaṇaḥ /
svadharmapālako nityaṃ so 'mṛtatvāya kalpate // KūrmP_1,3.13 //
brahmaṇyādhāya kramāṇi niḥsaṅgaḥ kāmavarjitaḥ /
prasannenaiva manasā kurvāṇo yāti tatpadam // KūrmP_1,3.14 //
brahmaṇā dīyate deyaṃ brahmaṇe saṃpradīyate /
brahmaiva dīyate ceti brahmārpaṇamidaṃ param // KūrmP_1,3.15 //
nāhaṃ kartā sarvametad brahmaiva kurute tathā /
etad brahmārpaṇaṃ proktamṛṣibhiḥ tattvadarśibhiḥ // KūrmP_1,3.16 //
prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ /
karoti satataṃ buddhyā brahmārpaṇamidaṃ param // KūrmP_1,3.17 //
yadvā phalānāṃ saṃnyāsaṃ prakuryāt parameśvare /
karmaṇāmetadapyāhuḥ brahmārpaṇamanuttamam // KūrmP_1,3.18 //
kāryamityeva yatkarma niyataṃ saṅgavarjitam /
kriyate viduṣā karma tadbhavedapi mokṣadam // KūrmP_1,3.19 //
anyathā yadi karmāṇi kuryānnityamapi dvijaḥ /
akṛtvā phalasaṃnyāsaṃ badhyate tatphalena tu // KūrmP_1,3.20 //
tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam /
avidvānapi kurvota karmāpnotyacirāt padam // KūrmP_1,3.21 //
karmaṇā kṣīyate pāpamaihikaṃ paurvikaṃ tathā /
manaḥ prasādamanveti brahma vijñāyate tataḥ // KūrmP_1,3.22 //
karmaṇā sahitājjñānāt samyag yogo 'bijāyate /
jñānaṃ ca karmasahitaṃ jāyate doṣavarjitam // KūrmP_1,3.23 //
tasmāt sarvaprayatnena tatra tatrāśrame rataḥ /
karmāṇīśvaratuṣṭyarthaṃ kuryānnaiṣkarmyamāpnuyāt // KūrmP_1,3.24 //
saṃprāpya paramaṃ jñānaṃ naiṣkarmyaṃ tatprasādataḥ /
ekākī nirmamaḥ śānto jīvanneva vimucyate // KūrmP_1,3.25 //
vīkṣate paramātmānaṃ paraṃ brahma maheśvaram /
nityānandaṃ nirābhāsaṃ tasminneva layaṃ vrajet // KūrmP_1,3.26 //
tasmāt seveta satataṃ karmayogaṃ prasannadhīḥ /
tṛptaye parameśasya tat padaṃ yāti śāśvatam // KūrmP_1,3.27 //
etad vaḥ sathitaṃ sarvaṃ cāturāśramyamuttamam /
na hyetat samatikramya siddhiṃ vindati mānavaḥ // KūrmP_1,3.28 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge tṛtīyo 'dhyāyaḥ

sūta uvāca
śrutvā'śramavidhiṃ kṛtsanamṛṣayo hṛṣṭamānasāḥ /
namaskṛtya hṛṣīkeśaṃ punarvacanamabruvan // KūrmP_1,4.1 //
munaya ūcuḥ
bhāṣitaṃ bhavatā sarvaṃ cāturāśramyamuttamam /
idānīṃ śrotumicchāmo yathā saṃbhavate jagat // KūrmP_1,4.2 //
kutaḥ sarvamidaṃ jātaṃ kasmiṃśca layameṣyati /
niyantā kaśca sarveṣāṃ vadasva puruṣottama // KūrmP_1,4.3 //
śrutvā nārāyaṇo vākyamṛṣīṇāṃ kūrmarūpadhṛk /
prāha gambhīrayā vācā bhūtānāṃ prabhavāpyayau // KūrmP_1,4.4 //
śrīkūrma uvāca
maheśvaraḥ paro 'vyaktaścaturvyūhaḥ sanātanaḥ /
anantaścāprameyaśca niyantā viśvatomukhaḥ // KūrmP_1,4.5 //
avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam /
pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ // KūrmP_1,4.6 //
gandhavarṇarasairhenaṃ śabdasparśavivarjitam /
ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam // KūrmP_1,4.7 //
jagadyonirmahābhūtaṃ paraṃ brahma sanātanam /
vigrahaḥ sarvabhūtānāmātmanādhiṣṭhitaṃ mahat // KūrmP_1,4.8 //
anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāpyayam /
asāṃpratamavijñeyaṃ brahmāgre samavartata // KūrmP_1,4.9 //
guṇasāmye tadā tasmin puruṣe cātmani sthite /
prākṛtaḥ pralayo jñeyo yāvad viśvasamudbhavaḥ // KūrmP_1,4.10 //
brāhmī rātririyaṃ proktā ahaḥ sṛṣṭirudāhṛtā /
aharna vidyate tasya na rātrirhyupacārataḥ // KūrmP_1,4.11 //
niśānte pratibuddho 'sau jagadādiranādimān /
sarvabhūtamayo 'vyakto hyantaryāmīśvaraḥ paraḥ // KūrmP_1,4.12 //
prakṛtiṃ puruṣaṃ caiva praviśyāśu maheśvaraḥ /
kṣobhayāmāsa yogena pareṇa parameśvaraḥ // KūrmP_1,4.13 //
yathā mado narastrīṇāṃ yathā vā mādhavo 'nilaḥ /
anupraviṣṭaḥ kṣobhāya tathāsau yogamūrtimān // KūrmP_1,4.14 //
sa eva kṣobhako viprāḥ kṣobhyaśca parameśvaraḥ /
sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ // KūrmP_1,4.15 //
pradhānāt kṣobhyamāṇācca tathā puṃsaḥ purātanāt /
prādurāsīnmahad bījaṃ pradhānapuruṣātmakam // KūrmP_1,4.16 //
mahānātmā matirbrahmā prabuddhiḥ khyātirīśvaraḥ /
prajñādhṛtiḥ smṛtiḥ saṃvidetasmāditi tat smṛtam // KūrmP_1,4.17 //
vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ /
trividho 'yamahaṅkāro mahataḥ saṃbabhūva ha // KūrmP_1,4.18 //
ahaṅkāro 'bimānaśca kartā mantā ca sa smṛtaḥ /
ātmā ca pudgalo jīvo yataḥ sarvāḥ pravṛttayaḥ // KūrmP_1,4.19 //
pañcabhūtānyahaṅkārāt tanmātrāṇi ca jajñire /
indriyāṇi tathā devāḥ sarvaṃ tasyātmajaṃ jagat // KūrmP_1,4.20 //
manastvavyaktajaṃ proktaṃ vikāraḥ prathamaḥ smṛtaḥ /
yenāsau jāyate kartā bhūtādīṃścānupaśyati // KūrmP_1,4.21 //
vaikārikādahaṅkārāt sargo vaikāriko 'bhavat /
taijasānīndriyāṇi syurdevā vaikārikā daśa // KūrmP_1,4.22 //
ekādaśaṃ manastatra svaguṇenobhayātmakam /
bhūtatanmātrasargo 'yaṃ bhūtāderabhavan prajāḥ // KūrmP_1,4.23 //
bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha /
ākāśaṃ śuṣiraṃ tasmādutpannaṃ śabdalakṣaṇam // KūrmP_1,4.24 //
ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha /
vāyurutpadyate tasmāt tasya sparśo guṇo mataḥ // KūrmP_1,4.25 //
vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha /
jyotirutpadyate vāyostadrūpaguṇamucyate // KūrmP_1,4.26 //
jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
saṃbhavanti tato 'mbhāṃsi rasādhārāṇi tāni tu // KūrmP_1,4.27 //
āpaścāpi vikurvantyo gandhamātraṃ sasarjire /
saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ // KūrmP_1,4.28 //
ākāśaṃ śabdamātraṃ yat sparśamātraṃ samāvṛṇot /
dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat // KūrmP_1,4.29 //
rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau /
triguṇaḥ syāt tato vahniḥ sa śabdasparśarūpavān // KūrmP_1,4.30 //
śabda sparśaśca rūpaṃ ca rasamātraṃ samāviśan /
tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ // KūrmP_1,4.31 //
śabdaḥ sparśaśca rūpaṃ ca raso gandhaṃ samāviśan /
tasamāt pañcaguṇā bhūmiḥ sthūlā bhūteṣu śabdyate // KūrmP_1,4.32 //
śāntā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ /
parasparānupraveśād dhārayanti parasparam // KūrmP_1,4.33 //
ete sapta mahātmāno hyanyonyasya samāśrayāt /
nāśaknuvan prajāḥ straṣṭumasamāgamya kṛtsnaśaḥ // KūrmP_1,4.34 //
puruṣādhiṣṭhitātvācca avyaktānugraheṇa ca /
mahādādayo viśeṣāntā hmaṇḍamutpādayanti te // KūrmP_1,4.35 //
ekakālasamutpannaṃ jalabudbudavacca tat /
viśeṣebhyo 'ṇḍamabhavad bṛhat tadudakeśayam // KūrmP_1,4.36 //
tasmin kāryasya karaṇaṃ saṃsiddhiḥ parameṣṭhinaḥ /
prākṛte 'ṇḍe vivṛttaḥ sa kṣetrajño brahmasaṃjñitaḥ // KūrmP_1,4.37 //
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
ādikartā sa bhūtānāṃ brahmāgre samavartata // KūrmP_1,4.38 //
yamāhuḥ puruṣaṃ haṃsaṃ pradhānāt parataḥ sthitam /
hiraṇyagarbhaṃ kapilaṃ chandomūrti sanātanam // KūrmP_1,4.39 //
merurulbamabhūt tasya jarāyuścāpi parvatāḥ /
garbhodakaṃ samudrāśca tasyāsan paramātmanaḥ // KūrmP_1,4.40 //
tasminnaṇḍe 'bhavad viśvaṃ sadevāsuramānuṣam /
candrādityau sanakṣatrau sagrahau saha vāyunā // KūrmP_1,4.41 //
adbhirdaśaguṇābhiśca bāhyato 'ṇḍaṃ samāvṛtam /
āpo daśaguṇenaiva tejasā bāhyato vṛtāḥ // KūrmP_1,4.42 //
tejo daśaguṇenaiva bāhyato vāyunāvṛtam /
ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam // KūrmP_1,4.43 //
bhūtādirmahatā tadvadavyaktenāvṛto mahān /
ete lokā mahātmanaḥ sarvatattvābhimāninaḥ // KūrmP_1,4.44 //
vasanti tatra puruṣāstadātmāno vyavasthitāḥ /
īśvarā yogadharmāṇo ye cānye tattvacintakāḥ // KūrmP_1,4.45 //
sarvajñāḥ śāntarajaso nityaṃ muditamānasāḥ /
etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtairvṛtam // KūrmP_1,4.46 //
etāvacchakyate vaktuṃ māyaiṣā gahanā dvijāḥ /
etat prādhānikaṃ kāryaṃ yanmayā bījamīritam /
prajāpateḥ parā mūrtiritīyaṃ vaidikī śrutiḥ // KūrmP_1,4.47 //
brahmāṇḍametat sakalaṃ saptalokatalānvitam /
dvitīyaṃ tasya devasya śarīraṃ parameṣṭhinaḥ // KūrmP_1,4.48 //
hiraṇyagarbho bhagavān brahmā vai kanakāṇḍajaḥ /
tṛtīyaṃ bhagavadrūpaṃ prāhurvedārthavedinaḥ // KūrmP_1,4.49 //
rajoguṇamayaṃ cānyad rūpaṃ tasyaiva dhīmataḥ /
caturmukhaḥ sa bhagavān jagatsṛṣṭau pravartate // KūrmP_1,4.50 //
sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ /
sattvaṃ guṇamupāśritya viṣṇurviśveśvaraḥ svayam // KūrmP_1,4.51 //
antakāle svayaṃ devaḥ sarvātmā parameśvaraḥ /
tamoguṇaṃ samāśritya rudraḥ saṃharate jagat // KūrmP_1,4.52 //
eko 'pi sanmahādevastridhāsau samavasthitaḥ /
sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ /
ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ // KūrmP_1,4.53 //
yogeśvaraḥ śarīrāṇi karoti vikaroti ca /
nānākṛtikriyārūpanāmavanti svalīlayā // KūrmP_1,4.54 //
hitāya caiva bhaktānāṃ sa eva grasate punaḥ /
tridhā vibhajya cātmānaṃ traikālye saṃpravartate /
sṛjate grasate caiva vīkṣate ca viśeṣataḥ // KūrmP_1,4.55 //
yasmāt sṛṣṭvānugṛhṇāti grasate ca punaḥ prajāḥ /
guṇātmakatvāt traikālye tasmādekaḥ sa ucyate // KūrmP_1,4.56 //
agre hiraṇyagarbhaḥ sa prādurbhūtaḥ sanātanaḥ /
āditvādādidevo 'sau ajātatvādajaḥ smṛtaḥ // KūrmP_1,4.57 //
pātiyasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ /
deveṣu ca mahādevo māhadeva iti smṛtaḥ // KūrmP_1,4.58 //
bṛhattvācca smṛto brahmā paratvāt parameśvaraḥ /
vaśitvādapyavaśyatvādīśvaraḥ paribhāṣitaḥ // KūrmP_1,4.59 //
ṛṣiḥ sarvatragatvena hariḥ sarvaharo yataḥ /
anutpādācca pūrvatvāt svayaṃbhūriti sa smṛtaḥ // KūrmP_1,4.60 //
narāṇāmayano yasmāt tena nārāyaṇaḥ smṛtaḥ /
haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate // KūrmP_1,4.61 //
bhagavān sarvavijñānādavanādomiti smṛtaḥ /
sarvajñaḥ sarvavijñānāt sarvaḥ sarvamayo yataḥ // KūrmP_1,4.62 //
śivaḥ sa nirmalo yasmād vibhuḥ sarvagato yataḥ /
tāraṇāt sarvaduḥ khānāṃ tārakaḥ parigīyate // KūrmP_1,4.63 //
bahunātra kimuktena sarvaṃ brahmamayaṃ jagat /
anekabhedabhinnastu krīḍate parameśvaraḥ // KūrmP_1,4.64 //
ityeṣa prākṛtaḥ sargaḥ saṃkṣepāt kathito mayā /
abuddhipūrvako viprā brāhmīṃ sṛṣṭiṃ nibodhata // KūrmP_1,4.65 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvaṃvibhāge caturtho 'dhyāyaḥ

śrīkūrma uvāca
svayaṃbhuvo vivṛttasya kālasaṃkhyā dvijottamāḥ /
na śakyate samākhyātuṃ bahuvarṣairapi svayam // KūrmP_1,5.1 //
kālasaṃkhyā samāsena parārdhadvayakalpitā /
sa eva syāt paraḥ kālaḥ tadante pratisṛjyate // KūrmP_1,5.2 //
nijena tasya mānena āyurvarṣaśataṃ smṛtam /
tat parākhyaṃ tadardhaṃ ca parārdhamabhidīyate // KūrmP_1,5.3 //
kāṣṭhā pañcadaśa khyātā nimeṣā dvijasattamāḥ /
kāṣṭhāstriṃśat kalā triṃśat kalā mauhūrtikī gatiḥ // KūrmP_1,5.4 //
tāvatsaṃkhyairahorātraṃ muhūrtairmānuṣaṃ smṛtam /
ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ // KūrmP_1,5.5 //
taiḥ ṣaḍbhirayanaṃ varṣaṃ dve 'yane dakṣiṇottare /
ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam // KūrmP_1,5.6 //
divyairvarṣasahastraistu kṛtatretādisaṃjñitam /
caturyugaṃ dvādaśabhiḥ tadvibhāgaṃ nibodhata // KūrmP_1,5.7 //
catvāryāhuḥ sahastrāṇi varṣāṇāṃ tatkṛtaṃ yugam /
tasya tāvacchatī sandhyā sandhyāṃśaśca kṛtasya tu // KūrmP_1,5.8 //
triśatī dviśatī sandhyā tathā caikaśatī kramāt /
aṃśakaṃ ṣaṭśataṃ tasmāt kṛsandhyāṃśakaṃ vinā // KūrmP_1,5.9 //
tridvyekasāhastramato vinā sandhyāṃśakena tu /
tretādvāparatiṣyāṇāṃ kālajñāne prakīrtitam // KūrmP_1,5.10 //
etad dvādaśasāhastraṃ sādhikaṃ parikalpitam /
tadekasaptatiguṇaṃ manorantaramucyate // KūrmP_1,5.11 //
brahmaṇo divase viprā manavaḥ syuścaturdaśa /
svāyaṃbhuvādayaḥ sarve tataḥ sāvarṇikādayaḥ // KūrmP_1,5.12 //
tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā /
pūrṇaṃ yugasahastraṃ vai paripālyā nareśvaraiḥ // KūrmP_1,5.13 //
manvantareṇa caikena sarvāṇyevāntarāṇi vai /
vyākhyātāni na saṃdehaḥ kalpaṃ kalpena caiva hi // KūrmP_1,5.14 //
brāhmamekamahaḥ kalpastāvatī rātririṣyate /
caturyugasahastraṃ tu kalpamāhurmanīṣiṇaḥ // KūrmP_1,5.15 //
trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ /
brahmaṇaḥ kathitaṃ varṣaṃ parākhyaṃ tacchataṃ viduḥ // KūrmP_1,5.16 //
tasyānte sarvatattvānāṃ svahetau prakṛtau layaḥ /
tenāyaṃ procyate sadbhiḥ prākṛtaḥ pratisaṃcaraḥ // KūrmP_1,5.17 //
brahmanārāyaṇeśānāṃ trayāṇāṃ prakṛtau layaḥ /
procyate kālayogena punareva ca saṃbhavaḥ // KūrmP_1,5.18 //
evaṃ brahmā ca bhūtāni vāsudevo 'pi śaṅkaraḥ /
kālenaiva tu sṛjyante sa eva grasate punaḥ // KūrmP_1,5.19 //
anādireṣa bhagavān kālo 'nanto 'jaro 'maraḥ /
sarvagatvāt svatantratvāt sarvātmāsau maheśvaraḥ // KūrmP_1,5.20 //
brahmāṇo bahavo rudrā hyanye nārāyaṇādayaḥ /
eko hi bhagavānīśaḥ kālaḥ kaviriti śruti // KūrmP_1,5.21 //
ekamatra vyatītaṃ tu parārdhaṃ brahmaṇo dvijāḥ /
sāṃprataṃ vartate tadvat tasya kalpo 'yamaṣṭamaḥ // KūrmP_1,5.22 //
yo 'tītaḥ saptamaḥ kalpaḥ pādma ityucyate budhaiḥ /
vārāho vartate kalpaḥ tasya vakṣyāmi vistaram // KūrmP_1,5.23 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcamo 'dhyāyaḥ

śrīkūrma uvāca
āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam /
śāntavātādikaṃ sarvaṃ na prajñāyata kiñcana // KūrmP_1,6.1 //
ekārṇave tadā tasmin naṣṭe sthāvarajaṅgame /
tadā samabhavad brahmā sahastrākṣaḥ sahastrapāt // KūrmP_1,6.2 //
sahastraśīrṣā puruṣo rukmavarṇastvatīndriyaḥ /
brahmā nārāyaṇākhyastu suṣvāpa salile tadā // KūrmP_1,6.3 //
imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati /
brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam // KūrmP_1,6.4 //
āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ /
ayanaṃ tasya tā yasmāt tena nārāyaṇaḥ smṛtaḥ // KūrmP_1,6.5 //
tulyaṃ yugasahastrasya naiśaṃ kālamupāsya saḥ /
śarvaryante prakurute brahmatvaṃ sargakāraṇāt // KūrmP_1,6.6 //
tatastu salile tasmin vijñāyāntargatāṃ mahīm /
anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ // KūrmP_1,6.7 //
jalakrīḍāsu ruciraṃ vārāhaṃ rupamāsthitaḥ /
adhṛṣyaṃ manasāpyanyairvāṅmayaṃ brahmasaṃjñitam // KūrmP_1,6.8 //
pṛthivyuddharaṇārthāya praviśya ca rasātalam /
daṃṣṭrayābhyujjahāraināmātmādhāro dharādharaḥ // KūrmP_1,6.9 //
dṛṣṭvā daṃṣṭrāgravinyastāṃ pṛthivīṃ prathitapauruṣam /
astuvañjanalokasthāḥ siddhā brahmarṣayo harim // KūrmP_1,6.10 //
ṛṣaya ūcuḥ
namaste devadevāya brahmaṇe parameṣṭhine /
puruṣāya purāṇāya śāśvatāya jayāya ca // KūrmP_1,6.11 //
namaḥ svayaṃbhuve tubhyaṃ straṣṭre sarvārthavedine /
namo hiraṇyagarbhāya vedhase paramātmane // KūrmP_1,6.12 //
namaste vāsudevāya viṣṇave viśvayonaye /
nārāyaṇāya devāya devānāṃ hitakāriṇe // KūrmP_1,6.13 //
namo 'stu te caturvaktre śārṅgacakrāsidhāriṇe /
sarvabhūtātmabhūtāya kūṭasthāya namo namaḥ // KūrmP_1,6.14 //
namo vedarahasyāya namaste vedayonaye /
namo buddhāya śuddhāya namaste jñānarūpiṇe // KūrmP_1,6.15 //
namo 'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ /
anantāyāprameyāya kāryāya karaṇāya ca // KūrmP_1,6.16 //
namaste pañcabūtāya pañcabhūtātmane namaḥ /
namo mūlaprakṛtaye māyārūpāya te namaḥ // KūrmP_1,6.17 //
namo 'stu te varāhāya namaste matsyarūpiṇe /
namo yogādhigamyāya namaḥ sakarṣaṇāya te // KūrmP_1,6.18 //
namastrimūrtaye tubhyaṃ tridhāmne divyatejase /
namaḥ siddhāya pūjyāya guṇatrayavibhāvine // KūrmP_1,6.19 //
tamo 'stvādityavarṇāya namaste padmayonaye /
namo 'mūrtāya mūrtāya mādhavāya namo namaḥ // KūrmP_1,6.20 //
tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gati // KūrmP_1,6.21 //
itthaṃ sa bhagavān viṣṇuḥ sanakādyairabhiṣṭutaḥ /
prasādamakarot teṣāṃ varāhavapurīśvaraḥ // KūrmP_1,6.22 //
tataḥ saṃsthānamānīya pṛthivīṃ pṛthivīpatiḥ /
mumoca rūpaṃ manasā dhārayitvā prijāpatiḥ // KūrmP_1,6.23 //
tasyopari jalaughasya mahatī nauriva sthitā /
vitatatvācca dehasya na mahī yāti saṃplavam // KūrmP_1,6.24 //
pṛthivīṃ tu samīkṛtya pṛthivyāṃ so 'cinod girīn /
prāksargadagdhānakhilāṃstataḥ sarge 'dadhanmanaḥ // KūrmP_1,6.25 //

iti śrīkūrmapurāṇe ṣaṭasāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṣṭho 'dhyāyaḥ

śrīkūrma uvāca
sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā /
abuddhipūrvakaḥ sargaḥ prādurbhūtastamomayaḥ // KūrmP_1,7.1 //
tamo moho mahāmohastāmistraścāndhasaṃjñitaḥ /
avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ // KūrmP_1,7.2 //
pañcadhāvasthitaḥ sargo dhyāyataḥ so 'bhimāninaḥ /
saṃvṛtastamasā caiva bījakambhuvanāvṛtaḥ // KūrmP_1,7.3 //
varhirantaścāprakāśaḥ stabdho niḥ saṃjña eva ca /
mukyā nagā iti proktā mukhyasargastu sa smṛtaḥ // KūrmP_1,7.4 //
taṃ dṛṣṭvāsādhakaṃ sargamamanyadaparaṃ prabhuḥ /
tasyābhidhyāyataḥ sargastiryakstroto 'bhyavartata // KūrmP_1,7.5 //
yasmāt tiryak pravṛttaḥ sa tiryakstrotastataḥ smṛtaḥ /
paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ // KūrmP_1,7.6 //
tamapyasādhakaṃ jñātvā sargamanyaṃ sasarja ha /
ūrdhvastrota iti prokto devasargastu sāttvikaḥ // KūrmP_1,7.7 //
te sukhapratibahulā bahirantaśca nāvṛtāḥ /
prakāśā bahirantaśca svabhāvād devasaṃjñitāḥ // KūrmP_1,7.8 //
tato 'bidhāyāyatastasya satyābhidhyāyinastadā /
prādurāsīt tadāvyaktādarvākstrotastu sādhakaḥ // KūrmP_1,7.9 //
te ca prakāśabahulāstamodriktā rajodhikāḥ /
duḥ khotkaṭāḥ sattvayutā manuṣyāḥ parikīrtitā // KūrmP_1,7.10 //
taṃ dṛṣṭvā cāparaṃ sargamamanyad bhagavānajaḥ /
tasyābhidhyāyataḥ sargaṃ sargo bhūtādiko 'bhavat // KūrmP_1,7.11 //
te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ /
khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ /
ityete pañca kathitāḥ sargā vai dvijapuṅgavāḥ // KūrmP_1,7.12 //
prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /
tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ // KūrmP_1,7.13 //
vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ /
ityeṣa prākṛtaḥ sargaḥ saṃbhūto 'buddhipūrvakaḥ // KūrmP_1,7.14 //
mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
tiryakstrotastu yaḥ proktastiryagyonyaḥ sa pañcamaḥ // KūrmP_1,7.15 //
tathordhvastrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
tator'vākstrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // KūrmP_1,7.16 //
aṣṭamo bhautikaḥ sargo bhūtādīnāṃ prakīrtitaḥ /
navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime // KūrmP_1,7.17 //
prākṛtāstu trayaḥ pūrve sargāste 'buddhipūrvakāḥ /
buddhipūrvaṃ pravartante mukhyādyā munipuṅgavāḥ // KūrmP_1,7.18 //
agre sasarja vai brahmā mānasānātmanaḥ samān /
sanakaṃ sanātanaṃ caiva tathaiva ca sanandanam /
ṛbhuṃ sanātkumāraṃ ca pūrvameva prajāpatiḥ // KūrmP_1,7.19 //
pañcaite yogino viprāḥ paraṃ vairāgyamāsthitāḥ /
īśvarāsaktamanaso na sṛṣṭau dadhire matim // KūrmP_1,7.20 //
teṣvevaṃ nirapekṣeṣu lokasṛṣṭau prajāpatiḥ /
mumoha māyayā sadyo māyinaḥ parameṣṭhinaḥ // KūrmP_1,7.21 //
taṃ bodhayāmāsa sutaṃ jaganmāyo mahāmuniḥ /
nārāyaṇo mahāyogī yogicittānurañjanaḥ // KūrmP_1,7.22 //
bodhitastena viśvātmā tatāpa paramaṃ tapaḥ /
sa tapyamāno bhagavān na kiñcit pratipadyata // KūrmP_1,7.23 //
tato dīrgheṇa kālena dukhāt krodho vyajāyata /
krodhāviṣṭasya netrābhyāṃ prāpatannaśru bindavaḥ // KūrmP_1,7.24 //
bhrukuṭīkuṭilāt tasya lalāṭāt parameśvaraḥ /
samutpanno mahādevaḥ śaraṇyo nīlalohitaḥ // KūrmP_1,7.25 //
sa eva bhagavānīśastejorāśiḥ sanātanaḥ /
yaṃ prapaśyanti vidvāṃsaḥ svātmasthaṃ parameśvaram // KūrmP_1,7.26 //
oṅkāraṃ samanusmṛtya praṇamya ca kṛtāñjaliḥ /
tāma bhagavān brahmā sṛjemā vividhāḥ prajāḥ // KūrmP_1,7.27 //
niśamya bhagavān vākyaṃ śaṅkaro dharmavāhanaḥ /
svātmanā sadśān rudrān sasarja manasā śivaḥ /
kapardino nirātaṅkāṃstrinetrān nīlalohitān // KūrmP_1,7.28 //
taṃ prāha bhagavān brahmā janmamṛtyuyutāḥ prajāḥ /
sṛjeti so 'bravīdīśo nāhaṃ mṛtyujarānvitāḥ /
prajāḥ strakṣye jagannātha sṛja tvamaśubhāḥ prajāḥ // KūrmP_1,7.29 //
nivārya ca tadā rudraṃ sasarja kamalodbhavaḥ /
sthānābhimāninaḥ sarvān gadatastān nibodhata // KūrmP_1,7.30 //
apo 'gnirantarikṣaṃ ca dyaurvāyuḥ pṛthivī tathā /
nadyaḥ samudrāḥ śailāśca vṛkṣā vīrudha eva ca // KūrmP_1,7.31 //
lavāḥ kāṣṭhāḥ kalāścaiva muhūrtā divasāḥ kṣapāḥ /
ardhamāsāśca māsāśca ayanābdayugādayaḥ // KūrmP_1,7.32 //
sthānābimāninaḥ sṛṣṭvā sādhakānasṛjat punaḥ /
marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca // KūrmP_1,7.33 //
prāṇād brahmāsṛjad dakṣaṃ cakṣuṣaśca marīcinam /
śiraso 'ṅgirasaṃ devo hṛdayād bhṛgumeva ca // KūrmP_1,7.34 //
śrotrābhyāmatrināmānaṃ dharmaṃ ca vyavasāyataḥ /
saṃkalpaṃ caiva saṃkalpāt sarvalokapitāmahaḥ // KūrmP_1,7.35 //
pulastyaṃ ca tathodānād vyanācca pulahaṃ munim /
apānāt kratumavyagraṃ samānācca vasiṣṭhakam // KūrmP_1,7.36 //
ityete brahmaṇā sṛṣṭāḥ sādhakā gṛhamedhinaḥ /
āsthāya mānavaṃ rūpaṃ dharmastaiḥ saṃpravartitaḥ // KūrmP_1,7.37 //
tato devāsurapitṛn manuṣyāṃśca catuṣṭayam /
sisṛkṣurambhāṃsyetāni svamātmānamayūyujat // KūrmP_1,7.38 //
yuktātmanastamomātrā udriktābhūt prajāpateḥ /
tato 'sya jaghanāt pūrvamasurā jajñire sutāḥ // KūrmP_1,7.39 //
utsasarjāsurān sṛṣṭvā tāṃ tanuṃ puruṣottamaḥ /
sā cotsṛṣṭā tanustena sadyo rātrirajāyata /
sā tamobahulā yasmāt prajāstasyāṃsvapantyataḥ // KūrmP_1,7.40 //
sattvamātratmikāṃ devastanumanyāmagṛhṇata /
tato 'sya mukhato devā dīvyataḥ saṃprajajñire // KūrmP_1,7.41 //
tyaktā sāpi tanustena sattvaprāyamabhūd dinam /
tasmādaho dharmayuktā devatāḥ samupāsate // KūrmP_1,7.42 //
sattvamātrātmikāmeva tato 'nyāṃ jagṛhe tanum /
pitṛvanmanyamānasya pitaraḥ saṃprajajñire // KūrmP_1,7.43 //
utsasarja pitṛn sṛṣṭvā tatastāmapi viśvasṛk /
sāpaviddhā tanustena sadyaḥ sandhyā vyajāyata // KūrmP_1,7.44 //
tasmādahardevatānāṃ rātriḥ syād devavidviṣām /
tayormadhye pitṝṇāṃ tu mūrtiḥ sandhyā garīyasī // KūrmP_1,7.45 //
tasmād devāsurāḥ sarve manavo mānavāstathā /
upāsate tadā yuktā rātryahnormadhyamāṃ tanum // KūrmP_1,7.46 //
rajomātrātmikāṃ brahmā tanumanyāmagṛhṇata /
tato 'sya jajñire putrā manuṣyā rajasāvṛtāḥ // KūrmP_1,7.47 //
tāmapyāśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ /
jyotstrā sā cābhavadviprāḥ prāksandhyā yābidhīyate // KūrmP_1,7.48 //
tataḥ sa bhagavān brahmā saṃprāpya dvijapuṅgavāḥ /
mūrti tamorajaḥ prāyāṃ punarevābhyayūyujat // KūrmP_1,7.49 //
andhakāre kṣudhāviṣṭā rākṣasāstasya jajñire /
putrāstamorajaḥ prāyā balinaste niśācarāḥ // KūrmP_1,7.50 //
sarpā yakṣāstathā būtā gandharvāḥ saṃprajajñire /
rajastamobhyāmāviṣṭāṃstato 'nyānasṛjat prabhuḥ // KūrmP_1,7.51 //
vayāṃsi vayasaḥ sṛṣṭvā avayo vakṣaso 'sṛjat /
mukhato 'jān sasarjānyān udarādgāścanirmame // KūrmP_1,7.52 //
padbhyāñcāśvān samātaṅgān rāsabhān gavayān mṛgān /
uṣṭrānaśvatarāṃścaiva nyaṅkūnanyāṃśva jātayaḥ /
aupadhyaḥ phalamūlinyo romabhyastasya jajñire // KūrmP_1,7.53 //
gāyatraṃ ca ṛcaṃ caiva trivṛtsāma rathantaram /
agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt // KūrmP_1,7.54 //
yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā /
bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt // KūrmP_1,7.55 //
sāmāni jāgataṃ chandastomaṃ saptadaśaṃ tathā /
vairūpamatirātraṃ ca paścimādasṛjanmukhāt // KūrmP_1,7.56 //
ekaviśamatharvāṇamāptoryāmāṇameva ca /
anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt // KūrmP_1,7.57 //
uccāvacāni bhūtāni gātrebhyastasya jajñire /
brahmaṇo hi prajāsargaṃ sṛjatastu prajāpateḥ // KūrmP_1,7.58 //
sṛṣṭvā catuṣṭayaṃ sargaṃ devarṣipitṛmānuṣam /
tato 'sṛjacca bhūtāni sthāvarāṇi carāṇi ca // KūrmP_1,7.59 //
yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ /
narakinnararakṣāṃsi vayaḥ puśumṛgoragān /
avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam // KūrmP_1,7.60 //
teṣāṃ ye yāni karmāṇi prāksṛṣṭau pratipedire /
tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ // KūrmP_1,7.61 //
hiṃstrāhiṃstre mṛdukrūre dharmādharmāvṛtānṛte /
tadbhāvitāḥ prapadyante tasmāt tat tasya rocate // KūrmP_1,7.62 //
mahābhūteṣu nānātvamindriyārtheṣu mūrtiṣu /
viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāt svayam // KūrmP_1,7.63 //
nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam /
vedaśabdebhya evādau nirmame sa maheśvaraḥ // KūrmP_1,7.64 //
ārṣāṇi caiva nāmāni yāśca vedeṣu dṛṣṭayaḥ /
śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ // KūrmP_1,7.65 //
yathartāvṛtuliṅgāni nānārūpāṇi paryaye /
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu // KūrmP_1,7.66 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptamo 'dhyāyaḥ

śrīkūrma uvāca
evaṃ bhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca /
yadā cāsya prajāḥ sṛṣṭā na vyavardhanta dhīmataḥ // KūrmP_1,8.1 //
tamomātrāvṛto brahmā tadāśocata duḥ khitaḥ /
tataḥ sa vidadhe buddhimarthaniścayagāminīm // KūrmP_1,8.2 //
athātmani samadrākṣīt tamomātrāṃ niyāmikām /
rajaḥ sattvaṃ ca saṃvṛtya vartamānāṃ svadharmataḥ // KūrmP_1,8.3 //
tamastad vyanudat paścāt rajaḥ sattvena saṃyutaḥ /
tat tamaḥ pratinunnaṃ vai mithunaṃ samajāyata // KūrmP_1,8.4 //
adharmācaraṇo viprā hiṃsā cāśubhalakṣaṇā /
svāṃ tanuṃ sa tato brahmā tāmapohata bhāsvarām // KūrmP_1,8.5 //
dvidhākarot punardehamardhena puruṣo 'bhavat /
ardhena nārī puruṣo virājamasṛjat prabhuḥ // KūrmP_1,8.6 //
nārīṃ ca śatarūpākhyāṃ yoginīṃ sasṛje śubhām /
sā divaṃ pṛthivīṃ caiva mahamnā vyāpya saṃsthitā // KūrmP_1,8.7 //
yogaiśvaryabalopetā jñānavijñānasaṃyutā /
yo 'bhavat puruṣāt putro virāḍavyaktajanmanaḥ // KūrmP_1,8.8 //
svāyaṃbhuvo manurdevaḥ so 'bhavat puruṣo muniḥ /
sā devī śatarūpākhyā tapaḥ kṛtvā suduścaram // KūrmP_1,8.9 //
bhartāraṃ brahmaṇaḥ putraṃ manumevānupadyata /
tasmācca śatarūpā sā putradvayamasūyata // KūrmP_1,8.10 //
priyavratottānapādau kanyādvayamanuttamam /
tayoḥ prasūtiṃ dakṣāya manuḥ kanyāṃ dadau punaḥ // KūrmP_1,8.11 //
prajāpatirathākūtiṃ mānaso jagṛhe ruciḥ /
ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham /
yajñaśca dakṣiṇā caiva yābhyāṃ saṃvardhitaṃ jagat // KūrmP_1,8.12 //
yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire /
yāmā iti samākyatā devāḥ svāyaṃbhuve 'ntare // KūrmP_1,8.13 //
prasūtyāṃ ca tathā dakṣaścatastro viṃśatiṃ tathā /
sasarja kanyā nāmāni tāsāṃ samyam nibodhata // KūrmP_1,8.14 //
śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
buddhirlajjāvapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī // KūrmP_1,8.15 //
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ śubhāḥ /
tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ // KūrmP_1,8.16 //
khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
saṃtatiścānasūyā ca ūrjā svāhā svadhā tathā // KūrmP_1,8.17 //
bhṛgurbhavo marīciśca tathā caivāṅgirā muniḥ /
pulastyaḥ pulahaścaiva kratuḥ paramadharmavit // KūrmP_1,8.18 //
atrirvasiṣṭho vahniśca pitaraśca yathākramam /
khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ // KūrmP_1,8.19 //
śraddhāyā ātmajaḥ kāmo darpo lakṣmīsutaḥ smṛtaḥ /
dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa ucyate // KūrmP_1,8.20 //
puṣṭyā lābhaḥ sutaścāpi medhāputraḥ śrutastathā /
kriyāyāścābhavat putro daṇḍaḥ samaya eva ca // KūrmP_1,8.21 //
buddhyā bodhaḥ sutastadvadapramādo vyajāyata /
lajjāyā vinayaḥ putro vapuṣo vyavasāyakaḥ // KūrmP_1,8.22 //
kṣemaḥ śāntisutaścāpi sukhaṃ siddhirajāyata /
yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ // KūrmP_1,8.23 //
kāmasya harṣaḥ putro 'bhūd devānando vyajāyata /
ityeṣa vai sukhodarkaḥ sargo dharmasya kīrtitaḥ // KūrmP_1,8.24 //
jajñe hiṃsā tvadharmād vai nikṛtiṃ cānṛtaṃ sutam /
nikṛtyanṛtayorjajñe bhayaṃ naraka eva ca // KūrmP_1,8.25 //
māyā ca vedanā caiva mithunaṃ tvidametayoḥ /
bhayājjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam // KūrmP_1,8.26 //
vedanā ca sutaṃ cāpi duḥ khaṃ jajñe 'tha rauravāt /
mṛtyorvyādhijarāśokatṛṣṇākrodhāśca jajñire // KūrmP_1,8.27 //
duḥ khottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ /
naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ // KūrmP_1,8.28 //
ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ /
saṃkṣepeṇa mayā proktā visṛṣṭirmunipuṅgavā // KūrmP_1,8.29 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge 'ṣṭamo 'dhyāyaḥ

sūta uvāca
etacchrutvā tu vacanaṃ nāradādyā maharṣayaḥ /
praṇamya varadaṃ viṣṇuṃ papracchuḥ saṃśayānvitā // KūrmP_1,9.1 //
ṛṣaya ūcuḥ
kathito bhavatā sargo mukhyādīnāṃ janārdana /
idānīṃ saṃśayaṃ cemamasmākaṃ chettumarhasi // KūrmP_1,9.2 //
kathaṃ sa bhagavānīśaḥ pūrvajo 'pi pinākadhṛk /
putratvamagacchaṃbhurbrahmaṇo 'vyaktajanmanaḥ // KūrmP_1,9.3 //
kathaṃ ca bhagavāñjajñe brahmā lokapitāmahaḥ /
aṇḍajo jagatāmīśastanno vaktumihārhasi // KūrmP_1,9.4 //
śrīkūrma uvāca
śṛṇudhvamṛṣayaḥ sarve śaṅkarasyāmitaujasaḥ /
putratvaṃ brahmaṇastasya padmayonitvameva ca // KūrmP_1,9.5 //
atītakalpāvasāne tamobhūtaṃ jagat trayam /
āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ // KūrmP_1,9.6 //
tatra nārāyaṇo devo nirjane nirupaplave /
āśritya śeṣaśayanaṃ suṣvāpa puruṣottamaḥ // KūrmP_1,9.7 //
sahastraśīrṣā bhūtvā sa sahastrākṣaḥ sahastrapāt /
sahastrabāhuḥ sarvajñaścintyamāno manīṣibhiḥ // KūrmP_1,9.8 //
pītavāsā viśālākṣo nīlajimūtasannibhaḥ /
mahāvibhūtiryogātmā yogināṃ hṛdayālayaḥ // KūrmP_1,9.9 //
kadācit tasya suptasya līlārthaṃ divyamadbhutam /
trailokyasāraṃ vimalaṃ nābhyāṃ paṅkajamudvabhau // KūrmP_1,9.10 //
śatayojanavistīrṇaṃ taruṇādityasannibham /
divyagandhamayaṃ puṇyaṃ karṇikākesarānvitam // KūrmP_1,9.11 //
tasyaivaṃ suciraṃ kālaṃ vartamānasya śārṅgiṇaḥ /
hiraṇyagarbho bhagavāṃstaṃ deśamupacakrame // KūrmP_1,9.12 //
sa taṃ kareṇa viśvātmā samutthāpya sanātanam /
provāca madhuraṃ vākyaṃ māyayā tasya mohitaḥ // KūrmP_1,9.13 //
asminnekārṇave ghore nirjane tamasāvṛte /
ekākī ko bhavāñchete brūhi me puruṣarṣabha // KūrmP_1,9.14 //
tasya tad vacanaṃ śrutvā vihasya garuḍadhvajaḥ /
uvāca devaṃ brahmāṇaṃ meghagambhīraniḥ svanaḥ // KūrmP_1,9.15 //
bho bho nārāyaṇaṃ devaṃ lokānāṃ prabhavāpyayam /
mahāyogeśvaraṃ māṃ tvaṃ jānīhi puruṣottamam // KūrmP_1,9.16 //
mayi paśya jagat kṛtsnaṃ tvāṃ ca lokapitāmaham /
saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam // KūrmP_1,9.17 //
evamābhāṣya viścātmā provāca puruṣaṃ hariḥ /
jānannapi mahāyogī ko bhavāniti vedhasam // KūrmP_1,9.18 //
tataḥ prahasya bhagavān brahmā vedanidhiḥ prabhuḥ /
pratyuvācāmbujābhākṣaṃ sasmitaṃ ślakṣṇayā girā // KūrmP_1,9.19 //
ahaṃ dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ /
mayyeva saṃsthitaṃ viśvaṃ brahmāhaṃ viśvatomukhaḥ // KūrmP_1,9.20 //
śrutvā vācaṃ sa bhagavān viṣṇuḥ satyaparākramaḥ /
anujñāpyātha yogena praviṣṭo brahmaṇastanum // KūrmP_1,9.21 //
tralokyametat sakalaṃ sadevāsuramānuṣam /
udare tasya devasya dṛṣṭvā vismayamāgataḥ // KūrmP_1,9.22 //
tadāsya vaktrānniṣkramya pannagendraniketanaḥ /
ajātaśatrurbhagavān pitāmahamathābravīt // KūrmP_1,9.23 //
bhavānapyevamevādya śāśvataṃ hi mamoharam /
praviśya lokān paśyaitān vicitrān puruṣarṣabha // KūrmP_1,9.24 //
tataḥ prahlādanīṃ vāṇī śrutvā tasyābhinandya ca /
śrīpaterudaraṃ bhūyaḥ praviveśa kuśadhvajaḥ // KūrmP_1,9.25 //
tāneva lokān garbhasthānapaśyat satyavikramaḥ /
paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ // KūrmP_1,9.26 //
tato dvārāṇi sarvāṇi pihitāni mahātmanā /
janārdanena brahmāsau nābhyāṃ dvāramavindata // KūrmP_1,9.27 //
tatra yogabalenāsau praviśya kanakāṇḍajaḥ /
ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ // KūrmP_1,9.28 //
virarājāravindasthaḥ padmagarbhasamadyutiḥ /
brahmā svayaṃbhūrbhagavān jagadyoniḥ pitāmahaḥ // KūrmP_1,9.29 //
samanyamāno viśveśamātmānaṃ paramaṃ padam /
provāca puruṣaṃ viṣṇuṃ meghagambhīrayā girā // KūrmP_1,9.30 //
kiṃ kṛtaṃ bhavatedānīmātmano jayakāṅkṣayā /
eko 'haṃ prabalo nānyo māṃ vai ko 'bibhaviṣyati // KūrmP_1,9.31 //
śrutvā nārāyaṇo vākyaṃ brahmaṇo lokatantriṇaḥ /
sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ // KūrmP_1,9.32 //
bhavān dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ /
na mātsaryābhiyogena dvārāṇi pihitāni me // KūrmP_1,9.33 //
kintu līlārthamevaitanna tvāṃ bādhitumicchayā /
ko hi bādhitumanvicched devadevaṃ pitāmaham // KūrmP_1,9.34 //
na te 'nyathāvagantavyaṃ mānyo me sarvathā bhavān /
sarvamanvaya kalyāṇaṃ yanmayāpahṛtaṃ tava // KūrmP_1,9.35 //
asmācca kāraṇād brahman putro bhavatu me bhavān /
padmayoniriti khyāto matpriyārthaṃ jaganmaya // KūrmP_1,9.36 //
tataḥ sa bhagavān devo varaṃ dattvā kirīṭine /
praharṣamatulaṃ gatvā punarviṣṇumabhāṣata // KūrmP_1,9.37 //
bhavān sarvātmako 'nantaḥ sarveṣāṃ parameśvaraḥ /
sarvabhūtāntarātmā vai paraṃ bahma sanātanam // KūrmP_1,9.38 //
ahaṃ vai sarvalokānāmātmā lokamaheśvaraḥ /
manmayaṃ sarvamevedaṃ brahmāhaṃ puruṣaḥ paraḥ // KūrmP_1,9.39 //
nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ /
ekā mūrtirdvidhā bhinnā nārāyaṇapitāmahau // KūrmP_1,9.40 //
tenaivamukto brahmāṇaṃ vāsudevo 'bravīdidam /
iyaṃ pratijñā bhavato vināśāya bhaviṣyati // KūrmP_1,9.41 //
kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam /
pradhānapuruṣeśānaṃ vedāhaṃ parameśvaram // KūrmP_1,9.42 //
yaṃ na paśyanti yogīndrāḥ sāṃkhyā api maheśvaram /
anādinidhanaṃ brahma tameva śaraṇaṃ vraja // KūrmP_1,9.43 //
tataḥ kruddho 'mbujābhākṣaṃ brahmā provāca keśavam /
bhavān na nūnamātmānaṃ vetti tat paramakṣaram // KūrmP_1,9.44 //
brahmāṇaṃ jagatāmekamātmānaṃ paramaṃ padam /
nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ // KūrmP_1,9.45 //
saṃtyajya nidrāṃ vipulāṃ svamātmānaṃ vilokaya /
tasya tat krodhajaṃ vākyaṃ śrutvā viṣṇurabhāṣata // KūrmP_1,9.46 //
mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ /
na me 'styaviditaṃ brahman nānyathāhaṃ vadāmite // KūrmP_1,9.47 //
kintu mohayati brahman bhavantaṃ pārameśvarī /
māyāśeṣaviśeṣāṇāṃ heturātmasamudbhāvā // KūrmP_1,9.48 //
etāvaduktvā bhagavān viṣṇustūṣṇīṃ babhūva ha /
jñātvā tat paramaṃ tattvaṃ svamātmānaṃ maheśvaram // KūrmP_1,9.49 //
kuto 'pyaparimeyātmā bhūtānāṃ parameśvaraḥ /
prasādaṃ brahmaṇe kartuṃ prādurāsīt tato haraḥ // KūrmP_1,9.50 //
lalāṭanayano 'nanto jaṭāmaṇḍalamaṇḍitaḥ /
triśūlapāṇirbhagavāṃstejasāṃ paramo nidhiḥ // KūrmP_1,9.51 //
divyāṃ viśālāṃ grathitāṃ grahaiḥ sārkendutārakaiḥ /
mālāmatyadbhutākārāṃ dhārayan pādalambinīm // KūrmP_1,9.52 //
taṃ dṛṣṭvā devamīśānaṃ brahmā lokapitāmahaḥ /
mohito māyayātyarthaṃ pītavāsasamabvīt // KūrmP_1,9.53 //
ka eṣa puruṣo 'nantaḥ śūlapāṇistrilocanaḥ /
tejorāśirameyātmā samāyāti janārdana // KūrmP_1,9.54 //
tasya tad vacanaṃ śrutvā viṣṇurdānavamardanaḥ /
apaśyadīśvaraṃ devaṃ jvalantaṃ vimale 'mbhasi // KūrmP_1,9.55 //
jñātvā tatparamaṃ bhāvamaiśvaraṃ brahmabhāvanam /
provācotthāya bhagavān devadevaṃ pitāmaham // KūrmP_1,9.56 //
ayaṃ devo mahādevaḥ svayañjyotiḥ sanātanaḥ /
anādinidhano 'cintyo lokānāmīśvaro mahān // KūrmP_1,9.57 //
śaṅkaraḥ śaṃbhurīśānaḥ sarvātmā parameśvaraḥ /
bhūtānāmadhipo yogī maheśo vimalaḥ śivaḥ // KūrmP_1,9.58 //
eṣa dhātā vidhātā ca pradhānapuruṣeśvaraḥ /
yaṃ prapaśyanti yatayo brahmabhāvena bhāvitāḥ // KūrmP_1,9.59 //
sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā /
kālo bhūtvā mahādevaḥ kevalo niṣkalaḥ śivaḥ // KūrmP_1,9.60 //
brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ /
vedāṃśca pradadau tubhyaṃ so 'yamāyāti śaṅkaraḥ // KūrmP_1,9.61 //
asyaiva cāparāṃ mūrti viśvayoniṃ sanātanīm /
vāsudevābhidhānāṃ māmavehi prapitāmaha // KūrmP_1,9.62 //
kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam /
divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam // KūrmP_1,9.63 //
labdhvā śaivaṃ tadā cakṣurviṣṇorlokapitāmahaḥ /
bubudhe parameśānaṃ purataḥ samavasthitam // KūrmP_1,9.64 //
sa labdhvā paramaṃ jñānamaiśvaraṃ prapitāmahaḥ /
prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam // KūrmP_1,9.65 //
oṅkāraṃ samanusmṛtya saṃstabhyātmānamātmanā /
atharvaśirasā devaṃ tuṣṭāva ca kṛtāñjaliḥ // KūrmP_1,9.66 //
saṃstutastena bhagavān brahmaṇā parameśvaraḥ /
avāpa paramāṃ prītiṃ vyājahāra smayanniva // KūrmP_1,9.67 //
matsamastvaṃ na saṃdeho madbhaktaśca yato bhavān /
mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam // KūrmP_1,9.68 //
tvamātmā hyādipuruṣo mama dehasamudbhavaḥ /
varaṃ varaya viśvātman varado 'haṃ tavānagha // KūrmP_1,9.69 //
sa devadevavacanaṃ niśamya kamalodbhavaḥ /
nirīkṣya viṣṇuṃ puruṣaṃ praṇamyāha vṛṣadhvajam // KūrmP_1,9.70 //
bhagavan bhūtabhavyeśa mahādevāmbikāpate /
tvāmeva putramicchāmi tvayā vā sadṛśaṃ satam // KūrmP_1,9.71 //
mohito 'smi mahādeva māyayā sūkṣmayā tvayā /
na jāne paramaṃ bhāvaṃ yāthātathyena te śiva // KūrmP_1,9.72 //
tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt /
prasīda tava pādābjaṃ namāmi śaraṇaṃ gataḥ // KūrmP_1,9.73 //
sa tasya vacanaṃ śrutvā jagannātho vṛṣadhvajaḥ /
vyājahāra tadā putraṃ samālokya janārdanam // KūrmP_1,9.74 //
yadarthitaṃ bhagavatā tat kariṣyāmi putraka /
vijñānamaiśvaraṃ divyamutpatsyati tavānagha // KūrmP_1,9.75 //
tvameva sarvabhūtānāmādikartā niyojitaḥ /
tathā kuruṣva deveśa mayā lokapitāmaha // KūrmP_1,9.76 //
eṣa nārāyaṇo 'nanto mamaiva paramā tanuḥ /
bhaviṣyati taveśāno yogakṣemavaho hariḥ // KūrmP_1,9.77 //
evaṃ vyāhṛtya hastābhyāṃ prītātmā parameśvaraḥ /
saṃspṛśya devaṃ brahmāṇaṃ hariṃ vacanamabravīt // KūrmP_1,9.78 //
tṛṣṭo 'smi sarvathāhante bhaktyā tava jaganmaya /
varaṃ vṛṇīṣvaṃ nahyāvāṃ vibhinnau paramārthataḥ // KūrmP_1,9.79 //
śrutvātha devavacanaṃ viṣṇurviśvajaganmayaḥ /
prāha prasannayā vācā samālokya caturmukham // KūrmP_1,9.80 //
eṣa eva varaḥ śloghyo yadahaṃ parameśvaram /
paśyāmi paramātmānaṃ bhaktirbhavatu me tvayi // KūrmP_1,9.81 //
tathetyuktvā mahādevaḥ punarviṣṇumabhāṣata /
bhavān sarvasya kāryasya kartāha'madhidaivatam // KūrmP_1,9.82 //
manmayaṃ tvanmayaṃ caiva sarvametanna saṃśayaḥ /
bhavān somastvahaṃ sūryo bhavān rātrirahaṃ dinam // KūrmP_1,9.83 //
bhavān prakṛtiravyaktamahaṃ puruṣa eva ca /
bhavān jñānamahaṃ jñātā bhavān māyāhamīśvaraḥ // KūrmP_1,9.84 //
bhavān vidyātmikā śaktiḥ śaktimānahamīśvaraḥ /
yo 'haṃ suniṣkalo devaḥ so 'pi nārāyaṇaḥ paraḥ // KūrmP_1,9.85 //
ekībhāvena paśyanti yogino brahmavādinaḥ /
tvāmanāśritya viśvātman na yogī māmupaiṣyati /
pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam // KūrmP_1,9.86 //
itīdamuktvā bhagavānanādiḥ
svamāyayā mohitabhūtabhedaḥ /
jagāma janmardhivināśahīnaṃ
dhāmaikamavyaktamanantaśaktiḥ // KūrmP_1,9.87 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge navamo 'dhyāyaḥ

śrīkūrma uvāca
gate maheśvare deve svādhivāsaṃ pitāmahaḥ /
tadeva sumahat padmaṃ bheje nābhisamutthitam // KūrmP_1,10.1 //
atha dīrgheṇa kālena tatrāpratimapauruṣau /
mahāsurau samāyātau bhrātarau madhukaiṭabhau // KūrmP_1,10.2 //
krodhena mahatāviṣṭau mahāparvatavigrahau /
karṇāntarasamudbhūtau devadevasya śārṅgiṇaḥ // KūrmP_1,10.3 //
tāvāgatau samīkṣyāha nārāyaṇamajo vibhuḥ /
trailokyakaṇṭakāvetāvasurau hantumarhasi // KūrmP_1,10.4 //
tasya tad vacanaṃ śrutvā harirnārāyaṇaḥ prabhuḥ /
ājñāpayāmāsa tayorvadhārthaṃ puruṣāvubhau // KūrmP_1,10.5 //
tadājñayā mahadyuddhaṃ tayostābhyāmabhūd dvijāḥ /
vyanayat kaiṭabhaṃ viṣṇurjiṣṇuśca vyanayanmadhum // KūrmP_1,10.6 //
tataḥ padmāsanāsīnaṃ jagannāthaṃ pitāmaham /
babhāṣe madhuraṃ vākyaṃ snehāviṣṭamanā hariḥ // KūrmP_1,10.7 //
asmānmayocyamānastvaṃ padmādavatara prabho /
nāhaṃ bhavantaṃ śaknomi voḍhuṃ tejāmayaṃ gurum // KūrmP_1,10.8 //
tato 'vatīrya viśvātmā dehamāviśya cakriṇaḥ /
avāca vaiṣṇavīṃ nidrāmekībhūyātha viṣṇunā // KūrmP_1,10.9 //
sahastraśīrṣanayanaḥ śaṅkhacakragadādharaḥ /
brahmā nārāyaṇākhyo 'sau suṣvāpa salile tadā // KūrmP_1,10.10 //
so 'nubhūya ciraṃ kālamānandaṃ paramātmanaḥ /
anādyanantamadvaitaṃ svātmānaṃ brahmasaṃjñitam // KūrmP_1,10.11 //
tataḥ prabhāte yogātmā bhūtvā devaścaturmukhaḥ /
sasarja sṛṣṭiṃ tadrūpāṃ vaiṣṇavaṃ bhāvamāśritaḥ // KūrmP_1,10.12 //
purastādasṛjad devaḥ sanandaṃ sanakaṃ tathā /
ṛbhuṃ sanatkumāraṃ ca purvajaṃ taṃ sanātanam // KūrmP_1,10.13 //
te dvandvamohanirmuktāḥ paraṃ vairāgyamāsthitāḥ /
viditvā paramaṃ bhāvaṃ na sṛṣṭau dadhire matim // KūrmP_1,10.14 //
teṣvevaṃ nirapekṣeṣu lokasṛṣṭau pitāmahaḥ /
babhūva naṣṭacetā vai māyayā parameṣṭhinaḥ // KūrmP_1,10.15 //
tataḥ purāṇapuruṣo jaganmūrtirjanārdanaḥ /
vyājahārātmanaḥ putraṃ mohanāśāya padmajam // KūrmP_1,10.16 //
viṣṇuruvāca
kaccinna vismṛto devaḥ śūlapāṇiḥ sanātanaḥ /
yaduktavānātmano 'sau putratve tava śaṅkaraḥ // KūrmP_1,10.17 //
avāpya saṃjñāṃ govindāt padmayoniḥ pitāmahaḥ /
prajāḥ straṣṭumanāstepe tapaḥ paramaduścaram // KūrmP_1,10.18 //
tasyaivaṃ tapyamānasya na kiñcit samavartata /
tato dīrgheṇa kālena duḥ khāt krodho 'bhyajāyata // KūrmP_1,10.19 //
krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ /
tatastebhyo 'śrubindubhyo bhūtāḥ pretāstathābhavan // KūrmP_1,10.20 //
sarvāṃstānaśrujān dṛṣṭvā brahmātmānamanindana /
jahau prāṇāṃśca bhagavān krodhāviṣṭaḥ prajāpatiḥ // KūrmP_1,10.21 //
tadā prāṇamayo rudraḥ prādurasīt prabhīrmukhāt /
sahastrādityasaṃkāśo yugāntadahanopamaḥ // KūrmP_1,10.22 //
ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ /
rodamānaṃ tato brahmā mā rodīrityabhāṣata /
rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi // KūrmP_1,10.23 //
anyāni sapta nāmāni patnīḥ putrāṃścaśāśvatān /
sthānāni caiṣāmaṣṭānāṃ dadau lokapitāmahaḥ // KūrmP_1,10.24 //
bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca /
bhīmaścogro mahādevastāni nāmāni sapta vai // KūrmP_1,10.25 //
sūryo jalaṃ mahī vahnirvāyurākāśameva ca /
dīkṣito brāhmaṇaścandra ityetā aṣṭamūrtayaḥ // KūrmP_1,10.26 //
sthāneṣveteṣu ye rudraṃ dhyāyanti praṇamanti ca /
teṣāmaṣṭatanurdevo dadāti paramaṃ padam // KūrmP_1,10.27 //
suvarcalā tathaivomā vikeśī ca tathā śivā /
svāhā diśaśca dīkṣā ca rohiṇī ceti patnayaḥ // KūrmP_1,10.28 //
śanaiścarastathā śukro lohitāṅgo manojavaḥ /
skandaḥ sargo 'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ // KūrmP_1,10.29 //
evaṃprakāro bhagavān devadevo maheśvaraḥ /
prajādharmaṃ ca kāma ca tyaktvā vairāgyamāśritaḥ // KūrmP_1,10.30 //
ātmanyādhya cātmānamaiśvaraṃ bhāvamāsthitaḥ /
pītvā tadakṣaraṃ brahma śāśvataṃ paramāmṛtam // KūrmP_1,10.31 //
prajāḥ sṛjeti cādiṣṭo brahmaṇā nīlalohitaḥ /
svātmanā sadṛśān rudrān sasarja manasā śivaḥ // KūrmP_1,10.32 //
kapardino nirātaṅkān nīlakaṇṭhān pinākinaḥ /
triśūlahastānṛṣṭighnān mahānandāṃstrilocanān // KūrmP_1,10.33 //
jarāmaraṇanirmuktān mahāvṛṣabhavāhanān /
vītarāgāṃśca sarvajñān koṭikoṭiśatān prabhuḥ // KūrmP_1,10.34 //
tān dṛṣṭvā vividhān rudrāna nirmalān nīlalohitān /
jarāmaraṇanirmuktān vyājaharā haraṃ guruḥ // KūrmP_1,10.35 //
mā strākṣīrīdṛśīrdeva prajā mṛtyuvivarjitāḥ /
anyāḥ sṛjasva bhūteśa janmamṛtyusamanvitāḥ // KūrmP_1,10.36 //
tatastamāha bhagavān kaparde kāmaśāsanaḥ /
nāsti me tādṛśaḥ sargaḥ sṛja tvamaśubhāḥ prajāḥ // KūrmP_1,10.37 //
tataḥ prabhṛti devo 'sau na prasūte 'śubhāḥ prajāḥ /
svātmajaireva tai rudrairnivṛttātmā hyatiṣṭhata /
sthāṇutvaṃ tena tasyāsīd devadevasya śūlinaḥ // KūrmP_1,10.38 //
jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ /
straṣṭṛtvamātmasaṃbodho hyadhiṣṭhātṛtvameva ca // KūrmP_1,10.39 //
avyayāni daśaitāni nityaṃ tiṣṭhanti śaṅkare /
sa eva śaṅkaraḥ sākṣāt pinākī parameśvaraḥ // KūrmP_1,10.40 //
tataḥ sa bhagavān brahmā vīkṣya devaṃ trilocanam /
sahaiva mānasaiḥ putraiḥ prītivisphārilocanaḥ // KūrmP_1,10.41 //
jñātvā parataraṃ bhāvamaiśvaraṃ jñānacakṣuṣā /
tuṣṭāva jagatāmekaṃ kṛtvā śirasi cāñjalim // KūrmP_1,10.42 //
brahmovāca
namaste 'stu mahādeva namaste parameśvara /
namaḥ śivāya devāya namaste brahmarūpiṇe // KūrmP_1,10.43 //
namo 'stu te maheśāya namaḥ śāntāya hetave /
pradhānapuruṣeśāya yogādhipataye namaḥ // KūrmP_1,10.44 //
namaḥ kālāya rudrāya mahāgrāsāya śūline /
namaḥ pinākahastāya trinetrāya namo namaḥ // KūrmP_1,10.45 //
namastrimūrtaye tubhyaṃ brahmaṇo janakāya te /
brahmavidyādhipataye brahmavidyāpradāyine // KūrmP_1,10.46 //
namo vedarahasyāya kālakālāya te namaḥ /
vedāntasārasārāya namo vedātmamūrtaye // KūrmP_1,10.47 //
namo buddhāya śuddhāya yogināṃ gurave namaḥ /
prahīṇaśokairvividhairbhūtaiḥ varivṛtāya te // KūrmP_1,10.48 //
namo brahmaṇyadevāya brahmādhipataye namaḥ /
triyambakāya devāya namaste parameṣṭhine // KūrmP_1,10.49 //
namo digvāsase tubhyaṃ namo muṇḍāyā daṇḍine /
anādimalahīnāya jñānagamyāya te namaḥ // KūrmP_1,10.50 //
namastārāya tīrthāya namo yogardhihetave /
namo dharmādhigamyāya yogagamyāya te namaḥ // KūrmP_1,10.51 //
namaste niṣprapañcāya nirābhāsāya te namaḥ /
brahmaṇe viśvarūpāya namaste paramātmane // KūrmP_1,10.52 //
tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
tvayā saṃhriyate viśvaṃ pradhānādyaṃ jaganmaya // KūrmP_1,10.53 //
tvamīśvaro mahādevaḥ paraṃ brahma maheśvaraḥ /
parameṣṭhī śivaḥ śāntaḥ puruṣo niṣkalo haraḥ // KūrmP_1,10.54 //
tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ /
tvameva puruṣo 'nantaḥ pradhānaṃ prakṛtistathā // KūrmP_1,10.55 //
bhūmirāpo 'nalo vāyurvyomāhaṅkāra eva ca /
yasya rūpaṃ namasyāmi bhavantaṃ brahmasaṃjñitam // KūrmP_1,10.56 //
yasya dyaurabhavanmūrdhā pādau pṛthvī diśo bhujāḥ /
ākāśamudaraṃ tasmai virāje praṇamāmyaham // KūrmP_1,10.57 //
saṃtāpayati yo viśvaṃ svabhābhirbhāsayan diśaḥ /
brahmatejomayaṃ nityaṃ tasmai sūryātmane namaḥ // KūrmP_1,10.58 //
havyaṃ vahati yo nityaṃ raudrī tejomayo tanuḥ /
kavyaṃ pitṛgaṇānāṃ ca tasmai vahnyātmane namaḥ // KūrmP_1,10.59 //
āpyāyati yo nityaṃ svadhāmnā sakalaṃ jagat /
pīyate devatāsaṅghaistasmai somātmane namaḥ // KūrmP_1,10.60 //
vibhartyaśeṣabhūtāni yo 'ntaścarati sarvadā /
śaktirmāheścarī tubhyaṃ tasmai vāyvātmane namaḥ // KūrmP_1,10.61 //
sṛjatyaśeṣamevedaṃ yaḥ svakarmānurūpataḥ /
svātmanyavasthitastasmai caturvaktrātmane namaḥ // KūrmP_1,10.62 //
yaḥ śeṣaśayane śete viśvamāvṛtya māyayā /
svātmānubhūtiyogena tasmai viśvātmane namaḥ // KūrmP_1,10.63 //
vibharti śirasā nityaṃ dvisaptabhuvanātmakam /
brahmāṇḍaṃ yo 'khilādhārastasmai śeṣātmane namaḥ // KūrmP_1,10.64 //
yaḥ parānte parānandaṃ pītvā divyaikasākṣikam /
nṛtyatyanantamahimā tasmai rudrātmane namaḥ // KūrmP_1,10.65 //
yo 'ntarā sarvabhūtānāṃ niyantā tiṣṭhatīśvaraḥ /
taṃ sarvasākṣiṇaṃ devaṃ namasye bhavatastanum // KūrmP_1,10.66 //
yaṃ vinindrā jitaśvāsāḥ saṃtuṣṭāḥ samadarśinaḥ /
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ // KūrmP_1,10.67 //
yayā saṃtarate māyāṃ yogī saṃkṣīṇakalmaṣaḥ /
apārataraparyantāṃ tasmai vidyātmane namaḥ // KūrmP_1,10.68 //
yasya bhāsā vibhātīdamadvayaṃ tamasaḥ param /
prapadye tat paraṃ tattvaṃ tadrūpaṃ parameśvaram // KūrmP_1,10.69 //
nityānandaṃ nirādhāraṃ niṣkalaṃ paramaṃ śivam /
prapadye paramātmānaṃ bhavantaṃ parameśvaram // KūrmP_1,10.70 //
evaṃ stutvā mahādevaṃ brahmā tadbhāvabhāvitaḥ /
prāñjaliḥ praṇatastasthau gṛṇan brahma sanātanam // KūrmP_1,10.71 //
tatastasmai mahādevo divyaṃ yogamanuttamam /
aiśvaryaṃ brahmasadbhāvaṃ vairāgyaṃ ca dadau haraḥ // KūrmP_1,10.72 //
karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇatārtihā /
vyājaharā svayaṃ devaḥ so 'nugṛhya pitāmaham // KūrmP_1,10.73 //
yattvayābhyarthitaṃ brahman putratve bhavato mama /
kṛtaṃ mayā tat sakalaṃ sṛjasva vividhaṃ jagat // KūrmP_1,10.74 //
tridhā bhinno 'smyahaṃ brahman brahmaviṣṇuharākhyayā /
sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ // KūrmP_1,10.75 //
sa tvaṃ mamāgrajaḥ putraḥ sṛṣṭihetorvinirmitaḥ /
mamaiva dakṣiṇādaṅgād vāmāṅgāt puruṣottamaḥ // KūrmP_1,10.76 //
tasya devādidevasya śaṃbhorhṛdayadeśataḥ /
saṃbabhūvātha rudro 'sāvahaṃ tasyāparā tanuḥ // KūrmP_1,10.77 //
brahmaviṣṇuśivā brahman sargasthityantahetavaḥ /
vibhajyātmānameko 'pi svecchayā śaṅkaraḥ sthitaḥ // KūrmP_1,10.78 //
tathānyāni ca rūpāṇi mama māyākṛtāni tu /
nirūpaḥ kevalaḥ svaccho mahādevaḥ svabhāvataḥ // KūrmP_1,10.79 //
ebhyaḥ parataro devastrimūrtiḥ paramā tanuḥ /
māheśvarī trinayanā yogināṃ śāntidā sadā // KūrmP_1,10.80 //
tasyā eva parāṃ mūrti māmavehi pitāmaha /
śāśvataiśvaryavijñānatejoyogasamanvitām // KūrmP_1,10.81 //
so 'haṃ grasāmi sakalamadhiṣṭhāya tamoguṇam /
kālo bhūtvā na tamasā māmanyo 'bhibhaviṣyati // KūrmP_1,10.82 //
yadā yadā hi māṃ nityaṃ vicintayasi padmaja /
tadā tadā me sānnidhyaṃ bhaviṣyati tavānagha // KūrmP_1,10.83 //
etāvaduktvā brahmāṇaṃ so 'bhivandya guruṃ haraḥ /
sahaiva mānasaiḥ putraiḥ kṣaṇādantaradhīyata // KūrmP_1,10.84 //
so 'pi yogaṃ samāsthāya sasarja vividhaṃ jagat /
nārāyaṇākhyo bhagavān yathāpūrvaṃ prijāpatiḥ // KūrmP_1,10.85 //
marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā // KūrmP_1,10.86 //
nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ /
sarve te brahmaṇā tulyāḥ sādhakā brahmavādinaḥ // KūrmP_1,10.87 //
saṃkalpaṃ caiva dharmaṃ ca yugadharmāṃśca śāśvatān /
sthānābhimāninaḥ sarvān yathā te kathitaṃ purā // KūrmP_1,10.88 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge deśamo 'dhyāyaḥ

śrīkūrma uvāca
evaṃ sṛṣṭvā parīcyādīn devadevaḥ pitāmahaḥ /
sahaiva mānasaiḥ putraistatāpa paramaṃ tapaḥ // KūrmP_1,11.1 //
tasyaivaṃ tapato vaktrād rudraḥ kālāgnisannibhaḥ /
triśūlapāṇirīśānaḥ pradurāsīt trilocanaḥ // KūrmP_1,11.2 //
ardhanārīnaravapuḥ duṣprekṣyo 'tibhayaṅkaraḥ /
vibhajātmānamityuktvā brahmā cāntardadhe bhayāt // KūrmP_1,11.3 //
tathokto 'sau dvidhā strītvaṃ puruṣatvamathākarot /
bibheda puruṣatvaṃ ca daśadhā caikadhā punaḥ // KūrmP_1,11.4 //
ekādaśaite kathitā rudrāstribhuvaneśvarāḥ /
kapālośādayo viprā devakārye niyojitāḥ // KūrmP_1,11.5 //
saumyāsaumyaistathā śāntāśāntaiḥ strītvaṃ ca sa prabhuḥ /
bibheda bahudhā devaḥ svarūpairasitaiḥ sitaiḥ // KūrmP_1,11.6 //
tā vai vibhūtayo viprā viśrutāḥ śaktayo bhuvi /
lakṣmyādayo yābhirīśā viśvaṃvyāpnoti śāṅkarī // KūrmP_1,11.7 //
vibhajya purarīśānī svātmānaṃ śaṅkarād vibhoḥ /
mahādevaniyogena pitāmahamupasthitā // KūrmP_1,11.8 //
tāmāha bhagavān brahmā dakṣasya duhitā bhava /
sāpi tasya niyogena prādurāsīt prajāpateḥ // KūrmP_1,11.9 //
niyogād brahmaṇo devīṃ dadau rudrāya tāṃ satīm /
dakṣād rudro 'pi jagrāha svakīyāmeva śūlabhṛt // KūrmP_1,11.10 //
prajāpatiṃ vinindyaiṣā kālena parameśvarī /
menāyāmabhavat putrī tadā himavataḥ satī // KūrmP_1,11.11 //
sa cāpi parvatavaro dadau rudrāya pārvatīm /
hitāya sarvadevānāṃ trilokasyātmano 'pi ca // KūrmP_1,11.12 //
saiṣā māheśvarī devī śaṅkarārdhaśarīriṇī /
śivā satī haimavatī surāsuranamaskṛtā // KūrmP_1,11.13 //
tasyāḥ prabhāvamatulaṃ sarve devāḥ savāsavāḥ /
vindanti munayo vetti śaṅkaro vā svayaṃ hariḥ // KūrmP_1,11.14 //
etad vaḥ kathitaṃ viprāḥ putratvaṃ parameṣṭhinaḥ /
brahmaṇaḥ padmayonitvaṃ śaṅkarasyāmitaujasaḥ // KūrmP_1,11.15 //
sūta uvāca
ityākarṇyātha munayaḥ kūrmarūpeṇa bhāṣitam /
viṣṇunā punarevainaṃ praṇatā harim // KūrmP_1,11.16 //
ṛṣaya ūcuḥ
kaiṣā bhagavatī devī śaṅkarārdhaśarīriṇī /
śivā satī haimavatī yathāvad brūhi pṛcchatām // KūrmP_1,11.17 //
teṣāṃ tad vacanaṃ śrutvā munīnāṃ puruṣottamaḥ /
pratyuvāca mahāyogī dhyātvā svaṃ paramaṃ padam // KūrmP_1,11.18 //
śrīkūrma uvāca
purā pitāmahenoktaṃ merupṛṣṭhe suśobhanam /
rahasyametad vijñānaṃ gopanīyaṃ viśeṣataḥ // KūrmP_1,11.19 //
sāṃkhyānāṃ paramaṃ sāṃkhyaṃ brahmavijñānamuttamam /
saṃsārārṇavamagnānāṃ jantūnāmekamocanam // KūrmP_1,11.20 //
yā sā māheśvarī śaktirjñānarūpātilālasā /
vyomasaṃjñā parā kāṣṭhā seyaṃ haimavatī matā // KūrmP_1,11.21 //
śivā sarvagatānāntā guṇātītā suniṣkalā /
ekānekavibhāgasthā jñānarūpātilālasā // KūrmP_1,11.22 //
ananyā niṣkale tattve saṃsthitā tasya tejasā /
svābhāvikī ca tanmūlā prabhā bhānorivāmalā // KūrmP_1,11.23 //
ekā māheśvarī śaktiranekopādhiyogataḥ /
parāvareṇa rūpeṇa krīḍate tasya sannidhau // KūrmP_1,11.24 //
seyaṃ karoti sakalaṃ tasyāḥ kāryamidaṃ jagat /
na kāryaṃ nāpi karaṇamīśvarasyeti sūrayaḥ // KūrmP_1,11.25 //
catastraḥ śaktayo devyāḥ svarūpatvena saṃsthitāḥ /
adhiṣṭhānavaśāt tasyāḥ śṛṇudhvaṃ munipuṅgavāḥ // KūrmP_1,11.26 //
śāntirvidyā pratiṣṭhā ca nivṛttiścetitāḥ smṛtaḥ /
caturvyūhastato devaḥ procyate parameśvaraḥ // KūrmP_1,11.27 //
anayā parayā devaḥ svātmānandaṃ samaśnute /
caturṣvapi ca vedeṣu caturmūrtirmaheśvaraḥ // KūrmP_1,11.28 //
asyāstvanādisaṃsiddhamaiśvaryamatulaṃ mahat /
tatsambandhādanantāyā rudreṇa paramātmanā // KūrmP_1,11.29 //
saiṣā sarveśvarī devī sarvabhūtapravartikā /
procyate bhagavān kālo hariḥ prāṇo maheśvaraḥ // KūrmP_1,11.30 //
tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
sa kālo 'gnirharo rudro gīyate vedavādibhiḥ // KūrmP_1,11.31 //
kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ /
sarve kālasya vaśagā na kālaḥ kasyacid vaśe // KūrmP_1,11.32 //
pradhānaṃ puruṣastattvaṃ mahānātmā tvahaṅkṛtiḥ /
kālenānyāni tattvāni samāviṣṭāni yoginā // KūrmP_1,11.33 //
tasya sarvajagatsūtiḥ śaktirmāyeti viśrutā /
tayedaṃ bhrāmayedīśo māyāvī puruṣottamaḥ // KūrmP_1,11.34 //
saiṣā māyātmikā śaktiḥ sarvākārā sanātanī /
vaiśvarūpyaṃ maheśasya sarvadā saṃprakāśayet // KūrmP_1,11.35 //
anyāśca śaktayo mukhyāstasya devasya nirmitāḥ /
jñānaśaktiḥ kriyāśaktiḥ prāṇaśaktiriti trayam // KūrmP_1,11.36 //
sarvāsāmeva śaktīnāṃ śaktimanto vinirmitāḥ /
māyayaivātha viprendrāḥ sā cānādiranantayā // KūrmP_1,11.37 //
sarvaśaktyātmikā māyā durnivārā duratyayā /
māyāvī sarvaśaktīśaḥ kālaḥ kālakāraḥ prabhuḥ // KūrmP_1,11.38 //
karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat // KūrmP_1,11.39 //
labdhvā devādhidevasya sannidhiṃ parameṣṭhinaḥ /
anantasyākhileśasya śaṃbhoḥ kālātmanaḥ prabhoḥ // KūrmP_1,11.40 //
pradhānaṃ puruṣo māyā māyā caivaṃ prapadyate /
ekā sarvagatānantā kevalā niṣkalā śivā // KūrmP_1,11.41 //
ekā śaktiḥ śivaiko 'pi śaktimānucyate śivaḥ /
śaktayaḥ śaktimanto 'nye sarvaśaktisamudbhavāḥ // KūrmP_1,11.42 //
śaktiśaktimatorbhedaṃ vadanti paramārthataḥ /
abhedaṃ cānupaśyanti yoginastattvacintakāḥ // KūrmP_1,11.43 //
śaktayo girajā devī śaktimanto 'tha śaṅkaraḥ /
viśeṣaḥ kathyate cāyaṃ purāṇe brahmavādibhiḥ // KūrmP_1,11.44 //
bhogyā viśveśvarī devī maheśvarapativratā /
procyate bhagavān bhoktā kaparde nīlalohitaḥ // KūrmP_1,11.45 //
mantā viśveśvaro devaḥ śaṅkaro manmathāntakaḥ /
procyate matirīśānī mantavyā ca vicārataḥ // KūrmP_1,11.46 //
ityetadakhilaṃ viprāḥ śaktiśaktimadudbhavam /
procyate sarvavedeṣu munibhistattvadarśibhiḥ // KūrmP_1,11.47 //
etat pradarśitaṃ divyaṃ devyā māhātmyamuttamam /
sarvavedāntavedeṣu niścitaṃ brahmavādibhiḥ // KūrmP_1,11.48 //
ekaṃ sarvagataṃ sūkṣmaṃ kūṭasthamacalaṃ dhruvam /
yoginastat prapaśyanti mahādevyāḥ paraṃ padam // KūrmP_1,11.49 //
ānandamakṣaraṃ brahma kevalaṃ niṣkalaṃ param /
yoginastat prapaśyanti mahādevyāḥ paraṃ padam // KūrmP_1,11.50 //
parātparataraṃ tattvaṃ śāśvataṃ śivamacyutam /
anantaprakṛtau līnaṃ devyāstat paramaṃ padam // KūrmP_1,11.51 //
śubhaṃ nirañjanaṃ śuddhaṃ nirguṇaṃ dvaitavarjitam /
ātmopalabdhiviṣayaṃ devyāstat paramaṃ padam // KūrmP_1,11.52 //
saiṣā dhātrī vidhātrī ca paramānandamicchatām /
saṃsāratāpānakhilān nihantīśvarasaṃśrayā // KūrmP_1,11.53 //
tasmād vimuktimanvicchan pārvatīṃ parameśvarīm /
āśrayet sarvabhāvānāmātmabhūtāṃ śivātmikām // KūrmP_1,11.54 //
labdhvā ca putrīṃ śarvāṇīṃ tapastaptvā suduścaram /
sabhāryaḥ śaraṃ yātaḥ pārvatīṃ parameśvarīm // KūrmP_1,11.55 //
tāṃ dṛṣṭvā jāyamānāṃ ca svecchayaiva varānanām /
menā himavataḥ patnī prāhedaṃ parvateśvaram // KūrmP_1,11.56 //
menovāca
paśya bālāmimāṃ rājan rājīvasadṛśānanām /
hitāya sarvabhūtānāṃ jātā ca tapasāvayoḥ // KūrmP_1,11.57 //
so 'pi dṛṣṭvā tataḥ putrīṃ taruṇādityasannibhām /
kapardinīṃ caturvaktrāṃ trinetrāmatilālasām // KūrmP_1,11.58 //
aṣṭahastāṃ viśālākṣīṃ candrāvayavabhūṣaṇām /
nirguṇāṃ saguṇāṃ sākṣāt sadasadvyaktivarjitām // KūrmP_1,11.59 //
praṇamya śirasā bhūmau tejasā cātivihvalaḥ /
bhītaḥ kṛtāñjalistasyāḥ provāca parameśvarīm // KūrmP_1,11.60 //
hīmavānuvāca
kā tvaṃ devi viśālākṣi śaśāṅkāvayavāṅkite /
na jāne tvāmahaṃ vatse yathāvad brūhi pṛcchate // KūrmP_1,11.61 //
girīndravacanaṃ śrutvā tataḥ sā parameśvarī /
vyājahāra mahāśailaṃ yogināmabhayapradā // KūrmP_1,11.62 //
devyuvāca
māṃ viddha paramāṃ śaktiṃ parameśvarasamāśrayām /
ananyāmavyayāmekāṃ yāṃ paśyanti mumukṣavaḥ // KūrmP_1,11.63 //
ahaṃ vai sarvabhāvānātmā sarvāntarā śivā /
śāśvataiśvaryavijñānamūrtiḥ sarvapravartikā // KūrmP_1,11.64 //
anantānantamahimā saṃsārārṇavatāriṇī /
divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram // KūrmP_1,11.65 //
etāvaduktvā vijñānaṃ dattvā himavate svayam /
svaṃ rūpaṃ darśayāmāsa divyaṃ tat pārameśvaram // KūrmP_1,11.66 //
koṭisūryapritīkāśaṃ tejobimbaṃ nirākulam /
jvālāmālāsahastrāḍhyaṃ kālānalaśatopamam // KūrmP_1,11.67 //
daṃṣṭrākarālaṃ durdharṣa jaṭāmaṇḍalamaṇḍitam /
triśūlavarahastaṃ ca ghorarūpaṃ bhayānakam // KūrmP_1,11.68 //
praśāntaṃ saumyavadanamanantāścaryasaṃyutam /
candrāvayavalakṣmāṇaṃ candrakoṭisamaprabham // KūrmP_1,11.69 //
kirīṭinaṃ gadāhastaṃ nūpurairupaśobhitam /
divyamālyāmbaradharaṃ divyagandhānulepanam // KūrmP_1,11.70 //
śaṅkhacakradharaṃ kāmyaṃ trinetraṃ kṛttivāsasam /
aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamābhyantaraṃ param // KūrmP_1,11.71 //
sarvaśaktimayaṃ śubhraṃ sarvākāraṃ sanātanam /
brahmondropendrayogīndrairvandyamānapadāmbujam // KūrmP_1,11.72 //
sarvataḥ pāṇipādāntaṃ sarvato 'kṣiśiromukham /
sarvamāvṛtya tiṣṭhantaṃ dadarśa parameśvaram // KūrmP_1,11.73 //
dṛṣṭvā tadīdṛśaṃ rūpaṃ devyā māheśvaraṃ param /
bhayena ca samāviṣṭaḥ sa rājā hṛṣṭamānasaḥ // KūrmP_1,11.74 //
ātmanyādhāya cātmānamoṅkāraṃ samanusmaran /
nāmnāmaṣṭasahastreṇa tuṣṭāva parameśvarīm // KūrmP_1,11.75 //
hīmavānuvāca
śivomā paramā śaktiranantā niṣkalāmalā /
śāntā māheśvarī nityā śāśvatī paramākṣarā // KūrmP_1,11.76 //
acintyā kevalānantyā śivātmā paramātmikā /
anādiravyayā śuddhā devātmā sarvagācalā // KūrmP_1,11.77 //
ekānekavibhāgasthā māyātītā sunirmalā /
mahāmāheśvarī satyā mahādevī nirañjanā // KūrmP_1,11.78 //
kāṣṭhā sarvāntarasthā ca cicchaktiratilālasā /
nandā sarvātmikā vidyā jyotīrūpāmṛtākṣarā // KūrmP_1,11.79 //
śāntiḥ pratiṣṭhā sarveṣāṃ nivṛttiramṛtapradā /
vyomamūrtirvyomalayā vyomādhārācyutāmarā // KūrmP_1,11.80 //
anādinidhanāmoghā kāraṇātmā kalākalā /
kratuḥ prathamajā nābhiramṛtasyātmasaṃśrayā // KūrmP_1,11.81 //
prāṇeśvarapriyā mātā mahāmahiṣaghātinī /
prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī // KūrmP_1,11.82 //
sarvaśaktikalākārā jyotsnā dyormahimāspadā /
sarvakāryaniyantrī ca sarvabhūteśvareśvarī // KūrmP_1,11.83 //
anādiravyaktaguhā mahānandā sanātanī /
ākāśayoniryogasthā mahāyogeśvareśvarī // KūrmP_1,11.84 //
mahāmāyā suduṣpūrā mūlaprakṛtirīśvarī /
saṃsārayoniḥ sakalā sarvaśaktisamudbhavā // KūrmP_1,11.85 //
saṃsārapārā durvārā durnirokṣyā durāsadā /
prāṇaśaktiḥ praṇavidyā yoginī paramā kalā // KūrmP_1,11.86 //
mahāvibhūtirdurdharṣā mūlaprakṛtisaṃbhavā /
anādyanantavibhavā parārthā puruṣāraṇiḥ // KūrmP_1,11.87 //
sargasthityantakaraṇī sudurvācyā duratyayā /
śabdayoniḥ śabdamayī nādākhyā nādavigrahā // KūrmP_1,11.88 //
pradhānapuruṣātītā pradhānapuruṣātmikā /
purāṇī cinmayī puṃsāmādiḥ puruṣarūpiṇī // KūrmP_1,11.89 //
bhūtāntarātmā kūṭasthā mahāpuruṣasaṃjñitā /
janmamṛtyujarātītā sarvaśaktisamanvitā // KūrmP_1,11.90 //
vyāpinī cānavacchinnā pradhānānupraveśinī /
kṣetrajñaśaktiravyaktalakṣaṇā malavarjitā // KūrmP_1,11.91 //
anādimāyasaṃbhinnā tritattvā prakṛtirguhā /
mahāmāyāsamutpannā tāmasī pauruṣī dhruvā // KūrmP_1,11.92 //
vyaktāvyaktātmikākṛṣṇā raktāśuklā prasūtikā /
akāryā kāryajananī nityaṃ prasavadharmiṇī // KūrmP_1,11.93 //
sargapralayanirmuktā sṛṣṭisthityantadharmiṇī /
brahmagarbhā caturviśā padmanābhācyutātmikā // KūrmP_1,11.94 //
vaidyutī śāśvatī yonirjaganmāteśvarapriyā /
sarvādhārā mahārūpā sarvaiśvaryasamanvitā // KūrmP_1,11.95 //
viśvarūpā mahāgarbhā viśveśecchānuvartinī /
mahīyasī brahmayonirmahālakṣmīsamudbhāvā // KūrmP_1,11.96 //
mahāvimānamadhyasthā mahānidrātmahetukā /
sarvasādhāraṇī sūkṣmā hyavidyā pāramārthikā // KūrmP_1,11.97 //
anantarūpānantasthā devī puruṣamohinī /
anekākārasaṃsthānā kālatrayavivarjitā // KūrmP_1,11.98 //
brahmajanmā harermūrtirbrahmaviṣṇuśivātmikā /
brahmeśaviṣṇujananī brahmākhyā brahmasaṃśrayā // KūrmP_1,11.99 //
vyaktā prathamajā brāhmī mahatī jñānarūpiṇī /
vairāgyaiśvaryadharmātmā brahmamūrtirhṛdisthitā /
apāṃyoniḥ svayaṃbhūtirmānasī tattvasaṃbhavā // KūrmP_1,11.100 //
īśvarāṇī ca śarvāṇī śaṅkarārdhaśarīriṇī /
bhavānī caiva rudrāṇī mahālakṣmīrathāmbikā // KūrmP_1,11.101 //
maheśvarasamutpannā bhuktimuktiphalapradā /
sarveśvarī sarvavandyā nityaṃ muditamānasā // KūrmP_1,11.102 //
brahmendropendranamitā śaṅkarecchānuvartinī /
īśvarārdhāsanagatā maheśvarapativratā // KūrmP_1,11.103 //
sakṛdvibhāvitā sarvā samudrapariśoṣiṇī /
pārvatī himavatputrī paramānandadāyinī // KūrmP_1,11.104 //
guṇāḍhyā yogajā yogyā jñānamūrtirvikāsinī /
sāvitrīkamalā lakṣmīḥ śrīranantorasi sthitā // KūrmP_1,11.105 //
sarojanilayā mudrā yoganidrā surārdinā /
sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā // KūrmP_1,11.106 //
vāgdevī varadā vācyā kīrtiḥ sarvārthasādhikā /
yogīśvarī brahmavidyā mahāvidyā suśobhanā // KūrmP_1,11.107 //
guhyavidyātmavidyā ca dharmavidyātmabhāvitā /
svāhā viśvaṃbharā siddhiḥ svadhā medhā dhṛtiḥ śrutiḥ // KūrmP_1,11.108 //
nītiḥ sunītiḥ sukṛtirmādhavī naravāhinī /
ajā vibhāvarī saumyā bhoginī bhogadāyinī // KūrmP_1,11.109 //
śobhā vaṃśakarī lolā mālinī parameṣṭhinī /
trailokyasundarī ramyā sundarī kāmacāriṇī // KūrmP_1,11.110 //
mahānubhāvā sattvasthā mahāmahiṣamardanī /
padmamālā pāpaharā vicitrā mukuṭānanā // KūrmP_1,11.111 //
niryantrā yantravāhasthā nandinī bhadrakālikā /
ādityavarṇā kaumārī mayūravaravāhinī // KūrmP_1,11.112 //
niryantrā yantravāhasthā nandinī bhadrakālikā /
ādityavarṇā kaumārī mayūravaravāhinī // KūrmP_1,11.113 //
vṛṣāsanagatā gauro mahākālī surārcitā /
aditirniyatā raudrī padmagarbhā vivāhanā // KūrmP_1,11.114 //
virūpākṣī lelihānā mahāpuranivāsinī /
mahāphalānavadyāṅgī kāmapūrā vibhāvarī // KūrmP_1,11.115 //
vicitraratnamukuṭā praṇatārtiprabhañjanī /
kauśikī karṣaṇī rātristridaśārtivināśinī // KūrmP_1,11.116 //
bahurūpā surūpā ca virūpā rūpavarjitā /
bhaktārtiśamanī bhavyā bhavabhāvavināśanī // KūrmP_1,11.117 //
nirguṇā nityavibhavā niḥ sārā nirapatrapā /
yaśasvinī sāmagītirbhavāṅganilayālayā // KūrmP_1,11.118 //
dīkṣā vidyādharī dīptā mahendravinipātinī /
sarvātiśāyinī vidyā sarvasiddhipradāyinī // KūrmP_1,11.119 //
sarveśvarapriyā tārkṣyā samudrāntaravāsinī /
akalaṅkā nirādhārā nityasiddhā nirāmayā // KūrmP_1,11.120 //
kāmadhenurbṛhadgarbhā dhīmatī mohanāśinī /
niḥ saṅkalpā nirātaṅkā vinayā vinayapradā // KūrmP_1,11.121 //
jvālāmālāsahastrāḍhyā devadevī manonmanī /
mahābhagavatī durgā vāsudevasamudbhavā // KūrmP_1,11.122 //
mahendropendrabhaginī bhaktigamyā parāvarā /
jñānajñeyā jarātītā vedāntaviṣayā gatiḥ // KūrmP_1,11.123 //
dakṣiṇā dahanā dāhyā sarvabhūtanamaskṛtā /
yogamāyā vibhāvajñā mahāmāyā mahīyasī // KūrmP_1,11.124 //
saṃdhyā sarvasamudbhūtirbrahmavṛkṣāśrayānatiḥ /
bījāṅkurasamudbhūtirmahāśaktirmahāmatiḥ // KūrmP_1,11.125 //
khyātiḥ prajñā citiḥ saṃvit mahābhogīndraśāyinī /
vikṛtiḥ śāṃsarī śāstrī gaṇagandharvasevitā // KūrmP_1,11.126 //
vaiśvānarī mahāśālā devasenā guhapriyā /
mahārātriḥ śivānandā śacī duḥ svapnanāśinī // KūrmP_1,11.127 //
ijyā pūjyā jagaddhātrī durvijñeyā surūpiṇī /
guhāmbikā guṇotpattirmahāpīṭhā marutsutā // KūrmP_1,11.128 //
havyavāhāntarāgādiḥ havyavāhasamudbhavā /
jagadyonirjaganmātā janmamṛtyujarātigā // KūrmP_1,11.129 //
buddhimātā buddhimatī puruṣāntaravāsinī /
tarasvinī samādhisthā trinetrā divisaṃsthitā // KūrmP_1,11.130 //
sarvendriyamanomātā sarvabhūtahṛdi sthitā /
saṃsāratāriṇī vidyā brahmavādimanolayā // KūrmP_1,11.131 //
brahmāṇī bṛhatī brāhmī brahmabhūtā bhavāraṇiḥ /
hiraṇmayī mahārātriḥ saṃsāraparivartikā // KūrmP_1,11.132 //
sumālinī surūpā ca bhāvinī tāriṇī prabhā /
unmīlanī sarvasahā sarvapratyayasākṣiṇī // KūrmP_1,11.133 //
susaumyā candravadanā tāṇḍavāsaktamānasā /
sattvaśuddhikarī śuddhirmalatrayavināśinī // KūrmP_1,11.134 //
jagatpriyā jaganmūrtistrimūrtiramṛtāśrayā /
nirāśrayā nirāhārā niraṅkuravanodbhavā // KūrmP_1,11.135 //
candrahastā vicitrāṅgī stragviṇī padmadhāriṇī /
parāvaravidhānajñā mahāpuruṣapūrvajā // KūrmP_1,11.136 //
vidyeśvarapriyā vidyā vidyujjihvā jitaśramā /
vidyāmayī sahastrākṣī sahastravadanātmajā // KūrmP_1,11.137 //
sahastraraśmiḥ sattvasthā maheśvarapadāśrayā /
kṣālinī sanmayī vyāptā taijasī padmabodhikā // KūrmP_1,11.138 //
mahāmāyāśrayā mānyā mahādevamanoramā /
vyomalakṣmīḥ siharathā cekitānāmitaprabhā // KūrmP_1,11.139 //
vīreśvarī vimānasthā viśokāśokanāśinī /
anāhatā kuṇḍalinā nalinī padmavāsinī // KūrmP_1,11.140 //
sadānandā sadākīrtiḥ sarvabhūtāśrayasthitā /
vāgdevatā brahmakalā kalātītā kalāraṇiḥ // KūrmP_1,11.141 //
brahmaśrīrbrahmahṛdayā brahmaviṣṇuśivapriyā /
vyomaśaktiḥ kriyāśaktirjñānaśaktiḥ parāgatiḥ // KūrmP_1,11.142 //
kṣobhikā bandhikā bhedyā bhedābhedavivarjitā /
abhinnābhinnasaṃsthānā vaṃśinī vaṃśahāriṇī // KūrmP_1,11.143 //
guhyaśaktirguṇātītā sarvadā sarvatomukhī /
bhaginī bhagavatpatnī sakalā kālakāriṇī // KūrmP_1,11.144 //
sarvavit sarvatobhadrā guhyātītā guhāraṇiḥ /
prakriyā yogamātā ca gaṅgā viśveśvareśvarī // KūrmP_1,11.145 //
kapilā kāpilā kāntākanakābhākalāntarā /
puṇyā puṣkariṇī bhoktrī purandarapurassarā // KūrmP_1,11.146 //
poṣaṇī paramaiśvaryabhūtidā bhūtibhūṣaṇā /
pañcabrahmasamutpattiḥ paramārthārthavigrahā // KūrmP_1,11.147 //
dharmodayā bhānumatī yogijñeya manojavā /
manoharā manorakṣā tāpasī vedarūpiṇī // KūrmP_1,11.148 //
vedaśaktirvedamātā vedavidyāprakāśinī /
yogeśvareśvarī mātā mahāśaktirmanomayī // KūrmP_1,11.149 //
viśvāvasthā viyanmūrtirvidyunmālā vihāyasī /
kiṃnarī surabhī vandyā nandinī nandivallabhā // KūrmP_1,11.150 //
bhāratī paramānandā parāparavibhedikā /
sarvapraharaṇopetā kāmyā kāmeśvareśvarī // KūrmP_1,11.151 //
acintyācintyavibhavā hṛllekhā kanakaprabhā /
kūṣmāṇḍī dhanaratnāḍhyā sugandhā gandhāyinī // KūrmP_1,11.152 //
trivikramapadodbhūtā dhanuṣpāṇiḥ śivodayā /
sudurlabhā dhanādyakṣā dhanyā piṅgalalocanā // KūrmP_1,11.153 //
śāntiḥ prabhāvatī dīptiḥ paṅkajāyatalocanā /
ādyā hṛtkamalodbhūtā gavāṃ matā raṇapriyā // KūrmP_1,11.154 //
satkriyā girijā śuddhā nityapuṣṭā nirantarā /
durgākātyāyanīcaṇḍī carcikā śāntavigrahā // KūrmP_1,11.155 //
hiraṇyavarṇā rajanī jagadyantrapravartikā /
mandarādrinivāsā ca śāradā svarṇamālinī // KūrmP_1,11.156 //
ratnamālā ratnagarbhā pṛthvī viśvapramāthinī /
padmānanā padmanibhā nityatuṣṭāmṛtodbhavā // KūrmP_1,11.157 //
dhunvatī duḥ prakampyā ca sūryamātā dṛṣadvatī /
mahendrabhaginī mānyā vareṇyā varadarpitā // KūrmP_1,11.158 //
kalyāṇī kamalā rāmā pañcabhūtā varapradā /
vācyā vareśvarī vandyā durjayā duratikramā // KūrmP_1,11.159 //
kālarātrirmahāvegā vīrabhadrapriyā hitā /
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī // KūrmP_1,11.160 //
karālā piṅgalākārā nāmabhedāmahāmadā /
yaśasvinī yaśodā ca ṣaḍadhvaparivartikā // KūrmP_1,11.161 //
śaṅkhinī padminī sāṃkhyā sāṃkhyayogapravartikā /
caitrā saṃvatsarārūḍhā jagatsaṃpūraṇīndrajā // KūrmP_1,11.162 //
śumbhāriḥ khecarīsvasthā kambugrīvā kalipriyā /
khagadhvajī khagārūḍhā parārghyā paramālinī // KūrmP_1,11.163 //
aiśvaryavartmanilayā viraktā garuḍāsanā /
jayantī hṛdguhā ramyā gahvireṣṭhā gaṇāgraṇīḥ // KūrmP_1,11.164 //
saṃkalpasiddhā sāmyasthā sarvavijñānadāyinī /
kalikalpaṣahantrī ca guhyopaniṣaduttamā // KūrmP_1,11.165 //
niṣṭhā dṛṣṭiḥ smṛtirvyāptiḥ puṣṭistuṣṭiḥ kriyāvatī /
viśvāmareśvareśānā bhuktirmuktīḥ śivāmṛtā // KūrmP_1,11.166 //
lohitā sarpamālā ca bhīṣaṇī vanamālinī /
anantaśayanānanyā naranārāyaṇodbhavā // KūrmP_1,11.167 //
nṛsiṃhī daityamathanī śaṅkhacakragadādharā /
saṃkarṣaṇasamutpattirambikāpādasaṃśrayā // KūrmP_1,11.168 //
mahājvālā mahāmūrtiḥ sumūrtiḥ sarvakāmadhuk /
suprabhā sustanā gaurī dharmakāmārthamokṣadā // KūrmP_1,11.169 //
bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ /
mahāvibhūtidā madhyā sarojanayanā samā // KūrmP_1,11.170 //
aṣṭādaśabhujānādyā nīlotpaladalaprabhā /
sarvaśaktyāsanārūḍhā dharmādharmārthavarjitā // KūrmP_1,11.171 //
vairāgyajñānaniratā nirālokā nirindriyā /
vicitragahanādhārā śāśvatasthānavāsinī // KūrmP_1,11.172 //
sthāneśvarī nirānandā triśūlavaradhāriṇī /
aśeṣadevatāmūrtirdevatā varadevatā /
gaṇāmbikā gireḥ putrī niśumbhavinipātinī // KūrmP_1,11.173 //
avarṇa varṇarahitā nivarṇā bījasaṃbhavā /
anantavarṇānanyasthā śaṅkarī śāntamānasā // KūrmP_1,11.174 //
agotrā gomatī goptrī guhyarūpā guṇottarā /
gaurgorgavyapriyā gauṇī gaṇeśvaranamaskṛtā // KūrmP_1,11.175 //
satyamātrā satyasaṃdhā trisaṃdhyā saṃdhivarjitā /
sarvavādāśrayā saṃkhyā saṃkhyayogasamudbhavā // KūrmP_1,11.176 //
asaṃkhyeyāprameyākhyā śūnyā śuddhakulodbhavā /
bindunādasamutpattiḥ śaṃbhuvāmā śaśiprabhā // KūrmP_1,11.177 //
visaṅgā bhedarahitā manojñā madhusūdanī /
mahāśrīḥ śrīsamutpattistamaḥ pāre pratiṣṭhitā // KūrmP_1,11.178 //
tritattvamātā trividhā susūkṣmapadasaṃśrayā /
śāntyatītā malātītā nirvikārā nirāśrayā // KūrmP_1,11.179 //
śivākhyā cittanilayā śivajñānasvarūpiṇī /
daityadānavanirmātrī kāśyapī kālakalpikā // KūrmP_1,11.180 //
śāstrayoniḥ kriyāmūrtiścaturvargapradarśikā /
nārāyaṇī narodbhūtiḥ kaumudī liṅgadhāriṇī // KūrmP_1,11.181 //
kāmukī lalitā bhāvā parāparavibhūtidā /
parāntajātamahimā baḍavā vāmalocanā // KūrmP_1,11.182 //
subhadrā devakī sītā vedavedāṅgapāragā /
manasvinī manyumātā mahāmanyusamudbhavā // KūrmP_1,11.183 //
amṛtyuramṛtā svāhā puruhūtā puruṣṭutā /
aśocyā bhinnaviṣayā hiraṇyarajatapriyā // KūrmP_1,11.184 //
hiraṇyā rājatī haimī hemābharaṇabhūṣitā /
vibhrājamānā durjñeyā jyotiṣṭomaphalapradā // KūrmP_1,11.185 //
mahānidrāsamudbhūtiranidrā satyadevatā /
dīrghākakudminī hṛdyā śāntidā śāntivardhinī // KūrmP_1,11.186 //
lakṣmyādiśaktijananī śakticakrapravartikā /
triśaktijananī janyā ṣaḍūrmiparirjitā // KūrmP_1,11.187 //
sudhāmā karmakaraṇī yugāntadahanātmikā /
saṃkarṣaṇī jagaddhātrī kāmayoniḥ kirīṭinī // KūrmP_1,11.188 //
aindrī trailokyanamitā vaiṣṇavī parameśvarī /
pradyumnadayitā dāntā yugmadṛṣṭistrilocanā // KūrmP_1,11.189 //
madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā /
vṛṣāveśā viyanmātā vindhyaparvatavāsinī // KūrmP_1,11.190 //
himavanmerunilayā kailāsagirivāsinī /
cāṇūrahantṛtanayā nītijñā kāmarūpiṇī // KūrmP_1,11.191 //
vedavidyāvratasnātā dharmaśīlānilāśanā /
vīrabhadrapriyā vīrā mahākālasamudbhavā // KūrmP_1,11.192 //
vidyādharapriyā siddhā vidyādharanirākṛtiḥ /
āpyāyanī harantī ca pāvanī poṣaṇī khilā // KūrmP_1,11.193 //
mātṛkā manmathodbhūtā vārijā vāhanapriyā /
karīṣiṇī sudhāvāṇī vīṇāvādanatatparā // KūrmP_1,11.194 //
sevitā sevikā sevyā sinīvālī garutmatī /
arundhatī hiraṇyākṣī mṛgāṅkā mānadāyinī // KūrmP_1,11.195 //
vasupradā vasumatī vasordhārā vasuṃdharā /
dhārādharā varārohā varāvarasahastradā // KūrmP_1,11.196 //
śrīphalā śrīmatī śrīśā śrīnivāsā śivapriyā /
śrīdharā śrīkarī kalyā śrīdharārdhaśarīriṇī // KūrmP_1,11.197 //
anantadṛṣṭirakṣudrā dhātrīśā dhanadapriyā /
nihantrī daityasaṅghānāṃ sihikā sihavāhanā // KūrmP_1,11.198 //
suṣeṇā candranilayā sukīrtiśchinnasaṃśayā /
rasajñā rasadā rāmā lelihānāmṛtastravā // KūrmP_1,11.199 //
nityoditā svayañjyotirutsukā mṛtajīvanī /
vajradaṇḍā vajrajihvā vaidevī vajravigrahā // KūrmP_1,11.200 //
maṅgalyā maṅgalā mālā malinā malahāriṇī /
gāndharvo gāruḍī cāndrī kambalāśvatarapriyā // KūrmP_1,11.201 //
saudāminī janānandā bhrukuṭīkuṭilānanā /
karṇikārakarā kakṣyā kaṃsaprāṇāpahāriṇī // KūrmP_1,11.202 //
yugandharā yugāvartā trisaṃdhyā harṣavardhanī /
pratyakṣadevatā divyā divyagandhā divāparā // KūrmP_1,11.203 //
śakrāsanagatā śākrī sādhvī nārī śavāsanā /
iṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭāśiṣṭaprapūjitā // KūrmP_1,11.204 //
śatarūpā śatāvartā vinatā surabhiḥ surā /
surendramātā sudyumnā suṣumnā sūryasaṃsthitā // KūrmP_1,11.205 //
samīkṣyā satpratiṣṭhā ca nivṛttirjñānapāragā /
dharmaśāstrārthakuśalā dharmajñā dharmavāhanā // KūrmP_1,11.206 //
dharmādharmavinirmātrī dhārmikāṇāṃ śivapradā /
dharmaśaktirdharmamayī vidharmā viśvadharmiṇī // KūrmP_1,11.207 //
dharmāntarā dharmameghā dharmapūrvā dhanāvahā /
dharmopadeṣṭrī dharmatmā dharmagamyā dharādharā // KūrmP_1,11.208 //
kāpālī śākalā mūrtiḥ kalā kalitavigrahā /
sarvaśaktivinirmuktā sarvaśaktyāśrayāśrayā // KūrmP_1,11.209 //
sarvā sarveśvarī sūkṣmā susūkṣmā jñānarūpiṇī /
pradhānapuruṣeśeśā mahādevaikasākṣiṇī /
sadāśivā viyanmūrtirviśvamūrtiramūrtikā // KūrmP_1,11.210 //
evaṃ nāmnāṃ sahastreṇa stutvāsau himavān giriḥ /
bhūyaḥ praṇamya bhītātmā provācedaṃ kṛtāñjaliḥ // KūrmP_1,11.211 //
yadetadaiśvaraṃ rūpaṃ ghoraṃ te parameśvari /
bhīto 'smi sāmprataṃ dṛṣṭvā rūpamanyat pradarśaya // KūrmP_1,11.212 //
evamuktātha sā devī tena śailena pārvatī /
saṃhṛtya darśayāmāsa svarūpamaparaṃ punaḥ // KūrmP_1,11.213 //
nīlotpaladalaprakhyaṃ nīlotpalasugandhikam /
dvinetraṃ dvibhujaṃ saumyaṃ nīlālakavibhūṣitam // KūrmP_1,11.214 //
raktapādāmbujatalaṃ suraktakarapallavam /
śrīmad viśālasaṃvṛttalalāṭatilakojjvalam // KūrmP_1,11.215 //
bhūṣitaṃ cārusarvāṅgaṃ bhūṣaṇairatikomalam /
dadhānamurasā mālāṃ viśālāṃ hemanirmitām // KūrmP_1,11.216 //
īṣatsmitaṃ suvimboṣṭhaṃ nūpurārāvasaṃyutam /
prasannavadanaṃ divyamanantamahimāspadam // KūrmP_1,11.217 //
tadīdṛśaṃ samālokya svarūpaṃ śailasattamaḥ /
bhītiṃ saṃtyajya hṛṣṭātmā babhāṣe parameśvarīm // KūrmP_1,11.218 //
himavānuvāca
adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
yanme sākṣāt tvamavyaktāprasannā dṛṣṭigocarā // KūrmP_1,11.219 //
tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyantvayi sthitam /
tvayyeva līyate devi tvameva ca parā gatiḥ // KūrmP_1,11.220 //
vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām /
apare paramārthajñāḥ śiveti śivasaṃśraye // KūrmP_1,11.221 //
tvayi pradhānaṃ puruṣo mahān brahmā tatheśvaraḥ /
avidyā niyatirmāyā kalādyāḥ śataśo 'bhavan // KūrmP_1,11.222 //
tvaṃ hi sā paramā śaktiranantā parameṣṭhinī /
sarvabhedavinirmuktā sarvebhedāśrayā nijā // KūrmP_1,11.223 //
tvāmadhiṣṭhāya yogeśi mahādevo maheśvaraḥ /
pradhānādyaṃ jagat kṛtsnaṃ karoti vikaroti ca // KūrmP_1,11.224 //
tvayaiva saṃgato devaḥ svamānandaṃ samaśnute /
tvameva paramānandastvamevānandadāyinī // KūrmP_1,11.225 //
tvamakṣaraṃ paraṃ vyoma mahajjyotirnirañjanam /
śivaṃ sarvagataṃ sūkṣmaṃ paraṃ brahmā sanātanam // KūrmP_1,11.226 //
tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi /
vāyurbalavatāṃ devi yogināṃ tvaṃ kumārakaḥ // KūrmP_1,11.227 //
ṛṣīṇāṃ ca vasiṣṭhastvaṃ vyāso vedavidāmasi /
sāṃkhyānāṃ kapilo devo rudrāṇāmasi śaṅkaraḥ // KūrmP_1,11.228 //
ādityānāmupendrastvaṃ vasūnāṃ caiva pāvakaḥ /
vedānāṃ sāmavedastvaṃ gāyatrī chandasāmasi // KūrmP_1,11.229 //
adhyātmavidyā vidyānāṃ gatīnāṃ param gatiḥ /
māyā tvaṃ sarvaśaktīnāṃ kālaḥ kalayatāmasi // KūrmP_1,11.230 //
oṅkāraḥ sarvaguhyānāṃ varṇānāṃ ca dvijāttamaḥ /
āśramāṇāṃ ca gārhasthyamīśvarāṇāṃ maheśvaraḥ // KūrmP_1,11.231 //
puṃsāṃ tvamekaḥ puruṣaḥ sarvabhūtahṛdi sthitaḥ /
sarvopaniṣadāṃ devi guhyopaniṣaducyate // KūrmP_1,11.232 //
īśānaścāsi kalpānāṃ yugānāṃ kṛtameva ca /
ādityaḥ sarvamārgāṇāṃ vācāṃ devi sarasvatī // KūrmP_1,11.233 //
tvaṃ lakṣmīścārurūpāṇāṃ viṣṇurmāyāvināmasi /
arundhatī satīnāṃ tvaṃ suparṇaḥ patatāmasi // KūrmP_1,11.234 //
sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu /
sāvitrī cāsi japyānāṃ yajuṣāṃ śatarudriyam // KūrmP_1,11.235 //
parvatānāṃ mahāmerurananto bhogināmasi /
sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi // KūrmP_1,11.236 //
rūpaṃ tavośeṣakalāvihīna-
magocaraṃ nirmalamekarūpam /
anādimadhyāntamanantāmādyaṃ
namāmi satyaṃ tamasaḥ parastāt // KūrmP_1,11.237 //
yadeva paśyanti jagatprasūtiṃ
vedāntavijñānaviniścitārthāḥ /
ānandamātraṃ praṇavābhidhānaṃ
tadeva rūpaṃ śaraṇaṃ prapadye // KūrmP_1,11.238 //
aśeṣabhūtāntarasanniviṣṭaṃ
pradhānapuṃyogaviyogahetum /
tejomayaṃ janmavināśahīnaṃ
prāṇābhidhānaṃ praṇato 'smi rūpam // KūrmP_1,11.239 //
ādyantahīnaṃ jagadātmabhūtaṃ
vibhinnasaṃsthaṃ prakṛteḥ parastāt /
kūṭasthamavyaktavapustavaiva
namāmi rūpaṃ puruṣābhidhānam // KūrmP_1,11.240 //
sarvāśrayaṃ sarvajagadvidhānaṃ
sarvatragaṃ janmavināśahīnam /
sūkṣmaṃ vicitraṃ triguṇaṃ pradhānaṃ
nato 'smi te rūpamaluptabhedam // KūrmP_1,11.241 //
ādyaṃ mahat te puruṣātmarūpaṃ
prakṛtyavasthaṃ triguṇātmabījam /
aiśvaryavijñānavirāgadharmaiḥ
samanvitaṃ devi nato 'smi rūpam // KūrmP_1,11.242 //
dvisaptalokātmakamambusaṃsthaṃ
vicitrabhedaṃ puruṣaikanātham /
anantabhūtairadhivāsitaṃ te
nato 'smi rūpaṃ jagadaṇḍasaṃjñam // KūrmP_1,11.243 //
aśeṣavedātmakamekamādyaṃ
svatejasā pūritalokabhedam /
trikālahetuṃ rapameṣṭhisaṃjñaṃ
namāmi rūpaṃ ravimaṇḍalastham // KūrmP_1,11.244 //
sahastramūrdhānamanantaśaktiṃ
sahastrabāhuṃ puruṣaṃ purāṇam /
śayānamantaḥ salile tathaiva
nārāyaṇākhyaṃ praṇato 'smi rūpam // KūrmP_1,11.245 //
daṃṣṭrākarālaṃ tridaśābhivandyaṃ
yugāntakālānalakalparūpam /
aśeṣabhūtāṇḍavināśahetuṃ
namāmi rūpaṃ tava kālasaṃjñam // KūrmP_1,11.246 //
phaṇāsahastreṇa virājamānaṃ
bhogīndramukhyairabhipūjyamānam /
janārdanārūḍhatanuṃ prasuptaṃ
nato 'smi rūpaṃ tava śeṣasaṃjñam // KūrmP_1,11.247 //
avyāhataiśvaryamayugmanetraṃ
brahmāmṛtānandarasajñamekam /
yugāntaśeṣaṃ divi nṛtyamānaṃ
nato 'smi rūpaṃ tava rudrasaṃjñam // KūrmP_1,11.248 //
prahīṇaśokaṃ vimalaṃ pavitraṃ
surāsurairarcitāpādapadmam /
sukomalaṃ devi viśālaśumraṃ
namāmi te rūpamidaṃ namāsi // KūrmP_1,11.249 //
oṃ namaste mahādevi namaste parameśvari /
namo bhagavatīśāni śivāyai te namo namaḥ // KūrmP_1,11.250 //
tvanmayo 'haṃ tvadādhārastvameva ca gatirmama /
tvāmeva śaraṇaṃ yāsye prasīda parameśvari // KūrmP_1,11.251 //
mayā nāsti samo loke devo vādānavo 'pi vā /
jaganmātaiva matputrī saṃbhūtā tapasā yataḥ // KūrmP_1,11.252 //
eṣā tavāmbikā devi kilābhūta pitṛkanyakā /
menāśeṣajaganmāturaho vuṇyasya gauravam // KūrmP_1,11.253 //
pāhi māmamareśāni menayā saha sarvadā /
namāmi tava pādābjaṃ vrajāmi śaraṇaṃ śivām // KūrmP_1,11.254 //
aho me sumahad bhāgyaṃ mahādevīsamāgamāt /
ājñāpaya mahādevi kiṃ kariṣyāmi śaṅkari // KūrmP_1,11.255 //
etāvaduktvā vacanaṃ tadā himagirīśvaraḥ /
saṃprekṣaṇamāṇo girijāṃ prāñjaliḥ pārśvato 'bhavat // KūrmP_1,11.256 //
atha sā tasya vacanaṃ niśamya jagato 'raṇiḥ /
sasmitaṃ prāha pitaraṃ smṛtvā paśupatiṃ patim // KūrmP_1,11.257 //
devyuvāca
śṛṇuṣva caitat paramaṃ guhyamīśvaragocaram /
upadeśaṃ giriśreṣṭha sevitaṃ brahmavādibhiḥ // KūrmP_1,11.258 //
yanme sākṣāt paraṃ rūpamaiśvaraṃ dṛṣṭamadbhutam /
sarvaśaktisamāyuktamanantaṃ prerakaṃ param // KūrmP_1,11.259 //
śāntaḥ samāhitamanā dambhāhaṅkāravarjitaḥ /
tanniṣṭhastatparo bhūtvā tadeva śaraṇaṃ vraja // KūrmP_1,11.260 //
bhaktyā tvananyayā tāta padbhāvaṃ paramāśritaḥ /
sarvayajñatapodānaistadevārcaya sarvadā // KūrmP_1,11.261 //
tadeva manasā paśya tad dhyāyasva japasva ca /
mamopadeśāt saṃsāraṃ nāśayāmi tavānagha // KūrmP_1,11.262 //
ahaṃ vai matparān bhaktānaiśvaraṃ yogamāsthitān /
saṃsārasāgarādasmāduddharāmyacireṇa tu // KūrmP_1,11.263 //
dhyānena karmayogena bhaktyā jñānena caiva hi /
prāpyāhaṃ te giriśreṣṭha nānyathā karmakoṭibhiḥ // KūrmP_1,11.264 //
śrutismṛtyuditaṃ samyak karma varṇāśramātmakam /
adhyātmajñānasahitaṃ muktaye satataṃ kuru // KūrmP_1,11.265 //
dharmāt saṃjāyate bhaktirbhaktyā saṃprāpyate param /
śrutismṛtibhyāmudito dharmo yajñādiko mataḥ // KūrmP_1,11.266 //
nānyato jāyate dharmo vedād dharmo hi nirbabhau /
tasmānmumukṣurdharmārtho madrūpaṃ vedamāśrayet // KūrmP_1,11.267 //
mamaivaiṣā parā śaktirvedasaṃjñā purātanī /
ṛgyajuḥ sāmarūpeṇa sargādau saṃpravartate // KūrmP_1,11.268 //
teṣāmeva ca guptyarthaṃ vedānāṃ bhagavānajaḥ /
brāhmaṇādīn sasarjātha sve sve karmaṇyayojayat // KūrmP_1,11.269 //
ye na kurvanti tad dharmaṃ tadarthaṃ brahmanirmitam /
teṣāmadhastād narakāṃstāmistrādīnakalpayat // KūrmP_1,11.270 //
na ca vedād ṛte kiñcicchāstradharmābhidhāyakam /
yo 'nyatraramateso 'saunasaṃbhāṣyo dvijātibhiḥ // KūrmP_1,11.271 //
yāni śāstrāṇi dṛśyante loke 'smin vividhānitu /
śrutismṛtiviruddhāni niṣṭhā teṣāṃ hi tāmasī // KūrmP_1,11.272 //
kāpālaṃ pañcarātraṃ ca yāmalaṃ vāmamārhatam /
evaṃvidhāni cānyāni mohanārthāni tāni tu // KūrmP_1,11.273 //
ye kuśāstrābhiyogena mohayantīha mānavān /
mayā sṛṣṭāni śāstrāṇi mohāyaiṣāṃ bhavāntare // KūrmP_1,11.274 //
vedārthavittamaiḥ kāryaṃ yat smṛtaṃ karma vaidikam /
tat prayatnena kurvanti matpriyāste hi ye narāḥ // KūrmP_1,11.275 //
varṇānāmanukampārthaṃ manniyogād virāṭ svayam /
svāyaṃbhuvo manurdhārmān munīnāṃ pūrvamuktavānā // KūrmP_1,11.276 //
śrutvā cānye 'pi munayastanmukhād dharmamuttamam /
cakrurdharmapratiṣṭhārthaṃ dharmaśāstrāṇi caiva hi // KūrmP_1,11.277 //
teṣu cāntarhiteṣvevaṃ yugānteṣu maharṣayaḥ /
brahmaṇo vacanāt tāni kariṣyanti yuge yuge // KūrmP_1,11.278 //
aṣṭādaśa purāṇāni vyāsena kathitāni tu /
niyogād brahmaṇo rājaṃsteṣu dharmaḥ pratiṣṭhitaḥ // KūrmP_1,11.279 //
anyānyupapurāṇāni tacchiṣyaiḥ kathitāni tu /
yuge yuge 'tra sarveṣāṃ kartā vai dharmaśāstravit // KūrmP_1,11.280 //
śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca /
jyotiḥ śāstraṃ nyāyavidyā mīmāṃsā copabṛṃhaṇam // KūrmP_1,11.281 //
evaṃ caturdaśaitāni vidyāsthānāni sattama /
caturvedaiḥ sahoktāni dharmo nānyatra vidyate // KūrmP_1,11.282 //
evaṃ paitāmahaṃ dharmaṃ manuvyāsādayaḥ param /
sthāpayanti mamādeśād yāvadābhūtasaṃplavam // KūrmP_1,11.283 //
brahmaṇā saha te sarve saṃprāpte pratisaṃcare /
parasyānte kṛtātmānaḥ praviśanti paraṃ padam // KūrmP_1,11.284 //
tasmāt sarvaprayatnena dharmārthaṃ vedamāśrayet /
dharmeṇa sahitaṃ jñānaṃ paraṃ brahma prakāśayet // KūrmP_1,11.285 //
ye tu saṅgān parityajya māmeva śaraṇaṃ gatāḥ /
upāsate sadā bhaktyā yogamaiśvaramāsthitāḥ // KūrmP_1,11.286 //
sarvabhūtadayāvantaḥ śāntā dāntā vimatsarāḥ /
amānino buddhimantastāpasāḥ śaṃsitavratāḥ // KūrmP_1,11.287 //
maccittā madgataprāṇā majjñānakathane ratāḥ /
saṃnyāsino gṛhasthāśca vanasthā brahmacāriṇaḥ // KūrmP_1,11.288 //
teṣāṃ nityābhiyuktānāṃ māyātattvasamutthitam /
nāśayāmi tamaḥ kṛtsnaṃ jñānadīpane mā cirāt // KūrmP_1,11.289 //
te sunirdhūtatamaso jñānenaikena manmayāḥ /
sadānandāstu saṃsāre na jāyante punaḥ punaḥ // KūrmP_1,11.290 //
tasmāt sarvaprakāreṇa madbhakto matparāyaṇaḥ /
māmevārcaya sarvatra menayā saha saṃgataḥ // KūrmP_1,11.291 //
aśakto yadi me dhyātumaiśvaraṃ rūpamavyayam /
tato me sakalaṃ rūpaṃ kālādyaṃ śaraṇaṃ vraja // KūrmP_1,11.292 //
yad yat svarūpaṃ me tāta manaso gocaraṃ bhavet /
tanniṣṭhastatparo bhūtvā tadarcanaparo bhava // KūrmP_1,11.293 //
yattu me niṣkalaṃ rūpaṃ cinmātraṃ kevalaṃ śivam /
sarvopādhivinirmuktamanantamamṛtaṃ param // KūrmP_1,11.294 //
jñānenaikena tallabhyaṃ kleśena paramaṃ padam /
jñānameva prapaśyanto māmeva praviśanti te // KūrmP_1,11.295 //
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ /
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ // KūrmP_1,11.296 //
māmanāśritya paramaṃ nirvāṇamamalaṃ padam /
prāpyate na hi rājendra tato māṃ śaraṇaṃ vraja // KūrmP_1,11.297 //
ekatvena pṛthaktvena tathā cobhayato 'pi vā /
māmupāsya mahārāja tato yāsyāsi tatpadam // KūrmP_1,11.298 //
māmanāśritya tat tattvaṃ svabhāvavimalaṃ śivam /
jñāyate na hi rājendra tato māṃ śaraṇaṃ vraja // KūrmP_1,11.299 //
tasmāt tvamakṣaraṃ rūpaṃ nityaṃ cārūpamaiśvaram /
ārādhaya prayatnena tato bandhaṃ prahāsyasi // KūrmP_1,11.300 //
karmaṇā manasā vācā śivaṃ sarvatra sarvadā /
samārādhaya bhāvena tato yāsyasi tatpadam // KūrmP_1,11.301 //
na vai paśyanti tat tattvaṃ mohitā mama māyayā /
anādyanantaṃ paramaṃ maheśvaramajaṃ śivam // KūrmP_1,11.302 //
sarvabhūtātmabhūtasthaṃ sarvādhāraṃ nirañjanam /
nityānandaṃ nirābhāsaṃ nirguṇaṃ tamasaḥ param // KūrmP_1,11.303 //
advaitamacalaṃ brahma niṣkalaṃ niṣprapañcakam /
svasaṃvedyamavedyaṃ tat pare vyomni vyavasthitam // KūrmP_1,11.304 //
sūkṣmeṇa tamasā nityaṃ veṣṭitā mama māyayā /
saṃsārasāgare ghore jāyante ca punaḥ punaḥ // KūrmP_1,11.305 //
bhaktyā tvananyayā rājan samyag jñānena caiva hi /
anveṣṭavyaṃ hi tad brahma janmabandhanivṛttaye // KūrmP_1,11.306 //
ahaṅkāraṃ ca mātsaryaṃ kāmaṃ krodhaṃ parigraham /
adharmābhiniveśaṃ ca tyaktvā vairāgyamāsthitaḥ // KūrmP_1,11.307 //
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
anvīkṣya cātmanātmānaṃ brahmabhūyāya kalpate // KūrmP_1,11.308 //
brahmabhūtaḥ prasannātmā sarvabhūtābhayapradaḥ /
aiśvarīṃ paramāṃ bhaktiṃ vindetānanyagāminīm // KūrmP_1,11.309 //
vīkṣate tat paraṃ tattvamaiśvaraṃ brahmaniṣkalam /
sarvasaṃsāranirmukto brahmaṇeyavāvatiṣṭhate // KūrmP_1,11.310 //
brahmaṇo hi pratiṣṭhāyaṃ parasya paramaḥ śivaḥ /
anantasyāvyayasyaikaḥ svātmādhāro maheśvaraḥ // KūrmP_1,11.311 //
jñānena karmayogena bhaktiyogena vā nṛpa /
sarvasaṃsāramuktyarthamīśvaraṃ satataṃ śraya // KūrmP_1,11.312 //
eṣa guhyopadeśaste mayā datto girīśvara /
anvīkṣya caitadakhilaṃ yatheṣṭaṃ kartumarhasi // KūrmP_1,11.313 //
ahaṃ vai yācitā devaiḥ saṃjātā parameśvarāt /
vinindya dakṣaṃ pitaraṃ maheśvaravinindakam // KūrmP_1,11.314 //
dharmasaṃsthāpanārthāya tavārādhanakāraṇāt /
menādehasamutpannā tvāmeva pitaraṃ śritā // KūrmP_1,11.315 //
sa tvaṃ niyogād devasya brahmaṇaḥ paramātmanaḥ /
pridāsyase māṃ rudrāya svayaṃvarasamāgame // KūrmP_1,11.316 //
tatsaṃbandhācca te rājan sarve devāḥ savāsavāḥ /
tvāṃ namasyanti vai tāta prasīdati ca śaṅkaraḥ // KūrmP_1,11.317 //
tasmāt sarvaprayatnena māṃ viddhīśvaragocarām /
saṃpūjya devamīśānaṃ śaraṇyaṃ śaraṇaṃ vraja // KūrmP_1,11.318 //
sa evamukto bhagavān devadevyā girīśvaraḥ /
praṇamya śirasā devīṃ prāñjaliḥ punarabravīt // KūrmP_1,11.319 //
vistareṇa maheśāni yogaṃ māheśvaraṃ param /
jñānaṃ caivātmano yogaṃ sādhanāni pracakṣva me // KūrmP_1,11.320 //
tasyaitat paramaṃ jñānamātmayogamanuttamam /
yathāvad vyājahāreśāsādhanānica vistarāt // KūrmP_1,11.321 //
niśamya vadanāmbhojād girīndro lokapūjitaḥ /
lokamātuḥ paraṃ jñānaṃ yogāsakto 'bhavatpunaḥ // KūrmP_1,11.322 //
pradadau ca maheśāya pārvatīṃ bhāgyagauravāt /
niyogād brahmaṇaḥ sādhvīṃ devānāṃ caiva saṃnidhau // KūrmP_1,11.323 //
ya imaṃ paṭhate 'dhyāyaṃ devyā māhātmyakīrtanam /
śivasya saṃnidhau bhaktyā sucistadbhāvabhāvitaḥ // KūrmP_1,11.324 //
sarvapāpavinirmukto divyayogasamanvitaḥ /
ullaṅghya brahmaṇo lokandevyāḥ sthānamavāpnuyāt // KūrmP_1,11.325 //
yaścaitat paṭhate stotraṃ brāhmaṇānāṃ samīpataḥ /
devyāḥ samāhitamanāḥ sarvapāpaiḥ pramucyate // KūrmP_1,11.326 //
nāmnāmaṣṭasahastraṃ tu devyā yat samudīritam /
jñātvār'kamaṇḍalagatāṃ saṃbhāvya parameśvarīm // KūrmP_1,11.327 //
abhyarcya gandhapuṣpādyairbhaktiyogasamanvitaḥ /
saṃsmaran paramaṃ bhāvaṃ devyā māheśvaraṃ param // KūrmP_1,11.328 //
ananyamānaso nityaṃ japedāmaraṇād dvijaḥ /
so 'ntakāle smṛtiṃ labdhvāparaṃ brahmādhigacchati // KūrmP_1,11.329 //
athavā jāyate vipro brāhmaṇānāṃ kule śucau /
pūrvasaṃskāramāhātmyād brahmavidyāmavāpya saḥ // KūrmP_1,11.330 //
saṃprāpya yogaṃ paramaṃ divyaṃ tat pārameśvaram /
śāntaḥ sarvagāto bhūtvā śivasāyujyamānapnuyāt // KūrmP_1,11.331 //
pratyekaṃ cātha nāmāni juhuyāt savanatrayam /
pūtanādikṛtairdeṣairgrahadoṣaiśca mucyate // KūrmP_1,11.332 //
japed vāharaharnityaṃ saṃvatsaramatandritaḥ /
śrīkāmaḥ pārvatīṃ devīṃ pūjayitvā vidhānataḥ // KūrmP_1,11.333 //
saṃpūjya pārśvataḥ śaṃbhuṃ trinetraṃ bhaktisaṃyutaḥ /
labhate mahatīṃ lakṣmīṃ mahādevaprasādataḥ // KūrmP_1,11.334 //
tasmāt sarvaprayatnena japtavyaṃ hi dvijātibhiḥ /
sarvapāpānodārthaṃ devyā nāma sahastrakam // KūrmP_1,11.335 //
prasaṅgāt kathitaṃ viprā devyā māhātmyamuttamam /
ataḥ paraṃ prajāsargaṃ bhṛgvādīnāṃ nibodhata // KūrmP_1,11.336 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekādaśo 'dhyāyaḥ

sūta uvāca
bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā /
devau dhātāvidhātārau merorjāmātarau tathā // KūrmP_1,12.1 //
āyatirniyatirmeroḥ kanye caiva mahātmanaḥ /
dhātāvidhātroste bhārye tayorjātau sutāvubhau // KūrmP_1,12.2 //
prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ /
tathā vedaśirā nāma prāṇasya dyutimān sutaḥ // KūrmP_1,12.3 //
marīcerapi saṃbhūtiḥ paurṇamāsamasūyata /
kanyācatuṣṭayaṃ caiva sarvalakṣaṇasaṃyutam // KūrmP_1,12.4 //
tuṣṭirjyeṣṭhā tathā vṛṣṭiḥ kṛṣṭiścāpacitistathā /
virajāḥ parvaścaiva paurṇamāsasya tau sutau // KūrmP_1,12.5 //
kṣamā tu suṣuve putrān pulahasya prajāpateḥ /
kardamaṃ ca varīyāṃsaṃ sahiṣṇuṃ munisattamam // KūrmP_1,12.6 //
tathaiva ca kanīyāsaṃ taponirdhūtakalpaṣam /
anasūyā tathaivātrerjajñe putrānakalpaṣān // KūrmP_1,12.7 //
somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam /
smṛtiścāṅgirasaḥ putrīrjajñe lakṣaṇasaṃyutāḥ // KūrmP_1,12.8 //
sinīvālīṃ kuhūṃ caiva rākāmanumatiṃ tathā /
prītyāṃ pulastyo bhagavān dattātrimasṛjat prabhuḥ // KūrmP_1,12.9 //
pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare /
vedabāhuṃ tathā kanyāṃ sannatiṃ nāma nāmataḥ // KūrmP_1,12.10 //
putrāṇāṃ ṣaṣṭisāhastraṃ saṃtatiḥ suṣuve kratoḥ /
te cordhvaretasaḥ sarve bālakhilyā iti smṛtāḥ // KūrmP_1,12.11 //
vasiṣṭhaśca tathorjāyāṃ saptaputrānajījanat /
kanyāṃ ca puṇḍarīkākṣāṃ sarveśobhāsamanvitām // KūrmP_1,12.12 //
rajohaścordhvabāhuśca savanaścānaghastathā /
sutapāḥ śukra ityete sapta putrā mahaujasaḥ // KūrmP_1,12.13 //
yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ /
svāhā tasmāt sutān lebhe trīnudārān mahaujasaḥ // KūrmP_1,12.14 //
pāvakaḥ pavamānaśca śuciragniśca te trayaḥ /
nirmathyaḥ pavamānaḥ syād vaidyutaḥ pāvakaḥ smṛtaḥ // KūrmP_1,12.15 //
yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ /
teṣāṃ tu saṃtatāvanye catvāriṃśca pañca ca // KūrmP_1,12.16 //
pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ /
ete caikonapañcāśad vahnayaḥ parikīrtitaḥ // KūrmP_1,12.17 //
sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ /
rudrātmakāḥ smṛtāḥ sarve tripuṇḍrāṅkitamastakāḥ // KūrmP_1,12.18 //
ayajvānaśca yajvānaḥ pitaro brahmaṇaḥ smṛtāḥ /
agniṣvāttā barhiṣado dvidhā teṣāṃ vyavasthitiḥ // KūrmP_1,12.19 //
tebhyaḥ svadhā sutāṃ jajñe menāṃ vaitaraṇīṃ tathā /
te ubhe brahmavādinyau yoginyau munisattamāḥ // KūrmP_1,12.20 //
asūta menā mainākaṃ krauñcaṃ tasyānujaṃ tathā /
gaṅgā himavato jajñe sarvalokaikapāvanī // KūrmP_1,12.21 //
svayogāgnibalād devīṃ lebhe putrīṃ maheśvarīṃ /
yathāvat kathitaṃ pūrvaṃ devyā māhātmyamuttamam // KūrmP_1,12.22 //
eṣā dakṣasya kanyānāṃ mayāpatyānusaṃtatiḥ /
vyākhyātā bhavatāmadya manoḥ sṛṣṭiṃ nibodhata // KūrmP_1,12.23 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvādaśo 'dhyāyaḥ

sūta uvāca
priyavratottānapādau manoḥ svāyaṃbhuvasya tu /
dharmajñau sumahāvīryau śatarūpā vyajījanat // KūrmP_1,13.1 //
tatastūttānapādasya dhruvo nāma suto 'bhavat /
bhakto nārāyaṇe deve prāptavān sthānamuttamam // KūrmP_1,13.2 //
dhruvāt śliṣṭiñca bhavyaṃ ca bhāryā śambhurvyajāyata /
śliṣṭerādhatta succhāyā pañca putrānakalpaṣān // KūrmP_1,13.3 //
vasiṣṭhavacanād devī tapastaptvā suduścaram /
ārādhya puruṣaṃ viṣṇuṃ śālagrāme janārdanam // KūrmP_1,13.4 //
ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛṣatejasam /
nārāyaṇaparān śuddhān svadharmaparipālakān // KūrmP_1,13.5 //
riporādhatta bṛhatī cakṣuṣaṃ sarvatejasam /
so 'jījanat puṣkariṇyāṃ vairaṇyāṃ cākṣuṣaṃ manum /
prajāpaterātmajāyāṃ vīraṇasya mahātmanaḥ // KūrmP_1,13.6 //
manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
kanyāyāṃ sumahāvīryā vairājasya prajāpateḥ // KūrmP_1,13.7 //
ūruḥ pūruḥ śatadyumnastapasvī satyavāk śuciḥ /
agniṣṭudatirātraśca sudyumnaścābhimanyukaḥ // KūrmP_1,13.8 //
ūrorajanayat putrān ṣaḍāgneyī mahābalān /
aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ śivam // KūrmP_1,13.9 //
aṅgād veno 'bhavat paścād bainyo venādajāyata /
yo 'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ // KūrmP_1,13.10 //
yena dugdhā mahī pūrvaṃ prājānāṃ hitakāraṇāt /
niyogād brahmaṇaḥ sārdhaṃ devendreṇa mahaujasā // KūrmP_1,13.11 //
venaputrasya vitate purā paitāmahe makhe /
sūtaḥ paurāṇiko jajñe māyārūpaḥ svayaṃ hariḥ // KūrmP_1,13.12 //
pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ /
taṃ māṃ nitta muniśreṣṭhāḥ pūrvodbhūtaṃ sanātanam // KūrmP_1,13.13 //
asmin manvantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam /
śrāvayāmāsa māṃ prītyā purāṇaṃ puruṣo hariḥ // KūrmP_1,13.14 //
madanvaye tu ye sūtāḥ saṃbhūtā vedavarjitāḥ /
teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā // KūrmP_1,13.15 //
sa tu vainyaḥ pṛthurdhomān satyasaṃdho jitendriyaḥ /
sārvabhaumo mahātejāḥ svadharmaparipālakaḥ // KūrmP_1,13.16 //
tasya bālyāt prabhṛtyeva bhaktirnārāyaṇe 'bhavat /
govardhanagiriṃ prāpya tapastepe jitendriyaḥ // KūrmP_1,13.17 //
tapasā bhagavān prītaḥ śaṅkhacakragadādharaḥ /
āgatya devo rājānaṃ prāha dāmodaraḥ svayam // KūrmP_1,13.18 //
dhramikau rūpasaṃpannau sarvaśastrabhṛtāṃ varau /
matprasādādasaṃdigdhaṃ putrau tava bhaviṣyataḥ /
ekamuktvā hṛṣīkeśaḥ svakīyāṃ prakṛtiṃ gataḥ // KūrmP_1,13.19 //
vainyo 'pi vedavidhinā niścalāṃ bhaktimudvahan /
apālayat svakaṃ rājyaṃ nyāyena madhusūdane // KūrmP_1,13.20 //
acirādeva tanvaṅgo bhāryā tasya sucismitā /
khikhaṇḍanaṃ havirdhānamantardhānā vyajāyata // KūrmP_1,13.21 //
śikhaṇḍano 'bhavat putraḥ suśīla iti viśrutaḥ /
dhārmiko rūpasaṃpanno vedavedāṅgapāragaḥ // KūrmP_1,13.22 //
so 'dhītya vidhivad vedān dharmeṇa tapasi sthitaḥ /
matiṃ cakre bhāgyayogāt saṃnyāṃ prati dharmavit // KūrmP_1,13.23 //
sa kṛtvā tīrthasaṃsevāṃ svādhyāye tapasi sthitaḥ /
jagāma himavatpṛṣṭhaṃ kadācit siddhasevitam // KūrmP_1,13.24 //
tatra dharmapadaṃ nāma dharmasiddhipradaṃ vanam /
apaśyad yogināṃ gamyamagamyaṃ brahmavidviṣām // KūrmP_1,13.25 //
tatra mandākinī nāma supuṇyā vimalā nadī /
padmotpalavanopetā siddhāśramavibhūṣitā // KūrmP_1,13.26 //
sa tasyā dakṣiṇe tīre munīndrairyogibhirvṛtam /
supuṇyamāśramaṃ ramyamapaśyat prītisaṃyutaḥ // KūrmP_1,13.27 //
mandākinījale strātvā saṃtarpya pitṛdevatāḥ /
arcayitvā mahādevaṃ puṣpaiḥ padmotpalādibhiḥ // KūrmP_1,13.28 //
dhyātvārkaṃsaṃsthamīśānaṃ śirasyādhāya cāñjalim /
saṃprekṣamāṇo bhāsvantaṃ tuṣṭāva parameśvaram // KūrmP_1,13.29 //
rudrādhyāyena giriśaṃ rudrasya caritena ca /
anyaiśca vividhaiḥ stotraiḥ śāṃbhavairvedasaṃbhavaiḥ // KūrmP_1,13.30 //
athāsminnantare 'paśyat tamāyāntaṃ mahāmunim /
śvetāśvataranāmānaṃ mahāpāśupatottamam // KūrmP_1,13.31 //
bhasmasaṃdigdhasavāṅgaṃ kaupīnācchādanānvitam /
tapasā karṣitātmānaṃ śuklayajñopavītinam // KūrmP_1,13.32 //
samāpya saṃstavaṃ śaṃbhorānandāstrāvilekṣaṇaḥ /
vavande śirasā pādau prāñjalirvākyamabravīt // KūrmP_1,13.33 //
dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ /
yogīśvaro 'dya bhagavān dṛṣṭo yogavidāṃ varaḥ // KūrmP_1,13.34 //
aho me sumahadbhāgyaṃ tapāṃsi saphalāni me /
kiṃ kariṣyāmi śiṣyo 'haṃ tava māṃ pālayānagha // KūrmP_1,13.35 //
so 'nugṛhyātha rājānaṃ suśīlaṃ śīlasaṃyutam /
śiṣyatve parijagrāha tapasā kṣīṇakalpaṣam // KūrmP_1,13.36 //
sāṃnyāsikaṃ vidhiṃ kṛtsnaṃ kārayitvā vicakṣaṇaḥ /
dadau tadaiśvaraṃ jñānaṃ svaśākhāvihitaṃ vratam // KūrmP_1,13.37 //
aśeṣavedasāraṃ tat paśupāśavimocanam /
antyāśramamiti khyātaṃ brahmādibhiranuṣṭhitam // KūrmP_1,13.38 //
uvāca śiṣyān saṃprekṣya ye tadāśramavāsinaḥ /
brāhmaṇān kṣatriyān vaiśyān brahmacaryaparāyaṇān // KūrmP_1,13.39 //
mayā pravartitāṃ śākhāmadhītyaiveha yoginaḥ /
samāsate mahādevaṃ dhyāyanto niṣkalaṃ śivam // KūrmP_1,13.40 //
iha devo mahādevo ramamāṇaḥ sahomayā /
adhyāste bhagavānīśo bhaktānāmanukampayā // KūrmP_1,13.41 //
ihāśeṣajagaddhātā purā nārāyaṇaḥ svayam /
ārādhayanmahādevaṃ lokānāṃ hitakāmyayā // KūrmP_1,13.42 //
ihaiva devamīśānaṃ devānāmapi daivatam /
ārādhya mahatīṃ siddhiṃ lebhire devadānavāḥ // KūrmP_1,13.43 //
ihaiva munayaḥ pūrvaṃ marīcyādyā maheśvaram /
dṛṣṭvā tapobalājjñānaṃ lebhire sārvakālikam // KūrmP_1,13.44 //
tasmāt tvamapi rājendra tapoyogasamanvitaḥ /
tiṣṭha nityaṃ mayā sārdhaṃ tataḥ siddhimavāpsyasi // KūrmP_1,13.45 //
evamābhāṣya viprendro devaṃ dhyātvā pinākinam /
ācacakṣe mahāmantraṃ yathāvat svārthasiddhaye // KūrmP_1,13.46 //
sarvapāpopaśamanaṃ vedasāraṃ vimuktidam /
agnirityādikaṃ puṇyamṛṣibhiḥ saṃpravartitam // KūrmP_1,13.47 //
so 'pi tadvacanād rājā suśīlaḥ śraddhayānvitaḥ /
sākṣāt pāśupato bhūtvā vedābhyāsarato 'bhavat // KūrmP_1,13.48 //
bhasmoddhūlitasarvāṅgaḥ kandamūlaphalāśanaḥ /
śānto dānto jitakrodhaḥ saṃnyāsavidhimāśritaḥ // KūrmP_1,13.49 //
havirdhānastathāgneyyāṃ janayāmāsa satsutam /
prācīnabarhiṣaṃ nāmnā dhanurvedasya pāragam // KūrmP_1,13.50 //
prācīnabarhirbhāgavān sarvaśastrabhṛtāṃ varaḥ /
samudratanayāyāṃ vai daśa putrānajījanat // KūrmP_1,13.51 //
pracetasaste vikhyātā rājānaḥ prathitaijasaḥ /
adhītavantaḥ svaṃ vedaṃ nārāyaṇaparāyaṇāḥ // KūrmP_1,13.52 //
daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ /
dakṣo jajñe mahābhāgo yaḥ pūrvaṃ brahmaṇaḥ sutaḥ // KūrmP_1,13.53 //
sa tu dakṣo maheśena rudreṇa saha dhīmatā /
kṛtvā vivādaṃ rudreṇa śaptaḥ prācetaso 'bhavat // KūrmP_1,13.54 //
samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ /
dṛṣṭvā yathocitāṃ pūjāṃ dakṣāya pradadau svayam // KūrmP_1,13.55 //
tadā vai tamasāviṣṭaḥ so 'dikāṃ brahmaṇaḥ sutaḥ /
pūjāmanarhāmanvicchan jagāma kupito gṛham // KūrmP_1,13.56 //
kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ /
bhartrā saha vinindyaināṃ bhartsayāmasā vai ruṣā // KūrmP_1,13.57 //
anye jāmātaraḥ śreṣṭhā bhartustava pinākinaḥ /
tvamapyasatsutāsmākaṃ gṛhād gaccha yathāgatam // KūrmP_1,13.58 //
tasya tadvākyamākarṇya sā devī śaṅkarapriyā /
vinindya pitaraṃ dakṣaṃ dadāhātmānamātmanā // KūrmP_1,13.59 //
praṇamya paśubhartāraṃ bhartāraṃ kṛttivāsasam /
himavadduhitā sābhūt tapasā tasya toṣitā // KūrmP_1,13.60 //
jñātvā tadbhāgavān rudraḥ prapannārtiharo haraḥ /
śaśāpa dakṣaṃ kupitaḥ samāgatyātha tadgṛham // KūrmP_1,13.61 //
tyaktvā dehamimaṃ brahman kṣatriyāṇāṃ kulodbhavaḥ /
svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi // KūrmP_1,13.62 //
evamuktvā mahādevo yayau kālāsaparvatam /
svāyaṃbhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat // KūrmP_1,13.63 //
etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu /
visargaṃ dakṣaparyantaṃ śṛṇvatāṃ pāpanāśanam // KūrmP_1,13.64 //

iti śrīkūrmapurāṇe ṣaṭmāhastryāṃ saṃhitāyāṃ pūrvavibhāge trayodaśo 'dhyāyaḥ

naimiṣīyā ūcuḥ
devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
utpattiṃ vistarāt sūta brūhi vaivasvate 'ntare // KūrmP_1,14.1 //
sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ /
kimakārṣonmahābuddhe śrotumicchāma sāṃpratam // KūrmP_1,14.2 //
sūta uvāca
vakṣye nārāyaṇenoktaṃ pūrvakalpānuṣaṅgikam /
trikālabaddhaṃ pāpaghnaṃ prajāsargasya vistaram // KūrmP_1,14.3 //
sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ /
vinindya pūrvavaireṇa gaṅgādvare 'yajad bhavam // KūrmP_1,14.4 //
devāśca sarve bhāgārthamāhūtā viṣṇunā saha /
sahaiva munibhiḥ sarvairāgatā munipuṅgavāḥ // KūrmP_1,14.5 //
dṛṣṭvā devakulaṃ kṛtsnaṃ śaṅkareṇa vināgatam /
dadhīco nāma viprarṣiḥ prācetasamathābravīt // KūrmP_1,14.6 //
dadhīca uvāca
brahmādayaḥ piśācāntā yasyājñānuvidhāyinaḥ /
sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate // KūrmP_1,14.7 //
dakṣa uvāca
sarveṣveva hi yajñeṣu na bhāgaḥ parikalpitaḥ /
na mantrā bhāryayā sārdhaṃ śaṅkarasyeti nejyate // KūrmP_1,14.8 //
vihasya dakṣaṃ kupito vacaḥ prāha mahāmuniḥ /
śṛṇvatāṃ sarvadevānāṃ sarvajñānamayaḥ svayam // KūrmP_1,14.9 //
dadhīca uvāca
yataḥ pravṛttirviśveṣāṃ yaścāsya parameśvaraḥ /
saṃpūjyate sarvayajñairviditvā kila śaṅkaraḥ // KūrmP_1,14.10 //
na hyaṃ śaṅkaro rudraḥ saṃhartā tāmaso haraḥ /
nagnaḥ kapālī vikṛto viśvātmā nopapadyate // KūrmP_1,14.11 //
īśvaro hi jagatstraṣṭā prabhurnārāyaṇaḥ svarāṭ /
sattvātmako 'sau bhagavānijyate sarvakarmasu // KūrmP_1,14.12 //
dadhīca uvāca
kiṃ tvayā bhagavāneṣa sahastrāṃśurna dṛśyate /
sarvalokaikasaṃhartā kālātmā parameśvaraḥ // KūrmP_1,14.13 //
yaṃ gṛṇantīha vidvāṃso dhārmikā brahmavādinaḥ /
so 'yaṃ sākṣī tīvrarociḥ kālātmā śāṅkarītanuḥ // KūrmP_1,14.14 //
eṣa rudro mahādevaḥ kaparde ca ghṛṇī haraḥ /
ādityo bhagavān sūryo nīlagrīvo vilohitaḥ // KūrmP_1,14.15 //
saṃstūyate sahastrāṃśuḥ sāmagādhvaryuhotṛbhiḥ /
paśyainaṃ viśvakarmāṇaṃ rudramūrti trayīmayam // KūrmP_1,14.16 //
dakṣa uvāca
ya ete dvādaśādityā āgatā yajñabhāginaḥ /
sarve sūryā iti jñeyā na hyānyo vidyate raviḥ // KūrmP_1,14.17 //
evamukte tu munayaḥ samāyātā didṛkṣavaḥ /
bāḍhamityabruvan vākyaṃ tasya sāhāyyakāriṇaḥ // KūrmP_1,14.18 //
tamasāviṣṭamanaso na paśyanti vṛṣadhvajam /
sahastraśo 'tha śataśo bhūya eva vinindyate // KūrmP_1,14.19 //
nindanto vaidikān mantrān sarvabhūtapatiṃ haram /
apūjayan dakṣavākyaṃ mohitā viṣṇumāyayā // KūrmP_1,14.20 //
devāśca sarve bhāgārthamāgatā vāsavādayaḥ /
nāpaśyan devamīśānamṛte nārāyaṇaṃ harim // KūrmP_1,14.21 //
hiraṇyagarbho bhagavān brahmā brahmavidāṃ varaḥ /
paśyatāmeva sarveṣāṃ kṣaṇādantaradhīyata // KūrmP_1,14.22 //
antarhite bhagavati dakṣo nārāyaṇaṃ harim /
rakṣakaṃ jagatāṃ devaṃ jagāma śaraṇaṃ svayam // KūrmP_1,14.23 //
pravartayāmāsa ca taṃ yajñaṃ dakṣo 'tha nirbhayaḥ /
rakṣate bhagavān viṣṇuḥ śaraṇāgatarakṣakaḥ // KūrmP_1,14.24 //
punaḥ prāha ca taṃ dakṣaṃ dadhīco bhagavānṛṣiḥ /
saṃprekṣyarṣigaṇān devān sarvān vai brahmavidviṣaḥ // KūrmP_1,14.25 //
apūjyapūjane caiva pūjyānāṃ cāpyapūjane /
naraḥ pāpamavāpnoti mahad vai nātra saṃśayaḥ // KūrmP_1,14.26 //
asatāṃ pragraho yatra satāṃ caiva vimānanā /
daṇḍo devakṛtastatra sadyaḥ patati dāruṇaḥ // KūrmP_1,14.27 //
evamuktvā tu viprarṣiḥ śaśāpeśvaravidviṣaḥ /
samāgatān brāhmaṇāṃstān dakṣasāhāyyakāriṇaḥ // KūrmP_1,14.28 //
yasmād bahiṣkṛtā vedā bhavadbhiḥ parameśvaraḥ /
vinindito mahādevaḥ śaṅkaro lokavanditaḥ // KūrmP_1,14.29 //
bhaviṣyadhvaṃ trayībāhyāḥ sarve 'pīśvaravidviṣaḥ /
nindanto hyaiśvaraṃ mārgaṃ kuśāstrāsaktamānasāḥ // KūrmP_1,14.30 //
mithyādhītasamācārā mithyājñānapralāpinaḥ /
prāpya ghoraṃ kaliyugaṃ kalijaiḥ kila pīḍitāḥ // KūrmP_1,14.31 //
tyaktvā tapobalaṃ kṛtsnaṃ gacchadhvaṃ narakān punaḥ /
bhaviṣyati hṛṣīkeśaḥ svāśrito 'pi parāṅmukhaḥ // KūrmP_1,14.32 //
evamuktvā tu viprarṣirvirarāma taponidhiḥ /
jagāma manasā rudramaśeṣāghavināśanam // KūrmP_1,14.33 //
etasminnantare devī mahādevaṃ maheśvaram /
patiṃ paśupatiṃ devaṃ jñātvaitat prāha sarvadṛk // KūrmP_1,14.34 //
devyuvāca
dakṣo yajñena yajate pitā me pūrvajanmani /
vinindya bhavato bhāvamātmānaṃ cāpi śaṅkara // KūrmP_1,14.35 //
devāḥ saharṣibhiścāsaṃstatra sāhāyyakāriṇaḥ /
vināśayāśu taṃ yajñaṃ varamekaṃ vṛṇomyaham // KūrmP_1,14.36 //
evaṃ vijñāpito devyā devo devavaraḥ prabhuḥ /
sasarja sahasā rudraṃ dakṣayajñajighāṃsayā // KūrmP_1,14.37 //
sahastraśīrṣapādaṃ ca sahastrākṣaṃ mahābhujam /
sahastrapāṇiṃ durdharṣaṃ yugāntānalasannibham // KūrmP_1,14.38 //
daṃṣṭrākarālaṃ duṣprekṣyaṃ śaṅkhacakragadādharam /
daṇḍahastaṃ mahānādaṃ śārṅgiṇaṃ bhūtibhūṣaṇam // KūrmP_1,14.39 //
vīrabhadra iti khyātaṃ devadevasamanvitam /
sa jātamātro deveśamupatasthe kṛtāñjaliḥ // KūrmP_1,14.40 //
tamāha dakṣasya makhaṃ vināśaya śivostviti /
vinindya māṃ sa yajate gaṅgādvāre gaṇeśvara // KūrmP_1,14.41 //
tato bandhuprayuktena siṃhenaikena līlayā /
vīrabhadreṇa dakṣasya vināśamagamat kratuḥ // KūrmP_1,14.42 //
manyunā comayā sṛṣṭā bhadrakālī maheśvarī /
tayā ca sārdhaṃ vṛṣabhaṃ samāruhya yayau gaṇaḥ // KūrmP_1,14.43 //
anye sahastraśo rudrā nisṛṣṭāstena dhīmatā /
romajā iti vikhyātāstasya sāhāyyakāriṇaḥ // KūrmP_1,14.44 //
śūlaśaktigadāhastāṣṭaṅkopalakarāstathā /
kālāgnirudrasaṃkāśā nādayanto diśo daśa // KūrmP_1,14.45 //
sarve vṛṣāsanārūḍhāḥ sabhāryāścātibhīṣaṇāḥ /
samāvṛtya gaṇaśreṣṭhaṃ yayurdakṣamakhaṃ prati // KūrmP_1,14.46 //
sarve śaṃprāpya taṃ deśaṃ gaṅgādvāramiti śrutam /
dadṛśuryajñadeśaṃ taṃ dakṣasyāmitatejasaḥ // KūrmP_1,14.47 //
devāṅganāsahastrāḍhyamapsarogītanāditam /
vīṇāveṇuninādāḍhyaṃ vedavādābhināditam // KūrmP_1,14.48 //
dṛṣṭvā saharṣibhirdevaiḥ samāsīnaṃ prajāpatim /
uvāca bhadrayā rudrairvorabhadraḥ smayanniva // KūrmP_1,14.49 //
vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ /
bhāgābhilapsayā prāptā bhāgān yacchadhvamīpsitān // KūrmP_1,14.50 //
atha cet kasyacidiyamājñā munisurottamāḥ /
bhāgo bhavadbhyo deyastu nāsmabhyamiti kathyatām /
taṃ brūtājñāpayati yo vetsyāmo hi vayaṃ tataḥ // KūrmP_1,14.51 //
evamuktā gaṇeśena prajāpatipuraḥ sarāḥ /
devā ūcuryajñabhāge na ca mantrā iti prabhum // KūrmP_1,14.52 //
mantrā ūcuḥ surān yūyaṃ tamopahatacetasaḥ /
ye nādhvarasya rājānaṃ pūjayadhvaṃ maheśvaram // KūrmP_1,14.53 //
īśvaraḥ sarvabhūtānāṃ sarvabhūtatanurharaḥ /
pūjyate sarvayajñeṣu sarvābhyudasiddhidaḥ // KūrmP_1,14.54 //
evamuktā apīśānaṃ māyayā naṣṭacetasaḥ /
na menire yayurmantrā devān muktvā svamālayam // KūrmP_1,14.55 //
tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ /
spṛśan karābhyāṃ brahmarṣi dadhīcaṃ prāha devatāḥ // KūrmP_1,14.56 //
mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ /
yasmāt prasahya tasmād vo nāśayāmyadya garvitam // KūrmP_1,14.57 //
ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ /
gaṇeśvarāśca saṃkruddhā yūpānutpāṭya cikṣipuḥ // KūrmP_1,14.58 //
prastotrā saha hotrā ca aśvaṃ caiva gaṇeśvarāḥ /
gṛhītvā bhīṣaṇāḥ sarve gaṅgāstrotasi cikṣipuḥ // KūrmP_1,14.59 //
vīrabhadro 'pi dīptātmā śakrasyodyacchataḥ karam /
vyaṣṭambhayadadīnātmā tathānyeṣāṃ divaukasām // KūrmP_1,14.60 //
bhagasya netre cotpāṭya karajāgreṇa līlayā /
nihatya muṣṭinā dantān pūṣṇaścaivamapātayat // KūrmP_1,14.61 //
tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā /
dharṣayāmāsa balavān smayamāno gaṇeśvaraḥ // KūrmP_1,14.62 //
vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
jaghāna mūrdhni pādena munīnapi munīśvarāḥ // KūrmP_1,14.63 //
tathā viṣṇuṃ saharuḍaṃ samāyāntaṃ mahābalaḥ /
vivyādha niśetairbāṇaiḥ stambhayitvā sudarśanam // KūrmP_1,14.64 //
samālokya mahābāhurāgatya garuḍo gaṇam /
jaghāna pakṣaiḥ sahasā nanādāmbunidhiryathā // KūrmP_1,14.65 //
tataḥ sahastraśo bhadraḥ sasarja garuḍān svayam /
vainateyādabhyadhikān garuḍaṃ te pradudruvuḥ // KūrmP_1,14.66 //
tān dṛṣṭvā garuḍo dhīmān palāyata mahājavaḥ /
visṛjya mādhavaṃ vegāt tadadbhutamivābhavat // KūrmP_1,14.67 //
antarhite vainateye bhagavān padmasaṃbhavaḥ /
āgatya vārayāmāsa vīrabhadraṃ ca keśavam // KūrmP_1,14.68 //
prasādayāmāsa ca taṃ gauravāt parameṣṭhinaḥ /
saṃstūya bhagavānīśaḥ sāmbastatrāgamat svayam // KūrmP_1,14.69 //
vīkṣya devādhidevaṃ taṃ sāmbaṃ sarvagaṇairvṛtam /
tuṣṭāva bhagavān brahmā dakṣaḥ sarve divaukasaḥ // KūrmP_1,14.70 //
viśeṣāt pārvatīṃ devīmīśvarārdhaśarīriṇīm /
stotrairnānāvidhairdakṣaḥ praṇamya ca kṛtāñjaliḥ // KūrmP_1,14.71 //
tato bhagavatī devī prahasantī maheśvaram /
prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ // KūrmP_1,14.72 //
tvameva jagataḥ straṣṭā śāsitā caiva rakṣakaḥ /
anugrāhyo bhagavatā dakṣaścāpi divaukasaḥ // KūrmP_1,14.73 //
tataḥ prahasya bhagavān kaparde nīlalohitaḥ /
uvāca praṇatān devān prācetasamatho haraḥ // KūrmP_1,14.74 //
gacchadhvaṃ devatāḥ sarvāḥ prasanno bhavatāmaham /
saṃpūjyaḥ sarvayajñeṣu na nindyo 'haṃ viśeṣataḥ // KūrmP_1,14.75 //
tvaṃ cāpi śṛṇu me dakṣa vacanaṃ sarvarakṣaṇam /
tyaktvā lokaiṣaṇāmetāṃ madbhakto bhava yatnataḥ // KūrmP_1,14.76 //
bhaviṣyasi gaṇeśānaḥ kalpānte 'nugrahānmama /
tāvat tiṣṭha mamādeśāt svādhikāreṣu nirvṛtaḥ // KūrmP_1,14.77 //
evamuktvā sa bhagavān sapatnīkaḥ sahānugaḥ /
adarśanamanuprāpto dakṣasyāmitatejasaḥ // KūrmP_1,14.78 //
antarhite mahādeve śaṅkare padmasaṃbhavaḥ /
vyājahāra svayaṃ dakṣamaśeṣajagato hitam // KūrmP_1,14.79 //
brahmovāca
kiṃ tavāpagato mohaḥ prasanne vṛṣabhadhvaje /
yadācaṣṭa svayaṃ devaḥ pālayaitadatandritaḥ // KūrmP_1,14.80 //
sarveṣāmeva bhūtānāṃ hṛdyeṣa vasatīśvaraḥ /
paśyantyenaṃ brahmabhūtā vidvāṃso vedavādinaḥ // KūrmP_1,14.81 //
sa ātmā sarvabhūtānāṃ sa bījaṃ paramā gatiḥ /
stūyate vaidikairmantrairdevadevo maheśvaraḥ // KūrmP_1,14.82 //
tamarcayati yo rudraṃ svātmanyekaṃ sanātanam /
cetasā bhāvayuktena sa yāti paramaṃ padam // KūrmP_1,14.83 //
tasmādanādimadhyāntaṃ vijñāya parameśvaram /
karmaṇā manasā vācā samārādhaya yatnataḥ // KūrmP_1,14.84 //
yatnāt parihareśasya nindāmātmavināśanīm /
bhavanti sarvadoṣāya nindakasya kriyā yataḥ // KūrmP_1,14.85 //
yastavaiṣa mahāyogī rakṣako viṣṇuravyayaḥ /
sa devadevo bhagavān mahādevo na saṃśayaḥ // KūrmP_1,14.86 //
manyante ye jagadyoniṃ vibhinnaṃ viṣṇumīśvarāt /
mohādavedaniṣṭhatvāt te yānti narakaṃ narāḥ // KūrmP_1,14.87 //
vedānuvartino rudraṃ devaṃ nārāyaṇaṃ tathā /
ekībhāvena paśyanti muktibhājo bhavanti te // KūrmP_1,14.88 //
yo viṣṇuḥ sa svayaṃ rudro yo rudraḥ sa janārdanaḥ /
iti matvā yajed devaṃ sa yāti paramāṃ gatim // KūrmP_1,14.89 //
sṛjatyetajjagat sarvaṃ viṣṇustat paśyatīśvaraḥ /
itthaṃ jagat sarvamidaṃ rudranārāyaṇodbhavam // KūrmP_1,14.90 //
tasmāt tyaktvā harernindāṃ viṣṇāvapi samāhitaḥ /
samāśrayenmahādevaṃ śaraṇyaṃ brahmavādinām // KūrmP_1,14.91 //
upaśrutyātha vacanaṃ viriñcasya prajāpatiḥ /
jagāma śaraṇaṃ devaṃ gopatiṃ kṛttivāsasam // KūrmP_1,14.92 //
ye 'nye śāpāgninirdagdhā dadhīcasya maharṣayaḥ /
dviṣanto mohitā devaṃ saṃbabhūvuḥ kaliṣvatha // KūrmP_1,14.93 //
tyaktvā tapobalaṃ kṛtsnaṃ viprāṇāṃ kulasaṃbhavāḥ /
pūrvasaṃskāramahātmyād brahmaṇo vacanādiha // KūrmP_1,14.94 //
muktaśāpāstataḥ sarve kalpānte rauravādiṣu /
nipātyamānāḥ kālena saṃprāpyādityavarcasam /
brahmāṇaṃ jagatāmīśamanujñātāḥ svayaṃbhuvā // KūrmP_1,14.95 //
samārādhya tapoyogādīśānaṃ tridaśādhipam /
bhaviṣyanti yathā pūrvaṃ śaṅkarasya prasādataḥ // KūrmP_1,14.96 //
etad vaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam /
śṛṇudhvaṃ dakṣaputrīṇāṃ sarvāsāṃ caiva saṃtatim // KūrmP_1,14.97 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge caturdaśo 'dhyāyaḥ

sūta uvāca
prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
sasarja devān gandharvān ṛṣīṃścaivāsuroragān // KūrmP_1,15.1 //
yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
tadā sasarja bhūtāni maithunenaiva dharmataḥ // KūrmP_1,15.2 //
asiknyāṃ janayāmāsa vīraṇasya prajāpateḥ /
sutāyāṃ dharmayuktāyāṃ putrāṇāṃ tu sahastrakam // KūrmP_1,15.3 //
teṣu putreṣu naṣṭeṣu māyayā nāradasya saḥ /
ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyāṃ vai prajāpatiḥ // KūrmP_1,15.4 //
dadau sa daśa dharmāya kaśyapāya trayodaśa /
viṃśat sapta ca somāya catastro 'riṣṭanemine // KūrmP_1,15.5 //
dve caiva bahuputrāya dve kṛśāśvāya dhīmate /
dve caivāṅgirase tadvat tāsāṃ vakṣye 'tha nistaram // KūrmP_1,15.6 //
arundhatī vasurjāmī lambā bhānurmarutvatī /
saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī // KūrmP_1,15.7 //
dharmapatnyo daśa tvetāstāsāṃ putrān nibodhata /
viśvāyā viśvadevāstu sādhyā sādhyānajījanat // KūrmP_1,15.8 //
marutvanto marutvatyāṃ vasavo 'ṣṭau vasoḥ sutāḥ /
bhānostu bhānavaścaiva muhūrtā vai muhūrtajāḥ // KūrmP_1,15.9 //
lambāyāścātha ghoṣo vai nāgavīthī tu jāmijā /
pṛthivīviṣayaṃ sarvamarundatyāmajāyata /
saṃkalpāyāstu saṃkalpo dharmaputrā daśa smṛtāḥ // KūrmP_1,15.10 //
āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
pratyūṣaśca prabhāsaśca vasavo 'ṣṭau prakīrtitāḥ // KūrmP_1,15.11 //
āpasya putro vaitaṇḍyaḥ śramaḥ śrānto dhunistathā /
dhruvasya putro bhagavān kālo lokaprakālanaḥ // KūrmP_1,15.12 //
somasya bhagavān varcā dharasya draviṇaḥ sutaḥ /
purojavo 'nilasya syādavijñātagatistathā // KūrmP_1,15.13 //
kumāro hyanalasyāsīt senāpatiriti smṛtaḥ /
devalo bhagavān yogī pratyūṣasyābhavat sutaḥ /
viśvakarmā prabhāsasya śilpakartā prajāpatiḥ // KūrmP_1,15.14 //
aditirditirdanustadvadariṣṭā surasā tathā /
surabhirvinatā caiva tāmra krodhavaśā irā /
kadrurmuniśca dharmajñā tatputrān vai nibodhata // KūrmP_1,15.15 //
aṃśo dhātā bhagastvaṣṭā mitro 'tha varuṇor'yamā /
vivasvān savitā pūṣā hyaṃśumān viṣṇureva ca // KūrmP_1,15.16 //
tuṣitā nāma te pūrvaṃ cākṣuṣasyāntare manoḥ /
vaivasvate 'ntare proktā ādityāścāditeḥ sutāḥ // KūrmP_1,15.17 //
ditiḥ putradvayaṃ lebhe kaśyapād balasaṃyutam /
hiraṇyakaśipuṃ jyeṣṭhaṃ hiraṇyākṣaṃ tathāparam // KūrmP_1,15.18 //
hiraṇyakaśipurdaityo mahābalaparākramaḥ /
ārādhya tapasā devaṃ brahmāṇaṃ parameṣṭhinam /
dṛṣṭvālebhevarān divyān stutvāsau vividhaiḥ stavai // KūrmP_1,15.19 //
atha tasya balād devāḥ sarva eva surarṣayaḥ /
bādhitāstāḍitā jagmurdevadevaṃ pitāmaham // KūrmP_1,15.20 //
śaraṇyaṃ śaraṇaṃ devaṃ śaṃbhuṃ sarvajaganmayam /
brahmāṇaṃ lokakartāraṃ trātāraṃ puruṣaṃ param /
kūṭasthaṃ jagatāmekaṃ purāṇaṃ puruṣottamam // KūrmP_1,15.21 //
sa yācito devavarairmunibhiśca munīśvarāḥ /
sarvadevahitārthāya jagāma kamalāsanaḥ // KūrmP_1,15.22 //
saṃstūyamānaḥ praṇatairmunīndrairamarairapi /
kṣīrodasyottaraṃ kūlaṃ yatrāste harirīśvaraḥ // KūrmP_1,15.23 //
dṛṣṭvā devaṃ jagadyoniṃ viṣṇuṃ viśvaguruṃ śivam /
vavande caraṇau mūrdhnā kṛtāñjalirabhāṣata // KūrmP_1,15.24 //
brahmovāca
tvaṃ gatiḥ sarvabhūtānāmananto 'syakhilātmakaḥ /
vyāpī sarvāmaravapurmahāyogī sanātanaḥ // KūrmP_1,15.25 //
tvamātmā sarvabhūtānāṃ pradhānaṃ prakṛtiḥ parā /
vairāgyaiśvaryanirato rāgātīto nirañjanaḥ // KūrmP_1,15.26 //
tvaṃ kartā caiva bhartā ca nihantā suravidviṣām /
trātumarhasyananteśa trātā hi parameśvaraḥ // KūrmP_1,15.27 //
itthaṃ sa viṣṇurbhagavān brahmaṇā saṃprabodhitaḥ /
provāconnidrapadmākṣaḥ pītavāsāsuradviṣaḥ // KūrmP_1,15.28 //
kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ /
imaṃ deśamanuprāptāḥ kiṃ vā kāryaṃ karomi vaḥ // KūrmP_1,15.29 //
devā ūcuḥ
hiraṇyakaśipurnāma brahmaṇo varadarpitaḥ /
bādhate bhagavan daityo devān sarvān saharṣibhiḥ // KūrmP_1,15.30 //
avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama /
hantumarhasi sarveṣāṃ tvaṃ trātāsi jaganmaya // KūrmP_1,15.31 //
śrutvā taddaivatairuktaṃ sa viṣṇurlokabhāvanaḥ /
vadhāya daityamukhyasya so 'sṛjat puruṣaṃ svayam // KūrmP_1,15.32 //
meruparvatavarṣmāṇaṃ ghorarūpaṃ bhayānakam /
śaṅkhacakragadāpāṇiṃ taṃ prāha garuḍadhvajaḥ // KūrmP_1,15.33 //
hatvā taṃ daityarājaṃ tvaṃ hiraṇyakaśipuṃ punaḥ /
imaṃ deśaṃ samāgantuṃ kṣipramarhasi pauruṣāt // KūrmP_1,15.34 //
niśamya vaiṣṇavaṃ vākyaṃ praṇamya puruṣottamam /
mahāpuruṣamavyaktaṃ yayau daityamahāpuram // KūrmP_1,15.35 //
vimuñcan bhairavaṃ nādaṃ śaṅkhacakragadādharaḥ /
āruhya garuḍaṃ devo mahāmerurivāparaḥ // KūrmP_1,15.36 //
ākarṇya daityapravarā mahāmegharavopamam /
samācacakṣire nādaṃ tadā daityapaterbhayāt // KūrmP_1,15.37 //
asurā ūcuḥ
kaścidāgacchati mahān puruṣo devacoditaḥ /
vimuñcan bhairavaṃ nādaṃ taṃ jānīmo 'marārdana // KūrmP_1,15.38 //
tataḥ sahāsuravarairhiraṇyakaśipuḥ svayam /
saṃnaddhaiḥ sāyudhaiḥ putraiḥ prahrādādyaistadā yayau // KūrmP_1,15.39 //
dṛṣṭvā taṃ garuḍāsīnaṃ sūryakoṭisamaprabham /
puruṣaṃ parvatākāraṃ nārāyaṇamivāparam // KūrmP_1,15.40 //
dudruvuḥ kecidanyonmamūcuḥ saṃbhrāntalocanāḥ /
ayaṃ sa devo devānāṃ goptā nārāyaṇo ripuḥ // KūrmP_1,15.41 //
asmākamavyayo nūnaṃ tatsuto vā samāgataḥ /
ityuktvā śastravarṣāṇi sasṛjuḥ puruṣāya te /
tāni cāśeṣato devo nāśayāmāsa līlayā // KūrmP_1,15.42 //
tadā hiraṇyakaśipoścatvāraḥ prathitaujasaḥ /
putrā nārāyaṇodbhūtaṃ yuyudhurmeghaniḥ svanāḥ /
prahrādaścāpyanuhrādaḥ saṃhrādo hrāda eva ca // KūrmP_1,15.43 //
prahrādaḥ prāhiṇod brāhmamanuhrādo 'tha vaiṣṇavam /
saṃhrādaścāpi kaumāramāgneyaṃ hrāda eva ca // KūrmP_1,15.44 //
tāni taṃ puruṣaṃ prāpya catvāryastrāṇi vaiṣṇavam /
na śekurbādhituṃ viṣṇuṃ vāsudevaṃ yathā tathā // KūrmP_1,15.45 //
athāsau caturaḥ putrān mahābāhurmahābalaḥ /
pragṛhya pādeṣu karaiḥ saṃcikṣepa nanāda ca // KūrmP_1,15.46 //
vimukteṣvatha putreṣu hiraṇyakaśipuḥ svayam /
pādena tāḍayāmāsa vegenorasi taṃ balī // KūrmP_1,15.47 //
sa tena pīḍito 'tyarthaṃ garuḍena tathā'śugaḥ /
adṛśyaḥ prayayau tūrṇaṃ yatra nārāyaṇaḥ prabhuḥ /
gatvā vijñāpayāmāsa pravṛttamakhilaṃ tathā // KūrmP_1,15.48 //
saṃcintya manasā devaḥ sarvajñānamayo 'malaḥ /
narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ tathā // KūrmP_1,15.49 //
nṛsiṃhavapuravyakto hiraṇyakaśipoḥ pure /
āvirbabhūva sahasā mohayan daityapuṅgavān // KūrmP_1,15.50 //
daṃṣṭrākarālo yogātmā yugāntadahanopamaḥ /
samāruhyātmanaḥ śaktiṃ sarvasaṃhārakārikām /
bhāti nārāyaṇo 'nanto yathā madhyandine raviḥ // KūrmP_1,15.51 //
dṛṣṭvā nṛsiṃhavapuṣaṃ prahrādaṃ jyeṣṭhaputrakam /
vadhāya prerayāmāsa narasihasya so 'suraḥ // KūrmP_1,15.52 //
imaṃ nṛsiṃhavapuṣaṃ pūrvasmād bahuśaktikam /
sahaiva tvanujaiḥ sarvairnāśayāśu mayeritaḥ // KūrmP_1,15.53 //
tatsaṃniyogādasuraḥ prahrādo viṣṇumavyayam /
yuyudhe sarvayatnena narasiṃhena nirjitaḥ // KūrmP_1,15.54 //
tataḥ saṃcodito daityo hiraṇyākṣastadānujaḥ /
dhyātvā paśupaterastraṃ sasarja ca nanāda ca // KūrmP_1,15.55 //
tasya devādidevasya viṣṇoramitatejasaḥ /
na hānimakarodastraṃ yathā devasya śūlinaḥ // KūrmP_1,15.56 //
dṛṣṭvā parāhataṃ tvastraṃ prahrādo bhāgyagauravāt /
mene sarvātmakaṃ devaṃ vāsudevaṃ sanātanam // KūrmP_1,15.57 //
saṃtyajya sarvaśastrāṇi sattvayuktena cetasā /
nanāma śirasā devaṃ yogināṃ hṛdayeśayam // KūrmP_1,15.58 //
stutvā nārāyaṇaiḥ stotraiḥ ṛgyajuḥ sāmasaṃbhavaiḥ /
nivārya pitaraṃ bhrātṛn hiraṇyākṣaṃ tadābravīt // KūrmP_1,15.59 //
ayaṃ nārāyaṇo 'nantaḥ śāśvato bhagavānajaḥ /
purāṇapuruṣo devo mahāyogī jaganmayaḥ // KūrmP_1,15.60 //
ayaṃ dhātā vidhātā ca svayañjyotirnirañjanaḥ /
pradhānapuruṣastattvaṃ mūlaprakṛtiravyayaḥ // KūrmP_1,15.61 //
īśvaraḥ sarvabhūtānāmantaryāmī guṇātigaḥ /
gacchadhvamenaṃ śaraṇaṃ viṣṇumavyaktamavyayam // KūrmP_1,15.62 //
evamukte sudurbuddhirhiraṇyakaśipuḥ svayam /
provāca putramatyarthaṃ mohito viṣṇumāyayā // KūrmP_1,15.63 //
ayaṃ sarvātmanā vadhyo nṛsiṃho 'lpaparākramaḥ /
samāgato 'smadbhavanamidānīṃ kālacoditaḥ // KūrmP_1,15.64 //
vihasya pitaraṃ putro vacaḥ prāha mahāmatiḥ /
mā nindasvainamīśānaṃ bhūtānāmekamavyayam // KūrmP_1,15.65 //
kathaṃ devo mahādevaḥ śāśvataḥ kālavarjitaḥ /
kālena hanyate viṣṇuḥ kālātmā kālarūpadhṛk // KūrmP_1,15.66 //
tataḥ suvarṇakaśipurdurātmā vidhicoditaḥ /
nivārito 'pi putreṇa yuyodha harimavyayam // KūrmP_1,15.67 //
saṃraktanayano 'nto hiraṇyanayanāgrajam /
nakhairvidārayāmāsa prahrādasyaiva paśyataḥ // KūrmP_1,15.68 //
hate hiraṇyakaśipau hiraṇyākṣo mahābalaḥ /
visṛjya putraṃ prahrādaṃ dudruve bhayavihvalaḥ // KūrmP_1,15.69 //
anuhrādādayaḥ putrā anye ca śataśo 'surāḥ /
nṛsiṃhadehasaṃbhūtaiḥ siṃhairnotā yamālayam // KūrmP_1,15.70 //
tataḥ saṃhṛtya tadrūpaṃ harirnārāyaṇaḥ prabhuḥ /
svameva paramaṃ rūpaṃ yayau nārāyaṇāhvayam // KūrmP_1,15.71 //
gate nārāyaṇe daityaḥ prahrādo 'surasattamaḥ /
abhiṣekeṇa yuktena hiraṇyākṣamayojayat // KūrmP_1,15.72 //
sa bādhayāmāsa surān raṇe jitvā munīnapi /
labdhvāndhakaṃ mahāputraṃ tapasārādhya śaṅkaram // KūrmP_1,15.73 //
devāñjitvā sadevendrān badhvāca dharaṇīmimām /
nītvā rasātalaṃ cakre vandīmindīvaraprabhām // KūrmP_1,15.74 //
tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ /
gatvā vijñāpayāmāsurviṣṇave harimandiram // KūrmP_1,15.75 //
sa cintayitvā viśvātmā tadvadhopāyamavyayaḥ /
sarvedevamayaṃ śubhraṃ vārāhaṃ vapurādadhe // KūrmP_1,15.76 //
gatvā hiraṇyanayanaṃ hatvā taṃ puruṣottamaḥ /
daṃṣṭrayoddhārayāmāsa kalpādau dharaṇīmimām // KūrmP_1,15.77 //

tyaktvā varāhasaṃsthānaṃ saṃsthāpya ca suradvijān

svāmeva prakṛtiṃ divyāṃ yayau viṣṇuḥ paraṃ padam // KūrmP_1,15.78 //
tasmin hate 'mararipau prahrādau viṣṇutatparaḥ /
apālayat svakaṃrājyaṃ bhāvaṃ tyaktvā tadā'suram // KūrmP_1,15.79 //
iyāja vidhivad devān viṣṇorārādhane rataḥ /
niḥ sapatnaṃ tadā rājyaṃ tasyāsīd viṣṇuvaibhavāt // KūrmP_1,15.80 //
tataḥ kadācidasuro brāhmaṇaṃ gṛhamāgatam /
tāpasaṃ nārcayāmāsa devānāṃ caiva māyayā // KūrmP_1,15.81 //
sa tena tāpaso 'tyarthaṃ mohitenāvamānitaḥ /
śaśāpāsurarājānaṃ krodhasaṃraktalocanaḥ // KūrmP_1,15.82 //
yattadvalaṃ samāśritya brāhmaṇānavamanyase /
sā bhaktirvaiṣṇavī divyā vināśaṃ te gamiṣyati // KūrmP_1,15.83 //
ityuktvā prayayau tūrṇaṃ prahrādasya gṛhād dvijaḥ /
mumoha rājyasaṃsaktaḥ so 'pi śāpabalāt tataḥ // KūrmP_1,15.84 //
bādhayāmāsa viprendrān na viveda janārdanam /
piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati // KūrmP_1,15.85 //
tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam /
nārāyaṇasya devasya prahrādasyāmaradviṣaḥ // KūrmP_1,15.86 //
kṛtvā tu sumahad yuddhaṃ viṣṇunā tena nirjitaḥ /
purvasaṃskāramāhātmyāt parasmin puruṣe harau /
saṃjātaṃ tasya vijñānaṃ śaraṇyaṃ śaraṇaṃ yayau // KūrmP_1,15.87 //
tataḥ prabhṛti daityendro hyananyāṃ bhaktimudvahan /
nārāyaṇe mahāyogamavāpa puruṣottame // KūrmP_1,15.88 //
hiraṇyakaśipoḥ putre yogasaṃsaktacetasi /
avāpa tanmahad rājyamandhako 'surapuṅgavaḥ // KūrmP_1,15.89 //
hiraṇyanetratanayaḥ śaṃbhordehasamudbhavaḥ /
mandarasthāmumāṃ devīṃ cakame parvatātmajām // KūrmP_1,15.90 //
purā dāruvane puṇye munayo gṛhamedhinaḥ /
īśvarārādhanārthāya tapaśceruḥ sahastraśaḥ // KūrmP_1,15.91 //
tataḥ kadācinmahati kālayogena dustarā /
anāvṛṣṭiratīvogrā hyāsīd bhūtavināśinī // KūrmP_1,15.92 //
sametya sarve munayo gautamaṃ tapasāṃ nidhim /
ayācanta kṣudhāviṣṭā āhāraṃ prāṇadhāraṇam // KūrmP_1,15.93 //
sa tebhyaḥ pradadāvannaṃ mṛṣṭaṃ bahutaraṃ budhaḥ /
sarve bubujire viprā nirviśaṅkena cetasā // KūrmP_1,15.94 //
gate tu dvādaśe varṣe kalpānta iva śaṅkarī /
babhūva vṛṣṭirmahatī yathāpūrvamabhūjjagat // KūrmP_1,15.95 //
tataḥ sarve munivarāḥ samāmantrya parasparam /
maharṣi gautamaṃ procurgacchāma iti vegataḥ // KūrmP_1,15.96 //
nivārayāmāsa ca tān kañcit kālaṃ yathāsukham /
uṣitvā madgṛhe 'vaśyaṃ gacchadhvamiti paṇḍitāḥ // KūrmP_1,15.97 //
tato māyāmayīṃ sṛṣṭvā kṛśāṃ gāṃ sarva eva te /
samīpaṃ prāpayāmāsugautamasya mahātmanaḥ // KūrmP_1,15.98 //
so 'nuvīkṣya kṛpāviṣṭastasyāḥ saṃrakṣaṇotsukaḥ /
goṣṭhe tāṃ bandhayāmāsa spṛṣṭamātrā mamāra sā // KūrmP_1,15.99 //
sa śokenābhisaṃtaptaḥ kāryākāryaṃ mahāmuniḥ /
na paśyati sma sahasā tādṛśaṃ munayo 'bruvan // KūrmP_1,15.100 //
govadhyeyaṃ dvijaśreṣṭha yāvat tava śarīragā /
tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi // KūrmP_1,15.101 //
tena te muditāḥ santo devadāruvanaṃ śubham /
jagmuḥ pāpavaśaṃ nītāstapaścartuṃ yathā purā // KūrmP_1,15.102 //
sa teṣāṃ māyayā jātāṃ govadhyāṃ gautamo muniḥ /
kenāpi hetunā jñātvā śaśāpātīvakopanaḥ // KūrmP_1,15.103 //
bhaviṣyanti trayībāhyā mahāpātakibhiḥ samāḥ /
babhūvuste tathā śāpājjāyamānāḥ punaḥ punaḥ // KūrmP_1,15.104 //
sarve saṃprāpya deveśaṃ śaṅkaraṃ viṣṇumavyayam /
astuvan laukikaiḥ stotrairucchiṣṭā iva sarvagau // KūrmP_1,15.105 //
devadevau mahādevau bhaktānāmārtināśanau /
kāmavṛttyā mahāyogau pāpānnastrātumarhathaḥ // KūrmP_1,15.106 //
tadā pārśvasthitaṃ viṣṇuṃ saṃprekṣya vṛṣabhadhvajaḥ /
kimeteṣāṃ bhavet kāryaṃ prāha puṇyaiṣiṇāmiti // KūrmP_1,15.107 //
tataḥ sa bhagavān viṣṇuḥ śaraṇyo bhaktavatsalaḥ /
gopatiṃ prāha viprendrānālokya praṇatān hariḥ // KūrmP_1,15.108 //
na vedabāhye puruṣe puṇyaleśo 'pi śaṅkara /
saṃgacchate mahādeva dharmo vedād vinirbabhau // KūrmP_1,15.109 //
tathāpi bhaktavātsalyād rakṣitavyā maheśvara /
asmābhiḥ sarva eveme gantāro narakānapi // KūrmP_1,15.110 //
tasmād vai vedabāhyānāṃ rakṣaṇārthāya pāpinām /
vimohanāya śāstrāṇi kariṣyāmo vṛṣadhvaja // KūrmP_1,15.111 //
evaṃ saṃbodhito rudro mādhavena murāriṇā /
cakāra mohaśāstrāṇi keśavo 'pi śiveritaḥ // KūrmP_1,15.112 //
kāpālaṃ nākulaṃ vāmaṃ bhairavaṃ pūrvapaścimam /
pañcarātraṃ pāśupataṃ tathānyāni sahastraśaḥ // KūrmP_1,15.113 //
sṛṣṭvā tānūcaturdevau kurvāṇāḥ śāstracoditam /
patanto niraye ghore bahūn kalpān punaḥ punaḥ // KūrmP_1,15.114 //
jāyanto mānuṣe loke kṣīṇapāpacayāstataḥ /
īśvarārādhanabalād gacchadhvaṃ sukṛtāṃ gatim /
vartadhvaṃ matprasādena nānyathā niṣkṛtirhi vaḥ // KūrmP_1,15.115 //
evamīśvaraviṣṇubhyāṃ coditāste maharṣayaḥ /
ādeśaṃ pratyapadyanta śirasāsuravidviṣoḥ // KūrmP_1,15.116 //
cakruste 'nyāni śāstrāṇi tatra tatra ratāḥ punaḥ /
śiṣyānadhyāpayāmāsurdarśayitvā phalāni tu // KūrmP_1,15.117 //
mohayanta imaṃ lokamavatīrya mahītale /
cakāra śaṅkaro bhikṣāṃ hitāyaiṣāṃ dvijaiḥ saha // KūrmP_1,15.118 //
kapālamālābharaṇaḥ pretabhasmāvaguṇṭhitaḥ /
vimohayaṃllokamimaṃ jaṭāmaṇḍalamaṇḍitaḥ // KūrmP_1,15.119 //
nikṣipya pārvatīṃ devīṃ viṣṇāvamitatejasi /
niyojyāṅgabhavaṃ rudraṃ bhairavaṃ duṣṭanigrahe // KūrmP_1,15.120 //
dattvā nārāyaṇe devīṃ nandinaṃ kulanandinam /
saṃsthāpya tatra gaṇapān devānindrapurogamān // KūrmP_1,15.121 //
prasthite 'tha mahādeve viṣṇurviśvatanuḥ svayam /
strīrūpadhārī niyataṃ sevate sma maheśvarīm // KūrmP_1,15.122 //
brahmā hutāśanaḥ śakro yamo 'nye surapuṅgavāḥ /
siṣevire mahādevīṃ strīveśaṃ śobhanaṃ gatāḥ // KūrmP_1,15.123 //
nandīśvaraśca bhagavān śaṃbhoratyantavallabhaḥ /
dvāradeśe gaṇādhyakṣo yathāpūrvamatiṣṭhata // KūrmP_1,15.124 //
etasminnantare daityo hyandhako nāma durmatiḥ /
āhartukāmo girijāmājagāmātha mandaram // KūrmP_1,15.125 //
saṃprāptamandhakaṃ dṛṣṭvā śaṅkaraḥ kālabhairavaḥ /
nyaṣedhayadameyātmā kālarūpadharo haraḥ // KūrmP_1,15.126 //
tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam /
śūlenorasi taṃ daityamājaghāna vṛṣadhvajaḥ // KūrmP_1,15.127 //
tataḥ sahastraśo daityaḥ sasarjāndhakasaṃjñitān /
nandiṣeṇādayo daityairandhakairabhinirjitāḥ // KūrmP_1,15.128 //
ghaṇṭākarṇo meghanādaścaṇḍeśaścaṇḍatāpanaḥ /
vināyako meghavāhaḥ somanandī ca vaidyutaḥ // KūrmP_1,15.129 //
sarve 'ndhakaṃ daityavaraṃ saṃprāpyātibalānvitāḥ /
yuyudhuḥ śūlaśaktyṛṣṭigirikūṭaparaśvadhaiḥ // KūrmP_1,15.130 //
bhrāmayitvātha hastābhyāṃ gṛhītacaraṇadvayāḥ /
daityendreṇātibalinā kṣiptāste śatayojanam // KūrmP_1,15.131 //
tato 'ndhakanisṛṣṭāste śataśo 'tha sahastraśaḥ /
kālasūryapratīkāśā bhairavaṃ tvabhidudruvuḥ // KūrmP_1,15.132 //
hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ /
yuyodha bhairavo rudraḥ śūlamādāya bhīṣaṇam // KūrmP_1,15.133 //
dṛṣṭvāndhakānāṃ subalaṃ durjayaṃ tarjito haraḥ /
jagāma śaraṇaṃ devaṃ vāsudevamajaṃ vibhum // KūrmP_1,15.134 //
so 'sṛjad bhagavān viṣṇurdevīnāṃ śatamuttamam /
devīpārśvasthito devo vināśāyāmaradviṣām // KūrmP_1,15.135 //
tathāndhakasahastraṃ tu devībhiryamasādanam /
nītaṃ keśavamāhātmyāllīlayaiva raṇājire // KūrmP_1,15.136 //
dṛṣṭvā parāhataṃ sainyamandhako 'pi mahāsuraḥ /
parāṅmukhoraṇāt tasmāt palāyata mahājavaḥ // KūrmP_1,15.137 //
tataḥ krīḍāṃ mahādevaḥ kṛtvā dvādaśavārṣikīm /
hitāya loke bhaktānāmājagāmātha mandaram // KūrmP_1,15.138 //
saṃprāptamīśvaraṃ jñātvā sarva eva gaṇeśvarāḥ /
samāgamyopatasthustaṃ bhānumantamiva dvijāḥ // KūrmP_1,15.139 //
praviśya bhavanaṃ puṇyamayuktānāṃ durāsadam /
dadarśa nandinaṃ devaṃ bhairavaṃ keśavaṃ śivaḥ // KūrmP_1,15.140 //
praṇāmapravaṇaṃ devaṃ so 'nugṛhyātha nandinam /
āghrāya mūrdhanīśānaḥ keśavaṃ pariṣasvaje // KūrmP_1,15.141 //
dṛṣṭvā devī mahādevaṃ prītivisphāritekṣaṇā /
nanāma śirasā tasya pādayorīśvarasya sā // KūrmP_1,15.142 //
nivedya vijayaṃ tasmai śaṅkarāyātha śaṅkarī /
bhairavo viṣṇumāhātmyaṃ praṇataḥ pārśvago 'vadat // KūrmP_1,15.143 //
śrutvā tadvijayaṃ śaṃbhurvikramaṃ keśavasya ca /
samāste bhagavānīśo devyā saha varāsane // KūrmP_1,15.144 //
tato devagaṇāḥ sarve marīcipramukhā dvijāḥ /
ājagmurmandaraṃ druṣṭaṃ devadevaṃ trilocanam // KūrmP_1,15.145 //
yena tad vijitaṃ pūrvaṃ devīnāṃ śatamuttamam /
samāgataṃ daityasainyamīśdarśanavāñchayā // KūrmP_1,15.146 //
dṛṣṭvā varāsanāsīnaṃ devyā candravibhūṣaṇam /
praṇemurādarād devyo gāyanti smātilālasāḥ // KūrmP_1,15.147 //
praṇemurgirijāṃ devīṃ vāmapārśve pinākinaḥ /
devāsanagataṃ devaṃ nārāyaṇamanāmayam // KūrmP_1,15.148 //
dṛṣṭvā siṃhāsanāsīnaṃ devyā nārāyaṇena ca /
praṇamya devamīśānaṃ pṛṣṭavatyo varāṅganāḥ // KūrmP_1,15.149 //
kanyā ūcuḥ
kastvaṃ vibhrājase kāntyā keyaṃ bālaraviprabhā /
ko 'nvayaṃ bhti vapuṣā paṅkajāyatalocanaḥ // KūrmP_1,15.150 //
niśamya tāsāṃ vacanaṃ vṛṣendravaravāhanaḥ /
vyājahāra mahāyogī bhūtādhipatiravyayaḥ // KūrmP_1,15.151 //
ahaṃ nārāyaṇo gaurī jaganmātā sanātanī /
vibhajya saṃsthito devaḥ svātmānaṃ bahudheśvaraḥ // KūrmP_1,15.152 //
na me viduḥ paraṃ tattvaṃ devādyā na maharṣayaḥ /
eko 'yaṃ veda viśvātmā bhavānī viṣṇureva ca // KūrmP_1,15.153 //
ahaṃ hi niṣkriyaḥ śāntaḥ kevalo niṣparigrahaḥ /
māmeva keśavaṃ devamāhurdevīmathāmbikām // KūrmP_1,15.154 //
eṣa dhātā vidhātā ca kāraṇaṃ kāryameva ca /
kartā kārayitā viṣṇurbhuktimuktiphalapradaḥ // KūrmP_1,15.155 //
bhoktā pumānaprameyaḥ saṃhartā kālarūpadhṛk /
straṣṭā pātā vāsudevo viśvātmā viśvatomukhaḥ // KūrmP_1,15.156 //
kṛṭastho hyakṣaro vyāpī yogī nārāyaṇaḥ svayam /
tārakaḥ puruṣo hyātmā kevalaṃ paramaṃ padam // KūrmP_1,15.157 //
saiṣā māheśvarī gaurī mama śaktirnirañjanā /
sāntā satyā sadānandā paraṃ padamiti śrutiḥ // KūrmP_1,15.158 //
asyāḥ sarvamidaṃ jātamatraiva layameṣyati /
eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ // KūrmP_1,15.159 //
tayāhaṃ saṃgato devyā kevalo niṣkalaḥ paraḥ /
paśyāmyaśeṣamevedaṃ yastad veda sa mucyate // KūrmP_1,15.160 //
tasmādanādimadvaitaṃ viṣṇumātmānamīśvaram /
ekameva vijānīdhvaṃ tato yāsyatha nirvṛtim // KūrmP_1,15.161 //
manyante viṣṇumavyaktamātmānaṃ śraddhayānvitāḥ /
ye bhinnadṛṣṭyāpīśānaṃ pūjayanto na me priyāḥ // KūrmP_1,15.162 //
dviṣanti ye jagatsūtiṃ mohitā rauravādiṣu /
pacyamānā na mucyante kalpakoṭiśatairapi // KūrmP_1,15.163 //
tasamādaśeṣabhūtānāṃ rakṣako viṣṇuravyayaḥ /
yathāvadiha vijñāya dhyeyaḥ sarvāpadi prabhuḥ // KūrmP_1,15.164 //
śrutvā bhagavato vākyaṃ devyaḥ sarvagaṇeśvarāḥ /
nemurnārāyaṇaṃ devaṃ devīṃ ca himaśailajām // KūrmP_1,15.165 //
prārthayāmāsurīśāne bhaktiṃ bhaktajanapriye /
bhavānīpādayugale nārāyaṇapadāmbuje // KūrmP_1,15.166 //
tato nārāyaṇaṃ devaṃ gaṇeśā mātaro 'pi ca /
na paśyanti jagatsūtiṃ tadbhutamivābhavat // KūrmP_1,15.167 //
tadantare mahādaityo hyandhako manmathārditaḥ /
mohito girijāṃ devīmāhartuṃ girimāyayau // KūrmP_1,15.168 //
athānantavapuḥ śrīmān yogī nārāyaṇo 'malaḥ /
tatraivāvirabhūd daityairyuddhāya puruṣottamaḥ // KūrmP_1,15.169 //
kṛtvātha pārśve bhagavantamīśo
yuddhāya viṣṇuṃ gaṇadevamukhyaiḥ /
śilādaputreṇa ca mātṛkābhiḥ
sa kālarudro 'bhijagāma devaḥ // KūrmP_1,15.170 //
triśūlamādāya kṛśānukalpaṃ
sa devadevaḥ prayayau purastāt /
tamanvayuste gaṇarājavaryā
jagāma devo 'pi sahastrabāhuḥ // KūrmP_1,15.171 //
rarāja madhye bhagavān surāṇāṃ
vivāhano vāridavarṇavarṇaḥ /
tadā sumeroḥ śikharādhirūḍha-
strilokadṛṣṭirbhagavānivārkaḥ // KūrmP_1,15.172 //
jagatyanādirbhagavānameyo
haraḥ sahastrākṛtirāvirāsīt /
triśūlapāṇirgagane sughoṣaḥ
papāta devopari puṣpavṛṣṭiḥ // KūrmP_1,15.173 //
samāgataṃ vīkṣya gaṇeśarājaṃ
samāvṛtaṃ devaripurgaṇeśaiḥ /
yuyodha śakreṇa samātṛkābhi-
r gaṇairaśeṣairamapapradhānaiḥ // KūrmP_1,15.174 //
vijitya sarvānapi bāhuvīryāt
sa saṃyuge śaṃbhumanantadhāma /
samāyayau yatra sa kālarudro
vimānamāruhya vihīnasattvaḥ // KūrmP_1,15.175 //
dṛṣṭvāndhakaṃ samayāntaṃ bhagavān garuḍadhvajaḥ /
vyājahāra mahādevaṃ bhairavaṃ bhūtibhūṣaṇam // KūrmP_1,15.176 //
hantumarhasi daityeśamandhakaṃ lokakaṇṭakam /
tvāmṛte bhagavān śakto hantā nānyo 'sya vidyate // KūrmP_1,15.177 //
tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ /
stūyate vividhairmantrarvedavidbhirvicakṣaṇaiḥ // KūrmP_1,15.178 //
sa vāsudevasya vaco niśamya bhagavān haraḥ /
nirīkṣya viṣṇuṃ hanane daityandrasya matiṃ dadhau // KūrmP_1,15.179 //
jagāma devatānīkaṃ gaṇānāṃ harṣamuttamam /
stuvanti bhairavaṃ devamantarikṣacarā janāḥ // KūrmP_1,15.180 //
jayānanta mahādeva kālamūrte sanātana /
tvamagniḥ sarvabhūtānāmantaścarasi nityaśaḥ // KūrmP_1,15.181 //
tvaṃ yatrajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ /
tvaṃ brahmā tvaṃ mahādevastvaṃ dhāma paramaṃ padam // KūrmP_1,15.182 //
oṅkāramūrtiryogātmā trayīnetrastrilocanaḥ /
mahāvibhūtirdeveśo jayāśeṣajagatpate // KūrmP_1,15.183 //
tataḥ kālāgnirudro 'sau gṛhītvāndhakamīśvaraḥ /
triśūlāgreṣu vinyasya prananarta satāṃ gatiḥ // KūrmP_1,15.184 //
dṛṣṭvāndhakaṃ devagaṇāḥ śūlaprotaṃ pitāmahaḥ /
praṇemurīśvaraṃ devaṃ bhairavaṃ bhavamocakam // KūrmP_1,15.185 //
astuvan munayaḥ siddhā jagurgandharvikiṃnarāḥ /
antarikṣe 'psaraḥ saṅghā nṛtyantisma manoramāḥ // KūrmP_1,15.186 //
saṃsthāpito 'thaśūlāgre so 'ndhako dagdhakilbiṣaḥ /
utpannākhilavijñānastuṣṭāva parameśvaram // KūrmP_1,15.187 //

andhaka uvāca

namāmi mūrdhnā bhagavantamekaṃ
samāhitā yaṃ vidurīśatattvam /
purātanaṃ puṇyamanantarūpaṃ
kālaṃ kaviṃ yogaviyogahetum // KūrmP_1,15.188 //
daṃṣṭrākarālaṃ divi nṛtyamānaṃ
hutāśavaktraṃ jvalanārkarūpam /
sahastrapādākṣiśirobhiyuktaṃ
bhavantamekaṃ praṇamāmi rudram // KūrmP_1,15.189 //
jayādidevāmarapūjitāṅghre
vibhāgahīnāmalatattvarūpa /
tvamagnireko bahudhābhipūjyase
vāyvādibhedairakhilātmarūpa // KūrmP_1,15.190 //
tvāmekamāhuḥ puruṣaṃ purāṇam
ādityavarṇaṃ tamasaḥ parastāt /
tvaṃ paśyasīdaṃ paripāsyajastraṃ
tvamantako yogigaṇābhijuṣṭaḥ // KūrmP_1,15.191 //
eko 'ntarātmā bahudhā niviṣṭo
deheṣu dehādiviśeṣahīnaḥ /
tvamātmaśabdaṃ paramātmatattvaṃ
bhavantamāhuḥ śivameva kecit // KūrmP_1,15.192 //
tvamakṣaraṃ brahma paraṃ pavitra-
mānandarūpaṃ praṇavābhidhānam /
tvamīśvaro vedapadeṣu siddhaḥ
svayaṃ prabho 'śeṣaviśeṣahīnaḥ // KūrmP_1,15.193 //
tvamindrarūpo varuṇāgnirūpo
haṃsaḥ prāṇo mṛtyurantāsi yajñaḥ /
prajāpatirbhagavānekarudro
nīlagrīvaḥ stūyase vedavidbhiḥ // KūrmP_1,15.194 //
nārāyaṇastvaṃ jagatāmathādiḥ
pitāmahastvaṃ prapitāmahaśca /
vedāntaguhyopaniṣatsu gītaḥ
sadāśivastvaṃ parameśvaro 'si // KūrmP_1,15.195 //
namaḥ parastāt tamasaḥ parasmai
parātmane pañcapadāntarāya /
triśaktyatītāya nirañjanāya
sahastraśaktyāsanasaṃsthitāya // KūrmP_1,15.196 //
trimūrtaye 'nandapadātmamūrte
jagannivāsāya jaganmayāya /
namo lalāṭārpitalocanāya
namo janānāṃ hṛdi saṃsthitāya // KūrmP_1,15.197 //
phaṇīndrahārāya namo 'stu tubhyaṃ
munīndrasiddhārcitapādayugma /
aiśvaryadharmāsanasaṃsthitāya
namaḥ parāntāya bhavodbhavāya // KūrmP_1,15.198 //
sahastracandrārkavilocanāya
namo 'stu te soma sumadhyamāya /
namo 'stu te deva hiraṇyabāho
namo 'mbikāyāḥ pataye mṛḍāya // KūrmP_1,15.199 //
namo 'tiguhyāya guhāntarāya
vedāntavijñānasuniścitāya /
trikālahīnāmaladhāmadhāmne
namo maheśāya namaḥ śivāya // KūrmP_1,15.200 //
evaṃ stuvantaṃ bhagavān śūlāgrādavaropya tam /
tuṣṭaḥ provāca hastābhyāṃ spṛṣṭvātha parameśvaraḥ // KūrmP_1,15.201 //
prīto 'haṃ sarvathā daitya stavenānena sāṃpratam /
saṃprāpya gāṇapatyaṃ me sannidhāne vasāmaraḥ // KūrmP_1,15.202 //
arogaśchinnasaṃdeho devairapi supūjitaḥ /
nandīśvarasyānucaraḥ sarvaduḥ khavivarjitaḥ // KūrmP_1,15.203 //
evaṃ vyāhṛtamātre tu devadevena devatāḥ /
gaṇeśvarā mahādevamandhakaṃ devasannidhau // KūrmP_1,15.204 //
sahastrasūryasaṃkāśaṃ trinetraṃ candracihnitam /
nīlakaṇṭhaṃ jaṭāmauliṃ śūlāsaktamahākaram // KūrmP_1,15.205 //
dṛṣṭvā taṃ tuṣṭuvurdaityamāścaryaṃ paramaṃ gatāḥ /
uvāca bhagavān viṣṇurdevadevaṃ smayanniva // KūrmP_1,15.206 //
sthāne tava mahādeva prabhāvaḥ puruṣo mahān /
nekṣate 'jñānajān doṣān gṛhṇāti ca guṇānapi // KūrmP_1,15.207 //
itīrito 'tha bhairavo gaṇeśadevapuṅgavaiḥ /
sakeśavaḥ sahāndhako jagāma śaṅkarāntikam // KūrmP_1,15.208 //
nirīkṣya devamāgataṃ saśaṅkaraḥ sahāndhakam /
samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ // KūrmP_1,15.209 //
pragṛhya pāṇineśvaro hiraṇyalocanātmajam /
jagāma yatra śailajā vimānamīśavallabhā // KūrmP_1,15.210 //
vilokya sā samāgataṃ bhavaṃ bhavārtihāriṇam /
avāpa sāndhakaṃ sukhaṃ prasādamandhakaṃ prati // KūrmP_1,15.211 //
athāndhako maheśvarīṃ dadarśa devapārśvagām /
papāta daṇḍavatkṣitau nanāma pādapadmayoḥ // KūrmP_1,15.212 //
namāmi devavallabhāmanādimadrijāmimām /
yataḥ pradhānapūruṣau nihanti yākhilaṃ jagat // KūrmP_1,15.213 //
vibhāti yā śivāsane śivena sākamavyayā /
hiraṇmaye 'tinirmale namāmi tāmimāmajām // KūrmP_1,15.214 //
yadantarākhilaṃ jagajjaganti yānti saṃkṣayam /
namāmi yatra tāmumāmaśeṣabedavarjitām // KūrmP_1,15.215 //
na jāyate nahīyate na vardhate ca tāmumām /
namāmi yā guṇātigā girīśaputrikāmimām // KūrmP_1,15.216 //
kṣamasva devi śailaje kṛtaṃ mayā vimāhataḥ /
surāsurairyadarcitaṃ namāmi te padāmbujam // KūrmP_1,15.217 //
itthaṃ bhagavatī gaurī bhaktinamreṇa pārvatī /
saṃstutā daityapatinā putratve jagṛhe 'ndhakam // KūrmP_1,15.218 //
tataḥ sa mātṛbhiḥ sārdhaṃ bhairavo rudrasaṃbhavaḥ /
jagāmānujñayā śaṃbhoḥ pātālaṃ parameśvaraḥ // KūrmP_1,15.219 //
yatra sā tāmasī viṣṇormūrtiḥ saṃhārakārikā /
samāste hariravyakto nṛsiṃhākṛtirīśvaraḥ // KūrmP_1,15.220 //
tato 'nantākṛtiḥ śaṃbhuḥ śeṣeṇāpi supūjitaḥ /
kālāgnirudro bhagavān yuyojātmānamātmani // KūrmP_1,15.221 //
yuñjatastasya devasya sarvā evātha mātaraḥ /
bubhukṣitā mahādevaṃ praṇamyāhustriśūlinam // KūrmP_1,15.222 //
mātara ūcuḥ
bubhukṣitā mahādeva anujñā dīyatāṃ tvayā /
trailokyaṃ bhakṣayiṣyāmo nānyathā tṛptirastinaḥ // KūrmP_1,15.223 //
etāvaduktvā vacanaṃ mātaro viṣṇusaṃbhavāḥ /
bhakṣayāñcakrire sarvaṃ trailokyaṃ sacarācaram // KūrmP_1,15.224 //
tataḥ sa bhairavo devo nṛsiṃhavapuṣaṃ harim /
dadhyau nārāyaṇaṃ devaṃ kṣaṇātprādurabhūddhariḥ // KūrmP_1,15.225 //
vijñāpayāmāsa ca taṃ bhakṣayantīha mātaraḥ /
nivārayāśu trailokyaṃ tvadīyā bhagavanniti // KūrmP_1,15.226 //
saṃsmṛtā viṣṇunā devyo nṛsiṃhavapuṣā punaḥ /
upatasthurmahādevaṃ narasiṃhākṛtiṃ ca tam // KūrmP_1,15.227 //
saṃprāpya sannidhiṃ viṣṇoḥ sarvāḥ saṃhārakārikāḥ /
pradaduḥ śaṃbhave śaktiṃ bhairavāyātitejase // KūrmP_1,15.228 //
apaśyaṃstā jagatsūtiṃ nṛsiṃhamatha bhairavam /
kṣaṇādekatvamāpannaṃ śeṣāhiṃ cāpi mātaraḥ // KūrmP_1,15.229 //
vyājahāra hṛṣīkeśo ye bhaktāḥ śūlapāṇinaḥ /
ye ca māṃ saṃsmarantīha pālanīyāḥ prayatnataḥ // KūrmP_1,15.230 //
mamaiva mūrtiratulā sarvasaṃhārakārikā /
maheśvarāṃśasaṃbhūtā bhuktimuktipradā tviyam // KūrmP_1,15.231 //
ananto bhagavān kālo dvidhāvasthā mamaiva tu /
tāmasī rājasī mūrtirdevadevaścaturmukhaḥ // KūrmP_1,15.232 //
so 'yaṃ devo durādharṣaḥ kālo lokaprakālanaḥ /
bhakṣayiṣyati kalpānte rudrātmā nikhilaṃ jagat // KūrmP_1,15.233 //
yā sā vimohikā mūrtirmama nārāyaṇāhvayā /
sattvodriktājagat kṛtsnaṃ saṃsthāpayati nityadā // KūrmP_1,15.234 //
sa hi viṣṇuḥ paraṃ brahma paramātmā parā gatiḥ /
mūlaprakṛtiravyaktā sadānandeti kathyate // KūrmP_1,15.235 //
ityevaṃ bodhitā devyo viṣṇunā viśvamātaraḥ /
prapedire mahādevaṃ tameva śaraṇaṃ harim // KūrmP_1,15.236 //
etad vaḥ kathitaṃ sarvaṃ mayāndhakanibarhaṇam /
māhātmyaṃ devadevasya bhairavasyāmitaujasaḥ // KūrmP_1,15.237 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcadaśo 'dhyāyaḥ

śrīkūrma uvāca
andake nigṛhīte vai prahlādasya mahātmanaḥ /
virocano nāma suto babhūva nṛpatiḥ purā // KūrmP_1,16.1 //
devāñjitvā sadevendrāna bahūn varṣān mahāsuraḥ /
pālayāmāsa dharmeṇa trailokyaṃ sacarācaram // KūrmP_1,16.2 //
tasyaivaṃ vartamānasya kadācid viṣṇucoditaḥ /
sanatkumāro bhagavān puraṃ prāpa mahāmuniḥ // KūrmP_1,16.3 //
dṛṣṭvā sihāsanagato brahmaputraṃ mahāsuraḥ /
nanāmotthāya śirasā prāñjalirvākyamabravīt // KūrmP_1,16.4 //
dhanyo 'smyanugṛhīto 'smi saṃprāpto me purātanaḥ /
yogīśvaro 'dya bhagavān yato 'sau brahmavit svayam // KūrmP_1,16.5 //
kimarthamāgato brahman svayaṃ devaḥ pitāmahaḥ /
brūhi me brahmaṇaḥ putra kiṃ kāryaṃ karavāṇyaham // KūrmP_1,16.6 //
so 'bravīd bhagavān devo dharmayuktaṃ mahāsuram /
draṣṭumabhyāgato 'haṃ vai bhavantaṃ bhāgyavānasi // KūrmP_1,16.7 //
sudurlabhā nītireṣā daityānāṃ daityasattama /
triloke dhārmiko nūnaṃ tvādṛśo 'nyo na vidyate // KūrmP_1,16.8 //
ityukto 'surarājastaṃ punaḥ prāha mahāmunim /
dharmāṇāṃ paramaṃ dharmaṃ brūhi me brahmavittama // KūrmP_1,16.9 //
so 'bravīd bhagavān yogī daityendrāya mahātmane /
sarvaguhyatamaṃ dharmamātmajñānamanuttamam // KūrmP_1,16.10 //
sa labdhvā paramaṃ jñānaṃ dattvā ca gurudakṣiṇām /
nidhāya putre tadrājyaṃ yogābhyāsarato 'bhavat // KūrmP_1,16.11 //
sa tasya putro matimān balirnāma mahāsuraḥ /
brahmaṇyo dhārmiko 'tyarthaṃ vijigye 'tha purandaram // KūrmP_1,16.12 //
kṛtvā tena mahad yuddhaṃ śakraḥ sarvāmarairvṛtaḥ /
jagāma nirjito viṣṇuṃ devaṃ śaraṇamacyutam // KūrmP_1,16.13 //
tadantare 'ditirdevī devamātā suduḥ khitā /
daityendrāṇāṃ vadhārthāya putro me syāditi svayam // KūrmP_1,16.14 //
tatāpa sumahad ghoraṃ taporāśistapaḥ param /
prapannā viṣṇumavyaktaṃ śaraṇyaṃ śaraṇaṃ harim // KūrmP_1,16.15 //
kṛtvā hṛtpadmakiñjalke niṣkalaṃ paramaṃ padam /
vāsudevamanādyantamānandaṃ vyoma kevalam // KūrmP_1,16.16 //
prasanno bhagavān viṣṇuḥ śaṅkhacakragadādharaḥ /
āvirbabhūva yogātmā devamātuḥ puro hariḥ // KūrmP_1,16.17 //
dṛṣṭvā samāgataṃ viṣṇumaditirbhaktisaṃyutā /
mene kṛtārthamātmānaṃ toṣayāmāsa keśavam // KūrmP_1,16.18 //

aditiruvāca

jayāśeṣaduḥ khaughanāśaikaheto
jayānantamāhātmyayogābhiyukta /
jayānādimadhyāntavijñānamūrte
jayāśeṣakalpāmalānandarūpa // KūrmP_1,16.19 //
namo viṣṇave kālarūpāya tubhyaṃ
namo nārasiṃhāya śeṣāya tubhyam /
namaḥ kālarudrāya saṃhārakartre
namo vāsudevāya tubhyaṃ namaste // KūrmP_1,16.20 //
namo viśvamāyāvidhānāya tubhyaṃ
namo yogagamyāya satyāya tubhyam /
namo dharmavijñānaniṣṭhāya tubhyaṃ
namaste varāhāya bhūyo namaste // KūrmP_1,16.21 //
namaste sahastrārkacandrābhamūrte
namo vedavijñānadharmābhigamya /
namo devadevādidevādideva
prabho viśvayone 'tha bhūyo namaste // KūrmP_1,16.22 //
namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ
namo hetave viśvarūpāya tubhyam /
namo yogapīṭhāntarasthāya tubhyaṃ
śivāyaikarūpāya bhūyo namaste // KūrmP_1,16.23 //
evaṃ sa bhagavān kṛṣṇo devamātrā jaganmayaḥ /
toṣitaśchandayāmāsa vareṇa prahasanniva // KūrmP_1,16.24 //
praṇamya śirasā bhūmau sā vabre varamuttamam /
tvāmeva putraṃ devānāṃ hitāya varaye varam // KūrmP_1,16.25 //
tathāstvityāha bhagavān prapannajanavatsalaḥ /
dattvā varānaprameyastatraivāntaradhīyata // KūrmP_1,16.26 //
tato bahutithe kāle bhagavantaṃ janārdanam /
dadhāra garbhaṃ devānāṃ mātā nārāyaṇaṃ svayam // KūrmP_1,16.27 //
samāviṣṭe hṛṣīkeśe devamāturathodaram /
utpātā jajñire ghorā balervairocaneḥ pure // KūrmP_1,16.28 //
nirīkṣya sarvānutpātān daityendro bhayavihvalaḥ /
prahlādamasuraṃ vṛddhaṃ praṇamyāha pitāmaham // KūrmP_1,16.29 //
baliruvāca
pitāmaha mahāprājña jāyante 'smatpure 'dhunā /
kimutpātā bhavet kāryamasmākaṃ kiṃnimittakāḥ // KūrmP_1,16.30 //
niśamya tasya vacanaṃ ciraṃ dhyātvā mahāsuraḥ /
namaskṛtya hṛṣīkeśamidaṃ vacanamabravīt // KūrmP_1,16.31 //
prahlāda uvāca
yo yajñairijyate viṣṇuryasya sarvamidaṃ jagat /
dadhārāsuranāśārthaṃ mātā taṃ tridivaukasām // KūrmP_1,16.32 //
yasmādabhinnaṃ sakalaṃ bhidyate yo 'khilādapi /
sa vāsudevo devānāṃ māturdehaṃ samāviśat // KūrmP_1,16.33 //
na yasya devā jānanti svarūpaṃ paramārthataḥ /
sa viṣṇuraditerdehaṃ svecchayādya samāviśat // KūrmP_1,16.34 //
yasmād bhavanti bhūtāni yatra saṃyānti saṃkṣayam /
so 'vatīrṇo mahāyogī purāṇapuruṣo hariḥ // KūrmP_1,16.35 //
na yatra vidyate nāmajātyādiparikalpanā /
sattāmātrātmarūpo 'sau viṣṇuraṃśena jāyate // KūrmP_1,16.36 //
yasya sā jagatāṃ mātā śaktistaddharmadhāriṇī /
māyā bhagavatī lakṣmīḥ so 'vatīrṇo janārdanaḥ // KūrmP_1,16.37 //
yasya sā tāmasī mūrtiḥ śaṅkaro rājasī tanuḥ /
brahmā saṃjāyate viṣṇuraṃśenaikena sattvabhṛt // KūrmP_1,16.38 //
itthaṃ vicintya govindaṃ bhaktinamreṇa cetasā /
tameva gaccha śaraṇaṃ tato yāsyasi nirvṛtim // KūrmP_1,16.39 //
tataḥ prahlādavacanād balirvairocanirharim /
jagāma śaraṇaṃ viśvaṃ pālayāmāsa dharmataḥ // KūrmP_1,16.40 //
kāle prāpte mahāviṣṇuṃ devānāṃ harṣavardhanam /
asūta kaśyapāccainaṃ devamātāditiḥ svayam // KūrmP_1,16.41 //
caturbhujaṃ viśālākṣaṃ śrīvatsāṅkitavakṣasam /
nīlameghapratīkāśaṃ bhrājamānaṃ śriyāvṛtam // KūrmP_1,16.42 //
upatasthuḥ surāḥ sarve siddhāḥ sādhyāśca cāraṇāḥ /
upendramindrapramukhā brahmā carṣigamairvṛtaḥ // KūrmP_1,16.43 //
kṛtopanayano vedānadhyaiṣṭa bhagavān hariḥ /
samācāraṃ bharadvājāt trilokāya pradarśayan // KūrmP_1,16.44 //
evaṃ hi laukikaṃ mārgaṃ pradarśayati sa prabhuḥ /
sa yat pramāṇaṃ kurute lokastadanuvartate // KūrmP_1,16.45 //
tataḥ kālena matimān balirvairocaniḥ svayam /
yajñairyajñeśvaraṃ viṣṇumarcayāmāsa sarvagam // KūrmP_1,16.46 //
brāhmaṇān pūjayāmāsa dattvā bahutaraṃ dhanam /
brahmarṣayaḥ samājagmuryajñavāṭaṃ mahātmanaḥ // KūrmP_1,16.47 //
vijñāya viṣṇurbhagavān bharadvājapracoditaḥ /
āsthāya vāmanaṃ rūpaṃ yajñadeśamathāgamat // KūrmP_1,16.48 //
kṛṣṇājinopavītāṅga āṣāḍhena virājitaḥ /
brāhmaṇo jaṭilo vedānudgiran bhasmamaṇḍitaḥ // KūrmP_1,16.49 //
saṃprāpyāsurarājasya samīpaṃ bhikṣuko hariḥ /
svapādairvimitaṃ deśamayācata baliṃ tribhiḥ // KūrmP_1,16.50 //
prakṣālya caraṇau viṣṇorbalirbhāsamanvitaḥ /
ācāmayitvā bhṛṅgāramādāya svarṇanirmitam // KūrmP_1,16.51 //
dāsye tavedaṃ bhavate padatrayaṃ
prīṇātu devo hariravyayākṛtiḥ /
vicintya devasya karāgrapallave
nipātayāmāsa jalaṃ suśītalam // KūrmP_1,16.52 //
vicakrame pṛthivīmeṣa etā-
mathāntarikṣaṃ divamādidevaḥ /
vyapetarāgaṃ ditijeśvaraṃ taṃ
prakartukāmaḥ śaraṇaṃ prapannam // KūrmP_1,16.53 //
ākramya lokatrayamīśapādaḥ
prājāpatyād brahmalokaṃ jagāma /
praṇemurādityasahastrakalpaṃ
ye tatra loke nivasanti siddhāḥ // KūrmP_1,16.54 //
athopatasthe bhagavānanādiḥ
pitāmahāstoṣayāmāsa viṣṇum /
bhittvā tadaṇḍasya kapālamūrdhvaṃ
jagāma divyāvaraṇāni bhūyaḥ // KūrmP_1,16.55 //
athāṇḍabhedānnipapāta śītalaṃ
mahājalaṃ tat puṇyakṛdbhiścajuṣṭam /
pravartate cāpi saridvarā tadā
gaṅgetyuktā brahmaṇā vyomasaṃsthā // KūrmP_1,16.56 //
gatvā mahāntaṃ prakṛtiṃ pradhānaṃ
brahmāṇamekaṃ puruṣaṃ svabījam /
atiṣṭhadīśasya padaṃ tadavyayaṃ
dṛṣṭvā devāstatra tatra stuvanti // KūrmP_1,16.57 //
ālokya taṃ puruṣaṃ viśvakāyaṃ
mahān balirbhaktiyogena viṣṇum /
nanāma nārāyaṇamekamavyayaṃ
svacetasā yaṃ praṇamanti devāḥ // KūrmP_1,16.58 //
tamabravīd bhagavānādikartā
bhūtvā punarvāmano vāsudevaḥ /
mamaiva daityādhipate 'dhunedaṃ
lokatrayaṃ bhavatā bhāvadattam // KūrmP_1,16.59 //
praṇamya mūrdhnā punareva daityo
nipātayāmāsa jalaṃ karāgre /
dāsye tavātmānamanantadhāmne
trivikramāyāmitavikramāya // KūrmP_1,16.60 //
pragṛhya sūnorapi saṃpradattaṃ
prahlādasūnoratha śaṅkhapāṇiḥ /
jagāda daityaṃ jagadantarātmā
pātālamūlaṃ praviśeti bhūyaḥ // KūrmP_1,16.61 //
samāsyatāṃ bhavatā tatra nityaṃ
bhuktvā bhogān devatānāmalabhyān /
dhyāyasva māṃ satataṃ bhaktiyogāt
pravekṣyase kalpadāhe punarmām // KūrmP_1,16.62 //
uktvaivaṃ daityasiṃhaṃ taṃ viṣṇuḥ satyaparākramaḥ /
purandarāya trailokyaṃ dadau viṣṇururukramaḥ // KūrmP_1,16.63 //
saṃstuvanti mahāyogaṃ siddhā devarṣikinnarāḥ /
brahmā śakro 'tha bhagavān rudrādityamarudgaṇāḥ // KūrmP_1,16.64 //
kṛtvaitadadbhutaṃ karma viṣṇurvāmanarūpadhṛk /
paśyatāmeva sarveṣāṃ tatraivāntaradhīyata // KūrmP_1,16.65 //
so 'pi daityavaraḥ śrīmān pātālaṃ prāpa coditaḥ /
prahlādenāsuravarairviṣṇunā viṣṇutatparaḥ // KūrmP_1,16.66 //
apṛcchad viṣṇumāhātmayaṃ bhaktiyogamanuttamam /
pūjāvidhānaṃ prahlādaṃ tadāhāsau cakāra saḥ // KūrmP_1,16.67 //
atha rathacaraṇāsiśaṅkhapāṇiṃ
sarasijolacanamīśamaprameyam /
śaraṇamupapayau sa bhāvayogāt
praṇatagatiṃ praṇidhāya karmayogam // KūrmP_1,16.68 //
eṣa vaḥ kathito viprā vāmanasya parākramaḥ /
sa devakāryāṇi sadā karoti puruṣottamaḥ // KūrmP_1,16.69 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣoḍaśo 'dhyāya

baleḥ putraśataṃ tvāsīnmahābalaparākramam /
teṣāṃ pradhāno dyutimān bāṇo nāma mahābalaḥ // KūrmP_1,17.1 //
so 'tīva śaṅkare bhakto rājā rājyamapālayat /
trailokyaṃ vaśamānīya bādhayāmāsa vāsavam // KūrmP_1,17.2 //
tataḥ śakrādayo devā gatvocuḥ kṛttivāsasam /
tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ // KūrmP_1,17.3 //
vyāhṛto daivadaiḥ sarvairdevadevo maheśvaraḥ /
dadāha bāṇasya puraṃ śareṇaikena līlayā // KūrmP_1,17.4 //
dahyamāne pure tasmin bāṇo rudraṃ triśūlinam /
yayau śaraṇamīśānaṃ gopatiṃ nīlalohitam // KūrmP_1,17.5 //
mūrdhanyādhāya talliṅgaṃ śāṃbhavaṃ bhītavarjitaḥ /
nirgatya tu purāt tasmāt tuṣṭāva parameśvaram // KūrmP_1,17.6 //
saṃstuto bhagavānīśaḥ śaṅkaro nīlalohitaḥ /
gāṇapatyena bāṇaṃ taṃ yojayāmāsa bhāvataḥ // KūrmP_1,17.7 //
athābhavan danoḥ putrāstārādyā hyatibhīṣaṇāḥ /
tārastathā śambaraśca kapilaḥ śaṅkarastathā /
svarbhānurvṛṣaparvā ca prādhānyena prakīrtitāḥ // KūrmP_1,17.8 //
surasāyāḥ sahastraṃ tu sarpāṇāmabhavad dvijāḥ /
anekaśirasāṃ tadvat khecarāṇāṃ mahātmanām // KūrmP_1,17.9 //
ariṣṭā janayāmāsa gandharvāṇāṃ sahastrakam /
anantādyā mahānāgāḥ kādraveyāḥ prakīrtitāḥ // KūrmP_1,17.10 //
tāmrā ca janayāmāsa ṣaṭ kanyā dvijapuṅgavāḥ /
śukīṃ śyenīṃ ca bhāsīṃ ca sugrīvāṅgṛdhrikāṃ śucim // KūrmP_1,17.11 //
gāstathā janayāmāsa surabhirmahiṣīstathā /
irā vṛkṣalatāvallīstṛṇajātīśca sarvaśaḥ // KūrmP_1,17.12 //
khasā vai yakṣarakṣāṃsi munirapsarasastathā /
rakṣogaṇaṃ krodhavaśā janayāmāsa sattamāḥ // KūrmP_1,17.13 //
vinatāyāśca putrau dvau prakhyātau garuḍāruṇau /
tayośca garuḍo dhīmān tapastaptvā suduścaram /
prasādācchūnilaḥ prāpto vāhanatvaṃ hareḥ svayam // KūrmP_1,17.14 //
ārādhya tapasā rudraṃ mahdevaṃ tathāruṇaḥ /
sārathye kalpitaḥ pūrvaṃ prītenārkasya śaṃbhunā // KūrmP_1,17.15 //
ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ /
vaivasvate 'nte hyasmiñchṛṇvatāṃ pāpanāśanāḥ // KūrmP_1,17.16 //
saptaviṃśat sutāḥ proktāḥ somapatnyaśca suvratāḥ /
ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa // KūrmP_1,17.17 //
bahuputrasya viduṣaścatastro vidyutaḥ smṛtāḥ /
tadvadaṅgirasaḥ putrā ṛṣayo brahmasatkṛtāḥ // KūrmP_1,17.18 //
kuśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ /
ete yugasahastrānte jāyante punareva hi /
manvantareṣu niyataṃ tulyaiḥ kāryaiḥ svanāmabhiḥ // KūrmP_1,17.19 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptadaśo 'dhyāyaḥ

sūta uvāca
etānutpādya putrāṃstu prajāsaṃtānakāraṇāt /
kaśyapo gotrakāmastu cacāra sumahat tapaḥ // KūrmP_1,18.1 //
tasya vai tapato 'tyarthaṃ prādurbhūtau sutāvimau /
vatsaraścāsitaścaiva tāvubhau brahmavādinau // KūrmP_1,18.2 //
vatsarānnaidhruvo jajñe raibhyaśca sumahāyaśāḥ /
raibhyasya jajñire raibhyāḥ putrā dyutimatāṃ varāḥ // KūrmP_1,18.3 //
cyavanasya sutā patnī naidhruvasya mahātmanaḥ /
sumedhā janayāmāsa putrān vai kuṇḍapāyinaḥ // KūrmP_1,18.4 //
asitasyaikaparṇāyāṃ brahmiṣṭhaḥ samapadyata /
nāmnā vai devalaḥ putro yogācāryo mahātapāḥ // KūrmP_1,18.5 //
śāṇḍilyānāṃ paraḥ śrīmān sarvatattvārthavit sudhīḥ /
prasādāt pārvatīśasya yogamuttamamāptavān // KūrmP_1,18.6 //
śāṇḍilyā naidhru vāraibhyāstrayaḥ pakṣāstu kāśyapāḥ /
naraprakṛtayo viprāḥ pulastyasya vadāmi vaḥ // KūrmP_1,18.7 //
tṛṇabindoḥ sutā viprā nāmnā tvilavilā smṛtā /
pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat // KūrmP_1,18.8 //
ṛṣistvailavilistasyāṃ viśravāḥ samapadyata /
tasya patnyaścatastrastu paulastyakulavardhikāḥ // KūrmP_1,18.9 //
puṣpotkaṭā ca rākā ca kaikasī devavarṇinī /
rūpalāvaṇyasaṃpannāstāsāṃ vai śṛṇuta prajāḥ // KūrmP_1,18.10 //
jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve devarūpiṇī /
kaikasī janayat putraṃ rāvaṇaṃ rākṣasādhipam // KūrmP_1,18.11 //
kumbhakarṇaṃ śūrpaṇakhāṃ tathaiva ca vibhīṣaṇam /
puṣpotkaṭā vyajanayat putrān viśravasaḥ śubhān // KūrmP_1,18.12 //
mahodaraṃ prahastaṃ ca mahāpārśvaṃ kharaṃ tathā /
kumbhīnasīṃ tathā kanyāṃ rākāyāṃ śṛṇuta prajāḥ // KūrmP_1,18.13 //
triśirā dūṣaṇaścaiva vidyujjihvo mahābalaḥ /
ityete krūrakarmāṇaḥ paulastyā rākṣasā daśa /
sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ // KūrmP_1,18.14 //
pulahasya mṛgāḥ putrāḥ sarve vyālāśca daṃṣṭriṇaḥ /
bhūtāḥ piśācāḥ sarpāśca śūkarā hastinastathā // KūrmP_1,18.15 //
anapatyaḥ kratustasmin smṛto vaivasvate 'ntare /
marīceḥ kaśyapaḥ putraḥ svayameva prajāpatiḥ // KūrmP_1,18.16 //
bhṛgorapyabhavacchukro daityācāryo mahātapāḥ /
svādhyāyayoganirato harabhakto mahādyutiḥ // KūrmP_1,18.17 //
atreḥ patnyo 'bhavan bahvyaḥ sodaryāstāḥ pativratāḥ /
kṛśāśvasya tu viprendrā ghṛtācyāmiti me śrutam // KūrmP_1,18.18 //
sa tāsu janayāmāsa svastyātreyān mahaujasaḥ /
vedavedāṅganiratāṃstapasā hatakilbiṣān // KūrmP_1,18.19 //
nāradastu vasiṣṭhāya dadau devīmarundhatīm /
ūrdhvaretāstatra muniḥ śāpād dakṣasya nāradaḥ // KūrmP_1,18.20 //
haryaśveṣu tu naṣṭeṣu māyayā nāradasya tu /
śaśāpa nāradaṃ dakṣaḥ krodhasaṃraktalocanaḥ // KūrmP_1,18.21 //
yasmānmama sutāḥ sarve bhavato māyayā dvija /
kṣayaṃ nītāstvaśeṣeṇa nirapatyo bhaviṣyati // KūrmP_1,18.22 //
arundhatyāṃ vasiṣṭhastu śaktimutpādayat sutam /
śakteḥ parāśaraḥ śrīmān sarvajñastapatāṃ varaḥ // KūrmP_1,18.23 //
ārādhya devadeveśamīśānaṃ tripurāntakam /
lebhe tvapratimaṃ putraṃ kṛṣṇādvaipāyanaṃ prabhum // KūrmP_1,18.24 //
dvaipāyanācchrako jajñe bhagavāneva śaṅkaraḥ /
aṃśāṃśenāvatīryorvyāṃ svaṃ prāpa paramaṃ padam // KūrmP_1,18.25 //
śukasyāpyabhavan putrāḥ pañcātyantatapasvinaḥ /
bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gauraśca pañcamaḥ /
kanyā kīrtimatī caiva yogamātā dhṛtavratā // KūrmP_1,18.26 //
ete 'tra vaṃśyāḥ kathitā brāhmaṇā brahmavādinām /
ata ūrdhvaṃ nibodhadhvaṃ kaśyapādrājasaṃtatim // KūrmP_1,18.27 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭādaśo 'dhyāyaḥ

sūta uvāca
aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum /
tasyādityasya caivasīd bhāryāṇāṃ tu catuṣṭayam /
saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ nibodhata // KūrmP_1,19.1 //
saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam /
yamaṃ ca yamunāṃ caiva rājñī raivatameva ca // KūrmP_1,19.2 //
prabhā prabhātamādityācchāyā sāvarṇamātmajam /
śaniṃ ca tapatīṃ caiva viṣṭiṃ caiva yathākramam // KūrmP_1,19.3 //
manostu prathamasyāsan nava putrāstu saṃyamāḥ /
ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca // KūrmP_1,19.4 //
nariṣyantaśca nābhāgo hyariṣṭaḥ kāruṣakastathā /
pṛṣadhraśca mahātejā navaite śakrasannibhāḥ // KūrmP_1,19.5 //
ilā jyeṣṭhā variṣṭhā ca somavaṃśavivṛddhaye /
budhasya gatvā bhavanaṃ somaputreṇa saṃgatā // KūrmP_1,19.6 //
asūta saumyajaṃ devī purūravasamuttamam /
pitṝṇāṃ tṛptikartāraṃ budhāditi hi naḥ śrutam // KūrmP_1,19.7 //
saṃprāpya puṃstvamamalaṃ sudyumna iti viśrutaḥ /
ilā putratrayaṃ lebhe punaḥ strītvamavindata // KūrmP_1,19.8 //
utkalaśca gayaścaiva vinatāśvastathaiva ca /
sarve te 'pratimaprakhyāḥ prapannāḥ kamalodbhavam // KūrmP_1,19.9 //
ikṣvākoścābhavad vīro vikukṣirnāma pārthivaḥ /
jyeṣṭhaḥ putraśatasyāpi daśa pañca ca tatsutāḥ // KūrmP_1,19.10 //
teṣāñjyeṣṭhaḥ kakutstho 'bhūt kākutstho hi suyodhanaḥ /
suyodhanāt pṛthuḥ śrīmān viśvakaśca pṛthoḥ sutaḥ // KūrmP_1,19.11 //
viśvakādārdrako dhīmān yuvanāśvastu tatsutaḥ /
sa gokarṇamanuprāpya yuvanāśvaḥ pratāpavān // KūrmP_1,19.12 //
dṛṣṭvā tu gautamaṃ vipraṃ tapantamanalaprabham /
praṇamya daṇḍavad bhūmau putrakāmo mahīpatiḥ /
apṛcchat karmaṇā kena dhārmikaṃ prāpnuyāt sutam // KūrmP_1,19.13 //
gautama uvāca
ārādhya pūrvapuruṣaṃ nārāyaṇamanāmayam /
anādinidhanaṃ devaṃ dhārmikaṃ prāpnuyāt sutam // KūrmP_1,19.14 //
yasya putraḥ svayaṃ brahmā pautraḥ syānnīlalohitaḥ /
tamādikṛṣṇamīśānamārādhyāpnoti satsutam // KūrmP_1,19.15 //
na yasya bhagavān brahmā prabhāvaṃ vetti tattvataḥ /
tamārādhya hṛṣīkeśaṃ prāpnuyāddhārmikaṃ sutam // KūrmP_1,19.16 //
sa gautamavacaḥ śrutvā yuvanāśvo mahīpatiḥ /
ārādhayanmahāyogaṃ vāsudevaṃ sanātanam // KūrmP_1,19.17 //
tasya putro 'bhavad vīraḥ śrāvastiriti viśrutaḥ /
nirmitā yena śrāvastirgauḍadeśe mahāpurī // KūrmP_1,19.18 //
tasmācca bṛhadaśvo 'bhūt tasmāt kuvalayāśvakaḥ /
dhundhumāratvamagamad dhundhuṃ hatvā mahāsuram // KūrmP_1,19.19 //
dhundhumārasya tanayāstrayaḥ proktā dvijottamāḥ /
dṛḍhāśvaścaiva daṇḍāśvaḥ kapilāśvastathaiva ca // KūrmP_1,19.20 //
dṛḍhāśvasya pramodastu haryaśvastasya cātmajaḥ /
haryaśvasya nikumbhastu nikumbhāt saṃhatāśvakaḥ // KūrmP_1,19.21 //
kṛśāśvaśca raṇāśvaśca saṃhatāśvasya vai sutau /
yuvanāśvo raṇāśvasya śakratulyabalo yudhi // KūrmP_1,19.22 //
kṛtvā tu vāruṇīmiṣṭimṛṣīṇāṃ vai prasādataḥ /
lebhe tvapratimaṃ putraṃ viṣṇubhaktamanuttamam /
māndhātāraṃ mahāprājñaṃ sarvaśastrabhṛtāṃ varam // KūrmP_1,19.23 //
māndhātuḥ purukutso 'bhūdambarīṣaśca vīryavān /
mucukundaśca puṇyātmā sarve śakrasamā yudhi // KūrmP_1,19.24 //
ambarīṣasya dāyādo yuvanāśvo 'paraḥ smṛtaḥ /
harito yuvanāśvasya hāritastatsuto 'bhavat // KūrmP_1,19.25 //
purukutsasya dāyādastrasadasyurmahāyaśāḥ /
narmadāyāṃ samutpannaḥ saṃbhūtistatsuto 'bhavat // KūrmP_1,19.26 //
viṣṇuvṛddhaḥ sutastasya tvanaraṇyo 'bhavat paraḥ /
bṛhadaśavo 'naraṇyasya haryaśvastatsuto 'bhavat // KūrmP_1,19.27 //
so 'tīva dhārmiko rājā kardamasya prajāpateḥ /
prasādāddhārmikaṃ putraṃ lebhe sūryaparāyaṇam // KūrmP_1,19.28 //
sa tu sūryaṃ samabhyarcya rājā vasumanāḥ śubham /
lebhe tvapratimaṃ putraṃ tridhanvānamarindamam // KūrmP_1,19.29 //
ayajaccāśvamedhena śatrūn jitvā dvijottamāḥ /
svādhyāyavān dānaśīlastitikṣurdharmatatparaḥ // KūrmP_1,19.30 //
ṛṣayastu samājagmuryajñavāṭaṃ mahātmanaḥ /
vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ // KūrmP_1,19.31 //
tān praṇamya mahārājaḥ papraccha vinayānvitaḥ /
samāpya vidhivad yajñaṃ vasiṣṭhādīn dvijottamān // KūrmP_1,19.32 //
vasumanā uvāca
kiṃsviccheyaskarataraṃ loke 'smin brāhmaṇarṣabhāḥ /
yajñastapo vā saṃnyāso brūta me sarvavedinaḥ // KūrmP_1,19.33 //
vasiṣṭha uvāca
adhītya vedān vidhivat putrānutpādya dharmataḥ /
iṣṭvā yajñeśvaraṃ yajñair gaccheda vanamathātmavān // KūrmP_1,19.34 //
pulastya uvāca
ārādhya tapasā devaṃ yoginaṃ parameṣṭhinam /
pravrajed vidhivad yajñairiṣṭvā pūrvaṃ surottamān // KūrmP_1,19.35 //
pulaha uvāca
yamāhurekaṃ puruṣaṃ purāṇaṃ parameśvaram /
tamārādhya sahastrāṃśuṃ tapasā mokṣamāpnuyāt // KūrmP_1,19.36 //
jamadagniruvāca
ajasya nābhāvadhyekamīśvareṇa samarpitam /
bījaṃ bhagavatā yena sa devastapasejyate // KūrmP_1,19.37 //
viśvāmitra uvāca
yo 'gniḥ sarvātmako 'nantaḥ svayaṃbhūrviśvatomukhaḥ /
sa rudrastapasogreṇa pūjyate netarairmakhaiḥ // KūrmP_1,19.38 //
bharadvāja uvāca
yo yajñairijyate devo jātavedāḥ sanātanaḥ /
sa sarvadaivatatanuḥ pūjyate tapaseśvaraḥ // KūrmP_1,19.39 //
atriruvāca
yataḥ sarvamidaṃ jātaṃ yasyāpatyaṃ prajāpatiḥ /
tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ // KūrmP_1,19.40 //
gautama uvāca
yataḥ pradhānapuruṣau yasya śaktimayaṃ jagat /
sa devadevastapasā pūjanīyaḥ sanātanaḥ // KūrmP_1,19.41 //
kaśyapa uvāca
sahastranayano devaḥ sākṣī sa tu prajāpatiḥ /
prasīdati mahāyogī pūjitastapasā paraḥ // KūrmP_1,19.42 //
kraturuvāca
prāptādhyayanayajñas labdhaputrasya caiva hi /
nāntareṇa tapaḥ kaściddharmaḥ śāstreṣu dṛśyate // KūrmP_1,19.43 //
ityākarṇya sa rājarṣistān praṇamyātihṛṣṭadhīḥ /
visarjayitvā saṃpūjya tridhanvānamathābravīt // KūrmP_1,19.44 //
ārādhayiṣye tapasā devamekākṣarāhvayam /
prāṇaṃ bṛhantaṃ puruṣamādityāntarasaṃsthitam // KūrmP_1,19.45 //
tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ /
cāturvarṇyasamāyuktamaśeṣaṃ kṣitimaṇḍalam // KūrmP_1,19.46 //
evamuktvā sa tadrājyaṃ nidhāyātmabhave nṛpaḥ /
jagāmāraṇyamanaghastapaścartumanuttamam // KūrmP_1,19.47 //
himavacchikhare ramye devadāruvane śubhe /
kandamūlaphalāhāro munyannairayajat surān // KūrmP_1,19.48 //
saṃvatsaraśataṃ sāgraṃ taponirdhūtakalmaṣaḥ /
jajāpa manasā devīṃ sāvitrariṃ vedamātaram // KūrmP_1,19.49 //
tasyaivaṃ japato devaḥ svayaṃbhūḥ parameśvaraḥ /
hiraṇyagarbho viśvātmā taṃ deśamagamat svayam // KūrmP_1,19.50 //
dṛṣṭvā devaṃ samāyāntaṃ brahmāṇaṃ viśvatomukham /
nanāma śirasā tasya pādayornāma kīrtayan // KūrmP_1,19.51 //
namo devādhidevāya brahmaṇe paramātmane /
hirṇyamūrtaye tubhyaṃ sahastrākṣāya vedhase // KūrmP_1,19.52 //
namo dhātre vidhātre ca namo vedātmamūrtaye /
sāṃkhyayogādhigamyāya namaste jñānamūrtaye // KūrmP_1,19.53 //
namastrimūrtaye tubhyaṃ straṣṭre sarvārthavedine /
puruṣāya purāṇāya yogināṃ gurave namaḥ // KūrmP_1,19.54 //
tataḥ prasanno bhagavān viriñco viśvabhāvanaḥ /
varaṃ varaya bhadraṃ te varado 'smītyabhāṣata // KūrmP_1,19.55 //
rājovāca
japeyaṃ devadeveśa gāyatrīṃ vedamātaram /
bhūyo varṣaśataṃ sāgraṃ tāvadāyurbhavenmama // KūrmP_1,19.56 //
bāḍhamityāha viśvātmā samālokya narādhipam /
spṛṣṭvā karābhyāṃ suprītastatraivāntaradhīyata // KūrmP_1,19.57 //
so 'pi labdhavaraḥ śrīmān jajāpātiprasannadhīḥ /
śāntastriṣavaṇasnāyī kandamūlaphalāśanaḥ // KūrmP_1,19.58 //
tasya pūrṇe varṣaśate bhagavānugradīdhitiḥ /
prādurāsīnmahāyogī bhānormaṇḍalamadhyataḥ // KūrmP_1,19.59 //
taṃ dṛṣṭvā vedaviduṣaṃ maṇḍalasthaṃ sanātanam /
svayaṃbhuvamanādyantaṃ brahmāṇaṃ vismayaṃ gataḥ // KūrmP_1,19.60 //
tuṣṭāva vaidikairmantraiḥ sāvitryā ca viśeṣataḥ /
kṣaṇādapaśyat puruṣaṃ tameva parameśvaram // KūrmP_1,19.61 //
caturmukhaṃ jaṭāmaulimaṣṭahastaṃ trilocanam /
candrāvayavalakṣamāṇaṃ naranārītanuṃ haram // KūrmP_1,19.62 //
bhāsayantaṃ jagat kṛtsnaṃ nīlakaṇṭhaṃ svaraśmibhiḥ /
raktāmbaradharaṃ raktaṃ raktamālyānulepanam // KūrmP_1,19.63 //
tadbhāvabhāvito dṛṣṭvā sadbhāvena pareṇa hi /
nanāma śirasā rudraṃ sāvitryānena caiva hi // KūrmP_1,19.64 //
namaste nīlakaṇṭhāya bhāsvate parameṣṭhine /
trayīmayāya rudrāya kālarūpāya hetave // KūrmP_1,19.65 //
tadā prāha mahādevo rājānaṃ prītamānasaḥ /
imāni me rahasyāni nāmāni śṛṇu cānagha // KūrmP_1,19.66 //
sarvavedeṣu gītāni saṃsāraśamanāni tu /
namaskuruṣva nṛpate ebhirmāṃ satataṃ śuciḥ // KūrmP_1,19.67 //
adhyāyaṃ śatarudrīyaṃ yajuṣāṃ sāramuddhṛtam /
japasvānanyacetasko mayyāsaktamanā nṛpa // KūrmP_1,19.68 //
brahmacārī mitāhāro bhasmaniṣṭhaḥ samāhitaḥ /
japedāmaraṇād rudraṃ sa yāti paramaṃ padam // KūrmP_1,19.69 //
ityuktvā bhagavān rudro bhaktānugrahakāmyayā /
punaḥ saṃvatsaraśataṃ rājñe hyāyurakalpayat // KūrmP_1,19.70 //
dattvāsmai tat paraṃ jñānaṃ vairāgyaṃ parameśvaraḥ /
kṣaṇādantardadhe rudrastadadbhutamivābhavat // KūrmP_1,19.71 //
rājāpi tapasā rudraṃ jajāpānanyamānasaḥ /
bhasmacchannastriṣavaṇaṃ snātvā śāntaḥ samāhitaḥ // KūrmP_1,19.72 //
japatastasya nṛpateḥ pūrṇe varṣaśate punaḥ /
yogapravṛttirabhavat kālāt kālātmakaṃ param // KūrmP_1,19.73 //
viveśa tad vedasāraṃ sthānaṃ vai parameṣṭhinaḥ /
bhānoḥ sa maṇḍalaṃ śubhraṃ tato yāto maheśvaram // KūrmP_1,19.74 //
yaḥ paṭhecchṛṇuyād vāpi rājñaścaritamuttamam /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_1,19.75 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekonaviśo 'dhyāyaḥ

sūta uvāca
tridhanvā rājaputrastu dharmeṇāpālayanmahīm /
tasya putro 'bhavad vidvāṃstrayyāruṇa iti smṛtaḥ // KūrmP_1,20.1 //
tasya satyavrato nāma kumāro 'bhūnmahābalaḥ /
bhāryā satyadhanā nāma hariścandramajījanat // KūrmP_1,20.2 //
hariścandrasya putro 'bhūd rohito nāma vīryavān /
harito rohitasyātha dhundhustasya suto 'bhavat // KūrmP_1,20.3 //
vijayaśca sudevaśca dhundhuputrau babhūvatuḥ /
vijayasyābhavat putraḥ kāruko nāma vīryavān // KūrmP_1,20.4 //
kārukasya vṛkaḥ putrastasmād bāhurajāyata /
sagarastasya putrau'bhūd rājā paramadhārmikaḥ // KūrmP_1,20.5 //
dve bhārye sagarasyāpi prabhā bhānumatī tathā /
tābhyāmārādhitaḥ prādādaurvāgnirvaramuttamam // KūrmP_1,20.6 //
ekaṃ bhānumatī putramagṛhṇādasamañjasam /
prabhā ṣaṣṭisahastraṃ tu putrāṇāṃ jagṛhe śubhā // KūrmP_1,20.7 //
asamañsasya tanayo hyaṃśumān nāma pārthivaḥ /
tasya putro dilīpastu dilīpāt tu bhagīrathaḥ // KūrmP_1,20.8 //
yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā /
prasādād devadevasya mahādevasya dhīmataḥ // KūrmP_1,20.9 //
bhagīrathasya tapasā devaḥ prītamanā haraḥ /
babhāra śirasā gaṅgāṃ somānte somabhūṣaṇaḥ // KūrmP_1,20.10 //
bhagīrathasutaścāpi śruto nāma babhūva ha /
nābhāgastasya dāyādaḥ sindhudvīpastato 'bhavat // KūrmP_1,20.11 //
ayutāyuḥ sutastasya ṛtuparṇastu tatsutaḥ /
ṛtuparṇasya putro 'bhūt sudāso nāma dhārmikāḥ /
saudāsastasya tanayaḥ khyātaḥ kalmāṣapādakaḥ // KūrmP_1,20.12 //
vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake /
aśmakaṃ janayāmasā tamikṣvākukuladhvajam // KūrmP_1,20.13 //
aśmakasyotkalāyāṃ tu nakulo nāma pārthivaḥ /
sa hi rāmabhayād rājā vanaṃ prāpa suduḥ khitaḥ // KūrmP_1,20.14 //
vibhrat sa nārīkavacaṃ tasmācchataratho 'bhavat /
tasmād bilibiliḥ śrīmānvṛddhaśarmācatatsutaḥ // KūrmP_1,20.15 //
tasmād viśvasahastasmāt khaṭvāṅga iti viśrutaḥ /
dīrghabāhuḥ sutastasya raghustasmādajāyata // KūrmP_1,20.16 //
raghorajaḥ samutpanno rājā daśarathastataḥ /
rāmo dāśarathirvoro dharmajño lokaviśrutaḥ // KūrmP_1,20.17 //
bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ /
sarve śakrasamā yuddhe viṣṇuśaktisamanvitāḥ /
jajñe rāvaṇanāśārthaṃ viṣṇuraṃśena viśvakṛt // KūrmP_1,20.18 //
rāmasya subhagā bhāryā janakasyātmajā śubhā /
sītā trilokavikhyātā śīlaudāryaguṇānvitā // KūrmP_1,20.19 //
tapasā toṣitā devī janakena girīndrajā /
prāyacchajjānakīṃ sītāṃ rāmamevāśritā patim // KūrmP_1,20.20 //
prītaśca bhagavānīśastriśūlī nīlalohitaḥ /
pradadau śatrunāśārthaṃ janakāyādbhutaṃ dhanuḥ // KūrmP_1,20.21 //
sa rājā janako vidvān dātukāmaḥ sutāmimām /
aghoṣayadamitraghno loke 'smin dvijapuṅgavāḥ // KūrmP_1,20.22 //
idaṃ dhanuḥ samādātuṃ yaḥ śaknoti jagattraye /
devo vā dānavo vāpi sa sītāṃ labdhumarhati // KūrmP_1,20.23 //
vijñāya rāmo balavān janakasya gṛhaṃ prabhuḥ /
bhañjayāmāsa cādāya gatvāsau līlayaiva hi // KūrmP_1,20.24 //
udvavāha ca tāṃ kanyāṃ pārvatīmiva śaṅkaraḥ /
rāmaḥ paramadharmātmā senāmiva ca ṣaṇmukhaḥ // KūrmP_1,20.25 //
tato bahutithe kāle rājā daśarathaḥ svayam /
rāmaṃ jyeṣṭhaṃ sutaṃ vīraṃ rājānaṃ kartumārabhat // KūrmP_1,20.26 //
tasyātha patnī subhagā kaikeyī cārubhāṣiṇī /
nivārayāmāsa patiṃ prāha saṃbhrāntamānasā // KūrmP_1,20.27 //
matsutaṃ bharataṃ vīraṃ rājānaṃ kartumarhasi /
pūrvameva varo yasmād datto me bhavatā yataḥ // KūrmP_1,20.28 //
sa tasyā vacanaṃ śrutvā rājā duḥ khitamānasaḥ /
bāḍhamityabravīd vākyaṃ tathā rāmo 'pi dharmavit // KūrmP_1,20.29 //
praṇamyātha pituḥ pādau lakṣmaṇena sahācyutaḥ /
yayau vanaṃ sapatnīkaḥ kṛtvā samayamātmavān // KūrmP_1,20.30 //
saṃvatsarāṇāṃ catvāri daśa caiva mahābalaḥ /
uvāsa tatra matimān lakṣmaṇena saha prabhuḥ // KūrmP_1,20.31 //
kadācid vasato 'raṇye rāvaṇo nāma rākṣasaḥ /
parivrājakaveṣeṇa sītāṃ hṛtvā yayau purīm // KūrmP_1,20.32 //
adṛṣṭvā lakṣmaṇo rāmaḥ sītāmākulitendriyau /
duḥ khaśokābhisaṃtaptau babhūvaturarindamau // KūrmP_1,20.33 //
tataḥ kadācit kapinā sugrīveṇa dvijottamāḥ /
vānarāṇāmabhūt sakhyaṃ rāmasyākliṣṭakarmaṇaḥ // KūrmP_1,20.34 //
sugrīvasyānugo vīro hanumān nma vānaraḥ /
vāyuputrau mahātejā rāmasyāsīt priyaḥ sadā // KūrmP_1,20.35 //
sa kṛtvā paramaṃ dhairyaṃ rāmāya kṛtaniścayaḥ /
ānayiṣyāmi tāṃ sītāmityuktvā vicacāra ha // KūrmP_1,20.36 //
mahīṃ sāgaraparyantāṃ sītādarśanatatparaḥ /
jagāma rāvaṇapurīṃ laṅkāṃ sāgarasaṃsthitām // KūrmP_1,20.37 //
tatrātha nirjane deśe vṛkṣmūle śucismitām /
apaśyadamalāṃ sītāṃ rākṣasībhiḥ samāvṛtām // KūrmP_1,20.38 //
aśrupūrṇekṣaṇāṃ hṛdyāṃ saṃsmarantīmaninditām /
rāmamindīvaraśyāmaṃ lakṣmaṇaṃ cātmasaṃsthitam // KūrmP_1,20.39 //
nivedayitvā cātmānaṃ sītāyai rahasi svayam /
asaṃśayāya pradadāvasyai rāmāṅgulīyakam // KūrmP_1,20.40 //
dṛṣṭvāṅgulīyakaṃ sītā patyuḥ paramaśobhanam /
mene samāgataṃ rāmaṃ prītivisphāritekṣaṇā // KūrmP_1,20.41 //
samāśvāsya tadā sītāṃ dṛṣṭvā rāmasya cāntikam /
nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ // KūrmP_1,20.42 //
nivedayitvā rāmāya sītādarśanamātmavān /
tasthau rāmeṇa purato lakṣmaṇena ca pūjitaḥ // KūrmP_1,20.43 //
tataḥ sa rāmo balavān sārdhaṃ hanumatā svayam /
lakṣmaṇena ca yuddhāya buddhiṃ cakre hi rakṣasām // KūrmP_1,20.44 //
kṛtvātha vānaraśatairlaṅkāmārgaṃ mahodadheḥ /
setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ // KūrmP_1,20.45 //
sapatnīkaṃ ca sasutaṃ sabhrātṛkamaridamaḥ /
ānayāmāsa tāṃ sītāṃ vāyuputrasahāyavān // KūrmP_1,20.46 //
setumadhye mahādevamīśānaṃ kṛttivāsasam /
sthāpayāmāsa liṅgasthaṃ pūjayāmāsa rāghavaḥ // KūrmP_1,20.47 //
tasya devo mahādevaḥ pārvatyā saha śaṅkaraḥ /
pratyakṣameva bhagavān dattavān varamuttamam // KūrmP_1,20.48 //
yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ /
mahāpātakasaṃyuktāsteṣāṃ pāpaṃ vinaśyatu // KūrmP_1,20.49 //
anyāni caiva pāpāni snātasyātra mahodadhau /
darśanādeva liṅgasalya nāśaṃ yānti na saṃśayaḥ // KūrmP_1,20.50 //
yāvat sthāsyanti girayo yāvadeṣā ca medinī /
yāvat setuśca tāvacca sthāsyāmyatra tirohitaḥ // KūrmP_1,20.51 //
snānaṃ dānaṃ japaḥ śrāddhaṃ bhaviṣyatyakṣyaṃ kṛtam /
smaraṇādeva liṅgasya dinapāpaṃ praṇaśyati // KūrmP_1,20.52 //
ityuktvā bhagavāñchaṃbhuḥ pariṣvajya tu rāghavam /
sanandī sagaṇo rudrastatraivāntaradhīyata // KūrmP_1,20.53 //
rāmo 'pi pālayāmāsa rājyaṃ dharmaparāyaṇaḥ /
abhiṣikto mahātejā bharatena mahābalaḥ // KūrmP_1,20.54 //
viśeṣāḍh brāhmaṇān sarvān pūjayāmasaceśvaram /
yajñena yajñahantāramaśvamedhena śaṅkaram // KūrmP_1,20.55 //
rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ /
lavaśca sumahābhāgaḥ sarvatattvārthavit sudhīḥ // KūrmP_1,20.56 //
atithistu kuśājjajñe niṣadhastatsuto 'bhavat /
nalastu niṣadhasyābhūnnabhastamādajāyata // KūrmP_1,20.57 //
nabhasaḥ puṇḍarīkākhyaḥ kṣemadhanvā ca tatsutaḥ /
tasya putro 'bhavad vīro devānīkaḥ pratāpavān // KūrmP_1,20.58 //
ahīnagustasya suto sahasvāṃstatsuto 'bhavat /
tasmāccandrāvalokastu tārāpīḍastu tatsutaḥ // KūrmP_1,20.59 //
tārāpīḍāccandragirirbhānuvittastato 'bhavat /
śrutāyurabhavat tasmādete ikṣvākuvaṃśajāḥ /
sarve prādhānyataḥ proktāḥ samāsena dvijottamāḥ // KūrmP_1,20.60 //
ya imaṃ śṛṇuyānnityamikṣvākorvaṃśamuttamam /
sarvapāpavinirmukto svargaloke mahīyate // KūrmP_1,20.61 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge viśo 'dhyāyaḥ

romaharṣaṇa uvāca
ailaḥ purūravāścātha rājā rājyamapālayat /
tasya putrā babhūvurhi ṣaḍindrasamatejasaḥ // KūrmP_1,21.1 //
āyurmāyuramāvāyurviśvāyuścaiva vīryavān /
śatāyuśca śrutāyuśca divyāścaivorvaśīsutāḥ // KūrmP_1,21.2 //
āyuṣastanayā vīrāḥ pañcaivāsan mahaujasaḥ /
svarbhānutanayāyāṃ vai prabhāyāmiti naḥ śrutam // KūrmP_1,21.3 //
nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ // KūrmP_1,21.4 //
utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahābalāḥ /
yatiryayātiḥ saṃyātirāyātiḥ pañcako 'śvakaḥ // KūrmP_1,21.5 //
teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ /
devayānīmukhanasaḥ sutāṃ bhāryāmavāpa saḥ /
śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ // KūrmP_1,21.6 //
yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā cāpyajījanat // KūrmP_1,21.7 //
so 'bhyaṣiñcadatikramya jyeṣṭhaṃ yadumaninditam /
purumeva kanīyāsaṃ piturvacanapālakam // KūrmP_1,21.8 //
diśi dakṣiṇapūrvasyāṃ turvasuṃ putramādiśat /
dakṣiṇāparayo rājā yaduṃ jyeṣṭhaṃ nyayojayat /
pratīcyāmuttārāyāṃ ca druhyuṃ cānumakalpayat // KūrmP_1,21.9 //
tairiyaṃ pṛthivī sarvā dharmataḥ paripālitā /
rājāpi dārasahito navaṃ prāpa mahāyaśāḥ // KūrmP_1,21.10 //
yadorapyabhavan putrāḥ pañca devasutopamāḥ /
sahastrajit tathājyeṣṭhaḥ kroṣaṭurnālo 'jitoraghuḥ // KūrmP_1,21.11 //
sahastrajitsutastadvacchatajinnāma pārthivaḥ /
sutāḥ śatajito 'pyāsaṃstrayaḥ paramadhārmikāḥ // KūrmP_1,21.12 //
haihayaśca hayaścaiva rājā veṇuhayaḥ paraḥ /
haihayasyābhavat putro dharma ityabhiviśrutaḥ // KūrmP_1,21.13 //
tasya putro 'bhavad viprā dharmanetraḥ pratāpavān /
dharmanetrasya kīrtistu saṃjitastatsuto 'bhavat // KūrmP_1,21.14 //
mahiṣmān saṃjitasyābhūd bhadraśreṇyastadanvayaḥ /
bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ // KūrmP_1,21.15 //
durdamasya suto dhīmān dhanako nāma vīryavān /
dhanakasya tu dāyādāścatvāro lokasammatāḥ // KūrmP_1,21.16 //
kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca /
kṛtaujāśca caturtho 'bhūt kārtavīryor'juno 'bhavat // KūrmP_1,21.17 //
sahastrabāhurdyutimān dhanurvedavidāṃ varaḥ /
tasya rāmo 'bhavanmṛtyurjāmadagnyo janārdanaḥ // KūrmP_1,21.18 //
tasya putraśatānyāsan pañca tatra mahārathāḥ /
kṛtāstrā balinaḥ śūrā dharmātmāno namasvinaḥ // KūrmP_1,21.19 //
śūraśca śūrasenaśca dhṛṣṇaḥ kṛṣṇastathaiva ca /
jayadhvajaśca balavān nārāyaṇaparo nṛpaḥ // KūrmP_1,21.20 //
śūrasenādayaḥ sarve catvāraḥ prathitaujasaḥ /
rudrabhaktā mahātmānaḥ pūjayanti sma śaṅkaram // KūrmP_1,21.21 //
jayadhvajastu matimān devaṃ nārāyaṇaṃ harim /
jagāma śaraṇaṃ viṣṇuṃ daivataṃ dharmatatparaḥ // KūrmP_1,21.22 //
tamūcuritare putrā nāyaṃ dharmastavānagha /
īśvarārādhanarataḥ pitāsmākamabhūditi // KūrmP_1,21.23 //
tānabravīnmahātejā eṣa dharmaḥ paro mama /
viṣṇoraṃśena saṃbhūtā rājāno yanmahītale // KūrmP_1,21.24 //
rājyaṃ pālayatāvaśyaṃ bhagavān puruṣottamaḥ /
pūjanīyo yato viṣṇuḥ pālako jagato hariḥ // KūrmP_1,21.25 //
sāttvikī rājasī caiva tāmasī ca svayaṃbhuvaḥ /
tistrastu mūrtayaḥ proktāḥ sṛṣṭisthityantahetavaḥ // KūrmP_1,21.26 //
sattvātmā bhagavān viṣṇuḥ saṃsthāpayati sarvadā /
sṛjed brahmā rajomūrtiḥ saṃharet tāmaso haraḥ // KūrmP_1,21.27 //
tasmānmahīpatīnāṃ tu rājyaṃ pālayatāmayam /
ārādhyo bhagavān viṣṇuḥ keśavaḥ keśimardanaḥ // KūrmP_1,21.28 //
niśamya tasya vacanaṃ bhrātaro 'nye manasvinaḥ /
procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ // KūrmP_1,21.29 //
ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ /
tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ // KūrmP_1,21.30 //
yā sā ghoratarā mūrtirasya tejāmayī parā /
saṃhared vidyayā sarvaṃ saṃsāraṃ śūlabhṛt tayā // KūrmP_1,21.31 //
tatastānabravīd rājā vicintyāsau jayadhvajaḥ /
sattvena mucyate jantuḥ sattvātmā bhagavān hariḥ // KūrmP_1,21.32 //
tamūcurbhrātaro rudraḥ sevitaḥ sāttvikairjanaiḥ /
mocayet sattvasaṃyuktaḥ pūjayeśaṃ tato haram // KūrmP_1,21.33 //
athābravīd rājaputraḥ prahasan vai jayadhvajaḥ /
svadharmo muktaye panthā nānyo munibhiraṣyate // KūrmP_1,21.34 //
tathā ca vaiṣṇavī śaktirnṛpāṇāṃ devatā sadā /
ārādhanaṃ paro dharmo purāreramitaujasaḥ // KūrmP_1,21.35 //
tamabravīd rājaputraḥ kṛṣṇo matimatāṃ varaḥ /
yadarjuno 'smajjanakaḥ svadharmaṃ kṛtavāniti // KūrmP_1,21.36 //
evaṃ vivāde vitate śūraseno 'bravīd vacaḥ /
pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat // KūrmP_1,21.37 //
tataste rājaśārdūlāḥ papracchurbrahmavādinaḥ /
gatvā sarve susaṃrabdhāḥ saptarṣoṇāṃ tadāśramam // KūrmP_1,21.38 //
tānabruvaṃste munayo vasiṣṭhādyā yathārthataḥ /
yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā // KūrmP_1,21.39 //
kintu kāryaviśeṣeṇa pūjitāśceṣṭadā nṛṇām /
viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ // KūrmP_1,21.40 //
nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ /
viprāṇāmagnirādityo brahmā caiva pinākadhṛk // KūrmP_1,21.41 //
devānāṃ daivataṃ viṣṇurdānavānāṃ triśūlabhṛt /
gandharvāṇāṃ tathā somo yakṣāṇāmapi kathyate // KūrmP_1,21.42 //
vidyādharāṇāṃ vāgdevī sādhyānāṃ bhagavānraviḥ /
rakṣasāṃ śaṅkaro rudraḥ kiṃnarāṇāṃ ca pārvatī // KūrmP_1,21.43 //
ṛṣīṇāṃ daivataṃ brahmā mahādevaśca śūlabhṛt /
manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ // KūrmP_1,21.44 //
gṛhasthānāṃ ca sarve syurbrahmā vai brahmacāriṇām /
vaikhānasānāmarkaḥ syād yatīnāṃ ca maheśvaraḥ // KūrmP_1,21.45 //
bhūtānāṃ bhagavān rudraḥ kūṣmāṇḍānāṃ vināyakaḥ /
sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ // KūrmP_1,21.46 //
ityevaṃ bhagavān brahmā svayaṃ devo 'bhyabhāṣata /
tasmājjayadhvajo nūnaṃ viṣṇvārādhanamarhati // KūrmP_1,21.47 //
tān praṇamyātha te jagmuḥ purīṃ paramaśobhanām /
pālayāñcakrire pṛthvīṃ jitvā sarvaripūn raṇe // KūrmP_1,21.48 //
tataḥ kadācid viprendrā videho nāma dānavaḥ /
bhīṣaṇaḥ sarvasattvānāṃ purīṃ teṣāṃ samāyayau // KūrmP_1,21.49 //
daṃṣṭrākarālo dīptātmā yugāntadahanopamaḥ /
śūlamādāya sūryābhaṃ nādayan vai diśo daśa // KūrmP_1,21.50 //
tannādaśravaṇānmartyāstatra ye nivasanti te /
tatyajurjovitaṃ tvanye dudruvurbhayavihvalāḥ // KūrmP_1,21.51 //
tataḥ sarve susaṃyattāḥ kārtavīryātmajāstadā /
yuyudhurdānavaṃ śaktigirikūṭāsimudgaraiḥ // KūrmP_1,21.52 //
tān sarvān dānavo viprāḥ śūlena prahasanniva /
vārayāmāsa ghorātmā kalpānte bhairavo yathā // KūrmP_1,21.53 //
śūrasenādayaḥ pañca rājānastu mahābalāḥ /
yuddhāya kṛtasaṃrambhā videhaṃ tvabhidudruvuḥ // KūrmP_1,21.54 //
śūro 'straṃ prāhiṇod raudraṃ śūrasenastu vāruṇam /
prājāpatyaṃ tathā kṛṣṇo vāyavyaṃ dhṛṣṇa eva ca // KūrmP_1,21.55 //
jayadhvajaśca kauberamaindramāgneyameva ca /
bhañjayāmāsa śūlena tānyastrāṇi sa dānavaḥ // KūrmP_1,21.56 //
tataḥ kṛṣṇo mahāvīryo gadāmādāya bhīṣaṇām /
spṛṣṭvā mantreṇa tarasā cikṣepa na nanāda ca // KūrmP_1,21.57 //
saṃprāpya sā gādāsyoro videhasya śilopamam /
na dānavaṃ cālayituṃ śaśākāntakasaṃnibham // KūrmP_1,21.58 //
dudruvuste bhayagrastā dṛṣṭvā tasyātipauruṣam /
jayadhvajastu matimān sasmāra jagataḥ patim // KūrmP_1,21.59 //
viṣṇuṃ grasiṣṇuṃ lokādimaprameyamanāmayam /
trātāraṃ puruṣaṃ pūrvaṃ śrīpatiṃ pītavāsasam // KūrmP_1,21.60 //
tataḥ prādurabhūccakraṃ sūryāyutasamaprabham /
ādeśād vāsudevasya bhaktānugrahakāraṇāt // KūrmP_1,21.61 //
jagrāha jagatāṃ yoniṃ smṛtvā nārāyaṇaṃ nṛpaḥ /
prāhiṇod vai videhāya dānavebhyo yathā hariḥ // KūrmP_1,21.62 //
saṃprāpya tasya ghorasya skandhadeśaṃ sudarśanam /
pṛthivyāṃ pātayāmāsa śiro 'driśikharākṛti // KūrmP_1,21.63 //
tasmin hate devaripau śīrādyā bhrātaro nṛpāḥ /
samāyayuḥ purīṃ ramyāṃ bhrātaraṃ cāpyapūjayan // KūrmP_1,21.64 //
śrutvājagāma bhagavān jayadhvajaparākramam /
kārtavīryasutaṃ draṣṭuṃ viśvāmitro mahāmuniḥ // KūrmP_1,21.65 //
tamāgatamatho dṛṣṭvā rājā saṃbhrāntamānasaḥ /
samāveśyāsane ramye pūjayāmāsa bhāvataḥ // KūrmP_1,21.66 //
uvāca bhagavān ghoraḥ prasādād bhavato 'suraḥ /
nipātito mayā saṃkhye videho dānaveśvaraḥ // KūrmP_1,21.67 //
tvadvākyācchinnasaṃdeho viṣṇuṃ satyaparākramam /
prapannaḥ śaraṇaṃ tena prasādo me kṛtaḥ śubhaḥ // KūrmP_1,21.68 //
yakṣyāmi parameśānaṃ viṣṇuṃ padmadalekṣaṇam /
kathaṃ kena vidhānena saṃpūjyo harirīśvaraḥ // KūrmP_1,21.69 //
ko 'yaṃ nārāyaṇo devaḥ kiṃprabhāvaśca suvrata /
sarvametanmamācakṣva paraṃ kautūhalaṃ hi me // KūrmP_1,21.70 //
viśvāmitra uvāca
yataḥ pravṛttirbhūtānāṃ yasmin sarvamidaṃ jagat /
sa viṣṇuḥ sarvabhūtātmā tamāśritya vimucyate // KūrmP_1,21.71 //
svavarṇāśramadharmeṇa pūjyo 'yaṃ puruṣottamaḥ /
akāmahatabhāvena samārādhyo na cānyathā // KūrmP_1,21.72 //
etāvaduktvā bhagavāna viśvāmitro mahāmuniḥ /
śūrādyaiḥ pūjito viprā jagāmātha svamālayam // KūrmP_1,21.73 //
atha śūrādayo devamayajanta maheśvaram /
yajñena yajñagamyaṃ taṃ niṣkāmā rudramavyayam // KūrmP_1,21.74 //
tān vasiṣṭhastu bhagavān yājayāmāsa sarvavit /
gautamo 'triragastyaśca sarve rudraparāyaṇāḥ // KūrmP_1,21.75 //
viśvāmitrastu bhagavān jayadhvajamarindamam /
yājayāmāsa bhūtādimādidevaṃ janārdanam // KūrmP_1,21.76 //
tasya yajñe mahāyogī sākṣād devaḥ svayaṃ hariḥ /
āvirāsīt sa bhagavān tadadbhutamivābhavat // KūrmP_1,21.77 //
ya imaṃ śṛṇuyānnityaṃ jayadhvajaparākramam /
sarvapāpavimuktātmā viṣṇulokaṃ sa gacchati // KūrmP_1,21.78 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekaviśo 'dhyāyaḥ

sūta uvāca
jayadhvajasya putro 'bhūt tālājaṅgha iti smṛtaḥ /
śataputrāstu tasyāsan tālajaṅghāḥ prakīrtitāḥ // KūrmP_1,22.1 //
teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ /
vṛṣaprabhṛtayaścānye yādavāḥ puṇyakarmiṇaḥ // KūrmP_1,22.2 //
vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ /
madhoḥ putraśataṃ tvāsīd vṛṣaṇastasya vaṃśabhāk // KūrmP_1,22.3 //
vītihotrasutaścāpi viśruto 'nanta ityuta /
durjayastasya putro 'būt sarvaśāstraviśāradaḥ // KūrmP_1,22.4 //
tasya bhāryā rūpavatī guṇaiḥ sarvairalaṅkṛtā /
pativratāsīt patinā svadharmaparipālikā // KūrmP_1,22.5 //
sa kadācinmahābhāgaḥ kālindītīrasaṃsthitām /
apaśyadurvaśīṃ devīṃ gāyantīṃ madhurasvanām // KūrmP_1,22.6 //
tataḥ kāmāhatamanāstatsamīpamupetya vai /
provāca suciraṃ kālaṃ devi rantuṃ mayār'hasi // KūrmP_1,22.7 //
sā devī nṛpatiṃ dṛṣṭvā rūpalāvaṇyasaṃyutam /
reme tena ciraṃ kālaṃ kāmadevamivāparam // KūrmP_1,22.8 //
kālāt prabuddho rājā tāmurvaśīṃ prāha śobhanām /
gamiṣyāmi purīṃ ramyāṃ hasantī sābravīd vacaḥ // KūrmP_1,22.9 //
na hyanenopabhogena bhavatā rājasundara /
prītiḥ saṃjāyate mahyaṃ sthātavyaṃ vatsaraṃ punaḥ // KūrmP_1,22.10 //
tāmabravīt sa matimān gatvā śīghrataraṃ purīm /
āgamiṣyāmi bhūyo 'tra tanme 'nujñātumarhasi // KūrmP_1,22.11 //
tamabravīt sā subhagā tathā kuru viśāṃpate /
nānyayāpsarasā tāvad rantavyaṃ bhavat punaḥ // KūrmP_1,22.12 //
omityuktvā yayau tūrṇaṃ purīṃ paramaśobhanām /
gatvā pativratāṃ patnīṃ dṛṣṭvā bīto 'bhavannṛpaḥ // KūrmP_1,22.13 //
saṃprekṣya sā guṇavatī bhāryā tasya pativratā /
bhītaṃ prasannayā prāha vācā pīnapayodharā // KūrmP_1,22.14 //
svāmin kimatra bhavato bhītiradya pravartate /
tad brūhi me yathā tattvaṃ na rājñāṃ kīrtaye tvidam // KūrmP_1,22.15 //
sa tasyā vākyamākarṇya lajjāvanatacetanaḥ /
novāca kiñcinnṛpatirjñānadṛṣṭyā viveda sā // KūrmP_1,22.16 //
na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam /
bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati // KūrmP_1,22.17 //
tadā sa rājā dyutimān nirgatya tu purāt tataḥ /
gatvā kaṇvāśramaṃ puṇyaṃ dṛṣṭvā tatra mahāmunim // KūrmP_1,22.18 //
niśamya kaṇvavadanāt prāyaścittavidhiṃ śubham /
jagāma himavatpṛṣṭhaṃ samuddiśya mahābalaḥ // KūrmP_1,22.19 //
so 'paśyat pathi rājendro gandharvavaramuttamam /
bhrājamānaṃ śriyā vyomni bhūṣitaṃ divyamālayā // KūrmP_1,22.20 //
vīkṣya mālāmamitraghnaḥ sasmārāpsarasāṃ varām /
urvaśīṃ tāṃ manaścakre tasyā eveyamarhati // KūrmP_1,22.21 //
so 'tīva kāmuko rājā gandharveṇātha tena hi /
cakāra sumahad yuddhaṃ mālāmādātumudyataḥ // KūrmP_1,22.22 //
vijitya samare mālāṃ gṛhītvā durjayo dvijāḥ /
jagāma tāmapsarasaṃ kālindīṃ draṣṭumādarāt // KūrmP_1,22.23 //
adṛṣṭvāpsarasaṃ tatra kāmabāṇābhipīḍitaḥ /
babhrāma sakalāṃ pṛthvīṃ saptadvīpasamanvitām // KūrmP_1,22.24 //
ākramya himavatpārśvamurvaśīdarśanotsukaḥ /
jagāma śailapravaraṃ hemakūṭamiti śrutam // KūrmP_1,22.25 //
tatra tatrāpsarovaryā dṛṣṭvā taṃ siṃhavikramam /
kāmaṃ saṃdadhire ghoraṃ bhūṣitaṃ citramālayā // KūrmP_1,22.26 //
saṃsmarannurvaśīvākyaṃ tasyāṃ saṃsaktamānasaḥ /
na paśyati smatāḥ sarvāgiriśṛṅgāṇijagmivān // KūrmP_1,22.27 //
tatrāpyapsarasaṃ divyāmadṛṣṭvā kāmapīḍitaḥ /
devalokaṃ mahāmeruṃ yayau devaparākramaḥ // KūrmP_1,22.28 //
sa tatra mānasaṃ nāma sarastrailokyaviśrutam /
bheje śṛṅgāṇyatikramya svabāhubalabhāvitaḥ // KūrmP_1,22.29 //
sa tasya tīre subhagāṃ carantīmatilālasām /
dṛṣṭavānanavadyāṅgīṃ tasyai mālāṃ dadau punaḥ // KūrmP_1,22.30 //
sa mālayā tadā devīṃ bhūṣitāṃ prekṣya mohitaḥ /
reme kṛtārthamātmānaṃ jānānaḥ suciraṃ tayā // KūrmP_1,22.31 //
athorvaśī rājavaryaṃ ratānte vākyamabravīt /
kiṃ kṛtaṃ bhavatā pūrvaṃ purīṃ gatvā vṛthā nṛpa // KūrmP_1,22.32 //
sa tasyai sarvamācaṣṭa patnyā yat samudīritam /
kaṇvasya darśanaṃ caiva mālāpaharaṇaṃ tathā // KūrmP_1,22.33 //
śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī /
śāpaṃ dāsyati te kaṇvo mamāpi bhavataḥ priyā // KūrmP_1,22.34 //
tayāsakṛnmahārājaḥ prokto 'pi madamohitaḥ /
na tatyajātha tatpārśvaṃ tatra saṃnyastamānasaḥ // KūrmP_1,22.35 //
tatorvaśī kāmarūpā rājñe svaṃ rūpamutkaṭam /
suromaśaṃ piṅgalākṣaṃ darśayāmāsa sarvadā // KūrmP_1,22.36 //
tasyāṃ viraktacetaskaḥ smṛtvā kaṇvābhibhāṣitam /
dhiṅmāmiti viniścityatapaḥ kartuṃ samārabhat // KūrmP_1,22.37 //
saṃvatsaradvādaśakaṃ kandamūlaphalāśanaḥ /
bhūya eva dvādaśakaṃ vāyubhakṣo 'bhavannṛpaḥ // KūrmP_1,22.38 //
gatvā kaṇvāśramaṃ bhītyā tasmai sarvaṃ nyavedayat /
vāsamapsarasā bhūyastapoyogamanuttamam // KūrmP_1,22.39 //
vīkṣya taṃ rājaśārdūlaṃ prasanno bhagavānṛṣiḥ /
kartukāmo hi nirbojaṃ tasyāghamidamabravīt // KūrmP_1,22.40 //
gaccha vārāṇasīṃ divyāmīśvarādhyuṣitāṃ purīm /
āste mocayituṃ lokaṃ tatra devo maheśvaraḥ // KūrmP_1,22.41 //
snātvā saṃtarpya vidhivad gaṅgāyāndevatāḥ pitṝn /
dṛṣṭvā viśveśvaraṃ liṅgaṅkilbiṣānmokṣyase 'khilāt // KūrmP_1,22.42 //
praṇamya śirasā kaṇvamanujñāpya ca durjayaḥ /
vārāṇasyāṃ haraṃ dṛṣṭvā pāpānmukto 'bhavat tataḥ // KūrmP_1,22.43 //
jagāma svapurīṃ śubhrāṃ pālayāmāsa medinīm /
yājayāmāsa taṃ kaṇvo yācito ghṛṇayā muniḥ // KūrmP_1,22.44 //
tasya putro 'tha matimān supratīka iti śrutaḥ /
babhūva jātamātraṃ taṃ rājānamupatasthire // KūrmP_1,22.45 //
urvaśyāṃ ca mahāvīryāḥ sapta devasutopamāḥ /
kanyā jagṛhire sarvā jandharvadayitā dvijāḥ // KūrmP_1,22.46 //
eṣa va kathitaḥ samyak sahastrajita uttamaḥ /
vaṃśaḥ pāpaharo nṛṇāṃ kroṣṭorapi nibodhata // KūrmP_1,22.47 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvāviśo 'dhyāyaḥ

sūta uvāca
kroṣṭoreko 'bhavat putro vṛjinīvāniti śrutiḥ /
tasya putro mahān svātiruśadgustatsuto 'bhavat // KūrmP_1,23.1 //
uśadgorabhavat putro nāmnā citraratho balī /
atha caitrarathirloke śaśabinduriti smṛtaḥ // KūrmP_1,23.2 //
tasya putraḥ pṛthuyaśā rājābhūd dharmatatparaḥ /
pṛthukarmā ca tatputrastasmāt pṛthujayo 'bhavat // KūrmP_1,23.3 //
pṛthukīrtirabhūt tasmāt pṛthudānastato 'bhavat /
pṛthuśravāstasya putrastasyāsīt pṛthusattamaḥ // KūrmP_1,23.4 //
uśanā tasya putro 'būt siteṣustatsuto 'bhavat /
tasyābhūd rukmakavacaḥ parāvṛt tasya sattamāḥ // KūrmP_1,23.5 //
parāvṛtaḥ suto jajñe jyāmagho lokaviśrutaḥ /
tasmād vidarbhaḥ saṃjajñe vidarbhāt krathakaiśikau // KūrmP_1,23.6 //
romapādastṛtīyastu babhrustasyātmajo nṛpaḥ /
dhṛtistasyābhavat putraḥ saṃstastasyāpyabhūt sutaḥ // KūrmP_1,23.7 //
saṃstasya putro balavān nāmnā viśvasahastu saḥ /
tasya putro mahāvīryaḥ prajāvān kauśikastataḥ /
abhūt tasya suto dhīmān sumantustatsuto 'nalaḥ // KūrmP_1,23.8 //
kaiśikasya sutaścediścaidyāstasyābhavan sutāḥ /
teṣāṃ pradhāno jyotiṣmān vapuṣmāṃstatsuto 'bhavat // KūrmP_1,23.9 //
vapuṣmato bṛhanmedhā śrīdevastatsuto 'bhavat /
tasya vītaratho viprā rudrabhakto mahābalaḥ // KūrmP_1,23.10 //
krathasyāpyabhavat kuntī vṛṣṇī tasyābhavat sutaḥ /
vṛṣṇernivṛttirutpanno daśārhastasya tu dvijāḥ // KūrmP_1,23.11 //
daśārhaputropyāroho jīmūtastatsuto 'bhavat /
jaimūtirabhavad vīro vikṛtiḥ paravīrahā // KūrmP_1,23.12 //
tasya bhīmarathaḥ putraḥ tasmānnavaratho 'bhavat /
dānadharmarato nityaṃ samyakśīlaparāyaṇaḥ // KūrmP_1,23.13 //
kadācinmṛgayāṃ yāto dṛṣṭvā rākṣasamūrjitam /
dudrāva mahātaviṣṭo bhayena munipuṅgavāḥ // KūrmP_1,23.14 //
anvadhāvata saṃkruddho rākṣasastaṃ mahābalaḥ /
duryodhano 'gnisaṃkāśaḥ śūlāsaktamahākaraḥ // KūrmP_1,23.15 //
rājā navaratho bhītyā nātidūrādanuttamam /
apaśyat paramaṃ sthānaṃ sarasvatyā sugopitam // KūrmP_1,23.16 //
sa tadvegena mahatā saṃprāpya matimān nṛpaḥ /
vavande śirasā dṛṣṭvā sākṣād devīṃ sarasvatīm // KūrmP_1,23.17 //
tuṣṭāva vāgbhiriṣṭābhirbaddhāñjaliramitrajit /
papāta daṇḍavad bhūmau tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_1,23.18 //
namasyāmi mahādevīṃ sākṣād devīṃ sarasvatīm /
vāgdevatāmanādyantāmīśvarīṃ brahmacāriṇīm // KūrmP_1,23.19 //
namasye jagatāṃ yoniṃ yoginīṃ paramāṃ kalām /
hiraṇyagarbhamahiṣīṃ trinetrāṃ candraśekharām // KūrmP_1,23.20 //
namasye paramānandāṃ citkalāṃ brahmarūpiṇīm /
pāhi māṃ parameśāni bhītaṃ śaraṇamāgatam // KūrmP_1,23.21 //
etasminnantare kruddho rājānaṃ rākṣaseśvaraḥ /
hantuṃ samāgataḥ sthānaṃ yatra devī sarasvatī // KūrmP_1,23.22 //
samudyamya tadā śūlaṃ praveṣṭuṃ baladarpitaḥ /
trilokamātustatsthānaṃ śaśāṅkādityasaṃnnibham // KūrmP_1,23.23 //
tadantare mahad bhūtaṃ yugāntādityasannibham /
śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi // KūrmP_1,23.24 //
gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ /
idānīṃ nirbhayastūrṇaṃ sthāne 'smin rākṣaso hataḥ // KūrmP_1,23.25 //
tataḥ praṇamya hṛṣṭātmā rājā navarathaḥ parām /
purīṃ jagāma viprendrāḥ purandarapuropamām // KūrmP_1,23.26 //
sthāpayāmāsa deveśīṃ tatra bhaktisamanvitaḥ /
īje ca vividhairyajñairhemairdevīṃ sarasvatīm // KūrmP_1,23.27 //
tasya cāsīd daśarathaḥ putraḥ paramadhārmikaḥ /
devyā bhakto mahātejāḥ śakunistasya cātmajaḥ // KūrmP_1,23.28 //
tasmāt karambhaḥ saṃbhūto devarāto 'bhavat tataḥ /
īje sa cāśvamedhena devakṣatraśca tatsutaḥ // KūrmP_1,23.29 //
madhustasya tu dāyādastasmāt kuruvaśo 'bhavat /
putradvayamabhūt tasya sutrāmā cānureva ca // KūrmP_1,23.30 //
anostu purukutso 'bhūdaṃśustasya ca rikthabhāk /
athāṃśoḥ sattvato nāma viṣṇubhaktaḥ pratāpavān /
mahātmā dānanirato dhanurvedavidāṃ varaḥ // KūrmP_1,23.31 //
sa nāradasya vacanād vāsudevārcanānvitam /
śāstraṃ pravartayāmāsa kuṇḍagolādibhiḥ śrutam // KūrmP_1,23.32 //
tasya nāmnā tu vikhyātaṃ sāttvataṃ nāma śobhanam /
pravartate mahāśāstraṃ kuṇḍādīnāṃ hitāvaham // KūrmP_1,23.33 //
sāttvatastasya putro 'bhūt sarvaśāstraviśāradaḥ /
puṇyaśloko mahārājastena vai tatpravartitam // KūrmP_1,23.34 //
sāttvataḥ sattvasaṃpannaḥ kauśalyāṃ suṣuve sutān /
andhakaṃ vai mahābhojaṃ vṛṣṇiṃ devāvṛdhaṃ nṛpam /
jyeṣṭhaṃ ca bhajamānākhyaṃ dhanurvedavidāṃ varam // KūrmP_1,23.35 //
teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ /
putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ // KūrmP_1,23.36 //
tasya babhruriti khyātaḥ puṇyaśloko 'bhavannṛpaḥ /
dhārmiko rūpasaṃpannastattvajñānarataḥ sadā // KūrmP_1,23.37 //
bhajamānasya sṛñjayyāṃ bhajamānā vijajñire /
teṣāṃ pradhānau vikhyātau nimiḥ kṛkaṇa eva ca // KūrmP_1,23.38 //
mahābhojakule jātā bhojā vaimārtikāstathā /
vṛṣṇeḥ sumitro balavānanamitraḥ śinastathā // KūrmP_1,23.39 //
anamitrādabhūnnighno nighnasya dvau babhūvatuḥ /
prasenastu mahābhāgaḥ satrājinnāma cottamaḥ // KūrmP_1,23.40 //
anamitrācchinirjajñe kaniṣṭhād vṛṣṇinandanāt /
satyavān satyasaṃpannaḥ satyakastatsuto 'bhavat // KūrmP_1,23.41 //
sātyakiryuyudhānastu tasyāsaṅgo 'bhavat sutaḥ /
kuṇistasya suto dhīmāṃstasya putro yugandharaḥ // KūrmP_1,23.42 //
mādrayā vṛṣṇeḥ suto jajñe pṛśnirvai yadunandanaḥ /
jajñāte tanayau pṛśneḥ śvaphalkaścitrakaśca ha // KūrmP_1,23.43 //
śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata /
tasyāmajanayat putramakrūraṃ nāma dhārmikam /
upamaṅgustathā maṅguranye ca bahavaḥ sutāḥ // KūrmP_1,23.44 //
akrūrasya smṛtaḥ putro devavāniti viśrutaḥ /
upadevaśca puṇyātmā tayorviśvapramāthinau // KūrmP_1,23.45 //
citrakasyābhavat putraḥ pṛthurvipṛthureva ca /
aśvagrīvaḥ subāhuśca supārśvakagaveṣaṇau // KūrmP_1,23.46 //
andhakāt kāśyaduhitā lebhe ca caturaḥ sutān /
kukuraṃ bhajamānaṃ ca śuciṃ kambalabarhiṣam // KūrmP_1,23.47 //
kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat /
kapotaromā vipulastasya putro vilomakaḥ // KūrmP_1,23.48 //
tasyāsīt tumburusakhā vidvān putro nalaḥ kila /
khyāyate tasya nāmānuranorānakadundubhiḥ // KūrmP_1,23.49 //
sa govardhanamāsādya tatāpa vipulaṃ tapaḥ /
varaṃ tasmai dadau devo brahmā lokamaheśvaraḥ // KūrmP_1,23.50 //
vaṃśasya cākṣayāṃ kīrti gānayogamanuttamam /
gurorabhyadhikaṃ viprāḥ kāmarūpitvameva ca // KūrmP_1,23.51 //
sa labdhvā varamavyagro vareṇyaṃ vṛṣavāhanam /
pūjayāmāsa gānena sthāṇuṃ tridaśapūjitam // KūrmP_1,23.52 //
tasya gānaratasyātha bhagavānambikāpatiḥ /
kanyāratnaṃ dadau devo durlabhaṃ tridaśairapi // KūrmP_1,23.53 //
tayā sa saṅgato rājā gānayogamanuttamam /
aśikṣayadamitraghnaḥ priyāṃ tāṃ bhrāntalocanām // KūrmP_1,23.54 //
tasyāmutpādayāmāsa subhujaṃ nāma śobhanam /
rūpalāvaṇyasaṃpannāṃ hrīmatīmapi kanyakām // KūrmP_1,23.55 //
tatastaṃ jananī putraṃ bālye vayasi śobhanam /
śikṣayāmāsa vidhivad gānavidyāṃ ca kanyakām // KūrmP_1,23.56 //
kṛtopanayano vedānadhītya vidhivad guroḥ /
udvavāhātmajāṃ kanyāṃ gandharvāṇāṃ tu mānasīm // KūrmP_1,23.57 //
tasyāmutpādayāmāsa pañca putrānanuttamān /
vīṇāvādanatattvajñān gānaśāstraviśāradān // KūrmP_1,23.58 //
putraiḥ pautraiḥ sapatnīko rājā gānaviśāradaḥ /
pūjayāmāsa gānena devaṃ tripuranāśanam // KūrmP_1,23.59 //
hrīmatī cāpi yā kanyā śrīrivāyatalocanā /
subāhurnāma gandharvastāmādāya yayau purīm // KūrmP_1,23.60 //
tasyāmapyabhavan putrā gandharvasya sutejasaḥ /
suṣeṇavīrasugrīvasubhojanaravāhanāḥ // KūrmP_1,23.61 //
athāsīdabhijit putro vīrastvānakadundubheḥ /
punarvasuścābhijitaḥ saṃbabhūvāhukaḥ sutaḥ // KūrmP_1,23.62 //
āhukasyograsenaśca devakaśca dvijottamāḥ /
devakasya sutā vīrā jajñire tridaśopamāḥ // KūrmP_1,23.63 //
devavānupadevaśca sudevo devarakṣitaḥ /
teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau // KūrmP_1,23.64 //
vṛkadevopadevā ca tathānyā devarakṣitā /
śrīdevā śāntidevā ca sahadevā sahadevā ca suvratā /
devakī cāpi tāsāṃ tu variṣṭhābhūt sumadhyamā // KūrmP_1,23.65 //
agrasenasya putro 'bhūnnyagrodhaḥ kaṃsa eva ca /
subhūmī rāṣṭrapālaśca tuṣṭimāñchaṅkureva ca // KūrmP_1,23.66 //
bhajamānādabūt putraḥ prakhyāto 'sau vidūrathaḥ /
tasya śūraḥ śamistasmāt pratikṣatrastato 'bhavat // KūrmP_1,23.67 //
svayaṃbhojastatastasmād hṛdikaḥ śatrutāpanaḥ /
kṛtavarmātha tatputro devarastatsutaḥ smṛtaḥ /
sa śūrastatsuto dhīmān vasudevo 'tha tatsutaḥ // KūrmP_1,23.68 //
vasudevāvanmahābāhurvāsudevo jagadguruḥ /
babhūva devakīputro devairabhyarthito hariḥ // KūrmP_1,23.69 //
rohiṇī ca mahābhāgā vasudevasya śobhanā /
asūta patnī saṃkarṣaṃ rāmaṃ jyeṣṭhaṃ halāyudham // KūrmP_1,23.70 //
sa eva paramātmāsau vāsudevo jaganmayaḥ /
halāyudhaḥ svayaṃ sākṣāccheṣaḥ saṃkarṣaṇaḥ prabhuḥ // KūrmP_1,23.71 //
bhṛguśāpacchalenaiva mānayan mānuṣīṃ tanum /
babhūta tasyāṃ devakyāṃ rohiṇyāmapi mādhavaḥ // KūrmP_1,23.72 //
umādehasamudbhūtā yoganidrā ca kauśīkī /
niyogād vāsudevasya yaśodātanayā hyabhūt // KūrmP_1,23.73 //
ye cānye vasudevasya vāsudevāgrajāḥ sutāḥ /
prāgeva kaṃsastān sarvān jaghāna munipuṅgavāḥ // KūrmP_1,23.74 //
suṣeṇaśca tathodāyī bhadraseno mahābalaḥ /
ṛjudāso bhadradāsaḥ kīrtimānapi pūrvajaḥ // KūrmP_1,23.75 //
hateṣveteṣu sarveṣu rohiṇī vasudevataḥ /
asūta rāmaṃ lokeśaṃ balabhadraṃ halāyudham // KūrmP_1,23.76 //
jāte 'tha rāme devānāmādimātmānamacyutam /
asūta devakī kṛṣṇaṃ śrīvatsāṅkitavakṣasam // KūrmP_1,23.77 //
revatī nāma rāmasya bhāryāsīt suguṇānvitā /
tasyāmutpādayāmāsa putrau dvau niśaṭholmukau // KūrmP_1,23.78 //
ṣoḍaśastrīsahastrāṇi kṛṣṇasyākliṣṭakarmaṇaḥ /
babhūvurātmajāstāsu śataśo 'tha sahastraśaḥ // KūrmP_1,23.79 //
cārudeṣṇaḥ sucāruśca cāruveṣo yaśodharaḥ /
cāruśravāścāruyaśāḥ pradyumnaḥ śaṅkha eva ca // KūrmP_1,23.80 //
rukmiṇya vāsudevasyāṃ mahābalaparākramāḥ /
viśiṣṭāḥ sarvaputrāṇāṃ saṃbabhūvurim sutāḥ // KūrmP_1,23.81 //
tān dṛṣṭvā tanayān vīrān raukmiṇeyāñjanārdanam /
jāmbavatyabravīt kṛṣṇaṃ bhāryā tasya śucismitā // KūrmP_1,23.82 //
mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattamam /
sureśasadṛśaṃ putraṃ dehi dānavasūdana // KūrmP_1,23.83 //
jātbavatyā vacaḥ śrutvā jagannāthaḥ svayaṃ hariḥ /
samārebhe tapaḥ kartuṃ taponidhirarindamaḥ // KūrmP_1,23.84 //
tacchṛṇudhvaṃ muniśreṣṭhā yathāsau devakīsutaḥ /
dṛṣṭvā lebhe sutaṃ rudraṃ taptvā tīvraṃ mahat tapaḥ // KūrmP_1,23.85 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge trayoviṃśo 'dhyāyaḥ

sūta uvāca
atha devo hṛṣīkeśo bhagavān puruṣottamaḥ /
tatāpa ghoraṃ putrārthaṃ nidānaṃ tapasastapaḥ // KūrmP_1,24.1 //
svecchayāpyavatīrṇo 'sau kṛtakṛtyo 'pi viśvadhṛk /
cacāra svātmano mūlaṃ bodhayan bhāvamaiśvaram // KūrmP_1,24.2 //
jagāma yogibhirjuṣṭaṃ nānāpakṣisamākulam /
āśramaṃ tūpamanyorvai munīndrasya mahātmanaḥ // KūrmP_1,24.3 //
tapattrirājamārūḍhaḥ suparṇamatitejasam /
śaṅkhacakragadāpāṇiḥ śrīvatsakṛtalakṣaṇaḥ // KūrmP_1,24.4 //
nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam /
ṛṣīṇāmāśramairjuṣṭaṃ vedaghoṣanināditam // KūrmP_1,24.5 //
siṃharkṣaśarabhākīrṇaṃ śārdūlagajasaṃyutam /
vimalasvādupānīyaiḥ sarobhirupaśobhitam // KūrmP_1,24.6 //
ārāmairvividhairjuṣṭaṃ devatāyatanaiḥ śubhaiḥ /
ṛṣikairṛṣiputraiśca mahāmunigaṇaistathā // KūrmP_1,24.7 //
vedādhyayanasaṃpannaiḥ sevitaṃ cāgnihotribhiḥ /
yogibhirdhyānaniratairnāsāgragatalocanaiḥ // KūrmP_1,24.8 //
upetaṃ sarvataḥ puṇyaṃ jñānibhistattvadarśibhiḥ /
nadībhirabhito juṣṭaṃ jāpakairbrahmavādibhiḥ // KūrmP_1,24.9 //
sevitaṃ tāpasaiḥ puṇyairīśārādhanatatparaiḥ /
praśāntaiḥ satyasaṃkalpairniḥ śokairnirupadravaiḥ // KūrmP_1,24.10 //
bhasmāvadātasarvāṅgai rudrajāpyaparāyaṇaiḥ /
muṇḍitairjaṭilaiḥ śuddhaistathānyaiśca śikhājaṭaiḥ /
sevitaṃ tāpasairnitya jñānibhirbrahmacāribhiḥ // KūrmP_1,24.11 //
tatrāśramavare ramye siddhāśramavibhūṣite /
gaṅgā bhagavatī nityaṃ vahatyevāghanāśinī // KūrmP_1,24.12 //
sa tānanviṣya viśvātmā tāpasān vītakalmaṣān /
praṇāmenātha vacasā pūjayāmāsa mādhavaḥ // KūrmP_1,24.13 //
te te dṛṣṭvā jagadyoniṃ śaṅkhacakragadādharam /
praṇemurbhaktisaṃyuktā yogināṃ paramaṃ gurum // KūrmP_1,24.14 //
stuvanti vaidikairmantraiḥ kṛtvā hṛdi sanātanam /
procuranyonyamavyaktamādidevaṃ mahāmunim // KūrmP_1,24.15 //
ayaṃ sa bhagavānekaḥ sākṣānnārāyaṇaḥ paraḥ /
agacchatyadhunā devaḥ purāṇapuruṣaḥ svayam // KūrmP_1,24.16 //
ayamevāvyayaḥ straṣṭā saṃhartā caiva rakṣakaḥ /
amūrto mūrtimān bhūtvā munīn draṣṭumihāgataḥ // KūrmP_1,24.17 //
eṣa dhātā vidhātā ca samāgacchati sarvagaḥ /
anādirakṣayo 'nanto mahābhūto maheśvaraḥ // KūrmP_1,24.18 //
śrutvā śrutvā haristeṣāṃ vacāṃsi vacanātigaḥ /
yayau sa tūrṇaṃ govindaḥ sthānaṃ tasya mahātmanaḥ // KūrmP_1,24.19 //
upaspṛśyātha bhāvena tīrthe tīrthe sa yādavaḥ /
cakāra devakīsūnurdevarṣipitṛtarpaṇam // KūrmP_1,24.20 //
nadīnāṃ tīrasaṃsthāni sthāpitāni munīśvaraiḥ /
liṅgāni pūjayāmāsa śaṃbhoramitatejasaḥ // KūrmP_1,24.21 //
dṛṣṭvā dṛṣṭvā samāyāntaṃ yatra yatra janārdanam /
pūjayāñcakrire puṣpairakṣataistatra vāsinaḥ // KūrmP_1,24.22 //
samīkṣya vāsudevaṃ taṃ śārṅgaśaṅkhāsidhāriṇam /
tasthire niścalāḥ sarve śubhāṅgaṃ tannivāsinaḥ // KūrmP_1,24.23 //
yāni tatrārurukṣūṇāṃ mānasāni janārdanam /
dṛṣṭvā samīhitānyāsan niṣkrāmanti purāhiram // KūrmP_1,24.24 //
athāvagāhya gaṅgāyāṃ kṛtvā devāditarpaṇam /
ādāya puṣpavaryāṇi munīndrasyāviśad gṛham // KūrmP_1,24.25 //
dṛṣṭvā taṃ yogināṃ śreṣṭhaṃ bhasmoddhūlitavigraham /
jaṭācīradharaṃ śāntaṃ nanāma śirasā munim // KūrmP_1,24.26 //
ālokya kṛṣṇamāyāntaṃ pūjayāmāsa tattvavit /
āsane cāsayāmāsa yogināṃ prathamātithim // KūrmP_1,24.27 //
uvāca vacasāṃ yoniṃ jānīmaḥ paramaṃ padam /
viṣṇumavyaktasaṃsthānaṃ śiṣyabhāvena saṃsthitam // KūrmP_1,24.28 //
svāgataṃ te hṛṣīkeśa saphalāni tapāṃsi naḥ /
yad sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ // KūrmP_1,24.29 //
tvāṃ na paśyanti munayo yatanto 'pi hi yoginaḥ /
tādṛśasyātha bhavataḥ kimāgamanakāraṇam // KūrmP_1,24.30 //
śrutvopamanyostad vākyaṃ bhagavān keśimardanaḥ /
vyājahāra mahāyogī vacanaṃ praṇipatya tam // KūrmP_1,24.31 //
śrīkṛṣṇa uvāca
bhagavan draṣṭumicchāmi girīśaṃ kṛttivāsasam /
saṃprāpto bhavataḥ sthānaṃ bhagavaddarśanotsukaḥ // KūrmP_1,24.32 //
kathaṃ sa bhagavānīśo dṛśyo yogavidāṃ varaḥ /
mayācireṇa kutrāhaṃ drakṣyāmi tamumāpatim // KūrmP_1,24.33 //
ityāha bhagavānukto dṛśyate parameśvaraḥ /
bhaktyā cogreṇa tapasā tatkuruṣveha yatnataḥ // KūrmP_1,24.34 //
iheśvaraṃ devadevaṃ munīndrā brahmavādinaḥ /
dhyāyanto 'trāsate devaṃ jāpinastāpasāśca ye // KūrmP_1,24.35 //
iha devaḥ sapatnīko bhagavān vṛṣabhadhvajaḥ /
krīḍate vividhairbhūtairyogibhiḥ parivāritaḥ // KūrmP_1,24.36 //
ihāśrame purā rudrāt tapastaptvā sudāruṇam /
lebhe maheśvarād yogaṃ vasiṣṭho bhagavānṛṣiḥ // KūrmP_1,24.37 //
ihaiva bhagavān vyasaḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
dṛṣṭvā taṃ paramaṃ jñānaṃ labdhavānīśvareśvaram // KūrmP_1,24.38 //
ihāśramavare ramye tapastaptvā kapardinaḥ /
avindat putrakān rudrāt surabhirbhaktisaṃyutā // KūrmP_1,24.39 //
ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram /
dṛṣṭavanto haraṃ śrīmannirbhayā nirvṛtiṃ yayuḥ // KūrmP_1,24.40 //
ihārādhya mahādevaṃ sāvarṇistapatāṃ varaḥ /
labdhavān paramaṃ yogaṃ granthakāratvamuttamam // KūrmP_1,24.41 //
pravartayāmāsa śubhāṃ kṛtvā vai saṃhitāṃ dvijaḥ /
paurāṇikīṃ supuṇyārthāṃ sacchiṣyeṣu dvijātiṣu // KūrmP_1,24.42 //
ihaiva saṃhitāṃ dṛṣṭvā kāpeyaḥ śāṃśapāyanaḥ /
mahādevaṃ cakāremāṃ paurāṇīṃ tanniyogataḥ /
dvādaśaiva sahastrāṇi ślokānāṃ puruṣottama // KūrmP_1,24.43 //
iha pravartitā puṇyā dvyaṣṭasāhastrikottarā /
vāyavīyottaraṃ nāma purāṇaṃ vedasaṃmitam /
ihaiva khyāpitaṃ śiṣyaiḥ śāṃśapāyanabhāṣitam // KūrmP_1,24.44 //
yājñavalkyo mahāyogī dṛṣṭvātra tapasā haram /
cakāra tanniyogena yogaśāstramanuttamam // KūrmP_1,24.45 //
ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ /
śukro maheśvarāt putro labdho yogavidāṃ varaḥ // KūrmP_1,24.46 //
tasmādihaiva deveśaṃ tapastaptvā maheśvaram /
draṣṭumarhasi viśveśamugraṃ bhīmaṃ kapardinam // KūrmP_1,24.47 //
evamuktvā dadau jñānamupamanyurmahāmuniḥ /
vrataṃ pāśupataṃ yogaṃ kṛṣṇāyākliṣṭakarmaṇe // KūrmP_1,24.48 //
sa tena munivaryeṇa vyāhṛto madhusūdanaḥ /
tatraiva tapasā devaṃ rudramārādhayat prabhuḥ // KūrmP_1,24.49 //
bhasmauddhūlitasarvāṅgo muṇḍo valkalasaṃyutaḥ /
jajāpa rudramaniśaṃ śivaikāhitamānasaḥ // KūrmP_1,24.50 //
tato bahutithe kāle somaḥ somārdhabhūṣaṇaḥ /
adṛśyata mahādevo vyomni devyā maheśvaraḥ // KūrmP_1,24.51 //
kirīṭinaṃ gadinaṃ citramālaṃ
pinākinaṃ śūlinaṃ devadevam /
śārdūlacarmāmbarasaṃvṛtāṅgaṃ
devyā mahādevamasau dadarśa // KūrmP_1,24.52 //
paraśvadhāsaktakaraṃ trinetraṃ
nṛsiṃhacarmāvṛtasarvagātram /
samudgirantaṃ praṇavaṃ bṛhantaṃ
sahastrasūryapratimaṃ dadarśa // KūrmP_1,24.53 //
prabhuṃ purāṇaṃ puruṣaṃ purastāt
sanātanaṃ yoginamīśitāram /
aṇoraṇīyāṃsamanantaśaktiṃ
prāṇeśvaraṃ śaṃbhumasau dadarśa // KūrmP_1,24.54 //
na yasya devā na pitāmaho 'pi
nendro na cāgnirvaruṇo na mṛtyuḥ /
prabhāvamadyāpi vadanti rudraṃ
tamādidevaṃ purato dadarśa // KūrmP_1,24.55 //
tadānvapaśyad giriśasya vāme
svātmānamavyaktamanantarūpam /
stuvantamīśaṃ bahubhirvacobhiḥ
śaṅkhāsicakrārpitahastamādyam // KūrmP_1,24.56 //
kṛtāñjaliṃ dakṣiṇataḥ sureśaṃ
haṃsādhirūḍhaṃ puruṣaṃ dadarśa /
stuvānamīśasya paraṃ prabhāvaṃ
pitāmahaṃ lokaguruṃ divastham // KūrmP_1,24.57 //
gaṇeśvarānarkasahastrakalpān
nandīśvarādīnamitaprabhāvān /
trilokabhartuḥ purato 'nvapaśyat
kumāramagnipatimaṃ saśākham // KūrmP_1,24.58 //
marīcimatriṃ pulahaṃ pulastyaṃ
pracetasaṃ dakṣamathāpi kaṇvam /
parāśaraṃ tatparato vasiṣṭhaṃ
svāyaṃbhuvaṃ cāpi manuṃ dadarśa // KūrmP_1,24.59 //
tuṣṭāva mantrairamarapradhānaṃ
baddhāñjalirviṣṇurudārabuddhiḥ /
praṇamya devyā giriśaṃ sabhaktyā
svātmanyathātmānamasau vicintya // KūrmP_1,24.60 //

śrīkṛṣṇa uvāca

namo 'stu te śāśvata sarvayone
brahmādhipaṃ tvāmṛṣayo vadanti /
tapaśca sattvaṃ ca rajastamaśca
tvāmeva sarva pravadanti santaḥ // KūrmP_1,24.61 //
tvaṃ brahmā hariratha viśvayoniragniḥ
saṃhartā dinakaramaṇḍalādhivāsaḥ /
prāṇastvaṃ hutavahavāsavādibheda-
satvāmekaṃ śaraṇamupaimi devamīśam // KūrmP_1,24.62 //
sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ
yogāstvāṃ satatamupāsate hṛdistham /
vedāstvāmabhidadhatīha rudramagniṃ
tvāmekaṃ śaraṇamupaimi devamīśam // KūrmP_1,24.63 //
tvātpāde kusumamathāpi patramekaṃ
dattvāsau bhavati vimuktaviśvabandhaḥ /
sarvāghaṃ praṇudati siddhayogijuṣṭaṃ
smṛtvā te padayugalaṃ bhavatprasādāt // KūrmP_1,24.64 //
yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ
tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate
nityaṃ tvāmahamupaimi satyavibhavaṃviśveśvarantaṃśivam // KūrmP_1,24.65 //
oṃ namo nīlakaṇṭhāya trinetrāya ca raṃhase /
mahādevāya te nityamīśānāya namo namaḥ // KūrmP_1,24.66 //
namaḥ pinākine tubhyaṃ namo muṇḍāya daṇḍine /
namaste vajrahastāya digvastrāya kapardine // KūrmP_1,24.67 //
namo bhairavanādāya kālarūpāya daṃṣṭriṇe /
nāgayajñopavītāya namaste vahniretase // KūrmP_1,24.68 //
namo 'stu te girīśāya svāhākārāya te namaḥ /
namo muktāṭṭahāsāya bhīmāya ca namo namaḥ // KūrmP_1,24.69 //
namaste kāmanāśāya namaḥ kālapramāthine /
namo bhairavaveṣāya harāya ca niṣaṅgiṇe // KūrmP_1,24.70 //
namo 'stu te tryambakāya namaste kṛttivāsase /
namo 'mbikādhipataye paśūnāṃ pataye namaḥ // KūrmP_1,24.71 //
namaste vyomarūpāya vyomādhipataye namaḥ /
naranārīśarīrāya sāṃkhyayogapravartine // KūrmP_1,24.72 //
namo daivatanāthāya devānugataliṅgine /
kumāragurave tubhyaṃ devadevāya te namaḥ // KūrmP_1,24.73 //
tamo yajñādhipataye namaste brahmacāriṇe /
mṛgavyādhāya mahate brahmādhipataye namaḥ // KūrmP_1,24.74 //
namo haṃsāya viśvāya mohanāya namo namaḥ /
yogine yogagamyāya yogamāyāya te namaḥ // KūrmP_1,24.75 //
namaste prāṇapālāya ghaṇṭānādapriyāya ca /
kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ // KūrmP_1,24.76 //
namo namo namastubhyaṃ bhūya eva namo namaḥ /
mahyaṃ sarvātmanā kāmān prayaccha parameśvara // KūrmP_1,24.77 //
evaṃ hi bhaktyā deveśamabhiṣṭūya sa mādhavaḥ /
papāta pādayorviprā devadevyoḥ sa daṇḍavat // KūrmP_1,24.78 //
utthāpya bhagavān somaḥ kṛṣṇaṃ keśiniṣūdanam /
babhāṣe madhuraṃ vākyaṃ meghagambhīraniḥ svanaḥ // KūrmP_1,24.79 //
kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayāvyaya /
tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha // KūrmP_1,24.80 //
tvaṃ hi sā paramā mūrtirmama nārāyaṇāhvayā /
nānavāptaṃ tvayā tāta vidyate puruṣottama // KūrmP_1,24.81 //
vettha nārāyaṇānantamātmānaṃ parameśvaram /
mahādevaṃ mahāyogaṃ svena yogena keśava // KūrmP_1,24.82 //
śrutvā tadvacanaṃ kṛṣṇaḥ prahasan vai vṛṣadhvajam /
uvāca vīkṣya viśveśaṃ devīṃ ca himaśailajām // KūrmP_1,24.83 //
jñātaṃ hi bhavatā sarvaṃ svena yogena śaṅkara /
icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṅkara // KūrmP_1,24.84 //
tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ /
devīmālokya girijāṃ keśavaṃ pariṣasvaje // KūrmP_1,24.85 //
tataḥ sā jagatāṃ mātā śaṅkarārdhaśarīriṇī /
vyājahāra hṛṣīkeśaṃ devī himagirīndrajā // KūrmP_1,24.86 //
vatsa jāne tavānantāṃ niścalāṃ sarvadācyuta /
ananyāmīśvare bhaktimātmanyapi ca keśava // KūrmP_1,24.87 //
tvaṃ hi nārāyaṇaḥ sākṣāt sarvātmā puruṣottamaḥ /
prārthito daivataiḥ pūrvaṃ saṃjāto daivakīsutaḥ // KūrmP_1,24.88 //
paśya tvamātmanātmānamātmīyamamalaṃ padam /
nāvayorvidyate bheda evaṃ paśyanti sūrayaḥ // KūrmP_1,24.89 //
imānimān varāniṣṭān matto gṛhṇīṣva keśava /
sarvajñatvaṃ tathaiśvaryaṃ jñānaṃ tat pārameśvaram /
īśvare niścalāṃ bhaktimātmanyapi paraṃ balam // KūrmP_1,24.90 //
evamuktastayā kṛṣṇo mahādevyā janārdanaḥ /
āśiṣaṃ śirasāhṛṅṇād devo 'pyāha maheśvaraḥ // KūrmP_1,24.91 //
pragṛhya kṛṣṇaṃ bhagavānatheśaḥ
kareṇa devyā saha devadevaḥ /
saṃpūjyamāno munibhiḥ sureśai-
r jagāma kailāsagiriṃ girīśaḥ // KūrmP_1,24.92 //

iti śrīkūrmapūrāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge caturviśo 'dhyāyaḥ

sūta uvāca
praviśya meruśikharaṃ kailāsaṃ kanakaprabham /
rarāma bhagavān somaḥ keśavena maheśvaraḥ // KūrmP_1,25.1 //
apaśyaṃstaṃ mahātmānaṃ kailāsagirivāsinaḥ /
pūjayāñcakrire kṛṣṇaṃ devadevamathācyutam // KūrmP_1,25.2 //
caturbāhumudārāṅgaṃ kālameghasamaprabham /
kirīṭinaṃ śārṅgapāṇi śrīvatsāṅkitavakṣasam // KūrmP_1,25.3 //
dīrghabāhuṃ viśālākṣaṃ pītavāsasamacyutam /
dadhānamurasā mālāṃ vaijayantīmanuttamām // KūrmP_1,25.4 //
bhrājamānaṃ śriyā divyaṃ yuvānamatikomalam /
padmāṅghrinayanaṃ cāru susmitaṃ sugatipradam // KūrmP_1,25.5 //
kadācit tatra līlārthaṃ devakīnandavardhanaḥ /
bhrājamānaḥ śrīyā kṛṣṇaścacāra girikandare // KūrmP_1,25.6 //
gandharvāpsarasāṃ mukhyā nāgakanyāśca kṛtsnaśaḥ /
siddhā yakṣāśca gandharvāstatra tatra jaganmayam // KūrmP_1,25.7 //
dṛṣṭvāścaryaṃ paraṃ gatvā harṣādutphullocanāḥ /
mumucuḥ puṣpavarṣāṇi tasya mūrdhni mahātmanaḥ // KūrmP_1,25.8 //
gandharvakanyakā divyāstadvadapsarasāṃ varāḥ /
dṛṣṭvā cakamire kṛṣṇaṃ strastavastravibhūṣaṇāḥ // KūrmP_1,25.9 //
kāścid gāyanti vividhāṃ gītiṃ gītaviśāradāḥ /
saṃprekṣya devakīsūnuṃ sundaryaḥ kāmamohitāḥ // KūrmP_1,25.10 //
kāścidvilāsabahulā nṛtyanti sma tadagrataḥ /
saṃprekṣya saṃsthitāḥ kāścit papustadvadanāmṛtam // KūrmP_1,25.11 //
kāścid bhūṣaṇavaryāṇi svāṅgādādāya sādaram /
bhūṣayāñcakrire kṛṣṇaṃ kāminyo lokabhūṣaṇam // KūrmP_1,25.12 //
kāścid bhūṣaṇavaryāṇi samādāya tadaṅgataḥ /
svātmānaṃ būṣayāmāsuḥ svātmagairapi mādhavam // KūrmP_1,25.13 //
kāścidāgatya kṛṣṇasya samīpaṃ kāmamohitāḥ /
cucumburvadanāmbhojaṃ harermugdhamṛgekṣaṇāḥ // KūrmP_1,25.14 //
pragṛhya kāścid govindaṃ kareṇa bhavanaṃ svakam /
prāpayāmāsurlokādiṃ māyayā tasya mohitāḥ // KūrmP_1,25.15 //
tāsāṃ sa bhagavān kṛṣṇaḥ kāmān kamalalocanaḥ /
bahūni kṛtvā rūpāṇi pūrayāmāsa līlayā // KūrmP_1,25.16 //
evaṃ vai suciraṃ kālaṃ devadevapure hariḥ /
reme nārāyaṇaḥ śrīmān māyayā mohayañjagat // KūrmP_1,25.17 //
gate bahutithe kāle dvāravatyāṃ nivāsinaḥ /
babhūvurvihvalā bhītā govindavirahe janāḥ // KūrmP_1,25.18 //
tataḥ suparṇo balavān pūrvameva visajitaḥ /
kṛṣṇena mārgamāṇastaṃ himavantaṃ yayau girim // KūrmP_1,25.19 //
adṛṣṭvā tatra govindaṃ praṇamya śirasā munim /
ājagāmopamanyuṃ taṃ purīṃ dvāravatīṃ punaḥ // KūrmP_1,25.20 //
tadantare mahādaityā rākṣasāścātibhīṣaṇāḥ /
ājagmurdvārakāṃ śubhrāṃ bhīṣayantaḥ sahastraśaḥ // KūrmP_1,25.21 //
sa tān suparṇo balavān kṛṣṇatulyaparākramaḥ /
hatvā yuddhena mahatā rakṣati sma purīṃ śubhām // KūrmP_1,25.22 //
etasminneva kāle tu nārado bhagavānṛṣiḥ /
dṛṣṭvā kailāsaśikhare kṛṣṇaṃ dvāravatīṃ gataḥ // KūrmP_1,25.23 //
taṃ dṛṣṭvā nāradamṛṣiṃ sarve tatra nivāsinaḥ /
procurnārāyaṇo nāthaḥ kutrāste bhagavān hariḥ // KūrmP_1,25.24 //
sa tānuvāca bhagavān kailasaśikhare hariḥ /
ramate 'dya mahāyogīṃ taṃ dṛṣṭvāhamihāgataḥ // KūrmP_1,25.25 //
tasyopaśrutya vacanaṃ suparṇaḥ patatāṃ varaḥ /
jagāmākāśago viprāḥ kailāsaṃ girimuttamam // KūrmP_1,25.26 //
dadarśa devakīsūnuṃ bhavane ratnamaṇḍite /
varāsanasthaṃ govindaṃ devadevāntike harim // KūrmP_1,25.27 //
upāsyamānamamarairdivyastrībhiḥ samantataḥ /
mahādevagaṇaiḥ siddhairyogibhiḥ parivāritam // KūrmP_1,25.28 //
praṇamya daṇḍavad bhūmau suparṇaḥ śaṅkaraṃ śivam /
nivedayāmāsa hareḥ pravṛttiṃ dvārake pure // KūrmP_1,25.29 //
tataḥ praṇamya śirasā śaṅkaraṃ nīlalohitam /
ājagāma purīṃ kṛṣṇaḥ so 'nujñāto hareṇa tu // KūrmP_1,25.30 //
āruhya kaśyapasutaṃ strīgaṇairabhipūjitaḥ /
vacobhiramṛtāsvādairmānito madhusūdanaḥ // KūrmP_1,25.31 //
vīkṣya yāntamamitraghnaṃ gandharvāpsarasāṃ varāḥ /
anvagacchan mahoyogaṃ śaṅkhacakragadādharam // KūrmP_1,25.32 //
visarjayitvā viśvātmā sarvā evāṅganā hariḥ /
yayau sa tūrṇaṃ govindo divyāṃ dvāravatīṃ purīm // KūrmP_1,25.33 //
gate muraripau naiva kāminyo munipuṅgavāḥ /
niśeva candrarahitā vinā tena cakāśire // KūrmP_1,25.34 //
śrutvā paurajanāstūrṇaṃ kṛṣṇāgamanamuttamam /
maṇḍayāñcakrire divyāṃ purīṃ dvāravatīṃ śubhām // KūrmP_1,25.35 //
patākābhirviśālābhirdhvajai ratnapariṣkṛtaiḥ /
lājādibhiḥ purīṃ ramyāṃ bhūṣayāñcakrire tadā // KūrmP_1,25.36 //
avādayanta vividhān vāditrān madhurasvanān /
śaṅkhān sahastraśo dadhmurvoṇāvādān vitenire // KūrmP_1,25.37 //
praviṣṭamātre govinde purīṃ dvāravatīṃ śubhām /
agāyan madhuraṃ gānaṃ striyo yauvanaśālinaḥ // KūrmP_1,25.38 //
dṛṣṭvā nanṛturīśānaṃ sthitāḥ prāsādamūrdhasu /
mumucuḥ puṣpavarṣāṇi vasudevasutopari // KūrmP_1,25.39 //
praviśya bhavanaṃ kṛṣṇa āśīrvādābhivardhitaḥ /
varāsane mahāyogī bhāti devībhiranvitaḥ // KūrmP_1,25.40 //
suramye maṇḍape śubhre śaṅkhādyaiḥ parivāritaḥ /
ātmajairabhito mukhyaiḥ strīsahastraiśca saṃvṛtaḥ // KūrmP_1,25.41 //
tatrāsanavare ramye jāmbavatyā sahācyutaḥ /
bhrājate mālayā devo yathā devyā samanvitaḥ // KūrmP_1,25.42 //
ājagmurdevagandharvā draṣṭuṃ lokādimavyayam /
maharṣayaḥ pūrvajātā mārkaṇḍeyādayo dvijāḥ // KūrmP_1,25.43 //
tataḥ sa bhagavān kṛṣṇo mārkaṇḍeyaṃ samāgatam /
nanāmotthāya śirasā svāsanaṃ ca dadau hariḥ // KūrmP_1,25.44 //
saṃpūjya tānṛṣigaṇān praṇāmena mahābhujaḥ /
visarjayāmāsa harirdattvā tadabhivāñchitān // KūrmP_1,25.45 //
tadā madhyāhnasamaye devadevaḥ svayaṃ hariḥ /
snātvā śuklāmbaro bhānumupatiṣṭhat kṛtāñjaliḥ // KūrmP_1,25.46 //
jajāpa jāpyaṃ vidhivat prekṣamāṇo divākaram /
tarpayāmāsa deveśo deveśo devān munigaṇān pitṝn // KūrmP_1,25.47 //
praviśya devabhavanaṃ mārkaṇḍeyena caiva hi /
pūjayāmāsa liṅgasthaṃ bhūteśaṃ bhūtibhūṣaṇam // KūrmP_1,25.48 //
samāpya niyamaṃ sarvaṃ niyantāsau nṛṇāṃ svayam /
bhojayitvā munivaraṃ brāhmaṇānabhipūjya ca // KūrmP_1,25.49 //
kṛtvātmayogaṃ viprendrā mārkaṇḍeyena cācyutaḥ /
kathāḥ paurāṇikīḥ puṇyāścakre putrādibhirvṛtaḥ // KūrmP_1,25.50 //
athaitat sarvamakhilaṃ dṛṣṭvā karma mahāmuniḥ /
mārkaṇḍeyo hasan kṛṣṇaṃ babhāṣe madhuraṃ vacaḥ // KūrmP_1,25.51 //
mārkaṇḍeya uvāca
kaḥ samārādhyate devo bhavatā karmabhiḥ śubhaiḥ /
brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca // KūrmP_1,25.52 //
tvaṃ hi tat paramaṃ brahma nirvāṇamamalaṃ padam /
bhārāvataraṇārthāya jāto vṛṣṇikule prabhuḥ // KūrmP_1,25.53 //
tamabravīnmahābāhuḥ kṛṣṇo brahmavidāṃ varaḥ /
śṛṇvatāmeva putrāṇāṃ sarveṣāṃ prahasanniva // KūrmP_1,25.54 //
śrībhagavānuvāca
bhavatā kathitaṃ sarvaṃ tathyameva na saṃśayaḥ /
tathāpi devamīśānaṃ pūjayāmi sanātanam // KūrmP_1,25.55 //
na me viprāsti kartavyaṃ nānavāptaṃ kathañcana /
pūjayāmi tathāpīśaṃ jānannaitat paraṃ śivam // KūrmP_1,25.56 //
na vai paśyanti taṃ devaṃ māyayā mohitā janāḥ /
tato 'haṃ svātmano mūlaṃ jñāpayan pūjayāmi tam // KūrmP_1,25.57 //
na ca liṅgārcanāt puṇyaṃ lokesmin bhītināśanam /
tathā liṅge hitāyaiṣāṃ lokānāṃ pūjayecchivam // KūrmP_1,25.58 //
yo 'haṃ talliṅgamityāhurvedavādavido janāḥ /
tato 'hamātmamīśānaṃ pūjayāmyātmanaiva tu // KūrmP_1,25.59 //
tasyaiva paramā mūrtistanmayo 'haṃ na saṃśayaḥ /
nāvayordyite bhedo vedeṣvevaṃ viniścayaḥ // KūrmP_1,25.60 //
eṣa devo mahādevaḥ sadā saṃsārabhīrubhiḥ /
dhyeyaḥ pūjyaśca vandyaśca jñeyo liṅge maheśvaraḥ // KūrmP_1,25.61 //
mārkaṇḍeya uvāca
kiṃ talliṅgaṃ suraśreṣṭha liṅge saṃpūjyate ca kaḥ /
brūhi kṛṣṇa viśālākṣa gahanaṃ hyetaduttamam // KūrmP_1,25.62 //
avyaktaṃ liṅgamityāhurānandaṃ jyotirakṣaram /
vedā mahesvaraṃ devamāhurliṅginamavyayam // KūrmP_1,25.63 //
purā caikārṇave ghore naṣṭe sthāvarajaṅgame /
prabodhārthaṃ brahmaṇo me prādurbhūtaḥ svayaṃ śivaḥ // KūrmP_1,25.64 //
tasmāt kālāt samārabhya brahmā cāhaṃ sadaiva hi /
pūjayāvo mahādevaṃ lokānāṃ hitakāmyayā // KūrmP_1,25.65 //
mārkaṇḍeya uvāca
kathaṃ liṅgamabhūt pūrvamaiśvaraṃ paramaṃ padam /
prabodhārthaṃ svayaṃ kṛṣṇa vaktumarhasi sāṃpratam // KūrmP_1,25.66 //
śrībhagavānuvāca
āsodekārṇavaṃ ghoramavibhāgaṃ tamomayam /
madhye caikārṇave tasmin śaṅkhacakragadādharaḥ // KūrmP_1,25.67 //

sahastraśīrṣā bhūtvāhaṃ sahastrākṣaḥ sahastrapāt

sahastrabāhuryuktātmā śayito 'haṃ sanātanaḥ // KūrmP_1,25.68 //
etasminnantare dūratā paśyami hyamitaprabham /
koṭisūryapratīkāśaṃ bhrājamānaṃ śriyāvṛtam // KūrmP_1,25.69 //
caturvaraktraṃ mahāyogaṃ puruṣaṃ kāñcanaprabham /
kṛṣṇājiradharaṃ devamṛgyajuḥ sāmabhiḥ stutam // KūrmP_1,25.70 //
nimeṣamātreṇa sa māṃ prāpto yogavidāṃ varaḥ /
vyājahāra svayaṃ brahmā smayamāno mahādyutiḥ // KūrmP_1,25.71 //
kastvaṃ kuto vā kiṃ ceha tiṣṭhase vaha me prabho /
ahaṃ kartā hi lokānāṃ svayaṃbhūḥ prapitāmahaḥ // KūrmP_1,25.72 //
evamuktastadā tena brahmaṇāhamuvāca ha /
ahaṃ kartāsmi lokānāṃ saṃhartā ca punaḥ punaḥ // KūrmP_1,25.73 //
evaṃ vivāde vitate māyayā parameṣṭhinaḥ /
prabodhārthaṃ paraṃ liṅgaṃ prādurbhūtaṃ śivātmakam // KūrmP_1,25.74 //
kālānalasamaprakhyaṃ jvālāmālāsamākulam /
kṣayavṛddhivinirmuktamādimadhyāntavarjitam // KūrmP_1,25.75 //
tato māmāha bhagavānadho gaccha tvamāśu vai /
antamasya vijānīma ūrdhvaṃ gacche 'hamityajaḥ // KūrmP_1,25.76 //
tadāśu samayaṃ kṛtvā gatāvūrdhvamadhaśca dvau /
pitāmaho 'pyahaṃ nāntaṃ jñātavantau samāḥ śatam // KūrmP_1,25.77 //
tato vismayamāpannau bhītau devasya śūlinaḥ /
māyayā mohitau tasya dhyāyantau viśvamīśvaram // KūrmP_1,25.78 //
proccārantau mahānādamoṅkāraṃ paramaṃ padam /
prahvāñjalipuṭopetau śaṃbhuṃ tuṣṭuvatuḥ param // KūrmP_1,25.79 //
brahmaviṣṇū ūcatuḥ /
anādimalasaṃsārarogavaidyāya śaṃbhave /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.80 //
pralayārṇavasaṃsthāya pralayodbhūtihetave /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.81 //
jvālāmālāvṛtāṅgāya jvalanastambharūpiṇe /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.82 //
ādimadhyāntahīnāya svabāvāmaladīptaye /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.83 //
mahādevāya mahate jyotiṣe 'nantatejase /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.84 //
pradhānapuruṣeśāya vyomarūpāya vedhase /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.85 //
nirvikārāya satyāya nityāyāmalatejase /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.86 //
vedāntasārarūpāya kālarūpāya dhīmate /
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.87 //
evaṃ saṃstūyamānastu vyakto bhūtvā maheśvaraḥ /
bhāti devo mahāyogī sūryakoṭisamaprabhaḥ // KūrmP_1,25.88 //
vaktrakoṭisahastreṇa grasamāna ivāmbaram /
sahastrahastacaraṇaḥ sūryasomāgnilocanaḥ // KūrmP_1,25.89 //
pinākapāṇirbhagavān kṛttivāsāstriśūlabhṛt /
vyālayajñopavītaśca meghadundubhiniḥ svanaḥ // KūrmP_1,25.90 //
athovāca mahādevaḥ prīto 'haṃ surasattamau /
paśyetaṃ māṃ mahādevaṃ bhayaṃ sarvaṃ pramucyatām // KūrmP_1,25.91 //
yuvāṃ prasūtau gātrebhyo mama pūrvaṃ sanātanau /
ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ /
vāmapārśve ca me viṣṇuḥ pālako hṛdaye haraḥ // KūrmP_1,25.92 //
prīto 'haṃ yuvayoḥ samyak varaṃ dadmi yathepsitam /
evamuktvātha māṃ devo mahādevaḥ svayaṃ śivaḥ /
āliṅgya devaṃ brahmāṇaṃ prasādābhimukho 'bhavat // KūrmP_1,25.93 //
tataḥ prahṛṣṭamanasau praṇipatya maheśvaram /
ūcatuḥ prekṣya tadvaktraṃ nārāyaṇapitāmahau // KūrmP_1,25.94 //
yadi prītiḥ samutpannā yadi deyo varaśca nau /
bhaktirbhavatu nau nityaṃ tvayi deva maheśvare // KūrmP_1,25.95 //
tataḥ sa bhagavānīśaḥ prahasan parameśvaraḥ /
uvāca māṃ mahādevaḥ prītaḥ prītena cetasā // KūrmP_1,25.96 //
deva uvāca
pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate /
vatsa vatsa hare viśvaṃ pālayaitaccarācaram // KūrmP_1,25.97 //
tridhā bhinno 'smyahaṃ viṣṇo brahmaviṣṇuharākhyayā /
sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ // KūrmP_1,25.98 //
saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham /
bhaviṣyatyeṣa bhagavāṃstava putraḥ sanātanaḥ // KūrmP_1,25.99 //
ahaṃ ca bhavato vaktrāt kalpādau ghorarūpadhṛk /
śūlapāṇirbhaviṣyāmi krodhajastava putrakaḥ // KūrmP_1,25.100 //
evamuktvā mahādevo brahmāṇaṃ munisattama /
anugṛhya ca māṃ devastatraivāntaradhīyata // KūrmP_1,25.101 //
tataḥ prabhṛti lokeṣu liṅgārcā supratiṣṭhitā /
liṅga tallayanād brahman brahmaṇaḥ paramaṃ vapuḥ // KūrmP_1,25.102 //
etalliṅgasya māhātmyaṃ bhāṣitaṃ te mayānagha /
etad budhyanti yogajñā na devā na ca dānavāḥ // KūrmP_1,25.103 //
etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam /
yena sūkṣmamacintyaṃ tat paśyanti jñāna vakṣuṣaḥ // KūrmP_1,25.104 //
tasmai bhagavate nityaṃ namaskāraṃ prakurmahe /
mahādevāya rudrāya devadevāya liṅgine // KūrmP_1,25.105 //
namo vedarahasyāya nīlakaṇṭhāya vai namaḥ /
vibhīṣaṇāya śāntāya sthāṇave hetave namaḥ // KūrmP_1,25.106 //
brahmaṇe vāmadevāya trinetrāya mahīyase /
śaṅkarāya maheśāya girīśāya śivāya ca // KūrmP_1,25.107 //
namaḥ kuruṣva satataṃ dhyāyasva manasā haram /
saṃsārasāgarādasmādacirāduttariṣyasi // KūrmP_1,25.108 //
evaṃ sa vāsudevena vyāhṛto munipuṅgavaḥ /
jagāma manasā devamīśānaṃ viśvatomukham // KūrmP_1,25.109 //
praṇamya śirasā kṛṣṇamanujñāto mahāmuniḥ /
jagāma cepsitaṃ deśaṃ devadevasya śūlinaḥ // KūrmP_1,25.110 //
ya imaṃ śrāvayennityaṃ liṅgādhyāyamanuttamam /
śṛṇuyād vā paṭhed vāpi sarvapāpaiḥ pramucyate // KūrmP_1,25.111 //
śrutvā sakṛdapi hyetat tapaścaraṇamuttamam /
vāsudevasya viprendrāḥ pāpaṃ muñciti mānavaḥ // KūrmP_1,25.112 //
japed vāharaharnityaṃ brahmaloke mahīyate /
evamāha mahāyogī kṛṣṇadvaipāyanaḥ prabhuḥ // KūrmP_1,25.113 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcaviṃśo 'dhyāyaḥ

sūta uvāca
tato labdhavaraḥ kṛṣṇo jāmbavatyāṃ maheśvarāt /
ajījananmahātmānaṃ sāmbamātmajamuttamam // KūrmP_1,26.1 //
pradyumnasyāpyabhūt putro hyaniruddho mahābalaḥ /
tāvubhau guṇasaṃpannau kṛṣṇasyaivāpare tanū // KūrmP_1,26.2 //
hatvā ca kaṃsaṃ narakamanyāṃśca śataśo 'surān /
vijitya līlayā śakraṃ jitvā bāṇaṃ mahāsuram // KūrmP_1,26.3 //
sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān /
cakre nārāyaṇo gantuṃ svasthānaṃ buddhimuttamām // KūrmP_1,26.4 //
etasminnantare viprā bhṛgvādyāḥ kṛṣṇamīśvaram /
ājagmurdvārakāṃ draṣṭuṃ kṛtakāryaṃ sanātanam // KūrmP_1,26.5 //
sa tānuvāca viśvātmā praṇipatyābhipūjya ca /
āsaneṣūpaviṣṭān vai saha rāmeṇa dhīmatā // KūrmP_1,26.6 //
gamiṣye tat paraṃ sthānaṃ svakīyaṃ viṣṇusaṃjñitam /
kṛtāni sarvakāryāṇi prasīdadhvaṃ munīśvarāḥ // KūrmP_1,26.7 //
idaṃ kaliyugaṃ ghoraṃ saṃprāptamadhunāśubham /
bhaviṣyanti janāḥ sarve hyasmin pāpānuvartinaḥ // KūrmP_1,26.8 //
pravartayadhvaṃ majjñānaṃ brāhmaṇānāṃ hitāvaham /
yeneme kalijaiḥ pāpairmucyante hi dvijottamāḥ // KūrmP_1,26.9 //
ye māṃ janāḥ saṃsmaranti kalau sakṛdapi prabhum /
teṣāṃ naśyatu tat pāpaṃ bhaktānāṃ puruṣottame // KūrmP_1,26.10 //
yer'cayiṣyantimāṃ bhaktyā nityaṃ kaliyuge dvijāḥ /
vidhānā vedadṛṣṭena te gamiṣyanti tat padam // KūrmP_1,26.11 //
ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahastraśaḥ /
teṣāṃ nārāyaṇe bhaktirbhaviṣyati kalau yuge // KūrmP_1,26.12 //
parāt parataraṃ yānti nārāyaṇaparāyaṇāḥ /
na te tatra gamiṣyanti ye dviṣanti maheśvaram // KūrmP_1,26.13 //
dhyānaṃ homaṃ tapastaptaṃ jñānaṃ yajñādiko vidhiḥ /
teṣāṃ vinaśyati kṣipraṃ ye nindanti pinākinam // KūrmP_1,26.14 //
yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ /
vinindya devamīśānaṃ sa yāti narakāyutam // KūrmP_1,26.15 //
tasmāt sā parihartavyā nindā paśupatau dvijāḥ /
karmaṇā manasā vācā tadbhakteṣvapi yatnataḥ // KūrmP_1,26.16 //
ye tu dakṣādhvare śaptā dadhīyena dvijottamāḥ /
bhaviṣyanti kalau bhaktaiḥ parihāryāḥ prayatnataḥ // KūrmP_1,26.17 //
dviṣanto devamīśānaṃ yuṣmākaṃ vaṃśasaṃbhavāḥ /
śaptāśca gautamenorvyāṃ na saṃbhāṣyā dvijottamaiḥ // KūrmP_1,26.18 //
ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ /
omityuktvā yayustūrṇaṃsvāni sthānāni sattamāḥ // KūrmP_1,26.19 //
tato nārāyaṇaḥ kṛṣṇo līlayaiva jaganmayaḥ /
saṃhṛtya svakulaṃ sarvaṃ yayau tat paramaṃ padam // KūrmP_1,26.20 //
ityeṣa vaḥ samāsena rājñāṃ vaṃśo 'nukīrtitaḥ /
na śakyo vistarād vaktuṃ kiṃ bhūyaḥ śrotumicchatha // KūrmP_1,26.21 //
yaḥ paṭhecchṛṇuyād vāpi vaṃśānāṃ kathanaṃ śubham /
sarvapāpavinirmuktaḥ svargaloke mahīyate // KūrmP_1,26.22 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaḍviṃśo 'dhyāyaḥ

ṛṣaya ūcuḥ
kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
eṣāṃ svabhāvaṃ sūtādya kathayasva samāsataḥ // KūrmP_1,27.1 //
sūta uvāca
gate nārāyaṇe kṛṣṇe svameva paramaṃ padam /
pārthaḥ paramadharmātmā pāṇḍavaḥ śatrutāpanaḥ // KūrmP_1,27.2 //
kṛtvā cevottaravidhiṃ śokena mahatāvṛtaḥ /
apaśyat pathi gacchantaṃ kṛṣṇadvaipāyanaṃ munim // KūrmP_1,27.3 //
śiṣyaiḥ praśiṣyairabhitaḥ saṃvṛtaṃ brahmavādinam /
papāta daṇḍavad bhūmau tyaktvā śokaṃ tadār'junaḥ // KūrmP_1,27.4 //
uvāca paramaprītaḥ kasmād deśānmahāmune /
idānīṃ gacchasi kṣipraṃ kaṃ vā deśaṃ prati prabho // KūrmP_1,27.5 //
saṃdarśanād vai bhavataḥ śoko me vipulo gataḥ /
idānīṃ mama yat kāryaṃ brūhi padmadalekṣaṇa // KūrmP_1,27.6 //
tamuvāca mahāyogī kṛṣṇadvaipāyanaḥ svayam /
upaviśya nadītire śiṣyaiḥ parivṛto muniḥ // KūrmP_1,27.7 //
idaṃ kaliyugaṃ ghoraṃ saṃprāptaṃ pāṇḍunandana /
tato gacchāmi devasya vārāṇasīṃ mahāpurīm // KūrmP_1,27.8 //
asmin kaliyuge ghore lokāḥ pāpānuvartinaḥ /
bhaviṣyanti mahāpāpā varṇāśramavivarjitāḥ // KūrmP_1,27.9 //
nānyat paśyāmi jantūnāṃmuktvā vārāṇasīṃ purīm /
sarvapāpapraśamanaṃ prāyaścittaṃ kalau yuge // KūrmP_1,27.10 //
kṛtaṃ tretā dvāparaṃ ca sarveṣveteṣu vai narāḥ /
bhaviṣyanti mahātmāno dhārmikāḥ satyavādinaḥ // KūrmP_1,27.11 //
tvaṃ hi lokeṣu vikhyāto dhṛtimāñ janavatsalaḥ /
pālayādya paraṃ dharmaṃ svakīyaṃ mucyase bhayāt // KūrmP_1,27.12 //
evamukto bhagavatā pārthaḥ parapurañjayaḥ /
pṛṣṭavān praṇipatyāsau yugadharmān dvijottamāḥ // KūrmP_1,27.13 //
tasmai provāca sakalaṃ muniḥ satyavatīsutaḥ /
praṇamya devamīśānaṃ yugadharmān sanātanān // KūrmP_1,27.14 //
vakṣyāmi te samāsena yugadharmān nareśvara /
na śakyate mayā pārtha vistareṇābhibhāṣitum // KūrmP_1,27.15 //
ādyaṃ kṛtayugaṃ proktaṃ tatastretāyugaṃ budhaiḥ /
tṛtīyaṃ dvāparaṃ pārtha caturthaṃ kalirucyate // KūrmP_1,27.16 //
dhyānaṃ paraṃ kṛtayuge tretāyāṃ jñānamucyate /
dvāpare yajñamevāhurdānameva kalau yuge // KūrmP_1,27.17 //
brahmā kṛtayuge devastretāyāṃ bhagavān raviḥ /
dvāpare daivataṃ viṣṇuḥ kalau rudro maheśvaraḥ // KūrmP_1,27.18 //
brahmā viṣṇustathā sūryaḥ sarva eva kaliṣvapi /
pūjyate bhagavān rudraścaturṣvapi pinākadhṛk // KūrmP_1,27.19 //
ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ /
tretāyuge tripādaḥ syād dvipādo dvāpare sthitaḥ /
tripādahīnastiṣye tu sattāmātreṇa tiṣṭhati // KūrmP_1,27.20 //
kṛte tu mithunotpattirvṛttiḥ sākṣād rasollasā /
prajāstṛptāḥ sadā sarvāḥ sadānandāśca bhoginaḥ // KūrmP_1,27.21 //
adhamottamatvaṃ nāstyāsāṃ nirviśeṣāḥ purañjaya /
tulyamāyuḥ sukhaṃ rūpaṃ tāsāṃ tasmin kṛte yuge // KūrmP_1,27.22 //
viśokāḥ sattvabahulā ekāntabahulāstathā /
dhyānaniṣṭhāstaponiṣṭhā mahādevaparāyaṇāḥ // KūrmP_1,27.23 //
tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ /
parvatodadhivāsinyo hyaniketaḥ parantapa // KūrmP_1,27.24 //
rasollāsā kālayogāt tretākhye naśyate tataḥ /
tasyāṃ siddhau praṇaṣṭāyāmanyā siddhiravartata // KūrmP_1,27.25 //
apāṃ saukṣmye pratihate tadā meghātmanā tu vai /
meghebhyaḥ stanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjanam // KūrmP_1,27.26 //
sakṛdeva tayā vṛṣṭyā saṃyukte pṛthivītale /
prādurāsaṃstadā tāsāṃ vṛkṣā vai gṛhasaṃjñitāḥ // KūrmP_1,27.27 //
sarvapratyupayogastu tāsāṃ tebhyaḥ prajāyate /
vartayanti sma tebhyastāstretāyugamukhe prajāḥ // KūrmP_1,27.28 //
tataḥ kālena mahatā tāsāmeva viparyatāt /
rāgalobhātmako bhāvastadā hyākasmiko 'bhavat // KūrmP_1,27.29 //
viparyayeṇa tāsāṃ tu tena tatkālabhāvinā /
praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ // KūrmP_1,27.30 //
tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ /
abhidhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā // KūrmP_1,27.31 //
prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ /
vastrāṇi te prasūyante phalānyābharaṇāni ca // KūrmP_1,27.32 //
teṣveva jāyate tāsāṃ gandhavarṇarasānvitam /
amākṣikaṃ mahāvīryaṃ puṭake puṭake madhu // KūrmP_1,27.33 //
tena tā vartayanti sma tretāyugamukhe prijāḥ /
hṛṣṭapuṣṭāstayā siddhyā sarvā vai vigatajvarāḥ // KūrmP_1,27.34 //
tataḥ kālāntareṇaiva punarlobhāvṛtāstadā /
vṛkṣāṃstān paryagṛhṇanta madhu cāmākṣikaṃ balāt // KūrmP_1,27.35 //
tāsāṃ tenāpacāreṇa punarlobhakṛtena vai /
praṇaṣṭāmadhunā sārdhaṃ kalpavṛkṣāḥ kvacit kvacit // KūrmP_1,27.36 //
śītavarṣātapaistīvrai statastā duḥ khitā bhṛśam /
dvandvaiḥ saṃpīḍyamānāstu cakrurāvaraṇāni ca // KūrmP_1,27.37 //
kṛtvā dvandvapratīghātān vārtopāyamacintayan /
naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā // KūrmP_1,27.38 //
tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ /
vārtāyāḥ sādhikā hyanyā vṛṣṭistāsāṃ nikāmataḥ // KūrmP_1,27.39 //
tāsāṃ vṛṣṭyūdakānīha yāni nimnairgatāni tu /
avahan vṛṣṭisaṃtatyā strotaḥ sthānāni nimnagāḥ // KūrmP_1,27.40 //
ye punastadapāṃ stokā āpannāḥ pṛthivītale /
apāṃ bhūṇeśca saṃyogādoṣadhyastāstadābhavan // KūrmP_1,27.41 //
aphālakṛṣṭāścānuptā grāmyāraṇyāścaturdaśa /
ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire // KūrmP_1,27.42 //
tataḥ prādurabhūt tāsāṃ rāgo lobhaśca sarvaśaḥ /
avaśyaṃ bhāvinār'the na tretāyugavaśena vai // KūrmP_1,27.43 //
tatastāḥ paryagṛhṇanta nadīkṣetrāṇi parvatān /
vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam // KūrmP_1,27.44 //
viparyayeṇa tāsāṃ tā oṣadhyo viviśurmahīm /
pitāmahaniyogena dudoha pṛthivīṃ pṛthuḥ // KūrmP_1,27.45 //
tatastā jagṛhuḥ sarvā anyonyaṃ krodhamūrchitāḥ /
vasudāradhanādyāṃstu balāt kālabalena tu // KūrmP_1,27.46 //
maryādāyāḥ pratiṣṭhārthaṃ jñātvaitad bhagavānajaḥ /
sasarja kṣatriyān brahmā brāhmaṇānāṃ hitāya ca // KūrmP_1,27.47 //
varṇāśramavyavasthāṃ ca tretāyāṃ kṛtavān prabhuḥ /
yajñapravartanaṃ caiva paśuhiṃsāvivarjitam // KūrmP_1,27.48 //
dvāpareṣvatha vidyante matibhedāḥ sadā nṛṇām /
rāgo lobhastathā yuddhaṃ tattvānāmaviniścayaḥ // KūrmP_1,27.49 //
eko vedaścatuṣpādastretāsviha vidhīyate /
vedavyāsaiścaturdhā tu vyasyate dvāparādiṣu // KūrmP_1,27.50 //
ṛṣiputraiḥ punarbhedād bhidyante dṛṣṭivibhramaiḥ /
mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ // KūrmP_1,27.51 //
saṃhitā ṛgyajuḥ sāmnāṃ saṃhanyante śrutarṣibhiḥ /
sāmānyād vaikṛtāccaivadṛṣṭibhedaiḥ kvacit kvacit // KūrmP_1,27.52 //
brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca /
itihāsapurāṇāni dharmaśāstrāṇi suvrata // KūrmP_1,27.53 //
avṛṣṭirmaraṇaṃ caiva tathaiva vāyādhyupadravāḥ /
vāṅmanaḥ kāyajairduḥ sairnirvedo jāyate nṛṇām // KūrmP_1,27.54 //
nirvedājjāyate teṣāṃ duḥ khamokṣavicāraṇā /
vicāraṇācca vairāgyaṃ vairāgyād doṣadarśanam // KūrmP_1,27.55 //
doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ /
eṣā rajastamoyuktā vṛttirvai dvāpare smṛtā // KūrmP_1,27.56 //
ādye kṛte tu dharmo 'sti sa tretāyāṃ pravartate /
dvāpare vyākulībhūtvā praṇaśyati kalau yuge // KūrmP_1,27.57 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptaviṃśo 'dhyāyaḥ

vyāsa uvāca
tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām /
sādhayanti narā nityaṃ tamasā vyākulīkṛtāḥ // KūrmP_1,28.1 //
kalau pramārako rogaḥ satataṃ kṣud bhayaṃ tathā /
anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ // KūrmP_1,28.2 //
adhārmikā anācārā mahākopālpacetasaḥ /
anṛtaṃ vadanti te lubdhāstiṣye jātāḥ suduḥ prajāḥ // KūrmP_1,28.3 //
duriṣṭairduradhītaiśca durācārairdurāgamaiḥ /
viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam // KūrmP_1,28.4 //
nādhīyate kalau vedān na yajanti dvijātayaḥ /
yajantyanyāyato vedān paṭhante cālpabuddhayaḥ // KūrmP_1,28.5 //
śūdrāṇāṃ mantrayaunaiśca saṃbandho brāhmaṇaiḥ saha /
bhaviṣyati kalau tasmiñ śayanāsanabhojanaiḥ // KūrmP_1,28.6 //
rājānaḥ sūdrabhūyiṣṭhā brāhmaṇān bādhayanti ca /
bhrūṇahatyā vīrahatyā prajāyete nareśvara // KūrmP_1,28.7 //
snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathār'canam /
anyāni caiva karmāṇi na kurvanti dvijātayaḥ // KūrmP_1,28.8 //
vinindanti mahādevaṃ brāhmaṇān puruṣottamam /
āmnāyadharmaśāstrāṇi purāṇāni kalau yuge // KūrmP_1,28.9 //
kurvantyavedadṛṣṭāni karmāṇi vividhāni tu /
svadharme 'bhirucirnaiva brāhmaṇānāṃ prijāyate // KūrmP_1,28.10 //
kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ /
bahuyācanako loko bhaviṣyati parasparam // KūrmP_1,28.11 //
aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ /
pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge // KūrmP_1,28.12 //
śukladantājinākhyāśca muṇḍāḥ kāṣāyavāsasaḥ /
śūdrā dharmaṃ cariṣyanti yugānte samupasthite // KūrmP_1,28.13 //
śasyacaurā bhaviṣyanti tathā cailābhimarṣiṇaḥ /
caurāścaurasya hartāro harturhartā tathāparaḥ // KūrmP_1,28.14 //
duḥ khapracuratālpāyurdehotsādaḥ sarogatā /
adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam // KūrmP_1,28.15 //
kāṣāyiṇo 'tha nirgranthāstathā kāpālikāśca ye /
vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare // KūrmP_1,28.16 //
āsanasthān dvijān dṛṣṭvā na calantyalpabuddhayaḥ /
tāḍayanti dvijendrāṃśca śūdrā rājopajīvinaḥ // KūrmP_1,28.17 //
uccāsanasthāḥ śūdrāstu dvijamadhye parantapa /
jñātvā na hiṃsate rājā kalau kālabalena tu // KūrmP_1,28.18 //
puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ /
śūdrānabhyarcayantyalpaśrutabhagyabalānvitāḥ // KūrmP_1,28.19 //
na prekṣante 'rcitāṃścāpi śūdrā dvijavarān nṛpa /
sevāvasaramālokya dvāri tiṣṭhanti ca dvijāḥ // KūrmP_1,28.20 //
vāhanasthān samāvṛtya śūdrāñ śūdropajīvinaḥ /
sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau // KūrmP_1,28.21 //
adhyāpayanti vai vedāñ śūdrāñ śūdropajīvinaḥ /
paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ // KūrmP_1,28.22 //
tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ /
yatayaśca bhaviṣyanti śataśo 'tha sahastraśaḥ // KūrmP_1,28.23 //
nāśayanti hyadhītāni nādhigacchanti cānagha /
gāyanti laukikairgānairdaivatāni narādhipa // KūrmP_1,28.24 //
vāmapāśupatācārāstathā vai pāñcarātrikāḥ /
bhaviṣyanti kalau tasmin brāhmaṇāḥ kṣatriyāstathā // KūrmP_1,28.25 //
jñānakarmaṇyuparate loke niṣkriyatāṃ gate /
kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān // KūrmP_1,28.26 //
kurvānti cāvatārāṇi brāhmaṇānāṃ kuleṣu vai /
dadhīcaśāpanirdagdhāḥ purā dakṣādhvare dvijāḥ // KūrmP_1,28.27 //
nindanti ca mahādevaṃ tamasāviṣṭacetasaḥ /
vṛthā dharmaṃ cariṣyanti kalau tasmin yugāntike // KūrmP_1,28.28 //
ye cānye śāpanirdagdhā gautamasya mahātmanaḥ /
sarve te ca bhaviṣyanti brāhmaṇādyāḥ svajātiṣu // KūrmP_1,28.29 //
vinindanti hṛṣīkeśaṃ brāhmaṇān brahmavādinaḥ /
vedabāhyavratācārā durācārā vṛthāśramāḥ // KūrmP_1,28.30 //
mohayanti janān sarvān darśayitvā phalāni ca /
tamasāviṣṭamanaso vaiḍālavṛttikādhamāḥ // KūrmP_1,28.31 //
kalau rudro mahādevo lokānāmīśvaraḥ paraḥ /
na devatā bhavennṛṇāṃ devatānāṃ ca daivatam // KūrmP_1,28.32 //
kariṣyatyavatārāṇi śaṅkaro nīlalohitaḥ /
śrautasmārtapratiṣṭhārthaṃ bhaktānāṃ hitakāmyayā // KūrmP_1,28.33 //
upadekṣyati tajjñānaṃ śiṣyāṇāṃ brahmasaṃjñitam /
sarvavedāntasāraṃ hi dharmān vedanidarśitān // KūrmP_1,28.34 //
ye taṃ viprā niṣevante yena kenopacārataḥ /
vijityakalijān doṣān yānti te paramaṃ padam // KūrmP_1,28.35 //
anāyāsena sumahat puṇyamāpnoti mānavaḥ /
anekadoṣaduṣṭasya kalereṣa mahān guṇaḥ // KūrmP_1,28.36 //
tasmāt sarvaprayatnena prāpya māheśvaraṃ yugam /
viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet // KūrmP_1,28.37 //
ye namanti virūpākṣamīśānaṃ kṛttivāsasam /
prasannacetaso rudraṃ te yānti paramaṃ padam // KūrmP_1,28.38 //
yathā rudranamaskāraḥ sarvakarmaphalo dhruvam /
anyadevanamaskārānna tatphalamavāpnuyāt // KūrmP_1,28.39 //
evaṃvidhe kaliyuge doṣāṇāmekaśodhanam /
mahādevanamaskāro dhyānaṃ dānamiti śrutiḥ // KūrmP_1,28.40 //
tasmādanīśvarānanyān tyaktvā devaṃ maheśvaram /
samāśrayed virūpākṣaṃ yadīcchet paramaṃ padam // KūrmP_1,28.41 //
nārcayantīha ye rudraṃ śivaṃ tridaśavanditam /
teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca // KūrmP_1,28.42 //
namo rudrāya mahate devadevāya śūline /
tryambakāya trinetrāya yogināṃ gurave namaḥ // KūrmP_1,28.43 //
namo 'stu vāmadevāya mahādevāya vedhase /
śaṃbhave sthāṇave nityaṃ śivāya parameṣṭhine /
namaḥ śomāya rudrāya mahāgrāsāya hetave // KūrmP_1,28.44 //
prapadye 'haṃ virūpākṣaṃ śaraṇyaṃ brahmacāriṇam /
mahādevaṃ mahāyogamīśānaṃ cāmbikāpatim // KūrmP_1,28.45 //
yogināṃ yogadātāraṃ yogamāyāsamāvṛtam /
yogināṃ kurumācāryaṃ yogigamyaṃ pinākinam // KūrmP_1,28.46 //
saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo 'dhipam /
śāśvataṃ sarvagaṃ brahmaṇyaṃ brāhmaṇapriyam // KūrmP_1,28.47 //
kapardinaṃ kālamūrtimamūrti parameśvaram /
ekamūrti mahāmūrti vedavedyaṃ divaspatim // KūrmP_1,28.48 //
nīlakaṇṭhaṃ viśvamūrti vyāpinaṃ viśvaretasam /
kālāgniṃ kāladahanaṃ kāmadaṃ kāmanāśanam // KūrmP_1,28.49 //
namasye giriśaṃ devaṃ candrāvayavabhūṣaṇam /
vilohitaṃ lelihānamāhityaṃ parameṣṭhinam /
ugraṃ paśupatiṃ bhīmaṃ bhāskaraṃ tamasaḥ param // KūrmP_1,28.50 //
ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ /
atītānāgatānāṃ vai yāvanmanvantarakṣayaḥ // KūrmP_1,28.51 //
manvantareṇa caikena sarvāṇyevāntarāṇi vai /
vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi // KūrmP_1,28.52 //
manvantareṣu sarveṣu atītānāgateṣu vai /
tulyābhimāninaḥ sarve nāmarūpairbhavantyuta // KūrmP_1,28.53 //
evamukto bhagavatā kirīṭī śvetavāhanaḥ /
babhāra paramāṃ bhaktimīśāne 'vyabhicāriṇīm // KūrmP_1,28.54 //
namaścakāra tamṛṣiṃ kṛṣṇadvaipāyanaṃ prabhum /
sarvajñaṃ sarvakartāraṃ skṣād viṣṇuṃ vyavasthitam // KūrmP_1,28.55 //
tamuvāca punarvyāsaḥ pāthaṃ parapurañjayam /
karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇataṃ muniḥ // KūrmP_1,28.56 //
dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate /
trailokye śaṅkare nūnaṃ bhaktaḥ parapurañjaya // KūrmP_1,28.57 //
dṛṣṭavānasi taṃ devaṃ viśvākṣaṃ viśvatomukham /
pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum // KūrmP_1,28.58 //
jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā /
svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ // KūrmP_1,28.59 //
gaccha gaccha svakaṃ sthānaṃ na śokaṃ kartumarhasi /
vrajasva parayā bhaktyā śaraṇyaṃ śaraṇaṃ śivam // KūrmP_1,28.60 //
evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ /
jagāma śaṅkarapurīṃ samārādhayituṃ bhavam // KūrmP_1,28.61 //
pāṇḍaveyo 'pi tad vākyāt saṃprāpya śaraṇaṃ śivam /
saṃtyajya sarvakarmāṇi tadbhaktiparamo 'bhavat // KūrmP_1,28.62 //
nārjunena samaḥ śaṃbhorbhaktyā bhūto bhaviṣyati /
muktvā satyavatīsūnuṃ kṛṣṇaṃ vā devakīsutam // KūrmP_1,28.63 //
tasmai bhagavate nityaṃ namaḥ satyāya dhīmate /
pārāśaryāya munaye vyāsāyāmitatejase // KūrmP_1,28.64 //
kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ /
ko hyanyastattvato rudraṃ vetti taṃ parameśvaram // KūrmP_1,28.65 //
namaḥ kurudhvaṃ tamṛṣiṃ kṛṣṇaṃ satyavatīsutam /
pārāśaryaṃ mahātmānaṃ yoginaṃ viṣṇumavyayam // KūrmP_1,28.66 //
evamuktāstu munayaḥ sarva eva samīhitāḥ /
preṇemustaṃ mahātmānaṃ vyāsaṃ satyavatīsutam // KūrmP_1,28.67 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭāviṃśo 'dhyāyaḥ

ṛṣaya ūcuḥ
prāpya vārāṇasīṃ divyāṃ kṛṣṇadvaipāyano muniḥ /
kimakārṣonmahābuddhiḥ śrotuṃ kautūhalaṃ hi naḥ // KūrmP_1,29.1 //
sūta uvāca
prāpya vārāṇasī divyāmupaspṛśya mahāmuniḥ /
pūjayāmāsa jāhnavyāṃ devaṃ viśveśvaraṃ śivam // KūrmP_1,29.2 //
tamāgataṃ puniṃ dṛṣṭvā tatra ye nivasanti vai /
pūjayāñcakrire vyāsaṃ munayo munipuṅgavam // KūrmP_1,29.3 //
papracchuḥ praṇatāḥ sarve kathāḥ pāpavināśanīḥ /
mahādevāśrayāḥ puṇyā mokṣadharmān sanātanān // KūrmP_1,29.4 //
sa cāpi kathayāmāsa sarvajño bhagavānṛṣiḥ /
māhātmyaṃ devadevasya dharmān vedanidarśitān // KūrmP_1,29.5 //
teṣāṃ madhye munīndrāṇāṃ vyāsaśiṣyo mahāmuniḥ /
pṛṣṭavān jaiminirvyāsaṃ gūḍhamarthaṃ sanātanam // KūrmP_1,29.6 //
jaiminiruvāca
bhagavan saṃśayaṃ tvekaṃ chettumarhasi tattvataḥ /
na vidyate hyaviditaṃ bhavatā paramarṣiṇā // KūrmP_1,29.7 //
kecid dhyānaṃ praśaṃsanti dharmamevāpare janāḥ /
anye sāṃkhyaṃ tathā yogaṃ tapastvanye maharṣayaḥ // KūrmP_1,29.8 //
brahmacaryamatho maunamanye prāharmaharṣayaḥ /
ahiṃsāṃ satyamapyanye saṃnyāsamapare viduḥ // KūrmP_1,29.9 //
kecid dayāṃ praśaṃsanti dānamadhyayanaṃ tathā /
tīrthayātrāṃ tathā kecidanye cendriyanigraham // KūrmP_1,29.10 //
kimeteṣāṃ bhavejjyāyaḥ prabrūhi munipuṅgava /
yadi vā vidyate 'pyanyad guhyaṃ tadvaktumarhasi // KūrmP_1,29.11 //
śrutvā sa jaiminervākyaṃ kṛṣṇadvaipāyano muniḥ /
prāha gambhīrayā vācā praṇamya vṛṣaketanam // KūrmP_1,29.12 //
sādhu sādhu mahābhāga yatpṛṣṭaṃ bhavatā mune /
vakṣye guhyatamād guhyaṃ śruṇvantvanye maharṣayaḥ // KūrmP_1,29.13 //
īśvareṇa purā proktaṃ jñānametat sanātanam /
gūḍhamaprājñavidviṣṭaṃ sevitaṃ sūkṣmadarśibhiḥ // KūrmP_1,29.14 //
nāśraddadhāne dātavyaṃ nābhakte parameṣṭhinaḥ /
na vedavidviṣu śubhaṃ jñānanānāṃ jñānamuttamam // KūrmP_1,29.15 //
meruśṛṅge purā devamīśānaṃ tripuradviṣam /
devāsanagatā devī mahādevamapṛcchata // KūrmP_1,29.16 //
devyuvāca
devadeva mahādeva bhaktānāmārtināśana /
kathaṃ tvāṃ puruṣo devamacirādeva paśyati // KūrmP_1,29.17 //
sāṃkhyayogastathā dhyānaṃ karmayogo 'tha vaidikaḥ /
āyāsabahulā loke yāni cānyāni śaṅkara // KūrmP_1,29.18 //
yena vibrāntacittānāṃ yogināṃ karmiṇāmapi /
dṛśyo hi bhagavān sūkṣmaḥ sarveṣāmatha dehinām // KūrmP_1,29.19 //
etad guhyatamaṃ jñānaṃ gūḍhaṃ brahmādisevitama /
hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana // KūrmP_1,29.20 //
īśvara uvāca
avācyametad vijñānaṃ jñānamajñairbahiṣkṛtam /
vakṣye tava yathā tattvaṃ yaduktaṃ paramarṣibhiḥ // KūrmP_1,29.21 //
paraṃ guhyatamaṃ kṣetraṃ mama vārāṇasī purī /
sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī // KūrmP_1,29.22 //
tatra bhaktā mahādevi madīyaṃ vratamāsthitāḥ /
nivasanti mahātmānaḥ paraṃ niyamamāsthitāḥ // KūrmP_1,29.23 //
uttamaṃ sarvatīrthānāṃ sthānānāmuttamaṃ ca tat /
jñānānāmuttamaṃ jñānamavimuktaṃ paraṃ mama // KūrmP_1,29.24 //
sthānāntaraṃ pavitrāṇi tīrthānyāyatanāni ca /
śmaśānasaṃsthitānyeva divyabhūmigatāni ca // KūrmP_1,29.25 //
bhūrloke naiva saṃlagnamantarikṣe mamālayam /
ayuktāstanna paśyanti yuktāḥ paśyanti cetasā // KūrmP_1,29.26 //
śmasānametad vikhyātamavimuktamiti śrutam /
kālo bhūtvā jagadidaṃ saṃharāmyatra sundari // KūrmP_1,29.27 //
devīdaṃ sarvaguhyānāṃ sthānaṃ priyatamaṃ mama /
madbhaktāstatra gacchanti māmeva praviśanti te // KūrmP_1,29.28 //
dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat /
dhyānamadhyayanaṃ jñānaṃ sarvaṃ tatrākṣayaṃ bhavet // KūrmP_1,29.29 //
janmāntarasahastreṣu yatpāpaṃ pūrvasaṃcitam /
avimuktaṃ praviṣṭasya tatsarvaṃ vrajati kṣayam // KūrmP_1,29.30 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye varṇasaṃkarāḥ /
striyo mlecchāśca ye cānye saṃkīrṇāḥ pāpayonayaḥ // KūrmP_1,29.31 //
koṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ /
kālena nidhanaṃ prāptā avimukte varānane // KūrmP_1,29.32 //
candrārdhamaulayastryakṣā mahāvṛṣabhavāhanāḥ /
śive mama pure devi jāyante tatra mānavāḥ // KūrmP_1,29.33 //
nāvimukte mṛtaḥ kaścinnarakaṃ yāti kilbiṣī /
īśvarānugṛhītā hi sarve yānti parāṃ gatim // KūrmP_1,29.34 //
mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam /
aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ // KūrmP_1,29.35 //
durlabhā tapasā cāpi pūtasya parameśvari /
yatra tatra vipannasya gatiḥ saṃsāramokṣaṇī // KūrmP_1,29.36 //
prasādājjāyate hyetanmama śailendranandini /
aprabuddhā na paśyanti mama māyāvimohitāḥ // KūrmP_1,29.37 //
avimuktaṃ na sevanti mūḍhā ye tamasāvṛtāḥ /
viṇmūtraretasāṃ madhye te vasanti punaḥ punaḥ // KūrmP_1,29.38 //
hanyamāno 'pi yo vidvān vased vighnaśatairapi /
sa yāti paramaṃ sthānaṃ yatra gatvā na śocati // KūrmP_1,29.39 //
janmamṛtyujarāmuktaṃ paraṃ yāti śivālayam /
apunarmaraṇānāṃ hi sā gatirmokṣakāṅkṣiṇām /
yāṃ prāpya kṛtakṛtyaḥ syāditi manyanti paṇḍatāḥ // KūrmP_1,29.40 //
na dānairna tapobhiśca na yajñairnāpi vidyayā /
prāpyate gatirutkṛṣṭā yāvimukte tu labhyate // KūrmP_1,29.41 //
nānāvarṇā vivarṇāśca caṇḍālādyā jugupsitāḥ /
kilbiṣaiḥ pūrṇadehā ye viśiṣṭaiḥ pātakaistathā /
bheṣajaṃ paramaṃ teṣāmavimuktaṃ vidurbudhāḥ // KūrmP_1,29.42 //
avimuktaṃ paraṃ jñānamavimuktaṃ paraṃ padam /
avimuktaṃ paraṃ tattvamavimuktaṃ paraṃ śivam // KūrmP_1,29.43 //
kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasanti ye /
teṣāṃ tatparamaṃ jñānaṃ dadāmyante paraṃ padam // KūrmP_1,29.44 //
prāyāgaṃ naimiṣaṃ puṇyaṃ śrīśailo 'tha mahālayaḥ /
kedāraṃ bhadrakarṇaṃ ca gayā puṣkarameva ca // KūrmP_1,29.45 //
kurukṣetraṃ rudrakoṭirnarmadāmrātakeśvaram /
śāligrāmaṃ ca kubjāmraṃ kokāmukhamanuttamam /
prabhāsaṃ vijayeśānaṃ gokarṇaṃ bhadrakarṇakam // KūrmP_1,29.46 //
etāni puṇyasthānāni trailokye viśrutāni ha /
na yāsyanti paraṃ mokṣaṃ vārāṇasyāṃ yathā mṛtāḥ // KūrmP_1,29.47 //
vārāṇasyāṃ viśeṣeṇa gaṅgā tripathagāminī /
praviṣṭā nāśayet pāpaṃ janmāntaraśataiḥ kṛtam // KūrmP_1,29.48 //
anyatra sulabhā gaṅgā śrāddhaṃ dānaṃ tapo japaḥ /
vratāni sarvamevaitad vārāṇasyāṃ sudurlabham // KūrmP_1,29.49 //
yajeta juhuyānnityaṃ dadātyarcayate 'marān /
vāyubhakṣaśca satataṃ vārāṇasyāṃ stito naraḥ // KūrmP_1,29.50 //
yadi pāpo yadi śaṭho yadi vādhārmiko naraḥ /
vārāṇasīṃ samāsādya punāti sakalaṃ naraḥ // KūrmP_1,29.51 //
vārāṇasyāṃ mahādevaṃ yer'cayanti stuvanti vai /
sarvapāpavinirmuktāste vijñeyā gaṇeśvarāḥ // KūrmP_1,29.52 //
anyatra yogajñānābhyāṃ saṃnyāsādathavānyataḥ /
prāpyate tat paraṃ sthānaṃ sahastreṇaiva janmanā // KūrmP_1,29.53 //
ye bhaktā devadeveśe vārāṇasyāṃ vasanti vai /
te vindanti paraṃ mokṣamekenaiva tu janmanā // KūrmP_1,29.54 //
yatra yogastathā jñānaṃ muktirekena janmanā /
avimuktaṃ samāsādya nānyad gacchet tapovanam // KūrmP_1,29.55 //
yato mayā na muktaṃ tadavimuktaṃ tataḥ smṛtam /
tadeva guhyaṃ guhyānāmetad vijñāya mucyate // KūrmP_1,29.56 //
jñānājñānābhiniṣṭhānāṃ paramānandamicchatām /
yā gatirvihitā subhru sāvimukte mṛtasya tu // KūrmP_1,29.57 //
yāni caivāvimuktasya dehe tūktāni kṛtsnaśaḥ /
purī vārāṇasī tebhyaḥ sthānebhyo hyadhikāśubhā // KūrmP_1,29.58 //
yatra sākṣānmahādevo dehānte svayamīśvaraḥ /
vyācaṣṭe tārakaṃ brahma tatraiva hyavimuktakam // KūrmP_1,29.59 //
yat tat parataraṃ tattvamavimuktamiti śrutam /
ekena janmanā devi vārāṇasyāṃ tadāpnuyāt // KūrmP_1,29.60 //
bhrūmadhye nābhimadhye ca hṛdaye caiva mūrdhani /
yathāvimuktāditye vārāṇasyāṃ vyavasthitam // KūrmP_1,29.61 //
varaṇāyāstathā cāsyā madhye vārāṇasī purī /
tatraiva saṃsthitaṃ tattvaṃ nityamevāvimuktakam // KūrmP_1,29.62 //
vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati /
yatra nārāyaṇo devo mahādevo diveśvaraḥ // KūrmP_1,29.63 //
tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
upāsate māṃ satataṃ devadevaṃ pitāmaham // KūrmP_1,29.64 //
mahāpātakino ye ca ye tebhyaḥ pāpakṛttamāḥ /
vārāṇasīṃ samāsādya te yānti paramāṃ gatim // KūrmP_1,29.65 //
tasmānmumukṣurniyato vased vai maraṇāntikam /
vārāṇasyāṃ mahādevājjñānaṃ labdhvā vimucyate // KūrmP_1,29.66 //
kintu vighnā bhaviṣyanti pāpopahatacetasaḥ /
tato naiva caret pāpaṃ kāyena manasā girā // KūrmP_1,29.67 //
etad rahasyaṃ vedānāṃ purāṇānāṃ ca suvratāḥ /
avimuktāśrayaṃ jñānaṃ na kaścid vetti tattvataḥ // KūrmP_1,29.68 //
devatānāmṛṣīṇāṃ ca śṛṇvatāṃ parameṣṭhinām /
devyai devena kathitaṃ sarvapāpavināśanam // KūrmP_1,29.69 //
yathā nārāyaṇaḥ śreṣṭho devānāṃ puruṣottamaḥ /
yatheśvarāṇāṃ giriśaḥ sthānānāṃ caitaduttamam // KūrmP_1,29.70 //
yaiḥ samārādhito rudraḥ pūrvasminneva janmani /
te vindanti paraṃ kṣetramavimuktaṃ śivālayam // KūrmP_1,29.71 //
kalikalmaṣasaṃbhūtā yeṣāmupahatā matiḥ /
na teṣāṃ vedituṃ śakyaṃ sthānaṃ tat parameṣṭhinaḥ // KūrmP_1,29.72 //
ye smaranti sadā kālaṃ vindanti ca purīmimām /
teṣāṃ vinaśyati kṣipramihāmutra ca pātakam // KūrmP_1,29.73 //
yāni ceha prakurvanti pātakāni kṛtālayāḥ /
nāśayet tāni sarvāṇi devaḥ kālatanuḥ śivaḥ // KūrmP_1,29.74 //
āgacchatāmidaṃ sthānaṃ sevituṃ mokṣakāṅkṣiṇām /
mṛtānāṃ ca punarjanam na bhūyo bhavasāgare // KūrmP_1,29.75 //
tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ /
yogī vāpyathavāyogī pāpī vā puṇyakṛttamaḥ // KūrmP_1,29.76 //
na vedavacanāt pitrorna caiva guruvādataḥ /
matirutkramaṇīyā syādavimuktagatiṃ prati // KūrmP_1,29.77 //
sūta uvāca
ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ /
sahaiva śiṣyapravarairvārāṇasyāṃ cacāra ha // KūrmP_1,29.78 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvaṃvibhāge ekonatriśo 'dhyāyaḥ

sūta uvāca
sa śiṣyaiḥ saṃvṛto dhīmān gururdvaipāyano muniḥ /
jagāma vipulaṃ liṅgamoṅkāraṃ muktidāyakam // KūrmP_1,30.1 //
tatrābhyarcya mahādevaṃ śiṣyaiḥ saha mahāmuniḥ /
provāca tasya māhātmyaṃ munīnāṃ bhāvitātmanām // KūrmP_1,30.2 //
idaṃ tad vimalaṃ liṅgamoṅkāraṃ nāma śobhanam /
asya smaraṇamātreṇa mucyate sarvapātakaiḥ // KūrmP_1,30.3 //
etat parataraṃ jñānaṃ pañcayatanamuttamam /
sevitaṃ sūribhirnityaṃ vārāṇasyāṃ vimokṣadam // KūrmP_1,30.4 //
atra sākṣānmahādevaḥ pañcāyatanavigrahaḥ /
ramate bhagavān rudro jantūnāmapavargadaḥ // KūrmP_1,30.5 //
yat tat pāśupataṃ jñānaṃ pañcārthamiti śabdyate /
tadetad vimalaṃ liṅgamoṅkāre samavasthitam // KūrmP_1,30.6 //
śāntyatītā tathā śāntirvidyā caiva parā kalā /
pratiṣṭhā ca nivṛttiśca pañcārthaṃ liṅgamaiśvaram // KūrmP_1,30.7 //
pañcānāmapi devānāṃ brahmādīnāṃ sadāśrayam /
oṅkārabodhakaṃ liṅgaṃ pañcāyatanamucyate // KūrmP_1,30.8 //
saṃsmaredaiśvaraṃ liṅgaṃ pañcāyatanamavyayam /
dehānte tatparaṃ jyotirānandaṃ viśate budhaḥ // KūrmP_1,30.9 //
atra devarṣayaḥ pūrvaṃ siddhā brahmarṣayastathā /
upāsya devamīśānaṃ prāptavantaḥ paraṃ padam // KūrmP_1,30.10 //
matsyodaryāstaṭe puṇyaṃ sthānaṃ guhyatamaṃ śubham /
gocarmamātraṃ viprendrā oṅkāreśvaramuttamam // KūrmP_1,30.11 //
kṛttivāseśvaraṃ liṅgaḥ madhyameśvaramuttamam /
viśveśvaraṃ tathoṅkāraṃ kapardeśvarameva ca // KūrmP_1,30.12 //
etāni guhyaliṅgāni vārāṇasyāṃ dvijottamāḥ /
na kaścidiha jānāti vinā śaṃbhoranugrahāt // KūrmP_1,30.13 //
evamuktvā yayau kṛṣṇaḥ pārāśaryo mahāmuniḥ /
kṛttivāseśvaraṃ liṅgaṃ draṣṭuṃ devasya śūlinaḥ // KūrmP_1,30.14 //
samabhyarcya tathā śiṣyairmāhātmyaṃ kṛttivāsasaḥ /
kathayāmāsa śiṣyebhyo bhagavān brahmavittamaḥ // KūrmP_1,30.15 //
asmin sthāne purā daityo hastī bhūtvā bhavāntikam /
brāhmaṇān hantumāyāto ye 'tra nityamupāsate // KūrmP_1,30.16 //
teṣāṃ liṅgānmahādevaḥ prādurāsīt trilocanaḥ /
rakṣaṇārthaṃ dvijaśreṣṭhā bhaktānāṃ bhaktavatsalaḥ // KūrmP_1,30.17 //
hatvā gajākṛtiṃ daityaṃ śūlenāvajñayā haraḥ /
vasastasyākarot kṛttiṃ kṛttivāseśvarastataḥ // KūrmP_1,30.18 //
atra siddhiṃ parāṃ prāptā munayo munipuṅgavāḥ /
tenaiva ca śarīreṇa prāptāstat paramaṃ padam // KūrmP_1,30.19 //
vidyā vidyeśvarā rudrāḥ śivāye ca prakīrtitāḥ /
kṛttivāseśvaraṃ liṅgaṃ nityamāvṛtya saṃsthitāḥ // KūrmP_1,30.20 //
jñātvā kaliyugaṃ ghoramadharmabahulaṃ janāḥ /
kṛttivāsaṃ na muñcanti kṛtārthāste na saṃśayaḥ // KūrmP_1,30.21 //
janmāntarasahastreṇa mokṣo 'nyatrāpyate na vā /
ekena janmanā mokṣaḥ kṛttivāse tu labhyate // KūrmP_1,30.22 //
ālayaḥ sarvasiddhānāmetat sthānaṃ vadanti hi /
gopitaṃ devadevena mahādevena śaṃbhunā // KūrmP_1,30.23 //
yuge yuge hyatra dāntā brāhmaṇā vedapārāgāḥ /
upāsate mahādevaṃ japanti śatarudriyam // KūrmP_1,30.24 //
stuvanti satataṃ devaṃ tryambakaṃ kṛttivāsasam /
dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam // KūrmP_1,30.25 //
gāyanti siddhāḥ kila gītakāni
ye vārāṇasyāṃ nivasanti viprāḥ /
teṣāmathaikena bhavena muktir
ye kṛttivāsaṃ śaraṇaṃ prapannāḥ // KūrmP_1,30.26 //
saṃprāpya loke jagatāmabhīṣṭaṃ
sudurlabhaṃ viprakuleṣu janma /
dhyāne samādhāya japanti rudraṃ
dhyāyanti citte yatayo maheśam // KūrmP_1,30.27 //
ārādhayanti prabhumīśitāraṃ
vārāṇasīmadhyagatā munindrāḥ /
yajanti yajñairabhisaṃdhihīnāḥ
stuvanti rudraṃ praṇamanti śaṃbhum // KūrmP_1,30.28 //
namo bhavāyāmalayogadhāmne
sthāṇuṃ prapadye giriśaṃ purāṇam /
smarāmi rudraṃ hṛdaye niviṣṭaṃ
jāne mahādevamanekarūpam // KūrmP_1,30.29 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāgetriṃśo 'dhyāyaḥ

sūta uvāca
samābhāṣya munīn dhīmān devadevasya śūlinaḥ /
jagāma liṅgaṃ tad draṣṭuṃ kapardeśvaramavyayam // KūrmP_1,31.1 //
snātvā tatra vidhānena tarpayitvā pitṝn dvijāḥ /
piśācamocane tīrthe pūjayāmāsa śūlinam // KūrmP_1,31.2 //
tatrāścaryamapaśyaṃste munayo guruṇā saha /
menire kṣetramāhātmyaṃ praṇemurgiriśaṃ haram // KūrmP_1,31.3 //
kaścidabhyājagāmedaṃ śārdūlo ghorarūpadhṛk /
mṛgīmekāṃ bhakṣayituṃ kapardeśvaramuttamam // KūrmP_1,31.4 //
tatra sā bhītahṛdayā kṛtvā kṛtvā pradakṣiṇam /
dhāvamānā susaṃbhrāntā vyāghrasya vaśamāgatā // KūrmP_1,31.5 //
tāṃ vidārya nakhaistīkṣṇaiḥ śārdūlaḥ sumahābalaḥ /
jagāma cānyaṃ vijanaṃ deśaṃ dṛṣṭvā munīśvarān // KūrmP_1,31.6 //
mṛtamātrā ca sā bālā kapardeśāgrato mṛgī /
adṛśyata mahājvālā vyomni sūryasamaprabhā // KūrmP_1,31.7 //
trinetrā nīlakaṇṭhā ca śaśāṅkāṅkitamūrdhajā /
vṛṣādhirūḍhā puruṣaistādṛśaireva saṃvṛtā // KūrmP_1,31.8 //
puṣpavṛṣṭiṃ vimuñcinti khecarāstasya mūrdhani /
gaṇeśvaraḥ svayaṃ bhūtvā na dṛṣṭastatkṣaṇāt tataḥ // KūrmP_1,31.9 //
dṛṣṭvaitadāścaryavaraṃ jaiminipramukhā dvijāḥ /
kapardeśvaramāhātmyaṃ papracchurgurumacyutam // KūrmP_1,31.10 //
teṣāṃ provāca bhagavān devāgre copaviśya saḥ /
kapardeśasya māhātmyaṃ praṇamya vṛṣabhadhvajam // KūrmP_1,31.11 //
idaṃ devasya talliṅgaṃ kapardośvaramuttamam /
smṛtvaivāśeṣapāpaughaṃ kṣipramasya vimuñcati // KūrmP_1,31.12 //
kāmakrodhādayo doṣā vārāṇasīnivāsinām /
vighnāḥ sarve vinaśyanti kapardeśvarapūjanāt // KūrmP_1,31.13 //
tasmāt sadaiva draṣṭavyaṃ kapardeśvaramuttamam /
pūjitavyaṃ prayatnena stotavyaṃ vaidikaiḥ stavaiḥ // KūrmP_1,31.14 //
dhyāyatāmatra niyataṃ yogināṃ śāntacetasām /
jāyate yogasaṃsiddhiḥ sā ṣaṇmāse na saṃśayaḥ // KūrmP_1,31.15 //
brahmahatyādayaḥ pāpā vinaśyantyasya pūjanāt /
piśācamocane kuṇḍe snātasyātra samīpataḥ // KūrmP_1,31.16 //
asmin kṣetre purā viprāstapasvī śaṃsitavrataḥ /
śaṅkukarṇa iti khyātaḥ pūjayāmāsa śaṅkaram /
jajāpa rudramaniśaṃ praṇavaṃ brahmarūpiṇam // KūrmP_1,31.17 //
puṣpadhūpādibhiḥ stotrairnamaskāraiḥ pradakṣiṇaiḥ /
uvāsa tatra yogātmā kṛtvā dīkṣāṃ tu naiṣṭhikīma // KūrmP_1,31.18 //
kadācidāgataṃ pretaṃ paśyati sma kṣudhānvitam /
asthicarmapinaddhāṅgaṃ niḥ śvasantaṃ muhurmuhuḥ // KūrmP_1,31.19 //
taṃ dṛṣṭvā sa muniśreṣṭhaḥ kṛpayā parayā yutaḥ /
provāca ko bhavān kasmād deśād deśamimaṃśritaḥ // KūrmP_1,31.20 //
tasmai piśācaḥ kṣudhayā pīḍyamāno 'bravīd vacaḥ /
pūrvajanmanyahaṃ vipro dhanadhānyasamanvitaḥ /
putrapautrādibhiryuktaḥ kuṭumbabharaṇotsukaḥ // KūrmP_1,31.21 //
na pūjitā mayā devā gāvo 'pyatithayastathā /
na kadācit kṛtaṃ puṇyamalpaṃ vā svalpameva vā // KūrmP_1,31.22 //
ekadā bhagavān devo govṛṣeśvaravāhanaḥ /
viśveśvaro vārāṇasyāṃ dṛṣṭaḥ spṛṣṭe namaskṛtaḥ // KūrmP_1,31.23 //
tadācireṇa kālena pañcatvamahamāgataḥ /
na dṛṣṭaṃ nanmayā ghoraṃ yamasya vadanaṃ mune // KūrmP_1,31.24 //
īdṛśīṃ yonimāpannaḥ paiśācīṃ kṣudhayānvitaḥ /
pipāsayādhunākrānto na jānāmi hitāhitam // KūrmP_1,31.25 //
yadi kañcit samuddhartumupāyaṃ paśyasi prabho /
kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_1,31.26 //
ityuktaḥ śaṅkukarṇo 'tha piśācamidamabravīt /
tvādṛśo na hi loke 'smin vidyate puṇyakṛttamaḥ // KūrmP_1,31.27 //
yat tvayā bhagavān pūrvaṃ dṛṣṭo viśveśvaraḥ śivaḥ /
saṃspṛṣṭo vandito bhūyaḥ ko 'nyastvatsadṛśo bhuvi // KūrmP_1,31.28 //
tena karmavipākena deśametaṃ samāgataḥ /
snānaṃ kuruṣva śīghraṃ tvamasmin kuṇḍe samāhitaḥ /
yenemāṃ kutsitāṃ yoniṃ kṣiprameva prahāsyasi // KūrmP_1,31.29 //
sa evamukto muninā piśāco
dayālunā devavaraṃ trinetram /
smṛtvā kapardeśvaramīśitāraṃ
cakre samādhāya mano 'vagāham // KūrmP_1,31.30 //
tadāvagāḍho munisaṃnidhāne
mamāra divyābharaṇopapannaḥ /
adṛśyatārkapratime vimāne
śaśāṅkacihnāṅkitacārumauliḥ // KūrmP_1,31.31 //
vibhāti rudrairabhito divasthaiḥ
samāvṛto yogibhairaprameyaiḥ /
sabālakhilyādibhireṣa devo
yathodaye bhānuraśeṣadevaḥ // KūrmP_1,31.32 //
stuvanti siddhā divi devasaṅghā
nṛtyanti divyāpsaraso 'bhirāmāḥ /
muñcanti vṛṣṭiṃ kusumāmbumiśrāṃ
gandharvavidyādharakiṃnarādyāḥ // KūrmP_1,31.33 //
saṃstūyamāno 'tha munīndrasaṅghai-
ravāpya bodhaṃ bhagavātprasādāt /
samāviśanmaṇḍalametadagryaṃ
trayīmayaṃ yatra vibhāti rudraḥ // KūrmP_1,31.34 //
dṛṣṭvā vimuktaṃ sa piśācabhūtaṃ
muniḥ prahṛṣṭo manasā maheśam /
vicintya rudraṃ kavimekamagniṃ
praṇamya tuṣṭāva kapardinaṃ tam // KūrmP_1,31.35 //

śaṅkukarṇa uvāca

kapardinaṃ tvāṃ parataḥ parastād
goptāramekaṃ puruṣaṃ purāṇam /
vrajāmi yogeśvaramīśitāra-
mādityamagniṃ kapilādhirūḍham // KūrmP_1,31.36 //
tvāṃ brahmapāraṃ hṛdi sanniviṣṭaṃ
hiraṇmayaṃ yoginamādimantam /
vrajāmi rudraṃ śaraṇaṃ divasthaṃ
mahāmuniṃ brahmamayaṃ pavitram // KūrmP_1,31.37 //
sahastrapādākṣiśiro 'bhiyuktaṃ
sahastrabāhuṃ namasaḥ parastāt /
tvāṃ brahāmapāraṃ praṇamāmi śaṃbhuṃ
hiraṇyagarbhādhipatiṃ trinetram // KūrmP_1,31.38 //
yataḥ prasūtirjagato vināśo
yenāvṛtaṃ sarvamidaṃ śivena /
taṃ brahmapāraṃ bhagavantamīśaṃ
praṇamya nityaṃ śaraṇaṃ prapadye // KūrmP_1,31.39 //
aliṅgamālokavihīnarūpaṃ
svayaṃprabhaṃ citpatimekarudram /
taṃ brahmapāraṃ parameśvaraṃ tvāṃ
namaskariṣye na yato 'nyadasti // KūrmP_1,31.40 //
yaṃ yoginastyaktasabījayogā
labdhvā samādhiṃ paramārthabhūtāḥ /
paśyanti devaṃ praṇato 'smi nityaṃ
taṃ brahmapāraṃ bhavataḥ svarūpam // KūrmP_1,31.41 //
na yatra nāmādiviśeṣakḷpti-
r na saṃdṛśe tiṣṭhati yatsvarūpam /
taṃ brahmapāraṃ praṇato 'smi nityaṃ
svayaṃbhuvaṃ tvāṃ śaraṇaṃ prapadye // KūrmP_1,31.42 //
yad vedavādābhiratā videhaṃ
sabrahmavijñānamabhedamekam /
paśyantyanekaṃ bhavataḥ svarūpaṃ
sabrahmapāraṃ praṇato 'smi nityam // KūrmP_1,31.43 //
yataḥ pradhānaṃ puruṣaḥ purāṇo
vivartate yaṃ praṇamanti devāḥ /
namāmi taṃ jyotiṣi saṃniviṣṭaṃ
kālaṃ bṛhantaṃ bhavataḥ svarūpam // KūrmP_1,31.44 //
vrajāmi nityaṃ śaraṇaṃ guheśaṃ
sthāṇuṃ prapadye giriśaṃ purārim /
śivaṃ prapadye haramindumauliṃ
pinākinaṃ tvāṃ śaraṇaṃ vrajāmi // KūrmP_1,31.45 //
stutvaivaṃ śaṅkukarṇo 'sau bhagavantaṃ kapardinam /
papāta daṇḍavad bhūmau proccaran praṇavaṃ param // KūrmP_1,31.46 //
tatkṣaṇāt paramaṃ liṅgaṃ prādurbhūtaṃ śivātmakam /
jñānamānandamadvaitaṃ koṭikālāgnisannibham // KūrmP_1,31.47 //
śaṅkukarṇo 'tha muktātmā tadātmā sarvago 'malaḥ /
nililye vimale liṅge tadbhutamivābhavat // KūrmP_1,31.48 //
etad rahasyamākhyātaṃ māhātmyaṃ vaḥ kapardinaḥ /
na kaścid vetti tamasā vidvānapyatra muhyati // KūrmP_1,31.49 //
ya imāṃ śṛṇuyānnityaṃ kathāṃ pāpapraṇāśinīm /
bhaktaḥ pāpaviśuddhātmā rudrasāmīpyamāpnuyāt // KūrmP_1,31.50 //
paṭhecca satataṃ śuddho brahmapāraṃ mahāstavam /
prātarmadhyāhnasamaye sa yogaṃ prāpnuyāt param // KūrmP_1,31.51 //
ihaiva nityaṃ vatsyāmo devadevaṃ kapardinam /
drakṣyāmaḥ satataṃ devaṃ pūjayāmo 'tha śūlinam // KūrmP_1,31.52 //
ityuktvā bhagavān vyāsaḥ śiṣyaiḥ saha mahāmuniḥ /
uvāsa tatra yuktātmā pūjayan vai kapardinam // KūrmP_1,31.53 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekatriśodhyāyaḥ

sūta uvāca
uṣitvā tatra bhagavān kapardeśāntike punaḥ /
draṣṭuṃ yayau madhyameśaṃ bahuvarṣagaṇān prabhuḥ // KūrmP_1,32.1 //
tatra mandākinīṃ puṇyāmṛṣisaṅganiṣevitām /
nadīṃ vimalapānīyāṃ dṛṣṭvā hṛṣṭo 'bhavanmuniḥ // KūrmP_1,32.2 //
sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ /
cakāra bhāvapūtātmā snānaṃ snānavidhānavit // KūrmP_1,32.3 //
saṃtarpya vidhivad devānṛṣīn pitṛgaṇāṃstathā /
pūjayāmāsa lokādiṃ puṣpairnānāvidhairbhavam // KūrmP_1,32.4 //
praviśya śiṣyapravaraiḥ sārdhaṃ satyavatīsutaḥ /
madhyameśvaramīśānamarcayāmāsa śūlinam // KūrmP_1,32.5 //
tataḥ pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ /
draṣṭuṃ samāgatā rudraṃ madhyameśvaramīśvaram // KūrmP_1,32.6 //
oṅkārāsaktamanaso vedādhyayanatatparāḥ /
jaṭilā muṇḍitāścāpi śuklayajñopavītinaḥ // KūrmP_1,32.7 //
kaupīnavasanāḥ kecidapare cāpyavāsasaḥ /
brahmacaryaratāḥ śāntā vedāntajñānatatparāḥ // KūrmP_1,32.8 //
dṛṣṭvā dvaipāyanaṃ viprāḥ śiṣyaiḥ parivṛtaṃ munim /
pūjayitvā yathānyāyamidaṃ vacanamabruvan // KūrmP_1,32.9 //
ko bhavān kuta āyātaḥ saha śiṣyairmahāmune /
procuḥ pailādayaḥ śiṣyāstānṛṣīn brahmabhāvitān // KūrmP_1,32.10 //
ayaṃ satyavatīsūnuḥ kṛṣṇadvaipāyano muniḥ /
vyāsaḥ svayaṃ hṛṣīkeśo yena vedāḥ pṛthak kṛtāḥ // KūrmP_1,32.11 //
yasya devo mahādevaḥ sākṣādeva pinākadhṛk /
aṃśāṃśenābhavat putro nāmnā śuka iti prabhuḥ // KūrmP_1,32.12 //
yaḥ sa sākṣānmahādevaṃ sarvabhāvena śaṅkaram /
prapannaḥ parayā bhaktyā yasya tajjñānamaiśvaram // KūrmP_1,32.13 //
tataḥ pāśupatāḥ sarve hṛṣṭasarvatanūruhāḥ /
nemuravyagramanasaḥ procuḥ satyavatīsutam // KūrmP_1,32.14 //
bhagavan bhavatā jñātaṃ vijñānaṃ parameṣṭhinaḥ /
prisādād devadevasya yat tanmāheśvaraṃ param // KūrmP_1,32.15 //
tadvadāsmākamavyaktaṃ rahasyaṃ guhyamuttamam /
kṣipraṃ paśyema taṃ devaṃ śrutvā bhagavato mukhāt // KūrmP_1,32.16 //
visarjayitvā tāñchiṣyān sumantupramukhāṃstataḥ /
provāca tatparaṃ jñānaṃ yogibhyo yogavittamaḥ // KūrmP_1,32.17 //
tatkṣaṇādeva vimalaṃ saṃbhūtaṃ jyotiruttamam /
līnāstatraiva te viprāḥ kṣaṇādantaradhīyata // KūrmP_1,32.18 //
tataḥ śiṣyān samāhūya bhagavān brahmavittamaḥ /
provāca madhyameśasya māhātmyaṃ pailapūrvakān // KūrmP_1,32.19 //
asmin sthāne svayaṃ devo devyā saha maheśvaraḥ /
ramate bhagavān nityaṃ rudraiśca parivāritaḥ // KūrmP_1,32.20 //
atra pūrvaṃ hṛṣīkeśo viśvātmā devakīsutaḥ /
uvāsa vatsaraṃ kṛṣṇaḥ sadā pāśupatairvṛtaḥ // KūrmP_1,32.21 //
bhasmoddhūlitasarvāṅgo rudrādhyayanatatparaḥ /
ārādhayan hariḥ śaṃbhuṃ kṛtvā pāśupataṃ vratam // KūrmP_1,32.22 //
tasya te bahavaḥ śiṣyā brahmacaryaparāyaṇāḥ /
labdhvā tadvacanājjñānaṃ dṛṣṭavanto maheśvaram // KūrmP_1,32.23 //
tasya devo mahādevaḥ pratyakṣaṃ nīlalohitaḥ /
dadau kṛṣṇāsya bhagavāna varado varamuttamam // KūrmP_1,32.24 //
yer'cayiṣyanti govindaṃ madbhaktā vidhipūrvakam /
teṣāṃ tadaiśvaraṃ jñānamutpatsyati jaganmaya // KūrmP_1,32.25 //
namasyor'cayitavyaśca dhyātavyo matparairjanaiḥ /
bhaviṣyasi na saṃdeho matprasādād dvijātibhiḥ // KūrmP_1,32.26 //
ye 'tra drakṣyanti deveśaṃ snātvā rudraṃ pinākinam /
brahmahatyādikaṃ pāpaṃ teṣāmāśu vinaśyati // KūrmP_1,32.27 //
prāṇāṃstyajanti ye martyāḥ pāpakarmaratā api /
te yānti tat paraṃ sthānaṃ nātra kāryā vicāraṇā // KūrmP_1,32.28 //
dhanyāstu khalu te viprā mandākinyāṃ kṛtodakāḥ /
arcayanti mahādevaṃ madhyameśvaramīśvaram // KūrmP_1,32.29 //
snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha /
ekaikaśaḥ kṛtaṃ viprāḥ punātyāsaptamaṃ kulam // KūrmP_1,32.30 //
saṃnihatyāmupaspṛśya rāhugraste divākare /
yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha // KūrmP_1,32.31 //
evamuktvā mahāyogī madhyameśānti ke prabhuḥ /
uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram // KūrmP_1,32.32 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvātriṃśo 'dhyāyaḥ

sūta uvāca
tataḥ sarvāṇi guhyāni tīrthānyāyatanāni ca /
jagāma bhagavān vyāso jaiminipramukhairvṛtaḥ // KūrmP_1,33.1 //
prayāgaṃ paramaṃ tīrthaṃ prayāgādadhikaṃ śubham /
viśvarūpaṃ tathā tīrthaṃ tālatīrthamanuttamam // KūrmP_1,33.2 //
ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param /
svarnolaṃ ca mahātīrthaṃ gaurītīrthamanuttamam // KūrmP_1,33.3 //
prājāpatyaṃ tathā tīrthaṃ svargadvāraṃ tathaiva ca /
jambukeśvaramityuktaṃ dharmākhyaṃ tīrthamuttamam // KūrmP_1,33.4 //
gayātīrthaṃ mahātīrthaṃ tīrthaṃ caiva mahānadī /
nārāyaṇaṃ paraṃ tīrthaṃ vāyutīrthamanuttamam // KūrmP_1,33.5 //
jñānatīrthaṃ paraṃ guhyaṃ vārāhaṃ tīrthamuttamam /
yamatīrthaṃ mahāpuṇyaṃ tīrthaṃ saṃvartakaṃ śubham // KūrmP_1,33.6 //
agnitīrthaṃ dvijaśreṣṭhāḥ kalaśeśvaramuttamam /
nāgatīrthaṃ somatīrthaṃ sūryatīrthaṃ tathaiva ca // KūrmP_1,33.7 //
parvatākhyaṃ mahāguhyaṃ maṇikarṇamanuttamam /
ghaṭotkacaṃ tīrthavaraṃ śrītīrthaṃ ca pitāmaham // KūrmP_1,33.8 //
gaṅgātīrthaṃ tu deveśaṃ yayātestīrthamuttamam /
kāpilaṃ caiva someśaṃ brahmatīrthamanuttamam // KūrmP_1,33.9 //
atra liṅgaṃ purānīya brahmā snātuṃ yadā gataḥ /
tadānīṃ sthāpayāmāsa viṣṇustalliṅgamaiśvaram // KūrmP_1,33.10 //
tataḥ snātvā samāgatya brahmā provāca taṃ harim /
mayānītamidaṃ liṅgaṃ kasmāt sthāpitavānasi // KūrmP_1,33.11 //
tamāha viṣṇustvatto 'pi rudre bhaktirdṛḍhā mama /
tasmāt pratiṣṭhitaṃ liṅgaṃnāmnā tava bhaviṣyati // KūrmP_1,33.12 //
bhūteśvaraṃ tathā tīrthaṃ tīrthaṃ dharmasamudbhavam /
gandharvatīrthaṃ paramaṃ vāhneyaṃ tīrthamuttamam // KūrmP_1,33.13 //
daurvāsikaṃ vyomatīrthaṃ candratīrthaṃ dvijottamāḥ /
citrāṅgadeśvaraṃ puṇyaṃ puṇyaṃ vidyādhareśvaram // KūrmP_1,33.14 //
kedāratīrthamugrākhyaṃ kālañjaramanuttamam /
sārasvataṃ prabhāsaṃ ca bhadrakarṇaṃ hradaṃ śubham // KūrmP_1,33.15 //
laukikākhyaṃ mahātīrthaṃ tīrthaṃ caiva vṛṣadhvajam /
hiraṇyagarbhaṃ goprekṣyaṃ tīrthaṃ caiva vṛṣadhvajam // KūrmP_1,33.16 //
upaśāntaṃ śivaṃ caiva vyāghreśvaramanuttamam /
trilocanaṃ mahātīrthaṃ lolārkaṃ cottarāhvayam // KūrmP_1,33.17 //
kapālamocanaṃ tīrthaṃ brahmahatyāvināśanam /
śukreśvaraṃ mahāpuṇyamānandapuramuttamam // KūrmP_1,33.18 //
evamādīni tīrthāni prādhānyāt kathitāni tu /
na śakyaṃ vistarād vaktuṃ tīrthasaṃkhyā dvijāttamāḥ // KūrmP_1,33.19 //
teṣu sarveṣu tīrtheṣu snātvābhyarcya pinākinam /
upoṣya tatra tatrāsau pārāśaryo mahāmuniḥ // KūrmP_1,33.20 //
tarpayitvā pitṝn devān kṛtvā piṇḍapridānakam /
jagāma punarevāpi yatra viśveśvaraḥ śivaḥ // KūrmP_1,33.21 //
snātvābhyarcya paraṃ liṅgaṃ śiṣyaiḥ saha mahāmuniḥ /
uvāca śiṣyān dharmātmā svān deśān gantumarhathā // KūrmP_1,33.22 //
te praṇamya mahātmānaṃ jagmuḥ pailādayo dvijāḥ /
vāsaṃ ca tatra niyato vārāṇasyāṃ cakāra saḥ // KūrmP_1,33.23 //
śānto dāntastriṣavaṇaṃsnātvābhyarcya pinākinam /
bhaikṣāhāro viśuddhātmā brahmacaryaparāyaṇaḥ // KūrmP_1,33.24 //
kadācid vasatā tatra vyāsenāmitatejasā /
bhramamāṇena bhikṣā tu naiva labdhā dvijottamāḥ // KūrmP_1,33.25 //
tataḥ krodhāvṛtatanurnarāṇāmiha vāsinām /
vighnaṃ sṛjāmi sarveṣāṃ yena siddhirvihīyate // KūrmP_1,33.26 //
tatkṣaṇe sā mahādevī śaṅkarārdhaśarīriṇī /
prādurāsīt svayaṃ prītyā veṣaṃ kṛtvā tu mānuṣam // KūrmP_1,33.27 //
bho bho vyāsa mahābuddhe śaptavyā bhavatā na hi /
gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā // KūrmP_1,33.28 //
uvāca ca mahādevī krodhanastvaṃ bhavān yataḥ /
iha kṣetre na vastavyaṃ kṛtaghno 'si tvayā sadā // KūrmP_1,33.29 //
evamuktaḥ sa bhagavān dhyānājjñātvā parāṃ śivām /
uvāca praṇato bhūtvā stutvā ca pravaraiḥ stavaiḥ // KūrmP_1,33.30 //
caturdaśyāmathāṣṭamyāṃ praveśaṃ dehi śāṅkari /
evamastvityanujñāya devī cāntaradhīyata // KūrmP_1,33.31 //
evaṃ sa bhagavān vyāso mahāyogī purātanaḥ /
jñātvā kṣetraguṇān sarvān sthitastasyātha pārśvataḥ // KūrmP_1,33.32 //
evaṃ vyāsaṃ sthitaṃ jñātvā kṣetraṃ sevanti paṇḍitāḥ /
tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ // KūrmP_1,33.33 //
sūta uvāca
yaḥ paṭhedavimuktasya māhātmyaṃ śṛṇuyādapi /
śrāvayed vā dvijān śāntān so 'piyātiparāṅgatim // KūrmP_1,33.34 //
śrāddhe vā daivike kārye rātrāvahani vā dvijāḥ /
nadīnāṃ caiva tīreṣu devatāyataneṣu ca // KūrmP_1,33.35 //
snātvā samāhitamanā dambhamātsaryavarjitaḥ /
japedīśaṃ namaskṛtya sa yāti paramāṃ gatim // KūrmP_1,33.36 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge trayastriśo 'dhyāyaḥ

ṛṣaya ūcuḥ
māhātmyamavimuktasya yathāvat tadudīritam /
idānīṃ tu prayāgasya māhātmyaṃ brūhi suvrata // KūrmP_1,34.1 //
yāni tīrthāni tatraiva viśrutāni mahānti vai /
idānīṃ kathayāsmākaṃ sūta sarvārthavid bhavān // KūrmP_1,34.2 //
sūta uvāca
śṛṇudhvamṛṣayaḥ sarve vistareṇa bravīmi vaḥ /
prayāgasya ca māhātmyaṃ yatra devaḥ pitāmahaḥ // KūrmP_1,34.3 //
mārkaṇḍeyena kathitaṃ kaunteyāya mahātmane /
yathā yudhiṣṭhirāyaitat tadvakṣye bhavatāmaham // KūrmP_1,34.4 //
nihatya kauravāna sarvān bhrātṛbhiḥ saha pārthivaḥ /
śokena mahātāviṣṭā mumoha sa yudhiṣṭhiraḥ // KūrmP_1,34.5 //
acireṇātha kālena mārkaṇḍeyo mahātapāḥ /
saṃprāpto hāstinapuraṃ rājadvāre sa tiṣṭhati // KūrmP_1,34.6 //
dvārapālo 'pi taṃ dṛṣṭvā rājñaḥ kathitavān drutam /
mārkaṇḍeyo draṣṭumicchaṃstvāmāste dvāryasau muniḥ // KūrmP_1,34.7 //
tvarito dharmaputrastu dvārametyāha tatparam /
svāgataṃ te mahāprājña svāgataṃ te mahāmune // KūrmP_1,34.8 //
adya me saphalaṃ janma adya me tāritaṃ kulam /
adya me pitarastuṣṭāstvayi tuṣṭe mahāmune // KūrmP_1,34.9 //
siṃhāsanamupasthāpya pādaśaucārcanādibhiḥ /
yudhiṣṭhiro mahātmeti pūjayāmāsa taṃ munim // KūrmP_1,34.10 //
mārkaṇḍeyastatastuṣṭaḥ provāca sa yudhiṣṭhiram /
kimarthaṃ muhyase vidvan sarvaṃ jñātvāhamāgataḥ // KūrmP_1,34.11 //
tato yudhiṣṭhiro rājā praṇamyāha mahāmunim /
kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ // KūrmP_1,34.12 //
nihatā vahavo yuddhe puṃso niraparādhinaḥ /
asmābhiḥ kauravaiḥ sārdhaṃ prasaṅgānmunipuṅgava // KūrmP_1,34.13 //
yena hiṃsāsamudbhūtājjanmāntarakṛtādapi /
mucyate pātakādasmāt tad bhavān vaktumarhati // KūrmP_1,34.14 //
mārkaṇḍeya uvāca
śṛṇu rājan mahābhāga yanmāṃ pṛcchasi bhārat /
prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ pāpanāśanam // KūrmP_1,34.15 //
tatra devo mahādevo rudro viśvāmareśvaraḥ /
samāste bhagavān brahmā svayaṃbhūrapi daivadaiḥ // KūrmP_1,34.16 //
yudhiṣṭhira uvāca
bhagavañcchrotumicchāmi prayāgagamane phalam /
mṛtānāṃ kā gatistatra snātānāmapi kiṃ phalam // KūrmP_1,34.17 //
ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam /
bhavatā viditaṃ hyetat tanme brūhi namo 'stu te // KūrmP_1,34.18 //
mārkaṇḍeya uvāca
kathayiṣyāmi te vatsa yā ceṣṭā yacca tatphalam /
purā maharṣibhiḥ samyak kathyamānaṃ mayā śrutam // KūrmP_1,34.19 //
etat prajāpatikṣetraṃ triṣu lokeṣu viśrutam /
atra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // KūrmP_1,34.20 //
tatra brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ /
bahūnyanyāni tīrthāni sarvapāpāpahāni tu // KūrmP_1,34.21 //
kathituṃ neha śaknomi bahuvarṣaśatairapi /
saṃkṣepeṇa pravakṣyāmi prayāgasyeha kīrtanam // KūrmP_1,34.22 //
ṣaṣṭirdhanuḥ sahastrāṇi yāni rakṣanti jāhnavīm /
yamunāṃ rakṣati sadā savitā saptavāhanaḥ // KūrmP_1,34.23 //
prayāge tu viśeṣeṇa svayaṃ vasati vāsavaḥ /
maṇḍalaṃ rakṣati hariḥ sarvadevaiśca sammitam // KūrmP_1,34.24 //
nyagrodhaṃ rakṣate nityaṃ śūlapāṇirmaheśvaraḥ /
sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham // KūrmP_1,34.25 //
svakarmaṇāvṛto loko naiva gacchati tatpadam /
svalpaṃ svalpataraṃ pāpaṃ yadā tasya narādhipa /
prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam // KūrmP_1,34.26 //
darśanāt tasya tīrthasya nāma saṃkīrtanādapi /
muttikālambhanād vāpi naraḥ pāpāt pramucyate // KūrmP_1,34.27 //
pañca kuṇḍāni rājendra yeṣāṃ madhye tu jāhnavī /
prayāgaṃ viśataḥ puṃsaḥ pāpaṃ naśyati tatkṣaṇāt // KūrmP_1,34.28 //
yojanānāṃ sahastreṣu gaṅgāṃ yaḥ smarate naraḥ /
api duṣkṛtakarmāsau labhate paramāṃ gatim // KūrmP_1,34.29 //
kīrtanānmucyate pāpād dṛṣṭvā bhadrāṇi paśyati /
tathopaspṛśya rājendra svargaloke mahīyate // KūrmP_1,34.30 //
vyādhito yadi vā dīnaḥ krūddho vāpi bhavennaraḥ /
gaṅgāyamunamāsādya tyajet prāṇān prayatnataḥ // KūrmP_1,34.31 //
dīptakāñcanavarṇābhairvimānairbhānuvarṇibhiḥ /
īpsitāṃllabhate kāmān vadanti munipuṅgavāḥ // KūrmP_1,34.32 //
sarvaratnamayairdivyairnānādhvajasamākulaiḥ /
varāṅganāsamākīrṇairmodate śubhalakṣaṇaḥ // KūrmP_1,34.33 //
gītavāditranirghoṣaiḥ prasuptaḥ pratibudhyate /
yāvanna smarate janma tāpat svarge mahīyate // KūrmP_1,34.34 //
tasmāt svargāt paribhraṣṭaḥ kṣīṇakarmā narottama /
hiraṇyaratnasaṃpūrṇe samṛddhe jāyate kule // KūrmP_1,34.35 //
tadeva smarate tīrthaṃ smaraṇāt tatra gacchati /
deśastho yadi vāraṇye videśe yadi vā gṛhe // KūrmP_1,34.36 //
prayāgaṃ smaramāṇastu yastu prāṇān parityajet /
brahmalokamavāpnoti vadanti munipuṅgavāḥ // KūrmP_1,34.37 //
sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
ṛṣayo munayaḥ siddhāstatra loke sa gacchati // KūrmP_1,34.38 //
strīsahastrākule ramye mandākinyāstaṭe śubhe /
modate munibhiḥ sārdhaṃ svakṛteneha karmaṇā // KūrmP_1,34.39 //
siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
tataḥ svargāt paribhraṣṭo jambudvīpapatirbhavet // KūrmP_1,34.40 //
tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ /
guṇavān vittasaṃpanno bhavatīha na saṃśayaḥ /
karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ // KūrmP_1,34.41 //
gaṅgāyamunayormadhye yastu grāmaṃ pratīcchati /
suvarṇamatha muktāṃ vā tathaivānyān pratigrahān // KūrmP_1,34.42 //
svakārye pitṛkārye vā devatābhyarcane 'pi vā /
niṣphalaṃ tasya tat tīrthaṃ yāvat tatphalamaśnute // KūrmP_1,34.43 //
atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca /
nimitteṣu ca sarveṣu apramatto dvijo bhavet // KūrmP_1,34.44 //
kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
svarṇaśṛṅgīṃ raupyakhurāṃ cailakaṇṭhāṃ payasvinīm // KūrmP_1,34.45 //
yāvad romāṇi tasyā vai santi gātreṣu sattama /
tāvad varṣasahastrāṇi rudraloke mahīyate // KūrmP_1,34.46 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge catustriśo 'dhyāyaḥ

mārkaṇḍeya uvāca
kathayiṣyāmi te vatsa tīrthayātrāvidhikramam /
ārṣeṇa tu vidhānena yathā dṛṣṭaṃ yathā śrutam // KūrmP_1,35.1 //
prayāgatīrthayātrārtho yaḥ prayāti naraḥ kvacit /
balīvardaṃ samārūḍhaḥ śṛṇu tasyāpi yatphalam // KūrmP_1,35.2 //
narake vasate ghore samāḥ kalpaśatāyutam /
tato nivartate ghoro gavāṃ krodho hi dāruṇaḥ /
salilaṃ ca na gṛhṇanti pitarastasya dehinaḥ // KūrmP_1,35.3 //
yastu putrāṃstathā bālān snāpayet pāyayet tathā /
yathātmanā tathā sarvān dānaṃ vipreṣu dāpayet // KūrmP_1,35.4 //
aiśvaryāllobhamohād vā gacched yānena yo naraḥ /
niṣphalaṃ tasya tat tīrthaṃ tasamādyānaṃ vivarjayet // KūrmP_1,35.5 //
gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
ārṣeṇa tu vivāhena yathā vibhavavistaram // KūrmP_1,35.6 //
na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā /
uttarān sa kurūn gatvā modate kālamakṣayam // KūrmP_1,35.7 //
vaṭamūlaṃ samāśritya yastu prāṇān parityajet /
sarvalokānatikramya rudralokaṃ sa gacchati // KūrmP_1,35.8 //
tatra brahmādayo devā diśaśca sadigīśvarāḥ /
lokapālāśca siddhāśca pitaro lokasaṃmatāḥ // KūrmP_1,35.9 //
sanatkumārapramukhāstathā brahmarṣayo 'pare /
nāgāḥ supārṇāḥ siddhāśca tathā nityaṃ samāsate /
hariśca bhagavānāste prajāpatipuraskṛtaḥ // KūrmP_1,35.10 //
gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam // KūrmP_1,35.11 //
tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ /
tulyaṃ phalavāpnoti rājasūyāśvamedhayoḥ // KūrmP_1,35.12 //
na mātṛvacanāt tāta na lokavacanādapi /
matirutkramaṇīyā te prayāgagāmanaṃ prati // KūrmP_1,35.13 //
daśa tīrtha sahastrāṇi ṣaṣṭikoṭyastathāpare /
teṣāṃ sānnidhyamatraiva tīrthānāṃ kurunandana // KūrmP_1,35.14 //
yā gatiryogayuktasya sattvasthasya manīṣiṇaḥ /
sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame // KūrmP_1,35.15 //
na te jīvanti loke 'smin yatra tatra yudhiṣṭhira /
ye prayāgaṃ na saṃprāptāstriṣu lokeṣu viśrutam // KūrmP_1,35.16 //
evaṃ dṛṣṭvā tu tat tīrthaṃ prayāgaṃ paramaṃ padam /
mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā // KūrmP_1,35.17 //
kambalāśvatarau nāgau yamunādakṣiṇe taṭe /
tatra snātvā ca pītvā ca mucyate sarvapātakaiḥ // KūrmP_1,35.18 //
tatra gatvā naraḥ sthānaṃ mahādevasya dhīmataḥ /
ātmānaṃ tārayet pūrvaṃ daśātītān daśāparān // KūrmP_1,35.19 //
kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet /
svargalokamavāpnoti yāvadāhūtasaṃplavam // KūrmP_1,35.20 //
pūrvapārśve tu gaṅgāyāstrailokyakhyātimān nṛpa /
avacaḥ sarvasāmudraḥ pratiṣṭhānaṃ ca viśrutam // KūrmP_1,35.21 //
brahmacārī jitakrodhastrirātraṃ yadi tiṣṭhati /
sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet // KūrmP_1,35.22 //
uttareṇa pratiṣṭhānaṃ bhāgīrathyāstu savyataḥ /
haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam // KūrmP_1,35.23 //
aśvamedhaphalaṃ tatra smṛtamātrāt tu jāyate /
yāvaccandraśca sūryaśca tāvat svarge mahīyate // KūrmP_1,35.24 //
urvaśīpuline ramye vipule haṃsapāṇḍure /
parityajatiyaḥ prāṇān śṛṇu tasyāpi yat phalam // KūrmP_1,35.25 //
ṣaṣṭivarṣasahastrāṇi ṣaṣṭivarṣaśatāni ca /
āste sa pitṛbhiḥ sārdhaṃ svargaloke narādhipa // KūrmP_1,35.26 //
athaṃ saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ /
naraḥ śucirupāsīta brahmalokamavāpnuyāt // KūrmP_1,35.27 //
koṭitīrthaṃ samāśritya yastu prāṇān parityajet /
koṭivarṣasahastrāṇi svargaloke mahīyate // KūrmP_1,35.28 //
yatra gaṅgā mahābhāgā bahutīrthatapovanā /
siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā // KūrmP_1,35.29 //
kṣitau tārayate martyān nāgāṃstārayate 'pyadhaḥ /
divi tārayate devāṃstena tripathagā smṛtā // KūrmP_1,35.30 //
yāvadasthīni gaṅgāyāṃ tiṣṭhanti puruṣasya tu /
tāvad varṣasahastrāṇi svargaloke mahīyate // KūrmP_1,35.31 //
tīrthānāṃ paramaṃ tīrthaṃ nadīnāṃ paramā nadī /
mokṣadā sarvabhūtānāṃ mahāpātakināmapi // KūrmP_1,35.32 //
sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā /
gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame // KūrmP_1,35.33 //
sarveṣāme bhūtānāṃ pāpopahatacetasām /
gatimanveṣamāṇānāṃ nāsti gaṅgāsamā gatiḥ // KūrmP_1,35.34 //
pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam /
māheśvarāt paribhraṣṭā sarvapāpaharā śubhā // KūrmP_1,35.35 //
kṛte yuge tu tīrthāni tretāyāṃ puṣkaraṃ param /
dvāpare tu kurukṣetraṃ kalau gaṅgāṃ viśiṣyate // KūrmP_1,35.36 //
gaṅgāmeva niṣeveta prayāge tu viśeṣataḥ /
nānyat kaliyugodbhūtaṃ malaṃ hantuṃ suduṣkṛtam // KūrmP_1,35.37 //
akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate /
sa mṛto jāyate svarge narakaṃ ca na paśyati // KūrmP_1,35.38 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcatriṃśo 'dhyāyaḥ

mārkaṇḍeya uvāca
ṣaṣṭistīrthasahastrāṇi ṣaṣṭistīrthaśatāni ca /
māghamāse gamiṣyanti gaṅgāyamunasaṃgamam // KūrmP_1,36.1 //
gavāṃ śatasahastrasya samyag dattasya yat phalam /
prayāge māghamāse tu tryahaṃ snātasya tat phalam // KūrmP_1,36.2 //
gaṅgāyamunayormadhye kārṣāgniṃ yastu sādhayet /
ahīnāṅgo 'pyarogaśca pañcendriyasamanvitaḥ // KūrmP_1,36.3 //
yāvanti romakūpāṇi tasya gātreṣu mānada /
tāvad varṣasahastrāṇi svargaloke mahīyate // KūrmP_1,36.4 //
tataḥ svargāt paribhraṣṭo jambūdvīpapatirbhavet /
sa bhuktvā vipulān bhogāṃstat tīrthaṃ bhajate punaḥ // KūrmP_1,36.5 //
jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute /
rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ // KūrmP_1,36.4 //
somalokamavāpnoti somena saha modate /
ṣaṣṭiṃ varṣasahastrāṇi ṣaṣṭiṃ varṣaśatāni ca // KūrmP_1,36.7 //
svargataḥ śakraloke 'sau munigandharvasevitaḥ /
tato bhraṣṭastu rājendra samṛddhe jāyate kule // KūrmP_1,36.8 //
adhaḥ śirāstvayodhārāmurdhvapādaḥ pibennaraḥ /
śataṃ varṣasahastrāṇi svargaloke mahīyate // KūrmP_1,36.9 //
tasmād bhraṣṭastu rājendra agnihotrī bhavennaraḥ /
bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ // KūrmP_1,36.10 //
yaḥ svadehaṃ vikarted vā śakunibhyaḥ prayacchati /
vihagairupabhuktasya śṛṇu tasyāpi yatphalam // KūrmP_1,36.11 //
śataṃ varṣasahastrāṇi somaloke mahīyate /
tatastasmāt paribhraṣṭo rājā bhavati dhārmikaḥ // KūrmP_1,36.12 //
guṇavān rūpasaṃpanno vidvān supriyavākyavān /
bhuktvā tu vipulān bhogāṃstatatīrthaṃ bhajate punaḥ // KūrmP_1,36.13 //
uttare yamunātīre prayāgasya tu dakṣiṇe /
ṛṇapramocanaṃ nāma tīrthaṃ tu paramaṃ smṛtam // KūrmP_1,36.14 //
ekarātroṣitaḥ snātvā ṛṇaistatra pramucyate /
sūryalokamavāpnoti anṛṇaśca sadā bhavet // KūrmP_1,36.15 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭtriṃśo 'dhyāyaḥ

mārkaṇḍaya uvāca
tapanasya sutā devī triṣu lokeṣu viśrutā /
samāgatā mahābhāgā yamunā yatra nimnagā // KūrmP_1,37.1 //
yenaiva niḥ sṛtā gaṅgā tenaiva yamunā gatā /
yojanānāṃ sahastreṣu kīrtanāt pāpanāśanī // KūrmP_1,37.2 //
tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira /
sarvapāpavinirmuktaḥ punātyāsaptamaṃ kulam /
prāṇāṃstyajati yastatra sa yāti paramāṃ gatim // KūrmP_1,37.3 //
agnitīrthamiti khyātaṃ yamunādakṣiṇa taṭe /
paścime dharmarājasya tīrthaṃ tvanarakaṃ smṛtam /
tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // KūrmP_1,37.4 //
kṛṣṇapakṣe caturdaśyāṃ snātvā saṃtarpayecchuciḥ /
dharmarājaṃ mahāpāpairmucyate nātra saṃśayaḥ // KūrmP_1,37.5 //
daśa tīrthasahastrāṇi triṃśatkoṭyastathāparāḥ /
prayāge saṃsthitāni syurevamāhurmanīṣiṇaḥ // KūrmP_1,37.6 //
tistraḥ koṭyor'dhakoṭī ca tīrthānāṃ vāyurabravīt /
divi bhūmyantarikṣe ca tatsarvaṃ jāhnavī smṛtā // KūrmP_1,37.7 //
yatra gaṅgā mahābhāgā sa deśastat tapovanam /
siddhikṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam // KūrmP_1,37.8 //
yatra devo mahādevo devyā saha maheśvaraḥ /
āste vaṭeśvaro nityaṃ tat tīrthaṃ tat tapovanam // KūrmP_1,37.9 //
idaṃ satyaṃ dvijātīnāṃ sādhūnāmātmajasya ca /
suhṛdāṃ ca japet karṇe śiṣyasyānugatasya tu // KūrmP_1,37.10 //
idaṃ dhanyamidaṃ svargyamidaṃ medhyamidaṃ sukham /
idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam // KūrmP_1,37.11 //
maharṣoṇāmidaṃ guhyaṃ sarvapāpapramocanam /
atrādhītya dvijo 'dhyāyaṃ nirmalatvamavāpnuyāt // KūrmP_1,37.12 //
yaścedaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ /
jātismaritvaṃ labhate nākapṛṣṭhe ca modate // KūrmP_1,37.13 //
prāpyante tānitīrthāni sadbhiḥ śiṣṭānudarśibhiḥ /
snāhi tīrtheṣu kauravya na ca vakramatirbhava // KūrmP_1,37.14 //
evamuktvā sa bhagavān mārkaṇḍeyo mahāmuniḥ /
tīrtāni kathayāmāsa pṛthivyāṃ yāni kānicit // KūrmP_1,37.15 //
bhūsamudrādisaṃsthānaṃ pramāṇaṃ jyotiṣāṃ sthitam /
pṛṣṭaḥ provāca sakalamuktvātha prayayo muniḥ // KūrmP_1,37.16 //
ya idaṃ kalyamutthāya paṭhate 'tha śṛṇoti vā /
mucyate sarvapāpebhyo rudralokaṃ sa gacchati // KūrmP_1,37.17 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ purvavibhāge saptatriṃśo 'dhyāyaḥ

śrīkūrma uvāca
evamuktāstu munayo naimiṣīyā mahāmatim /
papracchuruttaraṃ sūtaṃ pṛthivyādivinirṇayam // KūrmP_1,38.1 //
ṛṣaya ūcuḥ
kathito bhavatā sūta sargaḥ svayaṃbhuvaḥ śubhaḥ /
idānīṃ śrotumicchāmastrilokasyāsya maṇḍalam // KūrmP_1,38.2 //
yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ /
vanāni saritaḥ sūryagrahāṇāṃ sthitireva ca // KūrmP_1,38.3 //
yadādhāramidaṃ kṛtsnaṃ yeṣāṃ pṛthvī purā tviyam /
nṛpāṇāṃ tatsamāsena sūta vaktumihārhasi // KūrmP_1,38.4 //
sūta uvāca
vakṣye devādidevāya viṣṇave prabhaviṣṇave /
namaskṛtvāprameyāya yaduktaṃ tena dhīmatā // KūrmP_1,38.5 //
svāyaṃbhuvasya tu manoḥ prāgukto yaḥ priyavrataḥ /
putrastasyābhavan putrāḥ prajāpatisamā daśa // KūrmP_1,38.6 //
agnīdhraścāgnibāhuśca vapuṣmān dyutimāṃstathā /
medhā medhātithirhavyaḥ savanaḥ putra eva ca // KūrmP_1,38.7 //
jyotiṣmān daśamasteṣāṃ mahābalaparākramaḥ /
dhārmiko dānanirataḥ sarvabhūtānukampakaḥ // KūrmP_1,38.8 //
medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ /
jātismarā mahābhāgā na rājye dadhire matim // KūrmP_1,38.9 //
priyavrato 'bhyaṣiñcad vai saptadvīpeṣu sapta tān /
jambudvīpeśvaraṃ putramagnīdhramakaronnṛpaḥ // KūrmP_1,38.10 //
plakṣdvīpeśvaraścaiva tena medhātithiḥ kṛtaḥ /
śālmaleśaṃ vapuṣmantaṃ narendramabhiṣiktavān // KūrmP_1,38.11 //
jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ /
dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat // KūrmP_1,38.12 //
śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ /
puṣkarādhipatiṃ cakre savanaṃ ca prajāpatiḥ // KūrmP_1,38.13 //
puṣkare savanasyāpi mahāvītaḥ suto 'bhavat /
dhātikiścaiva dvāvetau putrau putravatāṃ varau // KūrmP_1,38.14 //
mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ /
nāmnā tu dhātakeścāpi dhātakīkhaṇḍamucyate // KūrmP_1,38.15 //
śākadvīpeśvarasyātha havyasyāpyabhavan sutāḥ /
jaladaśca kumāraśca sukumāro maṇīcakaḥ /
kusumottaro 'tha modākiḥ saptamaḥ syānmahādrumaḥ // KūrmP_1,38.16 //
jaladaṃ jaladasyātha varṣaṃ prathamamucyate /
kumārasya tu kaumāraṃ tṛtīyaṃ sukumārakam // KūrmP_1,38.17 //
maṇīcakaṃ caturthaṃ tu pañcamaṃ kusumottaram /
modākaṃ ṣaṣṭhamityuktaṃ saptamaṃ tu mahādrumam // KūrmP_1,38.18 //
krauñcadvīpeśvarasyāpi sutā dyutimato 'bhavan /
kuśalaḥ prathamasteṣāṃ dvitīyastu manoharaḥ // KūrmP_1,38.19 //
uṣṇastṛtīyaḥ saṃproktaścaturthaḥ pravaraḥ smṛtaḥ /
andhakāro muniścaiva dundubhiścaiva saptamaḥ /
teṣāṃ svanāmabhirdeśāḥ krauñcadvīpāśrayāḥ śubhāḥ // KūrmP_1,38.20 //
jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ /
udbhedo veṇumāṃścaivāśvaratho lambano dhṛtiḥ /
ṣaṣṭhaḥ prabhākāraścāpi saptamaḥ kapilaḥ smṛtaḥ // KūrmP_1,38.21 //
svanāmacihnitān yatra tathā varṣāṇi suvratāḥ /
jñeyāni sapta tānyeṣu dvīpeṣvevaṃ na yo mataḥ // KūrmP_1,38.22 //
śālmaladvīpanāthasya sutāścāsan vapuṣmataḥ /
śvetaśca haritaścaiva jīmūto rohitastathā /
vaidyutau mānasaścaiva saptamaḥ suprabho mataḥ // KūrmP_1,38.23 //
plakṣadvīpeśvarasyāpi sapta medhātitheḥ sutāḥ /
jyeṣṭhaḥ śāntabhayasteṣāṃ śiśiraśca sukhodayaḥ /
ānandaśca śivaścaiva kṣemakaśca dhruvastathā // KūrmP_1,38.24 //
plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai /
varṇāśramavibhāgena svadharmo muktaye dvijāḥ // KūrmP_1,38.25 //
jambudvīpeśvarasyāpi putrāstvāsan mahābalāḥ /
agnīdhrasya dvijaśreṣṭhāstannāmāni nibodhata // KūrmP_1,38.26 //
nābhiḥ kiṃpuruṣaścaiva tathā haririlāvṛtaḥ /
ramyo hiraṇvāṃśca kururbhadrāśvaḥ ketumāhalakaḥ // KūrmP_1,38.27 //
jambudvīpeśvaro rājā sa cāgnīdhro mahāmatiḥ /
vibhajya navadhā tebhyo yathānyāyaṃ dadau punaḥ // KūrmP_1,38.28 //
nābhestu dakṣiṇaṃ varṣaṃ himāhvaṃ pradadau punaḥ /
hemakūṭaṃ tato varṣaṃ dadau kiṃpuruṣāya tu // KūrmP_1,38.29 //
tṛtīyaṃ naiṣadhaṃ varṣaṃ haraye dattavān pitā /
ilāvṛtāya pradadau merumadhyamilāvṛtam // KūrmP_1,38.30 //
nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā /
śvetaṃ yaduttaraṃ varṣaṃ pitrā dattaṃ hiraṇvate // KūrmP_1,38.31 //
yaduttaraṃ śṛṅgavato varṣaṃ tat kuruve dadau /
meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya nyavedayat /
gandhamādanavarṣaṃ tu ketumālāya dattavān // KūrmP_1,38.32 //
varṣeṣveteṣu tān putrānabhiṣicya narādhipaḥ /
saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ // KūrmP_1,38.33 //
himāhvayaṃ tu yasyaitannābherāsīnmahātmanaḥ /
tasyarṣabho 'bhavat putro marudevyāṃ mahādyutiḥ // KūrmP_1,38.34 //
ṛṣabhād bharato jajñe vīraḥ putraśatāgrajaḥ /
so 'bhiṣicyarṣabhaḥ putraṃ bharataṃ pṛthivīpatiḥ /
vānaprasthāśramaṃ gatvā tapastepe yathāvidhi // KūrmP_1,38.35 //
tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ /
jñānayogarato bhūtvā mahāpāśupato 'bhavat // KūrmP_1,38.36 //
sumatirbharatasyābhūt putraḥ paramadhārmikaḥ /
sumatestaijasastasmādindridyumno vyajāyata // KūrmP_1,38.37 //
parameṣṭhī sutastasmāt pratīhārastadanvayaḥ /
pratiharteti vikhyāta utpannastasya cātmajaḥ // KūrmP_1,38.38 //
bhavastasmādathodgīthaḥ prastāvastatsuto 'bhavat /
pṛthustatastato rakto raktasyāpi gayaḥ sutaḥ // KūrmP_1,38.39 //
naro gayasya tanayastasya putro virāḍabhūt /
tasya putro mahāvīryo dhīmāṃstasmādajāyata // KūrmP_1,38.40 //
mahānto 'pi tataścābhūd bhauvanastatsuto 'bhavat /
tvaṣṭā tvaṣṭuśca virajo rajastasyāpyabhūt sutaḥ // KūrmP_1,38.41 //
śatajid rajasastasya jajñe putraśataṃ dvijāḥ /
teṣāṃ pradhāno balavān viśvajyotiriti smṛtaḥ // KūrmP_1,38.42 //
ārādhya devaṃ brahmāṇaṃ kṣemakaṃ nāma pārthivam /
asūta putraṃ dharmajñaṃ mahābāhumarindamam // KūrmP_1,38.43 //
ete purastād rājāno mahāsattvā mahaujasaḥ /
eṣāṃ vaṃśaprasūtaiśca bhukteyaṃ pṛthivī purā // KūrmP_1,38.44 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭātriṃśo 'dhyāyaḥ

sūta uvāca
ataḥ paraṃ pravakṣyāmi saṃkṣepeṇa dvijottamāḥ /
trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu // KūrmP_1,39.1 //
bhūrloko 'tha bhuvarlokaḥ svarloko 'tha mahastataḥ /
janastapaśca satyaṃ ca lokāstvaṇḍodbhavā matāḥ // KūrmP_1,39.2 //
sūryācandramasoryāvat kiraṇairavabhāsate /
tāvad bhūrloka ākhyātaḥ purāṇe dvijapuṅgavāḥ // KūrmP_1,39.3 //
yāvatpramāṇo bhūrloko vistarāt parimaṇḍalāt /
bhuvarloko 'pi tāvānsyānmaṇḍalād bhāskarasya tu // KūrmP_1,39.4 //
ūrdhvaṃyanmaṇḍalād vyomadhruvoyāvadvyavasthitaḥ /
svarlokaḥ sa samākhyātastatra vāyostu nemayaḥ // KūrmP_1,39.5 //
āvahaḥ pravahaścaiva tathaivānuvahaḥ paraḥ /
saṃvaho vivahaścātha tadūrdhvaṃ syāt parāvahaḥ // KūrmP_1,39.6 //
tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ /
bhūmeryojanalakṣe tu bhānorvai maṇḍalaṃ sthitam // KūrmP_1,39.7 //
lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ smṛtam /
nakṣatramaṇḍalaṃ kṛtsnaṃ tallakṣeṇa prakāśate // KūrmP_1,39.8 //
dvelakṣe hyuttare viprā budho nakṣatramaṇḍalāt /
tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ // KūrmP_1,39.9 //
aṅgārako 'pi śukrasya tatpramāṇo vyavasthitaḥ /
lakṣadvayena bhaumasya sthito devapurohitaḥ // KūrmP_1,39.10 //
saurirdvilakṣeṇa guror grahāṇāmatha maṇḍalam /
saptarṣimaṇḍalaṃ tasmāllakṣamātre prikāśate // KūrmP_1,39.11 //
ṛṣīṇāṃ maṇḍalādūrdhvaṃ lakṣamātre sthito dhruvaḥ /
meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ /
tatra dharmaḥ sa bhagavān viṣṇurnārāyaṇaḥ sthitaḥ // KūrmP_1,39.12 //
navayojanasāhastro viṣkambhaḥ savituḥ smṛtaḥ /
triguṇastasya vistāro maṇḍalasya pramāṇataḥ // KūrmP_1,39.13 //
dviguṇastasya vistārād vistāraḥ śaśinaḥ smṛtaḥ /
tulyastayostu svarbhānurbhūtvādhastāt prasarpati // KūrmP_1,39.14 //
addhṛtya pṛthivīcchāyāṃ nirmito maṇḍalākṛtiḥ /
svarbhānostu vṛhat sthānaṃ tṛtīyaṃ yat tamomayam // KūrmP_1,39.15 //
candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate /
bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ // KūrmP_1,39.16 //
bṛhaspateḥ pādahīnau vakrasaurāvubhau smṛtau /
vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ // KūrmP_1,39.17 //
tārānakṣatrarūpāṇi vapuṣmantīha yāni vai /
budhena tāni tulyāni vistārānmaṇḍalāt tathā // KūrmP_1,39.18 //
tārānakṣatrarūpāṇi hīnāni tu parasparāt /
śatāni pañca catvāri trīṇi dve caiva yojane // KūrmP_1,39.19 //
sarvāvaranikṛṣṭāni tārakāmaṇḍalāni tu /
yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate // KūrmP_1,39.20 //
upariṣṭāt trayasteṣāṃ grahā ye dūrasarpiṇaḥ /
sauro 'ṅgirāśca vakraśca jñeyā mandavicāriṇaḥ // KūrmP_1,39.21 //
tebhyo 'dhastācca catvāraḥ punaranye mahāgrahāḥ /
sūryaḥ saumo budhaścaiva bhārgavaścaiva śīghragāḥ // KūrmP_1,39.22 //
dakṣiṇāyanamārgastho yadā carati raśmimān /
tadā sarvagrahāṇāṃ sa sūryo 'dhastāt prasarpati // KūrmP_1,39.23 //
vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī /
nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati // KūrmP_1,39.24 //
nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ // KūrmP_1,39.25 //
tasmācchanaiścaro 'puyūrdhvaṃ tasmāt saptarṣimaṇḍalam /
ṛṣīṇāṃ caiva saptānāndhru vaścordhvaṃ vyavasthitaḥ // KūrmP_1,39.26 //
yojanānāṃ sahastrāṇi bhāskarasya ratho nava /
īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ // KūrmP_1,39.27 //
sārdhakoṭistathā sapta niyutānyadhikāni tu /
yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam // KūrmP_1,39.28 //
trinābhimati pañcāre ṣaṣṇeminyakṣayātmake /
saṃvatsarameya kṛtsnaṃ kālacakraṃ pratiṣṭhitam // KūrmP_1,39.29 //
catkāriṃśat sahastrāṇi dvitīyo 'kṣo vivasvataḥ /
pañcānyāni tu sārdhāni syandanasya dvijottamāḥ // KūrmP_1,39.30 //
akṣapramāṇamubhayoḥ pramāṇaṃ tadyugārdhayoḥ /
hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya tu // KūrmP_1,39.31 //
dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale /
hayāśca sapta chandāṃsi tannāmāni nibodhata // KūrmP_1,39.32 //
gāyatrī ca bṛhatyuṣṇik jagatī paṅktireva ca /
anaṣṭup triṣṭubityuktāśchandāṃsi harayo hareḥ // KūrmP_1,39.33 //
mānasopari māhendrī prācyāṃ diśi mahāpurī /
dakṣiṇe na yamasyātha varuṇasya tu paścime // KūrmP_1,39.34 //
uttareṇa tu somasya tannāmāni nibodhata /
amarāvatī saṃyamanī sukhā caiva vibhā kramāt // KūrmP_1,39.35 //
kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ // KūrmP_1,39.36 //
divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ /
saptadvīpeṣu viprendrā niśāmadhyasya saṃmukham // KūrmP_1,39.37 //
udayāstamane caiva sarvakālaṃ tu saṃmukhe /
aśeṣāsu diśāsveva tathaiva vidiśāsu ca // KūrmP_1,39.38 //
kulālacakraparyanto bhramanneṣa yatheśvaraḥ /
karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ // KūrmP_1,39.39 //
divākarakarairetat pūritaṃ bhuvanatrayam /
trailokyaṃ kathitaṃ sadbhirlokānāṃ munipuṅgavāḥ // KūrmP_1,39.40 //
ādityamūlamakhilaṃ trilokaṃ nātra saṃśayaḥ /
bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam // KūrmP_1,39.41 //
rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām /
dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sārvalaukikam // KūrmP_1,39.42 //
sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ /
sūrya eva trilokasya mūlaṃ paramadaivatam // KūrmP_1,39.43 //
dvādaśānye tathādityā devāste ye 'dhikāriṇaḥ /
nirvahanti padaṃ tasya tadaṃśā viṣṇumūrtayaḥ // KūrmP_1,39.44 //
sarve namasyanti sahastrabhānuṃ
gandharvadevoragakinvannarādyāḥ /
yajanti yajñairvividhairdvijendrā-
śchandomayaṃ brahmamayaṃ purāṇam // KūrmP_1,39.45 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāryā pūrvavibhāge ekonacatvāriṃśo 'dhyāyaḥ

sūta uvāca
sa ratho 'dhiṣṭhito devairādityairvasubhistathā /
gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ // KūrmP_1,40.1 //
dhātār'yamātha mitraśca varuṇaḥ śakra eva ca /
vivasvānatha pūṣā ca parjanyaścāṃśureva ca // KūrmP_1,40.2 //
bhagastvaṣṭā ca viṣṇuśca dvādaśaite divākarāḥ /
āpyāyanti vai bhānuṃ vasantādiṣu vai kramāt // KūrmP_1,40.3 //
pulastyaḥ pulahaścātrirvasiṣṭhaścāṅgirā bhṛguḥ /
bharadvājo gautamaśca kaśyapaḥ kratureva ca // KūrmP_1,40.4 //
jamadagniḥ kauśikaśca munayo brahmavādinaḥ /
stuvanti devaṃ vividhaiśchandobhiste yathākramam // KūrmP_1,40.5 //
rathakṛcca rathaujśca rathacitraḥ subāhukaḥ /
rathasvano 'tha varuṇaḥ suṣeṇaḥ senajit tathā // KūrmP_1,40.6 //
tārkṣyaścāriṣṭanemiśca rathajit satyajit tathā /
grāmaṇyo devadevasya kurvate 'bhīśusaṃgraham // KūrmP_1,40.7 //
atha hetiḥ prahetiśca pauruṣeyo vadhastathā /
sarpo vyāghrastathāpaśca vāto vidyud divākaraḥ // KūrmP_1,40.8 //
brahmopetaśca viprendrā yajñopetastathaiva ca /
rākṣasapravarā hyete prayānti purataḥ kramāt // KūrmP_1,40.9 //
vāsukiḥ kaṅkanīraśca takṣakaḥ sarpapuṅgavaḥ /
elāpatraḥ śaṅkhapālastathairāvatasaṃjñitaḥ // KūrmP_1,40.10 //
dhanañjayo mahāpadmastathā karkoṭako dvijāḥ /
kambalāśvataraścaiva vahantyenaṃ yathākramam // KūrmP_1,40.11 //
tumbururnārado hāhā hūhūrviśvāvasustathā /
ugraseno vasurucirarvāvasurathāparaḥ // KūrmP_1,40.12 //
citrasenastathorṇāyurdhṛtarāṣṭro dvijottamāḥ /
sūryavarcā dvādaśaite gandharvā gāyatāṃ varāḥ /
gāyanti vividhairgānairbhānuṃ ṣaḍjādibhiḥ kramāt // KūrmP_1,40.13 //
kratusthalāpsarovaryā tathānyā puñjikasthalā /
menakā sahajanyā ca pramlocā ca dvijottamāḥ // KūrmP_1,40.14 //
anumlocā ghṛtīcī ca viśvācī corvaśī tathā /
anyā ca pūrvacittiḥ syādanyā caiva tilottamā // KūrmP_1,40.15 //
tāṇḍavairvividhairenaṃ vasantādiṣu vai kramāt /
toṣayanti mahādevaṃ bhānumātmānamavyayam // KūrmP_1,40.16 //
evaṃ devā vasantyarke dvau dvau māsau krameṇa tu /
sūryamāpyāyayantyete tejasā tejasāṃ nidhim // KūrmP_1,40.17 //
grathitaiḥ svairvacobhistu stuvanti munayo ravim /
gandharvāpsarasaścainaṃ nṛtyageyairupāsate // KūrmP_1,40.18 //
grāmaṇīyakṣabhūtāni kurvate 'bhīṣusaṃgraham /
sarpā vahanti deveśaṃ yātudhānāḥ prayānti ca // KūrmP_1,40.19 //
bālakhilyā nayantyastaṃ parivāryodayād ravim /
ete tapanti varṣanti bhānti vānti sṛjanti ca /
bhūtānāmaśubhaṃ karma vyapohantīha kīrtitāḥ // KūrmP_1,40.20 //
ete sahaiva sūryeṇa bhramanti divi sānugāḥ /
vimāne ca sthito nityaṃ kāmage vātaraṃhasi // KūrmP_1,40.21 //
varṣantaśca tapantaśca hlādayantaśca vai prajāḥ /
gopayantīha bhūtāni sarvāṇīhāyugakṣayāt // KūrmP_1,40.22 //
eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ /
yathāyogaṃ yathāsattvaṃ sa eṣa tapati prabhuḥ // KūrmP_1,40.23 //
ahorātravyavasthānakāraṇaṃ sa prajāpatiḥ /
pitṛdevamanuṣyādīn sa sadāpyāyed raviḥ // KūrmP_1,40.24 //
tatra devo mahādevo bhāsvān sākṣānmaheśvaraḥ /
bhāsate vedaviduṣāṃ nīlagrīvaḥ sanātanaḥ // KūrmP_1,40.25 //
sa eṣa devo bhagavān parameṣṭhī prajāpatiḥ /
sthānaṃ tad vidurādityaṃ vedajñā vedavigraham // KūrmP_1,40.26 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge catvāriśo 'dhyāyaḥ

sūta uvāca
evameṣa mahādevo devadevaḥ pitāmahaḥ /
karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ // KūrmP_1,41.1 //
tasya ye raśmayo viprāḥ sarvalokapradīpakāḥ /
teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ // KūrmP_1,41.2 //
suṣumno harikeśaśca viśvakarmā tathaiva ca /
viśvavyacāḥ punaścānyaḥ saṃyadvasurataḥ paraḥ // KūrmP_1,41.3 //
arvāvasuriti khyātaḥ svarāḍanyaḥ prakīrtitaḥ /
supumnaḥ sūryaraśmistu puṣṇāti śiśiradyutim // KūrmP_1,41.4 //
tiryagūrdhvapracāro 'sau suṣumnaḥ paripaṭhyate /
harikeśastu yaḥ prokto raśmirnakṣatrapoṣakaḥ // KūrmP_1,41.5 //
viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā /
viśvavyacāstu yo raśmiḥ śukraṃ puṣṇāti nityadā // KūrmP_1,41.6 //
saṃyadvasuriti khyātaḥ sa puṣṇāti ca lohitam /
vṛhaspatiṃ prapuṣṇāti raśmirarvāvasuḥ prabhoḥ /
śanaiścaraṃ prapuṣṇāti saptamastu surāṭ tathā // KūrmP_1,41.7 //
evaṃ sūryaprabhāvena sarvā nakṣatratārakāḥ /
vardhante vardhitā nityaṃ nityamāpyāyayanti ca // KūrmP_1,41.8 //
divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ /
ādānānnityamādityastejasāṃ tamasāṃ prabhuḥ // KūrmP_1,41.9 //
ādatte sa tu nāḍīnāṃ sahastreṇa samantataḥ /
nādeyāṃścaiva sāmudrān kūpyāṃścaiva sahastradṛk /
sthāvarāñjaṅgamāṃścaiva yacca kulyādikaṃ payaḥ // KūrmP_1,41.10 //
tasya raśmisahastraṃ tacchītavarṣoṣṇanistravam /
tāsāṃ catuḥ śataṃ nāḍyo varṣante citramūrtayaḥ // KūrmP_1,41.11 //
vandanāścaiva yājyāśca ketanā bhūtanāstathā /
amṛtā nāma tāḥ sarvā raśmayo vṛṣṭisarjanāḥ // KūrmP_1,41.12 //
himodvāhāśca tā nāḍyo raśmayastriśataṃ punaḥ /
raśmyo meṣyaśca pauṣyaśca hlādinyo himasarjanāḥ /
candrāstā nāmataḥ sarvāḥ pītābhāḥ syurgabhastayaḥ // KūrmP_1,41.13 //
śukrāśca kakubhaścaiva gāvo viśvabhṛtastathā /
śukrāstā nāmataḥ sarvāstrividhā gharmasarjanāḥ // KūrmP_1,41.14 //
samaṃ bibharti tābhiḥ sa manuṣyapitṛdevatāḥ /
manuṣyānauṣadheneha svadhayā ca pitṝnapi /
amṛtena surān sarvāṃstribhistrariṃstarpayatyasau // KūrmP_1,41.15 //
vasante graiṣmike caiva śataiḥ sa tapati tribhiḥ /
śaradyapi ca varṣāsu caturbhaiḥ saṃpravarṣati /
hemante śiśire caiva himamutsṛjati tribhiḥ // KūrmP_1,41.16 //
varuṇo māghamāse tu sūryaḥ pūṣā tu phalgune /
caitre māsi bhavedaṃśo dhātā vaiśākhatāpanaḥ // KūrmP_1,41.17 //
jyeṣṭhāmūle bhavedindraḥ āṣāḍhe savitā raviḥ /
vivasvān śrāvaṇe māsi prauṣṭhapadyāṃ bhagaḥ smṛtaḥ // KūrmP_1,41.18 //
parjanyo 'śvayuji tvaṣṭākārtike māsi bhāskaraḥ /
mārgaśīrṣa bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ // KūrmP_1,41.19 //
pañcaraśmisahastrāṇi varuṇasyārkakarmaṇi /
ṣaḍbhiḥ sahastraiḥ pūṣā tu devoṃśaḥ saptabhistathā // KūrmP_1,41.20 //
dhātāṣṭabhiḥ sahastraistu navabhistu śatakratuḥ /
vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ // KūrmP_1,41.21 //
saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet /
aryamā daśabhaiḥ pāti parjanyo navabhistapet /
ṣaḍbhī raśmisahastraistu viṣṇustapati viśvasṛk // KūrmP_1,41.22 //
vasante kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ /
śveto varṣāsu varṇena pāṇḍuraḥ śaradi prabhuḥ /
hemante tāmravarṇaḥ syācchiśire lohito raviḥ // KūrmP_1,41.23 //
oṣadhīṣu balaṃ dhatte svadhāmapi pitṛṣvatha /
sūryo 'maratvamamṛte trayaṃ triṣu niyacchati // KūrmP_1,41.24 //
anye cāṣṭau grahā jñeyāḥ sūryeṇādhiṣṭhitā dvijāḥ /
candramāḥ somaputraśca śukraścaiva bṛhaspatiḥ /
bhaumo mandastathā rāhuḥ ketumānapi cāṣṭamaḥ // KūrmP_1,41.25 //
sarve dhruve nibaddhā vai grahāste vātaraśmibhiḥ /
bhrāmyamāṇā yathāyogaṃ bhramantyanudivākaram // KūrmP_1,41.26 //
alātacakravad yānti vātacakreritā dvijāḥ /
yasmād vahati tān vāyuḥ pravahastena sa smṛtaḥ // KūrmP_1,41.27 //
rathastricakraḥ somasya kundābhāstasya vājinaḥ /
vāmadakṣiṇato yuktā daśa tena niśākaraḥ // KūrmP_1,41.28 //
vīthyāśrayāṇi carati nakṣatrāṇi raviryathā /
hrāsavṛddhī ca viprendrā dhruvādhārāṇi sarvadā // KūrmP_1,41.29 //
sa somaḥ śuklapakṣe tu bhāskare parataḥ sthite /
āpūryate parasyāntaḥ satataṃ divasakramāt // KūrmP_1,41.30 //
kṣīṇāyitaṃ suraiḥ somamāpyāyati nityadā /
ekena raśminā viprāḥ suṣumnākhyena bhāskaraḥ // KūrmP_1,41.31 //
eṣā sūryasya vīryeṇa somasyāpyāyitā tanuḥ /
paurṇamāsyāṃ sa dṛśyeta saṃpūrṇe divasakramāt // KūrmP_1,41.32 //
saṃpūrṇamardhamāsena taṃ somamamṛtātmakam /
pibanti devatā viprā yataste 'mṛtabhojanāḥ // KūrmP_1,41.33 //
tataḥ pañcadaśe bhāge kiñcicchiṣṭe kalātmake /
aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate // KūrmP_1,41.34 //
pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tuyā /
sudhāmṛtamayīṃ puṇyāṃ tāmandoramṛtātmikām // KūrmP_1,41.35 //
niḥ sṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam /
māsatṛptimapāpyagryāṃ pitaraḥ santi nirvṛtāḥ // KūrmP_1,41.36 //
na somasya vināśaḥ syāt sudhā devaistu pīyate /
evaṃ sūryanimittasya kṣayo vṛddhiśca sattamāḥ // KūrmP_1,41.37 //
somaputrasya cāṣṭābhirvājibhirvāyuvegibhiḥ /
vārijaiḥ syandano yuktastenāsau yāti sarvataḥ // KūrmP_1,41.38 //
śukrasya bhūmijairaśvaiḥ syandano daśabhirvṛtaḥ /
aṣṭabiścātha bhaumasya ratho haimaḥ suśobhanaḥ // KūrmP_1,41.39 //
bṛhaspaterathāṣṭāśvaḥ syandano hemanirmitaḥ /
rathastamomayo 'ṣṭāśvo mandasyāyasanirmitaḥ /
svarbhānorbhāskarāreśca tathā ṣaḍbhirhayairvṛtaḥ // KūrmP_1,41.40 //
ete mahāgrahāṇāṃ vai samākhyātā rathā nava /
sarve dhruve mahābhāgā nibaddhā vātaraśmibhiḥ // KūrmP_1,41.41 //
graharkṣatārādhiṣṇyāni dhruve baddhānyeśeṣataḥ /
bhramanti bhrāmayantyenaṃ sarvāṇyanilaraśmibhiḥ // KūrmP_1,41.42 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekacatvāriṃśo 'dhyāyaḥ

sūta uvāca
dhruvādūrdhvaṃ maharlokaḥ koṭiyojanavistṛtaḥ /
kalpādhikāriṇastatra saṃsthitā dvijapuṅgavāḥ // KūrmP_1,42.1 //
janaloko maharlokāt tathā koṭidvayātamakaḥ /
sanandanādayastatra saṃsthitā brahmaṇaḥ sutāḥ // KūrmP_1,42.2 //
jalokāt tapolokaḥ koṭitrayasamanvitaḥ /
vairājāstatra vai devāḥ sthitā dāhavivarjitāḥ // KūrmP_1,42.3 //
prājāpatyāt satyalokaḥ koṭiṣaṭkena saṃyutaḥ /
apunarmārakāstatra brahmalokastu sa smṛtaḥ // KūrmP_1,42.4 //
atra lokagururbrahmā viśvātmā viśvatomukhaḥ /
āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param // KūrmP_1,42.5 //
viśanti yatayaḥ śāntā naiṣṭhikā brahmacāriṇaḥ /
yoginastāpasāḥ siddhā jāpakāḥ parameṣṭhinam // KūrmP_1,42.6 //
dvāraṃ tadyogināmekaṃ gacchatāṃ paramaṃ padam /
tatra gatvā na śocanti sa viṣṇuḥ sa ca śaṅkaraḥ // KūrmP_1,42.7 //
sūryakoṭipratīkāśaṃ puraṃ tasya durāsadam /
na me varṇayituṃ śakyaṃ jvālāmālāsamākulam // KūrmP_1,42.8 //
tatra nārāyaṇasyāpi bhavanaṃ brahmaṇaḥ pure /
śete tatra hariḥ śrīmān māyī māyāmayaḥ paraḥ // KūrmP_1,42.9 //
sa viṣṇulokaḥ kathitaḥ punarāvṛttivarjitaḥ /
yānti tatra mahātmāno ye prapannā janārdanam // KūrmP_1,42.10 //
ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham /
vahninā ca parikṣiptaṃ tatrāste bhagavān bhavaḥ // KūrmP_1,42.11 //
devyā saha mahādevaścintyamāno manīṣibhiḥ /
yogibhiḥ śatasāhastrairbhūtai rudraiśca saṃvṛtaḥ // KūrmP_1,42.12 //
tatra te yānti niyatā dvijā vai brahmacāriṇaḥ /
madādevaparāḥ śāntāstāpasā brahmavādinaḥ // KūrmP_1,42.13 //
nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ /
drakṣyanti brahmaṇā yuktā rudralokaḥ sa vai smṛtaḥ // KūrmP_1,42.14 //
ete sapta mahālokāḥ pṛthivyāḥ parikīrtitāḥ /
mahātalādayaścādhaḥ pātālāḥ santi vai dvijāḥ // KūrmP_1,42.15 //
mahātalaṃ ca pātālaṃ sarvaratnopaśobhitam /
prāsādairvividhaiḥ śubhrairdevatāyatanairyutam // KūrmP_1,42.16 //
anantena ca saṃyuktaṃ mucukundena dhīmatā /
nṛpeṇa balinā caiva pātālasvargavāsinā // KūrmP_1,42.17 //
śailaṃ rasātalaṃ viprāḥ śārkaraṃ hi talātalam /
pītaṃ sutalamityuktaṃ nitalaṃ vidrumaprabham /
sitaṃ hi vitalaṃ proktaṃ talaṃ caiva sitetaram // KūrmP_1,42.18 //
suparṇena muniśreṣṭhāstathā vāsukinā śubham /
rasātalamiti khyātaṃ tathānyaiśca niṣevitam // KūrmP_1,42.19 //
virocanahiraṇyākṣatakṣakādyaiśca sevitam /
talātalamiti khyātaṃ sarvaśobhāsamanvitam // KūrmP_1,42.20 //
vainateyādibhiścaiva kālanemipurogamaiḥ /
pūrvadevaiḥ samākīrṇaṃ sutalaṃ ca tathāparaiḥ // KūrmP_1,42.21 //
nitalaṃ yavanādyaiśca tārakāgnimukhaistathā /
mahāntakādyairnāgaiśca prahmādenāsureṇa ca // KūrmP_1,42.22 //
vitalaṃ caiva vikhyātaṃ kambalāhīndrasevitam /
mahājambhena vīreṇa hayagrīveṇa vai tathā // KūrmP_1,42.23 //
śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ /
tathānyairvivadhairnāgaistalaṃ caiva suśobhanam // KūrmP_1,42.24 //
teṣāmadhastānnarakā māyādyāḥ parikīrtitāḥ /
pāpinasteṣu pacyante na te varṇayituṃ kṣamāḥ // KūrmP_1,42.25 //
pātālānāmadhaścāste śeṣākhyā vaiṣṇavī tanuḥ /
kālāgnirudro yogātmā nārasiṃho 'pi mādhavaḥ // KūrmP_1,42.26 //
yo 'nantaḥ paṭhyete devo nāgarūpī janārdanaḥ /
tadādhāramidaṃ sarvaṃ sa kālāgnimapāśritaḥ // KūrmP_1,42.27 //
tamāviśya mahāyogī kālastadvadanotthitaḥ /
viṣajvālāmayo 'nte 'sau jagat saṃharati svayam // KūrmP_1,42.28 //
sahastramāyo 'pratimaḥ saṃhartā śaṅkarodbhavaḥ /
tāmasī śāṃbhavī mūrtiḥ kālo lokaprakālanaḥ // KūrmP_1,42.29 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvicatvāriṃśo 'dhyāyaḥ

sūta uvāca
etad brahmāṇḍamākhyātaṃ caturdaśavidhaṃ mahat /
ataḥ paraṃ pravakṣyāmi bhūrlokasyāsya nirṇayam // KūrmP_1,43.1 //
jambudvīpaḥ pradhāno 'yaṃ plakṣaḥ śālmala eva ca /
kuśaḥ krauñcaśca śākaśca puṣkaraścaiva saptamaḥ // KūrmP_1,43.2 //
ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ /
dvīpād dvīpo mahānuktaḥ sāgarādapi sāgaraḥ // KūrmP_1,43.3 //
kṣārodekṣurasodaśca surodaśca ghṛtodakaḥ /
dadhyodaḥ kṣīrasalilaḥ svādūdaśceti sāgarāḥ // KūrmP_1,43.4 //
pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā /
dvīpaiśca saptabhiryuktā yojanānāṃ samāsataḥ // KūrmP_1,43.5 //
jambūdvīpaḥ samastānāṃ dvīpānāṃ madhyataḥ śubhaḥ /
tasya madhye mahāmerurviśrutaḥ kanakaprabhaḥ // KūrmP_1,43.6 //
caturaśītisāhastro yojanaistasya cocchrayaḥ /
praviṣṭaḥ ṣoḍaśādhastāddvātriṃśanmūrdhni vistṛtaḥ // KūrmP_1,43.7 //
mūle ṣoḍaśasāhastro vistārastasya sarvataḥ /
bhūpadmāsyāsya śailo 'sau karṇikātvena saṃsthitaḥ // KūrmP_1,43.8 //
himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe /
nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ // KūrmP_1,43.9 //
lakṣapramāṇau dvau madhye daśahīnāstathā pare /
sahastradvitayocchrāyāstāvadvistāriṇaśca te // KūrmP_1,43.10 //
bhārataṃ dakṣiṇaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ // KūrmP_1,43.11 //
ramyakaṃ cottaraṃ varṣaṃ tasyaivānuhiraṇmayam /
uttarāḥ kuravaścaiva yathaite bharatāstathā // KūrmP_1,43.12 //
navasāhastramekaikameteṣāṃ dvijasattamāḥ /
ilāvṛtaṃ ca tanmadhye tanmadhye merurucchritaḥ // KūrmP_1,43.13 //
meroścaturdiśaṃ tatra navasāhastravistṛtam /
ilāvṛtaṃ mahābhāgāścātvārastatra parvatāḥ /
viṣkambhā racitā meroryojanāyutamucchritāḥ // KūrmP_1,43.14 //
pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ // KūrmP_1,43.15 //
kadambasteṣu jambuśca pippalo vaṭa eva ca /
jambūdvīpasya sā jambūrnāmaheturmaharṣayaḥ // KūrmP_1,43.16 //
mahāgajapramāṇāni jambvāstasyāḥ phalāni ca /
patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ // KūrmP_1,43.17 //
rasena tasyāḥ prakhyātā tatra jambūnadīti vai /
sarit pravartate cāpi pīyate tatra vāsibhiḥ // KūrmP_1,43.18 //
na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
tatpānāt susthamanasāṃ narāṇāṃ tatra jāyate // KūrmP_1,43.19 //
tīramṛttatra saṃprāpya vāyunā suviśoṣitā /
jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam // KūrmP_1,43.20 //
bhadrāśvaḥ pūrvato meroḥ ketumālaśca paścime /
varṣe dve tu muniśreṣṭhāstayormadhye ilāvṛtam // KūrmP_1,43.21 //
vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam /
vaibhrājaṃ paścime vidyāduttare saviturvanam // KūrmP_1,43.22 //
aruṇodaṃ mahābhadramasitodaṃ ca mānasam /
sarāṃsyetāni catvāri devayogyāni sarvadā // KūrmP_1,43.23 //
sitāntaśca kumudvāṃśca kururī mālyavāṃstathā /
vaikaṅko maṇiśailaśca ṛkṣavāṃścācalottamāḥ // KūrmP_1,43.24 //
mahānīlo 'tha rucakaḥ sabindurmandarastathā /
veṇumāṃścaiva meghaśca niṣadho devaparvataḥ /
ityete devaracitāḥ siddhāvāsāḥ prakīrtitāḥ // KūrmP_1,43.25 //
aruṇodasya sarasaḥ pūrvataḥ kesarācalaḥ /
trikūṭaśikharaścaiva pataṅgo rucakastathā // KūrmP_1,43.26 //
niṣadho vasudhāraśca kaliṅgastriśikhaḥ śubhaḥ /
samūlo vasudhāraśca kuravaścaiva sānumān // KūrmP_1,43.27 //
tāmrātaśca viśālaśca kumudo veṇurvataḥ /
ekaśṛṅgo mahāśailo gajaśailaḥ piśācakaḥ // KūrmP_1,43.28 //
pañcaśailo 'tha kailāso himavāṃśacācalottamaḥ /
ityete devacaritā utkaṭāḥ parvatottamāḥ // KūrmP_1,43.29 //
mahābhadrasya saraso dakṣiṇe kesarācalaḥ /
śikhivāsaśca vaidūryaḥ kapilo gandhamādanaḥ // KūrmP_1,43.30 //
jārudhiśca sugandhiśca śrīśṛṅgaścācalottamaḥ /
supārśvaśca supakṣaśca kaṅkaḥ kapila eva ca // KūrmP_1,43.31 //
piñjaro bhadraśailaśca surasaśca mahābalaḥ /
añjano madhumāṃstadvat kumudo mukuṭastathā // KūrmP_1,43.32 //
sahastraśikharaścaiva pāṇḍuraḥ kṛṣṇa eva ca /
pārijāto mahāśailastathaiva kapilodakaḥ // KūrmP_1,43.33 //
suṣeṇaḥ puṇḍarīkaśca mahāmeghastathaiva ca /
ete parvatarājānaḥ siddhagandharvasevitāḥ // KūrmP_1,43.34 //
asitodasya sarasaḥ paścime kesarācalaḥ /
śaṅkhakūṭo 'tha vṛṣabho haṃso nāgastathā paraḥ // KūrmP_1,43.35 //
kālāñjanaḥ śukraśailo nīlaḥ kamala eva ca /
puṣpakaśca sumeghaśca vārāho virajāstathā /
mayūraḥ kapilaścaiva mahākapila eva ca // KūrmP_1,43.36 //
ityete devagandharvasiddhasaṅghaniṣevitāḥ /
saraso mānasasyeha uttare kesarācalāḥ // KūrmP_1,43.37 //
eteṣāṃ śailamukhyānāmantareṣu yathākramam /
santi caivāntaradroṇyaḥ sarāṃsi ca vanāni ca // KūrmP_1,43.38 //
vasanti tatra munayaḥ siddhāśca brahmabhāvitāḥ /
prasannāḥ śāntarajasaḥ sarvaduḥ khavivarjitāḥ // KūrmP_1,43.39 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ sahitāyāṃ pūrvavibhāge tricatvāriśo 'dhyāyaḥ

sūta uvāca
caturdaśasahastraṇi yojanānāṃ mahāpurī /
merorupari vikhyātā devadevasya vedhasaḥ // KūrmP_1,44.1 //
tatrāste bhagavān brahmā viśvātmā viśvabhāvanaḥ /
upāsyamāno yogīndrairmunīndropendraśaṅkaraiḥ // KūrmP_1,44.2 //
tatra deveśvareśānaṃ viśvātmānaṃ prajāpatim /
sanatkumāro bhagavānupāste nityameva hi // KūrmP_1,44.3 //
sa siddhairṛṣigandharvaiḥ pūjyamānaḥ surairapi /
samāste yogayuktatmā pītvā tatparamāmṛtam // KūrmP_1,44.4 //
tatra devādidevasya śaṃbhoramitatejasaḥ /
dīptamāyatanaṃ śubhraṃ purastād brahmaṇaḥ sthitam // KūrmP_1,44.5 //
divyakāntisamāyuktaṃ caturdhāraṃ suśobhanam /
maharṣigaṇasaṃkīrṇaṃ brahmavidbhirniṣevitam // KūrmP_1,44.6 //
devyā saha mahādevaḥ śaśāṅkārkāgnilocanaḥ /
ramate tatra viśveśaḥ pramathaiḥ pramatheśvaraḥ // KūrmP_1,44.7 //
tatra vedavidaḥ śāntā munayo brahmacāriṇaḥ /
pūjayanti mahādevaṃ tāpasāḥ satyavādinaḥ // KūrmP_1,44.8 //
teṣāṃ sākṣānmahādevo munīnāṃ brahmavādinām /
gṛhṇāti pūjāṃ śirasā pārvatyā parameśvaraḥ // KūrmP_1,44.9 //
tatraiva parvatavare śakrasya paramā purī /
nāmnāmarāvatī pūrve sarvaśobhāsamanvitā // KūrmP_1,44.10 //
tamindramapsaraḥ saṅghā gandharvā gītatatparāḥ /
upāsate sahastrākṣaṃ devāstatra sahastraśaḥ // KūrmP_1,44.11 //
ye dhārmikā vedavido yāgahomaparāyaṇāḥ /
teṣāṃ tat paramaṃ sthānaṃ devānāmapi durlabham // KūrmP_1,44.12 //
tasya dakṣiṇadigbhāge vahneramitatejasaḥ /
tejovatī nāma purī divyāścaryasamanvitā // KūrmP_1,44.13 //
tatrāste bhagavān vahnirbhrājamānaḥ svatejasā /
japināṃ homināṃ sthānaṃ dānavānāṃ durāsadam // KūrmP_1,44.14 //
dakṣiṇe parvatavare yamasyāpi mahāpurī /
nāmnā saṃyamanī divyā siddhagandharvasevitā // KūrmP_1,44.15 //
tatra vaivasvataṃ devaṃ devādyāḥ paryupāsate /
sthānaṃ tat satyasaṃdhānāṃ loke puṇyakṛtāṃ nṛṇām // KūrmP_1,44.16 //
tasyāstu paścime bhāge nirṛtestu mahātmanaḥ /
rakṣovatī nāma purī rākṣasaiḥ sarvato vṛtā // KūrmP_1,44.17 //
tatra taṃ nirṛtiṃ devaṃ rākṣasāḥ paryupāsate /
gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ // KūrmP_1,44.18 //
paścime parvatavare varuṇasya mahāpurī /
nāmnā suddhavatī puṇyā sarvakāmardhisaṃyutā // KūrmP_1,44.19 //
tatrāpsarogaṇaiḥ siddhaiḥ sevyamāno 'marādhipaḥ /
āste sa varuṇo rājā tatra gacchanti ye 'mbudāḥ /
tīrthayātrāparī nityaṃ ye ca loke 'dhamarṣiṇaḥ // KūrmP_1,44.20 //
tasyā uttaradigbhāge vāyorapi mahāpurī /
nāmnā gandhavatī puṇyā tatrāste 'sau prabhañjanaḥ // KūrmP_1,44.21 //
apsarogaṇagandharvaiḥ sevyamāno 'maraprabhuḥ /
prāṇāyāmaparāmartyāsthānantadyānti śāśvatam // KūrmP_1,44.22 //
tasyāḥ pūrveṇa digbhāge somasya paramā purī /
nāmnā kāntimatī śubhrā tatra somo virājate // KūrmP_1,44.23 //
tatra ye bhoganiratā svadharmaṃ puryapāsate /
teṣāṃ tad racitaṃ sthānaṃ nānābhogasamanvitam // KūrmP_1,44.24 //
tasyāśca pūrvadigbhāge śaṅkarasya mahāpurī /
nāmnā yaśovatī puṇyā sarveṣāṃ sudurāsadā // KūrmP_1,44.25 //
tatreśānasya bhavanaṃ rudraviṣṇutanoḥ śubham /
ghameśvarasya vipulaṃ tatrāste sa gaṇairvṛtaḥ // KūrmP_1,44.26 //
tatra bhogābhilipsūnāṃ bhaktānāṃ parameṣṭhinaḥ /
nivāsaḥ kalpitaḥ pūrvaṃ devadevena śūlinā // KūrmP_1,44.27 //
viṣṇupādād viniṣkrāntā plāvayitvendumaṇḍalam /
samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ // KūrmP_1,44.28 //
sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ /
sītā cālakanandā ca sucakṣurbhadranāmikā // KūrmP_1,44.29 //
pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣataḥ /
tataśca pūrvavarṣeṇa bhadrāśvenaiti cārṇavam // KūrmP_1,44.30 //
tathaivālakanandā ca dakṣiṇādetya bhāratam /
prayāti sāgaraṃ bhittvā saptabhedā dvijottamāḥ // KūrmP_1,44.31 //
sucakṣuḥ paścimagirīnatītya sakalāṃstathā /
paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam // KūrmP_1,44.32 //
bhadrā tathottaragirīnuttarāṃśca tathā kurūn /
atītya cottarāmbhodhiṃ samabhyeti maharṣayaḥ // KūrmP_1,44.33 //
ānīlaniṣadhāyāmau mālyavān gandhamādanaḥ /
tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ // KūrmP_1,44.34 //
bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā /
patrāṇi lokapadmasya maryādāśailabāhyataḥ // KūrmP_1,44.35 //
jaṭharo devakūṭaśca maryādāparvatāvubhau /
dakṣiṇottaramāyāmāvānīlaniṣadhāyatau // KūrmP_1,44.36 //
gandhamādanakailāsau pūrvapaścāyatāvubhau /
aśītiyojanāyāmāvarṇavāntarvyavasthitau // KūrmP_1,44.37 //
niṣadhaḥ pāriyātraśca maryādāparvatāvimau /
meroḥ paścimadigbhāge yathāpūrvau tathā sthitau // KūrmP_1,44.38 //
triśṛṅgo jārudhaistadvaduttare varṣaparvatau /
pūrvapaścāyatāvetau arṇavāntarvyavasthitau // KūrmP_1,44.39 //
maryādāparvatāḥ proktā aṣṭāviha mayā dvijāḥ /
jaṭharādyāḥ sthitā meroścaturdikṣu maharṣayaḥ // KūrmP_1,44.40 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge catuścatvāriṃśo 'dhyāyaḥ

sūta uvāca
ketumāle narāḥ kālāḥ sarve panasabhojanāḥ /
striyaścotpalapatrābhā jīvanti ca varṣāyutam // KūrmP_1,45.1 //
bhadrāśve puruṣāḥ śuklāḥ striyaścandrāṃśusannibhāḥ /
daśa varṣasahastrāṇi jīvante āmrabhojanāḥ // KūrmP_1,45.2 //
ramyake puruṣā nāryo ramante rajataprabhāḥ /
daśavarṣasahastrāṇi śatāni daśa pañca ca /
jīvanti caiva sattvasthā nyagrodhaphalabhojanāḥ // KūrmP_1,45.3 //
hiraṇmaye hiraṇyābhāḥ sarve ca lakucāśanāḥ /
ekādaśasahastrāṇi śatāni daśa pañca ca /
jīvanti puruṣā nāryo devalokasthitā iva // KūrmP_1,45.4 //
trayodaśasahastrāṇi śatāni daśa pañca ca /
jīvanti kuruvarṣe tu śyāmāṅgāḥ kṣīrabhojanāḥ // KūrmP_1,45.5 //
sarve mithunajātāśca nityaṃ sukhaniṣevinaḥ /
candradvīpe mahādevaṃ yajanti satataṃ śivam // KūrmP_1,45.6 //
tathā kiṃpuruṣe viprā mānavā hemasannibhāḥ /
daśavarṣahastrāṇi jīvanti plakṣabhojanāḥ // KūrmP_1,45.7 //
yajanti satataṃ devaṃ caturmūrti caturmukham /
dhyāne manaḥ samādhāya sādaraṃ bhaktisaṃyutāḥ // KūrmP_1,45.8 //
tathā ca harivarṣe tu mahārajatasannibhāḥ /
daśavarṣasahastrāṇi jīvantīkṣurasāśinaḥ // KūrmP_1,45.9 //
tatra nārāyaṇaṃ devaṃ viśvayoniṃ sanātanam /
upāsate sadā viṣṇuṃ mānavā viṣṇubhāvitāḥ // KūrmP_1,45.10 //
tatra candraprabhaṃ śubhraṃ śuddhasphaṭikanirmitam /
vimānaṃ vāsudevasya pārijātavanāśritam // KūrmP_1,45.11 //
caturdhāramanopamyaṃ catustoraṇasaṃyutam /
prākārairdaśabhiryuktaṃ durādharṣaṃ sudurgamam // KūrmP_1,45.12 //
sphāṭikairmaṇḍapairyuktaṃ devarājagṛhopamam /
svarṇastambhasahastraiśca sarvataḥ samalaṅkṛtam // KūrmP_1,45.13 //
hemasopānasaṃyuktaṃ nānāratnopaśobhitam /
divyasiṃhāsanopetaṃ sarvaśobhāsamanvitam // KūrmP_1,45.14 //
sarobhiḥ svādupānīyairnadībhiścopaśobhitam /
nārāyaṇaparaiḥ śuddhairvedādhyayanatatparaiḥ // KūrmP_1,45.15 //
yogibhiśca samākīrṇaṃ dhyāyadbhiḥ puruṣaṃ harim /
stuvadbhiḥ satataṃ mantrairnamasyadbhiśca mādhavam // KūrmP_1,45.16 //
tatra devādidevasya viṣṇoramitatejasaḥ /
rājānaḥ sarvakālaṃ tu mahimānaṃ prakurvate // KūrmP_1,45.17 //
gāyanti caiva nṛtyanti vilāsinyo manoramāḥ /
striyo yauvanaśālinyaḥ sadā maṇḍanatatparāḥ // KūrmP_1,45.18 //
ilāvṛte padmavarṇā jambūphalarasāśinaḥ /
trayodaśa sahastrāṇi varṣāṇāṃ vai sthirāyuṣaḥ // KūrmP_1,45.19 //
bhārate tu striyaḥ puṃso nānāvarṇāḥ prakīrtitāḥ /
nānādevārcane yuktā nānākarmāṇi kurvate /
paramāyuḥ smṛtaṃ teṣāṃ śataṃ varṣāṇi suvratāḥ // KūrmP_1,45.20 //
nānāhārāśca jīvanti puṇyapāpanimittataḥ /
navayojanasāhastraṃ varṣametat prakīrtitam /
karmabhūmiriyaṃ viprā narāṇāmadhikāriṇām // KūrmP_1,45.21 //
mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ /
vindhyaśca pāriyātraśca saptātra kulaparvatāḥ // KūrmP_1,45.22 //
indradyumnaḥ kaśerumāṃstāmravarṇo gabhastimān /
nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ // KūrmP_1,45.23 //
ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
yojanānāṃ sahastraṃ tu dvīpo 'yaṃ dakṣiṇottaraḥ // KūrmP_1,45.24 //
pūrve kirātāstasyānte paśicame yavanāstathā /
brāhmaṇāḥ kṣatriyā vaiśya madhye śūdrāstathaiva ca // KūrmP_1,45.25 //
ijyāyuddhavaṇijyābhirvartayantyatra mānavāḥ /
stravante pāvanā nadyaḥ parvatebhyo viniḥ sṛtāḥ // KūrmP_1,45.26 //
śatadruścandrabhāgā ca sarayūryamunā tathā /
irāvatī vitastā ca vipāśā devikā kuhūḥ // KūrmP_1,45.27 //
gomatī dhūtapāpā ca bāhudā ca dṛṣadvatī /
kauśikī lohitā caiva himavatpādaniḥ sṛtāḥ // KūrmP_1,45.28 //
vedasmṛtirvedavatī vrataghnī tridivā tathā /
parṇāśā vandanā caiva sadānīrā manoramā // KūrmP_1,45.29 //
carmaṇvatī tathā dūryā vidiśā vetravatyapi /
śigruḥ svaśilpāpi tathā pāriyātrāśrayāḥ smṛtāḥ // KūrmP_1,45.30 //
narmadā surasā śoṇa daśārṇā ca mahānadī /
mandākinī citrakūṭā tāmasī ca piśācikā // KūrmP_1,45.31 //
citrotpalā vipāśā ca mañjulā vāluvāhinī /
ṛkṣavatpādajā nadyaḥ sarvapāpaharā nṛṇām // KūrmP_1,45.32 //
tāpī payoṣṇī nirvindhyā śīghrodā ca mahānadī /
veṇyā vaitaraṇī caiva balākā ca kumudvatī // KūrmP_1,45.33 //
toyā caiva mahāgairī durgā cāntaḥ śilā tathā /
vindhyapādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ // KūrmP_1,45.34 //
sodāvarī bhīmarathī kṛṣṇā varṇā ca matsarī /
tuṅgabhdrā suprayogā kāverī ca dvijottamāḥ /
dakṣiṇāpathagā nadyaḥ sahyapādaviniḥ sṛtāḥ // KūrmP_1,45.35 //
ṛtumālā tāmraparṇo puṣpavatyutpalāvatī /
malayānniḥ sṛtā nadyaḥ sarvāḥ śītajalāḥ smṛtāḥ // KūrmP_1,45.36 //
ṛṣikulyā trisāmā ca mandagā mandagāminī /
rūpā pālāsinī caiva ṛṣikā vaṃśakāriṇī /
śuktimatpādasaṃjātāḥ sarvapāpaharā nṛṇām // KūrmP_1,45.37 //
āsāṃ nadyupanadyaśca śataśo dvijapuṅgavāḥ /
sarvapāpaharāḥ puṇyāḥ snānadānādikarmasu // KūrmP_1,45.38 //
tāsvime kurupāñcālā madhyadeśādayo janāḥ /
pūrvadeśādikāścaiva kāmarūpanivāsinaḥ // KūrmP_1,45.39 //
puṇḍrāḥ kaliṅgāmagadhā dākṣiṇātyāścakṛtsnaśaḥ /
tathāparāntāḥ saurāṣṭrāḥ śūdrābhīrāstathār'budāḥ // KūrmP_1,45.40 //
mālakā mālavāścaiva pāriyātranivāsinaḥ /
sauvīrāḥ saindhavā hūṇā śālvāḥ kalpanivāsinaḥ // KūrmP_1,45.41 //
madrā rāmāstathāmbaṣṭhāḥ pārasīkāstathaiva ca /
āsāṃ pibanti salilaṃ vasanti saritāṃ sadā // KūrmP_1,45.42 //
catvāri bhārate varṣe yugāni kavayo 'bruvan /
kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit // KūrmP_1,45.43 //
yāni kiṃpuruṣādyāni varṣāṇyaṣṭau maharṣayaḥ /
na teṣu śoko nāyāso nodvegaḥ kṣudbhayaṃ na ca // KūrmP_1,45.44 //
svasthāḥ prajā nirātaṅkāḥ sarvaduḥ khavivarjitāḥ /
ramanti vividhairbhāvaiḥ sarvāśca sthirayauvanāḥ // KūrmP_1,45.45 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcacatvāriṃśo 'dhyāyaḥ

sūta uvāca
hemakūṭagireḥ śṛṅge mahākūṭaiḥ suśobhanam /
sphāṭikaṃ devadevasya vimānaṃ parameṣṭhinaḥ // KūrmP_1,46.1 //
atha devādidevasya bhūteśasya triśūlinaḥ /
devāḥ siddhagaṇā yakṣāḥ pūjāṃ nityaṃ prakurvate // KūrmP_1,46.2 //
sa devo giriśaḥ sārdhaṃ mahādevyā maheśvaraḥ /
bhūtaiḥ parivṛto nityaṃ bhāti tatra pinākadhṛk // KūrmP_1,46.3 //
vibhaktacāruśikharaḥ kailāso yatra parvataḥ /
nivāsaḥ koṭiyakṣāṇāṃ kuberasya ca dhīmataḥ /
tatrāpi devadevasya bhavasyāyatanaṃ mahat // KūrmP_1,46.4 //
mandākinī tatra divyā ramyā suvimalodakā /
nadī nānāvidhaiḥ padmairanekaiḥ samalaṅkṛtā // KūrmP_1,46.5 //
devadānavagandharvayakṣarākṣasakiṃnaraiḥ /
upaspṛṣṭajalā nityaṃ supuṇyā sumanoramā // KūrmP_1,46.6 //
anyāśca nadyaḥ śataśaḥ svarṇapadmairalaṅkṛtāḥ /
tāsāṃ kūleṣu devasya sthānāni parameṣṭhinaḥ /
devarṣigaṇajuṣṭāni tathā nārāyaṇasya ca // KūrmP_1,46.7 //
sitāntaśikhare cāpi pārijātavanaṃ śubham /
tatra śakrasya vipulaṃ bhavanaṃ ratnamaṇḍitam /
sphāṭikastambhasaṃyuktaṃ hemagopurasaṃyutam // KūrmP_1,46.8 //
tatrātha devadevasya viṣṇorviśvāmareśituḥ /
supuṇyaṃ bhavanaṃ ramyaṃ sarvaratnopaśobhitam // KūrmP_1,46.9 //
tatra nārāyaṇaḥ śrīmān lakṣmyā saha jagatpatiḥ /
āste sarvāmaraśreṣṭhaḥ pūjyamānaḥ sanātanaḥ // KūrmP_1,46.10 //
tathā ca vasudhāre tu vasūnāṃ ratnamaṇḍitam /
sthānānāmaṣṭakaṃ puṇyaṃ durādharṣaṃ suradviṣām // KūrmP_1,46.11 //
ratnadhāre girivare saptarṣoṇāṃ mahātmanām /
saptāśramāṇi puṇyāni siddhāvāsayutāni tu // KūrmP_1,46.12 //
tatra haimaṃ caturdvāraṃ vajranīlādimaṇḍitam /
supuṇyaṃ sumahat sthānaṃ brahmaṇo 'vyaktajanmanaḥ // KūrmP_1,46.13 //
tatra devarṣayo viprāḥ siddhā brahmarṣayo 'pare /
upāsate sadā devaṃ pitāmahamajaṃ param // KūrmP_1,46.14 //
sa taiḥ saṃpūjito nityaṃ devyā saha caturmukhaḥ /
āste hitāya lokānāṃ śāntānāṃ paramā gatiḥ // KūrmP_1,46.15 //
athaikaśṛṅgaśikhare mahāpadmairalaṅkṛtam /
svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ // KūrmP_1,46.16 //
jaigīṣavyāśramaṃ tatra yogīndrairupaśobhitam /
tatrāsau bhagavān nityamāste śiṣyaiḥ samāvṛtaḥ /
praśāntadoṣairakṣudrairbrahmavidbhirmahātmabhiḥ // KūrmP_1,46.17 //
śaṅkho manoharaścaiva kauśikaḥ kṛṣṇa eva ca /
sumanā vedanādaśca śiṣyāstasya pradhānataḥ // KūrmP_1,46.18 //
sarve yogaratāḥ śāntā bhasmoddhūlitavigrahāḥ /
upāsate mahāvīryā brahmavidyāparāyaṇāḥ // KūrmP_1,46.19 //
teṣāmanugrihārthāya yatīnāṃ śāntacetasām /
sānnidhyaṃ kurute bhūyo devyā saha maheśvaraḥ // KūrmP_1,46.20 //
anyānicāśramāṇi syustasmin girivarottame /
munīnāṃ yuktamanasāṃ sarāṃsi saritastathā // KūrmP_1,46.21 //
teṣu yogaratā viprā jāpakāḥ saṃyatendriyāḥ /
brahmaṇyāsaktamanaso ramante jñānatatparāḥ // KūrmP_1,46.22 //
ātmanyātmānamādhāya śikhāntāntaramāsthitam /
dhāyāyanti devamīśānaṃ yena sarvamidaṃ tatam // KūrmP_1,46.23 //
sumeghe vāsavasthānaṃ sahastrādityasaṃnibham /
tatrāste bhagavānindraḥ śacyā saha sureśvaraḥ // KūrmP_1,46.24 //
gajaśaile tu durgāyā bhavanaṃ maṇitāraṇam /
āste bhagavatī durgā tatra sākṣānmaheśvarī // KūrmP_1,46.25 //
upāsyamānā vividhaiḥ śaktibhedairitastataḥ /
pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram // KūrmP_1,46.26 //
sunīlasya gireḥ śṛṅge nānādhātusamujjvale /
rākṣasānāṃ purāṇi syuḥ sarāṃsi śataśo dvijāḥ // KūrmP_1,46.27 //
tathā puraśataṃ viprāḥ śataśṛṅge mahācale /
sphāṭikastambhasaṃyuktaṃ yakṣāṇāmamitaujasām // KūrmP_1,46.28 //
śvetodaragireḥ śṛṅge suparṇasya mahātmanaḥ /
prākāragopuropetaṃ maṇitoraṇamaṇḍitam // KūrmP_1,46.29 //
sa tatra garuḍaḥ śrīmān sākṣād viṣṇurivāparaḥ /
dhyātvāste tat paraṃ jyotirātmānaṃ viṣṇumavyayam // KūrmP_1,46.30 //
anyacca bhavanaṃ puṇyaṃ śrīśṛṅge munipuṅgavāḥ /
śrīdevyāḥ sarvaratnāḍhyaṃ haimaṃ sumaṇitoraṇam // KūrmP_1,46.31 //
tatra sā paramā śaktirviṣṇoratimanoramā /
anantavibhavā lakṣmīrjagatsaṃmohanotsukā // KūrmP_1,46.32 //
adhyāste devagandharvasiddhacāraṇavanditā /
vicintya jagatoyoniṃ svaśaktikiraṇojjvalā // KūrmP_1,46.33 //
tatraiva devadevasya viṣṇorāyatanaṃ mahat /
sarāṃsi tatra catvāri vicitrakamalāśrayā // KūrmP_1,46.34 //
tathā sahastraśikhare vidyādharapurāṣṭakam /
ratnasopānasaṃyuktaṃ sarobhiścopaśobhitam // KūrmP_1,46.35 //
nadyo vimalapānīyāścitranīlotpalākarāḥ /
karṇikāravanaṃ dvivyaṃ tatrāste śaṅkaromayā // KūrmP_1,46.36 //
pāriyātre mahāśaile mahālakṣmyāḥ puraṃ śubham /
ramyaprāsādasaṃyuktaṃ ghaṇṭācāmarabhūṣitam // KūrmP_1,46.37 //
nṛtyadbhirapsaraḥ saṅghairitaścetaśca śobhitam /
mṛdaṅgamurajodghuṣṭaṃ vīṇāveṇunināditam // KūrmP_1,46.38 //
gandharvakiṃnarākīrṇaṃ saṃvṛtaṃ siddhapuṅgavaiḥ /
bhāsvadbhittisamākīrṇaṃ mahāprāsādasaṃkulam // KūrmP_1,46.39 //
gaṇeśvarāṅganājuṣṭaṃ dhārmikāṇāṃ sudarśanam /
tatra sā vasate devī nityaṃ yogaparāyaṇā // KūrmP_1,46.40 //
mahālakṣmīrmahādevī triśūlavaradhāriṇī /
trinetrā sarvaśasaktībhiḥ saṃvṛtā sadasanmayā /
paśyanti tatra munayaḥ siddhā ye brahmavādinaḥ // KūrmP_1,46.41 //
supārśvasyottare bhāge sarasvatyāḥ purottamam /
sarāṃsi siddhajuṣṭāni devabhogyāni sattamāḥ // KūrmP_1,46.42 //
pāṇḍurasya gireḥ śṛṅge vicitradrumasaṃkule /
sandharvāṇāṃ puraśataṃ divyastrībhiḥ samāvṛtam // KūrmP_1,46.43 //
teṣu nityaṃ madotsiktā varanāryastathaiva ca /
krīḍanti muditā nityaṃ vilāsairbhogatatparāḥ // KūrmP_1,46.44 //
añjanasya gireḥ śṛṅge nārīṇāṃ puramuttamam /
vasanti tatrāpsaraso rambhādyā ratilālasāḥ // KūrmP_1,46.45 //
citrasenādayo yatra samāyāntyarthinaḥ sadā /
sā purī sarvaratnāḍhyā naikaprastravaṇairyutā // KūrmP_1,46.46 //
anekāni purāṇi syuḥ kaumude cāpi suvratāḥ /
rudrāṇāṃ śāntarajasāmīśvarārpitacetasām // KūrmP_1,46.47 //
teṣu rudrā mahāyogā maheśāntaracāriṇaḥ /
samāsate paraṃ jyotirārūḍhāḥ sthānamuttamam // KūrmP_1,46.48 //
piñjarasya gireḥ śṛṅge gaṇeśānāṃ puratrayam /
nandīśvarasya kapile tatrāste suyaśā yatiḥ // KūrmP_1,46.49 //
tathā ca jārudhaiḥ śṛṅge devadevasya dhīmataḥ /
dīptamāyatanaṃ puṇyaṃ bhāskarasyāmitaujasaḥ // KūrmP_1,46.50 //
tasyaivottaradigbhāge candrasthānamanuttamam /
ramate tatra ramyo 'sau bhagavān śītadīdhitiḥ // KūrmP_1,46.51 //
anyacca bhavanaṃ divyaṃ haṃsaśaile maharṣayaḥ /
sahastrayojanāyāmaṃ suvarṇamaṇitoraṇam // KūrmP_1,46.52 //
tatrāste bhagavān brahmā siddhasaṅghairabhiṣṭutaḥ /
sāvitryā saha viśvātmā vāsudevādibhiryutaḥ // KūrmP_1,46.53 //
tasya dakṣiṇadigbhāge siddhānāṃ puramuttamam /
sanandanādayo yatra vasanti munipuṅgavāḥ // KūrmP_1,46.54 //
pañcaśailasya śikhare dānavānāṃ puratrayam /
nātidūreṇa tasyātha daityacāryasya dhīmataḥ // KūrmP_1,46.55 //
sugandhaśailaśikhare saridbhirupaśobhitam /
kardamasyāśramaṃ puṇyaṃ tatrāste bhagavānṛṣiḥ // KūrmP_1,46.56 //
tasyaiva pūrvadigbhāge kiñcid vai dakṣiṇāśrite /
sanatkumāro bhagavāṃstatrāste brahmavittamaḥ // KūrmP_1,46.57 //
sarveṣveteṣu śaileṣu tatānyeṣu munīśvarāḥ /
sarāṃsi vimalā nadyo devānāmālayāni ca // KūrmP_1,46.58 //
siddhaliṅgāni puṇyāni munibhiḥ sthāpitāni tu /
vanyānyāśramavaryāṇi saṃkhyātuṃ naiva śaknuyām // KūrmP_1,46.59 //
eṣa saṃkṣepataḥ prokto jambūdvīpasya vistaraḥ /
na śakyaṃ vistarād vaktuṃ mayā varṣaśatairapi // KūrmP_1,46.60 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭcatvāriśo 'dhyāyaḥ

sūta uvāca
jambūdvīpasya vistārād dviguṇena samantataḥ /
saṃveṣṭayitvā kṣārodaṃ plakṣadvīpo vyavasthitaḥ // KūrmP_1,47.1 //
plakṣadvīpe ca viprendrāḥ saptāsan kulaparvatāḥ /
ṛjvāyatāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ // KūrmP_1,47.2 //
gomedaḥ prathamasteṣāṃ dvitīyaścandra ucyate /
nārādo dundubhiścaiva somaśca ṛṣabhastathā /
vaibhrājaḥ saptamaḥ prokto brahmaṇo 'tyantavallabhaḥ // KūrmP_1,47.3 //
tatra devarṣigandharvaiḥ siddhaiśca bhagavānajaḥ /
upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk // KūrmP_1,47.4 //
teṣu puṇyā janapadā nādhayo vyādhayo na ca /
na tatra pāpakartāraḥ puruṣā vā kathañcana // KūrmP_1,47.5 //
teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
tāsu brahmarṣayo nityaṃ pitāmahapupāsate // KūrmP_1,47.6 //
anutaptā śikhī caiva vipāpā tridivā kṛtā /
amṛtā sukṛtā caiva nāmataḥ parikīrtitāḥ // KūrmP_1,47.7 //
kṣudranadyastvasaṃkhyātāḥ sarāṃsi subahūnyapi /
na caiteṣu yugāvasthā puruṣā vai cirāyuṣaḥ // KūrmP_1,47.8 //
āryakāḥ kuravāścaiva vidaśā bhāvinastathā /
brahmakṣatriyaviṭśūdrāstasmin dvīpe prakīrtitāḥ // KūrmP_1,47.9 //
ijyate bhagavān somo varṇaistatra nivāsibhiḥ /
teṣāṃ ca somasāyujyaṃ sārūpyaṃ munipuṅgavāḥ // KūrmP_1,47.10 //
sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ /
pañcavarṣasahastrāṇi jīvanti ca nirāmayāḥ // KūrmP_1,47.11 //
plakṣadvīpapramāṇaṃ tu dviguṇena samantataḥ /
saṃveṣṭyekṣurasāmbhodhiṃ śālmaliḥ saṃvyavasthitaḥ // KūrmP_1,47.12 //
sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ /
ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ // KūrmP_1,47.13 //
kumudaśconnataścaiva tṛtīyaśca balāhakaḥ /
droṇaḥ kaṅkastu mahiṣaḥ kakudvān sapta parvatāḥ // KūrmP_1,47.14 //
yonī toyā vitṛṣṇā ca candrā śuklā vimocanī /
nivṛttiścaiti tā nadyaḥ smṛtā pāpaharā nṛṇām // KūrmP_1,47.15 //
na teṣu vidyate lobhaḥ krodho vā dvijasattamāḥ /
na caivāsti yugāvasthā janā jīvantyanāmayāḥ // KūrmP_1,47.16 //
yajanti satataṃ tatra varṇā vāyuṃ sanātanam /
teṣāṃ tasyātha sāyujyaṃ sārūpyaṃ ca salokatā // KūrmP_1,47.17 //
kapilā brāhmaṇāḥ proktā rājānaścāruṇāstathā /
pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe 'smin vṛṣalā dvijāḥ // KūrmP_1,47.18 //
śālmalasya tu vistārād dviguṇena samantataḥ /
saṃveṣṭya tu surodābdhiṃ kuśadvīpo vyavasthitaḥ // KūrmP_1,47.19 //
vidrumaścaiva hemaśca dyutimān puṣpavāṃstathā /
kuśeśayo hariścātha mandaraḥ sapta parvatāḥ // KūrmP_1,47.20 //

dhutapāpā śivā caiva pavitrā saṃmatā tathā /

vidyudambhā mahī ceti nadyastatra jalāvahāḥ // KūrmP_1,47.21 //
anyāśca śataśoviprā nadyo maṇijalāḥ śubhāḥ /
tāsu brahmāṇamīśānaṃ devādyāḥ paryupāsate // KūrmP_1,47.22 //
brāhmaṇā draviṇo viprāḥ kṣatriyāḥ śuṣmiṇastathā /
vaiśyāḥ snehāstu mandehāḥ śūdrāstatra prakīrtitāḥ // KūrmP_1,47.23 //
sarve vijñānasaṃpannā maitrādiguṇasaṃyutāḥ /
yathoktakāriṇaḥ sarve sarve bhūtahite ratāḥ // KūrmP_1,47.24 //
yajanti vividhairyajñairbrahmāṇaṃ parameṣṭhinam /
teṣāṃ ca brahmasāyujyaṃ sārūpyaṃ ca salokatā // KūrmP_1,47.25 //
kuśadvīpasya vistārād dviguṇena samantataḥ /
krauñcadvīpastato viprā veṣṭayitvā ghṛtodadhim // KūrmP_1,47.26 //
krauñco vāmanakaścaiva tṛtīyaścāndhakārakaḥ /
devāvṛcca vivindaśca puṇḍarīkastathaiva ca /
nāmnā ca saptamaḥ proktaḥ parvato dundubhisvanaḥ // KūrmP_1,47.27 //
gaurī kumudvitī caiva saṃdhyā rātrirmanojavā /
khyātiśca puṇḍarīkāca nadyaḥ prādhānyataḥ smṛtāḥ // KūrmP_1,47.28 //
puṣkarāḥ puṣkalā dhanyāstiṣyāstasya krameṇa vai /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva dvijottamāḥ // KūrmP_1,47.29 //
arcayanti mahādevaṃ yajñadānasamādhibhiḥ /
vratopavāsairvividhairhemaiḥ svādhyāyatarpaṇaiḥ // KūrmP_1,47.30 //
teṣāṃ vai rudrasāyujyaṃ sārūpyaṃ cātidurlabham /
salokatā ca sāmīpyaṃ jāyate tatprasādataḥ // KūrmP_1,47.31 //
krauñcadvīpasya vistārād dviguṇena samantataḥ /
śākadvīpaḥ sthito viprā āveṣṭya dadhisāgaram // KūrmP_1,47.32 //
udayo raivataścaiva śyāmāko 'stagiristathā /
āmbikeyastathā ramyaḥ keśarī ceti parvatāḥ // KūrmP_1,47.33 //
sukumārī kumārī ca nalinī reṇukā tathā /
ikṣukā dhenukā caiva gabhastiśceti nimnagāḥ // KūrmP_1,47.34 //
āsāṃ pibantaḥ salilaṃ jīvante tatra mānavāḥ /
anāmayā hyaśokāśca rāgadveṣavivarjitāḥ // KūrmP_1,47.35 //
magāśca magadhāścaiva mānavā mandagāstathā /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścātra krameṇa tu // KūrmP_1,47.36 //
yajanti satataṃ devaṃ sarvalokaikasākṣiṇam /
vratopavāsairvividhairdevadevaṃ divākaram // KūrmP_1,47.37 //
teṣāṃ sūryeṇa sāyujyaṃ sāmīpyaṃ ca sarūpatā /
salokatā ca viprendrā jāyate tatprasādataḥ // KūrmP_1,47.38 //
śākadvīpaṃ samāvṛtya kṣīrodaḥ sāgaraḥ sthitaḥ /
śvetadvīpaśca tanmadhye nārāyaṇaparāyaṇāḥ // KūrmP_1,47.39 //
tatra puṇyā janapadā nānāścaryasamanvitāḥ /
śvetāstatra narā nityaṃ jāyante viṣṇutatparāḥ // KūrmP_1,47.40 //
nādhayo vyādhayastatra jarāmṛtyubhayaṃ na ca /
krodhalobhavinirmuktā māyāmātsaryavarjitāḥ // KūrmP_1,47.41 //
nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ /
nārāyaṇaparāḥ sarve nārāyaṇaparāyaṇāḥ // KūrmP_1,47.42 //
kecid dhyānaparā nityaṃ yoginaḥ saṃyatendriyāḥ /
kecijjapanti tapyanti kecid vijñānino 'pare // KūrmP_1,47.43 //
anye nirbojayogena brahmabhāvena bhāvitāḥ /
dhyāyanti tat paraṃ vyoma vāsudevaṃ paraṃ padam // KūrmP_1,47.44 //
ekāntino nirālambā mahābhāgavatāḥ pare /
paśyanti paramaṃ brahma viṣṇavākhyaṃ tamasaḥ paraṃ // KūrmP_1,47.45 //
sarve caturbhujākārāḥ śaṅkhacakragadādharāḥ /
supītavāsasaḥ sarve śrīvatsāṅkitavakṣasaḥ // KūrmP_1,47.46 //
anye maheśvaraparāstripuṇḍrāṅkitamastakāḥ /
svayogodbhūtakiraṇā mahāgaruḍavāhanāḥ // KūrmP_1,47.47 //
sarvaśaktisamāyuktā nityānandāśca nirmalāḥ /
vasanti tatra puruṣā viṣṇorantaracāriṇaḥ // KūrmP_1,47.48 //
tatra nārāyaṇasyānyad durgamaṃ duratikramam /
nārāyaṇaṃ nāma puraṃ vyāsādyairupaśobhitam // KūrmP_1,47.49 //
hemaprākārasaṃsuktaṃ sphāṭikairmaṇḍapairyutam /
prabhāsahastrakalilaṃ durādharṣaṃ suśobhanam /
harmyaprākārasaṃyuktamaṭṭālakasamākulam // KūrmP_1,47.50 //
hemagopurasāhastrairnānāratnopaśobhitaiḥ /
śubhrāstaraṇasaṃyuktaṃ vicitraiḥ samalaṅkṛtam // KūrmP_1,47.51 //
nandanairvividhākāraiḥ stravantībhīśca śobhitam /
sarobhiḥ sarvato yuktaṃ vīṇāveṇunināditam // KūrmP_1,47.52 //
patākābhirvicitrābhiranekābhiśca śobhitam /
vīthībhiḥ sarvato yuktaṃ sopānai ratnabhūṣitaiḥ // KūrmP_1,47.53 //
nārīśatasahastrāḍhyaṃ divyagoyasamanvitam /
haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
caturdvāramanaupamyamagamyaṃ devavidviṣām // KūrmP_1,47.54 //
tatra tatrāpsaraḥ saṅdhairnṛtyadbhirupaśobhitam /
nānāgītavidhānajñairdevānāmapi durlabhaiḥ // KūrmP_1,47.55 //
nānāvilāsasaṃpannaiḥ kāmukairatikomalaiḥ /
prabhūtacandravadanairnūpurārāvasaṃyutaiḥ // KūrmP_1,47.56 //
īṣatsmitaiḥ subimboṣṭhairbālamugdhamṛgekṣaṇaiḥ /
aśeṣavibhavopetairbhūṣitaistanumadhyamaiḥ // KūrmP_1,47.57 //
surājahaṃsacalanaiḥ suveṣairmadhurasvanaiḥ /
saṃlāpālāpakuśalairdivyābharaṇabhūṣaitaiḥ // KūrmP_1,47.58 //
stanabhāravinamraiśca madaghūrṇitalocanaiḥ /
nānāvarṇavicitrāṅgairnānābhogaratipriyaiḥ // KūrmP_1,47.59 //
praphullakusumodyānairitaścetaśca śobhitam /
asaṃkhyeyaguṇaṃ śuddhamāgamyaṃ tridaśairapi // KūrmP_1,47.60 //
śrīmatpavitraṃ devasya śrīpateramitaujasaḥ /
tasya madhye 'titejaskamuccaprākāratoraṇam // KūrmP_1,47.61 //
sthānaṃ pad vaiṣṇavaṃ divyaṃ yogināmapi durlabham /
tanmadhye bhagavānekaḥ puṇḍarīkadaladyutiḥ /
śete 'śeṣajagatsūtiḥ śeṣāhiśayane hariḥ // KūrmP_1,47.62 //
vicintyamāno yogīndraiḥ sanandanapurogamaiḥ /
svātmānandāmṛtaṃ pītvā paraṃ tat tamasaḥ param // KūrmP_1,47.63 //
supītavasano 'nanto mahāmāyo mahābhujaḥ /
kṣīrodakanyayā nityaṃ gṛhītacaraṇadvayaḥ // KūrmP_1,47.64 //
sā ca devī jagadvandyā pādamūle haripriyā /
samāste tanmanā nityaṃ pītvā nārāyaṇāmṛtam // KūrmP_1,47.65 //
na tatrādhārmikā yānti na ca devāntarāśrayāḥ /
vaikuṇṭhaṃ nāma tat sthānaṃ tridaśairapi vanditam // KūrmP_1,47.66 //
na me 'tra bhavati prajñā kṛtsnaśastannirūpaṇe /
etāvacchakyate vaktuṃ nārāyaṇapuraṃ hi tat // KūrmP_1,47.67 //
sa eva paramaṃ brahma vāsudevaḥ sanātanaḥ /
śete nārāyaṇaḥ śrīmān māyayā mohayañjagat // KūrmP_1,47.68 //
nārāyaṇādidaṃ jātaṃ tasminneva vyavasthitam /
tamevābhyeti kalpānte sa eva paramā gatiḥ // KūrmP_1,47.69 //

iti śrīkūrmapurāṇe ṣaṭsāhstryāṃ saṃhitāyāṃ pūrvavibhāge saptacatvāriṃśodhyāyaḥ

sūta uvāca
śākadvīpasya vistārād dviguṇena vyavasthitaḥ /
kṣīrārṇavaṃ samāśritya dvīpaḥ puṣkarasaṃvṛtaḥ // KūrmP_1,48.1 //
eka evātra viprendrāḥ parvato mānasottaraḥ /
yojanānāṃ sahastrāṇi sārdhaṃ pañcāśaducchritaḥ /
tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // KūrmP_1,48.2 //
sa eva dvīpaḥ paścārdhe mānasottarasaṃjñitaḥ /
eka eva mahāsānuḥ saṃniveśād dvidhā kṛtaḥ // KūrmP_1,48.3 //
tasmin dvīpe smṛtau dvau tu puṇyau janapadau śubhau /
aparau mānasasyātha parvatasyānumaṇḍalau /
mahāvītaṃ smṛtaṃ varṣaṃ dhātakīkhaṇḍameva ca // KūrmP_1,48.4 //
svādūdakenodadhinā puṣkaraḥ parivāritaḥ /
tasmin dvīpe mahāvṛkṣo nyagrodho 'marapūjitaḥ // KūrmP_1,48.5 //
tasmin nivasati brahmā viśvātmā viśvabhāvanaḥ /
tatraiva muniśārdūlāḥ śivanārāyaṇālayaḥ // KūrmP_1,48.6 //
vasatyatra mahādevo haror'ddhahariravyayaḥ /
saṃpūjyamāno brahmādyaiḥ kumārādyaiśca yogibhiḥ /
gandharvaiḥ kinnarairyakṣairīśvaraḥ kṛṣṇapiṅgalaḥ // KūrmP_1,48.7 //
svasthāstatra prajāḥ sarvā brahmaṇā sadṛśatviṣaḥ /
nirāmayā viśokāśca rāgadveṣavivarjitāḥ // KūrmP_1,48.8 //
satyānṛte na tatrāstāṃ nottamādhamamadhyamāḥ /
na varṇāśramadharmāśca na nadyo na ca parvatāḥ // KūrmP_1,48.9 //
pareṇa puṣkarasyātha sthito mahān /
svādūdakasamudrastu samantād dvijasattamāḥ // KūrmP_1,48.10 //
pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ /
kāñcanī dviguṇā bhūmiḥ sarvā caiva śilopamā // KūrmP_1,48.11 //
tasyāḥ pareṇa śailastu maryādātmātmamaṇḍalaḥ /
prakāśaścāprakāśaśca lokālokaḥ sa ucyate // KūrmP_1,48.12 //
yojanānāṃ sahastrāṇi daśa tasyocchrayaḥ smṛtaḥ /
tāvāneva ca vistāro lokāloko mahāgiriḥ // KūrmP_1,48.13 //
samāvṛtya tu taṃ śailaṃ sarvato vai tamaḥ sthitam /
tamaścāṇḍakaṭāhena samantāt pariveṣṭitam // KūrmP_1,48.14 //
etai sapta mahālokāḥ pātālāḥ saptakīrtitāḥ /
brahmāṇḍasyaiṣa vistāraḥ saṃkṣepeṇa mayoditaḥ // KūrmP_1,48.15 //
aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahastraśaḥ /
sarvagatvāt pradhānasya kāraṇasyāvyayātmanaḥ // KūrmP_1,48.16 //
aṇḍeṣveteṣu sarveṣu bhuvanāni caturdaśa /
tatra tatra caturvaktrā rudrā nārāyaṇādayaḥ // KūrmP_1,48.17 //
daśottaramathaikaikamaṇḍāvaraṇasaptakam /
samantāt saṃsthitaṃ viprā yatra yānti manīṣiṇaḥ // KūrmP_1,48.18 //
anantamekamavyaktanādinidhanaṃ mahat /
atītya vartate sarvaṃ jagat prakṛtirakṣaram // KūrmP_1,48.19 //
anantatvamanantasya yataḥ saṃkhyā na vidyate /
tadavyaktamiti jñeyaṃ tad brahma paramaṃ padam // KūrmP_1,48.20 //
ananta eṣa sarvatra sarvasthāneṣu paṭhyate /
tasya pūrvaṃ mayāpyuktaṃ yattanmāhātmyamavyayam // KūrmP_1,48.21 //
gataḥ sa eṣa sarvatra sarvasthāneṣu vartate /
bhūmau rasātale caiva ākāśe pavane 'nale /
arṇaveṣu ca sarveṣu divi caiva na saśayaḥ // KūrmP_1,48.22 //
tathā tamasi sattve ca eṣa eva mahādyutiḥ /
anekadhā vibhaktāṅgaḥ krīḍate puruṣottamaḥ // KūrmP_1,48.23 //
maheśvaraḥ paro 'vyaktādaṇḍamavyaktasaṃbhavam /
aṇḍād brahmā samutpannastena sṛṣṭamidaṃ jagat // KūrmP_1,48.24 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭacatvāriṃśo 'dhyāyaḥ

ṛṣaya ūcuḥ
atītānāgatānīha yāni manvantarāṇi tu /
tāni tvaṃ kathayāsmākaṃ vyāsāṃśca dvāpare yuge // KūrmP_1,49.1 //
vedaśākhāpraṇayanaṃ devadevasya dhīmataḥ /
tathāvatārān dharmārthamīśānasya kalau yuge // KūrmP_1,49.2 //
kiyanto devadevasya śiṣyāḥ kaliyugeṣu vai /
etat sarvaṃ samāsena sūta vaktumihārhasi // KūrmP_1,49.3 //
sūta uvāca
manuḥ svāyaṃbhuvaḥ pūrvaṃ tataḥ svārociṣo manuḥ /
uttamastāmasaścaiva raivataścākṣuṣastathā // KūrmP_1,49.4 //
ṣaḍete manavo 'tītāḥ sāṃprataṃ tu raveḥ sutaḥ /
vaivasvato 'yaṃ yasyaitat saptamaṃ vartate 'ntaram // KūrmP_1,49.5 //
svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
ata ūrdhvaṃ nibodhadhvaṃ manoḥ svārociṣasya tu // KūrmP_1,49.6 //
pārāvatāśca tuṣitā devāḥ svārociṣe 'ntare /
vipaścinnāma devendro babhūvāsurasūdanaḥ // KūrmP_1,49.7 //
ūrjastambhastathā prāṇo dānto 'tha vṛṣabhastathā /
timiraścārvarīvāṃśca sapta saptarṣayo 'bhavan // KūrmP_1,49.8 //
caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
dvitīyamatadākhyātamantaraṃ śṛṇu cottaram // KūrmP_1,49.9 //
tṛtīye 'pyantare viprā uttamo nāma vai manuḥ /
suśāntistatra devendro babhūvāmitrakarṣaṇaḥ // KūrmP_1,49.10 //
sudhāmānastathā satyāḥ śivāścātha pratardanāḥ /
vaśavartinaśca pañcaite gaṇā dvādaśakāḥ smṛtāḥ // KūrmP_1,49.11 //
rajordhvaścordhvabāhuśca sabalaścānayastathā /
sutapāḥ śukra ityete sapta saptarṣayo 'bhavan // KūrmP_1,49.12 //
tāmasasyāntare devāḥ surā vāharayastathā /
satyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ // KūrmP_1,49.13 //
śibirindrastathaivāsīcchatayajñopalakṣaṇaḥ /
babhūva śaṅkare bhakto mahādevārcane rataḥ // KūrmP_1,49.14 //
jyotirdharmā pṛthuḥ kāvyaścaitrognirvanakastathā /
pīvarastvṛṣayo hyete sapta tatrāpi cāntare // KūrmP_1,49.15 //
pañcame cāpi viprendrā raivato nāma nāmataḥ /
manurvasuśca tatrendro babhūvāsuramardanaḥ // KūrmP_1,49.16 //
amitābhā bhūtarayā vaikuṇṭhāḥ svacchamedhasaḥ /
ete devagaṇāstatra caturdaśa caturdaśa // KūrmP_1,49.17 //
hiraṇyaromā vedaśrīrūrdhvabāhustathaiva ca /
vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ /
ete saptarṣayo viprāstatrāsan raivate 'ntare // KūrmP_1,49.18 //
svārociṣaścottamaśca tāmaso raivatastathā /
priyavratānvayā hyete catvāro manavaḥ smṛtāḥ // KūrmP_1,49.19 //
ṣaṣṭhe manvantare cāsīccākṣuṣastu manurdvijāḥ /
manojavastathaivendro devānapi nibodhataḥ // KūrmP_1,49.20 //
ādyāḥ prasūtā bhāvyāśca pṛthugāśca divaukasaḥ /
mahānubhāvā lekhyāśca pañcaite hyaṣṭakā gaṇāḥ // KūrmP_1,49.21 //
sumedhā virajāścaiva haviṣmānuttamo madhuḥ /
atināmā sahiṣṇuśca saptāsannṛṣayaḥ śubhāḥ // KūrmP_1,49.22 //
vivasvataḥ suto viprāḥ śrāddhadevo mahādyutiḥ /
manuḥ sa vartate dhīmān sāṃprataṃ saptame 'ntare // KūrmP_1,49.23 //
ādityā vasavo rudrā devāstatra marudgaṇāḥ /
purandarastathaivendro babhūva paravīrahā // KūrmP_1,49.24 //
vasiṣṭhaḥ kaśyapaścātrirjamadagniśca gautamaḥ /
viśvāmitro bharadvājaḥ sapta saptarṣayo 'bhavan // KūrmP_1,49.25 //
viṣṇuśaktiranaupamyā sattvodriktā sthitā sthitau /
tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ // KūrmP_1,49.26 //
svāyaṃbhuve 'ntare pūrvamākūtyāṃ mānasaḥ sutaḥ /
ruceḥ prajāpateryajñastadaṃśenābhavad dvijāḥ // KūrmP_1,49.27 //
tataḥ punarasau devaḥ prāpte svārociṣe 'ntare /
tuṣitāyāṃ samutpannastuṣitaiḥ saha daivataiḥ // KūrmP_1,49.28 //
auttame 'pyantare viṣṇuḥ satyaiḥ saha surottamaiḥ /
satyāyāmabhavat satyaḥ satyarūpo janārdanaḥ // KūrmP_1,49.29 //
tāmasasyāntare caiva saṃprāpte punareva hi /
haryāyāṃ haribhirdevairharirevābhavaddhariḥ // KūrmP_1,49.30 //
raivate 'pyantare caiva saṃbhūtyāṃ mānaso 'bhavat /
saṃbhūto mānasaiḥ sārdhaṃ devaiḥ saha mahādyutiḥ // KūrmP_1,49.31 //
cākṣuṣe 'pyantare caiva vaikuṇṭhaḥ puruṣottamaḥ /
vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha // KūrmP_1,49.32 //
manvantare 'tra saṃprāpte tathā vaivasvate 'ntare /
vāmanaḥ kaśyapād viṣṇuradityāṃ saṃbabhūva ha // KūrmP_1,49.33 //
tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
purandarāya trailokyaṃ dattaṃ nihatakaṇṭakam // KūrmP_1,49.34 //
ityetāstanavastasya sapta manvantareṣu vai /
sapta caivābhavan viprā yābhiḥ saṃrakṣitāḥ prajāḥ // KūrmP_1,49.35 //
yasmād viṣṭamidaṃ kṛtsnaṃ vāmanena mahātmanā /
tasmāt sa vai smṛto viṣṇurviśerdhātoḥ praveśanāt // KūrmP_1,49.36 //
eṣa sarvaṃ sṛjatyādau pāti hanti ca keśavaḥ /
bhūtāntarātmā bhagavān nārāyaṇa iti śrutiḥ // KūrmP_1,49.37 //
ekāṃśena jagat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ /
caturdhā saṃsthito vyāpī saguṇo nirguṇo 'pi ca // KūrmP_1,49.38 //
ekā bhagavato mūrtirjñānarūpā śivāmalā /
vāsudevābhidhānā sā guṇātītā suniṣkalā // KūrmP_1,49.39 //
dvitīyā kālasaṃjñānyā tāmasī śeṣasaṃjñitā /
nihanti sakalaṃ cānte vaiṣṇavī paramā tanuḥ // KūrmP_1,49.40 //
sattvodriktā tathaivānyā pradyumneti ca saṃjñitā /
jagat sthāpayate sarvaṃ sa viṣṇuḥ prakṛtirdhruvā // KūrmP_1,49.41 //
caturtho vāsudevasya mūrtirbrāhmīti saṃjñitā /
rājasī cāniruddhākhyā pradyumnaḥ sṛṣṭikārikā // KūrmP_1,49.42 //
yaḥ svapityakhilaṃ bhūtvā pradyumnena saha prabhuḥ /
nārāyaṇākhyo brahmāsau prijāsargaṃ karoti saḥ // KūrmP_1,49.43 //
yā sā nārāyaṇatanuḥ pradyumnākhyā munīśvarāḥ /
tayā saṃmohayed viśvaṃ sadevāsuramānuṣam // KūrmP_1,49.44 //
saiva sarvajagatsūtiḥ prakṛtiḥ parikīrtitā /
vāsudevo hyanantātmā kevalo nirguṇo hariḥ // KūrmP_1,49.45 //
pradhānaṃ puruṣaḥ kālastattvatrayamanuttamam /
vāsudevātmakaṃ nityametad vijñāya mucyate // KūrmP_1,49.46 //
ekaṃ cedaṃ catuṣpādaṃ caturdhā punaracyutaḥ /
bibheda vāsudevo 'sau pradyumno hariravyayaḥ // KūrmP_1,49.47 //
kṛṣṇadvaipāyano vyāso viṣṇurnārāyaṇaḥ svayam /
apāntaratamāḥ pūrvaṃ svecchayā hyabhavaddhariḥ // KūrmP_1,49.48 //
anādyantaṃ paraṃ brahma na devā narṣayo viduḥ /
eko 'yaṃ veda bhagavān vyāso nārāyaṇaḥ prabhuḥ // KūrmP_1,49.49 //
ityetad viṣṇumāhātmyamuktaṃ vo munipuṅgavāḥ /
etat satyaṃ punaḥ satyamevaṃ jñātvā na muhyati // KūrmP_1,49.50 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekonapañcāśo 'dhyāyaḥ

sūta uvāca
asmin manvantare pūrvaṃ vartamāne mahān vibhuḥ /
dvāpare prathame vyāso manuḥ svāyaṃbhuvo mataḥ // KūrmP_1,50.1 //
bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ /
dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ // KūrmP_1,50.2 //
tṛtīye cośanā vyāsaścaturthe syād bṛhaspatiḥ /
savitā pañcame vyāsaḥ ṣaṣṭhe mṛtyuḥ prakīrtitaḥ // KūrmP_1,50.3 //
saptame ca tathaivendro vasiṣṭhaścāṣṭame mataḥ /
sārasvataśca navame tridhāmā daśame smṛtaḥ // KūrmP_1,50.4 //
ekādaśe tu trivṛṣaḥ śatatejāstataḥ paraḥ /
trayodaśe tathā dharmastarakṣustu caturdaśe // KūrmP_1,50.5 //
tryāruṇirvai pañcadaśe ṣoḍaśe tu dhanañjayaḥ /
kṛtañjayaḥ saptadaśe hyaṣṭādaśe ṛtañjayaḥ // KūrmP_1,50.6 //
tato vyāso bharadvājastasmādūrdhvaṃ tu gautamaḥ /
rājaśravāścaikaviṃśastasmācchuṣmāyaṇaḥ paraḥ // KūrmP_1,50.7 //
tṛṇabindustrayoviṃśe vālmīkistatparaḥ smṛtaḥ /
pañcaviśe tathā śaktiḥ ṣaḍviṃśe tu parāśaraḥ // KūrmP_1,50.8 //
saptaviṃśe tathā vyāso jātūkarṇo mahāmuniḥ /
aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ /
parāśarasuto vyāsaḥ kṛṣṇadvaipāyano 'bhavat // KūrmP_1,50.9 //
sa eva sarvavedānāṃ purāṇānāṃ pradarśakaḥ /
pārāśaryo mahāyogī kṛṣṇadvaipāyano hariḥ // KūrmP_1,50.10 //
ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam /
tatprasādādasau vyāsaṃ vedānāmakarot prabhuḥ // KūrmP_1,50.11 //
atha śiṣyān prijagrāha caturo vedapāragān /
jaiminiṃ ca sumantuṃ ca vaiśampāyanameva ca /
pailaṃ teṣāṃ caturthaṃ ca pañcamaṃ māṃ mahāmuniḥ // KūrmP_1,50.12 //
ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ /
yajurvedapravaktāraṃ vaiśampāyanameva ca // KūrmP_1,50.13 //
jaiminiṃ sāmavedasya śrāvakaṃ sonvapadyata /
tathaivātharvavedasya sumantumṛṣisattamam /
itihāsapurāṇāni pravaktuṃ māmayojayat // KūrmP_1,50.14 //
eka āsīdyajurvedastaṃ caturdhā vyakalpayat /
cāturhetramabhūd yasmiṃstena yajñamathākarot // KūrmP_1,50.15 //
ādhvaryavaṃ yajurbhiḥ syādṛgbhirhetraṃ dvijottamāḥ /
audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ // KūrmP_1,50.16 //
tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān prabhuḥ /
yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ // KūrmP_1,50.17 //
ekaviṃśatibhedena ṛgvedaṃ kṛtavān purā /
śākhānāṃ tu śatenaiva yajurvedamathākarot // KūrmP_1,50.18 //
sāmavedaṃ sahastreṇa śākhānāṃ prabibheda saḥ /
atharvāṇamatho vedaṃ bibheda navakena tu // KūrmP_1,50.19 //
bhedairaṣṭādaśairvyāsaḥ purāṇaṃ kṛtavān prabhuḥ /
so 'yamekaścatuṣpādo vedaḥ pūrvaṃ purātanāt // KūrmP_1,50.20 //
oṅkāro brahmaṇo jātaḥ sarvadoṣaviśodhanaḥ /
vedavedyo hi bhagavān vāsudevaḥ sanātanaḥ // KūrmP_1,50.21 //
sa gīyate paro vede yo vedainaṃ sa vedavit /
etat parataraṃ brahma jyotirānandamuttamam // KūrmP_1,50.22 //
vedavākyoditaṃ tattvaṃ vāsudevaḥ paraṃ padam /
vedavedyamimaṃ vetti vedaṃ vedaparo muniḥ // KūrmP_1,50.23 //
avedaṃ paramaṃ vetti vedaniṣṭhaḥ sadeśvaraḥ /
sa vedavedyo bhagavān vedamūrtirmaheśvaraḥ /
sa eva vedo vedyaśca tamevāśritya mucyate // KūrmP_1,50.24 //
ityedakṣaraṃ vedyamoṅkāraṃ vedamavyayam /
avedaṃ ca vijānāti pārāśaryo mahāmuniḥ // KūrmP_1,50.25 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcāśo 'dhyāyaḥ

sūta uvāca
vedavyāsāvatārāṇi dvāpare kathitāni tu /
mahādevāvatārāṇi kalau śṛṇuta suvratāḥ // KūrmP_1,51.1 //
ādye kaliyuge śveto devadevo mahādyutiḥ /
nāmnā hitāya viprāṇāmabhūd vaivasvate 'ntare // KūrmP_1,51.2 //
himavacchikhare ramye chagale parvatottame /
tasya śiṣyāḥ śikhāyuktā vabhūvuramitaprabhāḥ // KūrmP_1,51.3 //
śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ /
catvāraste mahātmāno brāhmaṇā vedapāragāḥ // KūrmP_1,51.4 //
subhāno damanaścātha suhotraḥ kaṅkaṇastathā /
lokākṣiratha yogīndro jaigīṣavyastu saptame // KūrmP_1,51.5 //
aṣṭame dadhivāhaḥ syānnavame vṛṣabhaḥ prabhuḥ /
bhṛgustu daśame proktastasmādugraḥ paraḥ smṛtaḥ // KūrmP_1,51.6 //
dvādaśe 'triḥ samākhyāto balī cātha trayodaśe /
caturdaśe gautamastu vedaśīrṣā tataḥ param // KūrmP_1,51.7 //
gokarṇaścābhavat tasmād guhāvāsaḥ śikhaṇḍyatha /
jaṭāmālyaṭṭahāsaśca dāruko lāṅgalī kramāt // KūrmP_1,51.8 //
śvetastathā paraḥ śūlī ḍiṇḍī muṇḍī ca vai kramāt /
sahiṣṇuḥ somaśarmā ca nakulīśo 'ntime prabhuḥ // KūrmP_1,51.9 //
vaivasvate 'ntare śaṃbhoravatārāstriśūlinaḥ /
aṣṭāviṃśatirākhyātā hyante kaliyuge prabhoḥ /
tīrthe kāyāvatāre syād deveśo nakulīśvaraḥ // KūrmP_1,51.10 //
tatra devādidevasya catvāraḥ sutapodhanāḥ /
śiṣyā babhūvuścānyeṣāṃ pratyekaṃ munipuṅgavāḥ // KūrmP_1,51.11 //
prasannamanaso dāntā aiśvarīṃ bhaktimāśritāḥ /
krameṇa tān pravakṣyāmi yogino yogavittamān // KūrmP_1,51.12 //
śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ /
dundubhiḥ śatarūpaśca ṛcīkaḥ ketumāṃstathā /
vikeśaśca viśokaśca viśāpaśśāpanāśanaḥ // KūrmP_1,51.13 //
sumukho durmukhaścaiva durdamo duratikramaḥ /
sanaḥ sanātanaścaiva mukāraśca sanandanaḥ // KūrmP_1,51.14 //
dālabhyaśca mahāyogī dharmātmano mahaujasaḥ /
sudhāmā virajāścaiva śaṅkhapātraja eva ca // KūrmP_1,51.15 //
sārasvatastathā megho ghanavāhaḥ suvāhanaḥ /
kapilaścāsuriścaiva voḍhuḥ pañcaśikho muniḥ // KūrmP_1,51.16 //
parāśaraśca gargaśca bhārgavaścāṅgirāstathā /
balabandhurnirāmitraḥ ketuśṛṅgastapodhanaḥ // KūrmP_1,51.17 //
lambodaraśca lambaśca lāmbākṣo lambakeśakaḥ /
sarvajñaḥ samabuddhiśca sādhyaḥ satyastathaiva ca // KūrmP_1,51.18 //
śudhāmā kāśyapaścaiva vasiṣṭho virajāstathā /
atrirugrastathā caiva śravaṇo 'tha śraviṣṭhakaḥ // KūrmP_1,51.19 //
kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ /
kaśyapohyuśanā caiva cyavano 'tha bṛhaspatiḥ // KūrmP_1,51.20 //
utathyo vāmadevaśca mahākāyo mahānilaḥ /
vācaśravāḥ supīkaśca śyāvāśvaḥ sapathīśvaraḥ // KūrmP_1,51.21 //
hariṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā /
sumanturvarcarī vidvān kabandhaḥ kuśikandharaḥ // KūrmP_1,51.22 //
plakṣo dārbhāyaṇiścaiva ketumān gautamastathā /
bhallāpī madhupiṅgaśca śvetaketustaponidhiḥ // KūrmP_1,51.23 //
uśijo bṛhadukthaśca devalaḥ kapireva ca /
śālihotro 'gniveśyaśca yuvanāśvaḥ śaradvasuḥ // KūrmP_1,51.24 //
chagalaḥ kuṇḍakarṇaśca kumbhaścaiva pravāhakaḥ /
ulūko vidyutaścaiva śādvalo hyāśvalāyanaḥ // KūrmP_1,51.25 //
akṣapādaḥ kumāraśca ulūko vatsa eva ca /
kuśikaścaiva gargaśca mitrako ṛṣya eva ca // KūrmP_1,51.26 //
śiṣyā ete mahātmānaḥ sarvovarteṣu yoginām /
vimalā brahmabhūyiṣṭhā jñānayogaparāyaṇāḥ // KūrmP_1,51.27 //
kurvanti cāvatārāṇi brāhmaṇānāṃ hitāya hi /
yogeśvarāṇāmādeśād vedasaṃsthāpanāya vai // KūrmP_1,51.28 //
ye brāhmaṇāḥ saṃsmaranti namasyanti ca sarvadā /
tarpayantyarcayantyetān brahmavidyāmavāpnuyuḥ // KūrmP_1,51.29 //
idaṃ vaivasvataṃ proktamantaraṃ vistareṇa tu /
bhaviṣyati ca sāvarṇo dakṣasāvarṇa eva ca // KūrmP_1,51.30 //
daśamo brahmasāvarṇo dharmasāvarṇa eva ca /
dvādaśo rudrasāvarṇo rocamānastrayodaśaḥ /
bhautyaścaturdaśaḥ prokto bhaviṣyā manavaḥ kramāt // KūrmP_1,51.31 //
ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ /
bhūtabhavyairvartamānairākhyānairupabṛṃhitaḥ // KūrmP_1,51.32 //
yaḥ paṭhecchṛṇuyād vāpi śrāvayed vā dvijottamān /
sa sarvapāpanirmukto brahmaṇā saha modate // KūrmP_1,51.33 //
paṭhed devālaye snātvā nadītīreṣu caiva hi /
nārāyaṇaṃ namaskṛtya bhāvena puruṣottamam // KūrmP_1,51.34 //
namo devādidevāya devānāṃ paramātmane /
puruṣāya purāṇāya viṣṇave kūrmarūpiṇe // KūrmP_1,51.35 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekapañcāśo 'dhyāyaḥ

uparivibhāgaḥ

ṛṣaya ūcuḥ
bhavatā kathitaḥ samyak sargaḥ svāyaṃbhuvastataḥ /
brahmāṇḍasyāsya vistāro manvantaraviniścayaḥ // KūrmP_2,1.1 //
tatreśvareśvaro devo varṇibhirdharmatatparaiḥ /
jñānayogaratairnityamārādhyaḥ kathitastvayā // KūrmP_2,1.2 //
tadvadāśeṣasaṃsāraduḥ khanāśamanuttamam /
jñānaṃ brahmaikaviṣayaṃ yena paśyema tatparam // KūrmP_2,1.3 //
tvaṃ hi nārāyaṇātsākṣāt kṛṣṇadvaipāyanāt prabho /
avāptākhilavijñānastattvāṃ pṛcchāmahe punaḥ // KūrmP_2,1.4 //
śrutvā munīnāṃ tad vākyaṃ kṛṣṇadvaipāyanaṃ prabhum /
sūtaḥ paurāṇikaḥ smṛtvā bhāṣituṃ hyupacakrame // KūrmP_2,1.5 //
athāsminnantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam /
ājagāma muniśreṣṭhā yatra satraṃ samāsate // KūrmP_2,1.6 //
taṃ dṛṣṭvā vedavidvāṃsaṃ kālameghasamadyutim /
vyāsaṃ kamalapatrākṣaṃ praṇemurdvijapuṅgavāḥ // KūrmP_2,1.7 //
papāta daṇḍavad bhūmau dṛṣṭvāsau romaharṣaṇaḥ /
pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago 'bhavat // KūrmP_2,1.8 //
pṛṣṭāste 'nāmayaṃ viprāḥ śaunakādyā mahāmunim /
samāśvāsyāsanaṃ tasmai tadyogyaṃ samakalpayan // KūrmP_2,1.9 //
athaitānabravīd vākyaṃ parāśarasutaḥ prabhuḥ /
kaccinna tapaso hāniḥ svādhyāyasya śrutasya ca // KūrmP_2,1.10 //
tataḥ sa sūtaḥ svaguruṃ praṇamyāha mahāmunim /
jñānaṃ tad brahmaviṣayaṃ munīnāṃ vaktumarhasi // KūrmP_2,1.11 //
ime hi munayaḥ śāntāstāpasā dharmatatparāḥ /
śuśrūṣā jāyate caiṣāṃ vaktumarhasi tattvataḥ // KūrmP_2,1.12 //
jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam /
munīnāṃ vyāhṛtaṃ pūrvaṃ viṣṇunā kūrmarūpiṇā // KūrmP_2,1.13 //
śrutvā sūtasya vacanaṃ muniḥ satyavatīsutaḥ /
praṇamya śirasā rudraṃ vacaḥ prāha sukhāvaham // KūrmP_2,1.14 //
vyāsa uvāca
vakṣye devo mahādevaḥ pṛṣṭo yogīśvaraiḥ purā /
sanatkumārapramukhaiḥ svayaṃ yatsamabhāṣata // KūrmP_2,1.15 //
sanatkumāraḥ sanakastathaiva ca sanandanaḥ /
aṅgirā rudrasahito bhṛguḥ paramadharmavit // KūrmP_2,1.16 //
kaṇādaḥ kapilo yogī vāmadevo mahāmuniḥ /
śukro vasiṣṭho bhagavān sarve saṃyatamānasāḥ // KūrmP_2,1.17 //
parasparaṃ vicāryaite saṃśayāviṣṭacetasaḥ /
taptavantastapo ghoraṃ puṇye badarikāśrame // KūrmP_2,1.18 //
apaśyaṃste mahāyogamṛṣiṃ dharmasutaṃ śucim /
nārāyaṇamanādyantaṃ nareṇa sahitaṃ tadā // KūrmP_2,1.19 //
saṃstūya vividhaiḥ stotraiḥ sarve vedasamudbhavaiḥ /
praṇemurbhaktisaṃyuktā yogino yogavittamam // KūrmP_2,1.20 //
vijñāya vāñchitaṃ teṣāṃ bhagavānapi sarvavit /
prāha gambhīrayā vācā kimarthaṃ tapyate tapaḥ // KūrmP_2,1.21 //
abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam /
sākṣānnārāyaṇaṃ devamāgataṃ siddhisūcakam // KūrmP_2,1.22 //
vayaṃ saṃśayamāpannāḥ sarve vai brahmavādinaḥ /
bhavantamekaṃ śaraṇaṃ prapannāḥ puruṣottamam // KūrmP_2,1.23 //
tvaṃ hi tad vettha paramaṃ sarvajño bhagavānṛṣiḥ /
nārāyaṇaḥ svayaṃ sākṣāt purāṇo 'vyaktapūruṣaḥ // KūrmP_2,1.24 //
nahyanyo vidyate vettā tvāmṛte parameśvara /
śuśrūṣāsmākamakhilaṃ saṃśayaṃ chettumarhasi // KūrmP_2,1.25 //
kiṃ kāraṇamidaṃ kṛtsnaṃ ko 'nusaṃsarate sadā /
kaścidātmā ca kā muktiḥ saṃsāraḥ kiṃnimittakaḥ // KūrmP_2,1.26 //
kaḥ saṃsārayatīśānaḥ ko vā sarvaṃ prapaśyati /
kiṃ tat parataraṃ brahma sarvaṃ no vaktumarhasi // KūrmP_2,1.27 //
evamukte tu munayaḥ prāpaśyan puruṣottamam /
vihāya tāpasaṃ rūpaṃ saṃsthitaṃ svena tejasā // KūrmP_2,1.28 //
vibhrājamānaṃ vimalaṃ prabhāmaṇḍalamaṇḍitam /
śrīvatsavakṣasaṃ devaṃ taptajāmbūnadaprabham // KūrmP_2,1.29 //
śaṅkhacakragadāpāṇiṃ śārṅgahastaṃ śriyāvṛtam /
na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā // KūrmP_2,1.30 //
tadantare mahādevaḥ śaśāṅkāṅkitaśekharaḥ /
prasādābhimukho rudraḥ prādurāsīnmaheśvaraḥ // KūrmP_2,1.31 //
nirīkṣya te jagannāthaṃ trinetraṃ candrabhūṣaṇam /
tuṣṭuvurhṛṣṭamanaso bhaktyā taṃ parameśvaram // KūrmP_2,1.32 //
jayeśvara mahādeva jaya bhūtapate śiva /
jayāśeṣamunīśāna tapasābhiprapūjita // KūrmP_2,1.33 //
sahasramūrte viśvātman jagadyantrapravartaka /
jayānanta jagajjanmatrāṇasaṃhārakāraṇa // KūrmP_2,1.34 //
sahasracaraṇeśāna śaṃbho yogīndravandita /
jayāmbikāpate deva namaste parameśvara // KūrmP_2,1.35 //
saṃstuto bhagavānīśastryambako bhaktavatsalaḥ /
samāliṅgya hṛṣīkeśaṃ prāha gambhīrayā girā // KūrmP_2,1.36 //
kimarthaṃ puṇḍarīkākṣa munīndrā brahmavādinaḥ /
imaṃ samāgatā deśaṃ kiṃ vā kāryaṃ mayācyuta // KūrmP_2,1.37 //
ākarṇya bhagavadvākyaṃ devadevo janārdanaḥ /
prāha devo mahādevaṃ prasādābhimukhaṃ sthitam // KūrmP_2,1.38 //
ime hi munayo deva tāpasāḥ kṣīṇakalmaṣāḥ /
abhyāgatā māṃ śaraṇaṃ samyagdarśanakāṅkṣiṇaḥ // KūrmP_2,1.39 //
yadi prasanno bhagavān munīnāṃ bhāvitātmanām /
sannidhau mama tajjñānaṃ divyaṃ vaktumihārhasi // KūrmP_2,1.40 //
tvaṃ hi vettha svamātmānaṃ na hyanyo vidyate śiva /
tatastvamātmanātmānaṃ munīndrebhyaḥ pradarśaya // KūrmP_2,1.41 //
evamuktvā hṛṣīkeśaḥ provāca munipuṅgavān /
pradarśayan yogasiddhiṃ nirīkṣya vṛṣabhadhvajam // KūrmP_2,1.42 //
saṃdarśanānmaheśasya śaṅkarasyātha śūlinaḥ /
kṛtārthaṃ svayamātmānaṃ jñātumarhatha tattvataḥ // KūrmP_2,1.43 //
praṣṭumarhatha viśveśaṃ pratyakṣaṃ purataḥ sthitam /
mamaiva sannidhāveṣa yathāvad vaktumīśvaraḥ // KūrmP_2,1.44 //
niśamya viṣṇuvacanaṃ praṇamya vṛṣabhadhvajam /
sanatkumārapramukhāḥ pṛcchanti sma maheśvaram // KūrmP_2,1.45 //
athāsminnantare divyamāsanaṃ vimalaṃ śivam /
kimapyacintyaṃ gaganādīśvarārhaṃ samudbabhau // KūrmP_2,1.46 //
tatrāsasāda yogātmā viṣṇunā saha viśvakṛt /
tejasā pūrayan viśvaṃ bhāti devo maheśvaraḥ // KūrmP_2,1.47 //
taṃ te devādideveśaṃ śaṅkaraṃ brahmavādinaḥ /
vibhrājamānaṃ vimale tasmin dadṛśurāsane // KūrmP_2,1.48 //
yaṃ prapaśyantiyogasthāḥ svātmanyātmānamīśvaramā /
ananyatejasaṃ śāntaṃ śivaṃ dadṛśire kila // KūrmP_2,1.49 //
yataḥ prasūtirbhūtānāṃ yatraitat pravilīyate /
tamāsanasthaṃ bhūtānāmīśaṃ dadṛśire kila // KūrmP_2,1.50 //
yadantarā sarvametad yato 'bhinnamidaṃ jagat /
sa vāsudevamāsīnaṃ tamīśaṃ dadṛśuḥ kila // KūrmP_2,1.51 //
provāca pṛṣṭo bhagavān munīnāṃ parameśvaraḥ /
nirīkṣya puṇḍarīkākṣaṃ svātmayogamanuttamam // KūrmP_2,1.52 //
tacchṛṇudhvaṃ yathānyāyamucyamānaṃ mayānaghāḥ /
praśāntamānasāḥ sarve jñānamīśvarabhāṣitam // KūrmP_2,1.53 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) prathamo 'dhyāyaḥ

īśvara uvāca
avācyametad vijñānamātmaguhyaṃ sanātanam /
yanna devā vijānanti yatanto 'pi dvijātayaḥ // KūrmP_2,2.1 //
idaṃ jñānaṃ samāśritya brahmabhūtā dvijottamāḥ /
na saṃsāraṃ prapadyante pūrve 'pi brahmavādinaḥ // KūrmP_2,2.2 //
guhyād guhyatamaṃ sākṣād gopanīyaṃ prayatnataḥ /
vakṣye bhaktimatāmadya yuṣmākaṃ brahmavādinām // KūrmP_2,2.3 //
ātmāyaḥ kevalaḥ svasthaḥ śāntaḥ sūkṣmaḥ sanātanaḥ /
asti sarvāntaraḥ sākṣāccinmātrastamasaḥ paraḥ // KūrmP_2,2.4 //
so 'ntaryāmī sa puruṣaḥ sa prāṇaḥ sa maheśvaraḥ /
sa kālo 'gnistadavyaktaṃ sa evedamiti śrutiḥ // KūrmP_2,2.5 //
asmād vijāyate viśvamatraiva pravilīyate /
sa māyī māyayā baddhaḥ karoti vividhāstanūḥ // KūrmP_2,2.6 //
na cāpyayaṃ saṃsarati na ca saṃsārayet prabhuḥ /
nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano nabhaḥ // KūrmP_2,2.7 //
na prāṇe na mano 'vyaktaṃ na śabdaḥ sparśa eva ca /
na rūparasagandhāśca nāhaṃ kartā na vāgapi // KūrmP_2,2.8 //
na pāṇipādau no pāyurna copasthaṃ dvijottamāḥ /
na kartā na ca bhoktā vā na ca prakṛtipūruṣau /
na māyā naiva ca prāścaitanyaṃ paramārthataḥ // KūrmP_2,2.9 //
yathā prakāśatamasoḥ sambandho nopapadyate /
tadvadaikyaṃ na saṃbandhaḥ prapañcaparamātmanoḥ // KūrmP_2,2.10 //
chāyātapau yathā loke parasparavilakṣaṇau /
tadvat prapañcapuruṣau vibhinnau paramārthataḥ // KūrmP_2,2.11 //
yadyātmā malino 'svastho vikārī syāt svabhāvataḥ /
nahi tasya bhavenmuktirjanmāntaraśatairapi // KūrmP_2,2.12 //
paśyanti munayo yuktāḥ svātmānaṃ paramārthataḥ /
vikārahīnaṃ nirduḥ khamānandātmānamavyayam // KūrmP_2,2.13 //
ahaṃ kartā sukhī duḥ khī kṛśaḥ sthūleti yā matiḥ /
sā cāhaṅkārakartṛtvādātmanyāropyate janaiḥ // KūrmP_2,2.14 //
vadanti vedavidvāṃsaḥ sākṣiṇaṃ prakṛteḥ param /
bhoktāramakṣaraṃ śuddhaṃ sarvatra samavasthitam // KūrmP_2,2.15 //
tasmādajñānamūlo hi saṃsāraḥ sarvadehinām /
ajñānādanyathā jñānaṃ tacca prakṛtisaṃgatam // KūrmP_2,2.16 //
nityoditaḥ svayaṃ jyotiḥ sarvagaḥ puruṣaḥ paraḥ /
ahaṅkārāvivekena kartāhamiti manyate // KūrmP_2,2.17 //
paśyanti ṛṣayo 'vyaktaṃ nityaṃ sadasadātmakam /
pradhānaṃ prakṛtiṃ buddhvā kāraṇaṃ brahmavādinaḥ // KūrmP_2,2.18 //
tenāyaṃ saṃgato hyātmā kūṭastho 'pi nirañjanaḥ /
svātmānamakṣaraṃ brahma nāvabuddhyeta tattvataḥ // KūrmP_2,2.19 //
anātmanyātmavijñānaṃ tasmād duḥ khaṃ tathetaram /
ragadveṣādayo doṣāḥ sarve bhrāntinibandhanāḥ // KūrmP_2,2.20 //
karmaṇyasya bhaved doṣaḥ puṇyāpuṇyamiti sthitiḥ /
tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ // KūrmP_2,2.21 //
nityaḥ sarvatrago hyātmā kūṭastho doṣavarjitaḥ /
ekaḥ sa bhidyate śaktyā māyayā na svabhāvataḥ // KūrmP_2,2.22 //
tasmādadvaitamevāhurmunayaḥ paramārthataḥ /
bhedo vyaktasvabhāvena sā ca māyātmasaṃśrayā // KūrmP_2,2.23 //
yathā hi dhūmasaṃparkānnākāśo malino bhavet /
antaḥ karaṇajairbhāvairātmā tadvanna lipyate // KūrmP_2,2.24 //
yathā svaprabhayā bhāti kevalaḥ sphaṭiko 'malaḥ /
upādhihīno vimalastathaivātmā prakāśate // KūrmP_2,2.25 //
jñānasvūpamevāhurjagadetad vicakṣaṇāḥ /
arthasvarūpamevājñāḥ paśyantyanye kudṛṣṭayaḥ // KūrmP_2,2.26 //
kūṭastho nirguṇo vyāpī caitanyātmā svabhāvataḥ /
dṛśyate hyartharūpeṇa puruṣairbhrāntidṛṣṭibhiḥ // KūrmP_2,2.27 //
yathā saṃlakṣyate raktaḥ kevalaḥ sphaṭiko janaiḥ /
raktikādyupadhānena tadvat paramapūruṣaḥ // KūrmP_2,2.28 //
tasmādātmākṣaraḥ śuddho nityaḥ sarvagato 'vyayaḥ /
upāsitavyo mantavyaḥ śrotavyaśca mumukṣubhiḥ // KūrmP_2,2.29 //
yadā manasi caitanyaṃ bhāti sarvatragaṃ sadā /
yogino 'vyavadhānena tadā saṃpadyate svayam // KūrmP_2,2.30 //
yadā sarvāṇi būtāni svātmanyevābhipaśyati /
sarvabhūteṣu cātmānaṃ brahma saṃpadyate tadā // KūrmP_2,2.31 //
yadā sarvāṇi bhūtāni samādhistho na paśyati /
ekībhūtaḥ pareṇāsau tadā bhavati kevalaḥ // KūrmP_2,2.32 //
yadā sarve pramucyante kāmā ye 'sya hṛdi sthitāḥ /
tadāsāvamṛtībhūtaḥ kṣemaṃ gacchati paṇḍitaḥ // KūrmP_2,2.33 //
yadā bhūtapṛthagbhāvamekasthamanupaśyati /
tata eva ca vistāraṃ brahma saṃpadyate tadā // KūrmP_2,2.34 //
yadā paśyati cātmānaṃ kevalaṃ paramārthataḥ /
māyāmātraṃ jagat kṛtsnaṃ tadā bhavati nirvṛtaḥ // KūrmP_2,2.35 //
yadā janmajarāduḥ khavyādhīnāmekabheṣajam /
kevalaṃ brahmavijñānaṃ jāyate 'sau tadā śivaḥ // KūrmP_2,2.36 //
yathā nadīnadā loke sāgareṇaikatāṃ yayuḥ /
tadvadātmākṣareṇāsau niṣkalenaikatāṃ vrajet // KūrmP_2,2.37 //
tasmād vijñānamevāsti na prapañco na saṃsṛtiḥ /
ajñānenāvṛtaṃ loko vijñānaṃ tena muhyati // KūrmP_2,2.38 //
tajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
ajñānamitarat sarvaṃ vijñānamiti me matam // KūrmP_2,2.39 //
etad vaḥ paramaṃ sāṃkhyaṃ bhāṣitaṃ jñānamuttamam /
sarvavedāntasāraṃ hi yogastatraikacittatā // KūrmP_2,2.40 //
yogāt saṃjāyate jñānaṃ jñānād yogaḥ pravartate /
yogajñānābhiyuktasya nāvāpyaṃ vidyate kvacit // KūrmP_2,2.41 //
yadeva yogino yānti sāṃkhyaistadadhigamyate /
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit // KūrmP_2,2.42 //
anye ca yogino viprā aiśvaryāsaktacetasaḥ /
majjanti tatra tatraiva na tvātmaiṣāmiti śrutiḥ // KūrmP_2,2.43 //
yattat sarvagataṃ divyamaiśvaryamacalaṃ mahat /
jñānayogābhiyuktastu dehānte tadavāpnuyāt // KūrmP_2,2.44 //
eṣa ātmāhamavyakto māyāvī parameśvaraḥ /
kīrtitaḥ sarvavedeṣu sarvātmā sarvatomukhaḥ // KūrmP_2,2.45 //
sarvakāmaḥ sarvarasaḥ sarvagandho 'jaro 'maraḥ /
sarvataḥ pāṇipādo 'hamantaryāmī sanātanaḥ // KūrmP_2,2.46 //
apāṇipādo javano grahītā hṛdi saṃsthitaḥ /
acakṣurapi paśyāmi tathākarṇaḥ śṛṇomyaham // KūrmP_2,2.47 //
vedāhaṃ sarvamevedaṃ na māṃ jānāti kaścana /
prāhurmahāntaṃ puruṣaṃ māmekaṃ tattvadarśinaḥ // KūrmP_2,2.48 //
paśyanti ṛṣayo hetumātmanaḥ sūkṣmadarśinaḥ /
nirguṇāmalarūpasya yattadaiśvaryamuttamam // KūrmP_2,2.49 //
yanna devā vijānanti mohitā mama māyayā /
vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ // KūrmP_2,2.50 //
nāhaṃ praśāstā sarvasya māyātītaḥ svabhāvataḥ /
prerayāmi tathāpīdaṃ kāraṇaṃ sūrayo viduḥ // KūrmP_2,2.51 //
yanme guhyatamaṃ dehaṃ sarvagaṃ tattvadarśinaḥ /
praviṣṭā mama sāyujyaṃ labhante yogino 'vyayam // KūrmP_2,2.52 //
teṣāṃ hi vaśamāpannā māyā me viśvarūpiṇī /
labhante paramāṃ śuddhiṃ nirvāṇaṃ te mayā saha // KūrmP_2,2.53 //
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi /
prasādānmama yogīndrā etad vedānuśāsanam // KūrmP_2,2.54 //
nāputraśiṣyayogibhyo dātavyaṃ brahmavādibhiḥ /
maduktametad vijñānaṃ sāṃkhyayogasamāśrayam // KūrmP_2,2.55 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) dvitīyo 'dhyāyaḥ

īśvara uvāca
avyaktādabhavat kālaḥ pradhānaṃ puruṣaḥ paraḥ /
tebhyaḥ sarvamidaṃ jātaṃ tasmād brahmamayaṃ jagat // KūrmP_2,3.1 //
sarvataḥ pāṇipādaṃ tat sarvato 'kṣiśiromukham /
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati // KūrmP_2,3.2 //
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
sarvādhāraṃ sadānandamavyaktaṃ dvaitavarjitam // KūrmP_2,3.3 //
sarvopamānarahitaṃ pramāṇātītagocaram /
nirvikalpaṃ nirābhāsaṃ sarvāvāsaṃ parāmṛtam // KūrmP_2,3.4 //
abhinnaṃ bhinnasaṃsthānaṃ śāśvataṃ dhru vamavyayam /
nirguṇaṃ paramaṃ vyoma tajjñānaṃ sūrayo viduḥ // KūrmP_2,3.5 //
sa ātmā sarvabhūtānāṃ sa bāhyābhyantaraḥ paraḥ /
so 'haṃ sarvatragaḥ śānto jñānātmā parameśvaraḥ // KūrmP_2,3.6 //
mayā tatamidaṃ viśvaṃ jagadavyaktamūrtinā /
matsthāni sarvabhūtāni yastaṃ veda sa vedavit // KūrmP_2,3.7 //
pradhānaṃ puruṣaṃ caiva tattvadvayamudāhṛtam /
tayoranādiruddiṣṭaḥ kālaḥ saṃyojakaḥ paraḥ // KūrmP_2,3.8 //
trayametadanādyantamavyakte samavasthitam /
tadātmakaṃ tadanyat syāt tadrūpaṃ māmakaṃ viduḥ // KūrmP_2,3.9 //
mahadādyaṃ viśeṣāntaṃ saṃprasūte 'khilaṃ jagat /
yā sā prakṛtiruddiṣṭā mohinī sarvadehinām // KūrmP_2,3.10 //
puruṣaḥ prakṛtistho hi bhuṅkteyaḥ prākṛtān guṇān /
ahaṅkāravimuktatvāt procyate pañcaviṃśakaḥ // KūrmP_2,3.11 //
ādyo vikāraḥ prakṛtermahānātmeti kathyate /
vijñānaśaktirvijñātā hyahaṅkārastadutthitaḥ // KūrmP_2,3.12 //
eka eva mahānātmā so 'haṅkāro 'bhidhīyate /
sa jīvaḥ so 'ntarātmeti gīyate tattvacintakaiḥ // KūrmP_2,3.13 //
tena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu /
sa vijñānātmakastasya manaḥ syādupakārakam // KūrmP_2,3.14 //
tenāvivekatastasmāt saṃsāraḥ puruṣasya tu /
sa cāvivekaḥ prakṛtau saṅgāt kālena so 'bhavat // KūrmP_2,3.15 //
kālaḥ sṛjati bhūtāni kālaḥ saṃharati prajāḥ /
sarve kālasya vaśagā na kālaḥ kasyacid vaśe // KūrmP_2,3.16 //
so 'ntarā sarvamevedaṃ niyacchati sanātanaḥ /
procyate bhagavān prāṇaḥ sarvajñaḥ puruṣottamaḥ // KūrmP_2,3.17 //
sarvendriyebhyaḥ paramaṃ mana āhurmanīṣiṇaḥ /
manasaścāpyahaṅkāramahaṅkārānmahān paraḥ // KūrmP_2,3.18 //
mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ /
puruṣād bhagavān prāṇastasya sarvamidaṃ jagat // KūrmP_2,3.19 //
prāṇāt parataraṃ vyoma vyomātīto 'gnirīśvaraḥ /
so 'haṃ sarvatragaḥ śānto jñānātmā parameśvaraḥ /
nāsti mattaḥ paraṃ bhūtaṃ māṃ vijñāya vimucyate // KūrmP_2,3.20 //
nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
ṛte māmekamavyaktaṃ vyomarūpaṃ maheśvaram // KūrmP_2,3.21 //
so 'haṃ sṛjāmi sakalaṃ saṃharāmi sadā jagat /
māyī māyāmayo devaḥ kālena saha saṅgataḥ // KūrmP_2,3.22 //
matsannidhāveṣa kālaḥ karoti sakalaṃ jagat /
niyojayatyanantātmā hyetad vedānuśāsanam // KūrmP_2,3.23 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) tṛtīyo 'dhyāyaḥ

īśvara uvāca
vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ /
māhātmyaṃ devadevasya yenedaṃ saṃpravartate // KūrmP_2,4.1 //
nāhaṃ tapobhirvividhairna dānena na cejyayā /
śakyo hi puruṣairjñātumṛte bhaktimanuttamām // KūrmP_2,4.2 //
ahaṃ hi sarvabhāvānāmantastiṣṭhāmi sarvagaḥ /
māṃ sarvasākṣiṇaṃ loko na jānāti munīśvarāḥ // KūrmP_2,4.3 //
yasyāntarā sarvamidaṃ yo hi sarvāntaraḥ paraḥ /
so 'handhātā vidhātā ca kālo 'gnirviśvatomukhaḥ // KūrmP_2,4.4 //
na māṃ paśyanti munayaḥ sarve 'pi tridivaukasaḥ /
brahmā ca manavaḥ śakro ye cānye prathitaujasaḥ // KūrmP_2,4.5 //
gṛṇanti satataṃ vedā māmekaṃ parameśvaram /
yajanti vividhairagniṃ brāhmaṇā vaidikairmakhaiḥ // KūrmP_2,4.6 //
sarve lokā namasyanti brahmā lokapitāmahaḥ /
dhyāyanti yogino devaṃ bhūtādhipatimīśvaram // KūrmP_2,4.7 //
ahaṃ hi sarvahaviṣāṃ bhoktā caiva phalapradaḥ /
sarvadevatanurbhūtvā sarvātmā sarvasaṃsthitaḥ // KūrmP_2,4.8 //
māṃ paśyantīha vidvāṃśo dhārmikā vedavādinaḥ /
teṣāṃ sannihito nityaṃ ye bhaktyā māmupāsate // KūrmP_2,4.9 //
brāhmaṇāḥ kṣatriyā vaiśyā dhārmikā māmupāsate /
teṣāṃ dadāmi tat sthānamānandaṃ paramaṃ padam // KūrmP_2,4.10 //
anye 'pi ye vikarmasthāḥ śūdrādyā nīcajātayaḥ /
bhaktimantaḥ pramucyante kālena mayi saṃgatāḥ // KūrmP_2,4.11 //
na madbhaktā vinaśyanti madbhaktā vītakalmaṣāḥ /
ādāvetat pratijñātaṃ na me bhaktaḥ praṇaśyati // KūrmP_2,4.12 //
yo vai nindati taṃ mūḍho devadevaṃ sa nindati /
yo hi taṃ pūjayed bhaktyā sa pūjayati māṃ sadā // KūrmP_2,4.13 //
patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt /
yo me dadāti niyataḥ sa me bhaktaḥ priyo mataḥ // KūrmP_2,4.14 //
ahaṃ hi jagatāmādau brahmāṇaṃ parameṣṭhinam /
vidhāya dattavān vedānaśeṣānātmaniḥ sṛtān // KūrmP_2,4.15 //
ahameva hi sarveṣāṃ yogināṃ gururavyayaḥ /
dhārmikāṇāṃ ca goptāhaṃ nihantā vedavidviṣām // KūrmP_2,4.16 //
ahaṃ vai sarvasaṃsārānmocako yogināmiha /
saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ // KūrmP_2,4.17 //
ahameva hi saṃhartā straṣṭāhaṃ paripālakaḥ /
māyāvī māmīkā śaktirmāyā lokavimohinī // KūrmP_2,4.18 //
mamaiva ca parā śaktiryā sā vidyeti gīyate /
nāśayāmi tayā māyāṃ yogināṃ hṛdi saṃsthitaḥ // KūrmP_2,4.19 //
ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ /
ādhārabhūtaḥ sarvāsāṃ nidhānamamṛtasya ca // KūrmP_2,4.20 //
ekā sarvāntarā śaktiḥ karoti vividhaṃ jagat /
āsthāya brahmāṇo rūpaṃ manmayī madadhiṣṭhitā // KūrmP_2,4.21 //
anyā ca śaktirvipulā saṃsthāpayati me jagat /
bhūtvā nārāyaṇo 'nanto jagannātho jaganmayaḥ // KūrmP_2,4.22 //
tṛtīyā mahatī śaktirnihanti sakalaṃ jagat /
tāmasī me samākhyātā kālākhyā rudrarūpiṇī // KūrmP_2,4.23 //
dhyānena māṃ prapaśyanti kecijjñānena cāpare /
apare bhaktiyogena karmayogena cāpare // KūrmP_2,4.24 //
sarveṣāmeva bhaktānāmiṣṭaḥ priyataro mama /
yo hi jñānena māṃ nityamārādhayati nānyathā // KūrmP_2,4.25 //
anye ca ye trayo bhaktā madārādhanakāṅkṣiṇaḥ /
te 'pi māṃ prāpnuvantyeva nāvartante ca vai punaḥ // KūrmP_2,4.26 //
mayā tatamidaṃ kṛtsanaṃ pradhānapuruṣātmakam /
mayyeva saṃsthitaṃ viśvaṃ mayā saṃpreryate jagat // KūrmP_2,4.27 //
nāhaṃ prerayitā viprāḥ paramaṃ yogamāśritaḥ /
prerayāmi jagatkṛtsnametadyo veda so 'mṛtaḥ // KūrmP_2,4.28 //
paśyāmyaśeṣamevedaṃ vartamānaṃ svabhāvataḥ /
karoti kālo bhagavān mahāyogeśvaraḥ svayam // KūrmP_2,4.29 //
yogaḥ saṃprocyate yogī māyā śāstreṣu sūribhiḥ /
yogeśvaro 'sau bhagavān mahādevo mahān prabhuḥ // KūrmP_2,4.30 //
mahattvaṃ sarvatattvānāṃ paratvāt parameṣṭhinaḥ /
procyate bhagavān brahmā mahān brahmamayo 'malaḥ // KūrmP_2,4.31 //
yo māmevaṃ vijānāti mahāyogeśvareśvaram /
so 'vikalpena yogena yujyate nātra saṃśayaḥ // KūrmP_2,4.32 //
so 'haṃ prerayitā devaḥ paramānandamāśritaḥ /
nṛtyāmi yogī satataṃ yastad veda sa vedavit // KūrmP_2,4.33 //
iti guhyatamaṃ jñānaṃ sarvavedeṣu niṣṭhitam /
prasannacetase deyaṃ dhārmikāyāhitāgnaye // KūrmP_2,4.34 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) caturtho 'dhyāyaḥ

vyāsa uvāca
etāvaduktvā bhagavān yogināṃ parameśvaraḥ /
nanarta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan // KūrmP_2,5.1 //
taṃ te dadṛśurīśānaṃ tejasāṃ paramaṃ nidhim /
nṛtyamānaṃ mahādevaṃ viṣṇunā gagane 'male // KūrmP_2,5.2 //
yaṃ viduryogatattvajñā yogino yatamānasāḥ /
tamīśaṃ sarvabhūtānāmākaśe dadṛśuḥ kila // KūrmP_2,5.3 //
yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat /
nṛtyamānaḥ svayaṃ viprairviśveśaḥ khalu dṛśyate // KūrmP_2,5.4 //
yat pādapaṅkajaṃ smṛtvā puruṣo 'jñānajaṃ bhayam /
jahati nṛtyamānaṃ taṃ bhūteśaṃ dadṛśuḥ kila // KūrmP_2,5.5 //
yaṃ vinidrā jitaśvāsāḥ śāntā bhaktisamanvitāḥ /
jyotirmayaṃ prapaśyanti sa yogī dṛśyate kila // KūrmP_2,5.6 //
yo 'jñānānmocayet kṣipraṃ prasanno bhaktavatsalaḥ /
tameva mocakaṃ rudramākāśe dadṛśuḥ param // KūrmP_2,5.7 //
sahasraśirasaṃ devaṃ sahasracaraṇākṛtim /
sahasrabāhuṃ jaṭilaṃ candrārdhakṛtaśekharam // KūrmP_2,5.8 //
vasānaṃ carma vaiyāghraṃ śūlāsaktamahākaram /
daṇḍapāṇiṃ trayīnetraṃ sūryasomāgnilocanam // KūrmP_2,5.9 //
brahmāṇḍaṃ tejasā svena sarvamāvṛtya ca sthitam /
daṃṣṭrākarālaṃ durdharṣaṃ sūryakoṭisamaprabham // KūrmP_2,5.10 //
aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamabhyantaraṃ param /
sṛjantamanalajvālaṃ dahantamakhilaṃ jagat /
nṛtyantaṃ dadṛśurdevaṃ viśvakarmāṇamīśvaram // KūrmP_2,5.11 //
mahādevaṃ mahāyogaṃ devānāmapi daivatam /
paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam // KūrmP_2,5.12 //
pinākinaṃ viśālākṣaṃ bheṣajaṃ bhavarogiṇām /
kālātmānaṃ kālakālaṃ devadevaṃ maheśvaram // KūrmP_2,5.13 //
umāpatiṃ virūpākṣaṃ yogānandamayaṃ param /
jñānavairāgyanilayaṃ jñānayogaṃ sanātanam // KūrmP_2,5.14 //
śāśvataiśvaryavibhavaṃ dharmādhāraṃ durāsadam /
mahendropendranamitaṃ maharṣigaṇavanditam // KūrmP_2,5.15 //
ādhāraṃ sarvaśaktīnāṃ mahāyogeśvareśvaram /
yogināṃ paramaṃ brahma yogināṃ yogavanditam /
yogināṃ hṛdi tiṣṭhantaṃ yogamāyāsamāvṛtam // KūrmP_2,5.16 //
kṣaṇena jagato yoniṃ nārāyaṇamanāmayam /
īśvareṇaikatāpannamapaśyan brahmavādinaḥ // KūrmP_2,5.17 //
dṛṣṭvā tadaiśvaraṃ rūpaṃ rudranārāyaṇātmakam /
kṛtārthaṃ menire santaḥ svātmānaṃ brahmavādinaḥ // KūrmP_2,5.18 //
sanatkumāraḥ sanako bhṛguśca
sanātanaścaiva sanandanaśca /
rudro 'ṅgirā vāmadevātha śukro
maharṣiratriḥ kapilo marīciḥ // KūrmP_2,5.19 //
dṛṣṭvātha rudraṃ jagadīśitāraṃ
taṃ padmanābhāśritavāmabhāgam /
dhyātvā hṛdisthaṃ praṇipatya mūrdhnā
baddhvāñjaliṃ sveṣu śiraḥsu bhūyaḥ // KūrmP_2,5.20 //
oṅkāramuccārya vilokya devam
antaḥśarīre nihitaṃ guhāyām /
samastuvan brahmamayairvacobhir
ānandapūrṇāyatamānasāste // KūrmP_2,5.21 //

munaya ūcuḥ

tvāmekamīśaṃ puruṣaṃ purāṇaṃ
prāṇeśvaraṃ rudramanantayogam /
namāma sarve hṛdi sanniviṣṭaṃ
pracetasaṃ brahmamayaṃ pavitram // KūrmP_2,5.22 //
tvāṃ paśyanti munayo brahmayoniṃ
dāntāḥ śāntā vimalaṃ rukmavarṇam /
dhyātvātmasthamacalaṃ sve śarīre
kaviṃ parebhyaḥ paramaṃ tatparaṃ ca // KūrmP_2,5.23 //
tvattaḥ prasūtā jagataḥ prasūtiḥ
sarvātmabhūstvaṃ paramāṇubhūtaḥ /
aṇoraṇīyān mahato mahīyāṃ-
stvāmeva sarvaṃ pravadanti santaḥ // KūrmP_2,5.24 //
hiraṇyagarbho jagadantarātmā
tvatto 'dhijātaḥ puruṣaḥ purāṇaḥ /
saṃjāyamāno bhavatā visṛṣṭo
yathāvidhānaṃ sakalaṃ sasarja // KūrmP_2,5.25 //
tvatto vedāḥ sakalāḥ saṃprasūtā-
stvayyevānte saṃsthitiṃ te labhante /
paśyāmastvāṃ jagato hetubhūtaṃ
nṛtyantaṃ sve hṛdaye sanniviṣṭam // KūrmP_2,5.26 //
tvayaivedaṃ bhrāmyate brahmacakraṃ
māyāvī tvaṃ jagatāmekanāthaḥ /
namāmastvāṃ śaraṇaṃ saṃprapannā
yogātmānaṃ citpatiṃ divyanṛtyam // KūrmP_2,5.27 //
paśyāmastvāṃ paramākāśamadhye
nṛtyantaṃ te mahimānaṃ smarāmaḥ /
sarvātmānaṃ bahudhā sanniviṣṭaṃ
brahmānandamanubhūyānubhūya // KūrmP_2,5.28 //
oṅkāraste vācako muktibījaṃ
tvamakṣaraṃ prakṛtau gūḍharūpam /
tattvāṃ satyaṃ pravadantīha santaḥ
svayaṃprabhaṃ bhavato yatprakāśam // KūrmP_2,5.29 //
stuvanti tvāṃ satataṃ sarvavedā
namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
śāntātmānaḥ satyasaṃdhā variṣṭhaṃ
viśanti tvāṃ yatayo brahmaniṣṭhāḥ // KūrmP_2,5.30 //
eko vedo bahuśākho hyanantas
tvāmevaikaṃ bodhayatyekarūpam /
vedyaṃ tvāṃ śaraṇaṃ ye prapannā-
steṣāṃ śāntiḥ śāśvatī netareṣām // KūrmP_2,5.31 //
bhavānīśo 'nādimāṃstejorāśir
brahmā viśvaṃ parameṣṭhī variṣṭhaḥ /
svātmānandamanubhūyādhiśete
svayaṃ jyotiracalo nityamuktaḥ // KūrmP_2,5.32 //
eko rudrastvaṃ karoṣīha viśvaṃ
tvaṃ pālayasyakhilaṃ viśvarūpaḥ /
tvāmevānte nilayaṃ vindatīdaṃ
namāmastvāṃ śaraṇaṃ saṃprapannāḥ // KūrmP_2,5.33 //
tvāmekamāhuḥ kavimekarudraṃ
prāṇaṃ bṛhantaṃ harimagnimīśam /
indraṃ mṛtyumanilaṃ cekitānaṃ
dhātāramādityamanekarūpam // KūrmP_2,5.34 //
tvamakṣaraṃ paramaṃ veditavyaṃ
tvamasya viśvasya paraṃ nidhānam /
tvamavyayaḥ śāśvatadharmagoptā
sanātanastvaṃ puruṣottamo 'si // KūrmP_2,5.35 //
tvameva viṣṇuścaturānanastvaṃ
tvameva rudro bhagavānadhīśaḥ /
tvaṃ viśvanābhiḥ prakṛtiḥ pratiṣṭhā
sarveśvarastvaṃ parameśvaro 'si // KūrmP_2,5.36 //
tvāmekamāhuḥ puruṣaṃ purāṇa-
mādityavarṇaṃ tamasaḥ parastāt /
cinmātramavyaktamacintyarūpaṃ
khaṃ brahma śūnyaṃ prakṛtiṃ nirguṇaṃ ca // KūrmP_2,5.37 //
yadantarā sarvamidaṃ vibhāti
yadavyayaṃ nirmalamekarūpam /
kimapyacintyaṃ tava rūpametat
tadantarā yatpratibhāti tattvam // KūrmP_2,5.38 //
yogeśvaraṃ rudramanantaśaktiṃ
parāyaṇaṃ brahmatanuṃ pavitram /
namāma sarve śaraṇārthinastvāṃ
prasīda bhūtādhipate maheśa // KūrmP_2,5.39 //
tvatpādapadmasmaraṇādaśeṣa-
saṃsārabījaṃ vilayaṃ prayāti /
mano niyamya praṇidhāya kāyaṃ
prasādayāmo vayamekamīśam // KūrmP_2,5.40 //
namo bhavāyāstu bhavodbhavāya
kālāya sarvāya harāya tubhyam /
namo 'stu rudrāya kapardine te
namo 'gnaye deva namaḥ śivāya // KūrmP_2,5.41 //
tataḥ sa bhagavān devaḥ kapardī vṛṣavāhanaḥ /
saṃhṛtya paramaṃ rūpaṃ prakṛtistho 'bhavad bhavaḥ // KūrmP_2,5.42 //
te bhavaṃ bhūtabhavyeśaṃ pūrvavat samavasthitam /
dṛṣṭvā nārāyaṇaṃ devaṃ vismitā vākyamabruvan // KūrmP_2,5.43 //
bhagavan bhūtabhavyeśa govṛṣāṅkitaśāsana /
dṛṣṭvā te paramaṃ rūpaṃ nirvṛtāḥ sma sanātana // KūrmP_2,5.44 //
bhavatprasādādamale parasmin parameśvare /
asmākaṃ jāyate bhaktistvayyevāvyabhicāriṇī // KūrmP_2,5.45 //
idānīṃ śrotumicchāmo māhātmyaṃ tava śaṅkara /
bhūyo 'pi tava yannityaṃ yāthātmyaṃ parameṣṭhinaḥ // KūrmP_2,5.46 //
sa teṣāṃ vākyamākarṇya yogināṃ yogasiddhidaḥ /
prāhaḥ gambhīrayā vācā samālokya ca mādhavam // KūrmP_2,5.47 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) pañcamo 'dhyāyaḥ

īśvara uvāca
śṛṇudhvamṛṣayaḥ sarve yathāvat parameṣṭhinaḥ /
vakṣyāmīśasya māhātmyaṃ yattadvedavido viduḥ // KūrmP_2,6.1 //
sarvalokaikanirmātā sarvalokaikarakṣitā /
sarvalokaikasaṃhartā sarvātmāhaṃ sanātanaḥ // KūrmP_2,6.2 //
sarveṣāmeva vastūnāmantaryāmī pitā hyaham /
madhye cāntaḥ sthitaṃ sarvaṃ nāhaṃ sarvatra saṃsthitaḥ // KūrmP_2,6.3 //
bhavadbhiradbhutaṃ dṛṣṭaṃ yatsvarūpaṃ tu māmakam /
mamaiṣā hyupamā viprā māyayā darśitā mayā // KūrmP_2,6.4 //
sarveṣāmeva bhāvānāmantarā samavasthitaḥ /
prerayāmi jagat kṛtsnaṃ kriyāśāktiriyaṃ mama // KūrmP_2,6.5 //
yayedaṃ ceṣṭate viśvaṃ tatsvabhāvānuvarti ca /
so 'haṃ kālo jagat kṛtsnaṃ prerayāmi kalātmakam // KūrmP_2,6.6 //
ekāṃśena jagat kṛtsnaṃ karomi munipuṅgavāḥ /
saṃharāmyekarūpeṇa dvidhāvasthā mamaiva tu // KūrmP_2,6.7 //
ādimadhyāntanirmukto māyātattvapravartakaḥ /
kṣobhayāmi ca sargādau pradhānapuruṣāvubhau // KūrmP_2,6.8 //
tābhyāṃ saṃjāyate viśvaṃ saṃyuktābhyāṃ parasparam /
mahadādikrameṇaiva mama tejo vijṛmbhate // KūrmP_2,6.9 //
yo hi sarvajagatsākṣī kālacakrapravartakaḥ /
hiraṇyagarbho mārtaṇḍaḥ so 'pi maddehasaṃbhavaḥ // KūrmP_2,6.10 //
tasmai divyaṃ svamaiśvaryaṃ jñānayogaṃ sanātanam /
dattavānātmajān vedān kalpādau caturo dvijāḥ // KūrmP_2,6.11 //
sa manniyogato devo brahmā madbhāvabhāvitaḥ /
divyaṃ tanmāmakaiśvaryaṃ sarvadā vahati svayam // KūrmP_2,6.12 //
sa sarvalokanirmātā manniyogena sarvavit /
bhūtvā caturmukhaḥ sargaṃ sṛjatyevātmasaṃbhavaḥ // KūrmP_2,6.13 //
yo 'pi nārāyaṇo 'nanto lokānāṃ prabhavāvyayaḥ /
mamaiva paramā mūrtiḥ karoti paripālanam // KūrmP_2,6.14 //
yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ /
madājñayāsau satataṃ saṃhariṣyati me tanuḥ // KūrmP_2,6.15 //
havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
pākaṃ ca kurute vahniḥ so 'pi macchakticoditaḥ // KūrmP_2,6.16 //
bhuktamāhārajātaṃ ca pacate tadaharniśam /
vaiśvānaro 'gnirbhagavānīśvarasya niyogataḥ // KūrmP_2,6.17 //
yo 'pi sarvāmbhasāṃ yonirvaruṇo devapuṅgavaḥ /
so 'pi saṃjīvayet kṛtsnamīśasyaiva niyogataḥ // KūrmP_2,6.18 //
yo 'ntastiṣṭhati bhūtānāṃ bahirdevaḥ prabhañjanaḥ /
madājñayāsau bhūtānāṃ śarīrāṇi bibharti hi // KūrmP_2,6.19 //
yo 'pi saṃjīvano nṝṇāṃ devānāmamṛtākaraḥ /
somaḥ sa manniyogena coditaḥ kila vartate // KūrmP_2,6.20 //
yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā /
sūryo vṛṣṭiṃ vitanute śāstreṇaiva svayaṃbhuvaḥ // KūrmP_2,6.21 //
yo 'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ /
yajvanāṃ phalado devo vartate 'sau madājñayā // KūrmP_2,6.22 //
yaḥ praśāstā hyasādhūnāṃ vartate niyamādiha /
yamo vaivasvato devo devadevaniyogataḥ // KūrmP_2,6.23 //
yo 'pi sarvadhanādhyakṣo dhanānāṃ saṃpradāyakaḥ /
so 'pīśvaraniyogena kubero vartate sadā // KūrmP_2,6.24 //
yaḥ sarvarakṣasāṃ nāthastāmasānāṃ phalapradaḥ /
manniyogādasau devo vartate nirṛtiḥ sadā // KūrmP_2,6.25 //
vetālagaṇabhūtānāṃ svāmī bhogaphalapradaḥ /
īśānaḥ kila bhaktānāṃ so 'pi tiṣṭhanmamājñayā // KūrmP_2,6.26 //
yo vāmadevo 'ṅgirasaḥ śiṣyo rudragaṇāgraṇīḥ /
rakṣako yogināṃ nityaṃ vartate 'sau madājñayā // KūrmP_2,6.27 //
yaśca sarvajagatpūjyo vartate vighnakārakaḥ /
vināyako dharmanetā so 'pi madvacanāt kila // KūrmP_2,6.28 //
yo 'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ /
skando 'sau vartate nityaṃ svayaṃbhūrvidhicoditaḥ // KūrmP_2,6.29 //
ye ca prajānāṃ patayo marīcyādyā maharṣayaḥ /
sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ // KūrmP_2,6.30 //
yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam /
patnī nārāyaṇasyāsau vartate madanugrahāt // KūrmP_2,6.31 //
vācaṃ dadāti vipulāṃ yā ca devī sarasvatī /
sāpīśvaraniyogena coditā saṃpravartate // KūrmP_2,6.32 //
yāśeṣapuruṣān ghorānnarakāt tārayiṣyati /
sāvitrī saṃsmṛtā devī devājñānuvidhāyinī // KūrmP_2,6.33 //
pārvatī paramā devī brahmavidyāpradāyinī /
yāpi dhyātā viśeṣeṇa sāpi madvacanānugā // KūrmP_2,6.34 //
yo 'nantamahimānantaḥ śeṣo 'śeṣāmaraprabhuḥ /
dadhāti śirasā lokaṃ so 'pi devaniyogataḥ // KūrmP_2,6.35 //
yo 'gniḥ saṃvartako nityaṃ vaḍavārūpasaṃsthitaḥ /
pibatyakhilamambhodhimīśvarasya niyogataḥ // KūrmP_2,6.36 //
ye caturdaśa loke 'smin manavaḥ prathitaujasaḥ /
pālayanti prajāḥ sarvāste 'pi tasya niyogataḥ // KūrmP_2,6.37 //
ādityā vasavo rudrā marutaśca tathāśvinau /
anyāśca devatāḥ sarvā macchāstreṇaiva dhiṣṭhitāḥ // KūrmP_2,6.38 //
gandharvā garuḍā ṛkṣāḥ siddhāḥ sādhyāścacāraṇāḥ /
yakṣarakṣaḥ piśācāśca sthitāḥ śāstre svayaṃbhuvaḥ // KūrmP_2,6.39 //
kalākāṣṭhānimeṣāśca muhūrtā divasāḥ kṣapāḥ /
ṛtavaḥ pakṣamāsāśca sthitāḥ śāstre prajāpateḥ // KūrmP_2,6.40 //
yugamanvantarāṇyeva mama tiṣṭhanti śāsane /
parāścaiva parārdhāśca kālabhedāstathā pare // KūrmP_2,6.41 //
caturvidhāni bhūtāni sthāvarāṇi carāṇi ca /
niyogādeva vartante devasya paramātmanaḥ // KūrmP_2,6.42 //
pātālāni ca sarvāṇi bhuvanāni ca śāsanāt /
brahmāṇḍāni ca vartante sarvāṇyeva svayaṃbhuvaḥ // KūrmP_2,6.43 //
atītānyapyasaṃkhyāni brahmāṇḍāni mamājñayā /
pravṛttāni padārthaughaiḥ sahitāni samantataḥ // KūrmP_2,6.44 //
brahmāṇḍāni bhaviṣyanti saha vastubhirātmagaiḥ /
vahiṣyanti sadaivājñāṃ parasya paramātmanaḥ // KūrmP_2,6.45 //
bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
bhūtādirādiprakṛtirniyoge mama vartate // KūrmP_2,6.46 //
yāśeṣajagatāṃ yonirmohinī sarvadehinām /
māyā vivartate nityaṃ sāpīśvaraniyogataḥ // KūrmP_2,6.47 //
yo vai dehabhṛtāṃ devaḥ puruṣaḥ paṭhyate paraḥ /
ātmāsau vartate nityamīśvarasya niyogataḥ // KūrmP_2,6.48 //
vidhūya mohakalilaṃ yayā paśyati tat padam /
sāpi vidyā maheśasya niyogavaśavartinī // KūrmP_2,6.49 //
bahunātra kimuktena mama śaktyātmakaṃ jagat /
mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet // KūrmP_2,6.50 //
ahaṃ hi bhagavānīśaḥ svayaṃ jyotiḥ sanātanaḥ /
paramātmā paraṃ brahma matto hyanyanna vidyate // KūrmP_2,6.51 //
ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā /
jñātvā vimucyate janturjanmasaṃsārabandhanāt // KūrmP_2,6.52 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) ṣaṣṭho 'dhyāyaḥ

īśvara uvāca
śṛṇudhvamṛṣayaḥ sarve prabhāvaṃ parameṣṭhinaḥ /
yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ // KūrmP_2,7.1 //
parāt parataraṃ brahma śāśvataṃ niṣkalaṃ dhruvam /
nityānandaṃ nirvikalpaṃ taddhāma paramaṃ mama // KūrmP_2,7.2 //
ahaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ /
māyāvināmahaṃ devaḥ purāṇo hariravyayaḥ // KūrmP_2,7.3 //
yogināmasmyahaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā /
ādityānāmahaṃ viṣṇurvasūnāmasmi pāvakaḥ // KūrmP_2,7.4 //
rudrāṇāṃ śaṅkaraścāhaṃ garuḍaḥ patatāmaham /
airāvato gajendrāṇāṃ rāmaḥ śastrabhṛtāmaham // KūrmP_2,7.5 //
ṛṣīṇāṃ ca vasiṣṭho 'haṃ devānāṃ ca śatakratuḥ /
śilpināṃ viśvakarmāhaṃ prahlādo 'smyamaradviṣām // KūrmP_2,7.6 //
munīnāmapyahaṃ vyāso gaṇānāṃ ca vināyakaḥ /
vīrāṇāṃ vīrabhadro 'haṃ siddhānāṃ kapilo muniḥ // KūrmP_2,7.7 //
parvatānāmahaṃ merurnakṣatrāṇāṃ ca candramāḥ /
vajraṃ praharaṇānāṃ ca vratānāṃ satyamasmyaham // KūrmP_2,7.8 //
ananto bhogināṃ devaḥ senānīnāṃ ca pāvakiḥ /
āśramāṇāṃ ca gārhasthamīśvarāṇāṃ maheśvaraḥ // KūrmP_2,7.9 //
mahākalpaśca kalpānāṃ yugānāṃ kṛtamasmyaham /
kuberaḥ sarvayakṣāṇāṃ gaṇeśānāṃ ca vīrakaḥ // KūrmP_2,7.10 //
prajāpatīnāṃ dakṣo 'haṃ nirṛtiḥ sarvarakṣasām /
vāyurbalavatāmasmi dvīpānāṃ puṣkaro 'smyaham // KūrmP_2,7.11 //
mṛgendrāṇāṃ ca siṃho 'haṃ yantrāṇāṃ dhanureva ca /
vedānāṃ sāmavedo 'haṃ yajuṣāṃ śatarudriyam // KūrmP_2,7.12 //
sāvitrī sarvajapyānāṃ guhyānāṃ praṇavo 'smyaham /
sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu // KūrmP_2,7.13 //
sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo 'smyaham /
brahmāvartastu deśānāṃ kṣetrāṇāmavimuktakam // KūrmP_2,7.14 //
vidyānāmātmavidyāhaṃ jñānānāmaiśvaraṃ param /
bhūtānāmasmyahaṃ vyoma sattvānāṃ mṛtyureva ca // KūrmP_2,7.15 //
pāśānāmasmyahaṃ māyā kālaḥ kalayatāmaham /
gatīnāṃ muktirevāhaṃ pareṣāṃ parameśvaraḥ // KūrmP_2,7.16 //
yaccānyadapi loke 'smin sattvaṃ tejobalādhikam /
tatsarvaṃ pratijānīdhvaṃ mama tejovijṛmbhitam // KūrmP_2,7.17 //
ātmānaḥ paśavaḥ proktāḥ sarve saṃsāravartinaḥ /
teṣāṃ patirahaṃ devaḥ smṛtaḥ paśupatirbudhaiḥ // KūrmP_2,7.18 //
māyāpāśena badhnāmi paśūnetān svalīlayā /
māmeva mocakaṃ prāhuḥ paśūnāṃ vedavādinaḥ // KūrmP_2,7.19 //
māyāpāśena baddhānāṃ mocako 'nyo na vidyate /
māmṛte paramātmānaṃ bhūtādhipatimavyayam // KūrmP_2,7.20 //
caturviṃśatitattvāni māyā karma guṇā iti /
ete pāśāḥ paśupateḥ kleśāśca paśubandhanāḥ // KūrmP_2,7.21 //
mano buddhirahaṅkāraḥ khānilāgnijalāni bhūḥ /
etāḥ prakṛtayastvaṣṭau vikārāśca tathāpare // KūrmP_2,7.22 //
śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam /
pāyūpasthaṃ karau pādau vāk caiva daśamī matā // KūrmP_2,7.23 //
śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
trayoviṃśatiretāni tattvāni prākṛtāni tu // KūrmP_2,7.24 //
caturviṃśakamavyaktaṃ pradhānaṃ guṇalakṣaṇam /
anādimadhyanidhanaṃ kāraṇaṃ jagataḥ param // KūrmP_2,7.25 //
sattvaṃ rajastamaśceti guṇatrayamudāhṛtam /
sāmyāvasthitimeteṣāmavyaktaṃ prakṛtiṃ viduḥ // KūrmP_2,7.26 //
sattvaṃ jñānaṃ tamo 'jñānaṃ rajo miśramudāhṛtam /
guṇānāṃ buddhivaiṣamyād vaiṣamyaṃ kavayo viduḥ // KūrmP_2,7.27 //
dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau /
mayyarpitāni karmāṇi nibandhāya vimuktaye // KūrmP_2,7.28 //
avidyāmasmitāṃ rāgaṃ dveṣaṃ cābhiniveśakam /
kleśākhyānacalān prāhuḥ pāśānātmanibandhanān // KūrmP_2,7.29 //
eteṣāmeva pāśānāṃ māyā kāraṇamucyate /
mūlaprakṛtiravyaktā sā śaktirmayi tiṣṭhati // KūrmP_2,7.30 //
sa eva mūlaprakṛtiḥ pradhānaṃ puruṣo 'pi ca /
vikārā mahadādīni devadevaḥ sanātanaḥ // KūrmP_2,7.31 //
sa eva bandhaḥ sa ca bandhakartā
sa eva pāśaḥ paśavaḥ sa eva /
sa veda sarvaṃ na ca tasya vettā
tamāhuragryaṃ puruṣaṃ purāṇam // KūrmP_2,7.32 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) saptamo 'dhyāyaḥ

īśvara uvāca
anyad guhyatamaṃ jñānaṃ vakṣye brāhmaṇapuṅgavāḥ /
yenāsau tarate janturghoraṃ saṃsārasāgaram // KūrmP_2,8.1 //
ahaṃ brahmamayaḥ śāntaḥ śāśvato nirmalo 'vyayaḥ /
ekākī bhagavānuktaḥ kevalaḥ parameśvaraḥ // KūrmP_2,8.2 //
mama yonirmahad brahma tatra garbhaṃ dadhāmyaham /
mūlaṃ māyābhidhānaṃ tu tato jātamidaṃ jagat // KūrmP_2,8.3 //
pradhānaṃ puruṣo hyatmā mahān bhūtādireva ca /
tanmātrāṇi mahābhūtānīndriyāṇi ca jajñire // KūrmP_2,8.4 //
tato 'ṇḍamabhavaddhaimaṃ sūryakoṭisamaprabham /
tasmin jajñe mahābrahmā macchaktyā copabṛṃhitaḥ // KūrmP_2,8.5 //
ye cānye bahavo jīvā manmayāḥ sarva eva te /
na māṃ paśyanti pitaraṃ māyayā mama mohitāḥ // KūrmP_2,8.6 //
yāśca yoniṣu sarvāsu saṃbhavanti hi mūrtayaḥ /
tāsāṃ māyā parā yonirmāmeva pitaraṃ viduḥ // KūrmP_2,8.7 //
yo māmevaṃ vijānāti bījinaṃ pitaraṃ prabhum /
sa dhīraḥ sarvalokeṣu na mohamadhigacchati // KūrmP_2,8.8 //
īśānaḥ sarvavidyānāṃ bhūtānāṃ parameśvaraḥ /
oṅkāramūrtirbhagavānahaṃ brahmā prajāpatiḥ // KūrmP_2,8.9 //
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram /
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati // KūrmP_2,8.10 //
samaṃ paśyan hi sarvatra samavasthitamīśvaram /
na hinastyātmanātmānaṃ tato yāti parāṅgatim // KūrmP_2,8.11 //
viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram /
pradhānaviniyogajñaḥ paraṃ brahmādhigacchati // KūrmP_2,8.12 //
sarvajñatā tṛptiranādibodhaḥ
svatantratā nityamaluptaśaktiḥ /
anantaśaktiśca vibhorviditvā
ṣaḍāhuraṅgāni maheśvarasya // KūrmP_2,8.13 //
tanmātrāṇi mana ātmā ca tāni
sūkṣmāṇyāhuḥ sapta tattvātmakāni /
yā sā hetuḥ prakṛtiḥ sā pradhānaṃ
bandhaḥ prokto viniyogo 'pi tena // KūrmP_2,8.14 //
yā sā śaktiḥ prakṛtau līnarūpā
vedeṣūktā kāraṇaṃ brahmayoniḥ /
tasyā ekaḥ parameṣṭhī parastā-
nmaheśvaraḥ puruṣaḥ satyarūpaḥ // KūrmP_2,8.15 //
brahmā yogī paramātmā mahīyān
vyomavyāpī vedavedyaḥ purāṇaḥ /
eko rudro mṛtyuravyaktamekaṃ
bījaṃ viśvaṃ deva ekaḥ sa eva // KūrmP_2,8.16 //
tamevaikaṃ prāhuranye 'pyanekaṃ
tvekātmānaṃ kecidanyattathāhuḥ /
aṇoraṇīyān mahato 'sau mahīyān
mahādevaḥ procyate vedavidbhiḥ // KūrmP_2,8.17 //
evaṃ hi yo veda guhāśayaṃ paraṃ
prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ
sa buddhimān buddhimatītya tiṣṭhati // KūrmP_2,8.18 //

iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) aṣṭamo 'dhyāyaḥ

ṛṣaya ūcuḥ
niṣkalo nirmalo nityo niṣkriyaḥ parameśvaraḥ /
tanno vada mahādeva viśvarūpaḥ kathaṃ bhavān // KūrmP_2,9.1 //
īśvara uvāca
nāhaṃ viśvo na viśvaṃ ca māmṛte vidyate dvijāḥ /
māyānimittamatrāsti sā cātmānamapāśritā // KūrmP_2,9.2 //
anādinidhanā śaktirmāyāvyaktasamāśrayā /
tannimittaḥ prapañco 'yamavyaktādabhavat khalu // KūrmP_2,9.3 //
avyaktaṃ kāraṇaṃ prāhurānandaṃ jyotirakṣaram /
ahameva paraṃ brahma matto hyanyanna vidyate // KūrmP_2,9.4 //
tasmānme viśvarūpatvaṃ niścitaṃ brahmavādibhiḥ /
ekatve ca pṛthaktve ca proktametannidarśanam // KūrmP_2,9.5 //
ahaṃ tat paramaṃ brahma paramātmā sanātanaḥ /
akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā // KūrmP_2,9.6 //
anantā śaktayo 'vyakte māyādyāḥ saṃsthitā dhruvāḥ /
tasmin divi sthitaṃ nityamavyaktaṃ bhāti kevalam // KūrmP_2,9.7 //
yābhistallakṣyate bhinnamabhinnaṃ tu svabhāvataḥ /
ekayā mama sāyujyamanādinidhanaṃ dhruvam // KūrmP_2,9.8 //
puṃso 'bhūdanyayā bhūtiranyayā tattirohitam /
anādimadhyaṃ tiṣṭhantaṃ yujyate 'vidyayā kila // KūrmP_2,9.9 //
tadetat paramaṃ vyaktaṃ prabhāmaṇḍalamaṇḍitam /
tadakṣaraṃ paraṃ jyotistad viṣṇoḥ paramaṃ padam // KūrmP_2,9.10 //
tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
tadeva ca jagat kṛtsnaṃ tad vijñāya vimucyate // KūrmP_2,9.11 //
yato vāco nivartante aprāpya manasā saha /
ānandaṃ brahmaṇo vidvān vibheti na kutaścana // KūrmP_2,9.12 //
vedāhametaṃ puruṣaṃ mahānta-
mādityavarṇaṃ tamasaḥ parastāt /
tad vijñāya parimucyeta vidvān
nityānandī bhavati brahmabhūtaḥ // KūrmP_2,9.13 //
yasmāt paraṃ nāparamasti kiñcit
yajjyotiṣāṃ jyotirekaṃ divistham /
tadevātmānaṃ manyamāno 'tha vidvān
ātmānandī bhavati brahmabhūtaḥ // KūrmP_2,9.14 //
tadavyayaṃ kalilaṃ gūḍhadehaṃ
brahmānandamamṛtaṃ viśvadhāma /
vadantyevaṃ brāhmaṇā brahmaniṣṭhā
yatra gatvā na nivarteta bhūyaḥ // KūrmP_2,9.15 //
hiraṇmaye paramākāśatattve
yadarciṣi pravibhātīva tejaḥ /
tadvijñāne paripaśyanti dhīrā
vibhrājamānaṃ vimalaṃ vyoma dhāma // KūrmP_2,9.16 //
tataḥ paraṃ paripaśyanti dhīrā
ātmanyātmānamanubhūyānubhūya /
svayaṃprabhaḥ parameṣṭhī mahīyān
brahmānandī bhagavānīśa eṣaḥ // KūrmP_2,9.17 //
eko devaḥ sarvabhūteṣu gūḍhaḥ
sarvavyāpī sarvabhūtāntarātmā /
tamevaikaṃ ye 'nupaśyanti dhīrās
teṣāṃ śāntiḥ śāśvatī netareṣām // KūrmP_2,9.18 //
sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
sarvavyāpī ca bhagavān na tasmādanyadiṣyate // KūrmP_2,9.19 //
ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ /
gopanīyaṃ viśeṣeṇa yogināmapi durlabham // KūrmP_2,9.20 //

iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) navamo 'dhyāyaḥ

īśvara uvāca
aliṅgamekamavyaktaṃ liṅgaṃ brahmeti niścitam /
svayañjyotiḥ paraṃ tattvaṃ pare vyomni vyavasthitam // KūrmP_2,10.1 //
avyaktaṃ kāraṇaṃ yattadakṣaraṃ paramaṃ padam /
nirguṇaṃ śuddhavijñānaṃ tad vai paśyanti sūrayaḥ // KūrmP_2,10.2 //
tanniṣṭhāḥ śāntasaṃkalpā nityaṃ tadbhāvabhāvitāḥ /
paśyanti tat paraṃ brahma yattalliṅgamiti śrutiḥ // KūrmP_2,10.3 //
anyathā nahi māṃ draṣṭuṃ śakyaṃ vai munipuṅgavāḥ /
nahi tad vidyate jñānaṃ yatastajjñāyate param // KūrmP_2,10.4 //
etattatparamaṃ jñānaṃ kevalaṃ kavayo viduḥ /
ajñānamitarat sarvaṃ yasmānmāyāmayaṃ jagat // KūrmP_2,10.5 //
yajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
mamātmāsau tadevemiti prāhurvipaścitaḥ // KūrmP_2,10.6 //
ye 'pyanekaṃ prapaśyanti te 'pi paśyanti tatparam /
āśritāḥ paramāṃ niṣṭhāṃ buddhvaikaṃ tattvamavyayam // KūrmP_2,10.7 //
ye punaḥ paramaṃ tattvamekaṃ vānekamīśvaram /
bhaktyā māṃ saṃprapaśyanti vijñeyāste tadātmakāḥ // KūrmP_2,10.8 //
sākṣādeva prapaśyanti svātmānaṃ parameśvaram /
nityānandaṃ nirvikalpaṃ satyarūpamiti sthitiḥ // KūrmP_2,10.9 //
bhajante paramānandaṃ sarvagaṃ yattadātmakam /
svātmanyavasthitāḥ śāntāḥ pare 'vyakte parasya tu // KūrmP_2,10.10 //
eṣā vimuktiḥ paramā mama sāyujyamuttamam /
nirvāṇaṃ brahmaṇā caikyaṃ kaivalyaṃ kavayo viduḥ // KūrmP_2,10.11 //
tasmādanādimadhyāntaṃ vastvekaṃ paramaṃ śivam /
sa īśvaro mahādevastaṃ vijñāya vimucyate // KūrmP_2,10.12 //
na tatra sūryaḥ pravibhātīha candro
na nakṣatrāṇi tapano nota vidyut /
tadbhāsedamakhilaṃ bhāti nityaṃ
tannityabhāsamacalaṃ sadvibhāti // KūrmP_2,10.13 //
nityoditaṃ saṃvidā nirvikalpaṃ
śuddhaṃ bṛhantaṃ paramaṃ yadvibhāti /
atrāntaraṃ brahmavido 'tha nityaṃ
paśyanti tattvamacalaṃ yat sa īśaḥ // KūrmP_2,10.14 //
nityānandamamṛtaṃ satyarūpaṃ
śuddhaṃ vadanti puruṣaṃ sarvavedāḥ /
tadevedamiti praṇaveneśitāraṃ
dhāyāyanti vedārthaviniścitārthāḥ // KūrmP_2,10.15 //
na bhūmirāpo na mano na vahniḥ
prāṇo 'nilo gaganaṃ nota buddhiḥ /
na cetano 'nyat paramākāśamadhye
vibhāti devaḥ śiva eva kevalaḥ // KūrmP_2,10.16 //
ityetaduktaṃ paramaṃ rahasyaṃ
jñānāmṛtaṃ sarvavedeṣu gūḍham /
jānāti yogī vijane 'tha deśe
yuñjīta yogaṃ prayato hyajasram // KūrmP_2,10.17 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) daśamo 'dhyāyaḥ

īśvara uvāca
ataḥ paraṃ pravakṣyāmi yogaṃ paramadurlabham /
yenātmānaṃ prapaśyanti bhānumantamiveśvaram // KūrmP_2,11.1 //
yogāgnirdahati kṣipramaśeṣaṃ pāpapañjaram /
prasannaṃ jāyate jñānaṃ sākṣānnirvāṇasiddhidam // KūrmP_2,11.2 //
yogātsaṃjāyate jñānaṃ jñānād yogaḥ pravartate /
yogajñānābhiyuktasya prasīdati maheśvaraḥ // KūrmP_2,11.3 //
ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
ye yuñjantīha madyogaṃ te vijñeyā maheśvarāḥ // KūrmP_2,11.4 //
yogastu dvividho jñeyo hyabhāvaḥ prathamo mataḥ /
aparastu mahāyogaḥ sarvayogottamottamaḥ // KūrmP_2,11.5 //
śūnyaṃ sarvanirābhāsaṃ svarūpaṃ yatra cintyate /
abhāvayogaḥ sa prokto yenātmānaṃ prapaśyati // KūrmP_2,11.6 //
yatra paśyati cātmānaṃ nityānandaṃ nirañjanam /
mayaikyaṃ sa mahāyogo bhāṣitaḥ parameśvaraḥ // KūrmP_2,11.7 //
ye cānye yogināṃ yogāḥ śrūyante granthavistare /
sarve te brahmayogasya kalāṃ nārhanti ṣoḍaśīm // KūrmP_2,11.8 //
yatra sākṣāt prapaśyanti vimuktā viśvamīśvaram /
sarveṣāmeva yogānāṃ sa yogaḥ paramo mataḥ // KūrmP_2,11.9 //
sahasraśo 'tha śataśo ye ceśvarabahiṣkṛtāḥ /
na te paśyanti māmekaṃ yogino yatamānasāḥ // KūrmP_2,11.10 //
prāṇāyāmastathā dhyānaṃ pratyāhāro 'tha dhāraṇā /
samādhiśca muniśreṣṭhā yamo niyama āsanam // KūrmP_2,11.11 //
mayyekacittatāyogo vṛttyantaranirodhataḥ /
tatsādhanānyaṣṭadhā tu yuṣmākaṃ kathitāni tu // KūrmP_2,11.12 //
ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /
yamāḥ saṃkṣepataḥ proktāścittaśuddhipradā nṛṇām // KūrmP_2,11.13 //
karmaṇā manasā vācā sarvabhūteṣu sarvadā /
akleśajananaṃ proktaṃ tvahiṃsā paramarṣibhiḥ // KūrmP_2,11.14 //
ahiṃsāyāḥ paro dharmo nāstyahiṃsā paraṃ sukham /
vidhinā yā bhaveddhiṃsā tvahiṃsaiva prakīrtitā // KūrmP_2,11.15 //
satyena sarvamāpnoti satye sarvaṃ pratiṣṭhitam /
yathārthakathanācāraḥ satyaṃ proktaṃ dvijātibhiḥ // KūrmP_2,11.16 //
paradravyāpaharaṇaṃ cauryād vātha balena vā /
steyaṃ tasyānācaraṇādasteyaṃ dharmasādhanam // KūrmP_2,11.17 //
karmaṇā manasā vācā sarvāvasthāsu sarvadā /
sarvatra maithunatyāgaṃ brahmacaryaṃ pracakṣate // KūrmP_2,11.18 //
dravyāṇāmapyanādānamāpadyapi yathecchayā /
aparigraha ityāhustaṃ prayatnena pālayet // KūrmP_2,11.19 //
tapaḥ svādhyāyasaṃtoṣāḥ śaucamīśvarapūjanam /
samāsānniyamāḥ proktā yogasiddhipradāyinaḥ // KūrmP_2,11.20 //
upavāsaparākādikṛcchracāndrāyaṇādibhiḥ /
śarīraśoṣaṇaṃ prāhustāpasāstapa uttamam // KūrmP_2,11.21 //
vedāntaśatarudrīyapraṇavādijapaṃ budhāḥ /
sattvaśuddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate // KūrmP_2,11.22 //
svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ /
uttarottaravaiśiṣṭyaṃ prāhurvedārthavedinaḥ // KūrmP_2,11.23 //
yaḥ śabdabodhajananaḥ pareṣāṃ śṛṇvatāṃ sphuṭam /
svādhyāyo vācikaḥ prokta upāṃśoratha lakṣaṇam // KūrmP_2,11.24 //
oṣṭhayoḥ spandamātreṇa parasyāśabdabodhakaḥ /
upāṃśureṣa nirdiṣṭaḥ sāhasro vācikājjapaḥ // KūrmP_2,11.25 //
yatpadākṣarasaṅgatyā parispandanavarjitam /
cintanaṃ sarvaśabdānāṃ mānasaṃ taṃ japaṃ viduḥ // KūrmP_2,11.26 //
yadṛcchālābhato nityamalaṃ puṃso bhavediti /
yā dhīstāmṛṣayaḥ prāhuḥ saṃtoṣaṃ sukhalakṣaṇam // KūrmP_2,11.27 //
bāhyamābhyantaraṃ śaucaṃ dvidhā proktaṃ dvijottamāḥ /
mṛjjalābhyāṃ smṛtaṃ bāhyaṃ manaḥśuddhirathāntaram // KūrmP_2,11.28 //
stutismaraṇapūjābhirvāṅmanaḥkāyakarmabhiḥ /
suniścalā śive bhaktiretadīśvarapūjanam // KūrmP_2,11.29 //
yamāḥ saniyamāḥ proktāḥ prāṇāyāmaṃ nibodhata /
prāṇaḥ svadehajo vāyurāyāmastannirodhanam // KūrmP_2,11.30 //
uttamādhamamadhyatvāt tridhāyaṃ pratipāditaḥ /
sa eva dvividhaḥ proktaḥ sagarbho 'garbha eva ca // KūrmP_2,11.31 //
mātrādvādaśako mandaścaturviṃśatimātrikaḥ /
madhyamaḥ prāṇasaṃrodhaḥ ṣaṭtriṃśanmātrikottamaḥ // KūrmP_2,11.32 //
prasvedakampanotthānajanakatvaṃ yathākramam /
mandamadhyamamukhyānāmānandāduttamottamaḥ // KūrmP_2,11.33 //
sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ /
etad vai yogināmuktaṃ prāṇāyāmasya lakṣaṇam // KūrmP_2,11.34 //
savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
trirjapedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate // KūrmP_2,11.35 //
recakaḥ pūrakaścaiva prāṇāyāmo 'tha kumbhakaḥ /
procyate sarvaśāstreṣu yogibhiryatamānasaiḥ // KūrmP_2,11.36 //
recako 'jastraniśvāsāt pūrakastannirodhataḥ /
sāmyena saṃsthitiryā sā kumbhakaḥ parigīyate // KūrmP_2,11.37 //
indriyāṇāṃ vicaratāṃ viṣayeṣu svabhāvataḥ /
nigrahaḥ procyate sadbhiḥ pratyāhārastu sattamāḥ // KūrmP_2,11.38 //
hṛtpuṇḍarīke nābhyāṃ vā mūrdhni parvatamastake /
evamādiṣu deśeṣu dhāraṇā cittabandhanam // KūrmP_2,11.39 //
deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ /
vṛttyantarairasaṃsṛṣṭā taddhyānaṃ sūrayo viduḥ // KūrmP_2,11.40 //
ekākāraḥ samādhiḥ syād deśālambanavarjitaḥ /
pratyayo hyarthamātreṇa yogasādhanamuttamam // KūrmP_2,11.41 //
dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇāḥ /
dhyānaṃ dvādaśakaṃ yāvat samādhirabhidhīyate // KūrmP_2,11.42 //
āsanaṃ svastikaṃ proktaṃ padmamardhāsanaṃ tathā /
sādhanānāṃ ca sarveṣāmetatsādhanamuttamam // KūrmP_2,11.43 //
ūrvorupari viprendrāḥ kṛtvā pādatale ubhe /
samāsītātmanaḥ padmametadāsanamuttamam // KūrmP_2,11.44 //
ekaṃ pādamathaikasmin vinyasyoruṇi sattamāḥ /
āsītārdhāsanamidaṃ yogasādhanamuttamam // KūrmP_2,11.45 //
ubhe kṛtvā pādatale jānūrvorantareṇa hi /
samāsītātmanaḥ proktamāsanaṃ svastikaṃ param // KūrmP_2,11.46 //
adeśakāle yogasya darśanaṃ hi na vidyate /
agnyabhyāse jale vāpi śuṣkaparṇacaye tathā // KūrmP_2,11.47 //
jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe /
saśabde sabhaye vāpi caityavalmīkasaṃcaye // KūrmP_2,11.48 //
aśubhe durjanākrānte maśakādisamanvite /
nācared dehabādhe vā daurmanasyādisaṃbhave // KūrmP_2,11.49 //
sugupte suśubhe deśe guhāyāṃ parvatasya tu /
nadyāstīre puṇyadeśe devatāyatane tathā // KūrmP_2,11.50 //
gṛhe vā suśubhe ramye vijane jantuvarjite /
yuñjīta yogī satatamātmānaṃ matparāyaṇaḥ // KūrmP_2,11.51 //
namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam /
guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ // KūrmP_2,11.52 //
āsanaṃ svastikaṃ baddhvā padmamardhamathāpi vā /
nāsikāgre samāṃ dṛṣṭimīṣadunmīlitekṣaṇaḥ // KūrmP_2,11.53 //
kṛtvātha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat /
svātmanyavasthitaṃ devaṃ cintayet parameśvaram // KūrmP_2,11.54 //
śikhāgre dvādaśāṅgulye kalpayitvātha paṅkajam /
dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam // KūrmP_2,11.55 //
aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam /
cintayet paramaṃ kośaṃ karṇikāyāṃ hiraṇmayam // KūrmP_2,11.56 //
sarvaśaktimayaṃ sākṣād yaṃ prāhurdivyamavyayam /
oṅkāravācyamavyaktaṃ raśmijālasamākulam // KūrmP_2,11.57 //
cintayet tatra vimalaṃ paraṃ jyotiryadakṣaram /
tasmin jyotiṣi vinyasyasvātmānaṃ tadabhedataḥ // KūrmP_2,11.58 //
dhyāyītākāśamadhyasthamīśaṃ paramakāraṇam /
tadātmā sarvago bhūtvā na kiñcidapi cintayet // KūrmP_2,11.59 //
etad guhyatamaṃ dhyānaṃ dhyānāntaramathocyate /
cintayitvā tu pūrvoktaṃ hṛdaye padmamuttamam // KūrmP_2,11.60 //
ātmānamatha kartāraṃ tatrānalasamatviṣam /
madhye vahniśikhākāraṃ puruṣaṃ pañcaviṃśakam // KūrmP_2,11.61 //
cintayet paramātmānaṃ tanmadhye gaganaṃ param /
oṅkarabodhitaṃ tattvaṃ śāśvataṃ śivamacyutam // KūrmP_2,11.62 //
avyaktaṃ prakṛtau līnaṃ paraṃ jyotiranuttamam /
tadantaḥ paramaṃ tattvamātmādhāraṃ nirañjanam // KūrmP_2,11.63 //
dhyāyīta tanmayo nityamekarūpaṃ maheśvaram /
viśodhya sarvatattvāni praṇavenāthavā punaḥ // KūrmP_2,11.64 //
saṃsthāpya mayi cātmānaṃ nirmale parame pade /
plāvayitvātmano dehaṃ tenaiva jñānavāriṇā // KūrmP_2,11.65 //
madātmā manmayo bhasma gṛhītvā hyagnihotrajam /
tenoddhṛtya tu sarvāṅgamagnirityādimantrataḥ /
cintayet svātmanīśānaṃ paraṃ jyotiḥ svarūpiṇam // KūrmP_2,11.66 //
eṣa pāśupato yogaḥ paśupāśavimuktaye /
sarvavedāntasāro 'yamatyāśramamiti śrutiḥ // KūrmP_2,11.67 //
etat parataraṃ guhyaṃ matsāyujyopapādakam /
dvijātīnāṃ tu kathitaṃ bhaktānāṃ brahmacāriṇām // KūrmP_2,11.68 //
brahmacaryamahiṃsā ca kṣamā śaucaṃ tapo damaḥ /
saṃtoṣaḥ satyamāstikyaṃ vratāṅgāni viśeṣataḥ // KūrmP_2,11.69 //
ekenāpyatha hīnena vratamasya tu lupyate /
tasmādātmaguṇopeto madvrataṃ voḍhumarhati // KūrmP_2,11.70 //
vītarāgabhayakrodhā manmayā māmupāśritāḥ /
bahavo 'nena yogena pūtā madbhāvamāgatāḥ // KūrmP_2,11.71 //
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham /
jñānayogena māṃ tasmād yajeta parameśvaram // KūrmP_2,11.72 //
athavā bhaktiyogena vairāgyeṇa pareṇa tu /
cetasā bodhayuktena pūjayenmāṃ sadā śuciḥ // KūrmP_2,11.73 //
sarvakarmāṇi saṃnyasya bhikṣāśī niṣparigrahaḥ /
prāpnoti mama sāyujyaṃ guhyametanmayoditam // KūrmP_2,11.74 //
adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
nirmamo nirahaṅkāro yo madbhaktaḥ sa me priyaḥ // KūrmP_2,11.75 //
saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ /
mayyarpitamano buddhiryo madbhaktaḥ sa me priyaḥ // KūrmP_2,11.76 //
yasmānnodvijate loko lokānnodvijate ca yaḥ /
harṣāmarṣabhayodvegairmukto yaḥ sa hi me priyaḥ // KūrmP_2,11.77 //
anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ /
sarvārambhaparityāgī bhaktimān yaḥ sa me priyaḥ // KūrmP_2,11.78 //
tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
aniketaḥ sthiramatirmadbhakto māmupaiṣyati // KūrmP_2,11.79 //
sarvakarmāṇyapi sadā kurvāṇo matparāyaṇaḥ /
matprasādādavāpnoti śāśvataṃ paramaṃ padam // KūrmP_2,11.80 //
cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ /
nirāśīrnirmamo bhūtvā māmekaṃ śaraṇaṃ vrajet // KūrmP_2,11.81 //
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
karmaṇyabhipravṛtto 'pi naiva tena nibadhyate // KūrmP_2,11.82 //
nirāśīryatacittātmā tyaktasarvaparigrahaḥ /
śārīraṃ kevalaṃ karma kurvannāpnoti tatpadam // KūrmP_2,11.83 //
yadṛcchālābhatuṣṭasya dvandvātītasya caiva hi /
kurvato matprasādārthaṃ karma saṃsāranāśanam // KūrmP_2,11.84 //
manmanā mannamaskāro madyājī matparāyaṇaḥ /
māmupaiṣyati yogīśaṃ jñātvā māṃ parameśvaram // KūrmP_2,11.85 //
madbuddhayo māṃ satataṃ bodhayantaḥ parasparam /
kathayantaśca māṃ nityaṃ mama sāyujyamāpnuyuḥ // KūrmP_2,11.86 //
evaṃ nityābhiyuktānāṃ māyeyaṃ karmasānvagam /
nāśayāmi tamaḥ kṛtsnaṃ jñānadīpena bhāsvatā // KūrmP_2,11.87 //
madbuddhayo māṃ satataṃ pūjayantīha ye janāḥ /
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham // KūrmP_2,11.88 //
ye 'nye ca kāmabhogārthaṃ yajante hyanyadevatāḥ /
teṣāṃ tadantaṃ vijñeyaṃ devatānugataṃ phalam // KūrmP_2,11.89 //
ye cānyadevatābhaktāḥ pūjayantīha devatāḥ /
madbhāvanāsamāyuktā mucyante te 'pi bhāvataḥ // KūrmP_2,11.90 //
tasmādanīśvarānanyāṃstyaktvā devānaśeṣataḥ /
māmeva saṃśrayedīśaṃ sa yāti paramaṃ padam // KūrmP_2,11.91 //
tyaktvā putrādiṣu snehaṃ niḥ śoko niṣparigrahaḥ /
yajeccāmaraṇālliṅge viraktaḥ parameśvaram // KūrmP_2,11.92 //
ye 'rcayanti sadā liṅgaṃ tyaktvā bhogānaśeṣataḥ /
ekena janmanā teṣāṃ dadāmi paramaiśvaram // KūrmP_2,11.93 //
parānandātmakaṃ liṅgaṃ kevalaṃ sannirañjanam /
jñānātmakaṃ sarvagataṃ yogināṃ hṛdi saṃsthitam // KūrmP_2,11.94 //
ye cānye niyatā bhaktā bhāvayitvā vidhānataḥ /
yatra kvacana talliṅgamarcayanti maheśvaram // KūrmP_2,11.95 //
jale vā vahnimadhye vāvyomni sūrye 'thavānyataḥ /
ratnādau bhāvayitveśamarcayelliṅgamaiśvaram // KūrmP_2,11.96 //
sarvaṃ liṅgamayaṃ hyetat sarvaṃ liṅge pratiṣṭhitam /
tasmālliṅge 'rcayedīśaṃ yatra kvacana śāśvatam // KūrmP_2,11.97 //
agnau kriyāvatāmapsu vyomni sūrye manīṣiṇām /
kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgantuyoginām // KūrmP_2,11.98 //
yadyanutpannavijñāno viraktaḥ prītisaṃyutaḥ /
yāvajjīvaṃ japed yuktaḥ praṇavaṃ brahmaṇo vapuḥ // KūrmP_2,11.99 //
athavā śatarudrīyaṃ japedāmaraṇād dvijaḥ /
ekākī yatacittātmā sa yāti paramaṃ padam // KūrmP_2,11.100 //
vased vāmaraṇād vipro vārāṇasyāṃ samāhitaḥ /
so 'pīśvaraprasādena yāti tat paramaṃ padam // KūrmP_2,11.101 //
tatrotkramaṇakāle hi sarveṣāmeva dehinām /
dadāti tat paraṃ jñānaṃ yena mucyeta bandhanāt // KūrmP_2,11.102 //
varṇāśramavidhiṃ kṛtsnaṃ kurvāṇo matparāyaṇaḥ /
tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam // KūrmP_2,11.103 //
ye 'pi tatra vasantīha nīcā vā pāpayonayaḥ /
sarve taranti saṃsāramīśvarānugrahād dvijāḥ // KūrmP_2,11.104 //
kintu vighnā bhaviṣyanti pāpopahatacetasām /
dharmaṃ samāśrayet tasmānmuktaye niyataṃ dvijāḥ // KūrmP_2,11.105 //
etad rahasyaṃ vedānāṃ na deyaṃ yasya kasya cit /
dhārmikāyaiva dātavyaṃ bhaktāya brahmacāriṇe // KūrmP_2,11.106 //
vyāsa uvāca
ityetaduktvā bhagavānātmayogamanuttamam /
vyājahāra samāsīnaṃ nārāyaṇamanāmayam // KūrmP_2,11.107 //
mayaitad bhāṣitaṃ jñānaṃ hitārthaṃ brahmavādinām /
dātavyaṃ śāntacittebhyaḥ śiṣyebhyo bhavatā śivam // KūrmP_2,11.108 //
uktvaivamatha yogīndrānabravīd bhagavānajaḥ /
hitāya sarvabhaktānāṃ dvijātīnāṃ dvijottamāḥ // KūrmP_2,11.109 //
bhavanto 'pi hi majjñānaṃ śiṣyāṇāṃ vidhipūrvakam /
upadekṣyanti bhaktānāṃ sarveṣāṃ vacanānmama // KūrmP_2,11.110 //
ayaṃ nārāyaṇo yo 'hamīśvaro nātra saṃśayaḥ /
nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param // KūrmP_2,11.111 //
mamaiṣā paramā mūrtirnārāyaṇasamāhvayā /
sarvabhūtātmabhūtasthā śāntā cākṣarasaṃjñitā // KūrmP_2,11.112 //
ye tvanyathā prapaśyanti loke bhedadṛśo janāḥ /
na te māṃ saṃprapaśyanti jāyante ca punaḥ punaḥ // KūrmP_2,11.113 //
ye tvimaṃ viṣṇumavyaktaṃ māṃ vā devaṃ maheśvaram /
ekībhāvena paśyanti na teṣāṃ punarudbhavaḥ // KūrmP_2,11.114 //
tasmādanādinidhanaṃ viṣṇumātmānamavyayam /
māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi // KūrmP_2,11.115 //
ye 'nyathā māṃ prapaśyanti matvemaṃ devatāntaram /
te yānti narakān ghorān nāhaṃ teṣuvyavasthitaḥ // KūrmP_2,11.116 //
mūrkhaṃ vā paṇḍitaṃ vāpi brāhmaṇaṃ vā madāśrayam /
mocayāmi śvapākaṃ vā na nārāyaṇanindakam // KūrmP_2,11.117 //
tasmādeṣa mahāyogī madbhaktaiḥ puruṣottamaḥ /
arcanīyo namaskāryo matprītijananāya hi // KūrmP_2,11.118 //
evamuktvā samāliṅgya vāsudevaṃ pinākadhṛk /
antarhito 'bhavat teṣāṃ sarveṣāmeva paśyatām // KūrmP_2,11.119 //
nārāyaṇo 'pi bhagavāṃstāpasaṃ veṣamuttamam /
jagrāha yoginaḥ sarvāṃstyaktvā vai paramaṃ vapuḥ // KūrmP_2,11.120 //
jñātaṃ bhavadbhiramalaṃ prasādāt parameṣṭhinaḥ /
sākṣādeva maheśasya jñānaṃ saṃsāranāśanam // KūrmP_2,11.121 //
gacchadhvaṃ vijvarāḥ sarve vijñānaṃ parameṣṭhinaḥ /
pravartayadhvaṃ śiṣyebhyo dhārmikebhyo munīśvarāḥ // KūrmP_2,11.122 //
idaṃ bhaktāya śāntāya dhārmikāyāhitāgnaye /
vijñānamaiśvaraṃ deyaṃ brāhmaṇāya viśeṣataḥ // KūrmP_2,11.123 //
evamuktvā sa viśvātmā yogināṃ yogavittamaḥ /
nārāyaṇo mahāyogī jagāmādarśanaṃ svayam // KūrmP_2,11.124 //
te 'pi devādideveśaṃ namaskṛtya maheśvaram /
nārāyaṇaṃ ca bhūtādiṃ svāni sthānāni bhejire // KūrmP_2,11.125 //
sanatkumāro bhagavān saṃvartāya mahāmuniḥ /
dattavānaiśvaraṃ jñānaṃ so 'pi satyavratāya tu // KūrmP_2,11.126 //
sanandano 'pi yogīndraḥ pulahāya maharṣaye /
pradadau gautamāyātha pulaho 'pi prajāpatiḥ // KūrmP_2,11.127 //
aṅgirā vedaviduṣe bharadvājāya dattavān /
jaigīṣavyāya kapilastathā pañcaśikhāya ca // KūrmP_2,11.128 //
parāśaro 'pi sanakāt pitā me sarvatattvadṛk /
lebhetatparamaṃ jñānaṃ tasmād vālmīkirāptavān // KūrmP_2,11.129 //
mamovāca purā devaḥ satīdehabhavāṅgajaḥ /
vāmadevo mahāyogī rudraḥ kila pinākadhṛk // KūrmP_2,11.130 //
nārāyaṇo 'pi bhagavān devakītanayo hariḥ /
arjunāya svayaṃ sākṣāt dattavānidamuttamam // KūrmP_2,11.131 //
yadahaṃ labdhavān rudrād vāmadevādanuttamam /
viśeṣād giriśe bhaktistasmādārabhya me 'bhavat // KūrmP_2,11.132 //
śaraṇyaṃ śaraṇaṃ rudraṃ prapanno 'haṃ viśeṣataḥ /
bhūteśaṃ giraśaṃ sthāṇuṃ devadevaṃ triśūlinam // KūrmP_2,11.133 //
bhavanto 'pi hi taṃ devaṃ śaṃbhuṃ govṛṣavāhanam /
prapadyadhvaṃ sapatnīkāḥ saputrāḥ śaraṇaṃ śivam // KūrmP_2,11.134 //
vartadhvaṃ tatprasādena karmayogena śaṅkaram /
pūjayadhvaṃ mahādevaṃ gopatiṃ bhūtibhūṣaṇam // KūrmP_2,11.135 //
evamukte 'tha munayaḥ śaunakādyā maheśvaram /
praṇemuḥ śāśvataṃ sthāṇuṃ vyāsaṃ satyavatīsutam // KūrmP_2,11.136 //
abruvan hṛṣṭamanasaḥ kṛṣṇadvaipāyanaṃ prabhum /
sākṣādeva hṛṣīkeśaṃ sarvalokamaheśvaram // KūrmP_2,11.137 //
bhavatprasādādacalā śaraṇye govṛṣadhvaje /
idānīṃ jāyate bhaktiryā devairapi durlabhā // KūrmP_2,11.138 //
kathayasva muniśreṣṭha karmayogamanuttamam /
yenāsau bhagavānīśaḥ samārādhyo mumukṣubhiḥ // KūrmP_2,11.139 //
tvatsaṃnidhāveṣa sūtaḥ śṛṇotu bhagavadvacaḥ /
tadvadākhilalokānāṃ rakṣaṇaṃ dharmasaṃgraham // KūrmP_2,11.140 //
yaduktaṃ devadevena viṣṇunā kūrmarūpiṇā /
pṛṣṭena munibhiḥ pūrvaṃ śakreṇāmṛtamanthane // KūrmP_2,11.141 //
śrutvā satyavatīsūnuḥ karmayogaṃ sanātanam /
munīnāṃ bhāṣitaṃ kṛṣṇaḥ provāca susamāhitaḥ // KūrmP_2,11.142 //
ya imaṃ paṭhate nityaṃ saṃvādaṃ kṛttivāsasaḥ /
sanatkumārapramukhaiḥ sarvapāpaiḥ pramucyate // KūrmP_2,11.143 //
śrāvayed vā dvijān śuddhān brahmacaryaparāyaṇān /
yo vā vicārayedarthaṃ sa yāti paramāṃ gatim // KūrmP_2,11.144 //
yaścaitacchṛṇuyānnityaṃ bhaktiyukto dṛḍhavrataḥ /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,11.145 //
tasmāt sarvaprayatnena paṭhitavyo manīṣibhiḥ /
śrotavyaścātha mantavyo viśeṣād brāhmaṇaiḥ sadā // KūrmP_2,11.146 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) ekādaśo 'dhyāyaḥ

vyāsa uvāca
śṛṇudhvamṛṣayaḥ sarve vakṣyamāṇaṃ sanātanam /
karmayogaṃ brāhmaṇānāmātyantikaphalapradam // KūrmP_2,12.1 //
āmnāyasiddhamakhilaṃ brihmaṇānupradarśitam /
ṛṣīṇāṃ śṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ // KūrmP_2,12.2 //
sarvapāpaharaṃ puṇyamṛṣisaṅghairniṣevitam /
samāhitadhiyo yūyaṃ śṛṇudhvaṃ gadato mama // KūrmP_2,12.3 //
kṛtopanayano vedānadhīyīta dvijottamāḥ /
garbhāṣṭame 'ṣṭame vābde svasūtroktavidhānataḥ // KūrmP_2,12.4 //
daṇḍī ca mekhalī sūtrī kṛṣṇājinadharo muniḥ /
bhikṣāhāro guruhito vīkṣamāṇo gururmukham // KūrmP_2,12.5 //
kārpāsamupavītārthaṃ nirmitaṃ brahmaṇā purā /
brāhmaṇānāṃ trivit sūtraṃ kauśaṃ vā vastrameva vā // KūrmP_2,12.6 //
sadopavītī caiva syāt sadā baddhaśikho dvijaḥ /
anyathā yat kṛtaṃ karma tad bhavatyayathākṛtam // KūrmP_2,12.7 //
vasedavikṛtaṃ vāsaḥ kārpāsaṃ vā kaṣāyakam /
tadeva paridhānīyaṃ śuklamacchidramuttamam // KūrmP_2,12.8 //
uttaraṃ tu samākhyātaṃ vāsaḥ kṛṣṇājinaṃ śubham /
abhāve gavyamajinaṃ rauravaṃ vā vidhīyate // KūrmP_2,12.9 //
uddhṛtya dakṣiṇaṃ bāhuṃ savye bāhau samarpitam /
upavītaṃ bhavennityaṃ nivītaṃ kaṇṭhasajjane // KūrmP_2,12.10 //
savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ /
prācīnāvītamityuktaṃ pitrye karmaṇi yojayet // KūrmP_2,12.11 //
agnyagāre gavāṃ goṣṭhe home japye tathaiva ca /
svādhyāye bhojane nityaṃ brāhmaṇānāṃ ca sannidhau // KūrmP_2,12.12 //
upāsane gurūṇāṃ ca saṃdhyayoḥ sādhusaṃgame /
upavītī bhavennityaṃ vidhireṣa sanātanaḥ // KūrmP_2,12.13 //
mauñjī trivṛt samā ślakṣaṇā kāryā viprasya mekhalā /
muñjābhāve kuśenāhurgranthinaikena vā tribhiḥ // KūrmP_2,12.14 //
dhārayed bailvapālāśau daṇḍau keśāntakau dvijaḥ /
yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca // KūrmP_2,12.15 //
sāyaṃ prātardvijaḥ saṃdhyāmupāsīta samāhitaḥ /
kāmāllobhād bhayānmohāt tyaktena patito bhavet // KūrmP_2,12.16 //
agnikāryaṃ tataḥ kuryāt sāyaṃ prātaḥ prasannadhīḥ /
snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā // KūrmP_2,12.17 //
devatābhyarcanaṃ kuryāt puṣpaiḥ patreṇa vāmbubhiḥ /
abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ // KūrmP_2,12.18 //
asāvahaṃ bho nāmeti samyak praṇatipūrvakam /
āyurārogyasiddhyarthaṃ tandrādiparivarjitaḥ // KūrmP_2,12.19 //
āyuṣṇān bhava saumyeti vācyo vipro 'bhivādane /
akāraścāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // KūrmP_2,12.20 //
na kuryād yo 'bhivādasya dvijaḥ pratyabhivādanam /
nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ // KūrmP_2,12.21 //
vyatyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ /
savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ // KūrmP_2,12.22 //
laukikaṃ vaidikaṃ cāpi tathādhyātmikameva vā /
ādadīta yato jñānaṃ taṃ pūrvamabhivādayet // KūrmP_2,12.23 //
nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā /
evaṃvidhāni cānyāni na daivādyeṣu karmasu // KūrmP_2,12.24 //
brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhumanāmayam /
vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu // KūrmP_2,12.25 //
upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ /
mātulaḥ śvaśurastrātā mātāmahapitāmahau /
varṇajyeṣṭhaḥ pitṛvyaśca puṃso 'tra guravaḥ smṛtāḥ // KūrmP_2,12.26 //
mātā mātāmahī gurvo piturmātuśca sodarāḥ /
śvaśrūḥ pitāmahījyeṣṭhā dhātrī ca guravaḥ striyaḥ // KūrmP_2,12.27 //
ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
anuvartanameteṣāṃ manovākkāyakarmabhiḥ // KūrmP_2,12.28 //
guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ /
naitairupaviśet sārdhaṃ vivadennātmakāraṇāt // KūrmP_2,12.29 //
jīvitārthamapi dveṣād gurubhirnaiva bhāṣaṇam /
udito 'pi guṇairanyairgurudveṣī patatyadhaḥ // KūrmP_2,12.30 //
gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ /
teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā // KūrmP_2,12.31 //
yo bhāvayati yā sūte yena vidyopadiśyate /
jyeṣṭho bhrātā ca bhartā ca pañcaite guravaḥ smṛtāḥ // KūrmP_2,12.32 //
ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ /
pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā // KūrmP_2,12.33 //
yāvat pitā ca mātā ca dvāvetau nirvikāriṇau /
tāvat sarvaṃ parityajya putraḥ syāt tatparāyaṇaḥ // KūrmP_2,12.34 //
pitā mātā ca suprītau syātāṃ putraguṇairyadi /
sa putraḥ sakalaṃ dharmamāpnuyāt tena karmaṇā // KūrmP_2,12.35 //
nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ /
tayoḥ pratyupakāro 'pi na kathañcana vidyate // KūrmP_2,12.36 //
tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā /
na tābhyāmananujñāto dharmamanyaṃ samācaret // KūrmP_2,12.37 //
varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā /
dharmasāraḥ samuddiṣṭaḥ pretyānantaphalapradaḥ // KūrmP_2,12.38 //
samyagārādhya vaktāraṃ visṛṣṭastadanujñayā /
śiṣyo vidyāphalaṃ bhuṅkte pretya cāpadyate divi // KūrmP_2,12.39 //
yo bhrātaraṃ pitṛsamaṃ jyeṣṭhaṃ mūrkho 'vamanyate /
tena doṣeṇa sa pretya nirayaṃ ghoramṛcchati // KūrmP_2,12.40 //
puṃsā vartmaniviṣṭena pūjyo bhartā tu sarvadā /
yāti dātari loke 'smin upakārāddhi gauravam // KūrmP_2,12.41 //
yenarā bhartṛpiṇḍārthaṃ svān prāṇān saṃtyajanti hi /
teṣāmathākṣayāṃllokān provāca bhagavān manuḥ // KūrmP_2,12.42 //
mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn /
asāvahamiti brūyuḥ pratyutthāya yavīyasaḥ // KūrmP_2,12.43 //
avācyo dīkṣito nāmnā yavīyānapi yo bhavet /
bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit // KūrmP_2,12.44 //
abhivādyāśca pūjyaśca śirasā vandya eva ca /
brāhmaṇaḥ kṣatriyādyaiśca śrīkāmaiḥ sādaraṃ sadā // KūrmP_2,12.45 //
nābhivādyāstu vipreṇa kṣatriyādyāḥ kathañcana /
jñānakarmaguṇopetā yadyapyete bahuśrutāḥ // KūrmP_2,12.46 //
brāhmaṇaḥ sarvavarṇānāṃ svasti kuryāditi sthitiḥ /
savarṇeṣu savarṇānāṃ kāryamevābhivādanam // KūrmP_2,12.47 //
gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ // KūrmP_2,12.48 //
vidyā karma vayo bandhurvittaṃ bhavati pañcamam /
mānyasthānāni pañcāhuḥ pūrvaṃ pūrvaṃ gurūttarāt // KūrmP_2,12.49 //
pañcānāṃ triṣu varṇeṣu bhūyāṃsi balavanti ca /
yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // KūrmP_2,12.50 //
panthā deyo brāhmaṇāya striyai rājñe hyacakṣuṣe /
vṛddhāya bhārabugnāya rogiṇe durbalāya ca // KūrmP_2,12.51 //
bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato 'nvaham /
nivedya gurave 'śnīyād vāgyatastadanujñayā // KūrmP_2,12.52 //
bhavatpūrvaṃ cared bhaikṣyamupanīto dvijottamaḥ /
bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram // KūrmP_2,12.53 //
mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet // KūrmP_2,12.54 //
sajātīyagṛheṣveva sārvavarṇikameva vā /
bhaikṣyasya caraṇaṃ proktaṃ patitādiṣu varjitam // KūrmP_2,12.55 //
vedayajñairahīnānāṃ praśastānāṃ svakarmasu /
brahmacaryāhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham // KūrmP_2,12.56 //
guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // KūrmP_2,12.57 //
sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave /
niyamya prayato vācaṃ diśastvanavalokayan // KūrmP_2,12.58 //
samāhṛtya tu tad bhaikṣaṃ yāvadarthamamāyayā /
bhuñjīta prayato nityaṃ vāgyato 'nanyamānasaḥ // KūrmP_2,12.59 //
bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī /
bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā // KūrmP_2,12.60 //
pūjayedaśanaṃ nityamadyāccaitadakutsayan /
dṛṣṭvā hṛṣyet prasīdecca pratinandecca sarvaśaḥ // KūrmP_2,12.61 //
anārogyamanāyuṣyamasvargyaṃ cātibhojanam /
apuṇyaṃ lokavidviṣṭaṃ tasmāt tatparivarjayet // KūrmP_2,12.62 //
prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
nādyādudaṅmukho nityaṃ vidhireṣa sanātanaḥ // KūrmP_2,12.63 //
prakṣālya pāṇipādau ca bhuñjāno dvirupaspṛśet /
śucau deśe samāsīno bhuktvā ca dvirupaspṛśet // KūrmP_2,12.64 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvādaśo 'dhyāyaḥ

vyāsa uvāca
bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
oṣṭhāvalamokau spṛṣṭvā vāso viparidhāya ca // KūrmP_2,13.1 //
retomūtrapurīṣāṇāmutsarge 'yuktabhāṣaṇe /
ṣṭhīvitvādhyayanārambhe kāsaśvāsāgame tathā // KūrmP_2,13.2 //
catvaraṃ vā śmaśānaṃ vā samākramya dvijottamaḥ /
saṃdhyayorubhayostadvadācānto 'pyācamet punaḥ // KūrmP_2,13.3 //
caṇḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe /
ucchiṣṭaṃ puruṣaṃ spṛṣṭvā bhojyaṃ cāpi tathāvidham /
ācāmedaśrupāte vā lohitasya tathaiva ca // KūrmP_2,13.4 //
bhojane saṃdhyayoḥ snātvā pītvā mūtrapurīṣayoḥ /
ācānto 'pyācamet suptvā sakṛtsakṛdathānyataḥ // KūrmP_2,13.5 //
agnergavāmathālambhe spṛṣṭvā prayatameva vā /
strīṇāmathātmanaḥ sparśe nīvīṃ vā paridhāya ca // KūrmP_2,13.6 //
upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā /
keśānāṃ cātmanaḥ sparśe vāsaso 'kṣālitasya ca // KūrmP_2,13.7 //
anuṣṇābhiraphenābiraduṣṭābhiśca dharmataḥ /
śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ // KūrmP_2,13.8 //
śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchasikho 'pi vā /
akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet // KūrmP_2,13.9 //
sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ /
na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ // KūrmP_2,13.10 //
naikahastārpitajalairvinā sūtreṇa vā punaḥ /
na pādukāsanastho vā bahirjānurathāpi vā // KūrmP_2,13.11 //
na jalpan na hasan prekṣan śayānaḥ prahva eva ca /
nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā // KūrmP_2,13.12 //
śūdrāśucikaronmuktairna kṣārābhistathaiva ca /
na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ // KūrmP_2,13.13 //
na varṇarasaduṣṭābhirna caiva pradarodakaiḥ /
na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā // KūrmP_2,13.14 //
hṛdgābhiḥ pūyate vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ /
prāśitābhistathāvaiśyaḥ strīśūdrau sparśato 'ntataḥ // KūrmP_2,13.15 //
aṅguṣṭhamūlāntarato rekhāyāṃ brāhmamucyate /
antarāṅguṣṭhadeśinyo pitṝṇāṃ tīrthamuttamam // KūrmP_2,13.16 //
kaniṣṭhāmūlataḥ paścāt prājāpatyaṃ pracakṣate /
aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam // KūrmP_2,13.17 //
mūle vā daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ /
tadeva saumikaṃ tīrthametajjñātvā na muhyati // KūrmP_2,13.18 //
brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet /
kāyena vātha daivena tu pitryeṇa vai dvijāḥ // KūrmP_2,13.19 //
triḥ prāśnīyādapaḥ pūrvaṃ brāhmaṇaḥ prayatastataḥ /
saṃmṛjyāṅguṣṭhamūlena mukhaṃ vai samupaspṛśet // KūrmP_2,13.20 //
aṅguṣṭhānāmikābhyāṃ tu spṛśennetradvayaṃ tataḥ /
tarjanyaṅguṣṭhayogena spṛśennāsāpṛṭadvayam // KūrmP_2,13.21 //
kaniṣṭhāṅguṣṭhayogena śravaṇe samupaspṛśet /
sarvāsāmatha yogena hṛdayaṃ tu talena vā /
saṃspṛśed vā śirastadvadaṅguṣṭhenāthavā dvayam // KūrmP_2,13.22 //
triḥ prāśnīyād yadambhastu suprītāstena devatāḥ /
brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ // KūrmP_2,13.23 //
gaṅgā ca yamunā caiva prīyete parimārjanāt /
saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau // KūrmP_2,13.24 //
nāsatyadastrau prīyete spṛṣṭe nāsāpuṭadvaye /
karṇayoḥ spṛṣṭayostadvat prīyete cānilānalau // KūrmP_2,13.25 //
saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ /
mūrdhni saṃsparśanādekaḥ prītaḥ sa puruṣo bhavet // KūrmP_2,13.26 //
nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ /
dantavad dantalagneṣu jihvāsparśe 'śucirbhavet // KūrmP_2,13.27 //
spṛśānti bindavaḥ pādau ya ācāmayataḥ parān /
bhūmigaiste samā jñeyā na tairaprayato bhavet // KūrmP_2,13.28 //
maduparke ca some ca tāmbūlasya ca bhakṣaṇe /
phalamūle cekṣudaṇḍe na doṣaṃ prāha ve manuḥ // KūrmP_2,13.29 //
pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ /
bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat // KūrmP_2,13.30 //
taijasaṃ vai samādāya yadyucchiṣṭo bhaved dvijaḥ /
bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat // KūrmP_2,13.31 //
yadyamatraṃ samādāya bhaveduccheṣaṇānvitaḥ /
anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt /
vastrādiṣu vikalpaḥ syāt tatsaṃspṛṣṭvācamediha // KūrmP_2,13.32 //
araṇye 'nudake rātrau cauravyāghrākule pathi /
kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati // KūrmP_2,13.33 //
nidhāya dakṣiṇe karṇe brahmasūtramudaṅmukhaḥ /
ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ // KūrmP_2,13.34 //
antardhāya mahīṃ kāṣṭhaiḥ patrairloṣṭhatṛṇena vā /
prāvṛtya ca śiraḥ kuryād viṇmūtrasya visarjanam // KūrmP_2,13.35 //
chāyākūpanadīgoṣṭhacaityāmbhaḥ pathi bhasmasu /
agnau caiva śmaśāne ca viṇmūtre na samācaret // KūrmP_2,13.36 //
na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale /
na tiṣṭhan vā na nirvāsā na ca parvatamastake // KūrmP_2,13.37 //
na jīrṇadevāyatane na valmīke kadācana /
na sasattveṣu garteṣu na gacchan vā samācaret // KūrmP_2,13.38 //
tuṣāṅgārakapāleṣu rājamārge tathaiva ca /
na kṣetre na vile vāpi na tīrthe na catuṣpathe // KūrmP_2,13.39 //
nodyānodasamīpe vā noṣare na parāśucau /
na sopānatpāduko vā chatrī vā nāntarikṣake // KūrmP_2,13.40 //
na caivābhimukhe strīṇāṃ gurubrāhmaṇayorgavām /
na devadevālayayorapāmapi kadācana // KūrmP_2,13.41 //
na jyotīṃṣi nirīkṣanvānasaṃdhyābhimukho 'pivā /
pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca // KūrmP_2,13.42 //
āhṛtya mṛttikāṃ kūlāllepagandhāpakarṣaṇam /
kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ // KūrmP_2,13.43 //
nāharenmṛttikāṃ vipraḥ pāṃśulānna ca kardamāt /
na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca // KūrmP_2,13.44 //
na devāyatanāt kūpād grāmānna ca jalāt tathā /
upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ // KūrmP_2,13.45 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayodaśo 'dhyāyaḥ

vyāsa uvāca
evaṃ daṇḍādibhiryuktaḥ śaucācārasamanvitaḥ /
āhūto 'dhyayanaṃ kuryād vīkṣamāṇo gurormukham // KūrmP_2,14.1 //
nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ /
āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ // KūrmP_2,14.2 //
pratiśravaṇasaṃbhāṣe śayāno na samācaret /
nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ // KūrmP_2,14.3 //
nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau /
gurostu cakṣurviṣaye na yatheṣṭāsano bhavet // KūrmP_2,14.4 //
nodāharedasya nāma parokṣamapi kevalam /
na caivāsyānukurvota gatibhāṣaṇaceṣṭitam // KūrmP_2,14.5 //
guroryatra parīvādo nindā cāpi pravartate /
karṇaiṃ tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // KūrmP_2,14.6 //
dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ /
na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau // KūrmP_2,14.7 //
udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
mārjanaṃ lepanaṃ nityamaṅgānāṃ vai samācaret // KūrmP_2,14.8 //
nāsya nirmālyaśayanaṃ pādukopānahāvapi /
ākramedāsanaṃ cāsya chāyādīn vā kadācana // KūrmP_2,14.9 //
sādhayed dantakāṣṭhādīn labdhaṃ cāsmai nivedayet /
anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ // KūrmP_2,14.10 //
na pādau sārayedasya saṃnidhāne kadācana /
jṛmbhitaṃ hasitaṃ caiva kaṇṭhaprāvaraṇaṃ tathā /
varjayet sannidhau nityamavasphocanameva ca // KūrmP_2,14.11 //
yathākālamadhīyīta yāvanna vimanā guruḥ /
āsītādho guroḥ kūrce phalake vā samāhitaḥ // KūrmP_2,14.12 //
āsane śayane yāne naiva tiṣṭhet kadācana /
dhāvantamanudhāveta gacchantamanugacchati // KūrmP_2,14.13 //
go 'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca /
āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // KūrmP_2,14.14 //
jitendriyaḥ syāt satataṃ vaśyātmākrodhanaḥ śuciḥ /
prayuñjīta sadā vācaṃ madhurāṃ hitabhāṣiṇīm // KūrmP_2,14.15 //
gandhamālyaṃ rasaṃ kalyāṃ śuktaṃ prāṇivihiṃsanam /
abhyaṅgaṃ cāñcanopānacchatradhāraṇameva ca // KūrmP_2,14.16 //
kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītavāditranartanam /
ātarjanaṃ parīvādaṃ strīprekṣālambhanaṃ tathā /
paropaghātaṃ paiśunyaṃ prayatnena vivarjayet // KūrmP_2,14.17 //
udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān /
āhared yāvadarthāni bhaikṣyaṃ cāharahaścaret // KūrmP_2,14.18 //
kṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat /
anṛtyadarśo satataṃ bhaved gītādiniḥ spṛhaḥ // KūrmP_2,14.19 //
nādityaṃ vai samīkṣeta na cared dantadhāvanam /
ekāntamaśucistrībhiḥ śūdrāntyairabhibhāṣaṇam // KūrmP_2,14.20 //
gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ /
kalāpakarṣaṇasnānaṃ nācareddhi kadācana // KūrmP_2,14.21 //
na kuryānmānasaṃ vipro gurostyāge kadācana /
mohādvā yadi vā lobhāt tyaktena patito bhavet // KūrmP_2,14.22 //
laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca /
ādadīta yato jñānaṃ na taṃ druhyet kadācana // KūrmP_2,14.23 //
gurorapyavaliptasya kāryākāryamajānataḥ /
utpathapratipannasya manustyāgaṃ samabravīt // KūrmP_2,14.24 //
gurorgurau sannihite guruvad bhaktimācaret /
na cātisṛṣṭo guruṇā svān gurūnabivādayet // KūrmP_2,14.25 //
vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu /
pratiṣedhatsu cādharmāddhitaṃ copadiśatsvapi // KūrmP_2,14.26 //
śreyaḥsu guruvad vṛttiṃ nityameva samācaret /
guruputreṣu dāreṣu guroścaiva svabandhuṣu // KūrmP_2,14.27 //
bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi /
adhyāpayan gurusuto guruvanmānamarhati // KūrmP_2,14.28 //
utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane /
na kuryād guruputrasya pādayoḥ śaucameva ca // KūrmP_2,14.29 //
guruvat paripūjyāstu savarṇā guruyoṣitaḥ /
asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ // KūrmP_2,14.30 //
abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca /
gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // KūrmP_2,14.31 //
gurupatnī tu yuvatī nābhivādyeha pādayoḥ /
kurvota vandanaṃ bhūmyāmasāvahamiti bruvan // KūrmP_2,14.32 //
viproṣya pādagrahaṇamanvahaṃ cābhivādanam /
gurudāreṣu kurvota satāṃ dharmamanusmaran // KūrmP_2,14.33 //
mātṛṣvasā mātulānī śvaśrūścātha pitṛṣvasā /
saṃpūjyā gurupatnīva samāstā gurubhāryayā // KūrmP_2,14.34 //
bhrāturbhāryopasaṃgrāhyā savarṇāhanyahanyapi /
viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // KūrmP_2,14.35 //
piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi /
mātṛvad vṛttimātiṣṭhenmāt tābhyo garīyasī // KūrmP_2,14.36 //
evamācārasaṃpannamātmavantamadāmbhikam /
vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ // KūrmP_2,14.37 //
saṃvatsaroṣite śiṣye gururjñānamanirdiśan /
harate duṣkṛtaṃ tasya śiṣyasya vasato guruḥ // KūrmP_2,14.38 //
ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ /
śakto 'nnador'tho svaḥsādhuradhyāpyā daśa dharmataḥ // KūrmP_2,14.39 //
kṛtajñaśca tathādrohī medhāvī śubhakṛnnaraḥ /
āptaḥ priyo 'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ /
eteṣu brahmaṇo dānamanyatra tu yathoditān // KūrmP_2,14.40 //
ācamya saṃyato nityamadhīyīta udaṅmukhaḥ /
upasaṃgṛhya tatpādau vīkṣamāṇo gurormukham /
adhīṣva bho iti brūyād virāmo 'stviti cāramet // KūrmP_2,14.41 //
prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ /
prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati // KūrmP_2,14.42 //
brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivad dvijaḥ /
kuryādadhyayanaṃ nityaṃ sa brahmāñjalipūrvataḥ // KūrmP_2,14.43 //
sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam /
adhīyītāpyayaṃ nityaṃ brāhmaṇyāccyavate 'nyathā // KūrmP_2,14.44 //
yo 'dhīyīta ṛco nityaṃ kṣīrāhutyā sa devatāḥ /
prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi // KūrmP_2,14.45 //
yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ /
sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham // KūrmP_2,14.46 //
atharvāṅgiraso nityaṃ madhvā prīṇāti devatāḥ /
dharmāṅgāni purāṇāni māṃsaistarpayate surān // KūrmP_2,14.47 //
apāṃ samīpe niyato naityakaṃ vidhimāśritaḥ /
gāyatrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ // KūrmP_2,14.48 //
sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām /
gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrtitaḥ // KūrmP_2,14.49 //
gāyatrīṃ caiva vedāṃśca tulayātolayat prabhuḥ /
ekataścaturo vedān gāyatrīṃ ca tathaikataḥ // KūrmP_2,14.50 //
oṅkāramāditaḥ kṛtvā vyāhṛtīstadanantaram /
tato 'dhīyīta sāvitrīmekāgraḥ śraddhayānvitaḥ // KūrmP_2,14.51 //
purākalpe samutpannā bhūrbhuvaḥsvaḥ sanātanāḥ /
mahāvyāhṛtayastistraḥ sarvāśubhanibarhaṇāḥ // KūrmP_2,14.52 //
pradhānaṃ puruṣaḥ kālo viṣṇurbrahmā maheśvaraḥ /
sattvaṃ rajastamastistraḥ kramād vyāhṛtayaḥ smṛtāḥ // KūrmP_2,14.53 //
oṅkārastat paraṃ brahma sāvitrī syāt tadakṣaram /
eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ // KūrmP_2,14.54 //
yo 'dhīte 'hanyahanyetāṃ gāyatrīṃ vedamātaram /
vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim // KūrmP_2,14.55 //
gāyatrī vedajananī gāyatrī lokapāvanī /
na gāyatryāḥ paraṃ japyametad vijñāya mucyate // KūrmP_2,14.56 //
śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ /
āṣāḍhyāṃ proṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam // KūrmP_2,14.57 //
utsṛjya grāmanagaraṃ māsān vipror'ddhapañcamān /
adhīyīta śucau deśe brahmacārī samāhitaḥ // KūrmP_2,14.58 //
puṣye tu chandasāṃ kuryād bahirutsarjanaṃ dvijaḥ /
māghaśuklasya vā prāpte pūrvāhne prathame 'hani // KūrmP_2,14.59 //
chandāṃsyūrdhvamathobhyasyecchuklapakṣeṣu vai dvijaḥ /
vedāṅgāni purāṇāni kṛṣṇapakṣe ca mānavam // KūrmP_2,14.60 //
imān nityamanadhyāyānadīyāno vivarjayet /
adhyāpanaṃ ca kurvāṇo hyabhyasyannapi yatnataḥ // KūrmP_2,14.61 //
karṇaśrave 'nile rātrau divā pāṃśusamūhane /
vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave /
ākālikamanadhyāyameteṣvāha prajāpatiḥ // KūrmP_2,14.62 //
etānabhyuditān vidyād yadā prāduṣkṛtāgniṣu /
tadā vidyādanadhyāyamanṛtau cābhradarśane // KūrmP_2,14.63 //
nirghāte bhūmicalane jyotiṣāṃ copasarjane /
etānākālikān vidyādanadhyāyānṛtāvapi // KūrmP_2,14.64 //
prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane /
sajyotiḥ syādanadhyāyaḥ śeṣarātrau yathā divā // KūrmP_2,14.65 //
nityānadhyāya eva syād grāmeṣu nagareṣu ca /
dharmanaipuṇyakāmānāṃ pūtigandhe ca nityaśaḥ // KūrmP_2,14.66 //
antaḥ śavagate grāme vṛṣalasya ca sannidhau /
anadhyāyo rudyamāne samavāye janasya ca // KūrmP_2,14.67 //
udake madhyarātre ca viṇmūtre ca visarjane /
ucchiṣṭaḥ śrāddhabuk caiva manasāpi na cintayet // KūrmP_2,14.68 //
pratigṛhya dvijo vidvānekodiṣṭasya ketanam /
tryahaṃ na kīrtayed brahma rājño rāhośca sūtake // KūrmP_2,14.69 //
yāvadeko 'nudiṣṭasya sneho gandhaśca tiṣṭhati /
viprasya viduṣo dehe tāvad brahma na kīrtayet // KūrmP_2,14.70 //
śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām /
nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca // KūrmP_2,14.71 //
nīhāre bāṇaśabde ca saṃdhyayorubhayorapi /
amāvāsyāṃ caturdaśyāṃ paurṇamāsyaṣṭamīṣu ca // KūrmP_2,14.72 //
upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam /
aṣṭakāsu tvahorātraṃ ṛtvantyāsu ca rātriṣu // KūrmP_2,14.73 //
mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca /
tistro 'ṣṭakāḥ samākhyātā kṛṣṇapakṣetu sūribhiḥ // KūrmP_2,14.74 //
śleṣmātakasya chāyāyāṃ śālmalermadhukasya ca /
kadācidapi nādhyeyaṃ kovidārakapitthayoḥ // KūrmP_2,14.75 //
samānavidye ca mṛte tathā sabrahmacāriṇi /
ācārye saṃsthite vāpi trirātraṃ kṣapaṇaṃ smṛtam // KūrmP_2,14.76 //
chidrāṇyetāni viprāṇāṃye 'nadhyāyaḥ prakīrtitāḥ /
hiṃsanti rākṣasāsteṣu tasmādetān vivarjayet // KūrmP_2,14.77 //
naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca /
upākarmaṇi karmānte homamantreṣu caiva hi // KūrmP_2,14.78 //
ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ /
aṣṭakādyāsvadhīyīta mārute cātivāyati // KūrmP_2,14.79 //
anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ /
na dharmaśāstreṣvanyeṣu parvaṇyetāni varjayet // KūrmP_2,14.80 //
eṣa dharmaḥ samāsena kīrtito brahmacāriṇām /
brahmaṇābhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām // KūrmP_2,14.81 //
yo 'nyatra kurute yatnamanadhītya śrutiṃ dvijaḥ /
sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ // KūrmP_2,14.82 //
na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ /
pāṭhamātrāvasannastu paṅke gauriva sīdati // KūrmP_2,14.83 //
yo 'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet /
sasānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate // KūrmP_2,14.84 //
yadi tvātyantikaṃ vāsaṃ kartumicchati vai gurau /
yuktaḥ paricaredenamāśarīravimokṣaṇāt // KūrmP_2,14.85 //
gatvā vanaṃ vā vidhivajjuhuyājjātavedasam /
adhīyīta sadā nityaṃ brahmaniṣṭhaḥ samāhitaḥ // KūrmP_2,14.86 //
sāvitrīṃ śatarudrīyaṃ vedāntāṃśca viśeṣataḥ /
abhyaset satataṃ yukte bhasmasnānaparāyaṇaḥ // KūrmP_2,14.87 //
etad vidhānaṃ paramaṃ purāṇaṃ
vedāgame samyagiheritaṃ vaḥ /
purā maharṣipravarābhipṛṣṭaḥ
svāyaṃbhuvo yanmanurāha devaḥ // KūrmP_2,14.88 //
evamīśvarasamarpitāntaro
yo 'nutiṣṭhati vidhiṃ vidhānavit /
mohajālamapahāya so 'mṛto
yāti tat padamanāmayaṃ śivam // KūrmP_2,14.89 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge caturdaśo 'dhyāyaḥ

vyāsa uvāca
vedaṃ vedau tathā vedān vedān vā caturo dvijāḥ /
adhītya cādhigamyārthaṃ tataḥ snāyād dvijottamaḥ // KūrmP_2,15.1 //
gurave tu varaṃ dattvā snāyīta tadanujñayā /
cīrṇavrato 'tha yuktātmā saśaktaḥ snātumarhati // KūrmP_2,15.2 //
vaiṇavīṃ dhārayed yaṣṭimantarvāsastathottaram /
yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum // KūrmP_2,15.3 //
chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau /
raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ // KūrmP_2,15.4 //
svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet /
anyatrakāñcanād vipronaraktāṃ bibhṛyāt strajam // KūrmP_2,15.5 //
śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
na jīrṇamalavadvāsā bhaved vai vibhave sati // KūrmP_2,15.6 //
na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kuṇḍikām /
nopānahau strajaṃ cātha pāduke ca prayojayet // KūrmP_2,15.7 //
upavītamalaṅkāraṃ darbhān kṛṣṇājināni ca /
nāpasavyaṃ parīdadhyād vāso na vikṛtaṃ vaset // KūrmP_2,15.8 //
āhared vidhivad dārān sadṛśānātmanaḥ śubhān /
rūpalakṣaṇasaṃyuktān yonidoṣavivarjitān // KūrmP_2,15.9 //
amātṛgotraprabhavāmasamānarṣigotrajām /
āhared brāhmaṇo bhāryāṃ śīlaśaucasamanvitām // KūrmP_2,15.10 //
ṛtukālābhigāmī syād yāvat putro 'bhijāyate /
varjayet pratiṣiddhāni prayatnena dināni tu // KūrmP_2,15.11 //
ṣaṣṭhyaṣṭamīṃ pañcadaśīṃ dvādaśīṃ ca caturdaśīm /
brahmacārī bhavennityaṃ tadvajjanmatrayāhani // KūrmP_2,15.12 //
ādadhītāvasathyāgniṃ juhuyājjātavedasam /
vratāni snātako nityaṃ pāvanāni ca pālayet // KūrmP_2,15.13 //
vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ /
akurvāṇaḥ patatyāśu narakānatibhīṣaṇān // KūrmP_2,15.14 //
abyaset prayato vedaṃ mahāyajñān na hāpayet /
kuryād gṛhyāṇi karmāṇi saṃdhyopāsanameva ca // KūrmP_2,15.15 //
sakhyaṃ samādhaikaiḥ kuryādupeyādīśvaraṃ sadā /
daivatānyapi gaccheta kuryād bhāryābhipoṣaṇam // KūrmP_2,15.16 //
na dharmaṃ khyāpayed vidvān na pāpaṃ gūhayedapi /
kurvotātmahitaṃ nityaṃ sarvabhūtānikampakaḥ // KūrmP_2,15.17 //
vayasaḥ karmaṇor'thasya śrutasyābhijanasya ca /
veṣavāgbuddhisārūpyamācaran vicaret sadā // KūrmP_2,15.18 //
śrutismṛtyuditaḥ samyak sādhubhiryaśca sevitaḥ /
tamācāraṃ niṣeveta nehetānyatra karhicit // KūrmP_2,15.19 //
yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati // KūrmP_2,15.20 //
nityaṃ svādhyāyaśīlaḥ syānnityaṃ yajñopavītavān /
satyavādī jitakrodho brahmabhūyāya kalpate // KūrmP_2,15.21 //
saṃdhyāsnānaparo nityaṃ brahmayajñuparāyaṇaḥ /
anasūyī mṛdurdānto gṛhasthaḥ pretya vardhate // KūrmP_2,15.22 //
vītarāgabhayakrodho lobhamohavivarjitaḥ /
sāvitrījāpyanirataḥ śrāddhakṛnmucyate gṛhī // KūrmP_2,15.23 //
mātāpitrorhite yukto gobrāhmaṇahite rataḥ /
dānto yajvā devabhakto brahmaloke mahīyate // KūrmP_2,15.24 //
trivargasevī satataṃ devatānāṃ ca pūjanam /
kuryādaharaharnityaṃ namasyet prayataḥ surān // KūrmP_2,15.25 //
vibhāgaśīlaḥ satataṃ kṣamāyukto dayālukaḥ /
gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet // KūrmP_2,15.26 //
kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ /
adhyātmanirataṃ jñānametad brāhmaṇalakṣaṇam // KūrmP_2,15.27 //
etasmānna pramādyeta viśeṣeṇa dvijottamaḥ /
yathāśaktiṃ caran karma ninditāni vivarjayet // KūrmP_2,15.28 //
vidhūya mohakalilaṃ labdhvā yogamanuttamam /
gṛhastho mucyate bandhāt nātra kāryā vicāraṇā // KūrmP_2,15.29 //
vigarhātikramākṣepahiṃsābandhavadhātmanām /
anyamanyusamutthānāṃ doṣāṇāṃ marṣaṇaṃ kṣamā // KūrmP_2,15.30 //
svaduḥ kheṣviva kāruṇyaṃ paraduḥ kheṣu sauhṛdāt /
dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam // KūrmP_2,15.31 //
caturdaśānāṃ vidyānāṃ dhāraṇaṃ hi yatārthataḥ /
vijñānamiti tad vidyād yena dharmo vivardhate // KūrmP_2,15.32 //
adhītya vidhivad vidyāmarthaṃ caivopalabhya tu /
dharmakāryānnivṛttaścenna tad vijñānamiṣyate // KūrmP_2,15.33 //
satyena lokāñjayati satyaṃ tatparamaṃ padam /
yathābhūtapravād tu satyamāhurmanīṣiṇaḥ // KūrmP_2,15.34 //
damaḥ śarīroparamaḥ śamaḥ prajñāprisādajaḥ /
adhyātmamakṣaraṃ vidyād yatra gatvā na śocati // KūrmP_2,15.35 //
yayā sa devo bhagavān vidyayā vedyate paraḥ /
sākṣād devo mahādevastajjñānamiti kīrtitam // KūrmP_2,15.36 //
tanniṣṭhastatparo vidvānnityamakrodhanaḥ śuciḥ /
mahāyajñaparo vipro labhate tadanuttamam // KūrmP_2,15.37 //
dharmasyāyatanaṃ yatnāccharīraṃ paripālayet /
na hi dehaṃ vinā rudraḥ puruṣairvidyate paraḥ // KūrmP_2,15.38 //
nityadharmārthakāmeṣu yujyeta niyato dvijaḥ /
na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret // KūrmP_2,15.39 //
sīdannapi hi dharmeṇa na tvadharmaṃ samācaret /
dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu // KūrmP_2,15.40 //
bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ /
na vedadevatānindāṃ kuryāt taiśca na saṃvaset // KūrmP_2,15.41 //
yastvimaṃ niyataṃ vipro dharmādhyāyaṃ paṭhecchuciḥ /
adhyāpayet śrāvayed vā brahmaloke mahīyate // KūrmP_2,15.42 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcadaśo 'dhyāyaḥ

vyāsa uvāca
na hiṃsyāt sarvabhūtāninānṛtaṃ vāvadet kvacit /
nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syād kadācana // KūrmP_2,16.1 //
tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva vā /
parasyāpaharañjanturnarakaṃ pratipadyate // KūrmP_2,16.2 //
na rājñaḥ pratigṛhṇīyānna śūdrapatitādapi /
na cānyasmādaśaktaśca ninditān varjayed budhaḥ // KūrmP_2,16.3 //
nityaṃ yācanako na syāt punastaṃ naiva yācayet /
prāṇānapaharatyevaṃ yācakastasya durmatiḥ // KūrmP_2,16.4 //
na devadravyahārī syād viśeṣeṇa dvijottamaḥ /
brahmasvaṃ vā nāpaharedāpadyapi kadācana // KūrmP_2,16.5 //
na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate /
devasvaṃ cāpi yatnena sadā pariharet tataḥ // KūrmP_2,16.6 //
puṣpe śākrodake kāṣṭhe tathā mūle phale tṛṇe /
adattādānamasteyaṃ manuḥ prāha prajāpatiḥ // KūrmP_2,16.7 //
grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ /
naikasmādeva niyatamananujñāya kevalam // KūrmP_2,16.8 //
tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
dharmārthaṃ kevalaṃ viprā hyanyathā patito bhavet // KūrmP_2,16.9 //
tilamudgayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ /
kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ // KūrmP_2,16.10 //
na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
vratena pāpaṃ pracchādya kurvan strīśūdradambhanam // KūrmP_2,16.11 //
pretyeha cedṛśo vipro garhyate brahmavādibhiḥ /
chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati // KūrmP_2,16.12 //
aliṅgī liṅgiveṣeṇa yo vṛttimupajīvati /
sa liṅgināṃ haredenastiryagyonau ca jāyate // KūrmP_2,16.13 //
baiḍālavratinaḥ pāpā loke dharmavināśakāḥ /
sadyaḥ patanti pāpeṣu karmaṇastasya tat phalam // KūrmP_2,16.14 //
pāṣaṇḍino vikarmasthān vāmācārāṃstathaiva ca /
pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet // KūrmP_2,16.15 //
vedanindāratān martyān devanindāratāṃstathā /
dvijanindāratāṃścaiva manasāpi na cintayet // KūrmP_2,16.16 //
yājanaṃ yonisaṃbandhaṃ sahavāsaṃ ca bhāṣaṇam /
kurvāṇaḥ patate jantustasmād yatnena varjayet // KūrmP_2,16.17 //
devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ /
jñānāpavādo nāstikyaṃ tasmāt koṭiguṇādhikam // KūrmP_2,16.18 //
gobhiśca daivatairvipraiḥ kṛṣyā rājopasevayā /
kulānyakulatāṃ yānti yāni hīnāni dharmataḥ // KūrmP_2,16.19 //
kuvivāhaiḥ kriyālopairvedānadhyayanena ca /
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca // KūrmP_2,16.20 //
anṛtāt pāradāryācca tathābhakṣyasya bhakṣaṇāt /
aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam // KūrmP_2,16.21 //
aśrotriyeṣu vai dānād vṛṣaleṣu tathaiva ca /
vihitācārahīneṣu kṣipraṃ naśyati vai kulam // KūrmP_2,16.22 //
nādhārmikairvṛte grāme na vyādhibahule bhṛśam /
na śūdrarājye nivasenna pāṣaṇḍajanairvṛte // KūrmP_2,16.23 //
himavadvindhyayormadhye pūrvapaścimayoḥ śubham /
muktvā samudrayordeśaṃ nānyatra nivased dvijaḥ // KūrmP_2,16.24 //
kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ /
puṇyāśca viśrutā nadyastatra vā nivased dvijaḥ // KūrmP_2,16.25 //
ardhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ /
nānyatra nivaset puṇyaṃ nāntyajagrāmasannidhau // KūrmP_2,16.26 //
na saṃvasecca patitairna caṇḍālairna pukkasaiḥ /
na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ // KūrmP_2,16.27 //
ekaśayyāsanaṃ paṅktirbhāṇḍapakvānnamiśraṇam /
yājanādhyāpane yonistathaiva sahabhojanam // KūrmP_2,16.28 //
sahādhyāyastu daśamaḥ sahayājanameva ca /
ekādaśa samuddiṣṭā doṣāḥ sāṅkaryasaṃjñitāḥ // KūrmP_2,16.29 //
samīpe vā vyavasthānāt pāpaṃ saṃkramate nṛṇām /
tasmāt sarvaprayatnena sāṅkaryaṃ parivarjayet // KūrmP_2,16.30 //
ekapaṅktyupaviṣṭā ye na spṛśanti parasparam /
bhasmanā kṛtamaryādā na teṣāṃ saṃkaro bhavet // KūrmP_2,16.31 //
agninā bhasmanā caiva salilenāvasekataḥ /
dvāreṇa stambhamārgeṇa ṣaḍbhiḥ paṅktirvibhidyate // KūrmP_2,16.32 //
na kuryācchuṣkavairāṇi vivādaṃ ca na paiśunam /
parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit /
na saṃvadet sūtake ca na kañcinmarmaṇi spṛśet // KūrmP_2,16.33 //
na sūryapariveṣaṃ vā nendracāpaṃ śavāgnikam /
parasmai kathayed vidvān śaśinaṃ vā kadācana // KūrmP_2,16.34 //
na kuryād bahubhiḥ sārdhaṃ virodhaṃ bandhubhistathā /
ātmanaḥ pratikūlāni pareṣāṃ na samācaret // KūrmP_2,16.35 //
tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet /
nodakyāmabhibhāṣeta nāśuciṃ vā dvijottamaḥ // KūrmP_2,16.36 //
na devaguruviprāṇāṃ dīyamānaṃ tu vārayet /
na cātmānaṃ praśaṃsed vā paranindāṃ ca varjayet /
vedanindāṃ devanindāṃ prayatnena vivarjayet // KūrmP_2,16.37 //
yastu devānṛṣīn viprānvedān vā nindati dvijaḥ /
na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ // KūrmP_2,16.38 //
nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam /
kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ // KūrmP_2,16.39 //
tūṣṇīmāsīta nindāyāṃ na brūyāt kiñciduttaram /
karṇau pidhāya gantavyaṃ na caitānavalokayet // KūrmP_2,16.40 //
varjayed vai rahasyāni pareṣāṃ gūhayed budhaḥ /
vivādaṃ svajanaiḥ sārdhaṃ na kuryād vai kadācana // KūrmP_2,16.41 //
na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijāttamāḥ /
satenatulyadoṣaḥ syānmithyā dvirdeṣavān bhavet // KūrmP_2,16.42 //
yāni mithyābhiśastānāṃ patantyaśrūṇi rodanāt /
tāniputrān paśūnghninti teṣāṃ mithyābhiśaṃsinām // KūrmP_2,16.43 //
brihmahatyāsurāpāne steyagurvaṅganāgame /
dṛṣṭaṃ viśodhanaṃ vṛddhairnāsti mithyābhiśaṃsane // KūrmP_2,16.44 //
nekṣetodyantamādityaṃ śaśinaṃ cānimittataḥ /
nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam /
tirohitaṃ vāsasā vā nādarśāntaragāminam // KūrmP_2,16.45 //
na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana /
na ca mūtraṃ purīṣaṃ vā na ca saṃspṛṣṭamaithunam /
nāśuciḥ sūryasomādīn grahānālokayed budhaḥ // KūrmP_2,16.46 //
patitavyaṅgacaṇḍālānucchiṣṭān nāvalokayet /
nābhibhāṣeta ca paramucchiṣṭo vāvaguṇṭhitaḥ // KūrmP_2,16.47 //
na paśyet pretasaṃsparśaṃ na kruddhasya gurormukham /
na tailodakayośchāyāṃ na patnīṃ bhojane sati /
nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā // KūrmP_2,16.48 //
nāśnīyāt bhāryayā sārdhaṃnaināmīkṣeta cāśnatīm /
kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham // KūrmP_2,16.49 //
nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā /
na laṅghayecca mūtraṃ vā nādhitiṣṭhet kadācana // KūrmP_2,16.50 //
na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi /
nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ // KūrmP_2,16.51 //
na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ /
na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet // KūrmP_2,16.52 //
lobhaṃ dambhaṃ tathā yatnādasūyāṃ jñānakutsanam /
īrṣyāṃ madaṃ tathā śokaṃ mohaṃ ca parivarjayet // KūrmP_2,16.53 //
na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet /
na hīnānupaseveta na ca tīkṣṇamatīn kvacit // KūrmP_2,16.54 //
nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet /
na viśiṣṭānasatkuryāt nātmānaṃ vā śaped budhaḥ // KūrmP_2,16.55 //
na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi /
na nadīṣu nadīṃ brūyāt parvateṣu ca parvatān // KūrmP_2,16.56 //
āvāse bhojane vāpi na tyajet hasayāyinam /
nāvagāhedapo nagno vahniṃ nātivrajet padā // KūrmP_2,16.57 //
śiro 'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet /
na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet /
romāṇi ca rahasyāni nāśiṣṭena saha vrajet // KūrmP_2,16.58 //
na pāṇipādavāṅnetracāpalyaṃ samupāśrayet /
na śiśnodaracāpalyaṃ na ca śravaṇayoḥ kvacit // KūrmP_2,16.59 //
na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet /
nābhihanyājjalaṃ padbhyāṃ pāṇinā vā kadācana // KūrmP_2,16.60 //
na śātayediṣṭakābhiḥ phalāni na phalena ca /
na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam // KūrmP_2,16.61 //
na bhedanamavasphoṭaṃ chedanaṃ vā vilekhanam /
kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam // KūrmP_2,16.62 //
notsaṅgebhakṣayed bhakṣyaṃ vṛthā ceṣṭāṃ ca nācaret /
na nṛtyedathavā gāyenna vāditrāṇi vādayet // KūrmP_2,16.63 //
na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ /
na laukikaiḥ stavairdevāṃstoṣayed bāhyajairapi // KūrmP_2,16.64 //
nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret /
nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret // KūrmP_2,16.65 //
na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
na dantairnakharomāṇi chindyāt suptaṃ na bodhayet // KūrmP_2,16.66 //
na bālātapamāsevet pretadhūmaṃ vivarjayet /
naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret // KūrmP_2,16.67 //
nākāraṇād vā niṣṭhīvenna bāhubhyāṃ nadīṃ taret /
na pādakṣālanaṃ kuryāt pādenaiva kadācana // KūrmP_2,16.68 //
nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ /
nābhiprāsarayed devaṃ brāhmaṇān gāmathāpi vā /
vāyvagniguruviprān vā sūryaṃ vā śaśinaṃ prati // KūrmP_2,16.69 //
aśuddhaḥ śayanaṃ yānaṃ svādhyāyaṃ snānavāhanam /
bahirniṣkramaṇaṃ caiva na kurvota kathañcana // KūrmP_2,16.70 //
svapnamadhyayanaṃ snānamudvartaṃ bhojanaṃ gatim /
ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet // KūrmP_2,16.71 //
na spṛśet pāṇinocchiṣṭo viprogobrāhmaṇānalān /
na cāsanaṃ padā vāpi na devapratimāṃ spṛśet // KūrmP_2,16.72 //
nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn /
nāvagāhedagādhāmbu dhārayennānimittataḥ // KūrmP_2,16.73 //
na vāmahastenoddhatya pibed vaktreṇa vā jalam /
nottaredanupaspṛśya nāpsu retaḥ samutsṛjet // KūrmP_2,16.74 //
amedhyaliptamanyad vā lohitaṃ vā viṣāṇi vā /
vyatikramenna stravantīṃ nāpsu maithunamācaret /
caityaṃ vṛkṣaṃ na vai chindyānnāpsu ṣṭhīvanamācaret // KūrmP_2,16.75 //
nāsthibhasmakapālāni na keśānna ca kaṇṭakān /
tuṣāṅgārakarīṣaṃ vā nādhitiṣṭhet kadācana // KūrmP_2,16.76 //
na cāgniṃ laṅghayed dhīmān nopadadhyādadhaḥ kvacit /
na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ // KūrmP_2,16.77 //
na kūpamavaroheta nāvekṣetāśuciḥ kvacit /
agnau na ca kṣipedagniṃ nādbhiḥ praśamayet tathā // KūrmP_2,16.78 //
suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān /
apaṇyaṃ kūṭapaṇyaṃ vā vikraye na prayojayet // KūrmP_2,16.79 //
na vahniṃ mukhaniśvāsair jvālayennāśucirbudhaḥ /
puṇyasthānodakasthāne sīmāntaṃ vā kṛṣenna tu // KūrmP_2,16.80 //
na bhindyāt pūrvasamayamabhyupetaṃ kadācana /
parasparaṃ paśūn vyālān pakṣiṇo nāvabodhayet // KūrmP_2,16.81 //
parabādhaṃ na kurvota jalavātātapādibhiḥ /
kārayitvā svakarmāṇi kārūn paścānna vañcayet /
sāyaṃprātar gṛhadvārān bhikṣārthaṃ nāvaghaṭṭayet // KūrmP_2,16.82 //
bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam /
vigṛhya vādaṃ kudvārapraveśaṃ ca vivarjayet // KūrmP_2,16.83 //
na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ /
svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset // KūrmP_2,16.84 //
na pakṣakeṇopadhamenna śūrpeṇa na pāṇinā /
mukhe naiva dhamedagniṃ mukhādagnirajāyata // KūrmP_2,16.85 //
parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ /
naikaścaret sabhāṃ vipraḥ samavāyaṃ ca varjayet // KūrmP_2,16.86 //
na devāyatanaṃ gacchet kadācid vāpradakṣiṇam /
na vījayed vā vastreṇa na devāyatane svapet // KūrmP_2,16.87 //
naiko 'dhvānaṃ prapadyeta nādhārmikajanaiḥ saha /
na vyādhidūṣitairvāpi na śūdraiḥ patitena vā // KūrmP_2,16.88 //
nopānadvarjito vātha jalādirahitastathā /
na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum /
nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit // KūrmP_2,16.89 //
na vatsatantrīṃ vitatāmatikrāmet kvacid dvijaḥ /
na ninded yoginaḥ siddhān vratino vāyatīṃstathā // KūrmP_2,16.90 //
devatāyatanaṃ prājño devānāṃ caiva satriṇām /
nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi // KūrmP_2,16.91 //
svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ /
nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana // KūrmP_2,16.92 //
varjayenmārjanīreṇuṃ snānavastraghacodakam /
na bhakṣayedabhakṣyāṇi nāpeyaṃ ca pibed dvijaḥ // KūrmP_2,16.93 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣoḍaśo 'dhyāyaḥ

vyāsa uvāca
nādyācchūdrasya vipro 'nnaṃ mohād vā yadi vānyataḥ /
sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi // KūrmP_2,17.1 //
ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam /
jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate // KūrmP_2,17.2 //
brāhmaṇakṣatriyaviśāṃ śūdrasya ca munīśvarāḥ /
yasyānnenodarasthena mṛtastadyonimāpnuyāt // KūrmP_2,17.3 //
rājānnaṃ nartakānnaṃ ca takṣṇo 'nnaṃ carmakāriṇaḥ /
gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet // KūrmP_2,17.4 //
cakropajīvirajakataskaradhvajināṃ tathā /
gāndharvalohakārānnaṃ sūtakānnaṃ ca varjayet // KūrmP_2,17.5 //
kulālacitrakarmānnaṃ vārdhuṣeḥ patitasya ca /
paunarbhavacchatrikayorabhiśastasya caiva hi // KūrmP_2,17.6 //
suvarṇakāraśailūṣavyādhabaddhāturasya ca /
cikitsakasya caivānnaṃ puṃścalyā daṇḍikasya ca // KūrmP_2,17.7 //
stenanāstikayorannaṃ devatānindakasya ca /
somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ // KūrmP_2,17.8 //
bhāryājitasya caivānnaṃ yasya copapatirgṛhe /
utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ // KūrmP_2,17.9 //
apāṅktyānnaṃ ca saṅghānnaṃ śastrājīvasya caiva hi /
klībasaṃnyāsinoścānnaṃ mattonmattasya caiva hi /
bhītasya ruditasyānnamavakruṣṭaṃ parikṣutam // KūrmP_2,17.10 //
brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ sūtakasya ca /
vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca // KūrmP_2,17.11 //
aprajānāṃ tu nārīṇāṃ bhṛtakasya tathaiva ca /
kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā // KūrmP_2,17.12 //
śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca /
viddhaprajananasyānnaṃ parivittyannameva ca // KūrmP_2,17.13 //
punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ /
avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam /
gurorapi na bhoktavyamannaṃ saṃskāravarjitam // KūrmP_2,17.14 //
duṣkṛtaṃ hi manuṣyasya sarvamanne vyavasthitam /
yo yasyānnaṃ samaśnāti sa tasyāśnāni kilbiṣam // KūrmP_2,17.15 //
ārdhikaḥ kulamitraśca svagopālaśca nāpitaḥ /
ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet // KūrmP_2,17.16 //
kuśīlavaḥ kumbhakāraḥ kṣetrakarmaka eva ca /
ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ // KūrmP_2,17.17 //
pāyasaṃ snehapakvaṃ yad gorasaṃ caiva saktavaḥ /
piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ // KūrmP_2,17.18 //
vṛntākaṃ nālikāśākaṃ kusumbhāśmantakaṃ tathā /
palāṇḍuṃ laśunaṃ śuktaṃ niryāsaṃ caiva varjayet // KūrmP_2,17.19 //
chatrākaṃ viḍvarāhaṃ ca śelaṃ peyūṣameva ca /
vilayaṃ sumukhaṃ caiva kavakāni ca varjayet // KūrmP_2,17.20 //
gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca /
udumbaramalābuṃ ca jagdhvā patati vai dvijaḥ // KūrmP_2,17.21 //
vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca /
anupākṛtamāṃsaṃ ca devānnāni havīṃṣi ca // KūrmP_2,17.22 //
yavāgūṃ mātuliṅgaṃ ca matsyānapyanupākṛtān /
nīpaṃ kapitthaṃ plakṣaṃ ca prayatnena vivarjayet // KūrmP_2,17.23 //
piṇyākaṃ coddhṛtasnehaṃ devadhānya tathaiva ca /
rātrau ca tilasaṃbaddhaṃ prayatnena dadhi tyajet // KūrmP_2,17.24 //
nāśnīyāt payasā takraṃ na bījānyupajīvayet /
kriyāduṣṭaṃ bhāvaduṣṭamasatsaṃsargi varjayet // KūrmP_2,17.25 //
keśakīṭāvapannaṃ ca sahṛllekhaṃ ca nityaśaḥ /
śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā // KūrmP_2,17.26 //
udakyayā ca patitairgavā cāghrātameva ca /
anarcitaṃ puryuṃ ṣitaṃ paryāyānnaṃ ca nityaśaḥ // KūrmP_2,17.27 //
kākakukkuṭasaṃspṛṣṭaṃ kṛmibhiścaiva saṃyutam /
manuṣyairapyavaghrātaṃ kuṣṭhinā spṛṣṭameva ca // KūrmP_2,17.28 //
na rajasvalayā dattaṃ na puṃścālyā saroṣayā /
malabadvāsasā vāpi paravāso 'tha varjayet // KūrmP_2,17.29 //
vivatsāyāśca goḥ kṣīramauṣṭraṃ vānirdaśaṃ tathā /
āvikaṃ sandhinīkṣīramapeyaṃ manurabravīt // KūrmP_2,17.30 //
balākaṃ haṃsadātyūhaṃ kalaviṅkaṃ śukaṃ tathā /
kuraraṃ ca cakoraṃ ca jālapādaṃ ca kokilam // KūrmP_2,17.31 //
vāyasaṃ khañjarīṭaṃ ca śyenaṃ gṛdhraṃ tathaiva ca /
ulūkaṃ cakravākaṃ ca bhāsaṃ pārāvatānapi /
kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca // KūrmP_2,17.32 //
siṃhavyāghraṃ ca mārjāraṃ śvānaṃ śūkarameva ca /
śṛgālaṃ markaṭaṃ caiva gardabhaṃ ca na bhakṣayet // KūrmP_2,17.33 //
na bhakṣayet sarvamṛgān pakṣiṇo 'nyān vanecarān /
jalecarān sthalacarān prāṇinaśceti dhāraṇā // KūrmP_2,17.34 //
godhā kūrmaḥ śaśaḥ śvāvicchalyakaśceti sattamāḥ /
bhakṣyāḥ pañcanakhā nityaṃ manurāha prijāpatiḥ // KūrmP_2,17.35 //
matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca /
nivedya devatābhyastu brāhmaṇebhyastu nānyathā // KūrmP_2,17.36 //
mayūraṃ tittiraṃ caiva kapotaṃ ca kapiñjalam /
vādhrīṇasaṃ bakaṃ bhakṣyaṃ mīnahaṃsaparājitāḥ // KūrmP_2,17.37 //
śapharaṃ siṃhatuṇḍaṃ ca tathā pāṭhīnarohitau /
matsyāścaite samuddiṣṭā bhakṣaṇāya dvijottamāḥ // KūrmP_2,17.38 //
prokṣitaṃ bhakṣayedeṣāṃ māṃsaṃ ca dvijakāmyayā /
yathāvidhi niyuktaṃ ca prāṇānāmapi cātyaye // KūrmP_2,17.39 //
bhakṣayennaiva māṃsāni śeṣabhojī na lipyate /
auṣadhārthamaśaktau vā niyogād yajñakāraṇāt // KūrmP_2,17.40 //
āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet /
yāvanti paśuromāṇi tāvato narakān vrajet // KūrmP_2,17.41 //
adeyaṃ cāpyapeyaṃ ca tathaivāspṛśyameva ca /
dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ // KūrmP_2,17.42 //
tasmāt sarvaprakāreṇa madyaṃ nityaṃ vivarjayet /
pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ // KūrmP_2,17.43 //
bhakṣayitvā hyabhakṣyāṇi pītvāpeyānyapi dvijaḥ /
nādhikārī bhavet tāvad yāvad tanna jahātyadhaḥ // KūrmP_2,17.44 //
tasmāt pariharennityamabhakṣyāṇi prayatnataḥ /
apeyāni ca vipro vai tathā ced yāti rauravam // KūrmP_2,17.45 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptadaśo 'dhyāyaḥ

ṛṣaya ūcuḥ
ahanyahani kartavyaṃ brāhmaṇānāṃ mahāmune /
tadācakṣvākhilaṃ karma yena mucyeta bandhanāt // KūrmP_2,18.1 //
vyāsa uvāca
vakṣye samāhitā yūyaṃ śṛṇudhvaṃ gadato mama /
ahanyahani kartavyaṃ brāhmaṇānāṃ kramād vidhim // KūrmP_2,18.2 //
brāhme muhūrte tūtthāya dharmamarthaṃ ca cintayet /
kāyakleśaṃ tadudbhūtaṃ dhyāyīta manaseśvaram // KūrmP_2,18.3 //
uṣaḥ kāle 'tha saṃprāpte kṛtvā cāvaśyakaṃ budhaḥ /
snāyānnadīṣu suddhāsu śaucaṃ kṛtvā yathāvidhi // KūrmP_2,18.4 //
prātaḥ snānena pūyante ye 'pi pāpakṛto janāḥ /
tasmāt sarvaprayatnena prātaḥ snānaṃ samācaret // KūrmP_2,18.5 //
prātaḥ snānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ śubham /
ṛṣīṇāmṛṣitā nityaṃ prātaḥ snānānna saṃśayaḥ // KūrmP_2,18.6 //
mukhe suptasya satataṃ lālā yāḥ saṃstravanti hi /
tato naivācaret karma akṛtvā snānamāditaḥ // KūrmP_2,18.7 //
alakṣmīḥ kālakarṇo ca duḥ svapnaṃ durvicintitam /
prātaḥ snānena pāpāni pūyante nātra saṃśayaḥ // KūrmP_2,18.8 //
na ca snānaṃ vinā puṃsāṃ pāvanaṃ karma susmṛtam /
home japye viśeṣeṇa tasmāt snānaṃ samācaret // KūrmP_2,18.9 //
aśaktāvaśiraskaṃ vā snānamasya vidhīyate /
ārdreṇa vāsasā vātha mārjanaṃ kāpilaṃ smṛtam // KūrmP_2,18.10 //
asāmarthye samutpanne snānamevaṃ samācaret /
brāhmādīni yathāśaktau snānānyāhurmanīṣiṇaḥ // KūrmP_2,18.11 //
brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
vāruṇaṃ yaugikaṃ tadvat ṣoḍhā snānaṃ prakīrtitam // KūrmP_2,18.12 //
brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
āgneyaṃ bhasmanā pādamastakāddehadhūlanam // KūrmP_2,18.13 //
gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
yattu sātapavarṣeṇa snānaṃ tad divyamucyate // KūrmP_2,18.14 //
vāruṇaṃ cāvagāhastu mānasaṃ tvātmavedanam /
yaugikaṃ snānamākhyātaṃ yogo viṣṇuvicintanam // KūrmP_2,18.15 //
ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
manaḥ śucikaraṃ puṃsāṃ nityaṃ tat snānamācaret // KūrmP_2,18.16 //
śaktaśced vāruṇaṃ vidvān prājāpatyaṃ tathaiva ca /
prakṣālya dantakāṣṭhaṃ vai bhakṣayitvā vidhānataḥ // KūrmP_2,18.17 //
ācamya prayato nityaṃ snānaṃ prātaḥ samācaret /
madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam // KūrmP_2,18.18 //
satvacaṃ dantakāṣṭhaṃ syāt tadagreṇa tu dhāvayet /
kṣīravṛkṣasamudbhūtaṃ mālatīsaṃbhavaṃ śubham /
apāmārgaṃ ca bilvaṃ ca karavīraṃ viśeṣataḥ // KūrmP_2,18.19 //
varjayitvā ninditāni gṛhītvaikaṃ yathoditam /
parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit // KūrmP_2,18.20 //
notpāṭayeddantakāṣṭaṃnāṅgulyā dhāvayet kvacit /
prakṣālya bhaṅktvā tajjahyācchucaudeśe samāhitaḥ // KūrmP_2,18.21 //
snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
ācamya mantravannityaṃ punarācamya vāgyataḥ // KūrmP_2,18.22 //
saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ /
āpo hiṣṭhā vyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ // KūrmP_2,18.23 //
oṅkāravyāhṛtiyutāṃ gāyatrīṃ vedamātaram /
japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ // KūrmP_2,18.24 //
prākkūleṣu samāsīno darbheṣu susamāhitaḥ /
prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ // KūrmP_2,18.25 //
yā saṃdhyā sā jagatsūtirmāyātītā hi niṣkalā /
aiśvarī tu parāśaktistattvatrayasamudbhavā // KūrmP_2,18.26 //
dhyātvār'kamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ /
prāṅmukhaḥ satataṃ vipraḥ saṃdhyopāsanamācaret // KūrmP_2,18.27 //
saṃdhyāhīno 'śucirnityamanarhaḥ sarvakarmasu /
yadanyat kurute kiñcinna tasya phalamāpnuyāt // KūrmP_2,18.28 //
ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
upāsya vidhivat saṃdhyāṃ prāptāḥ pūrvaṃ parāṃ gatim // KūrmP_2,18.29 //
yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ /
vihāya saṃdhyāpraṇatiṃ sa yāti narakāyutam // KūrmP_2,18.30 //
tasmāt sarvaprayatnena saṃdhyopāsanamācaret /
upāsito bhavet tena devo yogatanuḥ paraḥ // KūrmP_2,18.31 //
sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām /
sāvitrariṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ // KūrmP_2,18.32 //
athopatiṣṭhedādityamudayantaṃ samāhitaḥ /
mantraistu vividhaiḥ saurerṛgyajuḥ sāmasaṃbhavaiḥ // KūrmP_2,18.33 //
upasthāya mahāyogaṃ devadevaṃ divākaram /
kurvota praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ // KūrmP_2,18.34 //
oṃ khakholkāya śāntāya kāraṇatrayahetave /
nivedayāmi cātmānaṃ namaste jñānarūpiṇe /
namaste ghṛṇine tubhyaṃ sūryāya brahmarūpiṇe // KūrmP_2,18.35 //
tvameva brahma paramamāpo jyotī raso 'mṛtam /
bhūrbhuvaḥ svastvamoṅkāraḥ sarve rudrāḥ sanātanāḥ /
puruṣaḥ sanmaho 'tastvāṃ praṇamāmi kapardinam // KūrmP_2,18.36 //
tvameva viśvaṃ bahudhā sadasat sūyate ca yat /
namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_2,18.37 //
pracetase namastubhyaṃ namo mīḍhuṣṭamāya te /
namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_2,18.38 //
hiraṇyabāhave tubhyaṃ hiraṇyapataye namaḥ /
ambikāpataye tubhyamumāyāḥ pataye namaḥ // KūrmP_2,18.39 //
namo 'stu nīlagrīvāya namastubhyaṃ pinākine /
vilohitāya bhargāya sahasrākṣāya te namaḥ // KūrmP_2,18.40 //
namo haṃsāya te nityamādityāya namo 'stu te /
namaste vajrahastāya tryambakāya namo 'stu te // KūrmP_2,18.41 //
prapadye tvāṃ virūpākṣaṃ mahāntaṃ parameśvaram /
hiraṇmayaṃ gṛhe guptamātmānaṃ sarvadehinām // KūrmP_2,18.42 //
namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim /
viśvaṃ paśupatiṃ bhīmaṃ naranārīśarīriṇam // KūrmP_2,18.43 //
namaḥ sūryāya rudrāya bhāsvate parameṣṭhine /
ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi // KūrmP_2,18.44 //
etad vai sūryahṛdayaṃ japtvā stavamanuttamam /
prātaḥ kāle 'tha madhyāhne namaskuryād divākaram // KūrmP_2,18.45 //
idaṃ putrāya śiṣyāya dhārmikāya dvijātaye /
pradeyaṃ sūryahṛdayaṃ brahmaṇā tu pradarśitam // KūrmP_2,18.46 //
sarvapāpapraśamanaṃ vedasārasamudbhavam /
brāhmaṇānāṃ hitaṃ puṇyamṛṣisaṅghairniṣevitam // KūrmP_2,18.47 //
athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi /
prajvālya vihniṃ vidhivajjuhuyājjātavedasam // KūrmP_2,18.48 //
ṛtvikputro 'tha patnī vā śiṣyo vāpi sahodaraḥ /
prāpyānujñāṃ viśeṣeṇa juhuyurvā yatāvidhi // KūrmP_2,18.49 //
pavitrapāṇiḥ pūtātmā śuklāmbaradharottaraḥ /
ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ // KūrmP_2,18.50 //
vinā darbheṇa yatkarma vinā sūtreṇa vā punaḥ /
rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam // KūrmP_2,18.51 //
daivatāni namaskuryād deyasārānnivedayet /
dadyāt puṣpādikaṃ teṣāṃ vṛddhāṃścaivābhivādayet // KūrmP_2,18.52 //
guruṃ caivāpyupāsīta hitaṃ cāsya samācaret /
vedābhyāsaṃ tataḥ kuryāt prayatnācchaktito dvijaḥ // KūrmP_2,18.53 //
japedadhyāpayecchiṣyān dhārayecca vicārayet /
avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ /
vaidikāṃścaiva nigamān vedāṅgāni veśiṣataḥ // KūrmP_2,18.54 //
upeyādīśvaraṃ cātha yogakṣemaprasiddhaye /
sādhayed vividhānarthān kuṭumbārthe tato dvijaḥ // KūrmP_2,18.55 //
tato madhyāhnasamaye snānārthaṃ mṛdamāharet /
puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca // KūrmP_2,18.56 //
nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca /
snānaṃ samācarennityaṃ gartaprastravaṇeṣu ca // KūrmP_2,18.57 //
parakīyanipāneṣu na snāyād vai kadācana /
pañcapiṇḍān samuddhṛtya snāyād vāsaṃbhave punaḥ // KūrmP_2,18.58 //
mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari /
adhaśca tisṛbhiḥ kāyaṃ pādau ṣaḍbhistathaiva ca // KūrmP_2,18.59 //
mṛttikā ca samuddiṣṭā tvārdrāmalakamātrikā /
gomayasya pramāṇaṃ tat tenāṅgaṃ lepayet tataḥ // KūrmP_2,18.60 //
lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
prakṣālyācamya vidhivat tataḥ snāyāt samāhitaḥ // KūrmP_2,18.61 //
abhimantrya jalaṃ mantraistalliṅgairvāruṇaiḥ śubhaiḥ /
bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam // KūrmP_2,18.62 //
āpo nārāyaṇodbhūtāstā evāsyāyanaṃ punaḥ /
tasmānnārāyaṇaṃ devaṃ snānakāle smared budhaḥ // KūrmP_2,18.63 //
procya soṃkāramādityaṃ trirnimajjejjalāśaye /
ācāntaḥ punarācāmenmantreṇānena mantravit // KūrmP_2,18.64 //
antaścarasi bhūteṣu guhāyāṃ viśvato mukhaḥ /
tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam // KūrmP_2,18.65 //
drupadāṃ vā trirabhyasyed vyāhṛtipraṇavānvitām /
sāvitrīṃ vā japed vidvān tathā caivāghamarṣaṇam // KūrmP_2,18.66 //
tataḥ saṃmārjanaṃ kuryādāpo hi ṣṭhā mayobhuvaḥ /
idamāpaḥ pravahata vyāhṛtibhistathaiva ca // KūrmP_2,18.67 //
tato 'bhimantrya tat tīrthamāpo hiṣṭhādimantrakaiḥ /
antarjalagato magno japet triraghamarṣaṇam // KūrmP_2,18.68 //
tripadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam /
āvartayed vā praṇavaṃ devaṃ vā saṃsmareddharim // KūrmP_2,18.69 //
drupadādiva yo mantro yajurvede pratiṣṭhitaḥ /
antarjale trirāvartya sarvapāpaiḥ pramucyate // KūrmP_2,18.70 //
apaḥ pāṇau samādāya japtvā vai mārjane kṛte /
vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ // KūrmP_2,18.71 //
yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam // KūrmP_2,18.72 //
athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim /
prakṣipyālokayed devamudvayaṃ tamasaspari // KūrmP_2,18.73 //
udutyaṃ citramityete taccakṣuriti mantrataḥ /
haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ // KūrmP_2,18.74 //
anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ /
sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ // KūrmP_2,18.75 //
vividhāni pavitrāṇi guhyavidyāstathaiva ca /
śatarudrīyamatharvaśiraḥ saurāṃśca śaktitaḥ // KūrmP_2,18.76 //
prākkūleṣu samāsīnaḥ kuśeṣu prāṅmukhaḥ śuciḥ /
tiṣṭhaṃścedīkṣamāṇor'kaṃ japyaṃ kuryāt samāhitaḥ // KūrmP_2,18.77 //
sphāṭikendrākṣarudrākṣaiḥ putrajīvasamudbhavaḥ /
kartavyā tvakṣamālā syāduttarāduttamā smṛtā // KūrmP_2,18.78 //
japakāle na bhāṣeta nānyāni prekṣayed budhaḥ /
na kampayecchirogrīvāṃ dantānnaiva prakāśayet // KūrmP_2,18.79 //
guhyakā rākṣasā siddhā haranti prasabhaṃ yataḥ /
ekānte suśubhe deśe tasmājjapyaṃ samācaret // KūrmP_2,18.80 //
caṇḍālāśaucapatitān dṛṣṭvācamya punarjapet /
taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ // KūrmP_2,18.81 //
ācamya prayato nityaṃ japedaśucidarśane /
saurān mantrān śaktito vai pāvamānīstu kāmataḥ // KūrmP_2,18.82 //
yadi syāt klinnavāsā vai vārimadhyagato japet /
anyathā tu śucau bhūmyāṃ darbheṣu susamāhitaḥ // KūrmP_2,18.83 //
pradakṣiṇaṃ samāvṛtya namaskṛtvā tataḥ kṣitau /
ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret // KūrmP_2,18.84 //
tataḥ saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
adāvoṅkāramuccārya namo 'nte tarpayāmi vaḥ // KūrmP_2,18.85 //
devān brahmaḥṛṣīṃścaiva tarpayedakṣatodakaiḥ /
tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ // KūrmP_2,18.86 //
anvārabdhena savyena pāṇinā dakṣiṇena tu /
devarṣostarpayed dhīmānudakāñjalibhiḥ pitan // KūrmP_2,18.87 //
yajñopavītī devānāṃ nivītī ṛṣītarpaṇe /
prācīnāvītī pitrye tu svena tīrthena bhāvataḥ // KūrmP_2,18.88 //
niṣpīḍya snānavastraṃ tu samācamya ca vāgyataḥ /
svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ // KūrmP_2,18.89 //
brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam /
anyāṃścābhimatān devān bhaktyā cākrodhano 'tvaraḥ // KūrmP_2,18.90 //
pradadyād vātha puṣpāṇi sūktena pauruṣeṇa tu /
āpo vā devatāḥ sarvāstena samyak samarcitāḥ // KūrmP_2,18.91 //
dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ /
namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak // KūrmP_2,18.92 //
na viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam /
tasmādanādimadhyāntaṃ nityamārādhayeddharim // KūrmP_2,18.93 //
tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu /
naitābhyāṃ sadṛśo mantro sūktena puruṣeṇa tu /
naitābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi // KūrmP_2,18.94 //
nivedayeta svātmānaṃ viṣṇāvamalatejasi /
tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ // KūrmP_2,18.95 //
athavā devamīśānaṃ bhagavantaṃ sanātanam /
ārādhayenmahādevaṃ bhāvapūto maheśvaram // KūrmP_2,18.96 //
mantreṇa rudrāgāyatryā praṇavenātha vā punaḥ /
īśānenātha vā rudraistryambakena samāhitaḥ // KūrmP_2,18.97 //
puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram /
uktvā namaḥ śivāyeti mantreṇānena yojayet // KūrmP_2,18.98 //
namaskuryānmahādevaṃ ṛtaṃ satyamitiśvaram /
nivedayīta svātmānaṃ yo brahmāṇamitīśvaram // KūrmP_2,18.99 //
pradakṣiṇaṃ dvijaḥ kuryāt pañca brahmāṇi vai japan /
dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam // KūrmP_2,18.100 //
athāvalokayedarkaṃ haṃsaḥ suciṣadityṛcā /
kuryāt pañca mahāyajñān gṛhaṃ gatvā samāhitaḥ // KūrmP_2,18.101 //
devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca /
mānuṣyaṃ brahmayajñaṃ ca pañca yajñān pracakṣate // KūrmP_2,18.102 //
yadi syāt tarpaṇādarvāk brahmayajñaḥ kṛto na hi /
kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret // KūrmP_2,18.103 //
agneḥ paścimato deśe bhūtayajñānta eva vā /
kuśapuñje samāsīnaḥ kuśapāṇiḥ samāhitaḥ // KūrmP_2,18.104 //
śālāgnau laukike vāgnau jale bhūbhyāmathāpivā /
vaiśvadevaṃ tataḥ kuryād devayajñaḥ sa vai smṛtaḥ // KūrmP_2,18.105 //
yadi syāllaukike pakvaṃ tato 'nnaṃ tatra hūyate /
śālāgnau tatra devānnaṃ vidhireṣa sanātanaḥ // KūrmP_2,18.106 //
devebhyastu hutādannāccheṣād bhūtabaliṃ haret /
bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām // KūrmP_2,18.107 //
śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
dadyād bhūmau baliṃ tvannaṃ pakṣibhyo 'tha dvijottamaḥ // KūrmP_2,18.108 //
sāyaṃ cānnasya siddhasya patnyamantraṃ baliṃ haret /
bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate // KūrmP_2,18.109 //
ekaṃ tu bhojayed vipraṃ pitṝnuddiśya sattamam /
nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ // KūrmP_2,18.110 //
uddhṛtya vā yathāśakti kiñcidannaṃ samāhitaḥ /
vedatattvārthaviduṣe dvijāyaivopapādayet // KūrmP_2,18.111 //
pūjayedatithiṃ nityaṃ namasyedarcayed dvijam /
manovākkarmabhiḥ śāntamāgataṃ svagṛha tataḥ // KūrmP_2,18.112 //
hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ /
dadyādatithaye nityaṃ budhyeta parameśvaram // KūrmP_2,18.113 //
bhikṣāmāhurgrāsamātramagraṃ tasyāścaturguṇam /
puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate // KūrmP_2,18.114 //
godohamātraṃ kālaṃ vai pratīkṣyo hyatithiḥ svayam /
abhyāgatān yathāśakti pūjayedatithiṃ yathā // KūrmP_2,18.115 //
bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe /
dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ // KūrmP_2,18.116 //
sarveṣāmapyalābhe tu annaṃ gobhyo nivedayet /
bhuñjīta bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan // KūrmP_2,18.117 //
akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamāḥ /
bhṛñjīta cet sa mūḍhātmā tiryagyoniṃ sagacchati // KūrmP_2,18.118 //
vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
nāśayatyāśu pāpāni devānāmarcanaṃ tathā // KūrmP_2,18.119 //
yo mohādathavālasyādakṛtvā devatārcanam /
bhuṅkte sa yāti narakān śūkareṣvabhijāyate // KūrmP_2,18.120 //
tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ /
bhuñjīta svajanaiḥ sārdhaṃ sayāti paramāṃ gatim // KūrmP_2,18.121 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge aṣṭādaśo 'dhyāyaḥ

vyāsa uvāca
prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
āsīnastvāsane śuddhe bhūmyāṃ pādau nidhāya tu // KūrmP_2,19.1 //
āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ // KūrmP_2,19.2 //
pañcārdre bhojanaṃ kuryād bhūmau pātraṃ nidhāya tu /
upavāsena tattulyaṃ manurāha prajāpatiḥ // KūrmP_2,19.3 //
upalipte śucau deśe pādau prakṣālya vai karau /
ācamyārdrānano 'krodhaḥ pañcārdre bhojanaṃ caret // KūrmP_2,19.4 //
mahāvyahṛtibhistvannaṃ paridhāyodakena tu /
amṛtopastaraṇamasītyāpośānakriyāṃ caret // KūrmP_2,19.5 //
svāhāpraṇavasaṃyuktāṃ prāṇāyādyāhutiṃ tataḥ /
apānāya tato hutvā vyānāya tadanantaram // KūrmP_2,19.6 //
udānāya tataḥ kuryāt samānāyeti pañcamīm /
vijñāya tattvameteṣāṃ juhuyādātmani dvijaḥ // KūrmP_2,19.7 //
śeṣamannaṃ yathākāmaṃ bhuñjītavyaṃ janairyutam /
dhyātvā tanmanasā devamātmānaṃ vai prajāpatim // KūrmP_2,19.8 //
amṛtāpidhānamasītyupariṣṭādapaḥ pibet /
ācāntaḥ punarācāmedāyaṃ gauriti mantrataḥ // KūrmP_2,19.9 //
drupadāṃ vā trirāvartya sarvapāpapraṇāśanīm /
prāṇānāṃ granthirasītyālabhed hṛdayaṃ tataḥ // KūrmP_2,19.10 //
ācamyāṅguṣṭhamātreti pādāṅguṣṭhe 'tha dakṣiṇe /
niḥ stravayed hastajalamūrdhvahastaḥ samāhitaḥ // KūrmP_2,19.11 //
hutānumantraṇaṃ kuryāt śraddhāyāmiti mantrataḥ /
athākṣareṇa svātmānaṃ yojayed brahmaṇeti hi // KūrmP_2,19.12 //
sarveṣāmeva yāgānāmātmayāgaḥ paraḥ smṛtaḥ /
yo 'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam // KūrmP_2,19.13 //
yajñopavītī bhuñjīta straggandhālaṅkṛtaḥ śuciḥ /
sāyaṃprāparnāntarā vai saṃdhyāyāṃ tu viśeṣataḥ // KūrmP_2,19.14 //
nādyāt sūryagrahāt pūrvamahni sāyaṃ śaśigrahāt /
grahakāle ca nāśnīyāt snātvāśnīyāt tu muktayoḥ // KūrmP_2,19.15 //
mukte śaśini bhuñjīta yadi na syānmahāniśā /
amuktayorastaṅgatayoradyād dṛṣṭvā pare 'hani // KūrmP_2,19.16 //
nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ /
na yajñaśiṣṭādand vā na kruddho nānyamānasaḥ // KūrmP_2,19.17 //
ātmārthaṃ bhojanaṃ yasya ratyarthaṃ yasya maithunam /
vṛtyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam // KūrmP_2,19.18 //
yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tadāsuram // KūrmP_2,19.19 //
nārdharātre na madhyāhne nājīrṇe nārdravastradhṛk /
na ca bhinnāsanagato na śayānaḥ sthito 'pi vā // KūrmP_2,19.20 //
na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu /
nocchiṣṭo ghṛtamādadyānna mūrdhānaṃ spṛśedapi // KūrmP_2,19.21 //
na brahma kīrtayan vāpi na niḥ śeṣaṃ na bhāryayā /
nāndhakāre na cākāśe na ca devālayādiṣu // KūrmP_2,19.22 //
naikavastrastu bhuñjīta na yānaśayanasthitaḥ /
na pādukānirgato 'tha na hasan vilapannapi // KūrmP_2,19.23 //
bhuktvaivaṃ sukhamāsthāya tadannaṃ pariṇāmayet /
itihāsapurāṇābhyāṃ vedārthānupabṛṃhayet // KūrmP_2,19.24 //
tataḥ saṃdhyāmupāsīta pūrvoktavidhinā dvijaḥ /
āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati // KūrmP_2,19.25 //
na tiṣṭhati tu yaḥ purvāṃ nāste saṃdhyāṃ tu paścimām /
sa śūdreṇa samo loke sarvadharmavivarjitaḥ // KūrmP_2,19.26 //
hutvāgniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam /
sabhṛtyabāndhavajanaḥ svapecchuṣkapado niśi // KūrmP_2,19.27 //
nottarābhimukhaḥ svapyāt paścimābhimukho na ca /
na cākāśe na nagno vā nāśucirnāsane kvacit // KūrmP_2,19.28 //
na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi /
nānuvaṃśaṃ na pālāśe śayane vā kadācana // KūrmP_2,19.29 //
ityetadakhilenoktamahanyahani vai mayā /
brāhmaṇānāṃ kṛtyajātamapavargaphalapradam // KūrmP_2,19.30 //
nāstikyādathavālasyāt brāhmaṇo na karoti yaḥ /
sa yāti narakān ghorān kākayonau ca jāyate // KūrmP_2,19.31 //
nānyo vimuktaye panthā muktvāśramavidhiṃ svakam /
tasmāt karmāṇi kurvota tuṣṭaye parameṣṭhinaḥ // KūrmP_2,19.32 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonaviṃśo 'dhyāyaḥ

vyāsa uvāca
atha śrāddhamamāvāsyāṃ prāpya kāryaṃ dvijottamaiḥ /
piṇḍānvāhāryakaṃ bhaktyā bhuktimuktiphalapradam // KūrmP_2,20.1 //
piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate /
aparāhne dvijātīnāṃ praśastenāmiṣeṇa ca // KūrmP_2,20.2 //
pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake /
caturdaśīṃ varjayitvā praśastā hyuttarottarāḥ // KūrmP_2,20.3 //
amāvāsyāṣṭakāstistraḥ pauṣamāsādiṣu triṣu /
tistraścānvaṣṭakāḥ puṇyā māghī pañcadaśī tathā // KūrmP_2,20.4 //
trayodaśī maghāyuktā varṣāsu tu viśeṣataḥ /
śasyāpākaśrāddhakālā nityāḥ proktā dine dine // KūrmP_2,20.5 //
naimittikaṃ tu kartavyaṃ grahaṇe candrasūryayoḥ /
bāndhavānāṃ ca maraṇe nārakī syādato 'nyathā // KūrmP_2,20.6 //
kāmyāni caiva śrāddhāni śasyānte grahaṇādiṣu /
ayane viṣuve caiva vyatīpāte 'pyanantakam // KūrmP_2,20.7 //
saṃkrāntyamakṣayaṃ śrāddhaṃ tathā janmadineṣvapi /
nakṣatreṣu ca sarveṣu kāryaṃ kāmyaṃ viśeṣataḥ // KūrmP_2,20.8 //
svargaṃ ca labhate kṛtvā kṛttikāsu dvijottamaḥ /
apatyamatha rohiṇyāṃ saumye tu brahmavarcasam // KūrmP_2,20.9 //
raudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śauryameva ca /
punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca // KūrmP_2,20.10 //
sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca /
aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam // KūrmP_2,20.11 //
jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān /
vāṇijyasiddhiṃ svātau tu viśākhāsu suvarṇakam // KūrmP_2,20.12 //
maitre bahūni mitrāṇi rājyaṃ śākre tathaiva ca /
mūle kṛṣiṃ labhed yānasiddhimāpye samudrataḥ // KūrmP_2,20.13 //
sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ /
śraviṣṭhāyāṃ tathā kāmān vāruṇe ca paraṃ balam // KūrmP_2,20.14 //
ajaikapāde kupyaṃ syādahirbudhne gṛhaṃ śubham /
revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā /
yāmye 'tha jīvanaṃ tat syādyadi śrāddhaṃ prayacchati // KūrmP_2,20.15 //
ādityavāre tvārogyaṃ candre saubhāgyameva ca /
kauje sarvatra vijayaṃ sarvān kāmān budhasya tu // KūrmP_2,20.16 //
vidyāmabhīṣṭā jīve tu dhanaṃ vai bhārgave punaḥ /
śamaiśvare labhedāyuḥ pratipatsu sutān śubhān // KūrmP_2,20.17 //
kanyakāṃ vai dvitīyāyāṃ tṛtīyāyāṃ tu vandinaḥ /
paśūnkṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān // KūrmP_2,20.18 //
ṣaṣṭyāṃ dyūtaṃ kṛṣiṃ cāpi saptamyāṃ labhate naraḥ /
aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā // KūrmP_2,20.19 //
syānnavamyāmekakhuraṃ daśamyāṃ dvikhuraṃ bahu /
ekādaśyāṃ tathā rūpyaṃ brahmavarcasvinaḥ sutān // KūrmP_2,20.20 //
dvādaśyāṃ jātarūpaṃ ca rajataṃ kupyameva ca /
jñātiśraiṣṭhyaṃ trayodaśyāṃ caturdaśyāṃ tu kruprajāḥ /
pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā // KūrmP_2,20.21 //
tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ /
śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet // KūrmP_2,20.22 //
dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ /
tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ // KūrmP_2,20.23 //
karmārambheṣu sarveṣu kuryādābhyudayaṃ punaḥ /
putrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvaṇi smṛtam // KūrmP_2,20.24 //
ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ /
ekoddiṣṭādi vijñeyaṃ vṛddhiśrāddhaṃ tu pārvaṇam // KūrmP_2,20.25 //
etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam /
yātrāyāṃ ṣaṣṭhamākhyātaṃ tatprayatnena pālayet // KūrmP_2,20.26 //
śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam /
daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt // KūrmP_2,20.27 //
saṃdhyārātryorna kartavyaṃ rāhoranyatra darśanāt /
deśānāṃ ca viśeṣeṇa bhavet puṇyamanantakam // KūrmP_2,20.28 //
gaṅgāyāmakṣayaṃ śrāddhaṃ prayāge 'marakaṇṭake /
gāyanti pitaro gāthāṃ kīrtayanti manīṣiṇaḥ // KūrmP_2,20.29 //
eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ /
teṣāṃ tu samavetānāṃ yadyeko 'pi gāyāṃ vrajet // KūrmP_2,20.30 //
gayāṃ prāpyānuṣaṅgeṇa yadi śrāddhaṃ samācaret /
tāritāḥ pitarastena sa yāti paramāṃ gatim // KūrmP_2,20.31 //
varāhaparvate caiva gaṅgāyāṃ vai viśeṣataḥ /
vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ // KūrmP_2,20.32 //
gaṅgādvāre prabhāse ca bilvake nīlaparvate /
kurukṣetre ca kubjāmre bhṛgutuṅge mahālaye // KūrmP_2,20.33 //
kedāre phalgutīrthe ca naimiṣāraṇya eva ca /
sarasvatyāṃ viśeṣeṇa puṣkareṣu viśeṣataḥ // KūrmP_2,20.34 //
narmadāyāṃ kuśāvarte śrīśaile bhadrakarṇake /
vetravatyāṃ vipāśāyāṃ godāvaryāṃ viśeṣataḥ // KūrmP_2,20.35 //
evamādiṣu cānyeṣu tīrtheṣu pulineṣu ca /
nadīnāṃ caiva tīreṣu tuṣyanti pitaraḥ sadā // KūrmP_2,20.36 //
vrīhibhiśca yavairmāṣairadbhirmūlaphalena vā /
śyāmākaiśca yavaiḥ śākairnovāraiśca priyaṅgubhiḥ /
gaudhūmaiśca tilairmudgairmāsaṃ prīṇayate pitṝn // KūrmP_2,20.37 //
āmrān pāne ratānikṣūn mṛdvīkāṃśca sadāḍimān /
vidāryāśca bharaṇḍāśca śrāddhakāle prādapayet // KūrmP_2,20.38 //
lājān madhuyutān dadyāt saktūn śarkarayā saha /
dadyācchrāddhe prayatnena śṛṅgāṭakakaśerukān // KūrmP_2,20.39 //
dvau māsau matsyamāṃsena trīn māsān hāriṇenatu /
aurabhreṇātha caturaḥ śākuneneha pañca tu // KūrmP_2,20.40 //
ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai /
aṣṭāveṇasya māṃsena rauraveṇa navaiva tu // KūrmP_2,20.41 //
daśamāsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ /
śaśakūrmaryormāṃsena māsānekādaśaiva tu // KūrmP_2,20.42 //
saṃvatsaraṃ tu gavyena payasā pāyasena tu /
vārdhroṇasasya māṃsena tṛptirdvādaśavārṣikī // KūrmP_2,20.43 //
kālaśākaṃ mahāśalkaṃ khaṅgalohāmiṣaṃ madhu /
ānantyāyaiva kalpante munyannāni ca sarvaśaḥ // KūrmP_2,20.44 //
krītvā labdhvā svayaṃ vātha mṛtānāhṛtya vā dvijaḥ /
dadyācchrāddhe prayatnena tadasyākṣayamucyate // KūrmP_2,20.45 //
pippalīṃ kramukaṃ caiva tathā caiva masūrakam /
kūṣmāṇḍālābuvārtākān bhūstṛṇaṃ surasaṃ tathā // KūrmP_2,20.46 //
kusumbhapiṇḍamūlaṃ vai tandulīyakameva ca /
rājamāṣāṃstathā kṣīraṃ māhiṣaṃ ca vivarjayet // KūrmP_2,20.47 //
kodravān kovidārāṃścapālakyān maricāṃstathā /
varjayet sarvayatnena śrāddhakāle dvijottamaḥ // KūrmP_2,20.48 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge viśo 'dhyāyaḥ

vyāsa uvāca
snātvā yathoktaṃ saṃtarpya pitṝṃścandrakṣaye dvijaḥ /
piṇḍānvāhāryakaṃ śrāddhaṃ kuryāt saumyamanāḥ śuciḥ // KūrmP_2,21.1 //
pūrvameva parīkṣeta brāhmaṇaṃ vedapāragam /
tīrthaṃ tad havyakavyānāṃ pradāne cātithiḥ smṛtaḥ // KūrmP_2,21.2 //
ye somapā virajaso dharmajñāḥ śāntacetasaḥ /
vratino niyamasthāśca ṛtukālābhigāminaḥ // KūrmP_2,21.3 //
pañcāgnirapyadhīyāno yajurvedavideva ca /
bahvṛcaśca trisauparṇastrimadhurvātha yo bhavet // KūrmP_2,21.4 //
triṇāciketacchandogo jyeṣṭhasāmaga eva ca /
atharvaśiraso 'dhyetā rudrādhyāyī viśeṣataḥ // KūrmP_2,21.5 //
agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit /
mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ // KūrmP_2,21.6 //
ṛṣivratī ṛṣīkaśca tathā dvādaśavārṣikaḥ /
brahmadeyānusaṃtāno garbhaśuddhaḥ sahasradaḥ // KūrmP_2,21.7 //
cāndrāyaṇavratacaraḥ satyavādī purāṇavit /
gurudevāgnipūjāsu prasakto jñānatatparaḥ // KūrmP_2,21.8 //
vimuktaḥ sarvato dhīro brahmabhūto dvijottamaḥ /
mahādevārcanarato vaiṣṇavaḥ paṅktipāvanaḥ // KūrmP_2,21.9 //
ahiṃsānirato nityamapratigrahaṇastathā /
satriṇo dānaniratā vijñeyāḥ paṅktipāvanāḥ // KūrmP_2,21.10 //
yuvānaḥ śrotriyāḥ svasthā mahāyajñaparāyaṇāḥ /
sāvitrījāpaniratā brāhmaṇāḥ paṅktipāvanāḥ // KūrmP_2,21.11 //
kulīnāḥ śrutavantaśca śīlavantastapasvinaḥ /
agnicitsnātakā viprā vijñeyāḥ paṅktipāvanāḥ // KūrmP_2,21.12 //
mātāpitrorhite yuktaḥ prātaḥ snāyī tathā dvijaḥ /
adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ // KūrmP_2,21.13 //
jñānaniṣṭho mahāyogī vedāntārthavicintakaḥ /
śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṅktipāvanaḥ // KūrmP_2,21.14 //
vedavidyārataḥ snāto brahmacaryaparaḥ sadā /
atharvaṇo mumukṣuśca brāhmaṇaḥ paṅktipāvanaḥ // KūrmP_2,21.15 //
asamānapravarako hyasagotrastathaiva ca /
asaṃbandhī ca vijñeyo brāhmaṇaḥ paṅktipāvanaḥ // KūrmP_2,21.16 //
bhojayed yoginaṃ pūrvaṃ tattvajñānarataṃ yatim /
alābhe naiṣṭhikaṃ dāntamupakurvāṇakaṃ tathā // KūrmP_2,21.17 //
tadalābhe gṛhasthaṃ tu mumukṣuṃ saṅgavarjitam /
sarvālābhe sādhakaṃ vā gṛhasthamapi bhojayet // KūrmP_2,21.18 //
prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ /
phalaṃ vedavidāṃ tasya sahasrādatiricyate // KūrmP_2,21.19 //
tasmād yatnena yogīndramīśvarajñānatatparam /
bhojayed havyakavyeṣu alābhāditarān dvijān // KūrmP_2,21.20 //
eṣa vai prathamaḥ kalpaḥ pridāne havyakavyayoḥ /
anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ // KūrmP_2,21.21 //
mātāmahaṃ mātulaṃ ca svastrīyaṃ śvaśuraṃ gurum /
dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet // KūrmP_2,21.22 //
na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
paiśācī dakṣiṇā sā hi naivāmutra phalapradā // KūrmP_2,21.23 //
kāma śrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim /
dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam // KūrmP_2,21.24 //
brāhmaṇo hyanadhīyānastṛṇāgniriva śāmyati /
tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate // KūrmP_2,21.25 //
yatheriṇe bījamuptvā na vaptā labhate phalam /
tathānṛce havirdattvā na dātā labhate phalam // KūrmP_2,21.26 //
yāvato grasate piṇḍān havyakavyeṣvamantravit /
tāvato grasate pretya dīptān sthūlāṃstvayoguḍān // KūrmP_2,21.27 //
api vidyākulairyuktā hīnavṛttā narādhamāḥ /
yatraite bhuñjate havyaṃ tad bhavedāsura dvijāḥ // KūrmP_2,21.28 //
yasya vedaśca vedī ca vicchidyete tripūruṣam /
sa vai durbrāhmaṇo nārhaḥ śrāddhādiṣu kadācana // KūrmP_2,21.29 //
śūdrapreṣyo bhṛto rājño vṛṣalo grāmayājakaḥ /
badhabandhopajīvī ca ṣaḍete brahmabandhavaḥ // KūrmP_2,21.30 //
dattānuyogān vṛtyarthaṃ patitān manurabravīt /
vedavikrāyiṇo hyete śrāddhādiṣu vigarhitāḥ // KūrmP_2,21.31 //
śrutivikrayiṇo ye tu parapūrvāsamudbhavāḥ /
asamānān yājayanti patitāste prakīrtitāḥ // KūrmP_2,21.32 //
asaṃskṛtādhyāpakā ye bhṛtyā vādhyāpayanti ye /
adhīyate tathā vedān patitāste prakīrtitāḥ // KūrmP_2,21.33 //
vṛddhaśrāvakanirgranthāḥ pañcarātravido janāḥ /
kāpālikāḥ pāśupatāḥ pāṣaṇḍā ye ca tadvidhāḥ // KūrmP_2,21.34 //
yasyāśnanti havīṃṣyete durātmānastu tāmasāḥ /
na tasya tad bhavecchrāddhaṃ pretya ceha phalapradam // KūrmP_2,21.35 //
anāśramo yo dvijaḥ syādāśramī vā nirarthakaḥ /
mithyāśramī ca te viprā vijñeyāḥ paṅktidūṣakāḥ // KūrmP_2,21.36 //
duścarmā kunakhī kuṣṭhī śvitrī ca śyāvadantakaḥ /
viddhaprajananaścaiva stenaḥ klībo 'tha nāstikaḥ // KūrmP_2,21.37 //
madyapo vṛṣalīsakto vīrahā didhiṣūpatiḥ /
āgāradāhī kuṇḍāśī somavikrayiṇo dvijāḥ // KūrmP_2,21.38 //
parivettā tathā hiṃstraḥ parivittirnirākṛtiḥ /
paunarbhavaḥ kusīdī ca tathā nakṣatradarśakaḥ // KūrmP_2,21.39 //
gītavāditranirato vyādhitaḥ kāṇa eva ca /
hīnāṅgaścātiriktāṅgo hyavakīrṇistathaiva ca // KūrmP_2,21.40 //
kanyādūṣī kuṇḍagolau abhiśasto 'tha devalaḥ /
mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ // KūrmP_2,21.41 //
mātāpitrorgurostyāgī dāratyāgī tathaiva ca /
gotrabhid bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca // KūrmP_2,21.42 //
anapatyaḥ kūṭasākṣī yācako raṅgajīvakaḥ /
samudrayāyī kṛtahā tathā samayabhedakaḥ // KūrmP_2,21.43 //
devanindāparaścaiva vedanindāratastathā /
dvijanindārataścaite varjyāḥ śrāddhādikarmasu // KūrmP_2,21.44 //
kṛtaghnaḥ piśunaḥ krūro nāstiko vedanindakaḥ /
mitradhruk kuhakaścaiva viśeṣāt paṅktidūṣakāḥ // KūrmP_2,21.45 //
sarve punarabhojyānnāstvadānārhāśca karmasu /
brahmabhāvanirastāśca varjanīyāḥ prayatnataḥ // KūrmP_2,21.46 //
śūdrānnarasapuṣṭāṅgaḥ saṃdhyopāsanavarjitaḥ /
mahāyajñavihīnaśca brāhmaṇaḥ paṅktidūṣakaḥ // KūrmP_2,21.47 //
adhītanāśanaścaiva snānahomavivarjitaḥ /
tāmaso rājasaścaiva brāhmaṇaḥ paṅktidūṣakaḥ // KūrmP_2,21.48 //
bahunātra kimuktena vihitān ye na kurvate /
ninditānācarantyete varjanīyāḥ prayatnataḥ // KūrmP_2,21.49 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekaviśo 'dhyāya

IN REE NICHT ZULÄSSIGE ZEICHEN:

vyāsa uvāca
gomayenodakairbhūmiṃ śodhayitvā samāhitaḥ /
saṃnipātya dvijān sarvān sādhubhiḥ saṃnimantrayet // KūrmP_2,22.1 //
śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca /
asaṃbhave paredyurvā yathoktairlakṣaṇairyutān // KūrmP_2,22.2 //
tasya te pitaraḥ śrutvā śrāddhakālamupasthitam /
anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ // KūrmP_2,22.3 //
brāhmaṇaiste sahāśnanti pitaro hyantarikṣagāḥ /
vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim // KūrmP_2,22.4 //
āmantritāśca te viprāḥ śrāddhakāla upasthite /
vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ // KūrmP_2,22.5 //
akrodhano 'tvaro 'mattaḥ satyavādī samāhitaḥ /
bhāraṃ maithunamadhvānaṃ śrāddhakṛd varjayejjapam // KūrmP_2,22.6 //
āmantrito brāhmaṇo vā yo 'nyasmai kurute kṣaṇam /
sa yāti narakaṃ ghoraṃ sūkaratvāṃ prāyāti ca // KūrmP_2,22.7 //
āmantrayitvā yo mohādanyaṃ cāmantrayed dvijam /
sa tasmādadhikaḥ pāpī viṣṭhākīṭo 'bhijāyate // KūrmP_2,22.8 //
śrāddhe nimantrito vipro maithunaṃ yo 'dhigacchati /
brahmahatyāmavāpnoti tiryagyonau ca jāyate // KūrmP_2,22.9 //
nimantritastu yo vipro hyadhvānaṃ yāti durmatiḥ /
bhavanti pitarastasya taṃ māsaṃ pāṃśubhojanāḥ // KūrmP_2,22.10 //
nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ /
bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ // KūrmP_2,22.11 //
tasmānnimantritaḥ śrāddhe niyatātmā bhaved dvijaḥ /
akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ // KūrmP_2,22.12 //
śvobhūte dakṣiṇāṃ gatvā diśaṃ darbhān samāhitaḥ /
samūlānāhared vāri dakṣiṇāgrān sunirmalān // KūrmP_2,22.13 //
dakṣiṇāpravaṇaṃ snigdhaṃ vibhaktaṃ śubhalakṣaṇam /
śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet // KūrmP_2,22.14 //
nadītīreṣu tīrtheṣu svabhūmau caiva sānuṣu /
vivikteṣu ca tuṣyanti dattena pitaraḥ sadā // KūrmP_2,22.15 //
pārakye bhūmibhāge tu pitṝṇāṃ naiva nirvapet /
svāmibhistad vihanyeta mohād yat kriyate naraiḥ // KūrmP_2,22.16 //
aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca /
sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ // KūrmP_2,22.17 //
tilān pravikiret tatra sarvato bandhayedajān /
asuropahataṃ sarvaṃ tilaiḥ śuddhyatyajena vā // KūrmP_2,22.18 //
tato 'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam /
coṣyapeyasamṛddhaṃ ca yathāśaktyā prakalpayet // KūrmP_2,22.19 //
tato nivṛtte madhyāhne luptalomanakhān dvijān /
abhigamya yathāmārgaṃ prayacched dantadhāvanam // KūrmP_2,22.20 //
tailamabhyañjanaṃ snānaṃ snānīyaṃ ca pṛthagvidham /
pātrairaudumbarairdadyād vaiśvadaivatyapūrvakam // KūrmP_2,22.21 //
tataḥ snātvā nivṛttebhyaḥ pratyutthāyakṛtāñjaliḥ /
pādyamācamanīyaṃ ca saṃprayacched yathākramam // KūrmP_2,22.22 //
ye cātra viśvedevānāṃ viprāḥ pūrvaṃ nimantritāḥ /
prāṅmukhānyāsanānyeṣāṃ tridarbhopahitāni ca // KūrmP_2,22.23 //
dakṣiṇāmukhayuktāni pitṝṇāmāsanāni ca /
dakṣiṇāgraikadarbhāṇi prokṣitāni tilodakaiḥ // KūrmP_2,22.24 //
teṣūpaveśayedetānāsanaṃ spṛśya sa dvijam /
āsadhvamiti saṃjalpan āsanāste pṛthak pṛthak // KūrmP_2,22.25 //
dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā /
ekaikaṃ vā bhavet tatra devamātāmaheṣvapi // KūrmP_2,22.26 //
satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam /
pañcaitān vistaro hanti tasmānneheta vistaram // KūrmP_2,22.27 //
api vā bhojayedekaṃ brāhmaṇaṃ vedapāragam /
śrutaśīlādisaṃpannamalakṣaṇavivarjitam // KūrmP_2,22.28 //
uddhṛtya pātre cānnaṃ tat sarvasmāt prakṛtāt punaḥ /
devatāyatane cāsmai nivedyānyatpravartayet // KūrmP_2,22.29 //
prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe /
tasmādekamapi śreṣṭhaṃ vidvāṃsaṃ bhojayed dvijam // KūrmP_2,22.30 //
bhikṣuko brahmacārī vā bhojanārthamupasthitaḥ /
upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet // KūrmP_2,22.31 //
atithiryasya nāśnāti na tacchrāddhaṃ praśasyate /
tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ // KūrmP_2,22.32 //
ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ /
kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ // KūrmP_2,22.33 //
hīnāṅgaḥ patitaḥ kuṣṭhī vraṇī pukkasanāstikau /
kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ // KūrmP_2,22.34 //
bībhatsumaśuciṃ nagnaṃ mattaṃ dhūrtaṃ rajasvalām /
nīlakāṣāyavasanaṃ pāṣaṇḍāṃśca vivarjayet // KūrmP_2,22.35 //
yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati /
tatsarvameva kartavyaṃ vaiśvadaivatyapūrvakam // KūrmP_2,22.36 //
yathopaviṣṭān sarvāṃstānalaṅkuryād vibhūṣaṇaḥ /
stragdāmabhiḥ śiroveṣṭairdhūpavāso 'nulepanaiḥ // KūrmP_2,22.37 //
tatastvāvāhayed devān brāhmaṇānāmanujñayā /
udaṅmukho yathānyāyaṃ viśve devāsa ityṛcā // KūrmP_2,22.38 //
dve pavitre gṛhītvātha bhājane kṣālite punaḥ /
śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā // KūrmP_2,22.39 //
yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet /
pradadyād gandhamālyāni dhūpādīni ca śaktitaḥ // KūrmP_2,22.40 //
apasavyaṃ tataḥ kṛtvā pitṝṇāṃ dakṣiṇāmukhaḥ /
āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ // KūrmP_2,22.41 //
āvāhya tadanujñāto japedāyantu nastataḥ /
śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā // KūrmP_2,22.42 //
kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ /
saṃstravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ /
pitṛbhyaḥ sthānametena nyubjaṃ pātraṃ nidhāpayet // KūrmP_2,22.43 //
agnau kariṣyetyādāya pṛcchatyannaṃ ghṛtaplutam /
kuruṣvetyabhyanujñāto juhuyādupavītavān // KūrmP_2,22.44 //
yajñopavītinā homaḥ kartavyaḥ kuśapāṇinā /
prācīnāvītinā pitryaṃ vaiśvadevaṃ tu homavat // KūrmP_2,22.45 //
dakṣiṇaṃ pātayejjānuṃ devān paricaran pumān /
pitṛṇāṃ paricaryāsu pātayeditaraṃ tathā // KūrmP_2,22.46 //
somāya vai pitṛmate svadhā nama iti bruvan /
agnaye kavyavāhanāya svadheti juhuyāt tataḥ // KūrmP_2,22.47 //
agnyabhāve tu viprasya pāṇāvevopapādayet /
mahādevāntike vātha goṣṭhe vā susamāhitaḥ // KūrmP_2,22.48 //
tatastairabhyanujñāto gatvā vai dakṣiṇāṃ diśam /
gomayenopatipyorvoṃ sthānaṃ kṛtvā tu saikatam // KūrmP_2,22.49 //
maṇḍalaṃ caturastraṃ vā dakṣiṇāvanataṃ śubham /
trirullikhet tasya madhyaṃ darbheṇaikena caiva hi // KūrmP_2,22.50 //
tataḥ saṃstīrya tatsthāne darbhān vaidakṣiṇāgrakān /
trīn piṇḍān nirvapet tatra haviḥ śeṣātsamāhitaḥ // KūrmP_2,22.51 //
nyupya piṇḍāṃstu taṃ hastaṃ nimṛjyāllepabhāginām /
teṣu darbheṣvathācamya trirāyamya śanairasūn /
tadannaṃ tu namaskuryāt pitṝneva ca mantravit // KūrmP_2,22.52 //
udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ /
avajighrecca tān piṇḍān yathānyuptān samāhitaḥ // KūrmP_2,22.53 //
atha piṇḍāvaśiṣṭānnaṃ vidhinā bhojayed dvijān /
māṃsānyapūpān vividhān dadyāt kṛsarapāyasam // KūrmP_2,22.54 //
sūpaśākaphalānīkṣūn payo dadhi ghṛtaṃ madhu /
annaṃ caiva yathākāmaṃ vividhaṃ bhakṣyapeyakam // KūrmP_2,22.55 //
yad yadiṣṭaṃ dvijendrāṇāṃ tatsarvaṃ vinivedayet /
dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā // KūrmP_2,22.56 //
uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā /
anyatra phalamūlebhyaḥ pānakebhyastathaiva ca // KūrmP_2,22.57 //
nāśrūṇi pātayejjātu na kupyennānṛtaṃ vadet /
na pādena spṛśedannaṃ na caitadavadhūnayet // KūrmP_2,22.58 //
krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
yātudhānā vilumpanti jalpatā copapāditam // KūrmP_2,22.59 //
svinnagātro na tiṣṭheta sannidhau tu dvijanmanām /
na cātra śyenakākādīn pakṣiṇaḥ pratiṣedhayet /
tadrūpāḥ pitarastatra samāyānti bubhukṣavaḥ // KūrmP_2,22.60 //
na dadyāt tatra hastena pratyakṣalavaṇaṃ tathā /
na cāyasena pātreṇa na caivāśraddhayā punaḥ // KūrmP_2,22.61 //
kāñcanena tu pātreṇa rājataudumbareṇa vā /
dattamakṣayatāṃ yāti khaḍgena ca viśeṣataḥ // KūrmP_2,22.62 //
pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitan /
sa yāti narakaṃ ghoraṃ bhoktā caiva purodhasaḥ // KūrmP_2,22.63 //
na paṅktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet /
yācitā dāpitā dātā narakān yānti dāruṇān // KūrmP_2,22.64 //
bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān /
tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ // KūrmP_2,22.65 //
nāgrāsanopaviṣṭastu bhuñjota prathamaṃ dvijaḥ /
bahūnāṃ paśyatāṃ so 'jñaḥ paṅktyā harati kilbiṣam // KūrmP_2,22.66 //
na kiñcid varjayecchrāddhe niyuktastu dvijottamaḥ /
na māṃsaṃ pratiṣedheta na cānyasyānnamīkṣayet // KūrmP_2,22.67 //
yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi /
sa pretya paśutāṃ yāti saṃbhavānekaviṃśatim // KūrmP_2,22.68 //
svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi /
itihāsapurāṇāni śrāddhakalpāṃśca śobhanān // KūrmP_2,22.69 //
tato 'nnamutsṛjed bhukte agrato vikiran bhuvi /
pṛṣṭvā tṛptāḥ stha ityevaṃ tṛptānācāmayet tataḥ // KūrmP_2,22.70 //
ācāntānanujānīyādabhito ramyatāmiti /
svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram // KūrmP_2,22.71 //
tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet /
yathā brūyustathā kuryādanujñātastu vai dvijaiḥ // KūrmP_2,22.72 //
pitrye svadita ityeva vākyaṃ goṣṭheṣu sūnṛtam /
saṃpannamityabhyudaye daive rocata ityapi // KūrmP_2,22.73 //
visṛjya brāhmaṇāṃstān vai daivapūrvaṃ tu vāgyataḥ /
dakṣiṇāṃ diśamākāṅ kṣanyācetemān varān pitṝn // KūrmP_2,22.74 //
dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca /
śraddhā ca no mā vyagamad bahudeyaṃ ca nosttviti // KūrmP_2,22.75 //
piṇḍāṃstu go 'javiprebhyo dadyādagnau jale 'pi vā /
madhyamaṃ tu tataḥ piṇḍamadyāt patnī sutārthinī // KūrmP_2,22.76 //
prakṣālya hastāvācamya jñātīn śeṣeṇa toṣayet /
jñātiṣvapi catuṣṭeṣu svān bhṛtyān bhojayot tataḥ /
paścāt svayaṃ ca patnībhiḥ śeṣamannaṃ samācaret // KūrmP_2,22.77 //
nodvāsayet taducchiṣṭaṃ yāvannāstaṅgato raviḥ /
brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām // KūrmP_2,22.78 //
dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam /
mahārauravamāsādya kīṭayoniṃ vrajet punaḥ // KūrmP_2,22.79 //
śucirakrodhanaḥ śāntaḥ satyavādī samāhitaḥ /
svādhyāyaṃ ca tathādhvānaṃ kartā bhoktā ca varjayet // KūrmP_2,22.80 //
śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
mahāpātikibhistulyā yānti te narakān bahūn // KūrmP_2,22.81 //
eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ /
āmena vartayennityamudāsīno 'tha tattvavit // KūrmP_2,22.82 //
anagniradhvago vāpi tathaiva vyasanānvitaḥ /
āmaśrāddhaṃ dvijaḥ kuryād vidhijñaḥ śraddhayānvitaḥ /
tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet // KūrmP_2,22.83 //
yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ /
vyapetakalpaṣo nityaṃ yogināṃ vartate padam // KūrmP_2,22.84 //
tasmāt sarvaprayatnena śrāddhaṃ kuryād dvijottamaḥ /
ārādhito bhavedīśastena samyak sanātanaḥ // KūrmP_2,22.85 //
api mūlairphalairvāpi prakuryānnirdhano dvijaḥ /
tilodakaistarpayed vā pitṝn snātvā samāhitaḥ // KūrmP_2,22.86 //
na jīvatpitṛko dadyāddhomāntaṃ cābhidhīyate /
yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate // KūrmP_2,22.87 //
pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
yo yasya mriyate tasmai deyaṃ nānyasya tena tu // KūrmP_2,22.88 //
bhojayed vāpi jīvantaṃ yathākāmaṃ tu bhaktitaḥ /
na jīvantamatikramya dadāti śrūyate śrutiḥ // KūrmP_2,22.89 //
dvyāmuṣyāyaṇiko dadyād bījikṣetrikayoḥ samam /
ṛkyādardhaṃ samādadyānniyogotpādito yadi // KūrmP_2,22.90 //
aniyuktaḥ suto yaśca śulkato jāyate tviha /
pradadyād bījine piṇḍaṃ kṣetriṇe tu tato 'nyathā // KūrmP_2,22.91 //
dvau piṇḍau nirvapet tābhyāṃ kṣetriṇe bījine tathā /
kīrtayedatha caikasmin bījinaṃ kṣetriṇaṃ tataḥ // KūrmP_2,22.92 //
mṛtāhani tu kartavyamekodiṣṭaṃ vidhānataḥ /
aśauce sve parikṣīṇe kāmyaṃ vai kāmataḥ punaḥ // KūrmP_2,22.93 //
pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā /
devavatsarvameva syād yavaiḥ kāryā tilakriyā // KūrmP_2,22.94 //
darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān /
nāndīmukhāstu pitaraḥ prīyantāmiti vācayet // KūrmP_2,22.95 //
mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram /
tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam // KūrmP_2,22.96 //
davapūrvaṃ pradadyād vai na kuryādapradakṣiṇam /
prāṅmukho nirvapet piṇḍānupavītī samāhitaḥ // KūrmP_2,22.97 //
pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ /
sthaṇḍileṣu vicitreṣu pratimāsu dvijātiṣu // KūrmP_2,22.98 //
puṣperdhūpaiśca naivedyairgandhādyairbhūṣaṇairapi /
pūjayitvā mātṛgaṇaṃ kūryācchrāddhatrayaṃ budhaḥ // KūrmP_2,22.99 //
akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet /
tasya krodhasamāviṣṭā hiṃsāmicchanti mātaraḥ // KūrmP_2,22.100 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvāviśo 'dhyāyaḥ

IN REE NICHT ZULÄSSIGE ZEICHEN:

vyāsa uvāca
daśāhaṃ prāhurāśaucaṃ sapiṇḍeṣu vipaścitaḥ /
mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottamāḥ // KūrmP_2,23.1 //
nityāni caiva karmāṇi kāmyāni ca viśeṣataḥ /
nakuryād vihitaṃ kiñcit svādhyāyaṃ manasāpica // KūrmP_2,23.2 //
śucīnakrodhanān bhūmyān śālāgnau bhāvayed dvijān /
śuṣkānnena phalairvāpi vaitānaṃ juhuyāt tathā // KūrmP_2,23.3 //
na spṛśeyurimānanye na ca tebhyaḥ samāharet /
caturthe pañcame vāhni saṃsparśaḥ kathito budhaiḥ // KūrmP_2,23.4 //
sūtake tu sapiṇḍānāṃ saṃsparśo na praduṣyati /
sūtakaṃ sūtikāṃ caiva varjayitvā nṛṇāṃ punaḥ // KūrmP_2,23.5 //
adhīyānastathā yajvā vedavicca pitā bhavet /
saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ // KūrmP_2,23.6 //
daśāhaṃ nirguṇe proktamaśaucaṃ cātinirguṇe /
ekadvitriguṇairyuktaṃ catustryekadinaiḥ śuciḥ // KūrmP_2,23.7 //
daśāhāt tu paraṃ samyagadhīyīta juhoti ca /
caturthe tasya saṃsparśaṃ manurāha prajāpatiḥ // KūrmP_2,23.8 //
kriyāhīnasya mūrkhasya mahārogiṇa eva ca /
yatheṣṭācaraṇasyāhurmaraṇāntamaśauvakam // KūrmP_2,23.9 //
trirātraṃ daśarātraṃ vā brāhmaṇānāmaśaucakam /
prāksaṃskārāt trirātraṃ syāt tasmādūrdhvaṃ daśāhakam // KūrmP_2,23.10 //
ūnadvivārṣike prete mātāpitrostadiṣyate /
trirātreṇa śucistvanyo yadi hyatyantanirguṇaḥ // KūrmP_2,23.11 //
adantajātamaraṇe pitrorekāhamiṣyate /
jātadante trirātraṃ syād yadi syātāṃ tu nirguṇau // KūrmP_2,23.12 //
ādantajananāt sadya ācaulādekarātrakam /
trirātramaupanayanāt sapiṇḍānāmudāhṛtam // KūrmP_2,23.13 //
jātamātrasya bālasya yadi syānmaraṇaṃ pituḥ /
mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca // KūrmP_2,23.14 //
sadyaḥ śaucaṃ sapiṇḍānāṃ kartavyaṃ sodarasya ca /
ūrdhvaṃ daśāhādekāhaṃ sodaro yadi nirguṇaḥ // KūrmP_2,23.15 //
athordhvaṃ dantajananāt sapiṇḍānāmaśaucakam /
ekarātraṃ nirguṇānāṃ cailādūrdhvaṃ trirātrakam // KūrmP_2,23.16 //
adantajātamaraṇaṃ saṃbhaved yadi sattamāḥ /
ekarātraṃ sapiṇḍānāṃ yadi te 'tyantanirguṇāḥ // KūrmP_2,23.17 //
vratādeśāt sapiṇḍānāmarvāk snānaṃ vidhīyate /
sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ // KūrmP_2,23.18 //
arvāk ṣaṇmāsataḥ strīṇāṃ yadi syād garbhasaṃstravaḥ /
tadā māsasamaistāsāmaśaucaṃ divasaiḥ smṛtam // KūrmP_2,23.19 //
tata ūrdhvaṃ tu patane strīṇāṃ dvādaśarātrikam /
sadyaḥ śaucaṃ sapiṇḍānāṃ garbhastrāvācca vā tataḥ // KūrmP_2,23.20 //
garbhacyutāvahorātraṃ sapiṇḍe 'tyantanirguṇe /
yatheṣṭācaraṇe jñātau trirātramiti niścayaḥ // KūrmP_2,23.21 //
yadi syāt sūtake sūtirmaraṇe vā mṛtirbhavet /
śeṣeṇaiva bhavecchuddhirahaḥ śeṣe trirātrakam // KūrmP_2,23.22 //
maraṇotpattiyoge tu maraṇācchuddhiriṣyate /
aghavṛddhimadāśaucamūrghvaṃ cet tena śudhyati // KūrmP_2,23.23 //
atha cet pañcamīrātrimatītya parato bhavet /
aghavṛddhimadāśaucaṃ tadā pūrveṇa śudhyati // KūrmP_2,23.24 //
deśāntaragataṃ śrutvā sūtakaṃ śāvameva tu /
tāvadaprayato martyo yāvaccheṣaḥ samāpyate // KūrmP_2,23.25 //
atīte sūtake proktaṃ sapiṇḍānāṃ trirātrakam /
tathaiva maraṇe snānamūrdhvaṃ saṃvatsarād yadi // KūrmP_2,23.26 //
vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
sadyaḥ śaucaṃ bhavet tasya sarvāvasthāsu sarvadā // KūrmP_2,23.27 //
strīṇāmasaṃskṛtānāṃ tu pradānāt pūrvataḥ sadā /
sapiṇḍānāṃ trirātraṃ syāt saṃskāre bhartureva hi // KūrmP_2,23.28 //
ahastvadattakanyānāmaśaucaṃ maraṇe smṛtam /
ūnadvivarṣānmaraṇe sadyaḥ śaucamudāhṛtam // KūrmP_2,23.29 //
ādantāt sodare sadya ācaulādekarātrakam /
āpradānāt trirātraṃ syād daśarātramataḥ param // KūrmP_2,23.30 //
mātāmahānāṃ maraṇe trirātraṃ syādaśaucakam /
ekodakānāṃ maraṇe sūtake caitadeva hi // KūrmP_2,23.31 //
pakṣiṇī yonisambandhe bāndhaveṣu tathaiva ca /
ekarātraṃ samuddiṣṭaṃ gurau sabrahmacāriṇi // KūrmP_2,23.32 //
prete rājani sajyotiryasya syād viṣaye sthitiḥ /
gṛhe mṛtāsu dattāsu kanyakāsu tryahaṃ pituḥ // KūrmP_2,23.33 //
parapūrvāsu bhāryāsu putreṣu kṛtakeṣu ca /
trirātraṃ syāt tathācārye svabhāryāsvanyagāsu ca // KūrmP_2,23.34 //
ācāryaputre patnyāṃ ca ahorātramudāhṛtam /
ekāhaṃ syādupādhyāye svagrāme śrotriye 'pi ca // KūrmP_2,23.35 //
trirātramasapiṇḍeṣu svagṛhe saṃsthiteṣu ca /
ekāhaṃ cāsvavarye syādekarātraṃ tadiṣyate // KūrmP_2,23.36 //
trirātraṃ śvaśrūmaraṇe śvaśure vai tadeva hi /
sadyaḥ śaucaṃ samuddiṣṭaṃ sagotre saṃsthite sati // KūrmP_2,23.37 //
śuddhyed vipro daśāhena dvādaśāhena bhūmipaḥ /
vaiśyaḥ pañcadaśāhena śūdro māsena śudyati // KūrmP_2,23.38 //
kṣatraviṭśūdradāyādā ye syurviprasya bāndhavāḥ /
teṣāmaśauce viprasya daśāhācchuddhiriṣyate // KūrmP_2,23.39 //
rājanyavaiśyāvapyevaṃ hīnavarṇāsu yoniṣu /
svameva śaucaṃ kuryātāṃ viśuddhyarthamasaṃśayam // KūrmP_2,23.40 //
sarve tūttaravarṇānāmaśaucaṃ kuryurādṛtāḥ /
tadvarṇavidhidṛṣṭena svaṃ tu śaucaṃ svayoniṣu // KūrmP_2,23.41 //
ṣaḍrātraṃ vā trirātraṃ syādekarātraṃ krameṇa hi /
vaiśyakṣatriyaviprāṇāṃ śūdreṣvāśaucameva tu // KūrmP_2,23.42 //
ardhamāso 'tha ṣaḍrātraṃ trirātraṃ dvijapuṅgavāḥ /
śūdrakṣatriyaviprāṇāṃ vaiśyeṣvāśaucamiṣyate // KūrmP_2,23.43 //
ṣaḍrātraṃ vai daśāhaṃ ca viprāṇāṃ vaiśyaśūdrayoḥ /
aśaucaṃ kṣatriye proktaṃ krameṇa dvijapuṅgavāḥ // KūrmP_2,23.44 //
śūdraviṭkṣatriyāṇāṃ tu brāhmaṇe saṃsthite sati /
daśarātreṇa śuddhiḥ syādityāha kamalodbhavaḥ // KūrmP_2,23.45 //
asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat /
aśitvā ca sahoṣitvā daśarātreṇa śudhyati // KūrmP_2,23.46 //
yadyannamatti teṣāṃ tu trirātreṇa tataḥ śuciḥ /
anadannannamahnaiva na ca tasmin gṛhe vaset // KūrmP_2,23.47 //
sodakeṣvetadeva syānmāturāpteṣu bandhuṣu /
daśāhena śavasparśe sapiṇḍaścaiva śudhyati // KūrmP_2,23.48 //
yadi nirharati pretaṃ prolabhākrāntamānasaḥ /
daśāhena dvijaḥ śudhyed dvādaśāhena bhūmipaḥ // KūrmP_2,23.49 //
ardhamāsena vaiśyastu śūdro māsena śudhyati /
ṣaḍrātreṇāthavā sarve trirātreṇāthavā punaḥ // KūrmP_2,23.50 //
anāthaṃ caiva nirhṛtya brāhmaṇaṃ dhanavarjitam /
snātvā saṃprāśya tu ghṛtaṃ śudhyanti brāhmaṇādayaḥ // KūrmP_2,23.51 //
avaraśced varaṃ varṇamavaraṃ vā varo yadi /
aśauce saṃspṛśet snehāt tadāśaucena śudhyati // KūrmP_2,23.52 //
pretībhūtaṃ dvijaṃ vipro yo 'nugacchata kāmataḥ /
snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati // KūrmP_2,23.53 //
ekāhāt kṣatriye śuddhirvaiśye syācca dvyahena tu /
śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ // KūrmP_2,23.54 //
anasthisaṃcite śūdre rauti ced brāhmaṇaḥ svakaiḥ /
trirātraṃ syāt tathāśaucamekāhaṃ tvanyathā smṛtam // KūrmP_2,23.55 //
asthisaṃcayanādarvāgekāhaṃ kṣatravaiśyayoḥ /
anyathā caiva sajyotirbrāhmaṇe snānameva tu // KūrmP_2,23.56 //
anasthisaṃcit vipre brāhmaṇo rauti cet tadā /
snānenaiva bhavecchuddhiḥ sacailena na saṃśayaḥ // KūrmP_2,23.57 //
yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi /
bāndhavo vāparo vāpi sa daśāhena śudhyati // KūrmP_2,23.58 //
yasteṣāmannamaśnāti sakṛdevāpi kāmataḥ /
tadāśauce nivṛtte 'sau snānaṃ kṛtvā viśudhyati // KūrmP_2,23.59 //
yāvattadannamaśnāti durbhikṣopahato naraḥ /
tāvantyahānyaśaucaṃ syāt prāyaścittaṃ tataścaret // KūrmP_2,23.60 //
dāhādyaśaucaṃ kartavyaṃ dvijānāmagnihotriṇām /
sapiṇḍānāṃ tu maraṇe maraṇāditareṣu ca // KūrmP_2,23.61 //
sapiṇḍatā ca puruṣe saptame vinivartate /
samānodakabhāvastu janmanāmnoravedane // KūrmP_2,23.62 //
pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
lepabhājastrayaścātmā sāpiṇḍyaṃ sāptapauruṣaṇ // KūrmP_2,23.63 //
aprattānāṃ tathā strīṇāṃ sāpiṇḍyaṃ sāptapauruṣam /
ūḍhānāṃ bhartusāpiṇḍyaṃ prāha devaḥ pitāmahaḥ // KūrmP_2,23.64 //
ye caikajātā bahavo bhinnayonaya eva ca /
bhinnavarṇāstu sāpiṇḍyaṃ bhavet teṣāṃ tripūruṣam // KūrmP_2,23.65 //
kāravaḥ śilpino vaidyā dāsīdāsāstathaiva ca /
dātāro niyamī caiva brahmavidbrahmacāriṇau // KūrmP_2,23.66 //
satriṇo vratinastāvat sadyaḥ śaucā udāhṛtāḥ /
rājā caivābhiṣiktaśca prāṇasatriṇa eva ca // KūrmP_2,23.67 //
yajñe vivāhakāle ca devayāge tathaiva ca /
sadyaḥ śaucaṃ samākhyātaṃ durbhikṣe cāpyupadrave // KūrmP_2,23.68 //
ḍimbāhavahatānāṃ ca vidyutā pārthivairdvijaiḥ /
sadyaḥ śaucaṃ samākhyātaṃ sarpādimaraṇe tathā // KūrmP_2,23.69 //
agnau maruprapatane vīrādhvanyapyanāśake /
brāhmaṇārthe ca saṃnyaste sadyaḥ śaucaṃ vidhīyate // KūrmP_2,23.70 //
naiṣṭhikānāṃ vanasthānāṃ yatīnāṃ brahmacāriṇām /
nāśaucaṃ kīrtyate sadbhiḥ patite ca tathā mṛte // KūrmP_2,23.71 //
patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisaṃcayaḥ /
na cāśrupātapiṇḍau vā kāryaṃ śrāddhādi kaṅkvacit // KūrmP_2,23.72 //
vyāpādayet tathātmānaṃ svayaṃ yo 'gniviṣādibhiḥ /
vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam // KūrmP_2,23.73 //
atha kaścit pramādena mriyate 'gniviṣādibhiḥ /
tasyāśaucaṃ vidhātavyaṃ kāryaṃ caivodakādikam // KūrmP_2,23.74 //
jāte kumāre tadahaḥ kāmaṃ kuryāt pratigraham /
hiraṇyadhānyagovāsastilānnaguḍasarpiṣām // KūrmP_2,23.75 //
phalāni puṣpaṃ śākaṃ ca lavaṇaṃ kāṣṭhameva ca /
toyaṃ dadhi ghṛtaṃ tailamauṣadhaṃ kṣīrameva ca /
āśaucināṃ gṛhād grāhyaṃ śuṣkānnaṃ caiva nityaśaḥ // KūrmP_2,23.76 //
āhitāgniryathānyāyaṃ dagdhavyastribhiragnibhiḥ /
anāhitāgnirgṛhyeṇa laukikenetaro janaḥ // KūrmP_2,23.77 //
dehābhāvāt palāśaistu kṛtvā pratikṛtiṃ punaḥ /
dāhaḥ kāryo yathānyāyaṃ sapiṇḍaiḥ śraddhayānvitaiḥ // KūrmP_2,23.78 //
sakṛtprasiñcantyudakaṃ nāmagotreṇa vāgyatāḥ /
daśāhaṃ bāndhavaiḥ sārdhaṃ sarve caivārdravāsasaḥ // KūrmP_2,23.79 //
piṇḍaṃ pratidinaṃ dadyuḥ sāyaṃ prātaryathāvidhi /
pretāya ca gṛhadvāri caturthe bhojayed dvijān // KūrmP_2,23.80 //
dvitīye 'hani kartavyaṃ kṣurakarma sabāndhavaiḥ /
caturthe bāndhavaiḥ sarvairasthanāṃ saṃcayanaṃ bhavet /
pūrvaṃ tu bhojayed viprānayugmān śraddhayā śucīn // KūrmP_2,23.81 //
pañcame navame caiva tathaivaikādaśe 'hani /
ayugmān bhojayed viprān navaśrāddhaṃ tu tadviduḥ // KūrmP_2,23.82 //
ekādaśe 'hni kurvota pretamuddiśya bhāvataḥ /
dvādaśe vātha kartavyamanindye tvathavāhani /
ekaṃ pavitramekor'ghaḥ piṇḍapātraṃ tathaiva ca // KūrmP_2,23.83 //
evaṃ mṛtāhni kartavyaṃ pratimāsaṃ tu vatsaram /
sapiṇḍīkaraṇaṃ proktaṃ pūrṇe saṃvatsare punaḥ // KūrmP_2,23.84 //
kuryāccatvāri pātrāṇi pretādīnāṃ dvijottamāḥ /
pretārthaṃ pitṛpātreṣu pātramāsecayet tataḥ // KūrmP_2,23.85 //
ye samānā iti dvābhyāṃ piṇḍānapyevameva hi /
sapiṇḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ vidhīyate // KūrmP_2,23.86 //
pitṝnāvāhayet tatra punaḥ pretaṃ ca nirdiśet /
ye sapiṇḍīkṛtāḥ pretāna teṣāṃ syāt pṛthakkriyāḥ /
yastu kuryāt pṛthak piṇḍaṃ pitṛhā so 'bhijāyate // KūrmP_2,23.87 //
mṛte pitari vai putraḥ piṇḍamabdaṃ samācaret /
dadyāccānnaṃ sodakumbhaṃ pratyahaṃ pretadharmataḥ // KūrmP_2,23.88 //
pārvaṇena vidhānena saṃvatsarikamiṣyate /
pratisaṃvatsaraṃ kāryaṃ vidhireṣa sanātanaḥ // KūrmP_2,23.89 //
mātāpitroḥ sutaiḥ kāryaṃ piṇḍadānādikaṃ ca yat /
patnī kuryāt sutābhāve patnya bhāve sahodahaḥ // KūrmP_2,23.90 //
anenaiva vidhāne jīvan vā śrāddhamācaret /
kṛtvā dānādikaṃ sarvaṃ śraddhāyuktaḥ samāhitaḥ // KūrmP_2,23.91 //
eṣa vaḥ kathitaḥ samyag gṛhasthānāṃ kriyāvidhiḥ /
strīṇāṃ tu bhartṛśuśrūṣā dharmo nānya iheṣyate // KūrmP_2,23.92 //
svadharmaparamo nityamīśvirārpitamānasaḥ /
prāpnoti tat paraṃ sthānaṃ yaduktaṃ vedavādibhiḥ // KūrmP_2,23.93 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayoviṃśo 'dhyāyaḥ

vyāsa uvāca
agnihotraṃ tu juhuyādādyante 'harniśoḥ sadā /
darśena caiva pakṣānte paurṇamāsena caiva hi // KūrmP_2,24.1 //
śasyānte navaśasyeṣṭyā tathartvante dvijo 'dhvaraiḥ /
paśunā tvayanasyānte samānte saumikairmakhaiḥ // KūrmP_2,24.2 //
nāniṣṭvā navaśasyeṣṭyā paśunā vāgnimān dvijaḥ /
navānnamadyānmāṃsaṃ vā dīrghamāyurjijīviṣuḥ // KūrmP_2,24.3 //
navenānnena cāniṣṭvā paśuhavyena cāganyaḥ /
prāṇānevāttumicchanti navānnāmiṣagṛddhinaḥ // KūrmP_2,24.4 //
sāvitrān śāntihomāṃśca kuryāt parvasu nityaśaḥ /
pitṝṃścaivāṣṭakāsvarcan nityamanvaṣṭakāsu ca // KūrmP_2,24.5 //
eṣa dharmaḥ paro nityamapadharmo 'nya ucyate /
trayāṇāmiha varṇānāṃ gṛhasthāśramavāsinām // KūrmP_2,24.6 //
nāstikyādathavālasyād yo 'gnīn nādhātumicchati /
yajeta vā na yajñena sa yāti narakān bahūn // KūrmP_2,24.7 //
tāmistramandhatāmistraṃ mahārauravarauravau /
kumbhīpākaṃ vaitaraṇīmasipatravanaṃ tathā // KūrmP_2,24.8 //
anyāṃśca narakān ghorān saṃprāpyānte sudurmatiḥ /
antyajānāṃ kule viprāḥ śūdrayonau ca jāyate // KūrmP_2,24.9 //
tasmāt sarvaprayatnena brāhmaṇo hi viśeṣataḥ /
ādhāyāgniṃ viśuddhātmā yajeta parameśvaram // KūrmP_2,24.10 //
agnihotrāt paro dharmo dvijānāṃ neha vidyate /
tasmādārādhayennityamagnihotreṇa śāśvatam // KūrmP_2,24.11 //
yaścādhāyāgnimālasyānna yaṣṭuṃ devamicchati /
so 'sau mūḍho na saṃbhāṣyaḥ kiṃ punarnāstiko janaḥ // KūrmP_2,24.12 //
yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
adhikaṃ cāpi vidyeta sa somaṃ pātumarhati // KūrmP_2,24.13 //
eṣa vai sarvayajñānāṃ somaḥ prathama iṣyate /
somenārādhayed devaṃ somalokamaheśvaram // KūrmP_2,24.14 //
na somayāgādadhiko maheśārādhane kratuḥ /
samo vā vidyate tasmāt somenābhyarcayet param // KūrmP_2,24.15 //
pitāmahena viprāṇāmādāvabhihitaḥ śubhaḥ /
dharmo vimuktaye sākṣācchrautaḥ smārto dvidhā punaḥ // KūrmP_2,24.16 //
śrautastretāgnisaṃbandhāt smārtaḥ pūrvaṃ mayoditaḥ /
śreyaskaratamaḥ śrautastasmācchrautaṃ samācaret // KūrmP_2,24.17 //
ubhāvabhihitau dharmau vedādeva viniḥ sṛtau /
śiṣṭācārastṛtīyaḥ syācchratismṛtyoralābhataḥ // KūrmP_2,24.18 //
dharmeṇābhigato yaistu vedaḥ saparibṛṃhaṇaḥ /
te śiṣṭā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ // KūrmP_2,24.19 //
teṣāmabhimato yaḥ syāccetasā nityameva hi /
sa dharmaḥ kathitaḥ sadbhirnānyeṣāmiti dhāraṇā // KūrmP_2,24.20 //
purāṇaṃ dharmaśāstraṃ ca vedānāmupabṛṃhaṇam /
ekasmād brahmavijñānaṃ dharmajñānaṃ tathaikataḥ // KūrmP_2,24.21 //
dharmaṃ jijñāsamānānāṃ tatpramāṇataraṃ smṛtam /
dharmaśāstraṃ purāṇaṃ tad brahmajñāne parā pramā // KūrmP_2,24.22 //
nānyato jāyate dharmo brahmavidyā ca vaidikī /
tasmād dharmaṃ purāṇaṃ ca śraddhātavyaṃ dvijātibhiḥ // KūrmP_2,24.23 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge caturviśo 'dhyāyaḥ

IN REE NICHT ZULÄSSIGE ZEICHEN:

vyāsa uvāca
eṣa vo 'bhihitaḥ kṛtsno gṛhasthāśramavāsinaḥ /
dvijāteḥ paramo dharmo vartanāni nibodhata // KūrmP_2,25.1 //
dvividhastu gṛhī jñeyaḥ sādhakaścāpyasādhakaḥ /
adhyāpanaṃ yājanaṃ ca pūrvasyāhuḥ pratigraham /
kusīdakṛṣivāṇijyaṃ prakurvotāsvayaṅkṛtam // KūrmP_2,25.2 //
kṛṣerabhāvād vāṇijyaṃ tadabhāvāt kusīdakam /
āpatkalpo hyaṃ jñeyaḥ pūrvokto mukhya iṣyate // KūrmP_2,25.3 //
svayaṃ vā karṣaṇaṃ kuryād vāṇijyaṃ vā kusīdakam /
kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tad vivarjayet // KūrmP_2,25.4 //
kṣātravṛttiṃ parāṃ prahurna svayaṃ karṣaṇaṃ dvijaiḥ /
tasmāt kṣātreṇa varteta vartanenāpadi dvijaḥ // KūrmP_2,25.5 //
tena cāvāpyajīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet /
na kathañcana kurvota brāhmaṇaḥ karma karṣaṇam // KūrmP_2,25.6 //
labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet /
te tṛptāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ // KūrmP_2,25.7 //
devebhyaśca pitṛbhyaśca dadyād bhāgaṃ tu viṃśakam /
triṃśadbhāgaṃ brāhmaṇānāṃ kṛṣiṃ kurvan na duṣyati // KūrmP_2,25.8 //
vaṇik pradadyād dviguṇaṃ kusīdī triguṇaṃ punaḥ /
kṛṣīvalo na doṣeṇa yujyate nātra saṃśayaḥ // KūrmP_2,25.9 //
śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ /
vidyāśilpādayastvanye bahavo vṛttihetavaḥ // KūrmP_2,25.10 //
asādhakastu yaḥ prokto gṛhasthāśramasaṃsthitaḥ /
śiloñche tasya kathite dve vṛttī paramarṣibhiḥ // KūrmP_2,25.11 //
amṛtenāthavā jīvenmṛtenāpyathavā yadi /
ayācitaṃ syādamṛtaṃ mṛtaṃ bhekṣaṃ tu yācitam // KūrmP_2,25.12 //
kuśūladhānyako vā syāt kumbhīdhānyaka eva vā /
tryahaihiko vāpi bhavedaśvastanika eva ca // KūrmP_2,25.13 //
caturṇāmapi caiteṣāṃ dvijānāṃ gṛhamedhinām /
śreyān paraḥ paro jñeyo dharmato lokajittamaḥ // KūrmP_2,25.14 //
ṣaṭkarmaiko bhavatyeṣāṃ tribhiranyaḥ pravartate /
dvābhyāmekaścaturthastu brahmasatreṇa jīvati // KūrmP_2,25.15 //
vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ /
iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā // KūrmP_2,25.16 //
na lokavṛtiṃ varteta vṛttihetoḥ kathañcana /
ajihmāmaśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām // KūrmP_2,25.17 //
yācitvā vāpi sadbhyo 'nnaṃ pitṝndevāṃstu toṣayet /
yācayed vā śuciṃ dāntaṃ na tṛpyeta svayaṃ tataḥ // KūrmP_2,25.18 //
yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu /
devān pitṛṃśca vidhinā śunāṃ yoniṃ vrajatyasau // KūrmP_2,25.19 //
dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam /
dharmāviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ // KūrmP_2,25.20 //
yor'tho dharmāya nātmārthaḥ sor'tho 'narthastathetaraḥ /
tasmādarthaṃ samāsādya dadyād vai juhuyād yajet // KūrmP_2,25.21 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcaviṃśo 'dhyāyaḥ

IN REE NICHT ZULÄSSIGE ZEICHEN:

vyāsa uvāca
athātaḥ saṃpravakṣyāmi dānadharmamanuttamam /
brahmaṇābhihitaṃ pūrvamṛṣīṇāṃ brahmavādinām // KūrmP_2,26.1 //
arthānāmudite pātre śraddhayā pratipādanam /
dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam // KūrmP_2,26.2 //
yad dadāti viśiṣṭebhyaḥ śraddhayā parayā yutaḥ /
tad vai vittamahaṃ manye śeṣaṃ kasyāpi rakṣati // KūrmP_2,26.3 //
nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamucyate /
caturthaṃ vimalaṃ proktaṃ sarvadānottamottamam // KūrmP_2,26.4 //
ahanyahani yat kiñcid dīyate 'nupakāriṇe /
anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam // KūrmP_2,26.5 //
yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare /
naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam // KūrmP_2,26.6 //
apatyavijayaiśvaryasvargārthaṃ yat pradīyate /
dānaṃ tat kāmyamākhyātamṛṣibhirdharmacintakaiḥ // KūrmP_2,26.7 //
yadīśvaraprīṇanārthaṃ brahmavitsu pradīyate /
cetasā dharmayuktena dānaṃ tad vimalaṃ śivam // KūrmP_2,26.8 //
dānadharmaṃ niṣeveta pātramāsādya śaktitaḥ /
utpatsyate hi tatpātraṃ yat tārayati sarvataḥ // KūrmP_2,26.9 //
kuṭumbabhaktavasanād deyaṃ yadatiricyate /
anyathā dīyate yaddhi na tad dānaṃ phalapradam // KūrmP_2,26.10 //
śrotriyāya kulīnāya vinītāya tapasvine /
vṛttasthāya daridrāya pradeyaṃ bhaktipūrvakam // KūrmP_2,26.11 //
yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye /
sa yāti paramaṃ sthānaṃ yatra gatvā na śocati // KūrmP_2,26.12 //
ikṣubhiḥ saṃtatāṃ bhumiṃ yavagodhūmaśalinīm /
dadāti vedaviduṣe yaḥ sa bhūyo na jāyate // KūrmP_2,26.13 //
gocarmamātrāmapi vā yo bhūmiṃ saṃprayacchati /
brāhmaṇāya daridrāya sarvapāpaiḥ pramucyate // KūrmP_2,26.14 //
bhūmidānāt paraṃ dānaṃ vidyate neha kiñcana /
annadānaṃ tena tulyaṃ vidyādānaṃ tato 'dhikam // KūrmP_2,26.15 //
yo brāhmaṇāya śāntāya śucaye dharmaśāline /
dadāti vidyāṃ vidhinā brahmaloke mahīyate // KūrmP_2,26.16 //
dadyādaharahastvannaṃ śraddhayā brahmacāriṇe /
sarvapāpavinirmukto brahmaṇaḥ sthānamāpnuyāt // KūrmP_2,26.17 //
gṛhasthāyānnadānena phalaṃ prāpnoti mānavaḥ /
āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim // KūrmP_2,26.18 //
vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā /
upoṣya vidhinā śāntaḥ śuciḥ prayatamānasaḥ // KūrmP_2,26.19 //
pūjayitvā tilaiḥ kṛṣṇairmadhunā na viśeṣataḥ /
gandhādibhiḥ samabhyarcya vācayed vā svyaṃ vadet // KūrmP_2,26.20 //
prīyatāṃ dharmarājeti yad vā manasi vartate /
yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // KūrmP_2,26.21 //
kṛṣṇājine tilān kṛttvā hiraṇyaṃ madhusarpiṣī /
dadāti yastu viprāya sarvaṃ tarati duṣkṛtam // KūrmP_2,26.22 //
kṛtānnamudakumbhaṃ ca vaiśākhyāṃ ca viśeṣataḥ /
nirdiśya dharmarājāya viprebhyo mucyate bhayāt // KūrmP_2,26.23 //
suvarṇatilayuktaistu brāhmaṇān sapta pañca vā /
tarpayedudapātraistu brahmahatyāṃ vyapohati // KūrmP_2,26.24 //
māghamāse tu viprastu dvādaśyāṃ samupoṣitaḥ /
śuklāmvaradharaḥ kṛṣṇaistilairhutvā hutāśanam // KūrmP_2,26.25 //
pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ /
janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ // KūrmP_2,26.26 //
amāvasyāmanuprāpya brāhmaṇāya tapasvine /
yatkicid devadeveśaṃ dadyāccoddiśya śaṅkaram // KūrmP_2,26.27 //
prīyatāmīśvaraḥ somo mahādevaḥ sanātanaḥ /
saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // KūrmP_2,26.28 //
yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam /
ārādhayed dvijamukhe na tasyāsti punarbhavaḥ // KūrmP_2,26.29 //
kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye /
snātvābhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ // KūrmP_2,26.30 //
prīyatāṃ me mahādevo dadyād dravyaṃ svakīyakam /
sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim // KūrmP_2,26.31 //
dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ /
amāvāsyāyāṃ bhaktaistu pūjanīyastrilocanaḥ // KūrmP_2,26.32 //
ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam /
arcayed bāhmaṇamukhe sa gacchet paramaṃ padam // KūrmP_2,26.33 //
eṣā tithirvaiṣṇavīṃ syād dvādaśī śuklapakṣake /
tasyāmārādhayed devaṃ prayatnena janārdanam // KūrmP_2,26.34 //
yatkiñcid devamīśānamuddiśya brāhmaṇe śucau /
dīyate viṣṇave vāpi tadanantaphalapradam // KūrmP_2,26.35 //
yo hi yāṃ devatāmicchet samārādhayituṃ naraḥ /
brāhmaṇān pūjayed yatnāt satasyāṃ toṣayet tataḥ // KūrmP_2,26.36 //
dvijānāṃ vapurāsthāya nityaṃ tiṣṭhanti devatāḥ /
pūjyante brāhmaṇālābhe pratimādiṣvapi kvacit // KūrmP_2,26.37 //
tasmāt sarvaprayatnena tat tat phalamabhīpsatā /
dvijeṣu devatā nityaṃ pūjanīyā viśeṣataḥ // KūrmP_2,26.38 //
vibhūtikāmaḥ satataṃ pūjayed vai purandaram /
brahmavarcasakāmastu brahmāṇaṃ brahmakāmukaḥ // KūrmP_2,26.39 //
ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam /
karmaṇāṃ siddhikāmastu pūjayed vai vināyakam // KūrmP_2,26.40 //
bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam /
mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim // KūrmP_2,26.41 //
yastu yogaṃ tathā mokṣamanvicchejjñānamaiśvaram /
sor'cayed vai virūpākṣaṃ prayatneneśvareśvaram // KūrmP_2,26.42 //
ye vāñchanti mahāyogān jñānāni ca maheśvaram /
te pūjayanti bhūteśaṃ keśavaṃ cāpi bhoginaḥ // KūrmP_2,26.43 //
vāridastṛptimāpnoti sukhamakṣayyamannadaḥ /
tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam // KūrmP_2,26.44 //
bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ /
gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam // KūrmP_2,26.45 //
vāsodaścandrasālokyamaśvisālokyamaśvadaḥ /
anaḍudaḥ śriyaṃ puṣṭāṃ godo vradhnasya viṣṭapam // KūrmP_2,26.46 //
yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ /
dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasātmyatām // KūrmP_2,26.47 //
dhānyānyapi yathāśakti vipreṣu pratipādayet /
vedavitsu viśiṣṭeṣu pretya svargaṃ samaśnute // KūrmP_2,26.48 //
gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate /
indhanānāṃ pradānena dīptāgnirjāyate naraḥ // KūrmP_2,26.49 //
phalamūlāni śākāni bhojyāni vividhāni ca /
pradadyād brāhmaṇebhyastu mudā yuktaḥ sadā bhavet // KūrmP_2,26.50 //
auṣadhaṃ snehamāhāraṃ rogiṇe rogaśāntaye /
dadāno rogarahitaḥ sukhī dīrghāyureva ca // KūrmP_2,26.51 //
asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam /
tīvritāpaṃ ca tarati chatropānatprado naraḥ // KūrmP_2,26.52 //
yad yadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe /
tattad guṇavate deyaṃ tadevākṣyamicchatā // KūrmP_2,26.53 //
apane viṣuve caiva grahaṇe candrasūryayoḥ /
saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam // KūrmP_2,26.54 //
prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca /
dattvā cākṣayamāpnoti nadīṣu ca vaneṣu ca // KūrmP_2,26.55 //
dānadharmāt paro dharmo bhūtānāṃ neha vidyate /
tasmād viprāya dātavyaṃ śrotriyāya dvijātibhiḥ // KūrmP_2,26.56 //
svagāyurbhūtikāmena tathā pāpopaśāntaye /
mumukṣuṇā ca dātavyaṃ brāhmaṇebhyastathānvaham // KūrmP_2,26.57 //
dīyamānaṃ tu yo mohād goviprāgnisureṣu ca /
nivārayati pāpātmā tiryagyoniṃ vrajet tu saḥ // KūrmP_2,26.58 //
yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
sarvasvamapahṛtyainaṃ rājā rāṣṭrāt pravāsayet // KūrmP_2,26.59 //
yastu durbhikṣavelāyāmannādyaṃ na prayacchati /
mriyamāṇeṣu vipreṣu brāhmaṇaḥ sa tu garhitaḥ // KūrmP_2,26.60 //
na tasmāt pratigṛhṇīyurna viśeyuśca tena hi /
aṅkayitvā svakād rāṣṭrāt taṃ rājā vipravāsayet // KūrmP_2,26.61 //
yastvasadbhyo dadātīha svadravyaṃ dharmasādhanam /
sa pūrvābhyadhikaḥ pāpī narake pacyate naraḥ // KūrmP_2,26.62 //
svādhyāyavanto ye viprā vidyāvanto jitendriyāḥ /
satyasaṃyamasaṃyuktāstebhyo dadyād dvijottamāḥ // KūrmP_2,26.63 //
subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam /
na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam // KūrmP_2,26.64 //
sannikṛṣṭamatikramya śrotriyaṃ yaḥ prayacchati /
sa tena karmaṇā pāpī dahatyāsaptamaṃ kulam // KūrmP_2,26.65 //
yadisyādadhiko vipraḥ śīlavidyādibhiḥ svayam /
tasmai yatnena dātavyaṃ atikramyāpi sannidhim // KūrmP_2,26.66 //
yo 'rcitaṃ pratigṛhṇīyād dadyādarcitameva ca /
tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye // KūrmP_2,26.67 //
na vāryapi prayaccheta nāstike haituke 'pi ca /
pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit // KūrmP_2,26.68 //
apūpaṃ ca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān /
avidvān pratigṛhṇāno bhasmī bhavati kāṣṭhavat // KūrmP_2,26.69 //
dvijātibhyo dhanaṃ lipset praśastebhyo dvijottamaḥ /
api vā jātimātrebhyo na tu śūdrāt kathañcana // KūrmP_2,26.70 //
vṛttisaṅkocamanvicchenneheta dhanavistaram /
dhanalobhe prasaktastu brāhmaṇyādeva hīyate // KūrmP_2,26.71 //
vedānadhītya sakalān yajñāṃścāvāpya sarvaśaḥ /
na tāṃ gatimavāpnoti saṅkocād yāmavāpnuyāt // KūrmP_2,26.72 //
pratigraharucirna syāt yātrārthaṃ tu samāharet /
sthityarthādadhikaṃ gṛhṇan brāhmaṇo yātyadhogatim // KūrmP_2,26.73 //
yastu yācanako nityaṃ na sa svargasya bhājanam /
udvejayati bhūtāni yathā caurastathaiva saḥ // KūrmP_2,26.74 //
gurūn bhṛtyāṃścojjihīrṣurarciṣyan devatātithīn /
sarvataḥ pratigṛhṇīyānna tu tṛpyet svayaṃ tataḥ // KūrmP_2,26.75 //
evaṃ gṛhastho yuktātmā devatātithipūjakaḥ /
vartamānaḥ saṃyātātmā yāti tat paramaṃ padam // KūrmP_2,26.76 //
putre nidhāya vā sarvaṃ gatvāraṇyaṃ tu tattvavit /
ekākī vicarennityamudāsīnaḥ samāhitaḥ // KūrmP_2,26.77 //
eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ /
jñātvānutiṣṭhenniyataṃ tathānuṣṭhāpayed dvijān // KūrmP_2,26.78 //
iti devamanādimekamīśaṃ
gṛhadharmeṇa samarcayedajastram /
samatītya sa sarvabhūtayoniṃ
prakṛtiṃ yāti paraṃ na yāti janma // KūrmP_2,26.79 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣaḍviṃśo 'dhyāyaḥ

vyāsa uvāca
evaṃ gṛhāśrame sthitvā dvitīyaṃ bhāgamāyuṣaḥ /
vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca // KūrmP_2,27.2 //
nikṣipya bhāryāṃ putreṣu gacched vanamathāpi vā /
dṛṣṭvāpatyasya cāpatyaṃ jarjarīkṛtavigrahaḥ // KūrmP_2,27.2 //
śuklapakṣasya pūrvāhne praśaste cottarāyaṇe /
gatvāraṇyaṃ niyamavāṃstapaḥ kuryāt samāhitaḥ // KūrmP_2,27.3 //
phalamūlāni pūtāni nityamāhāramāharet /
yatāhāro bhavet tena pūjayet pitṛdevatāḥ // KūrmP_2,27.4 //
pūjayitvātithiṃ nityaṃ snātvā cābhyarcayet surān /
gṛhādāhṛtya cāśnīyādaṣṭau grāsān samāhitaḥ // KūrmP_2,27.5 //
jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet /
svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ // KūrmP_2,27.6 //
agnihotraṃ ca juhuyāt pañcayajñān samācaret /
munyannaiṃrvividhairmedhyaiḥ śākamūlaphalena vā // KūrmP_2,27.7 //
cīravāsā bhavennityaṃ snāyāt triṣavaṇaṃ śuciḥ /
sarvabhūtānukampī syāt pratigrahavivarjitaḥ // KūrmP_2,27.8 //
darśena paurṇamāsena yajet niyataṃ dvijaḥ /
ṛkṣeṣvāgrayaṇe caiva cāturmāsyāni cāharet /
uttarāyaṇaṃ ca kramaśo dakṣasyāyanameva ca // KūrmP_2,27.9 //
vāsantaiḥ śāradairmedhyairmunyannaiḥ svayamāhṛtaiḥ /
puroḍāśāṃścarūṃścaiva vidhivannirvapet pṛthak // KūrmP_2,27.10 //
devatābhyaśca tad hutvā vanyaṃ medhyataraṃ haviḥ /
śeṣaṃ samupabhuñjīta lavaṇaṃ ca svayaṃ kṛtam // KūrmP_2,27.11 //
varjayenmadhumāṃsāni bhaumāni kavakāni ca /
bhūstṛṇaṃ śigrukaṃ caiva śleṣmātakaphalāni ca // KūrmP_2,27.12 //
na phālakṛṣṭamaśnīyādutsṛṣṭamapi kenacit /
na grāmajātānyārto 'pi puṣpāṇi ca phalāni ca // KūrmP_2,27.13 //
śrāvaṇenaiva vidhinā vahniṃ paricaret sadā /
na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet // KūrmP_2,27.14 //
na naktaṃ kiñcidaśnīyād rātrau dhyānaparo bhavet /
jitendriyo jitakrodhastattvajñānavicintakaḥ /
brahmacārī bhavennityaṃ na patnīmapi saṃśrayet // KūrmP_2,27.15 //
yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret /
tad vrataṃ tasya lupyeta prāyaścittīyate dvijaḥ // KūrmP_2,27.16 //
tatra yo jāyate garbho na saṃspṛśyo dvijātibhiḥ /
na hi vede 'dhikāro 'sya tadvaṃśepyevameva hi // KūrmP_2,27.17 //
adhaḥ śayīta satataṃ sāvitrījāpyatatparaḥ /
śaraṇyaḥ sarvabhūtānāṃ saṃvibhāgaparaḥ sadā // KūrmP_2,27.18 //
parivādaṃ mṛṣāvādaṃ nidrālasyaṃ vivarjayet /
ekāgniraniketaḥ syāt prokṣitāṃ bhūmimāśrayet // KūrmP_2,27.19 //
mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset /
śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ // KūrmP_2,27.20 //
sadyaḥ prakṣālako vā syānmāsasaṃcayiko 'pi vā /
ṣaṇmāsanicayo vā syāt samānicaya eva vā // KūrmP_2,27.21 //
tyajedāśvayuje māsi saṃpannaṃ pūrvasaṃcitam /
jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca // KūrmP_2,27.22 //
dantolūkhaliko vāsyāt kāpotīṃ vṛttimāśrayet /
aśmakuṭṭo bhaved vāpi kālapakvabhugeva vā // KūrmP_2,27.23 //
naktaṃ cānna samaśnīyād divā cāhṛtya śaktitaḥ /
caturthakāliko vā syāt syādvāpyaṣṭamakālikaḥ // KūrmP_2,27.24 //
cāndrāyaṇavidhānairvā śukle kṛṣṇe ca vartayet /
pakṣe pakṣe samaśnīyād yavāgūṃ kvathitāṃ sakṛt // KūrmP_2,27.25 //
puṣpamūlaphalairvāpi kevalairvartayet sadā /
svābhāvikaiḥ svayaṃ śīrṇairvaikhānasamate sthitaḥ // KūrmP_2,27.26 //
bhūmau vā parivarteta tiṣṭhed vā prapadairdinam /
sthānāsanābhyāṃ viharenna kvacid dhairyamutsṛjet // KūrmP_2,27.27 //
grīṣme pañcatapāśca syād varṣāsvabhrāvakāśakaḥ /
ārdravāsāstu hemante kramaśo vardhayaṃstapaḥ // KūrmP_2,27.28 //
upaspṛśya triṣavaṇaṃ pitṛdevāṃśca tarpayet /
ekapādena tiṣṭheta marīcīn vā pibet tadā // KūrmP_2,27.29 //
pañcāgnirdhūmapo vā syāduṣmapaḥ somapo 'pi vā /
payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam /
śīrṇaparṇāśano vā syāt kṛcchrair vā vartayet sadā // KūrmP_2,27.30 //
yogābhyāsarataśca syād rudrādhyāyī bhavet sadā /
atharvaśiraso 'dhyetā vedāntābhyāsatatparaḥ // KūrmP_2,27.31 //
yamān seveta satataṃ niyamāṃścāpyatandritaḥ /
kṛṣṇājinī sottarīyaḥ śuklayajñopavītavān // KūrmP_2,27.32 //
atha cāgnīn samāropya svātmani dhyānatatparaḥ /
anagniraniketaḥ syānmunirmokṣaparo bhavet // KūrmP_2,27.33 //
tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet /
gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu // KūrmP_2,27.34 //
grāmādāhṛtya vāśnīyādaṣṭau grāsān vane vasan /
pratigṛhya puṭenaiva pāṇinā śakalena vā // KūrmP_2,27.35 //
vividhāścopaniṣada ātmasaṃsiddhaye japet /
vidyāviśeṣān sāvitrīṃ rudrādhyāyaṃ tathaiva ca // KūrmP_2,27.36 //
mahāprāsthānikaṃ cāsau kuryādanaśanaṃ tu vā /
agnipraveśamanyad vā brarhmārpaṇavidhau sthitaḥ // KūrmP_2,27.37 //
yastu samyagimamāśramaṃ śivaṃ
saṃśrayedaśivapuñjanāśanam /
tāpasaḥ sa paramaiśvaraṃ padaṃ
yāti yatra jagato 'sya saṃsthitiḥ // KūrmP_2,27.38 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptaviśo 'dhyāya

vyāsa uvāca
evaṃ vanāśrame sthitvā tṛtīyaṃ bhāgamāyuṣaḥ /
caturthamāyuṣo bhāgaṃ saṃnyāsena nayet kramāt // KūrmP_2,28.1 //
agnīnātmanī saṃsthāpya dvijaḥ pravrajito bhavet /
yogābhyāsarataḥ śānto brahmavidyāparāyaṇaḥ // KūrmP_2,28.2 //
yadā manasi saṃjātaṃ vaitṛṣṇyaṃ sarvavastuṣu /
tadā saṃnyāsamicchecca patitaḥ syād viparyaye // KūrmP_2,28.3 //
prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā punaḥ /
dāntaḥ pakvakaṣāyo 'sau brahmāśramamupāśrayet // KūrmP_2,28.4 //
jñānasaṃnyāsinaḥ kecid vedasaṃnyāsinaḥ pare /
karmasaṃnyāsinastvanye trividhāḥ parikīrtitāḥ // KūrmP_2,28.5 //
yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ /
procyate jñānasaṃnyāsī svātmanyeva vyavasthitaḥ // KūrmP_2,28.6 //
vedamevābhyasennityaṃ nirāśī niṣparigrahaḥ /
procyate vedasaṃnyāsī mumukṣurvijitendriyaḥ // KūrmP_2,28.7 //
yastvagnīnātmasātkṛtvā brahmārpaṇaparo dvijaḥ /
jñeyaḥ sa karmasaṃnyāsī mahāyajñaparāyaṇaḥ // KūrmP_2,28.8 //
trayāṇāmapi caiteṣāṃ jñānī tvabhyadhiko mataḥ /
na tasya vidyate kāryaṃ na liṅgaṃ vā vipaścitaḥ // KūrmP_2,28.9 //
nirmamo nirbhayaḥ śānto nirdvandvaḥ parṇabhojanaḥ /
jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ // KūrmP_2,28.10 //
brahmacārī mitāhāro grāmādannaṃ samāharet /
adhyātmamatirāsīta nirapekṣo nirāmiṣaḥ // KūrmP_2,28.11 //
ātmanaiva sahāyena sukhārthaṃ vicarediha /
nābhinandeta maraṇaṃ nābhinandeta jīvitam // KūrmP_2,28.12 //
kālameva pratīkṣeta nideśaṃ bhṛtako yathā /
nādhyetavyaṃ na vaktavyaṃ śrotavyaṃ na kadācana /
evaṃ jñātvā paro yogī brahmabhūyāya kalpate // KūrmP_2,28.13 //
ekavāsāthavā vidvān kaupīnācchādanastathā /
muṇḍī śikhī vātha bhavet tridaṇḍī niṣparigrahaḥ /
kāṣāyavāsāḥ satataṃ dhyānayogaparāyaṇaḥ // KūrmP_2,28.14 //
grāmānte vṛkṣamūle vā vased devālaye 'pi vā /
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ /
bhaikṣyeṇa vartayennityaṃ naikānnādī bhavet kvacit // KūrmP_2,28.15 //
yastu mohena vālasyādekānnādī bhaved yatiḥ /
na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate // KūrmP_2,28.16 //
rāgadveṣavimuktātmā samaloṣṭāśmakāñcanaḥ /
prāṇihaṃsānivṛttaśca maunī syāt sarvanispṛhaḥ // KūrmP_2,28.17 //
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
satyapūtāṃ vaded vāṇīṃ manaḥ pūtaṃ samācaret // KūrmP_2,28.18 //
naikatra nivased deśe varṣābhyo 'nyatra bhikṣukaḥ /
snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ // KūrmP_2,28.19 //
brahmacaryarato nityaṃ vanavāsarato bhavet /
mokṣaśāstreṣu nirato brahmasūtrī jitendriyaḥ // KūrmP_2,28.20 //
dambhāhaṅkāranirmukto nindāpaiśunyavarjitaḥ /
ātmajñānaguṇopeto yatirmokṣamavāpnuyāt // KūrmP_2,28.21 //
abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam /
snātvācamya vidhānena śucirdevālayādiṣu // KūrmP_2,28.22 //
yajñopavītī śāntātmā kuśapāṇiḥ samāhitaḥ /
dhautakāṣāyavasano bhasmacchannatanūrahaḥ // KūrmP_2,28.23 //
adhiyajñaṃ brahma japedādhidaivikameva ca /
ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat // KūrmP_2,28.24 //
putreṣu vātha nivasan brahmacārī yatirmuniḥ /
vedamevābhyasennityaṃ sa yāti paramāṃ gatim // KūrmP_2,28.25 //
ahiṃsā satyamasteyaṃ brahmacaryaṃ tapaḥ param /
kṣamā dayā ca satoṣo vratānyasya viśeṣataḥ // KūrmP_2,28.26 //
vedāntajñānaniṣṭho vā pañca yajñān samāhitaḥ /
kuryādaharahaḥ snātvā bhikṣānnenaiva tena hi // KūrmP_2,28.27 //
homamantrāñjapennityaṃ kāle kāle samāhitaḥ /
svādhyāyaṃ cānvahaṃ kuryāt sāvitrīṃ saṃdhyayorjapet // KūrmP_2,28.28 //
dhyāyīta satataṃ devamekānte parameśvaram /
ekānnaṃ varjayennityaṃ kāmaṃ krodhaṃ parigraham // KūrmP_2,28.29 //
ekavāsā dvivāsā vā śikhī yajñopavītavān /
kamaṇḍalukaro vidvān tridaṇḍī yāti tatparam // KūrmP_2,28.30 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge 'ṣṭāviṃśo 'dhyāyaḥ

vyāsa uvāca
evaṃ svāśramaniṣṭhānāṃ yatīnāṃ niyatātmanām /
bhaikṣeṇa vartanaṃ proktaṃ phalamūlairathāpi vā // KūrmP_2,29.1 //
ekakālaṃ cared bhaikṣaṃ na prasajyeta vistare /
bhaikṣe prasakto hi yatirviṣayeṣvapi sajjati // KūrmP_2,29.2 //
saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret /
prakṣālya pātre bhuñjīyādadbhiḥ prakṣālayet tu tat // KūrmP_2,29.3 //
athavānyadupādāya pātre bhuñjīta nityaśaḥ /
bhuktvā tat saṃtyajet pātraṃ yātrāmātramalolupaḥ // KūrmP_2,29.4 //
vidhūme sannamusale vyaṅgāre bhuktavajjane /
vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiścaret // KūrmP_2,29.5 //
godohamātraṃ tiṣṭheta kālaṃ bhikṣuradhomukhaḥ /
bhikṣetyuktvā sakṛt tūṣṇīmaśnīyād vāgyataḥ śuciḥ // KūrmP_2,29.6 //
prakṣālya pāṇipādau ca samācamya yathāvidhi /
āditye darśayitvānnaṃ bhuñjīta prāṅmukhottaraḥ // KūrmP_2,29.7 //
hutvā prāṇāhutīḥ pañca grāsānaṣṭau samāhitaḥ /
ācamya devaṃ brahmāṇaṃ dhyāyīta parameśvaram // KūrmP_2,29.8 //
alābuṃ dārupātraṃ ca mṛṇmayaṃ vaiṇavaṃ tataḥ /
catvāri yatipātrāṇi manurāha prajāpatiḥ // KūrmP_2,29.9 //
prāgrātre pararātre ca madhyarātre tathaiva ca /
saṃdhyāsvahni viśeṣeṇa cintayennityamīśvaram // KūrmP_2,29.10 //
kṛtvā hṛtpadmanilaye viśvākhyaṃ viśvasaṃbhavam /
ātmānaṃ sarvabhūtānāṃ parastāt tamasaḥ sthitam // KūrmP_2,29.11 //
sarvasyādhārabhūtānāmānandaṃ jyotiravyayam /
pradhānapuruṣātītamākāśaṃ dahanaṃ śivam // KūrmP_2,29.12 //
tadantaḥ sarvabhāvānāmīśvaraṃ brahmarūpiṇam /
dhyāyedanādimadvaitamānandādiguṇālayam // KūrmP_2,29.13 //
mahāntaṃ paramaṃ brahma puruṣaṃ satyamavyayam /
sitetarāruṇākāraṃ maheśaṃ viśvarūpiṇam // KūrmP_2,29.14 //
oṅkārānte 'tha cātmānaṃ saṃsthāpya paramātmani /
ākāśe devamīśānaṃ dhyāyītākāśamadhyagam // KūrmP_2,29.15 //
kāraṇaṃ sarvabhāvānāmānandaikasamāśrayam /
purāṇaṃ puruṣaṃ śaṃbhuṃ dhyāyan mucyeta bandhanāt // KūrmP_2,29.16 //
yadvā guhāyāṃ prakṛtau jagatsaṃmohanālaye /
vicintya paramaṃ vyoma sarvabhūtaikakāraṇam // KūrmP_2,29.17 //
jīvanaṃ sarvabhūtānāṃ yatra lokaḥ pralīyate /
ānandaṃ brahmaṇaḥ sūkṣmaṃ yat paśyanti mumukṣavaḥ // KūrmP_2,29.18 //
tanmadhye nihitaṃ brahma kevalaṃ jñānalakṣaṇam /
anantaṃ satyamīśānaṃ vicintyāsīta saṃyataḥ // KūrmP_2,29.19 //
guhyād guhyatamaṃ jñānaṃ yatīnāmetadīritam /
yo 'nutiṣṭhenmaheśena so 'śnute yogamaiśvaram // KūrmP_2,29.20 //
tasmād dhyānarato nityamātmavidyāparāyaṇaḥ /
jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt // KūrmP_2,29.21 //
matvā pṛthak svamātmānaṃ sarvasmādeva kevalam /
ānandamajaraṃ jñānaṃ dhyāyīta ca punaḥ param // KūrmP_2,29.22 //
yasmāt bhavanti bhūtāni yad gatvā neha jāyate /
sa tasmādīśvaro devaḥ parasmād yo 'dhitiṣṭhati // KūrmP_2,29.23 //
yadantare tad gaganaṃ śāśvataṃ śivamavyayam /
yadaṃśastatparo yastu sa devaḥ syānmaheśvaraḥ // KūrmP_2,29.24 //
vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca /
ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate // KūrmP_2,29.25 //
upetya ca striyaṃ kāmāt prāyaścittaṃ samāhitaḥ /
prāṇāyāmasamāyuktaṃ kuryāt sāṃtapanaṃ śuciḥ // KūrmP_2,29.26 //
tataścareta niyamāt kṛcchraṃ saṃyatamānasaḥ /
punarāśramamāgamya cared bhiśruratandritaḥ // KūrmP_2,29.27 //
na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ /
tathāpi ca na kartavyaṃ prasaṅgo hyeṣa dāruṇaḥ // KūrmP_2,29.28 //
ekarātropavāsaśca prāṇāyāmaśataṃ tathā /
uktvānṛtaṃ prakartavyaṃ yatinā dharmalipsunā // KūrmP_2,29.29 //
paramāpadgatenāpi na kāryaṃ steyamanyataḥ /
steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ /
hiṃsā caiṣāparā diṣṭā yā cātmajñānanāśikā // KūrmP_2,29.30 //
yadetad draviṇaṃ nāma prāṇa hyete bahiśvarāḥ /
sa tasya harati prāṇān yo yasya harate dhanam // KūrmP_2,29.31 //
evaṃ kṛtvā sa duṣṭātmā bhinnavṛtto vratāccyutaḥ /
bhūyo nirvedamāpannaścareccāndrāyaṇavratam // KūrmP_2,29.32 //
vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ /
bhūyo nirvedamāpannaścared bhikṣuratandritaḥ // KūrmP_2,29.33 //
akasmādeva hiṃsāṃ tu yadi bhikṣuḥ samācaret /
kuryātkṛchrātikṛcchraṃ tu cāndrāyaṇamathāpi vā // KūrmP_2,29.34 //
skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi /
tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
divāskande trirātraṃ syāt prāṇāyāmaśataṃ tathā // KūrmP_2,29.35 //
ekānne madhumāṃse ca navaśrāddhe tathaiva ca /
pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam // KūrmP_2,29.36 //
dhyānaniṣṭhasya satataṃ naśyate sarvapātakam /
tasmānmaheśvaraṃ jñātvā tasya dhyānaparo bhavet // KūrmP_2,29.37 //
yad brahma paramaṃ jyotiḥ pratiṣṭhākṣaramadvayam /
yo 'ntarātra paraṃ brahma sa vijñeyo maheśvaraḥ // KūrmP_2,29.38 //
eṣa devo mahādevaḥ kevalaḥ paramaḥ śivaḥ /
tadevākṣaramadvaitaṃ tadādityāntaraṃ param // KūrmP_2,29.39 //
yasmānmahīyate devaḥ svadhāmni jñānasaṃjñite /
ātmayogāhvaye tattve mahādevastataḥ smṛtaḥ // KūrmP_2,29.40 //
nānyad devānmahādevād vyatiriktaṃ prapaśyati /
tamevātmānamanveti yaḥ sa yāti paraṃ padam // KūrmP_2,29.41 //
manyate ye svamātmānaṃ vibhinnaṃ parameśvarāt /
na te paśyanti taṃ devaṃ vṛthā teṣāṃ pariśramaḥ // KūrmP_2,29.42 //
ekameva paraṃ brahma vijñeyaṃ tattvamavyayam /
sa devastu mahādevo naitad vijñāya badhyate // KūrmP_2,29.43 //
tasmād yateta niyataṃ yatiḥ saṃyatamānasaḥ /
jñānayogarataḥ śānto mahādevaparāyaṇaḥ // KūrmP_2,29.44 //
eṣa vaḥ kathito vipro yatīnāmāśramaḥ śubhaḥ /
pitāmahena vibhunā munīnāṃ pūrvamīritam // KūrmP_2,29.45 //
nāputraśiṣyayogibhyo dadyādidamanuttamam /
jñānaṃ svayaṃbhuvā proktaṃ yatidharmāśrayaṃ śivam // KūrmP_2,29.46 //
iti yatiniyamānāmetaduktaṃ vidhānaṃ
paśupatiparitoṣe yad bhavedekahetuḥ /
na bhavati punareṣāmudbhavo vā vināśaḥ
praṇihitamanaso ye nityamevācaranti // KūrmP_2,29.47 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonatriṃśo 'dhyāyaḥ

vyāsa uvāca
ataḥ paraṃ pravalakṣyāmi prāyaścittavidhiṃ śubham /
hitāya sarvaviprāṇāṃ doṣāṇāmapanuttaye // KūrmP_2,30.1 //
akṛtvā vihitaṃ karma kṛtvā ninditameva ca /
doṣamāpnoti puruṣaḥ prāyaścittaṃ viśodhanam // KūrmP_2,30.2 //
prāyaścittamakṛtvā tu na tiṣṭhed brāhmaṇaḥ kvacit /
yad brūyurbrāhmaṇāḥ śāntā vidvāṃsastatsamācaret // KūrmP_2,30.3 //
vedārthavittamaḥ śānto dharmakāmo 'gnimān dvijaḥ /
sa eva syāt paro dharmo yameko 'pi vyavasyati // KūrmP_2,30.4 //
anāhitāgnayo viprāstrayo vedārthapāragāḥ /
yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam // KūrmP_2,30.5 //
anekadharmaśāstrajñā ūhāpohaviśāradāḥ /
vedādhyayanasaṃpannāḥ saptaite parikīrtitāḥ // KūrmP_2,30.6 //
mīmāṃsājñānatattvajñā vedāntakuśalā dvijāḥ /
ekaviṃśatisaṃkhyātāḥ prayāścittaṃ vadanti vai // KūrmP_2,30.7 //
brahmahā madyapaḥ steno gurutalpaga eva ca /
mahāpātakinastvete yaścaitaiḥ saha saṃvaset // KūrmP_2,30.8 //
saṃvatsaraṃ tu patitaiḥ saṃsargaṃ kurute tu yaḥ /
yānaśayyāsanairnityaṃ jānan vai patito bhavet // KūrmP_2,30.9 //
yājanaṃ yonisaṃbandhaṃ tathaivādhyāpanaṃ dvijaḥ /
kṛtvā sadyaḥ patejjñānāt saha bhojanameva ca // KūrmP_2,30.10 //
avijñāyātha yo mohāt kuryādadhyāpanaṃ dvijaḥ /
saṃvatsareṇa patati sahādhyayanameva ca // KūrmP_2,30.11 //
brahmāhā dvādaśābdāni kuṭiṃ kṛtvā vane vaset /
bhaikṣamātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam // KūrmP_2,30.12 //
brāhmaṇāvasathān sarvān devāgārāṇi varjayet /
vinindan svayamātmānaṃ brāhmaṇaṃ taṃ ca saṃsmaran // KūrmP_2,30.13 //
asaṃkalpitayogyāni saptāgārāṇi saṃviśet /
vidhūme śanakairnityaṃ vyaṅgāre bhuktavajjane // KūrmP_2,30.14 //
ekakālaṃ cared bhaikṣaṃ doṣaṃ vikhyāpayan nṛṇām /
vanyamūlaphalairvāpi vartayed dhairyamākṣitaḥ // KūrmP_2,30.15 //
kapālapāṇiḥ khaṭvāṅgī brahmacaryaparāyaṇaḥ /
pūrṇe tu dvādaśe varṣe brahmahatyāṃ vyapohati // KūrmP_2,30.16 //
akāmataḥ kṛte pāpe prāyaścittamidaṃ śubham /
kāmato maraṇācchuddhirjñeyā nānyena kenacit // KūrmP_2,30.17 //
kuryādanaśanaṃ vātha bhṛgoḥ patanameva vā /
jvalantaṃ vā viśedagniṃ jalaṃ vā praviśet svayam // KūrmP_2,30.18 //
brāhmaṇārthe gavārthe vā samyak prāṇān parityajet /
brahmahatyāpanodārthamantarā vā mṛtasya tu // KūrmP_2,30.19 //
dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu /
dattvā cānnaṃ sa durbhikṣe brahmahatyāṃ vyapohati // KūrmP_2,30.20 //
aśvamedhāvabhṛthake snātvā vā śudhyate dvijaḥ /
sarvasvaṃ vā vedavide brāhmaṇāya pradāya tu // KūrmP_2,30.21 //
sarasvatyāstvaruṇayā saṃgame lokaviśrute /
śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ // KūrmP_2,30.22 //
gatvā rāmeśvaraṃ puṇyaṃ snātvā caiva mahodadhau /
brahmacaryādibhiryukto dṛṣṭvā rudraṃ vimucyate // KūrmP_2,30.23 //
kapālamocanaṃ nāma tīrthaṃ devasya śūlinaḥ /
snātvābhyarcya pitṝn bhaktyā brahmahatyāṃ vyapohati // KūrmP_2,30.24 //
yatra devādidevena bharaveṇāmitaujasā /
kapālaṃ sthāpitaṃ pūrvaṃ brahmaṇaḥ parameṣṭhinaḥ // KūrmP_2,30.25 //
samabhyarcya mahādevaṃ tatra bhairavarūpiṇam /
tarpapitvā pitṝn snātvā mucyate brahmahatyayā // KūrmP_2,30.26 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge triśo 'dhyāyaḥ

ṛṣaya ūcuḥ
kathaṃ devena rudreṇa śaṅkareṇāmitaujasā /
kapālaṃ brahmaṇaḥ pūrvaṃ sthāpitaṃ dehajaṃ bhuvi // KūrmP_2,31.1 //
sūta uvāca
śṛṇudhvamṛṣayaḥ puṇyāṃ kathāṃ pāpapraṇāśanīm /
māhātmyaṃ devadevasya mahādevasya dhīmataḥ // KūrmP_2,31.2 //
purā pitāmahaṃ devaṃ meruśṛṅge maharṣayaḥ /
procuḥ praṇamya lokādiṃ kimekaṃ tattvamavyayam // KūrmP_2,31.3 //
sa māyayā maheśasya mohito lokasaṃbhavaḥ /
avijñāya paraṃ bhāvaṃ svātmānaṃ prāha dharṣiṇam // KūrmP_2,31.4 //
ahaṃ dhātā jagadyoniḥ svayaṃbhūreka īśvaraḥ /
anādimatparaṃ brahma māmabhyarcya vimucyate // KūrmP_2,31.5 //
ahaṃ hi sarvadevānāṃ pravartakanivartakaḥ /
na vidyate cābhyadhiko matto lokeṣu kaścana // KūrmP_2,31.6 //
tasyaivaṃ manyamānasya jajñe nārāyaṇāṃśajaḥ /
provāca prahasan vākyaṃ roṣatāmravilocanaḥ // KūrmP_2,31.7 //
kiṃ kāraṇamidaṃ brahman vartate tava sāṃpratam /
ajñānayogayuktasya na tvetaducitaṃ tava // KūrmP_2,31.8 //
ahaṃ dhātā hi lokānāṃ yajño nārāyaṇaḥ prabhuḥ /
na māmṛte 'sya jagato jīvanaṃ sarvadā kvacit // KūrmP_2,31.9 //
ahameva paraṃ jyotirahameva parā gatiḥ /
matpreritena bhavatā sṛṣṭaṃ bhuvanamaṇḍalam // KūrmP_2,31.10 //
evaṃ vivadatormohāt parasparajayaiṣiṇoḥ /
ājagmuryatra tau devau vedāścatvāra eva hi // KūrmP_2,31.11 //
anvīkṣya devaṃ brahmāṇaṃ yajñātmānaṃ ca saṃsthitam /
procuḥ saṃvignahṛdayā yāthātmyaṃ parameṣṭhinaḥ // KūrmP_2,31.12 //
ṛgveda uvāca
yasyāntaḥ sthāni bhūtāni yasmātsarvaṃ pravartate /
yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ // KūrmP_2,31.13 //
yajurveda uvāca
yo yajñairakhilairīśo yogena ca samarcyate /
yamāhurīśvaraṃ devaṃ sa devaḥ syāt pinākadhṛk // KūrmP_2,31.14 //
sāmaveda uvāca
yenedaṃ bhrāmyate cakraṃ yadākāśāntaraṃ śivam /
yogibhirvidyate tattvaṃ mahādevaḥ sa śaṅkaraḥ // KūrmP_2,31.15 //
atharvaveda uvāca
yaṃ prapaśyanti yogeśaṃ yatanto yatayaḥ param /
maheśaṃ puruṣaṃ rudraṃ sa devo bhagavān bhavaḥ // KūrmP_2,31.16 //
evaṃ sa bhagavān brahmā vedānāmīritaṃ śubham /
śrutvāha prahasan vākyaṃ viśvātmāpi vimohitaḥ // KūrmP_2,31.17 //
kathaṃ tatparamaṃ brahma sarvasaṅgavivarjitam /
ramate bhāryayā sārdhaṃ pramathaiścātigarvitaiḥ // KūrmP_2,31.18 //
itirite 'tha bhagavān praṇavātmā sanātanaḥ /
amūrto mūrtimān bhūtvā vacaḥ prāha pitāmaham // KūrmP_2,31.19 //
praṇava uvāca
na hyeṣa bhagavān patnyā svātmano vyatiriktayā /
kadācid ramate rudrastādṛśo hi maheśvaraḥ // KūrmP_2,31.20 //
ayaṃ sa bhagavānīśaḥ svayañjyotiḥ sanātanaḥ /
svānandabhūtā kathitā devī nāgantukā śivā // KūrmP_2,31.21 //
ityevamukte 'pi tadā yajñamūrterajasya ca /
nājñānamagamannāśamīśvarasyaiva māyayā // KūrmP_2,31.22 //
tadantare mahājyotirviriñco viśvabhāvanaḥ /
prāpaśyadadbhutaṃ divyaṃ pūrayan gaganāntaram // KūrmP_2,31.23 //
tanmadhyasaṃsthaṃ vimalaṃ maṇḍalaṃ tejasojjvalam /
vyomamadhyagataṃ divyaṃ prādurāsīd dvijottamāḥ // KūrmP_2,31.24 //
sa dṛṣṭvā vadanaṃ divyaṃ mūrdhni lokapitāmahaḥ /
tena tanmaṇjalaṃ ghoramālokayadaninditam // KūrmP_2,31.25 //
prajajvālātikopena brahmaṇaḥ pañcamaṃ śiraḥ /
kṣaṇādadṛśyata mahān puruṣo nīlalohitaḥ // KūrmP_2,31.26 //
triśūlapiṅgalo devo nāgayajñopavītavān /
taṃ prāha bhagavān brahmā śaṅkaraṃ nīlalohitam // KūrmP_2,31.27 //
jānāmi bhavataḥ pūrvaṃ lalāṭādeva śaṅkara /
prādurbhāvaṃ maheśān māmeva śaraṇaṃ vraja // KūrmP_2,31.28 //
śrutvā sagarvavacanaṃ padmayoneratheśvaraḥ /
prāhiṇot puruṣaṃ kālaṃ bhairavaṃ lokadāhakam // KūrmP_2,31.29 //
sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ /
cakarta tasya vadanaṃ viriñcasyātha pañcamam // KūrmP_2,31.30 //
nikṛttavadano devo brahmā devena śaṃbhunā /
mamāra ceśayogena jīvitaṃ prāpa viśvasṛk // KūrmP_2,31.31 //
athānupaśyad giriśaṃ maṇḍalāntarasaṃsthitam /
samāsīnaṃ mahādevyā mahādevaṃ sanātanam // KūrmP_2,31.32 //
bhujaṅgarājavalayaṃ candrāvayavabhūṣaṇam /
koṭisūryapratīkāśaṃ jaṭājūṭavirājitam // KūrmP_2,31.33 //
śārdūlacarmavasanaṃ divyamālāsamanvitam /
triśūlapāṇiṃ duṣprekṣyaṃ yoginaṃ bhūtibhūṣaṇam // KūrmP_2,31.34 //
yamantarā yoganiṣṭhāḥ prapaśyanti hṛdīśvaram /
tamādidevaṃ brahmāṇaṃ mahādevaṃ dadarśa ha // KūrmP_2,31.35 //
yasya sā paramā devī śaktirākāśasaṃsthitā /
so 'nantaiśvaryayogātmā maheśo dṛśyate kila // KūrmP_2,31.36 //
yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate // KūrmP_2,31.37 //
yo 'tha nācāraniratān svabhaktāneva kevalam /
vimocayati lokānāṃ nāyako dṛśyate kila // KūrmP_2,31.38 //
yasya vedavidaḥ śāntā nirdvandvā brahmacāriṇaḥ /
vidanti vimalaṃ rūpaṃ sa śaṃbhurdṛśyate kila // KūrmP_2,31.39 //
yasya brahmādayo devā ṛṣayo brahmavādinaḥ /
arcayanti sadā liṅgaṃ viśveśaḥ khalu dṛśyate // KūrmP_2,31.40 //
yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate // KūrmP_2,31.41 //
vidyāsahāyo bhagavān yasyāsau maṇḍalāntaram /
hiraṇyagarbhaputro 'sāvīśvaro dṛśyate kila // KūrmP_2,31.42 //
yasyāśeṣajagatsūtirvijñānatanurīśvarī /
na muñcati sadā pārśvaṃ śaṅkaro 'sāvadṛśyata // KūrmP_2,31.43 //
puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam /
dattvā tarati saṃsāraṃ rudro 'sau dṛśyate kila // KūrmP_2,31.44 //
tatsannidhāne sakalaṃ niyacchati sanātanaḥ /
kālaḥ kila sa yogātmā kālakālo hi dṛśyate // KūrmP_2,31.45 //
jīvanaṃ sarvalokānāṃ trilokasyaiva bhūṣaṇam /
somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam // KūrmP_2,31.46 //
devyā saha sadā sākṣād yasya yogaḥ svabhāvataḥ /
gīyate paramā muktiḥ sa yogī dṛśyate kila // KūrmP_2,31.47 //
yogino yogatattvajñā viyogābhimukhāniśam /
yogaṃ dhyāyanti devyāsau sa yogī dṛśyate kila // KūrmP_2,31.48 //
so 'nuvīkṣya mahādevaṃ mahādevyā sanātanam /
varāsane samāsīnamavāpa paramāṃ smṛtim // KūrmP_2,31.49 //
labdhvā māheśvarīṃ divyāṃ saṃsmṛtiṃ bhagavānajaḥ /
toṣayāmāsa varadaṃ somaṃ somavibhūṣaṇam // KūrmP_2,31.50 //
brahmovāca
namo devāya mahate mahādevyai namo namaḥ /
namaḥ śivāya śāntāya śivāyai śāntaye namaḥ // KūrmP_2,31.51 //
oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ /
namo mūlaprakṛtaye maheśāya namo namaḥ // KūrmP_2,31.52 //
namo vijñānadehāya cintāyai te namo namaḥ /
namaste kālakālāya īśvarāyai namo namaḥ // KūrmP_2,31.53 //
namo namo 'stu rudrāya rudrāṇyai te namo namaḥ /
namo namaste kāmāya māyāyai ca namo namaḥ // KūrmP_2,31.54 //
niyantre sarvakāryāṇāṃ kṣobhikāyai namo namaḥ /
namo 'stu te prakṛtaye namo nārāyaṇāya ca // KūrmP_2,31.55 //
yogādāyai namastubhyaṃ yogināṃ gurave namaḥ /
namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ // KūrmP_2,31.56 //
nityānandāya vibhave namo 'stvānandamūrtaye /
namaḥ kāryavihīnāya viśvaprakṛtaye namaḥ // KūrmP_2,31.57 //
oṅkāramūrtaye tubhyaṃ tadantaḥ saṃsthitāya ca /
namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ // KūrmP_2,31.58 //
iti somāṣṭakeneśaṃ praṇanāma pitāmahaḥ /
papāta daṇḍavad bhūmau gṛṇan vai śatarudriyam // KūrmP_2,31.59 //
atha devo mahādevaḥ praṇatārtiharo haraḥ /
provācotthāpya hastābhyāṃ prato 'smi tava sāṃpratam // KūrmP_2,31.60 //
dattvāsau paramaṃ yogamaiśvaryamatulaṃ mahat /
provācāgre sthitaṃ devaṃ nīlalohitamīśvaram // KūrmP_2,31.61 //
eṣa brahmāsya jagataḥ saṃpūjyaḥ prathamaḥ sutaḥ /
ātmano rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava // KūrmP_2,31.62 //
ayaṃ purāṇapuruṣo na hantavyastvayānagha /
svayogaiśvaryamāhātmyānmāmeva śaraṇaṃ gataḥ // KūrmP_2,31.63 //
ayaṃ ca yajño bhagavān sagarvo bhavatānagha /
śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā // KūrmP_2,31.64 //
brahmahatyāpanodārthaṃ vrataṃ lokāya darśayan /
carasva satataṃ bhikṣāṃ saṃsthāpaya suradvijān // KūrmP_2,31.65 //
ityetaduktvā vacanaṃ bhagavān parameśvaraḥ /
sthānaṃ svābhāvikaṃ divyaṃ yayau tatparamaṃ padam // KūrmP_2,31.66 //
tataḥ sa bhagavānīśaḥ kaparde nīlalohitaḥ /
grāhayāmāsa vadanaṃ brahmaṇaḥ kālabhairavam // KūrmP_2,31.67 //
cara tvaṃ pāpanāśārthaṃ vrataṃ lokahitāvaham /
kapālahasto bhagavān bhikṣāṃ gṛhṇātu sarvataḥ // KūrmP_2,31.68 //
uktvaivaṃ prāhiṇot kanyāṃ brahmahatyāmiti śrutām /
daṃṣṭrākarālavadanāṃ jvālāmālāvibhūṣaṇām // KūrmP_2,31.69 //
yāvad vārāṇasīṃ divyāṃ purīmeṣa gamiṣyati /
tāvat tvaṃ bhīṣaṇe kālamanugaccha trilocanam // KūrmP_2,31.70 //
evamābhāṣya kālāgniṃ prāha devo maheśvaraḥ /
aṭasva nikhilaṃ lokaṃ bhikṣārtho manniyogataḥ // KūrmP_2,31.71 //
yadā drakṣyasi deveśaṃ nārāyaṇamanāmayam /
tadāsau vakṣyati spaṣṭamupāyaṃ pāpaśodhanam // KūrmP_2,31.72 //
sa devadevatāvākyamākarṇya bhagavān haraḥ /
kapālapāṇirviśvātmā cacāra bhuvanatrayam // KūrmP_2,31.73 //
āsthāya vikṛtaṃ veṣaṃ dīpyamānaṃ svatejasā /
śrīmat pavitramatulaṃ jaṭājūṭavirājitam // KūrmP_2,31.74 //
koṭisūryapratīkāśaiḥ pramathaiścātigarvitaiḥ /
bhāti kālāgninayano mahādevaḥ samāvṛtaḥ // KūrmP_2,31.75 //
pītvā kadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ /
līlāvilāsūbahulo lokānāgacchatīśvaraḥ // KūrmP_2,31.76 //
taṃ dṛṣṭvā kālavadanaṃ śaṅkaraṃ kālabhairavam /
rūpalāvaṇyasaṃpannaṃ nārīkulamagādanu // KūrmP_2,31.77 //
gāyanti vividhaṃ gītaṃ nṛtyanti purataḥ prabhoḥ /
sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca // KūrmP_2,31.78 //
sa devadānavādīnāṃ deśānabhyetya śūladhṛk /
jagāma viṣṇorbhavanaṃ yatrāste madhusūdanaḥ // KūrmP_2,31.79 //
nirīkṣya divyabhavanaṃ śaṅkaro lokaśaṅkaraḥ /
sahaiva bhūtapravaraiḥ praveṣṭumupacakrame // KūrmP_2,31.80 //
avijñāya paraṃ bhāvaṃ divyaṃ tatpārameśvaram /
nyavārayat triśūlāṅkaṃ dvārapālo mahābalaḥ // KūrmP_2,31.81 //
śaṅkhacakragadāpāṇiḥ pītavāsā mahābhujaḥ /
viṣvaksena iti khyāto viṣṇoraṃśasamudbhavaḥ // KūrmP_2,31.82 //
athainaṃ śaṅkaragaṇo yuyudhe viṣṇusaṃbhavam /
bhīṣaṇo bhairavādeśāt kālavega iti śrutaḥ // KūrmP_2,31.83 //
vijitya taṃ kālavegaṃ krodhasaṃraktalocanaḥ /
rudrāyābhimukhaṃ raudraṃ cikṣepa ca sudarśanam // KūrmP_2,31.84 //
atha devo mahādevastripurāristriśūlabhṛt /
tamāpatantaṃ sāvajñamālokayadamitrajit // KūrmP_2,31.85 //
tadantare mahadbhūtaṃ yugāntadahanopamam /
śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi // KūrmP_2,31.86 //
sa śūlābhihato 'tyarthaṃ tyaktvā svaṃ paramaṃ balam /
tatyāja jīvitaṃ dṛṣṭvā mṛtyuṃ vyādhihatā iva // KūrmP_2,31.87 //
nihatya viṣṇupuruṣaṃ sārdhaṃ pramathapuṅgavaiḥ /
viveśa cāntaragṛhaṃ samādāya kalevaram // KūrmP_2,31.88 //
nirīkṣya jagato hetumīśvaraṃ bhagavān hariḥ /
śiro lalāṭāt saṃbhidya raktadhārāmapātayat // KūrmP_2,31.89 //
gṛhāṇa bhagavan bhikṣāṃ madīyāmamitadyute /
na vidyate 'nābhyuditā tava tripuramardana // KūrmP_2,31.90 //
na saṃpūrṇaṃ kapālaṃ tad brahmaṇaḥ parameṣṭhinaḥ /
divyaṃ varṣasahasraṃ tu sā ca dhārā pravāhitā // KūrmP_2,31.91 //
athābravīt kālarudraṃ harirnārāyaṇaḥ prabhuḥ /
saṃstūya vaidikairmantrairbahumānapuraḥ saram // KūrmP_2,31.92 //
kimarthametad vadanaṃ brahmaṇo bhavatā dhṛtam /
provāca vṛttamakhilaṃ bhagavān parameśvaraḥ // KūrmP_2,31.93 //
samāhūya hṛṣīkeśo brahmahatyāmathācyutaḥ /
prārthayāmāsa deveśo vimuñceti triśūlinam // KūrmP_2,31.94 //
na tatyājātha sā pārśvaṃ vyāhṛtāpi murāriṇā /
ciraṃ dhyātvā jagadyoniḥ śaṅkaraṃ prāha sarvavit // KūrmP_2,31.95 //
vrajasva bhagavan divyāṃ purīṃ vārāṇasīṃ śubhām /
yatrākhilajagaddoṣaṃ kṣipraṃ nāśayatāśvaraḥ // KūrmP_2,31.96 //
tataḥ śarvāṇi guhyāni tīrthānyāyatanāni ca /
jagāma līlayā devo lokānāṃ hitakāmyayā // KūrmP_2,31.97 //
saṃstūyamānaḥ pramathairmahāyogairitastataḥ /
nṛtyamāno mahāyogī hastanyastakalevaraḥ // KūrmP_2,31.98 //
tamabhyadhāvad bhagavān harirnārāyaṇaḥ svayam /
athāsthāyāparaṃ rūpaṃ nṛtyadarśanalālasaḥ // KūrmP_2,31.99 //
nirīkṣamāṇo novindaṃ vṛṣendrāṅkitaśāsanaḥ /
sasmito 'nantayogātmā nṛtyati sma punaḥ punaḥ // KūrmP_2,31.100 //
atha sānucaro rudraḥ saharirdharmavāhanaḥ /
bheje mahādevapurīṃ vārāṇasīmiti śrutām // KūrmP_2,31.101 //
praviṣṭamātre deveśe brahmahatyā kapardini /
hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥ khitā // KūrmP_2,31.102 //
praviśya paramaṃ sthānaṃ kapālaṃ brahmaṇo haraḥ /
gaṇānāmagrato devaḥ sthāpayāmāsa śaṅkaraḥ // KūrmP_2,31.103 //
sthāpayitvā mahādevo dadau tacca kalevaram /
uktvā sajīvamastvīśo viṣṇave sa ghṛṇānidhiḥ // KūrmP_2,31.104 //
ye smaranti mamājastraṃ kāpālaṃ veṣamuttamam /
teṣāṃ vinaśyati kṣipramihāmutra ca pātakam // KūrmP_2,31.105 //
āgamya tīrthapravare snānaṃ kṛtvā vidhānataḥ /
tarpayitvā pitṝn devān mucyate brahmahatyayā // KūrmP_2,31.106 //
aśāśvataṃ jagajjñātvā ye 'smin sthāne vasanti vai /
dehānte tat paraṃ jñānaṃ dadāmi paramaṃ padam // KūrmP_2,31.107 //
itīdamuktvā bhagavān samāliṅgya janārdanam /
sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata // KūrmP_2,31.108 //
sa labdhvā bhagavān kṛṣṇo viṣvaksenaṃ triśūlinaḥ /
svaṃ deśamagat tūrṇaṃ gṛhītvāṃ paramaṃ vapuḥ // KūrmP_2,31.109 //
etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam /
kapālamocanaṃ tīrthaṃ sthāṇoḥ priyakaraṃ śubham // KūrmP_2,31.110 //
ya imaṃ paṭhate 'dhyāyaṃ brāhmaṇānāṃ samīpataḥ /
vācikairmānasaiḥ pāpaiḥ kāyikaiśca vimucyate // KūrmP_2,31.111 //

iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekatriśo 'dhyāyaḥ

vyāsa uvāca
surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet /
tayā sa kāye nirdagdhe mucyate tu dvijottamaḥ // KūrmP_2,32.1 //
gomūtramagnivarṇaṃ vā gośakṛdrasameva vā /
payo ghṛtaṃ jalaṃ vātha mucyate pātakāt tataḥ // KūrmP_2,32.2 //
jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim /
brahmahatyāvrataṃ cātha caret tatpāpaśāntaye // KūrmP_2,32.3 //
suvarṇasteyakṛd vipro rājānamabhigamya tu /
svakarma khyāpayan brūyānmāṃ bhavānanuśāstviti // KūrmP_2,32.4 //
gṛhītvā musalaṃ rājā sakṛd hanyāt tataḥ svayam /
vadhe tu śuddhyate steno brāhmaṇastapasaiva vā // KūrmP_2,32.5 //
skandhenādāya musalaṃ lakuṭaṃ vāpi khādiram /
śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva vā // KūrmP_2,32.6 //
rājā tena ca gantavyo muktakeśena dhāvatā /
ācakṣāṇena tatpāpamevaṅkarmāsmi śādhi mām // KūrmP_2,32.7 //
śāsanād vā vimokṣād vā stenaḥ steyād vimucyate /
aśāsitvā tu taṃ rājāstenasyāpnoti kilbiṣam // KūrmP_2,32.8 //
tapasāpanunutsustu suvarṇasteyajaṃ malam /
cīravāsā dvijo 'raṇye cared brahmahaṇo vratam // KūrmP_2,32.9 //
snātvāśvamedhāvabhṛthe pūtaḥ syādathavā dvijaḥ /
pradadyād vātha viprebhyaḥ svātmatulyaṃ hiraṇyakam // KūrmP_2,32.10 //
cared vā vatsaraṃ kṛcchraṃ brahmacaryaparāyaṇaḥ /
brāhmaṇaḥ svarṇahārī tu tatpāpasyāpanuttaye // KūrmP_2,32.11 //
gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ /
avagūhet striyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām // KūrmP_2,32.12 //
svayaṃ vā śiśnavṛṣaṇāvutkṛtyādhāya cāñcalau /
ātiṣṭhed dakṣiṇāmāśāmānipātādajihmagaḥ // KūrmP_2,32.13 //
gurvarthaṃ vā hataḥ śuddhyeccared vā brahmahā vratam /
śākhāṃ vā kaṇṭakopetāṃ pariṣvajyātha vatsaram /
adhaḥ śayīta niyato mucyate gurutalpagaḥ // KūrmP_2,32.14 //
kṛcchraṃ vābdaṃ cared vipraścīravāsāḥ samāhitaḥ /
aśvamedhāvabhṛthake snātvā vā śuddhyate naraḥ // KūrmP_2,32.15 //
kāle 'ṣṭame vā bhuñjāno brahmacārī sadāvratī /
sthānāsanābhyāṃ viharaṃstrirahno 'bhyupayannapaḥ // KūrmP_2,32.16 //
adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam /
cāndrāyaṇāni vā kuryāt pañca catvāri vā punaḥ // KūrmP_2,32.17 //
patitaiḥ saṃprayuktānāmatha vakṣyāmi niṣkṛtim /
patitena tu saṃsargaṃ yo yena kurute dvijaḥ /
sa tatpāpāpanodārthaṃ tasyaiva vratamācaret // KūrmP_2,32.18 //
taptakṛcchraṃ cared vātha saṃvatsaramatandritaḥ /
ṣāṇmāsike tu saṃsarge prāyaścittārdhamarhati // KūrmP_2,32.19 //
ebhirvratairapohanti mahāpātakino malam /
puṇyatīrthābhigamanāt pṛthivyāṃ vātha niṣkṛtiḥ // KūrmP_2,32.20 //
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
kṛtvā taiścāpi saṃsargaṃ brāhmaṇaḥ kāmakārataḥ // KūrmP_2,32.21 //
kuryādanaśanaṃ vipraḥ puṇyatīrthe samāhitaḥ /
jvalantaṃ vā viśedagniṃ dhyātvā devaṃ kapardinam // KūrmP_2,32.22 //
na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ /
tasmāt puṇyeṣu tīrtheṣu dahed vāpi svadehakam // KūrmP_2,32.23 //
gatvā duhitaraṃ vipraḥ svasāraṃ vā snuṣāmapi /
praviśejjvalanaṃ dīptaṃ matipūrvamiti sthitiḥ // KūrmP_2,32.24 //
mātṛṣvasāṃ mātulānīṃ tathaiva ca pitṛṣvasām /
bhāgineyīṃ samāruhya kuryāt kṛcchrātikṛcchrakau // KūrmP_2,32.25 //
cāndrāyaṇaṃ ca kurvota tasya pāpasya śāntaye /
dhyāyan devaṃ jagadyonimanādinidhanaṃ param // KūrmP_2,32.26 //
bhrātṛbhāryāṃ samāruhya kuryāt tatpāpaśāntaye /
cāndrāyaṇāni catvāri pañca vā susamāhitaḥ // KūrmP_2,32.27 //
paitṛṣvastreyīṃ gatvā tu svastreyāṃ mātureva ca /
mātulasya sutāṃ vāpi gatvā cāndrāyaṇaṃ caret // KūrmP_2,32.28 //
sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca /
ahorātroṣito bhūtvā taptakṛcchraṃ samācaret // KūrmP_2,32.29 //
udakyāgamane viprastrirātreṇa viśudhyati /
cāṇḍālīgamane caiva taptakṛcchratrayaṃ viduḥ /
saha sāṃtapanenāsya nānyathā niṣkṛtiḥ smṛtā // KūrmP_2,32.30 //
mātṛgotrāṃ samāsādya samānapravarāṃ tathā /
cādrāyaṇena śudhyeta prayatātmā samāhitaḥ // KūrmP_2,32.31 //
brāhmaṇo brāhmaṇīṃ gatvā gṛcchramekaṃ samācaret /
kanyakāṃ dūṣayitvā tu careccāndrāyaṇavratam // KūrmP_2,32.32 //
amānuṣīṣu puruṣa udakyāyāmayoniṣu /
retaḥ siktvā jale caiva kṛcchraṃ sāntapanaṃ caret // KūrmP_2,32.33 //
bandhakīgamane viprastrirātreṇa viśuddhyati /
gavi bhathunamāsevya careccāndrāyaṇavratam // KūrmP_2,32.34 //
ajāvī maithunaṃ kṛtvā prājāpatyaṃ cared dvijaḥ /
patitāṃ ca striyaṃ gatvā tribhiḥ kṛcchrai rviśuddhyati // KūrmP_2,32.35 //
pulkasīgamane caiva kracchraṃ cāndrāyaṇaṃ caret /
naṭīṃ śailūṣakīṃ caiva rajakīṃ veṇujīvinīm /
gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm // KūrmP_2,32.36 //
brahāmacārī striyaṃ gacchet kathañcitkāmamohitaḥ /
saptagāraṃ cared bhaikṣaṃ vasitvā gardabhājinam // KūrmP_2,32.37 //
upaspṛśet triṣavaṇaṃ svapāpaṃ parikīrtayan /
saṃvatsareṇa caikena tasmāt pāpāt pramucyate // KūrmP_2,32.38 //
brahmahatyāvrataṃ vāpi ṣaṇmāsānācared yamī /
mucyate hyavakīrṇo tu brāhmaṇānumate sthitaḥ // KūrmP_2,32.39 //
saptarātramakṛtvā tu bhaikṣacaryāgnipūjanam /
retasaśca samutsarge prāyaścittaṃ samācaret // KūrmP_2,32.40 //
oṅkārapūrvikābhistu mahāvyāhṛtibhiḥ sadā /
saṃvatsaraṃ tu bhuñjāno naktaṃ bhikṣāśanaḥ śuciḥ // KūrmP_2,32.41 //
sāvitrīṃ ca japeccaiva nityaṃ krodhavivarjitaḥ /
nadītīreṣu tīrtheṣu tasmāt pāpād vimucyate // KūrmP_2,32.42 //
hatvā tu kṣatriyaṃ vipraḥ kuryād brahmahaṇo vratam /
akāmato vai ṣaṇmāsān dadyān pañcaśataṃ gavām // KūrmP_2,32.43 //
abdaṃ careta niyato vanavāsī samāhitaḥ /
prājāpatyaṃ sāntapanaṃ taptakṛcchraṃ tu vā svayam // KūrmP_2,32.44 //
pramāpyākāmato vaiśyaṃ kuryāt saṃvatsaradvayam /
gosahasraṃ sapādaṃ ca dadyād brahmahaṇo vratam /
kṛcchrātikṛcchrau vā kuryāccāndrāyaṇamathāvi vā // KūrmP_2,32.45 //
saṃvatsaraṃ vrataṃ kuryācchūdraṃ hatvā pramādataḥ /
gosahasrārdhapādaṃ ca dadyāt tatpāpaśāntaye // KūrmP_2,32.46 //
aṣṭau varṣāṇi ṣaṭ trīṇi kuryād brahmahaṇo vratam /
hatvā tu kṣatriyaṃ vaiśyaṃ śūdraṃ caiva yathākramam // KūrmP_2,32.47 //
nihatya brāhmaṇīṃ viprastvaṣṭavarṣaṃ vrataṃ caret /
rājanyāṃ varṣaṣaṭkaṃ tu vaiśyāṃ saṃvatsaratrayam /
vatsareṇa viśuddhyeta śūdrāṃ hatvā dvijottamaḥ // KūrmP_2,32.48 //
vaiśyāṃ hatvā pramādena kiñcid dadyād dvijātaye /
antyajānāṃ vadhe caiva kuryāccāndrāyaṇaṃ vratam /
parākeṇāthavā śuddhirityāha bhagavānajaḥ // KūrmP_2,32.49 //
maṇḍūkaṃ nakulaṃ kākaṃ dandaśūkaṃ ca mūṣikam /
śvānaṃ hatvā dvijaḥ kuryāt ṣoḍaśāṃśaṃ vrataṃ tataḥ // KūrmP_2,32.50 //
payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
mārjāraṃ vātha nakulaṃ yojanaṃ vādhvano vrajet /
kṛcchraṃ dvādaśarātraṃ tu kuryādaśvavadhe dvijaḥ // KūrmP_2,32.51 //
abhrīṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ /
palālabhāraṃ ṣaṇḍaṃ ca saisakaṃ caikamāṣakam // KūrmP_2,32.52 //
dhṛtakumbhaṃ varāhaṃ ca tiladroṇaṃ ca tittirim /
śukaṃ dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam // KūrmP_2,32.53 //
hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca /
vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām // KūrmP_2,32.54 //
kravyādāṃstu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
akravyādān vatsatarīmuṣṭraṃ hatvā tu kṛṣṇalam // KūrmP_2,32.55 //
kiñcideva tu viprāya dadyādasthimatāṃ vadhe /
anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati // KūrmP_2,32.56 //
phaladānāṃ tu vṛkṣāṇāṃ chedane japyamṛkśatam /
gulmavallīlatānāṃ tu puṣpitānāṃ ca vīrudhām // KūrmP_2,32.57 //
anyeṣāṃ caiva vṛkṣāṇāṃ sarasānāṃ ca sarvaśaḥ /
phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam // KūrmP_2,32.58 //
hastināṃ ca vadhe dṛṣṭaṃ taptakṛcchraṃ viśodhanam /
cāndrāyaṇaṃ parākaṃ vā gāṃ hatvā tu pramādataḥ /
matipūrvaṃ vadhe cāsyāḥ prāyaścittaṃ na vidyate // KūrmP_2,32.59 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvātriśo 'dhyāyaḥ

vyāsa uvāca
manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca /
vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu // KūrmP_2,33.1 //
dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
caret sāṃtapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye // KūrmP_2,33.2 //
dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ /
svajātīyagṛhādeva kṛcchrārdhena viśuddhyati // KūrmP_2,33.3 //
bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca /
puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam // KūrmP_2,33.4 //
tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca /
cailacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam // KūrmP_2,33.5 //
maṇimuktāpravālānāṃ tāmrasya rajatasya ca /
ayaḥ kāṃsyopalānāṃ ca dvādaśāhaṃ kaṇāśanam // KūrmP_2,33.6 //
kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca /
pakṣigandhauṣadhīnāṃ ca rajvāścaiva tryahaṃ payaḥ // KūrmP_2,33.7 //
naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret /
kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca /
varāhaṃ kukkuṭaṃ cātha taptakṛcchreṇa śudhyati // KūrmP_2,33.8 //
kravyādānāṃ ca māṃsāni purīṣaṃ mūtrameva ca /
gogomāyukapīnāṃ ca tadeva vratamācaret /
upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam // KūrmP_2,33.9 //
nakulolūkamārjāraṃ jagdhvā sāṃtapanaṃ caret /
śvāpadoṣṭrakharāñjagdhvā taptakṛcchreṇa śuddhyati /
vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu // KūrmP_2,33.10 //
bakaṃ caiva balākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā /
cakravākaṃ plavaṃ jagghvā dvādaśāhamabhojanam // KūrmP_2,33.11 //
kapotaṃ ṭiṭṭibhaṃ caiva śukaṃ sārasameva ca /
ulūkaṃ jālapādaṃ ca jagdhvāpyetad vrataṃ caret // KūrmP_2,33.12 //
śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca /
jagdhvā caiva kaṭāhārametadeva cared vratam // KūrmP_2,33.13 //
kokilaṃ caiva matsyāṃśca maṇḍukaṃ bhujagaṃ tathā /
gomūtrayāvakāhāro māsenaikena śuddhyati // KūrmP_2,33.14 //
jalecarāṃśca jalajān prattudānnakhaviṣkirān /
raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret // KūrmP_2,33.15 //
śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam /
bhuktvā māsaṃ caredetat tatpāpasyāpanuttaye // KūrmP_2,33.16 //
vārtākaṃ bhustṛṇaṃ śigruṃ khukhuṇḍaṃ karakaṃ tathā /
prājāpatyaṃ carejjagdhvā śaṅkhaṃ kumbhīkameva ca // KūrmP_2,33.17 //
palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret /
nālikāṃ taṇḍulīyaṃ ca prājāpatyena śuddhyati // KūrmP_2,33.18 //
aśmāntakaṃ tathā potaṃ taptakṛcchreṇa śuddhyati /
prājāpatyena śuddhiḥ syāt kakkubhāṇḍasya bhakṣaṇe // KūrmP_2,33.19 //
alābuṃ kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret /
udumbaraṃ ca kāmena taptakṛcchreṇa śuddhyati // KūrmP_2,33.20 //
vṛthā kṛsarasaṃyāvaṃ pāyasāpūpasaṃkulam /
bhuktvā caivaṃ vidhaṃ tvannaṃ trirātreṇa viśuddhyati // KūrmP_2,33.21 //
pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ /
gomūtrayāvakāhāro māsenaikena śuddhyati // KūrmP_2,33.22 //
anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca /
saṃdhinyāśca vivatsāyāḥ piban kṣīramidaṃ caret // KūrmP_2,33.23 //
eteṣāṃ ca vikārāṇi pītvā mohena mānavaḥ /
gomūtrayāvakāhāraḥ saptarātreṇa śuddhyati // KūrmP_2,33.24 //
bhuktvā caiva navaśrāddhe mṛtake sūtake tathā /
cāndrāyaṇena śuddhyeta brāhmaṇastu samāhitaḥ // KūrmP_2,33.25 //
yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate /
cāndrāyaṇaṃ caret samyak tasyānnaprāśane dvijaḥ // KūrmP_2,33.26 //
abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam /
antāvasāyināṃ caiva taptakṛcchreṇa śuddhyati // KūrmP_2,33.27 //
cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret /
buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca // KūrmP_2,33.28 //
asurāmadyapānena kuryāccāndrāyaṇavratam /
abhojyānnaṃ tu bhuktvā ca prājāpatyena śuddhyati // KūrmP_2,33.29 //
viṇmūtrapāśanaṃ kṛtvā retasaścaitadācaret /
anādiṣṭeṣu caikāhaṃ sarvatra tu yathārthataḥ // KūrmP_2,33.30 //
viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ /
prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret // KūrmP_2,33.31 //
ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca /
punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ // KūrmP_2,33.32 //
kravyādāṃ pakṣiṇāṃ caiva prāśya mūtrapurīṣakam /
mahāsāṃtapanaṃ mohāt tathā kuryād dvijottamaḥ /
bhāsamaṇḍūkakurare viṣkire kṛcchramācaret // KūrmP_2,33.33 //
prājāpatyena śuddhyeta brāhāmaṇocchiṣṭabhojane /
kṣatriye taptakṛcchraṃ syād vaiśye caivātikṛcchrakam /
śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam // KūrmP_2,33.34 //
surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret /
śunocchiṣṭaṃ dvijo bhuktvā trirātreṇa viśuddhyati /
gomūtrayāvakāhāraḥ pītaśeṣaṃ ca rāgavān // KūrmP_2,33.35 //
apo mūtrapurīṣādyairdūṣitāḥ prāśayed yadā /
tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam // KūrmP_2,33.36 //
cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam /
caret sāṃtapanaṃ kṛcchraṃ brāhmaṇaḥ pāpaśodhanam // KūrmP_2,33.37 //
cāṇḍālena tu saṃspṛṣṭaṃ pītvā vāri dvijottamaḥ /
trirātreṇa viśuddhyeta pañcagavyena caiva hi // KūrmP_2,33.38 //
mahāpātakisaṃsparśe bhuṅkte 'snātvā dvijo yadi /
buddhipūrvaṃ tu mūḍhātmā taptakṛcchraṃ samācaret // KūrmP_2,33.39 //
spṛṣṭvā mahāpātakinaṃ cāṇḍālaṃ vā rajasvalām /
pramādād bhojanaṃ kṛtvā trirātreṇa viśuddhyati // KūrmP_2,33.40 //
snānārhe yadi bhuñjīta ahorātreṇa śuddhyati /
buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ // KūrmP_2,33.41 //
śuṣkaparyuṣitādīni gavādipratidūṣitam /
bhuktvopavāsaṃ kurvota kṛcchrapādamathāpi vā // KūrmP_2,33.42 //
saṃvatsarānte kṛcchraṃ tu cared vipraḥ punaḥ punaḥ /
ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ // KūrmP_2,33.43 //
vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca /
abhicāramahīnaṃ ca tribhiḥ kṛcchrairviśuddhyati // KūrmP_2,33.44 //
brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ /
gomūtrayāvakāhāraḥ prājāpatyena śuddhyati // KūrmP_2,33.45 //
tailābhyakto 'thavā kuryād yadi mūtrapurīṣake /
ahorātreṇa śuddhyeta śmaśrukarma ca maithunam // KūrmP_2,33.46 //
ekāhena vivāhāgniṃ parihārya dvijottamaḥ /
trirātreṇa viśaddhyeta trirātrāt ṣaḍahaṃ punaḥ // KūrmP_2,33.47 //
daśāhaṃ dvādaśāhaṃ vā parihārya pramādataḥ /
kṛcchraṃ cāndrāyaṇaṃ kuryāt tatpāpasyāpanuttaye // KūrmP_2,33.48 //
patitād dravyamādāya tadutsargeṇa śuddhyati /
caret sāṃtapanaṃ kṛcchramityāha bhagavān prabhuḥ // KūrmP_2,33.49 //
anāśakanivṛttāstu pravrajyāvasitāstathā /
careyustrīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca // KūrmP_2,33.50 //
punaśca jātakarmādisaṃkāraiḥ saṃskṛtā dvijāḥ /
śuddhyeyustad vrataṃ samyak careyurdharmavardhanāḥ // KūrmP_2,33.51 //
anupāsitasaṃdhyastu tadaharyāpako vaset /
anaśnan saṃyatamanā rātrau ced rātrimeva hi // KūrmP_2,33.52 //
akṛtvā samidādhānaṃ śuciḥ snātvā samāhitaḥ /
gāyatryaṣṭasahasrasya japyaṃ kuryād viśuddhaye // KūrmP_2,33.53 //
upāsīta na cet saṃdhyāṃ gṛhastho 'pi pramādataḥ /
snātvā viśuddhyate sadyaḥ pariśrāntastu saṃyamāt // KūrmP_2,33.54 //
vedoditāni nityāni karmāṇi ca vilopya tu /
snātakavratalopaṃ tu kṛtvā copavased dinam // KūrmP_2,33.55 //
saṃvatsaraṃ caret kṛcchramagnyutsādī dvijottamaḥ /
cāndrāyaṇaṃ cared vrātyo gopradānena śuddhyati // KūrmP_2,33.56 //
nāstikyaṃ yadi kurvota prājāpatyaṃ cared dvijaḥ /
devadrohaṃ gurudrohaṃ taptakṛcchreṇa śuddhyati // KūrmP_2,33.57 //
uṣṭrayānaṃ samāruhya kharayānaṃ ca kāmataḥ /
trirātreṇa viśuddhyet tu nagno vā praviśejjalam // KūrmP_2,33.58 //
ṣaṣṭhānnakālatāmāsaṃ saṃhitājapa eva ca /
homāśca śākalā nityamapāṅktānāṃ viśodhanam // KūrmP_2,33.59 //
nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi /
ahorātroṣitaḥ snātaḥ pañcagavyena śuddhyati // KūrmP_2,33.60 //
vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe /
cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ // KūrmP_2,33.61 //
udbandhanādinihataṃ saṃspṛśya brāhmaṇaḥ kvacit /
cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ // KūrmP_2,33.62 //
ucchiṣṭo yadyanācāntaścāṇḍālādīn spṛśed dvijaḥ /
pramādād vai japet snātvā gāyatryaṣṭasahasrakam // KūrmP_2,33.63 //
drupadānāṃ śataṃ vāpi brahmacārī samāhitaḥ /
trirātropoṣitaḥ samyak pañcagavyena śuddhyati // KūrmP_2,33.64 //
caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ /
ucchiṣṭastatra kurvota prājāpatyaṃ viśuddhaye // KūrmP_2,33.65 //
cāṇḍālasūtakaśavāṃstathā nārīṃ rajasvalām /
spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭaṃ patitiṃ tathā // KūrmP_2,33.66 //
cāṇḍālasūtakaśavaiḥ saṃspṛṣṭaṃ saṃspṛśed yadi /
pramādāt tata ācamya japaṃ kuryāt samāhitaḥ // KūrmP_2,33.67 //
tat spṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ /
ācamet tad viśuddhyarthaṃ prāha devaḥ pitāmahaḥ // KūrmP_2,33.68 //
bhuñjānasya tu viprasya kadācit saṃstraved gudam /
kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam // KūrmP_2,33.69 //
cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye /
spṛṣṭvābhyaktastvasaṃspṛśyamahorātreṇa śuddhyati // KūrmP_2,33.70 //
surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ /
palāṇḍuṃ laśunaṃ caiva ghṛtaṃ prāśya tataḥ śuciḥ // KūrmP_2,33.71 //
brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet // KūrmP_2,33.72 //
syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam /
snātvā japed vā sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ // KūrmP_2,33.73 //
anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ /
anāturaḥ sati dhane kṛcchrārdhena sa śuddhyati // KūrmP_2,33.74 //
āhitāgnirupasthānaṃ na kuryād yastu parvaṇi /
ṛtau na gacched bhāryāṃ vā so 'pi kṛcchrārdhamācaret // KūrmP_2,33.75 //
vinādbhirapsu nāpyārtaḥ śarīraṃ sanniveśya ca /
sacailo jalamāplutya gāmālabhya viśuddhyati // KūrmP_2,33.76 //
buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ /
gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī // KūrmP_2,33.77 //
anugamyecchayā śūdraṃ pretībhūtaṃ dvijottamaḥ /
gāyatryaṣṭasahasraṃ ca japyaṃ kuryānnadīṣu ca // KūrmP_2,33.78 //
kṛtvā tu śapathaṃ vipro viprasya vadhasaṃyutam /
mṛṣaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam // KūrmP_2,33.79 //
paṅktyāṃ viṣamadānaṃ tu kṛtvā kṛcchreṇa śuddhyati /
chāyāṃ śvapākasyāruhya snātvā saṃprāśayed ghṛtam // KūrmP_2,33.80 //
īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā /
mānuṣaṃ cāsthi saṃspṛśya snānaṃ kṛtvā viśuddhyati // KūrmP_2,33.81 //
kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram /
kṛtaghno brāhmaṇagṛhe pañca saṃvatsaraṃ vratī // KūrmP_2,33.82 //
huṅkāraṃ brāhmaṇasyoktvā tvaṅkāraṃ ca garīyasaḥ /
snātvānaśnannahaḥ śeṣaṃ praṇipatya prasādayet // KūrmP_2,33.83 //
tāḍayitvā tṛṇenāpi kaṇṭhaṃ baddhvāpi vāsasā /
vivāde vāpi nirjitya praṇipatya prasādayet // KūrmP_2,33.84 //
avagūrya caret kṛcchramatikṛcchraṃ nipātane /
kṛcchrātikṛcchrau kurvota viprasyotpādya śoṇitam // KūrmP_2,33.85 //
gurorākrośamanṛtaṃ kṛtvā kuryād viśodhanam /
ekarātraṃ trirātraṃ vā tatpāpasyāpanuttaye // KūrmP_2,33.86 //
devarṣoṇāmabhimukhaṃ ṣṭhīvanākrośane kṛte /
ulmukena dahejjihvāṃ dātavyaṃ ca hiraṇyakam // KūrmP_2,33.87 //
devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ /
chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā // KūrmP_2,33.88 //
devatāyatane mūtraṃ kṛtvā mohād dvijottamaḥ /
śiśnasyotkartanaṃ kṛtvā cāndrāyaṇamathācaret // KūrmP_2,33.89 //
devatānāmṛṣīṇāṃ ca devānāṃ caiva kutsanam /
kṛtvā samyak prakurvota prājāpatyaṃ dvijottamaḥ // KūrmP_2,33.90 //
taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet /
dṛṣṭvā vīkṣeta bhāsvantaṃ smvatvā viśeśvaraṃ smaret // KūrmP_2,33.91 //
yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati /
na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi // KūrmP_2,33.92 //
cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrakam /
prapannaḥ śaraṇaṃ devaṃ tasmāt pāpād vimucyate // KūrmP_2,33.93 //
sarvasvadānaṃ vidhivat sarvapāpaviśodhanam /
cāndrāyaṇaṃ cavidhinā kṛcchraṃ caivātikṛcchrakam // KūrmP_2,33.94 //
puṇyakṣetrābhigamanaṃ sarvapāpavināśanam /
devatābhyarcanaṃ nṝṇāmaśeṣāghavināśanam // KūrmP_2,33.95 //
amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam /
brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate // KūrmP_2,33.96 //
kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm /
saṃpūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate // KūrmP_2,33.97 //
trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam /
dṛṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ // KūrmP_2,33.98 //
upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ /
yamāca dharmarājāya mṛtyave cāntakāya ca // KūrmP_2,33.99 //
vaivasvatāya kālāya sarvabhūtakṣayāya ca /
pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn /
snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ // KūrmP_2,33.100 //
brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam /
vrateṣveteṣu kurvota śāntaḥ saṃyatamānasaḥ // KūrmP_2,33.101 //
amāvasyāyāṃ brahmāṇaṃ samuddiśya pitāmaham /
brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ // KūrmP_2,33.102 //
ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ /
saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ // KūrmP_2,33.103 //
bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam /
pūjayet saptajanmotthairmucyate pātakairnaraḥ // KūrmP_2,33.104 //
ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate // KūrmP_2,33.105 //
tapo japastīrthasevā devabrāhmaṇapūjanam /
grahaṇādiṣu kāleṣu mahāpātakaśodhanam // KūrmP_2,33.106 //
yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ // KūrmP_2,33.107 //
brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam /
bhartāramuddharennārī praviṣṭā saha pāvakam // KūrmP_2,33.108 //
etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ /
sarvapāpasamudbhūtau nātra kāryā vicāraṇā // KūrmP_2,33.109 //
pativratā tu yā nārī bhartṛśuśrūṣaṇotsukā /
na tasyā vidyate pāpamiha loke paratra ca // KūrmP_2,33.110 //
pativratā dharmaratā rudrāṇyeva na saṃśayaḥ /
nāsyāḥ parābhavaṃ kartuṃ śaknotīha janaḥ kvacit // KūrmP_2,33.111 //
yathā rāmasya subhagā sītā trailokyaviśrutā /
patnī dāśaratherdevī vijigye rākṣaseśvaram // KūrmP_2,33.112 //
rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ /
sītāṃ viśālanayanāṃ cakame kālacoditaḥ // KūrmP_2,33.113 //
gṛhītvā māyayā veṣaṃ carantīṃ vijane vane /
samāhartuṃ matiṃ cakre tāpasaḥ kila kāminīm // KūrmP_2,33.114 //
vijñāya sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim /
jagāma śaraṇaṃ vahnimāvasathyaṃ śucismitā // KūrmP_2,33.115 //
upatasthe mahāyogaṃ sarvadoṣavināśanam /
kṛtāñjalī rāmapatnī śākṣāt patimivācyutam // KūrmP_2,33.116 //
namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param /
dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam // KūrmP_2,33.117 //
namasye pāvakaṃ devaṃ sākṣiṇaṃ viśvatomukham /
ātmānaṃ dīptavapuṣaṃ sarvabhūtahṛdī sthitam // KūrmP_2,33.118 //
prapadye śaraṇaṃ vahniṃ brahmaṇyaṃ brahmarūpiṇam /
bhūteśaṃ kṛttivasanaṃ śaraṇyaṃ paramaṃ padam // KūrmP_2,33.119 //
oṃ prapadye jaganmūrtiṃ prabhavaṃ sarvatejasām /
mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam // KūrmP_2,33.120 //
prapadye śaraṇaṃ rudraṃ mahāgrāsaṃ triśūlinam /
kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam // KūrmP_2,33.121 //
prapadye tvāṃ virūpākṣaṃ bhurbhuvaḥ svaḥ svarūpiṇam /
hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam // KūrmP_2,33.122 //
vaiśvānaraṃ prapadye 'haṃ sarvabhūteṣvavasthitam /
havyakavyavahaṃ devaṃ prapadye vahnimīśvaram // KūrmP_2,33.123 //
prapadye tatparaṃ tattvaṃ vareṇyaṃ savituḥ svayam /
bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana // KūrmP_2,33.124 //
iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī /
dhyāyantī manasā tasthau rāmamunmīlitekṣaṇā // KūrmP_2,33.125 //
athāvasathyād bhagavān havyavāho maheśvaraḥ /
āvirāsīt sudīptātmā tejasā pradahanniva // KūrmP_2,33.126 //
svaṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhepsayā /
sītāmādāya dharmiṣṭhāṃ pāvako 'ntaradhīyata // KūrmP_2,33.127 //
tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ /
samādāya yayau laṅkāṃ sāgarāntarasaṃsthitām // KūrmP_2,33.128 //
kṛtvātha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ /
masādāyābhavat sītāṃ śaṅkākulitamānasaḥ // KūrmP_2,33.129 //
sā pratyayāya bhūtānāṃ sītā māyāmīya punaḥ /
viveśa pāvakaṃ dīptaṃ dadāha jvalano 'pi tām // KūrmP_2,33.130 //
dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ /
rāmāyādarśayat sītāṃ pāvako 'bhūt surapriyaḥ // KūrmP_2,33.131 //
pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā /
cakāra praṇatiṃ bhūmau rāmāya janakātmajā // KūrmP_2,33.132 //
dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ /
nanāma vahniṃ sirasā toṣayāmāsa rāghavaḥ // KūrmP_2,33.133 //
uvāca vahnerbhagavān kimeṣā varavarṇinī /
dagdhā bhagavatā pūrvaṃ dṛṣṭā matpārśvamāgatā // KūrmP_2,33.134 //
tamāha devo lokānāṃ dāhako havyavāhanaḥ /
yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau // KūrmP_2,33.135 //
iyaṃ sā mithileśena pārvatīṃ rudravallabhām /
ārādhya labdhā tapasā devyāścātyantavallabhā // KūrmP_2,33.136 //
bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā /
bhavānīpārśvamānītā mayā rāvaṇakāmitā // KūrmP_2,33.137 //
yā nītā rākṣaseśena sītā bhagavatāhṛtā /
mayā māyāmayī sṛṣṭā rāvaṇasya vadhāya sā // KūrmP_2,33.138 //
tadarthaṃ bhavatā duṣṭo rāvaṇo rākṣaseśvaraḥ /
mayopasaṃhṛtā caiva hato lokavināśanaḥ // KūrmP_2,33.139 //
gṛhāṇa vimalāmenāṃ jānakīṃ vacanānmama /
paśya nārāyaṇaṃ devaṃ svātmānaṃ prabhavāvyayam // KūrmP_2,33.140 //
ityuktvā bhagavāṃścaṇḍo viścārcirviśvatomukhaḥ /
mānito rāghaveṇāgnirbhūtaiścāntaradhīyata // KūrmP_2,33.141 //
etate pativratānāṃ vaiṃ māhātmyaṃ kathitaṃ mayā /
strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam // KūrmP_2,33.142 //
aśeṣapāpayuktastu puruṣo 'pi susaṃyataḥ /
svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt // KūrmP_2,33.143 //
pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ /
mucyate pātakaiḥ sarvaiḥ samastairapi pūruṣaḥ // KūrmP_2,33.144 //
vyāsa uvāca
ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā /
maheśārādhanārthāya jñānayogaṃ ca śāśvatam // KūrmP_2,33.145 //
yo 'nena vidhinā yuktaṃ jñānayogaṃ samācaret /
sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi // KūrmP_2,33.146 //
sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram /
na tasmādadhiko loke sa yogī paramo mataḥ // KūrmP_2,33.147 //
ya saṃsthāpayituṃ śakto na kuryānmohito janaḥ /
sa yogayukto 'pi munirnātyarthaṃ bhagavatpriyaḥ // KūrmP_2,33.148 //
tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ /
dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai // KūrmP_2,33.149 //
yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi /
sarvapāpavinirmukto gaccheta paramāṃ gatim // KūrmP_2,33.150 //
śrāddhe vā daivike kārye brāhmaṇānāṃ ca sannidhau /
paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ // KūrmP_2,33.151 //
yor'thaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn /
sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram // KūrmP_2,33.152 //
etāvaduktvā bhagavān vyāsaḥ satyavatīsutaḥ /
samāśvāsya munīn sūtaṃ jagāma ca yathāgatam // KūrmP_2,33.153 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayastriśo 'dhyāyaḥ

ṛṣaya ūcuḥ
tīrthāni yāni loke 'smin viśrutāni māhanti ca /
tāni tvaṃ kathayāsmākaṃ romaharṣaṇa sāṃpratam // KūrmP_2,34.1 //
romaharṣaṇa uvāca
śṛṇudhvaṃ kathayiṣye 'haṃ tīrthāni vividhāni ca /
kathitāni purāṇeṣu munibhirbrahmavādibhiḥ // KūrmP_2,34.2 //
yatra snānaṃ japo homaḥ śrāddhadānādikaṃ kṛtam /
ekaikaśo muniśreṣṭhāḥ punātyāsaptamaṃ kulam // KūrmP_2,34.3 //
pañcayojanavistīrṇaṃ brahmaṇaḥ parameṣṭhinaḥ /
prayāgaṃ prathitaṃ tīrthaṃ tasya māhātmyamīritam // KūrmP_2,34.4 //
anyacca tīrthapravaraṃ kurūṇāṃ devavanditam /
ṛṣīṇāmāśramairjuṣṭaṃ sarvapāpaviśodhanam // KūrmP_2,34.5 //
tatra snātvā viśuddhātmā dambhamātsaryavarjitaḥ /
dadāti yatkiñcidapi punātyubhayataḥ kulam // KūrmP_2,34.6 //
gayātīrthaṃ paraṃ guhyaṃ pitṝṇāṃ cāti vallabham /
kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ // KūrmP_2,34.7 //
sakṛd gayābhigamanaṃ kṛtvā piṇḍaṃ dadāti yaḥ /
tāritāḥ pitarastena yāsyanti paramāṃ gatim // KūrmP_2,34.8 //
tatra lokahitārthāya rudreṇa paramātmanā /
śilātale padaṃ nyastaṃ tatra pitṝn prasādayet // KūrmP_2,34.9 //
gayābhigamanaṃ kartuṃ yaḥ śakto nābhigacchati /
śocanti pitarastaṃ vai vṛthā tasya pariśramaḥ // KūrmP_2,34.10 //
gāyanti pitaro gāthāḥ kīrtayanti maharṣayaḥ /
gayāṃyāsyatiyaḥ kaścit so 'smān saṃtārayiṣyati // KūrmP_2,34.11 //
yadi syāt pātakopetaḥ svadharmarativarjitaḥ /
gayāṃ yāsyati vaṃśyo yaḥ so 'smān saṃtārayiṣyati // KūrmP_2,34.12 //
eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ /
teṣāṃ tu samavetānāṃ yadyeko 'pi gayāṃ vrajet // KūrmP_2,34.13 //
tasmāt sarvaprayatnena brāhmaṇastu viśeṣataḥ /
pradadyād vidhivat piṇḍān gayāṃ gatvā samāhitaḥ // KūrmP_2,34.14 //
dhanyāstu khalu te martyā gayāyāṃ piṇḍadāyinaḥ /
kulānyubhayataḥ sapta samuddhṛtyāpnuyāt param // KūrmP_2,34.15 //
anyacca tīrthapravaraṃ siddhāvāsamudāhṛtam /
prabhāsamiti vikhyātaṃ yatrāste bhagavān bhavaḥ // KūrmP_2,34.16 //
tatra snānaṃ tapaḥ śrāddhaṃ brāhmaṇānāṃ ca pūjanam /
kṛtvā lokamavāpnoti brahmaṇo 'kṣayyamuttamam // KūrmP_2,34.17 //
tīrthaṃ traiyambakaṃ nāma sarvadevanamaskṛtam /
pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet // KūrmP_2,34.18 //
suvarṇākṣaṃ mahādevaṃ samabhyarcya kapardinam /
brāhmaṇān pūjayitvā tu gāṇapatyaṃ labhed dhruvam // KūrmP_2,34.19 //
someśvaraṃ tīrthavaraṃ rudrasya parameṣṭhinaḥ /
sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam // KūrmP_2,34.20 //
tīrthānāṃ paramaṃ tīrthaṃ vijayaṃ nāma śobhanam /
tatra liṅgaṃ maheśasya vijayaṃ nāma viśrutam // KūrmP_2,34.21 //
ṣaṇmāsān niyatāhāro brahmacārī samāhitaḥ /
uṣitvā tatra viprendrā yāsyanti paramaṃ padam // KūrmP_2,34.22 //
anyacca tīrthapravaraṃ pūrvadeśe suśobhanam /
ekāmraṃ devadevasya gāṇapatyaphalapradam // KūrmP_2,34.23 //
dattvātra śivabhaktānāṃ kiñcicchaśvanmahīṃ śubhām /
sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt // KūrmP_2,34.24 //
mahānadījalaṃ puṇyaṃ sarvapāpavināśanam /
grahaṇe samupaspṛśya mucyate sarvapātakaiḥ // KūrmP_2,34.25 //
anyā ca virajā nāma nadī trailokyaviśrutā /
tasyāṃ snātvā naro viprā brahmaloke mahīyate // KūrmP_2,34.26 //
tīrthaṃ nārāyaṇasyānyannāmnā tu puruṣottamam /
tatra nārāyaṇaḥ śrīmānāste paramapūruṣaḥ // KūrmP_2,34.27 //
pūjayitvā paraṃ viṣṇuṃ snātvā tatra dvijottamaḥ /
brāhmaṇān pūjayitvā tu viṣṇulokamavāpnuyāt // KūrmP_2,34.28 //
tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam /
sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ // KūrmP_2,34.29 //
dṛṣṭvā liṃṅgaṃ tu devasya gokarṇeśvaramuttamam /
īpsitāṃllabhate kāmān rudrasya dayito bhavet // KūrmP_2,34.30 //
uttaraṃ cāpi gokarṇaṃ liṅgaṃ devasya śūlinaḥ /
mahādevasyārcayitvā śivasāyujyamāpnuyāt // KūrmP_2,34.31 //
tatra devo mahādevaḥ sthāṇurityabhiviśrutaḥ /
taṃ dṛṣṭvā sarvapāpebhyo mucyate tatkṣaṇānnaraḥ // KūrmP_2,34.32 //
anyat kubjāmramatulaṃ sthānaṃ viṣṇormahātmanaḥ /
saṃpūjya puruṣaṃ viṣṇuṃ śvetadvīpe mahīyate // KūrmP_2,34.33 //
yatra nārāyaṇo devo rudreṇa tripurāriṇā /
kṛtvā yajñasya mathanaṃ dakṣasya tu visarjitaḥ // KūrmP_2,34.34 //
samantād yojanaṃ kṣetraṃ siddharṣigaṇavanditam /
puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ // KūrmP_2,34.35 //
anyat kokāmukhaṃ viṣṇostīrthamadbhutakarmaṇaḥ /
mṛto 'tra pātakairmukto viṣṇusārūpyamāpnuyāt // KūrmP_2,34.36 //
śālagrāmaṃ mahātīrthaṃ viṣṇoḥ prītivivardhanam /
prāṇāṃstatra narastyaktvā hṛṣīkeṣaṃ prapaśyati // KūrmP_2,34.37 //
aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam /
āste hayaśirā nityaṃ tatra nārāyaṇaḥ svayam // KūrmP_2,34.38 //
tīrthaṃ trailokyavikhyātaṃ brahmaṇaḥ parameṣṭhinaḥ /
puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam // KūrmP_2,34.39 //
manasā saṃsmared yastu puṣkaraṃ vai dvijottamaḥ /
pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate // KūrmP_2,34.40 //
tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
upāsate siddhasaṅghā brahmaṇaṃ padmasaṃbhavam // KūrmP_2,34.41 //
tatra strātvā bhavecchuddho brahmāṇaṃ parameṣṭhinam /
pūjayitvā dvijavarān brahmāṇaṃ saṃprapaṣyati // KūrmP_2,34.42 //
tatrābhigamya deveśaṃ puruhūtamaninditam /
surūpo jāyate martyaḥ sarvān kāmānavāpnuyāt // KūrmP_2,34.43 //
saptasārasvataṃ tīrthaṃ brahmādyaiḥ sevitaṃ param /
pūjayitvā tatra rudramaśvamedhaphalaṃ labhet // KūrmP_2,34.44 //
yatra maṅkaṇako rudraṃ prapannaḥ parameśvaram /
ārādhayāmāsa haraṃ pañcakṣaraparāyaṇaḥ // KūrmP_2,34.45 //
namaḥ śivāyeti muniḥ japan pañcākṣaraṃ param /
ārādhayāmāsa śivaṃ tapasā govṛṣadhvajam // KūrmP_2,34.46 //
prajajvālātha tapasā munirmaṅkaṇakastadā /
nanarta harṣavegena jñātvā rudraṃ samāgatam // KūrmP_2,34.47 //
taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā /
dṛṣṭvāpi devamīśānaṃ nṛtyati sma punaḥ punaḥ // KūrmP_2,34.48 //
so 'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye /
svakaṃ dehaṃ vidāryāsmai bhasmarāśimadarśayat // KūrmP_2,34.49 //
paśyemaṃ maccharīrotthaṃ bhasmarāśiṃ dvijottama /
māhātmyametat tapasastvādṛśo 'nyo 'pi vidyate // KūrmP_2,34.50 //
yat sagarvaṃ hi bhavatā nartitaṃ munipuṅgava /
na yuktaṃ tāpasasyaitat tvattopyatrādhiko hyaham // KūrmP_2,34.51 //
ityābhāṣya muniśreṣṭhaṃ sa rudraḥ kila viśvadṛk /
āsthāya paramaṃ bhāvaṃ nanarta jagato haraḥ // KūrmP_2,34.52 //
sahasraśīrṣā bhūtvā sahasrākṣaḥ sahasrapāt /
daṃṣṭrākarālavadano jvālāmālī bhayaṅkaraḥ // KūrmP_2,34.53 //
so 'nvapaśyadaśeṣasya pārśve tasya triśūlinaḥ /
viśālalocanamekāṃ devīṃ cāruvilāsinīm /
sūryāyutasamaprakhyāṃ prasannavadanāṃ śivām // KūrmP_2,34.54 //
sasmitaṃ prekṣya viśveśaṃ tiṣṭhantīmamitadyutim /
dṛṣṭvā saṃtrastahṛdayo vepamāno munīśvaraḥ /
nanāma śirasā rudraṃ rudrādhyāyaṃ japan vaśī // KūrmP_2,34.55 //
prasanno bhagavānīśastryambako bhaktavatsalaḥ /
pūrvaveṣaṃ sa jagrāha devī cāntarhitābhavat // KūrmP_2,34.56 //
āliṅgya bhaktaṃ praṇataṃ devadevaḥ svayaṃśivaḥ /
na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham // KūrmP_2,34.57 //
praṇamya mūrdhnā giriśaṃ haraṃ tripurasūdanam /
vijñāpayāmāsa tadā hṛṣṭaḥ praṣṭumanā muniḥ // KūrmP_2,34.58 //
namo 'stu te mahādeva maheśvara namo 'stu te /
kimetad bhagavadrūpaṃ sughoraṃ viśvatomukham // KūrmP_2,34.59 //
kā ca sā bhagavatpārśve rājamānā vyavasthitā /
antarhiteva sahasā sarvamicchāmi veditum // KūrmP_2,34.60 //
ityukte vyājahāramaṃ tathā maṅkaṇakaṃ haraḥ /
maheśaḥ svātmano yogaṃ devīṃ ca tripurānalaḥ // KūrmP_2,34.61 //
ahaṃ sahasranayanaḥ sarvātmā sarvatomukhaḥ /
dāhakaḥ sarvapāpānāṃ kālaḥ kālakaro haraḥ // KūrmP_2,34.62 //
mayaiva preryate kṛtsnaṃ cetanācetanātmakam /
so 'ntaryāmī sa puruṣo hyahaṃ vai puruṣottamaḥ // KūrmP_2,34.63 //
tasya sā paramā māyā prakṛtistriguṇātmikā /
procyate munirbhiśaktirjagadyoniḥ sanātanī // KūrmP_2,34.64 //
sa eṣa māyayā viśvaṃ vyāmohayati viśvavit /
nārāyaṇaḥ paro 'vyakto māyārūpa iti śrutiḥ // KūrmP_2,34.65 //
evametajjagat sarvaṃ sarvadā sthāpayāmyaham /
yojayāmi prakṛtyāhaṃ puruṣaṃ pañcaviṃśakam // KūrmP_2,34.66 //
tathā vai saṃgato devaḥ kūṭasthaḥ sarvago 'malaḥ /
sṛjatyaśeṣamevedaṃ svamūrteḥ prakṛterajaḥ // KūrmP_2,34.67 //
sa devo bhagavān brahmā viśvarūpaḥ pitāmahaḥ /
tavaitat kathitaṃ samyak straṣṭvatvaṃ paramātmanaḥ // KūrmP_2,34.68 //
eko 'haṃ bhagavān kalo hyanādiścāntakṛd vibhuḥ /
samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ // KūrmP_2,34.69 //
mama vai sāparā śaktirdevī vidyeti viśrutā /
dṛṣṭā hi bhavatā nūnaṃ vidyādehastvahaṃ tataḥ // KūrmP_2,34.70 //
evametāni tattvāni pradhānapuruṣeśvarāḥ /
viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ // KūrmP_2,34.71 //
trayametadanādyantaṃ brahmaṇyeva vyavasthitam /
tadātmakaṃ tadavyaktaṃ tadakṣaramiti śrutiḥ // KūrmP_2,34.72 //
ātmānandaparaṃ tattvaṃ cinmātraṃ paramaṃ padam /
ākāśaṃ niṣkalaṃ brahma tasmādanyanna vidyate // KūrmP_2,34.73 //
evaṃ vijñāya bhavatā bhaktiyogāśrayeṇa tu /
saṃpūjyo vandanīyo 'haṃ tatastaṃ paśya śāśvatam // KūrmP_2,34.74 //
etāvaduktvā bhagavāñjagāmādarśanaṃ haraḥ /
tatraiva bhaktiyogena rudrāmārādhayanmuniḥ // KūrmP_2,34.75 //
etat pavitramatulaṃ tīrthaṃ brahmarṣisevitam /
saṃsevya brāhmaṇo vidvān mucyate sarvapātakaiḥ // KūrmP_2,34.76 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catustriṃśo 'dhyāyaḥ

sūta uvāca
anyat pavitraṃ vipulaṃ tīrthaṃ trailokyaviśrutam /
rudrakoṭiriti khyātaṃ rudrasya parameṣṭhinaḥ // KūrmP_2,35.1 //
purā puṇyatame kāle devadarśanatatparāḥ /
koṭibrahmarṣayo dāntāstaṃ deśamagaman param // KūrmP_2,35.2 //
ahaṃ drakṣyāmi giriśaṃ pūrvameva pinākinam /
anyo 'nyaṃ bhaktiyuktānāṃ vyāghāto jāyate kila // KūrmP_2,35.3 //
teṣāṃ bhaktiṃ tadā dṛṣṭvā giriśo yogināṃ guruḥ /
koṭirūpo 'bhavad rudro rudrakoṭistataḥ smṛtaḥ // KūrmP_2,35.4 //
te sma sarve mahādevaṃ haraṃ giriguhāśayam /
paśyantaḥ pārvatīnāthaṃ hṛṣṭapuṣṭadhiyo 'bhavan // KūrmP_2,35.5 //
anādyantaṃ mahādevaṃ pūrvamevāhamīśvaram /
dṛṣṭavāniti bhaktyā te rudranyastadhiyo 'bhavan // KūrmP_2,35.6 //
athāntarikṣe vimalaṃ paśyanti sma mahattaram /
jyotistatraiva te sarve 'bhilaṣantaḥ paraṃ padam // KūrmP_2,35.7 //
etat sadeśādhyuṣitaṃ tīrthaṃ puṇyatamaṃ śubham /
dṛṣṭvā rudraṃ samabhyarcya rudrasāmīpyamāpnuyāt // KūrmP_2,35.8 //
anyacca tīrthapravaraṃ nāmnā madhuvanaṃ smṛtam /
tatra gatvā niyamavānindrasyārdhāsanaṃ labhet // KūrmP_2,35.9 //
athānyatpuṣpanagarī deśaḥ puṇyatamaḥ śubhaḥ /
tatra gatvā pitṝn pūjya kulānāṃ tārayecchatam // KūrmP_2,35.10 //
kālañjaraṃ mahātīrthaṃ loke rudro maheśvaraḥ /
kālaṃ jaritavān devo yatra bhaktipriyo haraḥ // KūrmP_2,35.11 //
śveto nāma śive bhakto rājarṣipravaraḥ purā /
tadāśīstannamaskāraḥ pūjayāmāsa śūlinam // KūrmP_2,35.12 //
saṃsthāpya vidhinā liṅgaṃ bhaktiyogapuraḥ saraḥ /
jajāpa rudramaniśaṃ tatra saṃnyastamānasaḥ // KūrmP_2,35.13 //
sa taṃ kālo 'tha dīptātmā śūlamādāya bhīṣaṇam /
netumabhyāgato deśaṃ sa rājā yatra tiṣṭhati // KūrmP_2,35.14 //
vīkṣya rājā bhayāviṣṭaḥ śūlahastaṃ samāgatam /
kālaṃ kālakaraṃ ghoraṃ bhīṣaṇaṃ caṇḍadīdhitim // KūrmP_2,35.15 //
ubābhyāmatha hastābhyāṃ spṛṭvāsau liṅgamaiśvaram /
nanāma śirasā rudraṃ jajāpa śatarudriyam // KūrmP_2,35.16 //
japantamāha rājānaṃ namantamasakṛd bhavam /
ehyehīti puraḥ sthitvā kṛtāntaḥ prahasanniva // KūrmP_2,35.17 //
tamuvāca bhayāviṣṭo rājā rudraparāyaṇaḥ /
ekamīśārcanarataṃ vihāyānyaṃ niṣūdaya // KūrmP_2,35.18 //
ityuktavantaṃ bhagavānabravīd bhītamānasam /
rudrārcanarato vānyo madvaśe ko na tiṣṭhati // KūrmP_2,35.19 //
evamuktvā sa rājānaṃ kālo lokaprakālanaḥ /
babandha pāśai rājāpi jajāpa śatarudriyam // KūrmP_2,35.20 //
athāntarikṣe vimalaṃ dīpyamānaṃ
tejorāśiṃ bhūtabhartuḥ purāṇam /
jvālāmālāsaṃvṛtaṃ vyāpya viśvaṃ
prādurbhūtaṃ saṃsthitaṃ saṃdadarśa // KūrmP_2,35.21 //
tanmadhye 'sau puruṣaṃ rukmavarṇaṃ
devyā devaṃ candralekhojjvalāṅgam /
tejorūpaṃ paśyati smātihṛṣṭo
mene cāsmannātha āgacchatīti // KūrmP_2,35.22 //
āgacchantaṃ nātidūre 'tha dṛṣṭvā
kālo rudraṃ devadevyā maheśam /
vyapetabhīrakhileśaikanāthaṃ
rājarṣistaṃ netumabhyājagāma // KūrmP_2,35.23 //
ālokyāsau bhagavānugrakarmā
devo rudro bhūtabhartā purāṇaḥ /
ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ
dehītīmaṃ kālamūce mameti // KūrmP_2,35.24 //
śrutvā vākhyaṃ gopaterugrabhāvaḥ
kālātmāsau manyamānaḥ svabhāvam /
baddhvā bhaktaṃ punarevātha pāśaiḥ
kruddho rudramabhidudrāva vegāt // KūrmP_2,35.25 //
prekṣyāyāntaṃ śailaputrīmatheśaḥ
so 'nvīkṣyānte viśvamāyāvidhijñaḥ /
sāvajñaṃ vai vāmapādena mṛtyuṃ
śvetasyainaṃ paśyato vyājaghāna // KūrmP_2,35.26 //
mamāra so 'tibhīṣaṇo maheśapādaghātitaḥ /
rarāja devatāpatiḥ sahomayā pinākadhṛk // KūrmP_2,35.27 //
nirīkṣya devamīśvaraṃ prahṛṣṭamānaso haram /
nanāma sāmbamavyayaṃ sa rājapuṅgavastadā // KūrmP_2,35.28 //
namo bhavāya hetave harāya viśvasaṃbhave /
namaḥ śivāya dhīmate namo 'pavargadāyine // KūrmP_2,35.29 //
namo namo namo 'stu te mahāvibhūtaye namaḥ /
vibhāgahīnarūpiṇe namo narādhipāya te // KūrmP_2,35.30 //
namo 'stu te gaṇeśvara prapannaduḥ khanāśana /
anādinityabhūtaye varāhaśṛṅgadhāriṇe // KūrmP_2,35.31 //
namo vṛṣadhvajāya te kapālamāline namaḥ /
namo mahānaṭāya te namo vṛṣadhvajāya te // KūrmP_2,35.32 //
athānugṛhya śaṅkaraḥ praṇāmatatparaṃ nṛpam /
svagāṇapatyamavyayaṃ sarūpatāmatho dadau // KūrmP_2,35.33 //
sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
munīśasiddhavanditaḥ kṣaṇādadṛśyatāmagāt // KūrmP_2,35.34 //
kāle maheśābhihate lokanāthaḥ pitāmahaḥ /
ayācata varaṃ rudraṃ sajīvo 'yaṃ bhavatviti // KūrmP_2,35.35 //
nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja /
kṛtāntasyaiva bhavatā tatkārye viniyojitaḥ // KūrmP_2,35.36 //
sa devadevavacanād devadeveśvaro haraḥ /
tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat // KūrmP_2,35.37 //
ityetat paramaṃ tīrthaṃ kālañjaramiti śrutam /
gatvābhyarcya mahādevaṃ gāṇapatyaṃ sa vindati // KūrmP_2,35.38 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcatriṃśo 'dhyāyaḥ

sūta uvāca
idanamanyate paraṃ sthānaṃ guhyād guhyatamaṃ mahat /
mahādevasya devasya mahālayamiti śrutam // KūrmP_2,36.1 //
tatra devādidevena rudreṇa tripurāriṇā /
śilātale padaṃ nyastaṃ nāstikānāṃ nidarśanam // KūrmP_2,36.2 //
tatra puśupatāḥ śāntā bhasmoddhūlitavigrahāḥ /
upāsate mahādevaṃ vedādhyayanatatparāḥ // KūrmP_2,36.3 //
snātvā tatra padaṃ śārvaṃ dṛṣṭvā bhaktipuraḥ saram /
namaskṛtvātha śirasā rudrasāmīpyamāpnuyāt // KūrmP_2,36.4 //
anyacca devadevasya sthānaṃ śaṃbhormahātmanaḥ /
kedāramiti vikhyātaṃ siddhānāmālayaṃ śubham // KūrmP_2,36.5 //
tatra snātvā mahādevamabhyarcya vṛṣaketanam /
pītvā caivodakaṃ śuddhaṃ gāṇapatyamavāpnuyāt // KūrmP_2,36.6 //
śrāddhadānādikaṃ kṛtvā hyakṣyaṃ labhate phalam /
dvijātipravarairjuṣṭaṃ yogibhiryatamānasaiḥ // KūrmP_2,36.7 //
tīrthaṃ plakṣāvataraṇaṃ sarvapāpavināśanam /
tatrābhyarcya śrīnivāsaṃ viṣṇuloke mahīyate // KūrmP_2,36.8 //
anyaṃ magadharājasya tīrthaṃ svargagatipradam /
akṣayaṃ vindati svargaṃ tatra gatvā dvijottamaḥ // KūrmP_2,36.9 //
tīrthaṃ kanakhalaṃ puṇyaṃ mahāpātakanāśanam /
yatra devena rudreṇa yajño dakṣasya nāśitaḥ // KūrmP_2,36.10 //
tatra gaṅgāmupaspṛśya śucirbhāvasamanvitaḥ /
mucyate sarvapāpaistu brahmalokaṃ labhenmṛtaḥ // KūrmP_2,36.11 //
mahātīrthamiti khyātaṃ puṇyaṃ nārāyaṇapriyam /
tatrābhyarcya hṛṣīkeśaṃ śvetadvīpaṃ nigacchati // KūrmP_2,36.12 //
anyacca tīrthapravaraṃ nāmnā śrīparvataṃ śubham /
tatra prāṇān parityajya rudrasya dayito bhavet // KūrmP_2,36.13 //
tatra sannihito rudro devyā saha maheśvaraḥ /
snānapiṇḍādikaṃ tatra kṛtamakṣayyamuttamam // KūrmP_2,36.14 //
godāvarī nadī puṇyā sarvapāpavināśanī /
tatra snātvā pitṝn devāṃstarpayitvā yathāvidhi /
sarvapāpavisuddhātmā gosahasraphalaṃ labhet // KūrmP_2,36.15 //
pavitrasalilā puṇyā kāverī vipulā nadī /
tasyāṃ snātvodakaṃ kṛtvā mucyate sarvapātakaiḥ /
trirātropoṣitenātha ekarātroṣitena vā // KūrmP_2,36.16 //
dvijātīnāṃ tu kathitaṃ tīrthānāmiha sevanam /
yasya vāṅmanaso śuddhe hastapādau ca saṃsthitau /
alolupo brahmacāro tīrthānāṃ phalamāpnuyāt // KūrmP_2,36.17 //
svāmitīrthaṃ mahātīrthaṃ triṣu lokeṣu viśrutam /
tatra sannihito nityaṃ skando 'maranamaskṛtaḥ // KūrmP_2,36.18 //
snātvā kumāradhārāyāṃ kṛtvā devāditarpaṇam /
ārādhya ṣaṇmukhaṃ devaṃ skandena saha modate // KūrmP_2,36.19 //
nadī trailokyavikhyātā tāmraparṇoti nāmataḥ /
tatra snātvā pitṝn bhaktyā tarpayitvā yathāvidhi /
pāpakartṝnapi pitṝstārayennātra saṃśayaḥ // KūrmP_2,36.20 //
candratīrthamiti khyātaṃ kāveryāḥ prabhave 'kṣayam /
tīrthaṃ tatra bhaved vastuṃ mṛtānāṃ svargatirdhruvā // KūrmP_2,36.21 //
vindhyapāde prapaśyanti devadevaṃ sadāśivam /
bhaktyā ye te na paśyanti yamasya sadanaṃ dvijāḥ // KūrmP_2,36.22 //
devikāyāṃ vṛṣo nāma tīrthaṃ siddhaniṣevitam /
tatra snātvodakaṃ datvā yogasiddhiṃ ca vindati // KūrmP_2,36.23 //
daśāśvamedhikaṃ tīrthaṃ sarvapāpavināśanam /
daśānāmaśvamedhānāṃ tatrāpnoti phalaṃ naraḥ // KūrmP_2,36.24 //
puṇḍarīkaṃ mahātīrthaṃ brāhmaṇairupasevitam /
tatrābhigamya yuktātmā pauṇḍarīkaphalaṃ labhet // KūrmP_2,36.25 //
tīrthebhyaḥ paramaṃ tīrthaṃ brahmatīrthamiti śrutam /
brahmāṇamarcayitvā tu brahmaloke mahīyate // KūrmP_2,36.26 //
sarasvatyā vinaśanaṃ plakṣaprastravaṇaṃ śubham /
vyāsatīrthaṃ paraṃ tīrthaṃ mainākaṃ ca nagottamam /
yamunāprabhavaṃ caiva sarvapāpaviśodhanam // KūrmP_2,36.27 //
pitṝṇāṃ duhitā devī gandhakālīti viśrutā /
tasyāṃ snātvā divaṃ yāti mṛto jātismaro bhavet // KūrmP_2,36.28 //
kuberatuṅgaṃ pāpaghnaṃ siddhacāraṇasevitam /
prāṇāṃstatra parityajya kuberānucaro bhavet // KūrmP_2,36.29 //
umātuṅgamiti khyātaṃ yatra sā rudravallabhā /
tatrābhyarcya mahādevīṃ kosahasraphalaṃ labhet // KūrmP_2,36.30 //
bhṛgutuṅge tapastaptaṃ śrāddhaṃ dānaṃ tathā kṛtam /
kulānyubhayataḥ sapta punātīti śrutirmama // KūrmP_2,36.31 //
kāśyapasya mahātīrthaṃ kālasarpiriti śrutam /
tatra śrāddhāni deyāni nityaṃ pāpakṣayecchayā // KūrmP_2,36.32 //
daśārṇāyāṃ tathā dānaṃ śrāddhaṃ homastathā japaḥ /
akṣayaṃ cāvyayaṃ caiva kṛtaṃ bhavati sarvadā // KūrmP_2,36.33 //
tīrthaṃ dvijātibhirjuṣṭaṃ nāmnā vai kurujāṅgalam /
dattvā tu dānaṃ vidhivad brahmaloke mahīyate // KūrmP_2,36.34 //
vaitaraṇyāṃ mahātīrthe svarṇavedyāṃ tathaiva ca /
dharmapṛṣṭhe ca sarasi brahmaṇaḥ parame śubhe // KūrmP_2,36.35 //
bharatasyāśrame puṇye puṇye śrāddhavaṭe śubhe /
mahāhrade ca kauśikyāṃ dattaṃ bhavati cākṣayam // KūrmP_2,36.36 //
muñjapṛṣṭhe padaṃ nyastaṃ mahādevena dhīmatā /
hitāya sarvabhūtānāṃ nāstikānāṃ nidarśanam // KūrmP_2,36.37 //
alpenāpi tu kālena naro dharmaparāyaṇaḥ /
pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ // KūrmP_2,36.38 //
nāmnā kanakanandeti tīrthaṃ trailokyaviśrutam /
udīcyāṃ muñjapṛṣṭhasya brahmarṣigaṇasevitam // KūrmP_2,36.39 //
tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ /
dattaṃ cāpi sadā śrāddhamakṣayaṃ samudāhṛtam /
ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ // KūrmP_2,36.40 //
mānase sarasi snātvā śakrasyārdhāsanaṃ labhet /
uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām // KūrmP_2,36.41 //
tasmānnirvartayecchrāddhaṃ yathāśakti yathābalam /
kāmān salabhate divyān mokṣopāyaṃ ca vindati // KūrmP_2,36.42 //
parvato himavānnāma nānādhātuvibhūṣitaḥ /
yojanānāṃ sahasrāṇi so 'śītistvāyato giriḥ /
siddhacāraṇasaṃkīrṇo devarṣigaṇasevitaḥ // KūrmP_2,36.43 //
tatra puṣkariṇī ramyā suṣumnā nāma nāmataḥ /
tatra gatvā dvijo vidvān brahmahatyāṃ vimuñcati // KūrmP_2,36.44 //
śrāddhaṃ bhavati cākṣayyaṃ tatra dattaṃ mahodayam /
tārayecca pitṝn samyag daśa pūrvān daśāparān // KūrmP_2,36.45 //
sarvatra himavān puṇyo gaṅgā puṇyā samantataḥ /
nadyaḥ samudragāḥ puṇyāḥ samudraśca viśeṣataḥ // KūrmP_2,36.46 //
badaryāśramamāsādya mucyate kalikalmaṣāt /
tatra nārāyaṇo devo nareṇāste sanātanaḥ // KūrmP_2,36.47 //
akṣayaṃ tatra dānaṃ syāt japyaṃ vāpi tathāvidham /
mahādevapriyaṃ tīrthaṃ pāvanaṃ tad viśeṣataḥ /
tārayecca pitṝn sarvān dattvā śrāddhaṃ samāhitaḥ // KūrmP_2,36.48 //
devadāruvanaṃ puṇyaṃ siddhagandharvasevitam /
mahādevena devena tatra dattaṃ mahad varaṃ // KūrmP_2,36.49 //
mohayitvā munīn sarvān punastaiḥ saṃprapūjitaḥ /
prasanno bhagavānīśo munīndrān prāha bhāvitān // KūrmP_2,36.50 //
ihāśramavare ramye nivasiṣyatha sarvadā /
madbhāvanāsamāyuktāstataḥ siddhimavāpsyatha // KūrmP_2,36.51 //
ye 'tra māmarcayantīha loke dharmaparā janāḥ /
teṣāṃ dadāmi paramaṃ gāṇapatyaṃ hi śāśvatam // KūrmP_2,36.52 //
atra nityaṃ vasiṣyāmi saha nārāyaṇena ca /
prāṇāniha narastyaktvā na bhūyo janma vindati // KūrmP_2,36.53 //
saṃsmaranti ca ye tīrthaṃ deśāntaragatā janāḥ /
teṣāṃ ca sarvapāpāni nāśayāmi dvijottamāḥ // KūrmP_2,36.54 //
śrāddhaṃ dānaṃ tapo homaḥ piṇḍanirvapaṇaṃ tathā /
dhyānaṃ japaśca niyamaḥ sarvamatrākṣayaṃ kṛtam // KūrmP_2,36.55 //
tasmāt sarvaprayatnena draṣṭavyaṃ hi dvijātibhiḥ /
devadāruvanaṃ puṇyaṃ mahādevaniṣevitam // KūrmP_2,36.56 //
yatresvaro mahādevo viṣṇurvā puruṣottamaḥ /
tatra sannihitā gaṅgātīrthānyāyatanāni ca // KūrmP_2,36.57 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣaṭtriśo 'dhyāyaḥ

ṛṣaya ūcuḥ
kathaṃ dāruvanaṃ prāpto bhagavān govṛṣadhvajaḥ /
mohayāmāsa viprendrān sūta vaktumihārhasi // KūrmP_2,37.1 //
sūta uvāca
purā dāruvan ramye devasiddhaniṣevite /
saputradārā munayastapaśceruḥ sahasraśaḥ // KūrmP_2,37.2 //
pravṛttaṃ vividhaṃ karma prakurvāṇā yathāvidhi /
yajanti vividhairyajñaistapanti ca maharṣayaḥ // KūrmP_2,37.3 //
teṣāṃ pravṛttivinyastacetasāmatha śūladhṛk /
khyāpayan sa mahādoṣaṃ yayau dāruvanaṃ haraḥ // KūrmP_2,37.4 //
kṛtvā viśvaguruṃ viṣṇuṃ pārśve devo maheśvaraḥ /
yayau nivṛttavijñānasthāpanārthaṃ ca śaṅkaraḥ // KūrmP_2,37.5 //
āsthāya vipulaṃ veśamūnaviṃśativatsaraḥ /
līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ // KūrmP_2,37.6 //
cāmīkaravapuḥ śrīmān pūrṇacandranibhānanaḥ /
mattamātaṅgagāmano digvāsā jagadīśvaraḥ // KūrmP_2,37.7 //
kuśeśayamayīṃ mālaṃ sarvaratnairalaṅkṛtām /
dadhāno bhagavānīśaḥ samāgacchati sasmitaḥ // KūrmP_2,37.8 //
yo 'nantaḥ puruṣo yonirlokānāmavyayo hariḥ /
strīveṣaṃ viṣṇurāsthāya so 'nugacchati śūlinam // KūrmP_2,37.9 //
sampūrṇacandravadanaṃ pīnonnatapayodharam /
śucismitaṃ suprasannaṃ raṇannupurakadvayam // KūrmP_2,37.10 //
supītavasanaṃ divyaṃ śyāmalaṃ cārulocanam /
udārahaṃsacalanaṃ vilāsi sumanoharam // KūrmP_2,37.11 //
evaṃ sa bhagavānīśo devadāruvane haraḥ /
cacāra hariṇā bhikṣāṃ māyayā mohayan jagat // KūrmP_2,37.12 //
dṛṣṭvā carantaṃ viśveśaṃ tatra tatra pinākinam /
māyayā mohitā nāryo devadevaṃ samanvayuḥ // KūrmP_2,37.13 //
vistrastavastrābharaṇāstyaktvā lajjāṃ pativratāḥ /
sahaiva tena kāmārtā vilāsinyaścarantihi // KūrmP_2,37.14 //
ṛṣīṇāṃ putrakā ye syuryuvāno jitamānasāḥ /
anvagacchan hṛṣīkeśaṃ sarve kāmaprapīḍitāḥ // KūrmP_2,37.15 //
gāyanti nṛtyanti vilāsabāhyā
nārīgaṇā māyinamekamīśam /
dṛṣṭvā sapatnīkamatīvakānta-
micchantyathāliṅganamācaranti // KūrmP_2,37.16 //
pade nipetuḥ smitamācaranti
gāyanti gītāni munīśaputrāḥ /
ālokya padmāpatimādidevaṃ
bhrūbhaṅgamanye vicaranti tena // KūrmP_2,37.17 //
āsāmathaiṣāmapi vāsudevo
māyī murārirmanasi praviṣṭaḥ /
karoti bhogān manasi pravṛttiṃ
māyānubhūyanta itiva samyak // KūrmP_2,37.18 //
vibhāti viśvāmarabhūtabhartā
sa mādhavaḥ strīgaṇamadhyaviṣṭaḥ /
aśeṣaśaktyāsanasaṃniviṣṭo
yathaikaśaktyā saha devadevaḥ // KūrmP_2,37.19 //
karoti nṛtyaṃ paramaprabhāvaṃ
tadā virūḍhaḥ punareva bhūyaḥ /
yayau samāruhya hariḥ svabhāvaṃ
tadīśavṛttāmṛtamādidevaḥ // KūrmP_2,37.20 //
dṛṣṭvā nārīkulaṃ rudraṃ putrāṇāmapi keśavam /
mohayantaṃ muniśreṣṭhāḥ kopaṃ saṃdadhire bhṛśam // KūrmP_2,37.21 //
atīva paruṣaṃ vākyaṃ procurdevaṃ kapardinam /
śeṣuśca śāpairvividhairmāyayā tasya mohitāḥ // KūrmP_2,37.22 //
tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare /
yathādityaprakāśena tārakā nabhasi sthitāḥ // KūrmP_2,37.23 //
te bhagnatapaso viprāḥ sametya vṛṣabhadhvajam /
ko bhavāniti deveśaṃ pṛcchanti sma vimohitāḥ // KūrmP_2,37.24 //
so 'bravīd bhagavānīśastapaścartumihāgataḥ /
idānīṃ bhāryayā deśe bhavadbhiriha suvratāḥ // KūrmP_2,37.25 //
tasya te vākyamākarṇya bhṛgvādyā munipuṅgavāḥ /
ūcurgṛhītvā vasanaṃ tyaktvā bhāryāṃ tapaścara // KūrmP_2,37.26 //
athovāca vihasyeśaḥ pinākī nīlalohitaḥ /
saṃprekṣya jagato yoniṃ pārśvasthaṃ ca janārdanam // KūrmP_2,37.27 //
kathaṃ bhavadbhiruditaṃ svabhāryāpoṣaṇotsukaiḥ /
tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ // KūrmP_2,37.28 //
ṛṣaya ūcuḥ
vyabhicāraratā nāryaḥ saṃtyājyāḥ patineritāḥ /
asmābhireṣā subhagā tādṛśī tyāgamarhati // KūrmP_2,37.29 //
mahādeva uvāca
na kadācidiyaṃ viprā manasāpyanyamicchati /
nāhamenāmapi tathā vimuñcāmi kadācana // KūrmP_2,37.30 //
ṛṣaya ūcuḥ
dṛṣṭvā vyabhicarantīha hyasmābhiḥ puruṣādhama /
uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi // KūrmP_2,37.31 //
evamukte mahādevaḥ satyameva mayeritam /
bhavatāṃ pratibhātyeṣetyuktvāsau vicacāra ha // KūrmP_2,37.32 //
so 'gacchaddhariṇā sārdhaṃ munindrasya mahātmanaḥ /
vasiṣṭhasyāśramaṃ puṇyaṃ bhikṣārtho parameśvaraḥ // KūrmP_2,37.33 //
dṛṣṭvā samāgataṃ devaṃ bhikṣamāṇamarundhatī /
vasiṣṭhasya priyā bhāryā pratyudgamya nanāma nam // KūrmP_2,37.34 //
prakṣālya pādau vimalaṃ dattvā cāsanamuttamam /
saṃprekṣya śithilaṃ gātramabhighātahataṃ dvijaiḥ /
saṃdhayāmāsa bhaiṣajyairviṣṇā vadanā satī // KūrmP_2,37.35 //
cakāra mahatīṃ pūjāṃ prārthayāmāsa bhāryayā /
ko bhavān kuta āyātaḥ kimācāro bhavāniti /
uvāca tāṃ mahādevaḥ siddhānāṃ pravaro 'smyaham // KūrmP_2,37.36 //
yadetanmaṇḍalaṃ śuddhaṃ bhāti brahmamayaṃ sadā /
eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat // KūrmP_2,37.37 //
hatyuktvā prayayau śrīmānanugṛhya pativratām /
tāḍayāñcakrire daṇḍairloṣṭibhirmuṣṭibhidvijāḥ // KūrmP_2,37.38 //
dṛṣṭvā carantaṃ giriśaṃ nagnaṃ vikṛtalakṣaṇam /
procuretad bhavāṃlliṅgamutpāṭayatu durmate // KūrmP_2,37.39 //
tānabravīnmahāyogī kariṣyāmīti śaṅkaraḥ /
yuṣmākaṃ māmake liṅge yadi dveṣo 'bhijāyate // KūrmP_2,37.40 //
ityuktvotpāṭayāmāsa bhagavān bhaganetrahā /
nāpaśyaṃstatkṣaṇeneśaṃ keśavaṃ liṅgameva ca // KūrmP_2,37.41 //
tadotpātā babhūvurhi lokānāṃ bhayaśaṃsinaḥ /
na rājate sahasrāṃśuścacāla pṛthivī punaḥ /
niṣprabhāśca grahāḥ sarve cukṣubhe ca mahodadhiḥ // KūrmP_2,37.42 //
apaśyaccānusūyātreḥ svapnaṃ bhāryā pativratā /
kathayāmāsa viprāṇāṃ bhayādākulitekṣaṇā // KūrmP_2,37.43 //
tejasā bhāsayan kṛtsnaṃ nārāyaṇasahāyavān /
bhikṣamāṇaḥ śivo nūnaṃ dṛṣṭo 'smākaṃ gṛheṣviti // KūrmP_2,37.44 //
tasyā vacanamākarṇya śaṅkamānā maharṣayaḥ /
sarve jagmurmahāyogaṃ brahmāṇaṃ viśvasaṃbhavam // KūrmP_2,37.45 //
upāsyamānamamalairyogibhirbrahmavittamaiḥ /
caturvedairmūrtimadbhiḥ sāvitryā sahitaṃ prabhum // KūrmP_2,37.46 //
āsīnamāsane ramye nānāścaryasamanvite /
prabhāsahasrakalile jñānaiśvaryādisaṃyute // KūrmP_2,37.47 //
vibhrājamānaṃ vapuṣā sastitaṃ śubhralocanam /
caturmukhaṃ mahābāhuṃ chandomayamajaṃ param // KūrmP_2,37.48 //
vilokya vedapuruṣaṃ prasannavadanaṃ śubham /
śirobhirdharaṇīṃ gatvā toṣayāmāsurīśvaram // KūrmP_2,37.49 //
tān prasannamanā devaścaturmūrtiścaturmukhaḥ /
vyājahāra muniśreṣṭhāḥ kimāgamanakāraṇam // KūrmP_2,37.50 //
tasya te vṛttamakhilaṃ brahmaṇaḥ paramātmanaḥ /
jñāpayāñcakrire sarve kṛtvā śirasi cāñjalim // KūrmP_2,37.51 //
ṛṣaya ūcuḥ
kaścid dāruvanaṃ puṇyaṃ puruṣo 'tīvaśobhanaḥ /
bhāryayā cārusarvāṅgyā praviṣṭo nagna eva hi // KūrmP_2,37.52 //
mohayāmāsa vapuṣā nārīṇāṃ kulamīśvaraḥ /
kanyakānāṃ priyā cāsya dūṣayāmāsa putrakān // KūrmP_2,37.53 //
asmābhirvividhāḥ śāpāḥ pradattāśca parāhatāḥ /
tāḍito 'smābhiratyarthaṃ liṅgantu vinipātitam // KūrmP_2,37.54 //
antarhitaśca bhagavān sabhāryo liṅgameva ca /
utpātāścābhavan ghorāḥ sarvabhūtabhayaṅkarāḥ // KūrmP_2,37.55 //
ka eṣa puruṣo deva bhītāḥ sma puruṣottama /
bhavantameva śaraṇaṃ prapannā vayamacyuta // KūrmP_2,37.56 //
tvaṃ hi vetsi jagatyasmin yatkiñcidapi ceṣṭitam /
anugraheṇa viśveśa tadasmānanupālaya // KūrmP_2,37.57 //
vijñāpito munigaṇairviśvātmā kamalodbhavaḥ /
dhyātvā devaṃ triśūlāṅkaṃ kṛtāñjalirabhāṣata // KūrmP_2,37.58 //
brahmovāca
hā kaṣṭaṃ bhavatāmadya jātaṃ sarvārthanāśanam /
dhigbalaṃ dhik tapaścaryā mithyaiva bhavatāmiha // KūrmP_2,37.59 //
saṃprāpya puṇyasaṃskārānnidhīnāṃ paramaṃ nidhim /
upekṣitaṃ vṛthācārairbhavadbhiriha mohitaiḥ // KūrmP_2,37.60 //
kāṅkṣante yogino nityaṃ yatanto yatayo nidhim /
yameva taṃ samāsādya hā bhavadbhirupekṣitam // KūrmP_2,37.61 //
yajanti yajñairvividhairyatprāptyairvedavādinaḥ /
mahānidhiṃ samāsādya hā bhavadbhirupekṣitam // KūrmP_2,37.62 //
yaṃ samāsādya devānaimaiśvaryamakhilaṃ jagat /
tamāsādyākṣayanidhiṃ hā bhavadbhirupekṣitam // KūrmP_2,37.63 //
yatsamāpattijanitaṃ viśveśatvamidaṃ mama /
tadevopekṣitaṃ dṛṣṭvā nidhānaṃ bhāgyavarjitaiḥ // KūrmP_2,37.64 //
yasmin samāhitaṃ divyamaiśvaryaṃ yat tadavyayam /
tamāsādya nidhiṃ brāhma hā bhavadbhirvṛthākṛtam // KūrmP_2,37.65 //
eṣa devo mahādevo vijñeyastu maheśvaraḥ /
na tasya paramaṃ kiñcit padaṃ samadhigamyate // KūrmP_2,37.66 //
devatānāmṛṣīṇāṃ ca pitṝṇāṃ cāpi śāśvataḥ /
sahasrayugaparyante pralaye sarvadehinām /
saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ // KūrmP_2,37.67 //
eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā /
eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ // KūrmP_2,37.68 //
yogī kṛtayuge devastretāyāṃ yajña ucyate /
dvāpare bhagavān kālo dharmaketuḥ kalau yuge // KūrmP_2,37.69 //
rudrasya mūrtayastistro yābhirviśvamidaṃ tatam /
tamo hyagnī rajo brahmā sattvaṃ viṣṇuriti prabhuḥ // KūrmP_2,37.70 //
mūrtiranyā smṛtā cāsya digvāsā vai śivā dhruvā /
yatra tiṣṭhati tad brahma yogena tu samanvitam // KūrmP_2,37.71 //
yā cāsya pārśvagā bhāryā bhavadbhirabhivīkṣitā /
sā hi nārāyaṇo devaḥ paramātmā sanātanaḥ // KūrmP_2,37.72 //
tasmāt sarvamidaṃ jātaṃ tatraiva ca layaṃ vrajet /
sa eva mohayet kṛtsnaṃ sa eva paramā gatiḥ // KūrmP_2,37.73 //
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
ekaśṛṅgo mahānātmā purāṇo 'ṣṭākṣaro hariḥ // KūrmP_2,37.74 //
caturvedaścaturmūrtistrimūrtistriguṇaḥ paraḥ /
ekamūrtirameyātmā nārāyaṇa iti śrutiḥ // KūrmP_2,37.75 //
ṛtasya garbho bhagavānāpo māyātanuḥ prabhuḥ /
stūyate vividhairmantrairbrāhmaṇairdharmamokṣibhiḥ // KūrmP_2,37.76 //
saṃhṛtya sakalaṃ viśvaṃ kalpānte puruṣottamaḥ /
śete yogāmṛtaṃ pītvā yat tad viṣṇoḥ paraṃ padam // KūrmP_2,37.77 //
na jāyate na mriyate vardhate na ca viśvasṛk /
mūlaprakṛtiravyaktā gīyate vaidikairajaḥ // KūrmP_2,37.78 //
tato niśāyāṃ vṛttāyāṃ sisṛkṣurakhilañjagat /
ajasya nābhau tad bījaṃ kṣipatyeṣa maheśvaraḥ // KūrmP_2,37.79 //
taṃ māṃ vitta mahātmānaṃ brahmāṇaṃ viśvato mukham /
mahāntaṃ puruṣaṃ viśvamapāṃ garbhamanuttamam // KūrmP_2,37.80 //
na taṃ vidātha janakaṃ mohitāstasya māyayā /
devadevaṃ mahādevaṃ bhūtānāmīśvaraṃ haram // KūrmP_2,37.81 //
eṣa devo mahādevo hyanādirbhagavān haraḥ /
viṣṇunā saha saṃyuktaḥ karoti vikaroti ca // KūrmP_2,37.82 //
na tasya vidyate kāryaṃ na tasmād vidyate param /
sa vedān pradadau pūrvaṃ yogamāyātanurmama // KūrmP_2,37.83 //
sa māyī māyayā sarvaṃ karoti vikaroti ca /
tameva muktaye jñātvā vrajeta śaraṇaṃ bhavam // KūrmP_2,37.84 //
itīritā bhagavatā marīcipramukhā vibhum /
praṇamya devaṃ brahmāṇaṃ pṛcchanti sma suduḥ khitāḥ // KūrmP_2,37.85 //
munaya ūcuḥ
kathaṃ paśyema taṃ devaṃ punareva pinākinam /
brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām // KūrmP_2,37.86 //
pitāmaha uvāca
yad dṛṣṭaṃ bhavatā tasya liṅgaṃ bhuvi nipātitam /
talliṅgānukṛtīśasya kṛtvā liṅgamanuttamam // KūrmP_2,37.87 //
pūjayadhvaṃ sapatnīkāḥ sādaraṃ putrasaṃyutāḥ /
vaidikaireva niyamairvividhairbrahmacāriṇaḥ // KūrmP_2,37.88 //
saṃsthāpya śāṅkarairmantrairṛgyajuḥ sāmasaṃbhavaiḥ /
tapaḥ paraṃ samāsthāya gṛṇantaḥ śatarudriyam // KūrmP_2,37.89 //
samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ /
sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyatha // KūrmP_2,37.90 //
tato drakṣyatha deveśaṃ durdarśamakṛtātmabhiḥ /
yaṃ dṛṣṭvā sarvamajñānamadharmaśca praṇaśyati // KūrmP_2,37.91 //
tataḥ praṇamya varadaṃ brahmāṇamamitaujasam /
jagmuḥ saṃhṛṣṭamanaso devadāruvanaṃ punaḥ // KūrmP_2,37.92 //
ārādhayitumārabdhā brahmaṇā kathitaṃ yathā /
ajānantaḥ paraṃ devaṃ vītarāgā vimatsarāḥ // KūrmP_2,37.93 //
sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca /
nadīnāṃ ca vivikteṣu pulineṣu śubheṣu ca // KūrmP_2,37.94 //
śaivālabhojanāḥ kecit kecidantarjaleśayāḥ /
kecidabhrāvakāśāstu pādāṅguṣṭhāgraviṣṭhitāḥ // KūrmP_2,37.95 //
danto 'lūkhalinastvanye hyaśmakuṭṭāstathā pare /
śākaparṇāśinaḥ kecit saṃprakṣālā marīcipāḥ // KūrmP_2,37.96 //
vṛkṣamūlaniketāśca śilāśayyāstathā pare /
kālaṃ nayanti tapasā pūjayanto maheśvaram // KūrmP_2,37.97 //
tatasteṣāṃ prasādārthaṃ prapannārtiharo haraḥ /
cakā bhagavān buddhiṃ prabodhāya vṛṣadhvajaḥ // KūrmP_2,37.98 //
devaḥ kṛtayuge hyasmin śṛṅge himavataḥ śubhe /
devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ // KūrmP_2,37.99 //
bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ /
ulmukavyagrahastaśca raktapiṅgalalocanaḥ // KūrmP_2,37.100 //
kvacicca hasate raudraṃ kvacid gāyati vismitaḥ /
kvacinnṛtyati śṛṅgārī kvacidrauti muhurmuhuḥ // KūrmP_2,37.101 //
āśrame 'bhyāgato bhikṣāṃ yācate ca punaḥ punaḥ /
māyāṃ kṛtvātmano rūpaṃ devastad vanamāgataḥ // KūrmP_2,37.102 //
kṛtvā girisutāṃ gaurīṃ pārśvedevaḥ pinākadhṛk /
sā ca pūrvavad deveśī devadāruvanaṃ gatā // KūrmP_2,37.103 //
dṛṣṭvā samāgataṃ devaṃ devyā saha kapardinam /
praṇemuḥ śirasā bhūmau toṣayāmāsurīśvaram // KūrmP_2,37.104 //
vaidikairvividhairmantraiḥ sūktairmāheśvaraiḥ śubhaiḥ /
atharvaśirasā cānye rudrādyairbrahmabhirbhavam // KūrmP_2,37.105 //
namo devādidevāya mahādevāya te namaḥ /
tryambakāya namastubhyaṃ triśūlavaradhāriṇe // KūrmP_2,37.106 //
namo digvāsase tubhyaṃ vikṛtāya pinākine /
sarvapraṇatadehāya svayamapraṇatātmane // KūrmP_2,37.107 //
antakāntakṛte tubhyaṃ sarvasaṃharaṇāya ca /
namo 'stu nṛtyaśīlāya namo bhairavarūpiṇe // KūrmP_2,37.108 //
naranārīśarīrāya yogināṃ gurave namaḥ /
namo dāntāya śāntāya tāpasāya harāya ca // KūrmP_2,37.109 //
vibhīṣaṇāya rudrāya namaste kṛttivāsase /
namaste lelihānāya śitikaṇṭhāya te namaḥ // KūrmP_2,37.110 //
aghoraghorarūpāya vāmadevāya vai namaḥ /
namaḥ kanakamālāya devyāḥ priyakarāya ca // KūrmP_2,37.111 //
gaṅgāsaliladhārāya śambhave parameṣṭhine /
namo yogādhipataye brahmādhipataye namaḥ // KūrmP_2,37.112 //
prāṇāya ca namastubhyaṃ namo bhasmāṅgarāgine /
namaste ghanavāhāya daṃṣṭriṇe vahniretase // KūrmP_2,37.113 //
brahmaṇaśca śiro hartre namaste kālarūpiṇe /
āgatiṃ te na janīmo gatiṃ naiva ca naiva ca /
viśveśvara mahādeva yo 'si so 'si namo 'stu te // KūrmP_2,37.114 //
namaḥ pramathanāthāya dātre ca śubhasaṃpadām /
kapālapāṇaye tubhyaṃ namo mīḍhuṣṭamāya te /
namaḥ kanakaliṅgāya vāriliṅgāya te namaḥ // KūrmP_2,37.115 //
namo vahnyarkaliṅgāya jñānaliṅgāya te namaḥ /
namo bhujaṅgahārāya karṇikārapriyāya ca /
kirīṭine kuṇḍaline kālakālāya te namaḥ // KūrmP_2,37.116 //
vāmadeva maheśāna devadeva trilocana /
kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ // KūrmP_2,37.117 //
caritāni vicitrāṇi guhyāni gahanāni ca /
brahmādīnāṃ ca sarveṣāṃ durvijñeyo 'si śaṅkara // KūrmP_2,37.118 //
ajñānād yadi vā jñānād yatkiñcitkurute naraḥ /
tatsarvaṃ bhagavānena kurute yogamāyayā // KūrmP_2,37.119 //
evaṃ stutvā mahādevaṃ prahṛṣṭenāntarātmanā /
ūcuḥ praṇamya giriśaṃ paśyāmastvāṃ yathā purā // KūrmP_2,37.120 //
teṣāṃ saṃstavamākarṇya somaḥ momavibhūṣaṇaḥ /
svameva paramaṃ rūpaṃ darśayāmāsa śaṅkaraḥ // KūrmP_2,37.121 //
taṃ te dṛṣṭvātha giriśaṃ devyā saha pinākinam /
yathā pūrvaṃ sthitā viprāḥ praṇemurhṛṣṭamānasāḥ // KūrmP_2,37.122 //
tataste munayaḥ sarve saṃstūya ca maheśvaram /
bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca // KūrmP_2,37.123 //
gautamo 'triḥ sukeśaśca pulastyaḥ pulahaḥ kratuḥ /
marīciḥ kaśyapaścāpi saṃvartaśca mahātapāḥ /
praṇamya devadeveśamidaṃ vacanamabruvan // KūrmP_2,37.124 //
kathaṃ tvāṃ devadeveśa karmayogena vā prabho /
jñānena vātha yogena pūjayāmaḥ sadaiva hi // KūrmP_2,37.125 //
kena vā devamārgeṇa saṃpūjyo bhagavāniha /
kiṃ tat sevyamasevyaṃ vā sarvametad bravīhi naḥ // KūrmP_2,37.126 //
devadeva uvāca
etad vaḥ saṃpravakṣyāmi gūḍhaṃ gahanamuttamam /
brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ // KūrmP_2,37.127 //
sāṃkhyayogo dvidhā jñeyaḥ puruṣāṇāṃ hi sādhanam /
yogena sahitaṃ sāṃkhyaṃ puruṣāṇāṃ vimuktidam // KūrmP_2,37.128 //
na kevalena yogena dṛśyate puruṣaḥ paraḥ /
jñānaṃ tu kevalaṃ samyagapavargaphalapradam // KūrmP_2,37.129 //
bhavantaḥ kevalaṃ yogaṃ samāśritya vimuktaye /
vihāya sāṃkhyaṃ vimalamakurvanta pariśramam // KūrmP_2,37.130 //
etasmāt kāraṇād viprānṛṇāṃ kevaladharmiṇām /
āgato 'hamimaṃ deśaṃ jñāpayan mohasaṃbhavam // KūrmP_2,37.131 //
tasmād bhavadbhirvimalaṃ jñānaṃ kaivalyasādhanam /
jñātavyaṃ hi prayatnena śrotavyaṃ dṛśyameva ca // KūrmP_2,37.132 //
ekaḥ sarvatrago hyātmā kevalaścitimātrakaḥ /
ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam // KūrmP_2,37.133 //
etadeva paraṃ jñānameṣa mokṣo 'tra gīyate /
etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ // KūrmP_2,37.134 //
āśritya caitat paramaṃ tanniṣṭhāstatparāyaṇāḥ /
paśyanti māṃ mahātmāno yatayo viśvamīśvaram // KūrmP_2,37.135 //
etat tat paramaṃ jñānaṃ kevalaṃ sannirañjanam /
ahaṃ hi vedyo bhagavān mama mūrtiriyaṃ śivā // KūrmP_2,37.136 //
bahūni sādhanānīha siddhaye kathitāni tu /
teṣāmabhyadhikaṃ jñānaṃ māmakaṃ dvijapuṅgavāḥ // KūrmP_2,37.137 //
jñānayogaratāḥ śāntā māmeva śaraṇaṃ gatāḥ /
ye hi māṃ bhasmaniratā dhyāyanti satataṃ hṛdi // KūrmP_2,37.138 //
madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ /
nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram // KūrmP_2,37.139 //
praśāntaḥ saṃyatamanā bhasmoddhūlitavigrahaḥ /
brahmacaryarato nagno vrataṃ pāśupataṃ caret // KūrmP_2,37.140 //
nirmitaṃ hi mayā pūrvaṃ vrataṃ pāśupataṃ param /
guhyād guhyatamaṃ sūkṣmaṃ vedasāraṃ vimuktaye // KūrmP_2,37.141 //
yad vā kaupīnavasanaḥ syād vaikavasano muniḥ /
vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam // KūrmP_2,37.142 //
eṣa pāśupato yogaḥ sevanīyo mumukṣubhiḥ /
bhasmacchannairhi satataṃ niṣkāmairiti viśrutiḥ // KūrmP_2,37.143 //
vītarāgabhayakrodhā manmayā māmupāśritāḥ /
bahavo 'nena yogena pūtā madbhāvamāgatāḥ // KūrmP_2,37.144 //
anyāni caiva śāstrāṇi loke 'smin mohanānitu /
vedavādaviruddhāni mayaiva kathitāni tu // KūrmP_2,37.145 //
vāmaṃ pāśupataṃ somaṃ lākulaṃ caiva bhairavam /
asevyametat kathitaṃ vedavāhyaṃ tathetaram // KūrmP_2,37.146 //
vedamurtirahaṃ viprā nānyaśāstrārthavedibhiḥ /
jñāyate matsvarūpaṃ tu muktvā vedaṃ sanātanam // KūrmP_2,37.147 //
sthāpayadhvamidaṃ mārgaṃ pūjayadhvaṃ maheśvaram /
acirādaiśvaraṃ jñānamutpatsyati na saṃśayaḥ // KūrmP_2,37.148 //
mayi bhaktiśca vipulā bhavatāmastu sattamāḥ /
dhyātamātro hi sānnidhyaṃ dāsyāmi munisattamāḥ // KūrmP_2,37.149 //
ityuktvā bhagavān somastatraivāntaradhīyata /
to 'pi dāruvane tasmin pūjayanti sma śaṅkaram /
brahmacaryaratāḥ śāntā jñānayogaparāyaṇāḥ // KūrmP_2,37.150 //
sametya te mahātmāno munayo brahmavādinaḥ /
vitenire bahūn vādānnadhyātmajñānasaṃśrayān // KūrmP_2,37.151 //
kimasya jagato mūlamātmā cāsmākameva hi /
ko 'pi syāt sarvabhāvānāṃ heturīśvara eva ca // KūrmP_2,37.152 //
ityevaṃ manyamānānāṃ dhyānamārgāvalambinām /
āvirāsīnmahādevī devī girivarātmajā // KūrmP_2,37.153 //
koṭisūryapratīkāśā jvālāmālāsamāvṛtā /
svabhābhirvimalābhistu pūrayantī nabhastalam // KūrmP_2,37.154 //
tāmanvapaśyan girijāmameyāṃ
jvālāsahasrāntarasanniviṣṭām /
praṇemurekāmakhileśapatnīṃ
jānanti te tat paramasya bījam // KūrmP_2,37.155 //
asamākameṣā parameśapatnī
gatistathātmā gaganābhidhānā /
paśyantyathātmānamidaṃ ca kṛtsnaṃ
tasyāmathaite munayaśca viprāḥ // KūrmP_2,37.156 //
nirīkṣitāste parameśapatnyā
tadantare devamaśeṣahetum /
paśyanti śaṃbhuṃ kavimīśitāraṃ
rudraṃ bṛhantaṃ puruṣaṃ purāṇam // KūrmP_2,37.157 //
ālokya devīmatha devamīśaṃ
praṇemurānandamavāpuragryam /
jñānaṃ tadaiśaṃ bhagavatprasādā-
dāvirbabhau janmavināśahetu // KūrmP_2,37.158 //
iyaṃ hi sā jagato yonirekā
sarvātmikā sarvaniyāmikā ca /
māheśvarīśaktiranādisiddhā
vyomābhidhānā divi rājatīva // KūrmP_2,37.159 //
asyā mahatparameṣṭhī parastā-
nmaheśvaraḥ śiva eko 'tha rudraḥ /
cakāra viśvaṃ paraśaktiniṣṭhāṃ
māyāmathāruhya sa devadevaḥ // KūrmP_2,37.160 //
eko devaḥ sarvabhūteṣu gūḍho
māyī rudraḥ sakalo niṣkalaśca /
sa eva devī na ca tadvibhinna-
metajjñātvā hyamṛtatvaṃ vrajanti // KūrmP_2,37.161 //
antarhito 'bhūd bhagavānatheśo
devyā bhargaḥ saha devādidevaḥ /
ārādhayanti sma tameva devaṃ
vanaukasaste punareva rudram // KūrmP_2,37.162 //
etad vaḥ kathitaṃ sarvaṃ devadevaviceṣṭitam /
devadāruvane pūrvaṃ purāṇe yanmayā śrutam // KūrmP_2,37.163 //
yaḥ paṭhecchṛṇuyānnityaṃ mucyate sarvapātakaiḥ /
śrāvayed vā dvijān śāntān sa yāti paramāṃ gatim // KūrmP_2,37.164 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptatriṃśo 'dhyāyaḥ

sūta uvāca
eṣā puṇyatamā devī devagandharvasevitā /
narmadā lokavikhyātā tīrthānāmuttamā nadī // KūrmP_2,38.1 //
tasyāḥ śṛṇudhvaṃ māhātmyaṃ mārkaṇḍeyena bhāṣitam /
yudhiṣṭhirāya tu śubhaṃ sarvapāpapraṇāśanam // KūrmP_2,38.2 //
yudhiṣṭhira uvāca
śrutāstu vividhā dharmāstvatprasādānmahāmune /
māhātmyaṃ ca prayāgasya tīrthāni vividhāni ca // KūrmP_2,38.3 //
narmadā sarvatīrthānāṃ mukhyā hi bhavateritā /
tasyāstvidānīṃ māhātmyaṃ vaktumarhasi sattama // KūrmP_2,38.4 //
mārkaṇḍeya uvāca
narmadā saritāṃ śreṣṭhā rudradehād viniḥ sṛtā /
tārayet sarvabhūtāni sthāvarāṇi carāṇi ca // KūrmP_2,38.5 //
narmadāyāstu māhātmyaṃ purāṇe yanmayā śrutam /
idānīṃ tatpravakṣyāmi śṛṇuṣvaikamanāḥ śubham // KūrmP_2,38.6 //
puṇyā kanakhale gaṅgā kurukṣetre sarasvatī /
grāme vā yadi vāraṇye puṇyā sarvatra narmadā // KūrmP_2,38.7 //
tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam // KūrmP_2,38.8 //
kaliṅgadeśapaścārdhe parvate 'marakaṇṭake /
puṇyā ca triṣu lokeṣu ramaṇīyā manoramā // KūrmP_2,38.9 //
sadevāsuragandharvā ṛṣayaśca tapodhanāḥ /
tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ // KūrmP_2,38.10 //
tatra snātvā naro rājan niyamastho jitendriyaḥ /
upoṣya rajanīmekāṃ kulānāṃ tārayecchatam // KūrmP_2,38.11 //
yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā /
vistāreṇa tu rājendra yojanadvayamāyatā // KūrmP_2,38.12 //
ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca /
parvatasya samantāt tu tiṣṭhantyamarakaṇṭake // KūrmP_2,38.13 //
brahmacārī śucirbhūtvā jitakrodho jitendriyaḥ /
sarvahiṃsānivṛttastu sarvabhūtahite rataḥ // KūrmP_2,38.14 //
evaṃ sarvasamācāro yastu prāṇān samutsṛjet /
tasya puṇyaphalaṃ rājan śṛṇuṣvāvahito nṛpa // KūrmP_2,38.15 //
śatavarṣasahasrāṇi svarge modati pāṇḍava /
sapsarogaṇasaṃkīrṇo divyastrīparivāritaḥ // KūrmP_2,38.16 //
divyagandhānuliptaśca divyapuṣpopaśobhitaḥ /
krīḍate devaloke tu daivataiḥ saha modate // KūrmP_2,38.17 //
tataḥ svargāt paribhraṣṭo rājā bhavati dhārmikaḥ /
gṛhaṃ tu labhate 'sau vai nānāratnasamanvitam // KūrmP_2,38.18 //
stambhairmaṇimayairdivyairvajravaidūryabhūṣitam /
ālekhyavāhanaiḥ śubhrairdāsīdāsasamanvitam // KūrmP_2,38.19 //
rājarājeśvaraḥ śrīmān sarvastrījanavallabhaḥ /
jīved varṣaśataṃ sāgraṃ tatra bhogasamanvitaḥ // KūrmP_2,38.20 //
agnipraveśe 'tha jale athavānaśane kṛte /
anivartikā gatistasya pavanasyāmbare yathā // KūrmP_2,38.21 //
paścime parvatataṭe sarvapāpavināśanaḥ /
hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ // KūrmP_2,38.22 //
tatra piṇḍapradānena saṃdhyopāsanakarmaṇā /
daśavarṣāṇi pitarastarpitāḥ syurna saṃśayaḥ // KūrmP_2,38.23 //
dakṣiṇe narmadākūle kapilākhyā mahānadī /
saralārjunasaṃcchannā nātidūre vyavasthitā // KūrmP_2,38.24 //
sā tu puṇyā mahābhāgā triṣu lokeṣu viśrutā /
tatra koṭiśataṃ sāgraṃ tīrthānāṃ tu yudhiṣṭhira // KūrmP_2,38.25 //
tasmiṃstīrthe tu ye vṛkṣāḥ patitāḥ kālaparyayāt /
narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim // KūrmP_2,38.26 //
dvitīyā tu mahābhāgā viśalyakaraṇī śubhā /
tatra tīrthe naraḥ snātvā viśalyo bhavati kṣaṇāt // KūrmP_2,38.27 //
kapilā ca viśalyā ca śrūyate rājasattama /
īśvareṇa purā proktā lokānāṃ hitakāmyayā // KūrmP_2,38.28 //
anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // KūrmP_2,38.29 //
tatra snātvā naro rājannaśvamedhaphalaṃ labhet /
ye vasantyuttare kūle rudraloke vasanti te // KūrmP_2,38.30 //
sarasvatyāṃ ca gaṅgāyāṃ narmadāyāṃ yudhiṣṭhira /
samaṃ snānaṃ ca dānaṃ ca yathā me śaṅkaro 'bravīt // KūrmP_2,38.31 //
parityajati yaḥ praṇān parvate 'marakaṇṭake /
varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate // KūrmP_2,38.32 //
narmadāyāṃ jalaṃ puṇyaṃ phenormisamalaṅkṛtam /
pavitraṃ śirasā vandya sarvapāpaiḥ pramucyate // KūrmP_2,38.33 //
narmadā sarvataḥ puṇyā brahmahatyāpahāriṇī /
ahorātropavāsena mucyate brahmahatyayā // KūrmP_2,38.34 //
jāleśvaraṃ tīrthavaraṃ sarvapāpavināśanam /
tatra gatvā niyamavān sarvakāmāṃllabhennaraḥ // KūrmP_2,38.35 //
candrasūryoparāge tu gatvā hyamarakaṇṭakam /
aśvamedhād daśaguṇaṃ puṇyamāpnoti mānavaḥ // KūrmP_2,38.36 //
eṣa puṇyo girivaro devagandharvasevitaḥ /
nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ // KūrmP_2,38.37 //
tatra saṃnihito rājan devyā saha maheśvaraḥ /
brahmā viṣṇustathā cendro vidyādharagaṇaiḥ saha // KūrmP_2,38.38 //
pradakṣiṇaṃ tu yaḥ kuryāt parvataṃ hyamarakaṇṭakam /
pauṇḍarīkasya yajñasya phalaṃ prāpnoti mānaḥ // KūrmP_2,38.39 //
kāverī nāma vipulā nadī kalpaṣanāśinī /
tatra snātvā mahādevamarcayed vṛṣabhadhvajam /
saṃgame narmadāyāstu rudraloke mahīyate // KūrmP_2,38.40 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge aṣṭātriśo 'dhyāyaḥ

mārkaṇḍeya uvāca
narmadā saritāṃ śreṣṭhā sarvapāpavināśinī /
munibhiḥ kathitā pūrvamīśvareṇa svayaṃbhuvā // KūrmP_2,39.1 //
munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī /
rudragātrād viniṣkrāntā lokānāṃ hitakāmyayā // KūrmP_2,39.2 //
sarvapāpaharā nityaṃ sarvadevanamaskṛtā /
saṃstutā devagandharvairapyarobhistathaiva ca // KūrmP_2,39.3 //
uttare caiva tatkūle tīrthaṃ trailokyaviśrutam /
nāmnā bhadreśvaraṃ puṇyaṃ sarvapāpaharaṃ śubham /
tatra snātvā naro rājan daivataiḥ saha mohate // KūrmP_2,39.4 //
tato gaccheta rājendra tīrthamāmrātakeśvaram /
tatra snātvā naro rājan gosahasraphalaṃ labhet // KūrmP_2,39.5 //
tato 'ṅgāreśvaraṃ gacchenniyato niyatāśanaḥ /
sarvapāpaviśuddhātmā rudraloke mahīyate // KūrmP_2,39.6 //
tato gaccheta rājendra kedāraṃ nāma puṇyadam /
tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt // KūrmP_2,39.7 //
pippaleśaṃ tato gacchet sarvapāpavināśanam /
tatra snātvā mahārāja rudraloke mahīyate // KūrmP_2,39.8 //
tato gaccheta rājendra vimaleśvaramuttamam /
tatra prāṇān parityajya rudralokamavāpnuyāt // KūrmP_2,39.9 //
tataḥ puṣkariṇīṃ gacchet snānaṃ tatra samācaret /
snātamātro narastatra indrasyārdhāsanaṃ labhet // KūrmP_2,39.10 //
tato gaccheta rājendra śūlabhedamiti śrutam /
tatra snātvārcayed devaṃ gosahasraphalaṃ labhet // KūrmP_2,39.11 //
tato gaccheta rājendra balitīrthamanuttam /
tatra snātvā naro rājan sihāsanapatirbhavet // KūrmP_2,39.12 //
śakratīrthaṃ tato gacchet kūle caiva tu dakṣiṇe /
upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi // KūrmP_2,39.13 //
ārādhayenmahāyogaṃ devaṃ nārāyaṇaṃ harim /
gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati // KūrmP_2,39.14 //
ṛṣitīrthaṃ tato gatvā sarvapāpaharaṃ nṛṇām /
snātamātro narastatra śivaloke mahīyate // KūrmP_2,39.15 //
nāradasya tu tatraiva tīrthaṃ paramaśobhanam /
snātamātro narastatra gosahasraphalaṃ labhet // KūrmP_2,39.16 //
yatra taptaṃ tapaḥ pūrvaṃ nāradena surarṣiṇā /
pratīstasya dadau yogaṃ devadevo maheśvaraḥ // KūrmP_2,39.17 //
brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam /
yatra snātvā naro rājan brahmaloke mahīyate // KūrmP_2,39.18 //
ṛṇatīrthaṃ tato gacchet sa ṛṇānmucyate dhruvam /
maheśvaraṃ tato gacchet paryāptaṃ janmanaḥ phalam // KūrmP_2,39.19 //
bhīmeśvaraṃ tato gacchet sarvavyādhivināśanam /
snātamātro narastatra sarvaduḥkhaiḥ pramucyate // KūrmP_2,39.20 //
tato gaccheta rājendra piṅgaleśvaramuttamam /
ahorātropavāsena trirātraphalamāpnuyāt // KūrmP_2,39.21 //
tasmiṃmastīrthe tu rājendra kapilāṃ yaḥ prayacchati /
yāvanti tasyā romāṇi tatprasūtikuleṣu ca /
tāvad varṣasahasrāṇi rudraloke mahīyate // KūrmP_2,39.22 //
yastu prāṇaparityāgaṃ kuryāt tatra narādhipa /
akṣayaṃ modate kālaṃ yāvaccandradivākarau // KūrmP_2,39.23 //
narmadātaṭamāśritya tiṣṭhante ye tu mānavāḥ /
te mṛtāḥ svargamāyānti santaḥ sukṛtino yathā // KūrmP_2,39.24 //
tato dīpteśvaraṃ gacched vyāsatīrthaṃ tapovanam /
nivartitā purā tatra vyāsabhītā mahānadī /
huṅkāritā tu vyāsena dakṣiṇena tato gatā // KūrmP_2,39.25 //
pradakṣiṇaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira /
prītastasya bhaved vyāso vāñchitaṃ labhate phalam // KūrmP_2,39.26 //
tato gaccheta rājendra ikṣunadyāstu saṃgamam /
trailokyaviśrutaṃ puṇyaṃ tatra sannihitaḥ śivaḥ /
tatra stanātvā naro rājan gāṇapatyamavāpnuyāt // KūrmP_2,39.27 //
skandatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
ājanmanaḥ kṛtaṃ pāpaṃ snātastīvraṃ vyapohati // KūrmP_2,39.28 //
tatra devāḥ sagandharvā bhavātmajamanuttamam /
upāsate mahātmānaṃ skandaṃ śaktidhiraṃ prabhum // KūrmP_2,39.29 //
tato gacchedāṅgirasaṃ snānaṃ tatra samācaret /
gosahasraphalaṃ prāpya rudralokaṃ sa gacchati // KūrmP_2,39.30 //
aṅgirā yatra deveśaṃ brahmaputro vṛṣadhvajam /
tapasārādhya viśveśaṃ labdhavān yogamuttamam // KūrmP_2,39.31 //
kuśatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
snānaṃ tatra prakurvota aśvamedhaphalaṃ labhet // KūrmP_2,39.32 //
koṭitīrthaṃ tato gacchet sarvapāpapraṇāśanam /
tatra strātvā naro rājyaṃ labhate nātra saṃśayaḥ // KūrmP_2,39.33 //
candrabhāgāṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra somaloke mahīyate // KūrmP_2,39.34 //
narmadādakṣiṇe kūle saṃgameśvaramuttamam /
tatra snātvā naro rājan sarvayajñaphalaṃ labhet // KūrmP_2,39.35 //
narmadāyottare kūle tīrthaṃ paramaśobhanam /
ādityāyatanaṃ ramyamīśvareṇa tu bhāṣitam // KūrmP_2,39.36 //
tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ /
tasya tīrthaprabhāveṇa labhate cākṣayaṃ phalam // KūrmP_2,39.37 //
daridrā vyādhitā ye tu ye ca duṣkṛtakāriṇaḥ /
mucyante sarvapāpebhyaḥ sūryalokaṃ prayānti ca // KūrmP_2,39.38 //
mārgeśvaraṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra svargalokamavāpnuyāt // KūrmP_2,39.39 //
tataḥ paścimato gacchenmarudālayamuttamam /
tatra snātvā tu rājendra śucirbhūtvā prayatnataḥ // KūrmP_2,39.40 //
kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram /
puṣpakeṇa vimānena vāyulokaṃ sa gacchati // KūrmP_2,39.41 //
tato gaccheta rājendra ahalyātīrthamuttamam /
snānamātrādapsarobhirmodate kālamakṣayam // KūrmP_2,39.42 //
caitramāse tu saṃprāpte śuklapakṣe trayodaśī /
kāmadevadine tasminnahalyāṃ yastu pūjayet // KūrmP_2,39.43 //
yatra tatra narotpanno varastatra priyo bhavet /
strīvallabho bhavecchrīmān kāmadeva ivāparaḥ // KūrmP_2,39.44 //
ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam /
snātamātro narastatra gosahasraphalaṃ labhet // KūrmP_2,39.45 //
somatīrthaṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra sarvapāpaiḥ pramucyate // KūrmP_2,39.46 //
somagrahe tu rājendra pāpakṣayakaraṃ bhavet /
trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam // KūrmP_2,39.47 //
yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ /
sarvapāpaviśuddhātmā somalokaṃ sa gacchati // KūrmP_2,39.48 //
agnipraveśaṃ yaḥ kuryāt somatīrthe narādhipa /
jale cānaśanaṃ vāpi nāsau martyo 'bhijāyate // KūrmP_2,39.49 //
stambhatīrthaṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra somaloke mahīyate // KūrmP_2,39.50 //
tato gaccheta rājendra viṣṇutīrthamanuttamam /
yodhanīpuramākhyātaṃ viṣṇoḥ sthānamanuttamam // KūrmP_2,39.51 //
asurā yodhitāstatra vāsudevena koṭiśaḥ /
tatra tīrthaṃ samutpannaṃ viṣṇuśrīko bhavediha /
ahorātropavāsena brahmahatyāṃ vyapohati // KūrmP_2,39.52 //
narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
kāmatīrthamiti khyātaṃ yatra kāmor'cayad bhavam // KūrmP_2,39.53 //
tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ /
kusumāyudharūpeṇa rudroloke mahīyate // KūrmP_2,39.54 //
tato gaccheta rājendra brahmatīrthamanuttamam /
umāhakamiti khyātaṃ tatra saṃtarpayet pitṝn // KūrmP_2,39.55 //
paurṇamāsyāmamāvāsyāṃ śrdhaṃ kuryād yathāvidhi /
gajarūpā śilā tatra toyamadhye vyavasthitā // KūrmP_2,39.56 //
tasmiṃstu dāpayet piṇḍān vaiśākhyāntu viśeṣataḥ /
snātvā samāhitamanā dambhamātsaryavarjitaḥ /
tṛpyanti pitarastasya yāvat tiṣṭhati medinī // KūrmP_2,39.57 //
siddheśvaraṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra gāṇapatyapadaṃ labhet // KūrmP_2,39.58 //
tato gaccheta rājendra liṅgo yatra janārdanaḥ /
tatra snātvā tu rājendra viṣṇuloke mahīyate // KūrmP_2,39.59 //
yatra nārāyaṇo devo munonāṃ bhāvitātmanām /
svātmānaṃ darśayāmāsa liṅgaṃ tat paramaṃ padam // KūrmP_2,39.60 //
aṅkolaṃ tu tato gacchet sarvapāpavināśanam /
snānaṃ dānaṃ ca tatraiva brāhmaṇānāṃ ca bhojanam /
piṇḍapridānaṃ ca kṛtaṃ pretyānantaphalapradam // KūrmP_2,39.61 //
traiyambakena toyena yaścaruṃ śrapayet tataḥ /
aṅkolamūle dadyācca piṇḍāṃścaiva yathāvidhi /
tāritāḥ pitarastena tṛpyantyācandratārakam // KūrmP_2,39.62 //
tato gaccheta rājendra tāpaseśvaramuttamam /
tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam // KūrmP_2,39.63 //
śuklatīrthaṃ tato gacchet sarvapāpavināśanam /
nāsti tena sama tīrthaṃ narmadāyāṃ yudhiṣṭhira // KūrmP_2,39.64 //
darśanāt sparśanāt tasya snānadānatapojapāt /
homāccaivopavāsācca śuklatīrthe mahat phalam // KūrmP_2,39.65 //
yojanaṃ tat smṛtaṃ kṣetraṃ devagandharvasevitam /
śuklatīrthamiti khyātaṃ sarvapāpavināśanam // KūrmP_2,39.66 //
pādapāgreṇa dṛṣṭena brahmahatyāṃ vyapohati /
devyā saha sadā bhargastatra tiṣṭhati śaṅkaraḥ // KūrmP_2,39.67 //
kṛṣṇapakṣe caturdaśyāṃ vaiśākhe māsi suvrata /
kailāsāccābhiniṣkramya tatra sannihito haraḥ // KūrmP_2,39.68 //
devadānavagandharvāḥ siddhavidyādharāstathā /
gaṇāścāpsarasāṃ nāgāstatra tiṣṭhanti puṅgava // KūrmP_2,39.69 //
rajakena yathā vastraṃ śuklaṃ bhavati vāriṇā /
ājanmani kṛtaṃ pāpaṃ śuklatīrthe vyapohati /
snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate // KūrmP_2,39.70 //
śuklatīrthāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
pūrve vayasi karmāṇi kṛtvā pāpāni mānavaḥ /
ahorātropavāsena śuklatīrthe vyapohati // KūrmP_2,39.71 //
kārtikasya tu māsasya kṛṣṇapakṣe caturdaśī /
ghṛtena snāpayed devamupoṣya parameśvaram /
ekaviṃśatkulopeto na cyavedaiśvarāt padāt // KūrmP_2,39.72 //
tapasā brahmacaryeṇa yajñadānena vā punaḥ /
na tāṃ gatimavāpnoti śuklatīrthe tu yāṃ labhet // KūrmP_2,39.73 //
śuklatīrthaṃ mahātīrthamṛṣisiddhaniṣevitam /
tatra snātvā naro rājan punarjanma na vindati // KūrmP_2,39.74 //
ayane vā caturdaśyāṃ saṃkrāntau viṣuve tathā /
snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ // KūrmP_2,39.75 //
dānaṃ dadyād yathāśakti prīyetāṃ hariśaṅkarau /
etat tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam // KūrmP_2,39.76 //
anāthaṃ durgataṃ vipraṃ nāthavantamathāpi vā /
udvādayati yastīrthe tasya puṇyaphalaṃ śṛṇu // KūrmP_2,39.77 //
yāvat tadromasaṃkhyā tu tatprasūtikuleṣu ca /
tāvad varṣasahasrāṇi rudraloke mahīyate // KūrmP_2,39.78 //
tato gaccheta rājendra yamatīrtha manuttamam /
kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira /
snānaṃ kṛtvā naktabhījī na paśyed yonisaṅkaṭam // KūrmP_2,39.79 //
tato gaccheta rājendra eraṇḍītīrthamuttamam /
saṃgame tu naraḥ snāyādupavāsaparāyaṇaḥ /
brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitāḥ // KūrmP_2,39.80 //
eraṇḍīsaṃgame snātvā bhaktibhāvāt turañjitaḥ /
mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam /
narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ // KūrmP_2,39.81 //
tato gaccheta rājendra tīrthaṃ kārṇāṭikeśvaram /
gaṅgāvatarate tatra dine puṇye na saṃśayaḥ // KūrmP_2,39.82 //
tatra snātvā ca pītvā ca dattvā caiva yathāvidhi /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,39.83 //
nanditīrthaṃ tato gacchet snānaṃ tatra samācaret /
prīyate tasya nandīśaḥ somaloke mahīyate // KūrmP_2,39.84 //
tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham /
tatra snātvā naro rājan narakaṃ naiva paśyati // KūrmP_2,39.85 //
tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet /
rūpavān jāyate loke dhanabhogasamanvitaḥ // KūrmP_2,39.86 //
tato gaccheta rājendra kapilātīrtha muttamam /
tatra snātvā naro rājan gosahasraphalaṃ labhet // KūrmP_2,39.87 //
jyeṣṭhamāse tu saṃprāpte caturdaśyāṃ viśeṣataḥ /
tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu // KūrmP_2,39.88 //
ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet /
ghaṇṭābharaṇasaṃyuktāṃ kapilāṃ vai pradāpayet // KūrmP_2,39.89 //
sarvābharaṇasaṃyuktaḥ sarvadevanamaskṛtaḥ /
śivatulyabalo bhūtvā śivavat krīḍate ciram // KūrmP_2,39.90 //
aṅgārakadine prāpte caturthyāṃ tu viśeṣataḥ /
snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam // KūrmP_2,39.91 //
sarvabhogasamāyukto vimānaiḥ sārvakāmikaiḥ /
gatvā śakrasya bhavanaṃ śakreṇa saha modate // KūrmP_2,39.92 //
tataḥ svargāt paribhraṣṭo dhanavān bhogavān bhavet /
aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca /
snāpayet tatra yatnena rūpavān subhago bhavet // KūrmP_2,39.93 //
tato gaccheta rājendra gaṇeśvaramanuttamam /
śrāvaṇe māsī saṃprāpte kṛṣṇapakṣe caturdaśī // KūrmP_2,39.94 //
snātamātro narastatra rudraloke mahīyate /
pitṝṇāṃ tarpaṇaṃ kṛtvā mucyate 'sāvṝṇatrayāt // KūrmP_2,39.95 //
gaṅgeśvarasamīpe tu gaṅgāvadanamuttamam /
akāmo vā sakāmo vā tatra snātvā tu mānavaḥ /
ājanmajanitaiḥ pāpairmucyate nātra saṃśayaḥ // KūrmP_2,39.96 //
tasya vai paścime deśe samīpe nātidūrataḥ /
daśāśvamedhikaṃ tīrthaṃ triṣu lokeṣu viśrutam // KūrmP_2,39.97 //
upoṣya rajanīmekāṃ māsi bhādrapade śubhe /
amāvasyāṃ naraḥ snātvā pūjayed vṛṣabhadhvajam // KūrmP_2,39.98 //
kāñcanena vimānena kiṅkiṇījālamālinā /
gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate // KūrmP_2,39.99 //
sarvatra sarvadivase snānaṃ tatra samācaret /
pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet // KūrmP_2,39.100 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonacatvāriśo 'dhyāyaḥ

mārkaṇḍeya uvāca
tato gaccheta rājendra bhṛgutīrtha manuttamam /
tatra devo bhṛguḥ purvaṃ rudramārādhayat purā // KūrmP_2,40.1 //
darśanāt tasya devasya sadyaḥ pāpāt pramucyate /
etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam // KūrmP_2,40.2 //
tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ /
upānahostathā yugmaṃ deyamannaṃ sakāñcanam /
bhojanaṃ ca yathāśakti tadasyākṣayamucyate // KūrmP_2,40.3 //
kṣaranti sarvadānāni yajñadānaṃ tapaḥ kriyā /
akṣayaṃ tat tapastaptaṃ bhṛgutīrthe yudhiṣṭhira // KūrmP_2,40.4 //
tasyaiva tapasogreṇa tuṣṭena tripurāriṇā /
sānnidhyaṃ tatra kathitaṃ bhṛgutīrthe yudhiṣṭhira // KūrmP_2,40.5 //
tato gaccheta rājendra gautameśvaramuttamam /
yatrārādhya triśūlāṅkaṃ gautamaḥ siddhimāpnuyāt // KūrmP_2,40.6 //
tatra snātvā naro rājan upavāsaparāyaṇaḥ /
kāñcanena vimānena brahmaloke mahīyate // KūrmP_2,40.7 //
vṛṣotsargaṃ tato gacchecchāśvataṃ padamāpnuyāt /
na jānanti narā mūḍhā viṣṇormāyāvimohitāḥ // KūrmP_2,40.8 //
dhautapāpaṃ tato gacched dhautaṃ yatra vṛṣeṇa tu /
narmadāyāṃ sthitaṃ rājan sarvapātakanāśanam /
tatra tīrthe naraḥ snātvā brahmahatyāṃ vyapohati // KūrmP_2,40.9 //
tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
caturbhujastrinetraśca haratulyabalo bhavet // KūrmP_2,40.10 //
vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ /
kālena mahatā jātaḥ pṛthivyāmekarāḍ bhavet // KūrmP_2,40.11 //
tato gaccheta rājendra haṃsatīrtha manuttamam /
tatra snātvā naro rājan brahmaloke mahīyate // KūrmP_2,40.12 //
tato gaccheta rājendra siddho yatra janārdanaḥ /
varāhatīrtha mākhyātaṃ viṣṇulokagatipradam // KūrmP_2,40.13 //
tato gaccheta rājendra candratīrthamanuttamam /
paurṇamāsyāṃ viśeṣeṇa snānaṃ tatra samācaret /
snātamātro narastatra candraloke mahīyate // KūrmP_2,40.14 //
tato gaccheta rājendra kanyātīrthamanuttamam /
śuklapakṣe tṛtīyāyāṃ snānaṃ tatra samācaret /
snātamātro narastatra pṛthivyāmekarāḍ bhavet // KūrmP_2,40.15 //
devatīrtha tato gacchet sarvadevanamakṛtam /
tatra snātvā ca rājendra daivataiḥ saha modate // KūrmP_2,40.16 //
tato gaccheta rājendra śikhitīrthamanuttamam /
yat tatra dīyate dānaṃ sarvaṃ koṭiguṇaṃ bhavet // KūrmP_2,40.17 //
tato gaccheta rājendra tīrthaṃ paitāmahaṃ śubham /
yattatra kriyate śrāddhaṃ sarvaṃ tadakṣayaṃ bhavet // KūrmP_2,40.18 //
sāvitrītīrthamāsādya yastu prāṇān parityajet /
vidhūya sarvapāpāni brahmaloke mahīyate // KūrmP_2,40.19 //
manoharaṃ tu tatraiva tīrthaṃ paramaśobhanam /
tatra snātvā naro rājan daivataiḥ saha modate // KūrmP_2,40.20 //
tato gaccheta rājendra mānasaṃ tīrthamuttamam /
snātvā tatra naro rājan rudraloke mahīyate // KūrmP_2,40.21 //
svargabinduṃ tato gacchettīrthaṃ devanamaskṛtam /
tatra snātvā naro rājan durgatiṃ naiva gacchati // KūrmP_2,40.22 //
apsareśaṃ tato gacchet snānaṃ tatra samācaret /
krīḍate nākalokastho hyapsarobhiḥ sa modate // KūrmP_2,40.23 //
tato gaccheta rājendra bhārabhūtimanuttamam /
upoṣitor'cayedīśaṃ rudraloke mahīyate /
asmiṃstīrthe mṛto rājan gāṇapatyamavāpnuyāt // KūrmP_2,40.24 //
kārtike māsi deveśamarcayet pārvatīpatim /
aśvamedhād daśaguṇaṃ pravadanti manīṣiṇaḥ // KūrmP_2,40.25 //
vṛṣabhaṃ yaḥ prayaccheta tatra kundendusaprabham /
vṛṣayuktena yānena rudralokaṃ sa gacchati // KūrmP_2,40.26 //
etat tīrthaṃ samāsādya yastu prāṇān parityajet /
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // KūrmP_2,40.27 //
jalapraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa /
haṃsayuktena yānena svargalokaṃ sa gacchati // KūrmP_2,40.28 //
eraṇḍyā narmadāyāstu saṃgamaṃ lokaviśrutam /
tatra tīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam // KūrmP_2,40.29 //
upavāsaparo bhūtvā nityaṃ vrataparāyaṇaḥ /
tatra snātvā tu rājendra mucyate brahmahatyayā // KūrmP_2,40.30 //
tato gaccheta rājendra narmadodadhisaṃgamam /
jamadagniriti khyātaḥ siddho yatra janārdanaḥ // KūrmP_2,40.31 //
tatra snātvā naro rājan narmadodadhisaṃgame /
triguṇaṃ cāśvamedhasya phalaṃ prāpnoti mānavaḥ // KūrmP_2,40.32 //
tato gaccheta rājendra piṅgaleśvaramuttamam /
tatra snātvā naro rājan rudraloke mahīyate // KūrmP_2,40.33 //
tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /
saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam // KūrmP_2,40.34 //
tato gaccheta rājendra ālikātīrthamuttamam /
upoṣya rajanīmekāṃ niyato niyatāśanaḥ /
asya tīrthasya māhātmyānmucyate brahmahatyayā // KūrmP_2,40.35 //
etāni tava saṃkṣepāt prādhānyāt kathitāni tu /
na śakyā vistarād vaktuṃ saṃkhyā tīrtheṣupāṇḍava // KūrmP_2,40.36 //
eṣā pavitrā vimalā nadī trailokyaviśrutā /
narmadā saritāṃ śreṣṭhā mahādevasya vallabhā // KūrmP_2,40.37 //
manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira /
cāndrāyaṇaśataṃ sāgraṃ labhate nātra saṃśayaḥ // KūrmP_2,40.38 //
aśraddadhānāḥ puruṣā nāstikyaṃ ghoramāśritāḥ /
patanti narake ghore ityāha parameśvaraḥ // KūrmP_2,40.39 //
narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
tena puṇyā nadī jñeyā brahmahatyāpahāriṇī // KūrmP_2,40.40 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catvāriṃśo 'dhyāyaḥ

sūta uvāca
idaṃ trailokyavikhyātaṃ tīrthaṃ naimiśamuttamam /
mahādevapriyakaraṃ mahāpātakanāśanam // KūrmP_2,41.1 //
mahādevaṃ didṛkṣūṇāmṛṣīṇaṇāṃ parameṣṭhinām /
brahāmaṇā nirmitaṃ sthānaṃ tapastaptuṃ dvijottamāḥ // KūrmP_2,41.2 //
marīcayo 'trayo viprā vasiṣṭhāḥ kratavastathā /
bhṛgavo 'ṅgirasaḥ pūrvā brahmāṇaṃ kamalodbhavam // KūrmP_2,41.3 //
sametya sarvavaradaṃ caturmūrti caturmukham /
pṛcchanti praṇipatyainaṃ viśvakarmāṇamacyutam // KūrmP_2,41.4 //
ṣaṭkulīyā ūcuḥ
bhagavan devamīśānaṃ bhargamekaṃ kapardinam /
kenopāyena paśyāmo brūhi devanamaskṛtam // KūrmP_2,41.5 //
brahmovāca
satraṃ sahasramāsadhvaṃ vāṅmanodoṣavarjitāḥ /
deśaṃ ca vaḥ pravakṣyāmi yasmin deśe cariṣyatha // KūrmP_2,41.6 //
uktvā manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
kṣiptametanmayā cakramanuvrajata mā ciram /
yatrāsya nemiḥ śīryeta sa deśaḥ puruṣarṣabhāḥ // KūrmP_2,41.7 //
tato mumoca taccakraṃ te ca tatsamanuvrajan /
tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata /
naimisaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam // KūrmP_2,41.8 //
siddhacāraṇasaṃkīrṇaṃ yakṣagandharvasevitam /
sthānaṃ bhagavataḥ śaṃbhoretannaimiśamuttamam // KūrmP_2,41.9 //
atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
tapastaptvā purā devā lebhire pravarān varān // KūrmP_2,41.10 //
imaṃ deśaṃ samāśritya ṣaṭkulīyāḥ samāhitāḥ /
satreṇārādhya deveśaṃ dṛṣṭavanto maheśvaram // KūrmP_2,41.11 //
atra dānaṃ tapastaptaṃ snānaṃ japyādikaṃ ca yat /
ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ // KūrmP_2,41.12 //
atra pūrvaṃ sa bhagavānṛṣīṇāṃ satramāsatām /
provāca vāyurbrahmāṇḍaṃ purāṇaṃ brahmabhāṣitam // KūrmP_2,41.13 //
atra devo mahādevo rudrāṇyā kila viśvakṛt /
ramate 'dhyāpi bhagavān pramathaiḥ parivāritaḥ // KūrmP_2,41.14 //
atra prāṇān parityajya niyamena dvijātayaḥ /
brahmalokaṃ gamiṣyanti yatra gatvā na jāyate // KūrmP_2,41.15 //
anyacca tīrthapravaraṃ jāpyeśvaramitiśrutam /
jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ // KūrmP_2,41.16 //
prītastasya mahādevo devyā saha pinākadhṛk /
dadāvātmasamānatvaṃ mṛtyuvañcanameva ca // KūrmP_2,41.17 //
abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit /
ārādhayanmahādevaṃ putrārthaṃ vṛṣabhadhvajam // KūrmP_2,41.18 //
tasya varṣasahasrānte tapyamānasya viśvakṛt /
śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata // KūrmP_2,41.19 //
sa vavre varamīśānaṃ vareṇyaṃ girijāpatim /
ayonijaṃ mṛtyuhīnaṃ dehi putraṃ tvayā samam // KūrmP_2,41.20 //
tathāstvityāha bhagavān devyā saha maheśvaraḥ /
paśyatastasya viprarṣerantardhānaṃ gato haraḥ // KūrmP_2,41.21 //
tato yiyakṣuḥ svāṃ bhūmiṃ śilādo dharmavittamaḥ /
cakarṣa lāṅgalenorvoṃ bhittvādṛśyata śobhanaḥ // KūrmP_2,41.22 //
saṃvartakānalaprakhyaḥ kumāraḥ prahasanniva /
rūpalāvaṇyasaṃpannastejasā bhāsayan diśaḥ // KūrmP_2,41.23 //
kumāratulyo 'pratimo meghagambhīrayā girā /
śilādaṃ tāta tāteti prāha nandī punaḥ punaḥ // KūrmP_2,41.24 //
taṃ dṛṣṭvā nandanaṃ jātaṃ śilādaḥ pariṣasvaje /
munibhyo darśayāmāsa ye tadāśramavāsinaḥ // KūrmP_2,41.25 //
jātakarmādikāḥ sarvāḥ kriyāstasya cakāra ha /
upanīya yathāśāstraṃ vedamadhyāpayat sutam // KūrmP_2,41.26 //
adhītavedo bhagavān nandī matimanuttamām /
cakre maheśvaraṃ draṣṭuṃ jeṣye mṛtyumiti prabhum // KūrmP_2,41.27 //
sa gatvā saritaṃ puṇyāmekāgraśraddhayānvitaḥ /
jajāpa rudramaniśaṃ maheśāsaktamānasaḥ // KūrmP_2,41.28 //
tasya koṭyāṃ tu pūrṇāyāṃ śaṅkaro bhaktavatsalaḥ /
āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha // KūrmP_2,41.29 //
sa vavre punarevāhaṃ japeyaṃ koṭimīśvaram /
tāvadāyurmahādeva dehīti varamīśvara // KūrmP_2,41.30 //
evamastviti saṃprocya devo 'pyantaradhīyata /
jajāpa koṭiṃ bhagavān bhūyastadgatamānasaḥ // KūrmP_2,41.31 //
dvitīyāyāṃ ca koṭyāṃ vai saṃpūrṇāyāṃ vṛṣadhvajaḥ /
āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ // KūrmP_2,41.32 //
tṛtīyāṃ japtumicchāmi koṭiṃ bhūyo 'pi śaṅkara /
tathāstvityāha viśvātmā devo 'pyantaradhīyata // KūrmP_2,41.33 //
koṭitraye 'tha saṃpūrṇe devaḥ prītamanā bhṛśam /
āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ // KūrmP_2,41.34 //
japeyaṃ koṭimanyāṃ vai bhūyo 'pi tava tejasā /
ityukte bhagavānāha na japtavyaṃ tvayā punaḥ // KūrmP_2,41.35 //
amaro jarayā tyakto mama pārśvagataḥ sadā /
mahāgaṇapatirdevyāḥ putro bhava maheśvaraḥ // KūrmP_2,41.36 //
yogīśvaro yoganetā gaṇānāmīśvareśvaraḥ /
sarvalokādhipaḥ śrīmān sarvajño madbalānvitaḥ // KūrmP_2,41.37 //
jñānaṃ tanmāmakaṃ divyaṃ hastāmalakavat tava /
ābhūtasaṃplavasthāyī tato yāsyasi matpadam // KūrmP_2,41.38 //
etaduktvā mahādevo gaṇānāhūya śaṅkaraḥ /
abhiṣekeṇa yuktena nandīśvaramayojayat // KūrmP_2,41.39 //
udvāhayāmāsa ca taṃ svayameva pinākadhṛk /
marutāṃ ca śubhāṃ kanyāṃ suyaśeti ca viśrutām // KūrmP_2,41.40 //
etajjapyeśvaraṃ sthānaṃ devadevasya śūlinaḥ /
yatra tatra mṛto martyo rudraloke mahīyate // KūrmP_2,41.41 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekacatvāriṃśo 'dhyāyaḥ

sūta uvāca
anyacca tīrthapravaraṃ japyeśvarasamīpataḥ /
nāmnā pañcanadaṃ puṇyaṃ sarvapāpapraṇāśanam // KūrmP_2,42.1 //
trirātropoṣitastatra pūjayitvā maheśvaram /
sarvapāpaviśuddhātmā rudraloke mahīyate // KūrmP_2,42.2 //
anyacca tīrthapravaraṃ śaṅkarasyāmitaujasaḥ /
mahābhairavamityuktaṃ mahāpātakanāśanam // KūrmP_2,42.3 //
tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī /
sarvapāpaharā puṇyā svayameva girīndrajā // KūrmP_2,42.4 //
tīrthaṃ pañcatapaṃ nāma śaṃbhoramitatejasaḥ /
yatra devādidevena cakrārthaṃ pūjito bhavaḥ // KūrmP_2,42.5 //
piṇḍadānādikaṃ tatra pretyānantaphalapradam /
mṛtastatrāpi niyamād brahmaloke mahīyate // KūrmP_2,42.6 //
kāyāvarohaṇaṃ nāma mahādevālayaṃ śubham /
yatra māheśvarā dharmā munibhiḥ saṃpravartitāḥ // KūrmP_2,42.7 //
śrāddhaṃ dānaṃ tapo homa upavāsastathākṣayaḥ /
parityajati yaḥ prāṇān rudralokaṃ sa gacchati // KūrmP_2,42.8 //
anyacca tīrthapravaraṃ kanyātīrthamiti śrutam /
tatra gatvā tyajet prāṇāṃllokān prāpnoti śāśvatān // KūrmP_2,42.9 //
jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ /
tatra snātvā tīrtha vare gosahasraphalaṃ labhet // KūrmP_2,42.10 //
mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam /
gatvā prāṇān parityajya gāṇapatyamavāpnuyāt // KūrmP_2,42.11 //
guhyād guhyatamaṃ tīrthaṃ nakulīśvaramuttamam /
tatra sannihitaḥ śrīmān bhagavān nakulīśvaraḥ // KūrmP_2,42.12 //
himavacchikhare ramye gaṅgādvāre suśobhane /
devyā saha mahādevo nityaṃ śiṣyaiśca saṃvṛtaḥ // KūrmP_2,42.13 //
tatra snātvā mahādevaṃ pūjayitvā vṛṣadhvajam /
sarvapāpairvimucyeta mṛtastajjñānamāpnuyāt // KūrmP_2,42.14 //
anyacca devadevasya sthānaṃ puṇyatamaṃ śubham /
bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam // KūrmP_2,42.15 //
tathānyaccaṇḍavegāyāḥ saṃbhedaḥ pāpanāśanaḥ /
tatra snātvā ca pītvā ca mucyate brahmahatyayā // KūrmP_2,42.16 //
sarveṣāmapi caiteṣāṃ tīrthānāṃ paramā purī /
nāmnāvārāṇasī divyā koṭikoṭyayutādhikā // KūrmP_2,42.17 //
tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha /
nānyatra labhyate muktiryogināpyekajanmanā // KūrmP_2,42.18 //
ete prādhānyataḥ proktā deśāḥ pāpaharā nṛṇām /
gatvā saṃkṣālayet pāpaṃ janmāntaraśataiḥ kṛtam // KūrmP_2,42.19 //
yaḥ svadharmān parityajya tīrthasevāṃ karoti hi /
na tasya phalate tīrthamahi loke paratra ca // KūrmP_2,42.20 //
prāyaścittī ca vidhurastathā pāpacaro gṛhī /
prakuryāt tīrthasaṃsevāṃ ye cānye tādṛśā janāḥ // KūrmP_2,42.21 //
sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ /
sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt // KūrmP_2,42.22 //
ṛṇāni trīṇyapākṛtya kuryād vā tīrthasevanam /
vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu nidhāya ca // KūrmP_2,42.23 //
prāyaścittaprasaṅgena tīrthamāhātmyamīritam /
yaḥ paṭhecchṛṇuyād vāpi mucyate sarvapātakaiḥ // KūrmP_2,42.24 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvicatvāriṃśo 'dhyāyaḥ

sūta uvāca
etadākarṇya vijñānaṃ nārāyaṇamukheritam /
kūrmarūpadharaṃ devaṃ papracchurmunayaḥ prabhum // KūrmP_2,43.1 //
munaya ūcuḥ
kathitā bhavatā dharmā mokṣajñānaṃ savistaram /
lokānāṃ sargavistāraṃ vaṃśamanvantarāṇi ca // KūrmP_2,43.2 //
pratisargamidānīṃ no vaktumarhasī mādhava /
bhūtānāṃ bhūtabhavyeśa yathā pūrvaṃ tvayoditam // KūrmP_2,43.3 //
sūta uvāca
śrutvā teṣāṃ tadā vākyaṃ bhagavān kūrmarūpadhṛk /
vyājahāra mahāyogī bhūtānāṃ pratisaṃcaram // KūrmP_2,43.4 //
kūrma uvāca
nityo naimittikaścaiva prākṛtātyantikau tathā /
caturdhāyaṃ purāṇe 'smin procyate pratisaṃcaraḥ // KūrmP_2,43.5 //
yo 'yaṃ saṃdṛśyate nityaṃ loke bhūtakṣayastviha /
nityaḥ saṃkīrtyate nāmnā munibhiḥ pratisaṃcaraḥ // KūrmP_2,43.6 //
brāhmo naimittiko nāma kalpānte yo bhaviṣyati /
trailokyasyāsya kathitaḥ pratisargo manīṣibhiḥ // KūrmP_2,43.7 //
mahādādyāṃ viśeṣāntaṃ yadā saṃyāti saṃkṣayam /
prākṛtaḥ pratisargo 'yaṃ procyate kālacintakaiḥ // KūrmP_2,43.8 //
jñānādātyantikaḥ prokto yoginaḥ paramātmani /
pralayaḥ pratisargo 'yaṃ kālacintāparairdvijaiḥ // KūrmP_2,43.9 //
ātyantikaśca kathitaḥ pralayo 'tra sasādhanaḥ /
naimittikamidānīṃ vaḥ kathayiṣye samāsataḥ // KūrmP_2,43.10 //
caturyugasahasrānte saṃprāpte pratisaṃcare /
svātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ // KūrmP_2,43.11 //
tato bhavatyanāvṛṣṭistīvrā sā śatavārṣikī /
bhūtakṣayakarī ghorā sarvabhūtakṣayaṅkarī // KūrmP_2,43.12 //
tato yānyalpasārāṇi sattvāni pṛthivītale /
tāni cāgre pralīyante bhūmitvamupayānti ca // KūrmP_2,43.13 //
saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ /
asahyaraśmirbhavati pibannambho gabhastibhiḥ // KūrmP_2,43.14 //
tasya te raśmayaḥ sapta pibantyambu mahārṇave /
tenāhāreṇa tā dīptāḥ sūryāḥ sapta bhavantyuta // KūrmP_2,43.15 //
tataste raśmayaḥ sapta sūryā bhūtvā caturdiśam /
caturlokamidaṃ sarvaṃ dahanti śikhinastathā // KūrmP_2,43.16 //
vyāpnuvantaśca te viprāstūrdhvaṃ cādhaśca raśmibhiḥ /
dīpyante bhāskarāḥ sapta yugāntāgnipratāpinaḥ // KūrmP_2,43.17 //
te sūryā vāriṇā dīptā bahusāhastraraśmayaḥ /
khaṃ samāvṛtya tiṣṭhanti nirdahanto vasuṃdharām // KūrmP_2,43.18 //
tatasteṣāṃ pratāpena dahyamānā vasuṃdharā /
sādrinadyarṇavadvīpā nisnehā samapadyata // KūrmP_2,43.19 //
dīptābhiḥ saṃtatābhiśca raśmibhirvai samantataḥ /
adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam // KūrmP_2,43.20 //
sūryāgninā pramṛṣṭānāṃ saṃsṛṣṭānāṃ parasparam /
ekatvamupayātānāmekajvālaṃ bhavatyuta // KūrmP_2,43.21 //
sarvalokapraṇāśaśca so 'gnirbhūtvā sukuṇḍalī /
caturlokamidaṃ sarvaṃ nirdahatyātmatejasā // KūrmP_2,43.22 //
tataḥ pralīne sarvasmiñ jaṅgame sthāvare tathā /
nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhā prakāśate // KūrmP_2,43.23 //
ambarīṣamivābhāti sarvamāpūritaṃ jagat /
sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate punaḥ // KūrmP_2,43.24 //
pātāle yāni sattvāni mahodadhigatāni ca /
tatastāni pralīyante bhūmitvamupayānti ca // KūrmP_2,43.25 //
dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn /
tān sarvān bhasmasāt kṛtvā saptātmā pāvakaḥ prabhuḥ // KūrmP_2,43.26 //
samudrebhyo nadībhyaśca pātālebhyaśca sarvaśaḥ /
pibannapaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan // KūrmP_2,43.27 //
tataḥ saṃvartakaḥ śailānatikramya mahāṃstathā /
lokān dahati dīptātmā rudratejovijṝmbhitaḥ // KūrmP_2,43.28 //
sa dagdhvā pṛthivīṃ devo rasātalamaśoṣayat /
adhastāt pṛthivīṃ dagdhvā divamūrdhvaṃ dahiṣyati // KūrmP_2,43.29 //
yojanānāṃ śatānīha sahasrāṇyayutāni ca /
uttiṣṭhanti śikhāstasya vahneḥ saṃvartakasya tu // KūrmP_2,43.30 //
gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān /
tadā dahatyasau dīptaḥ kālarudrapracoditaḥ // KūrmP_2,43.31 //
bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca tathā mahaḥ /
dahedaśeṣaṃ kālāgniḥ kālo viśvatanuḥ svayam // KūrmP_2,43.32 //
vyāpteṣveteṣu lokeṣu tiryagūrdhvamathāgninā /
tat tejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ /
ayoguḍanibhaṃ sarvaṃ tadā caikaṃ prakāśate // KūrmP_2,43.33 //
tato gajakulonnādāstaḍidbhiḥ samalaṅkṛtāḥ /
uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ // KūrmP_2,43.34 //
kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ /
dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ // KūrmP_2,43.35 //
kecid rāsabhavarṇāstu lākṣārasanibhāstathā /
śaṅkhakundanibhāścānye jātyañjananibhāḥ pare // KūrmP_2,43.36 //
manaḥ śilābhāstvanye ca kapotasadṛśāḥ pare /
indragopanibhāḥ keciddharitālanibhāstathā /
indracāpanibhāḥ keciduttiṣṭhanti ghanā divi // KūrmP_2,43.37 //
kecit parvatasaṃkāśāḥ kecid gajakulopamāḥ /
kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ /
bahūrūpā ghorūpā ghorasvaraninādinaḥ // KūrmP_2,43.38 //
tadā jaladharāḥ sarve pūrayanti nabhaḥ sthalam /
tataste jaladā ghorā rāviṇo bhāskarātmajāḥ /
saptadhā saṃvṛtātmānastamagniṃ śamayantyuta // KūrmP_2,43.39 //
tataste jaladā varṣaṃ muñcantīha mahaughavat /
sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam // KūrmP_2,43.40 //
pravṛṣṭe ca tadātyarthamambhasā pūryate jagat /
adbhistejobhibhūtatvāt tadāgniḥ praviśatyapaḥ // KūrmP_2,43.41 //
naṣṭe cāgnau varṣaśataiḥ payodāḥ kṣayasaṃbhavāḥ /
plāvayanto 'tha bhuvanaṃ mahājalaparistravaiḥ // KūrmP_2,43.42 //
dhārābhiḥ pūrayantīdaṃ codyamānāḥ svayaṃbhuvā /
atyantasalilaughaiśca velā iva mahodadhiḥ // KūrmP_2,43.43 //
sādridvīpā tathā pṛthvī jalaiḥ saṃcchādyate śanaiḥ /
ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati /
punaḥ patati tad bhūmau pūryante tena cārṇavāḥ // KūrmP_2,43.44 //
tataḥ samudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ /
parvatāśca vilīyante mahī cāpsu nimajjati // KūrmP_2,43.45 //
tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /
yoganindrāṃ samāsthāya śete devaḥ prajāpatiḥ // KūrmP_2,43.46 //
caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ /
vārāho vartate kalpo yasya vistāra īritaḥ // KūrmP_2,43.47 //
asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ /
kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ // KūrmP_2,43.48 //
sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ /
tāmaseṣu harasyoktaṃ rājaseṣu prajāpateḥ // KūrmP_2,43.49 //
yo 'yaṃ pravartate kalpo vārāhaḥ sāttviko mataḥ /
anye ca sāttvikāḥ kalpā mama teṣu parigrahaḥ // KūrmP_2,43.50 //
dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ /
ārādhya giriśaṃ māṃ ca yānti tat paramaṃ padam // KūrmP_2,43.51 //
so 'haṃ sattvaṃ samāsthāya māyī māyāmayīṃ svayam /
ekārṇave jagatyasmin yoganidrāṃ vrajāmi tu // KūrmP_2,43.52 //
māṃ paśyanti mahātmānaḥ suptaṃ kālaṃ maharṣayaḥ /
janaloke vartamānāstapasā yogacakṣuṣā // KūrmP_2,43.53 //
ahaṃ purāṇapuruṣo bhūrbhuvaḥ prabhavo vibhuḥ /
sahasracaraṇaḥ śrīmān sahasrāṃśuḥ sahasradṛk // KūrmP_2,43.54 //
mantro 'gnirbrāhmiṇā gāvaḥ kuśāśca samidho hyaham /
prokṣaṇī ca śruvaścaiva somo ghṛtamathāsmyaham // KūrmP_2,43.55 //
saṃvartako mahānātmā pavitraṃ paramaṃ yaśaḥ /
vedo vedyaṃ prabhurgoptā gopatirbrahmaṇo mukham // KūrmP_2,43.56 //
anantastārako yogī gatirgatimatāṃ varaḥ /
haṃsaḥ prāṇo 'tha kapilo viśvamūrtiḥ sanātanaḥ // KūrmP_2,43.57 //
kṣetrajñaḥ prakṛtiḥ kālo jagadbījamathāmṛtam /
mātā pitā mahādevo matto hyanyanna vidyate // KūrmP_2,43.58 //
ādityavarṇo bhuvanasya goptā
nārāyaṇaḥ puruṣo yogamūrtiḥ /
māṃ paśyanti yatayo yoganiṣṭhā
jñātvātmānamamṛtatvaṃ vrajanti // KūrmP_2,43.59 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge tricatvāriṃśo 'dhyāyaḥ

kūrma uvāca
ataḥ paraṃ pravakṣyāmi pratisargamanuttamam /
prākṛtaṃ hi samāsena śṛṇudhvaṃ gadato mama // KūrmP_2,44.1 //
gate parārdhadvitaye kālo lokaprakālanaḥ /
kālāgnirbhasmasāt kartuṃ karoti nikilaṃ matim // KūrmP_2,44.2 //
svātmanyātmānamāveśya bhūtvā devo maheśvaraḥ /
dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam // KūrmP_2,44.3 //
tamāviśya mahādevo bhagavānnīlalohitaḥ /
karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ // KūrmP_2,44.4 //
praviśya maṇḍalaṃ sauraṃ kṛtvāsau bahudhā punaḥ /
nirdahatyakhilaṃ lokaṃ saptasaptisvarūpadhṛk // KūrmP_2,44.5 //
sa dagdhvā sakalaṃ sattvamastraṃ brahmaśiro mahat /
devatānāṃ śarīreṣu kṣipatyakhiladāhakam // KūrmP_2,44.6 //
dagdheṣvaśeṣadeveṣu devī girivarātmajā /
ekāsā sākṣiṇī śaṃbhostiṣṭhate vaidikī śrutiḥ // KūrmP_2,44.7 //
śiraḥ kapālairdevānāṃ kṛtastragvarabhūṣaṇaḥ /
ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam // KūrmP_2,44.8 //
sahasranayano devaḥ sahasrākṛtiriśvaraḥ /
sahasrahastacaraṇaḥ sahasrārcirmahābhujaḥ // KūrmP_2,44.9 //
daṃṣṭrākarālavadanaḥ pradīptānalalocanaḥ /
triśūlī kṛttivasano yogamaiśvaramāsthitaḥ // KūrmP_2,44.10 //
pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam /
karoti tāṇḍavaṃ devīmālokya parameśvaraḥ // KūrmP_2,44.11 //
pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā /
yogamāsthāya devasya dehamāyāti śūlinaḥ // KūrmP_2,44.12 //
saṃtyaktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk /
jyotiḥ svabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam // KūrmP_2,44.13 //
saṃsthiteṣvatha deveṣu brahmaviṣṇupinākiṣu /
guṇairaśeṣaiḥ pṛthivīvilayaṃ yāti vāriṣu // KūrmP_2,44.14 //
sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ /
tejastu guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam // KūrmP_2,44.15 //
ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt /
bhūtādau ca tathākāśaṃ līyate guṇasaṃyutam // KūrmP_2,44.16 //
indriyāṇi ca sarvāṇi taijase yānti saṃkṣayam /
vaikārike devagaṇāḥ pralaṃya yānti sattamāḥ // KūrmP_2,44.17 //
vaikārikastaijasaśca bhūtādiśceti sattamāḥ /
trividho 'yamahaṅkāro mahati pralaṃya vrajet // KūrmP_2,44.18 //
mahāntamebhiḥ sahitaṃ brahmāṇamatitejasam /
avyaktaṃ jagato yoniḥ saṃharedekamavyayam // KūrmP_2,44.19 //
evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ /
viyojayati cānyonyaṃ pradhānaṃ puruṣaṃ param // KūrmP_2,44.20 //
pradhānapuṃsorajayoreṣa saṃhāra īritaḥ /
maheśvarecchājanito na svayaṃ vidyate layaḥ // KūrmP_2,44.21 //
guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate /
pradhānaṃ jagato yonirmāyātattvamacetanam // KūrmP_2,44.22 //
kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ /
gīyate munibhiḥ sākṣī mahānekaḥ pitāmahaḥ // KūrmP_2,44.23 //
evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā /
pradhānādyaṃ viśeṣāntaṃ dahed rudra iti śrutiḥ // KūrmP_2,44.24 //
yogināmatha sarveṣāṃ jñānavinyastacetasām /
ātyantikaṃ caiva layaṃ vidadhātīha śaṅkaraḥ // KūrmP_2,44.25 //
ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī /
sthāpikā mohanī śaktirnārāyaṇa iti śrutiḥ // KūrmP_2,44.26 //
hiraṇyagarbhā bhagavān jagat sadasadātmakam /
sṛjedaśeṣaṃ prakṛtestanmayaḥ pañcaviṃśakaḥ // KūrmP_2,44.27 //
sarvajñāḥ sarvagāḥ śāntāḥ svātmanyevavyavasthitāḥ /
śaktayo brahmaviṇvīśā bhuktimuktiphalapradāḥ // KūrmP_2,44.28 //
sarveśvarāḥ sarvavandyāḥ śāśvatānantabhoginaḥ /
ekamevākṣaraṃ tattvaṃ puṃpradhāneśvarātmakam // KūrmP_2,44.29 //
anyāśca śaktayo divyāḥ santi tatra sahasraśaḥ /
ijyante vividhairyajñaiḥ śakrādityādayo 'marāḥ // KūrmP_2,44.30 //
ekaikasya sahasrāṇi dehānāṃ vai śatāni ca /
kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ // KūrmP_2,44.31 //
tāṃ tāṃ śaktiṃ samādhāya svayaṃ devo maheśvaraḥ /
karoti dehān vividhān grasate caiva līlayā // KūrmP_2,44.32 //
ijyate sarvayajñeṣu brāhmaṇairvedavādibhiḥ /
sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ // KūrmP_2,44.33 //
sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ /
prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ // KūrmP_2,44.34 //
ādyaḥ parastād bhagavān paramātmā sanātanaḥ /
gīyate sarvaśaktyātmā śūlapāṇirmaheśvaraḥ // KūrmP_2,44.35 //
enameke vadantyagniṃ nārāyaṇamathāpare /
indrameke pare viśvān brahmāṇamapare jaguḥ // KūrmP_2,44.36 //
brahmaviṣṇavagnivaruṇāḥ sarve devāstatharṣayaḥ /
ekasyaivātha rudrasya bhedāste parikīrtitāḥ // KūrmP_2,44.37 //
yaṃ yaṃ bhedaṃ samāśritya yajanti parameśvaram /
tat tad rūpaṃ samāsthāya pradadāti phalaṃ śivaḥ // KūrmP_2,44.38 //
tasmādekataraṃ bhedaṃ samāśrityāpi śāśvatam /
ārādhayanmahādevaṃ yāti tatparamaṃ padam // KūrmP_2,44.39 //
kintu devaṃ mahādevaṃ sarvaśaktiṃ sanātanam /
ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam // KūrmP_2,44.40 //
mayā prokto hi bhavatāṃ yogaḥ prāgeva nirguṇaḥ /
ārurukṣustu saguṇaṃ pūjayet parameśvaram // KūrmP_2,44.41 //
pinākinaṃ trinayanaṃ jaṭilaṃ kṛttivāsasam /
padmāsanasthaṃ rukmābhaṃ cintayed vaidikī śrutiḥ // KūrmP_2,44.42 //
eṣa yogaḥ samuddiṣṭaḥ sabījo munisattamāḥ /
tasmāt sarvān parityajya devān brahmapurogamān /
ārādhayed virūpākṣamādimadhyāntasaṃsthitam // KūrmP_2,44.43 //
bhaktiyogasamāyuktaḥ svadharmanirataḥ śuciḥ /
tādṛśaṃ rūpamāsthāya samāyātyantikaṃ śivam // KūrmP_2,44.44 //
eṣa yogaḥ samuddiṣṭaḥ sabījo 'tyantabhāvane /
yathāvidhi prakurvāṇaḥ prāpnuyādaiśvaraṃ padam // KūrmP_2,44.45 //
atrāpyaśakto 'tha haraṃ viṣṇuṃ bahmāṇamarcayet /
atha cedasamarthaḥ syāt tatrāpi munipuṅgavāḥ /
tato vāyvagniśakrādīn pūjayed bhaktisaṃyutaḥ // KūrmP_2,44.46 //
ye cānye bhāvane śuddhe prāgukte bhavatāmiha /
athāpi kathito yogo nirbojaśca sabījakaḥ // KūrmP_2,44.47 //
jñānaṃ taduktaṃ nirbojaṃ pūrvaṃ hi bhavatāṃ mayā /
viṣṇuṃ rudraṃ virañciṃ ca sabījaṃ bhāvayed budhaḥ /
sathavāgnyādikān devāṃstatparaḥ saṃyatendriyaḥ // KūrmP_2,44.48 //
pūjayet puruṣaṃ viṣṇuṃ caturmūrtidharaṃ harim /
anādinidhanaṃ devaṃ vāsudevaṃ sanātanam // KūrmP_2,44.49 //
nārāyaṇaṃ jagadyonimākāśaṃ paramaṃ padam /
talliṅgadhārī niyataṃ tadbhaktastadapāśrayaḥ /
eṣa eva vidhirbrāhme bhāvane cāntike mataḥ // KūrmP_2,44.50 //
ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param /
indradyumnāya munaye kathitaṃ yanmayā purā // KūrmP_2,44.51 //
avyaktātmakamevedaṃ cetanācetanaṃ jagat /
tadīśvaraḥ paraṃ brahma tasmād brahmamayaṃ jagat // KūrmP_2,44.52 //
sūta uvāca
etāvaduktvā bhagavān virarāma janārdanaḥ /
tuṣṭuvurmunayo viṣṇuṃ śakreṇa saha mādhavam // KūrmP_2,44.53 //
munaya ūcuḥ
namaste kūrmarūpāya viṣṇave paramātmane /
nārāyaṇāya viśvāya vāsudevāya te namaḥ // KūrmP_2,44.54 //
namo namaste kṛṣṇāya govindāya namo namaḥ /
mādhavāya namastubhyaṃ namo yajñeśvarāya ca // KūrmP_2,44.55 //
sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ /
namaḥ sahasrahastāya sahasracaraṇāya ca // KūrmP_2,44.56 //
oṃ namo jñānarūpāya paramātmasvarūpiṇe /
ānandāya namastubhyaṃ māyātītāya te namaḥ // KūrmP_2,44.57 //
namo gūḍhaśarīrāya nirguṇāya namo 'stu te /
puruṣāya purāṇāya sattāmātrasvarūpiṇe // KūrmP_2,44.58 //
namaḥ sāṃkhyāya yogāya kevalāya namo 'stu te /
dharmajñānādhigamyāya niṣkalāya namo namaḥ // KūrmP_2,44.59 //
namostu vyomatattvāya mahāyogeśvarāya ca /
parāvarāṇāṃ prabhave vedavedyāya te namaḥ // KūrmP_2,44.60 //
namo buddhāya śuddhāya namo yuktāya hetave /
namo namo namastubhyaṃ māyine vedhase namaḥ // KūrmP_2,44.61 //
namo 'stu te varāhāya nārasiṃhāya te namaḥ /
vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ // KūrmP_2,44.62 //
namo 'stu kālarudrāya kālarūpāya te namaḥ /
svargāpavargadātre ca namo 'pratihatātmane // KūrmP_2,44.63 //
namo yogādhigamyāya yogine yogadāyine /
devānāṃ pataye tubhyaṃ devārtiśamanāya te // KūrmP_2,44.64 //
bhagavaṃstvatprasādena sarvasaṃsāranāśanam /
asmābhirviditaṃ jñānaṃ yajjñātvāmṛtamaśnute // KūrmP_2,44.65 //
śrutāstu vividhā dharmā vaṃśā manvantarāṇi ca /
sargaśca pratisargaśca brahmāṇyasyāsya vistaraḥ // KūrmP_2,44.66 //
tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ /
trātumarhasyanantātmaṃstvameva śaraṇaṃ gatiḥ // KūrmP_2,44.67 //
sūta uvāca
etad vaḥ kathitaṃ viprā yogamokṣapradāyakam /
kaurmaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ // KūrmP_2,44.68 //
asmin purāṇe lakṣmyāstu saṃbhavaḥ kathitaḥ purā /
mohāyāśeṣabhūtānāṃ vāsudevena yojanam // KūrmP_2,44.69 //
prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ /
dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham // KūrmP_2,44.70 //
pitāmahasya viṣṇośca maheśasya ca dhīmataḥ /
ekatvaṃ ca pṛthaktvaṃ ca viśeṣaścopavarṇitaḥ // KūrmP_2,44.71 //
bhaktānāṃ lakṣaṇaṃ proktaṃ samācāraśca śobhanaḥ /
varṇāśramāṇāṃ kathitaṃ yathāvadiha lakṣaṇam // KūrmP_2,44.72 //
ādisargastataḥ paścādaṇḍāvaraṇasaptakam /
hiraṇyagarbhasargaśca kīrtito munipuṅgavāḥ // KūrmP_2,44.73 //
kālasaṃkhyāprakathanaṃ māhātmyaṃ ceśvarasya ca /
brahmaṇaḥ śayanaṃ cāpsu nāmanirvacanaṃ tathā // KūrmP_2,44.74 //
varāhavapuṣā bhūyo bhūmeruddharaṇaṃ punaḥ /
mukhyādisargakathanaṃ munisargastathāparaḥ // KūrmP_2,44.75 //
vyākhyato rudrasargaśca ṛṣisargaśca tāpasaḥ /
dharmasya ca prajāsargastāmasāt pūrvameva tu // KūrmP_2,44.76 //
brahmaviṣṇuvivādaḥ syādantardehapraveśanam /
padmodbhavatvaṃ devasya mohastasya ca dhīmataḥ // KūrmP_2,44.77 //
darśanaṃ ca maheśasya māhātmyaṃ viṣṇuneritam /
divyadṛṣṭipradānaṃ ca brahmaṇaḥ parameṣṭhinaḥ // KūrmP_2,44.78 //
saṃstavo devadevasya brahmaṇā parameṣṭhinā /
prasādo giriśasyātha varadānaṃ tathaiva ca // KūrmP_2,44.79 //
saṃvādo viṣṇunā sārdhaṃ śaṅkarasya mahātmanaḥ /
varadānaṃ tathāpūrvamantardhānaṃ pinākinaḥ // KūrmP_2,44.80 //
vadhaśca kathito viprā madhukaiṭabhayoḥ purā /
avatāro 'tha devasya brahmaṇo nābhipaṅkajāt // KūrmP_2,44.81 //
ekībhāvaśca devasya viṣṇunā kathitastataḥ /
vimoho brahmaṇaścātha saṃjñālābho harestataḥ // KūrmP_2,44.82 //
tapaścaraṇamākhyātaṃ devadevasya dhīmataḥ /
prādurbhāvo maheśasya lalāṭāt kathitastataḥ // KūrmP_2,44.83 //
rudrāṇāṃ kathitā sṛṣṭirbrahmaṇaḥ pratiṣedhanam /
bhūtiśca devadevasya varadānopadeśakau // KūrmP_2,44.84 //
antardhānaṃ ca rudrasya tapaścaryāṇḍajasya ca /
darśanaṃ devadevasya naranārīśarīratā // KūrmP_2,44.85 //
devyā vibhāgakathanaṃ devadevāt pinākinaḥ /
devyāstu paścāt kathitaṃ dakṣaputrītvameva ca // KūrmP_2,44.86 //
himavadduhitṛtvaṃ ca devyā māhātmyameva ca /
darśanaṃ divyarūpasya vaiśvarūpasya darśanam // KūrmP_2,44.87 //
nāmnāṃ sahasraṃ kathitaṃ pitrā himavatā svayam /
upadeśo mahādevyā varadānaṃ tathaiva ca // KūrmP_2,44.88 //
bhṛgvādīnāṃ prajāsargo rājñāṃ vaṃśasya vistaraḥ /
prācetasatvaṃ dakṣasya dakṣayajñavimardanam // KūrmP_2,44.89 //
dadhīcasya ca dakṣasya vivādaḥ kathitastadā /
tataśca śāpaḥ kathito munīnāṃ munipuṅgavāḥ // KūrmP_2,44.90 //
rudrāgatiḥ prasādaśca antardhānaṃ pinākinaḥ /
pitāmahasyopadeśaḥ kīrtyate rakṣaṇāya tu // KūrmP_2,44.91 //
dakṣasya ca prajāsargaḥ kaśyapasya mahātmanaḥ /
hiraṇyakaśipornāśo hiraṇyākṣavadhastathā // KūrmP_2,44.92 //
tataśca śāpaḥ kathito devadāruvanaukasām /
nigrahaścāndhakasyātha gāṇapatyamanuttamam // KūrmP_2,44.93 //
prahrādanigrahaścātha baleḥ saṃyamanaṃ tataḥ /
bāṇasya nigrahaścātha prasādastasya śūlinaḥ // KūrmP_2,44.94 //
ṛṣīṇāṃ vaṃśavistāro rājñāṃ vaṃśāḥ prakīrtitāḥ /
vasudevāt tato viṣṇorutpattiḥ svecchayā hareḥ // KūrmP_2,44.95 //
darśanaṃ copamanyorvai tapaścaraṇameva ca /
varalābho mahādevaṃ dṛṣṭvā sāmbaṃ trilocanam // KūrmP_2,44.96 //
kailāsagamanaṃ cātha nivāsastatra śārṅgiṇaḥ /
tataśca kathyate bhītirdvārivatyā nivāsinām // KūrmP_2,44.97 //
rakṣaṇaṃ garuḍenātha jitvā śatrūn mahābalān /
nārādāgamanaṃ caiva yātrā caiva garutmataḥ // KūrmP_2,44.98 //
tataśca kṛṣṇāgamanaṃ munīnāmāgatistataḥ /
naityakaṃ vāsudevasya śivaliṅgārcanaṃ tathā // KūrmP_2,44.99 //
mārkaṇḍeyasya ca muneḥ praśnaḥ proktastataḥ param /
liṅgārcananimittaṃ ca liṅgasyāpi saliṅginaḥ // KūrmP_2,44.100 //
yathātmyakathanaṃ cātha liṅgāvirbhāva eva ca /
brahmaviṣṇostathā madhye kīrtito munipuṅgavāḥ // KūrmP_2,44.101 //
mohastayostu kathito gamanaṃ cordhvato 'pyadhaḥ /
saṃstavo devadevasya prasādaḥ parameṣṭhinaḥ // KūrmP_2,44.102 //
antardhānaṃ ca liṅgasya sāmbotpattistataḥ param /
kīrtitā cāniruddhasya samutpattirdvijottamāḥ // KūrmP_2,44.103 //
kṛṣṇasya gamane buddhirṛṣīṇāmāgatistathā /
anuvaśāsitaṃ ca kṛṣṇena varadānaṃ mahātmanaḥ // KūrmP_2,44.104 //
gamanaṃ caiva kṛṣṇasya pārthasyāpi ca darśanam /
kṛṣṇadvaipāyanasyoktā yugadharmāḥ sanātanāḥ // KūrmP_2,44.105 //
anugraho 'tha pārthasya vārāṇasīgatistataḥ /
pārāśaryasya ca munervyāsasyādbhutakarmaṇaḥ // KūrmP_2,44.106 //
vāraṇasyāśca māhātmyaṃ tīrthānāṃ caiva varṇanam /
tīrthayātrā ca vyāsasya devyāścaivātha darśanam /
udvāsanaṃ ca kathitaṃ varadānaṃ tathaiva ca // KūrmP_2,44.107 //
prayāgasya ca māhātmyaṃ kṣetrāṇāmatha kīrtinam /
phalaṃ ca vipulaṃ viprā mārkaṇḍeyasya nirgamaḥ // KūrmP_2,44.108 //
bhuvanānāṃ svarūpaṃ ca jyotiṣāṃ ca niveśanam /
kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ // KūrmP_2,44.109 //
parvatānāṃ ca kathanaṃ sthānāni ca divaukasām /
dvīpānāṃ pravibhāgaśca śvetadvīpopavarṇanam // KūrmP_2,44.110 //
śayanaṃ keśavasyātha māhātmyaṃ ca mahātmanaḥ /
manvantarāṇāṃ kathanaṃ viṣṇormāhātmyameva ca // KūrmP_2,44.111 //
vedaśākhāpraṇayanaṃ vyāsānāṃ kathanaṃ tataḥ /
avedasya ca vedānāṃ kathanaṃ munipuṅgavāḥ // KūrmP_2,44.112 //
yogeśvarāṇāṃ ca kathā śiṣyāṇāṃ cātha kīrtanam /
gītāśca vividhāguhyā īśvarasyātha kīrtitāḥ // KūrmP_2,44.113 //
varṇāśramāṇāmācārāḥ prāyaścittavidhistataḥ /
kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca // KūrmP_2,44.114 //
pativratāyāścākhyānaṃ tīrthānāṃ ca vinirṇayaḥ /
tathā maṅkaṇakasyātha nigrahaḥ kīrtyate dvijāḥ // KūrmP_2,44.115 //
vadhaśca kathito viprāḥ kālasya ca samāsataḥ /
devadāruvane śaṃbhoḥ praveśo mādhavasya ca // KūrmP_2,44.116 //
darśanaṃ ṣaṭkulīyānāṃ devadevasya dhīmataḥ /
varadānaṃ ca devasya nandine tu prakīrtitam // KūrmP_2,44.117 //
naimittikastu kathitaḥ pratisargastataḥ param /
prākṛtaḥ pralayaścordhvaṃ sabījo yoga eva ca // KūrmP_2,44.118 //
evaṃ jñātvā purāṇasya saṃkṣepaṃ kīrtayet tu yaḥ /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,44.119 //
evamuktvā śriyaṃ devīmādāya puruṣottamaḥ /
saṃtyajya kūrmasaṃsthānaṃ svasthānaṃ ca jagāma ha // KūrmP_2,44.120 //
devāśca sarve munayaḥ svāni sthānāni bhejire /
praṇamya puruṣaṃ viṣṇuṃ gṛhītvā hyamṛtaṃ dvijāḥ // KūrmP_2,44.121 //
etat purāṇaṃ paramaṃ bhāṣitaṃ kūrmarūpiṇā /
sākṣād devādidenena viṣṇunā viśvayoninā // KūrmP_2,44.122 //
yaḥ paṭhet satataṃ martyo niyamena samāhitaḥ /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,44.123 //
likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ /
viprāya vedaviduṣe tasya puṇyaṃ nibodhata // KūrmP_2,44.124 //
sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ /
bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān // KūrmP_2,44.125 //
tataḥ svargāt paribhraṣṭo viprāṇāṃ jāyate kule /
pūrvasaṃskāramāhātmyād brahmavidyāmavāpnuyāt // KūrmP_2,44.126 //
paṭhitvādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
yor'thaṃ vicārayet samyak sa prāpnoti paraṃ padam // KūrmP_2,44.127 //
adhyetavyamidaṃ nityaṃ vipraiḥ parvaṇi parvaṇi /
śrotavyaṃ ca dvijaśreṣṭhā mahāpātakanāśanam // KūrmP_2,44.128 //
ekatastu purāṇāni setihāsāni kṛtsnaśaḥ /
ekatra cedaṃ paramametadevātiricyate // KūrmP_2,44.129 //
dharmanaipuṇyakāmānāṃ jñānanaipuṇyakāminām /
idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param // KūrmP_2,44.130 //
yathāvadatra bhagavān devo nārāyaṇo hariḥ /
kathyate hi yathā viṣṇurna tathānyeṣu suvratāḥ // KūrmP_2,44.131 //
brāhmī paurāṇikī ceyaṃ saṃhitā pāpanāśanī /
atra tat paramaṃ brahma kīrtyate hi yathārthataḥ // KūrmP_2,44.132 //
tīrthānāṃ paramaṃ tīrthaṃ tapasāṃ ca paraṃ tapaḥ /
jñānānāṃ paramaṃ jñānaṃ vratānāṃ paramaṃ vratam // KūrmP_2,44.133 //
nādhyetavyamidaṃ śāstraṃ vṛṣalasya ca sannidhau /
yo 'dhīte sa tu mohātmā sa yāti narakān bahūn // KūrmP_2,44.134 //
śrāddhe vā daivike kārye śrāvaṇīyaṃ dvijātibhiḥ /
yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam // KūrmP_2,44.135 //
mumukṣūṇāmidaṃ śāstramadhyetavyaṃ viśeṣataḥ /
śrotavyaṃ cātha mantavyaṃ vedārthaparibṛṃhaṇam // KūrmP_2,44.136 //
jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān /
sarvapāpavinirmukto brahmasāyujyamāpnuyāt // KūrmP_2,44.137 //
yo 'śraddadhāne puruṣe dadyāccādhārmike tathā /
sa pretya gatvā nirayān śunāṃ yoniṃ vrajatyadhaḥ // KūrmP_2,44.138 //
namaskṛtvā hariṃ viṣṇuṃ jagadyoniṃ sanātanam /
adhyetavyamidaṃ śāstraṃ kṛṣṇadvaipāyanaṃ tathā // KūrmP_2,44.139 //
ityājñā devadevasya viṣṇoramitatejasaḥ /
pārāśaryasya viprarṣervyāsasya ca mahātmanaḥ // KūrmP_2,44.140 //
śrutvā nārāyaṇād divyāṃ nārado bhagavānṛṣiḥ /
gautamāya dadau pūrvaṃ tasmāccaiva parāśaraḥ // KūrmP_2,44.141 //
parāśaro 'pi bhagavāna gaṅgādvāre munīśvarāḥ /
munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam // KūrmP_2,44.142 //
brahmaṇā kathitaṃ pūrvaṃ sanakāya ca dhīmate /
sanatkumārāya tathā sarvapāpapraṇāśanam // KūrmP_2,44.143 //
sanakād bhagavān sākṣād devalo yogavittamaḥ /
avāptavān pañcaśikho devalādidamuttamam // KūrmP_2,44.144 //
sanatkumārād bhagavān muniḥ satyavatīsutaḥ /
lebhe purāṇaṃ paramaṃ vyāsaḥ sarvārthasaṃcayam // KūrmP_2,44.145 //
tasmād vyāsādahaṃ śrutvā bhavatāṃ pāpanāśanam /
ūcivān vai bhavadbhiśca dātavyaṃ dhārmike jane // KūrmP_2,44.146 //
tasmai vyāsāya gurave sarvajñāya maharṣaye /
pārāśaryāya śāntāya namo nārāyaṇātmane // KūrmP_2,44.147 //
yasmāt saṃjāyate kṛtsanaṃ yatra caiva pralīyate /
namastasmai sureśāya viṣṇave kūrmarūpiṇe // KūrmP_2,44.148 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catuścatvāriṃśo 'dhyāyaḥ

uparivibhāgaḥ samāptaḥ

iti śrīkūrmapurāṇaṃ samāptam


Lizenz
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
Link zur Lizenz

Zitationsvorschlag für diese Edition
TextGrid Repository (2025). Reinhold Grünendahl. Kūrmapurāṇa. GRETIL. https://hdl.handle.net/21.11113/0000-0016-C830-0