namaḥ paramadevāya traiguṇyāvijitātmane
sarvato yogarūpāya saṃsārābhāvahetave //
sthitisaṃrodhasargāṇāṃ hetave 'ntaḥprasāriṇe
ṣaḍviṃśāya pradhānāya mahādevāya dhīmate //
prajāpatermahākṣetre gaṅgākālindisaṃgame
prayāge parame puṇye brahmaṇo lokavartmani //
munayaḥ saṃśitātmānas tapasā kṣīṇakalmaṣāḥ
tīrthasaṃplavanārthāya paurṇamāsyāṃ kṛtāhnikāḥ //
paurāṇikamapaśyanta sūtaṃ satyaparāyaṇam
snātvā tasminmahātīrthe praṇāmārthamupāgatam //
dṛṣṭvā te sūtamāyāntam ṛṣayo hṛṣṭamānasāḥ
āśāsyāsanasaṃveśaṃ tadyogyaṃ samakalpayan //
sa praṇamya ca tānsarvān sūtastānmunipuṃgavān
pradattamāsanaṃ bheje sarvadharmasamanvitaḥ //
tamāsīnamapṛcchanta munayastapasaidhitāḥ
brahmasattre purā sādho naimiśāraṇyavāsinām //
kathitaṃ bhāratākhyānaṃ purāṇaṃ ca paraṃ tvayā
tena naḥ pratibhāsi tvaṃ sākṣātsatyavatīsutaḥ //
sarvāgamaparārthajñaḥ satyadharmaparāyaṇaḥ
dvijapūjārato nityaṃ tena pṛcchāṃ tvamarhasi //
bhāratākhyānasadṛśaṃ purāṇādyadviśiṣyate
tattvā pṛcchāma vai janma kārttikeyasya dhīmataḥ //
ime hi munayaḥ sarve tvadupāstiparāyaṇāḥ
skandasaṃbhavaśuśrūṣāsaṃjātautsukyamānasāḥ //
evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ
provācedaṃ munīnsarvān vaco bhūtārthavācakam //
śṛṇudhvaṃ munayaḥ sarve kārttikeyasya sambhavam
brahmaṇyatvaṃ samāhātmyaṃ vīryaṃ ca tridaśādhikam //
mumukṣayā paraṃ sthānaṃ yāte śukamahātmani
sutaśokābhisaṃtapto vyāsastryambakamaikṣata //
dṛṣṭvaiva sa maheśānaṃ vyāso 'bhūdvigatavyathaḥ
vicaransa tadā lokān muniḥ satyavatīsutaḥ //
meruśṛṅge 'tha dadṛśe brahmaṇaḥ sutamagrajam
sanatkumāraṃ varadaṃ yogaiśvaryasamanvitam //
vimāne ravisaṃkāśe tiṣṭhantamanalaprabham
munibhiryogasaṃsiddhais tapoyuktairmahātmabhiḥ //
vedavedāṅgatattvajñaiḥ sarvadharmāgamānvitaiḥ
sakalāvāptavidyaistu caturvaktramivāvṛtam //
dṛṣṭvā taṃ sumahātmānaṃ vyāso munimathāsthitam
vavande parayā bhaktyā sākṣādiva pitāmaham //
brahmasūnuratha vyāsaṃ samāyātaṃ mahaujasam
pariṣvajya paraṃ premṇā provāca vacanaṃ śubham //
diṣṭyā tvamasi dharmajña prasādātpārameśvarāt
apetaśokaḥ samprāptaḥ pṛcchasva pravadāmyaham //
śrutvātha vacanaṃ sūnor brahmaṇo munipuṃgavaḥ
idamāha vaco viprāś ciraṃ yaddhṛdaye sthitam //
kumārasya kathaṃ janma kārttikeyasya dhīmataḥ
kiṃnimittaṃ kuto vāsya icchāmyetaddhi veditum //
kathaṃ rudrasutaścāsau vahnigaṅgāsutaḥ katham
umāyāstanayaścaiva svāhāyāśca kathaṃ punaḥ
suparṇyāścātha mātṝṇāṃ kṛttikānāṃ kathaṃ ca saḥ //
kaścāsau pūrvamutpannaḥ kiṃtapāḥ kaśca vikramaḥ
bhūtasaṃmohanaṃ hyetat kathayasva yathātatham //
evaṃ sa pṛṣṭastejasvī brahmaṇaḥ putrasattamaḥ
uvāca sarvaṃ sarvajño vyāsāyākliṣṭakāriṇe
tacchṛṇudhvaṃ yathātattvaṃ kīrtyamānaṃ mayānaghāḥ //
iti skandapurāṇe prathamo 'dhyāyaḥ
Skandapurana 2
prapadye devamīśānaṃ sarvajñamaparājitam
mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim //
śaktirapratighā yasya aiśvaryaṃ caiva sarvaśaḥ
svāmitvaṃ ca vibhutvaṃ ca svakṛtāni pracakṣate //
tasmai devāya somāya praṇamya prayataḥ śuciḥ
purāṇākhyānajijñāsor vakṣye skandodbhavaṃ śubham //
dehāvatāro devasya rudrasya paramātmanaḥ
prājāpatyābhiṣekaśca haraṇaṃ śirasastathā //
darśanaṃ ṣaṭkulīyānāṃ cakrasya ca visarjanam
naimiśasyodbhavaścaiva sattrasya ca samāpanam //
brahmaṇaścāgamastatra tapasaścaraṇaṃ tathā
śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ //
satyā vivādaśca tathā dakṣaśāpastathaiva ca
menāyāṃ ca yathotpattir yathā devyāḥ svayaṃvaram //
devānāṃ varadānaṃ ca vasiṣṭhasya ca dhīmataḥ
parāśarasya cotpattir vyāsasya ca mahātmanaḥ //
vasiṣṭhakauśikābhyāṃ ca vairodbhavasamāpanam
vārāṇasyāśca śūnyatvaṃ kṣetramāhātmyavarṇanam //
rudrasya cātra sāṃnidhyaṃ nandinaścāpyanugrahaḥ
gaṇānāṃ darśanaṃ caiva kathanaṃ cāpyaśeṣataḥ //
kālīvyāharaṇaṃ caiva tapaścaraṇameva ca
somanandisamākhyānaṃ varadānaṃ tathaiva ca //
gaurītvaṃ putralambhaśca devyā utpattireva ca
kauśikyā bhūtamātṛtvaṃ siṃhāśca rathinastathā //
gauryāśca nilayo vindhye vindhyasūryasamāgamaḥ
agastyasya ca māhātmyaṃ vadhaḥ sundanisundayoḥ //
nisumbhasumbhaniryāṇaṃ mahiṣasya vadhastathā
abhiṣekaśca kauśikyā varadānamathāpi ca //
andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam
hiraṇyākṣavadhaścaiva hiraṇyakaśipostathā //
balisaṃyamanaṃ caiva devyāḥ samaya eva ca
devānāṃ gamanaṃ caiva agnerdūtatvameva ca //
devānāṃ varadānaṃ ca śukrasya ca visarjanam
sutasya ca tathotpattir devyāścāndhakadarśanam //
śailādidaityasaṃmardo devyāśca śatarūpatā
āryāvarapradānaṃ ca śailādistava eva ca //
devasyāgamanaṃ caiva vṛttasya kathanaṃ tathā
pativratāyāścākhyānaṃ guruśuśrūṣaṇasya ca //
ākhyānaṃ pañcacūḍāyās tejasaścāpyadhṛṣyatā
dūtasyāgamanaṃ caiva saṃvādo 'tha visarjanam //
andhakāsurasaṃvādo mandarāgamanaṃ tathā
gaṇānāmāgamaścaiva saṃkhyānaśravaṇaṃ tathā //
nigrahaścāndhakasyātha yuddhena mahatā tathā
śarīrārdhapradānaṃ ca aśokasutasaṃgrahaḥ //
bhasmasomodbhavaścaiva śmaśānavasatistathā
rudrasya nīlakaṇṭhatvaṃ tathāyatanavarṇanam //
utpattiryakṣarājasya kuberasya ca dhīmataḥ
nigraho bhujagendrāṇāṃ śikharasya ca pātanam //
trailokyasya saśakrasya vaśīkaraṇameva ca
devasenāpradānaṃ ca senāpatyābhiṣecanam //
nāradasyāgamaścaiva tārakapreṣitasya ha
vadhaśca tārakasyogro yātrā bhadravaṭasya ca //
mahiṣasya vadhaścaiva krauñcasya ca nibarhaṇam
śakteruddharaṇaṃ caiva tārakasya vadhaḥ śubhaḥ //
devāsurabhayotpattis traipuraṃ yuddhameva ca
prahlādavigrahaścaiva kṛtaghnākhyānameva ca
mahābhāgyaṃ brāhmaṇānāṃ vistareṇa prakīrtyate //
etajjñātvā yathāvaddhi kumārānucaro bhavet
balavānmatisampannaḥ putraṃ cāpnoti saṃmatam //
iti skandapurāṇe dvitīyo 'dhyāyaḥ
Skandapurana 3
śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm
kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām
yāṃ śrutvā pāpakarmāpi gacchecca paramāṃ gatim //
na nāstikāśraddadhāne śaṭhe cāpi kathaṃcana
imāṃ kathāmanubrūyāt tathā cāsūyake nare //
idaṃ putrāya śiṣyāya dhārmikāyānasūyave
kathanīyaṃ mahābrahman devabhaktāya vā bhavet
kumārabhaktāya tathā śraddadhānāya caiva hi //
purā brahmā prajādhyakṣaḥ aṇḍe 'sminsamprasūyate
so 'jñānātpitaraṃ brahmā na veda tamasāvṛtaḥ //
ahameka iti jñātvā sarvāṃl lokānavaikṣata
na cāpaśyata tatrānyaṃ tapoyogabalānvitaḥ //
putra putreti cāpyukto brahmā śarveṇa dhīmatā
praṇataḥ prāñjalirbhūtvā tameva śaraṇaṃ gataḥ //
sa dattvā brahmaṇe śambhuḥ sraṣṭṛtvaṃ jñānasaṃhitam
vibhutvaṃ caiva lokānām antardhe parameśvaraḥ //
tadeṣopaniṣatproktā mayā vyāsa sanātanā
yāṃ śrutvā yogino dhyānāt prapadyante maheśvaram //
brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti sma tasmai
tamātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām //
sa vyāsa pitaraṃ dṛṣṭvā svadīptyā parayā yutam
putrakāmaḥ prajāhetos tapastīvraṃ cakāra ha //
mahatā yogatapasā yuktasya sumahātmanaḥ
acireṇaiva kālena pitā sampratutoṣa ha //
darśanaṃ cāgamattasya varado 'smītyuvāca ha
sa tuṣṭāva nato bhūtvā kṛtvā śirasi cāñjalim //
namaḥ paramadevāya devānāmapi vedhase
sraṣṭre vai lokatantrāya brahmaṇaḥ pataye namaḥ //
ekasmai śaktiyuktāya aśaktirahitāya ca
anantāyāprameyāya indriyāviṣayāya ca //
vyāpine vyāptapūrvāya adhiṣṭhātre pracodine
kṛtapracetanāyaiva tattvavinyāsakāriṇe //
pradhānacodakāyaiva guṇināṃ śāntidāya ca
dṛṣṭidāya ca sarveṣāṃ svayaṃ vai darśanāya ca //
viṣayagrāhiṇe caiva niyamasya ca kāriṇe
manasaḥ karaṇānāṃ ca tatraiva niyamasya ca //
bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca
kartre hyaṇḍasya mahyaṃ ca acintyāyāgrajāya ca
aprameya pitarnityaṃ prīto no diśa śakvarīm //
tasyaivaṃ stuvato vyāsa devadevo maheśvaraḥ
tuṣṭo 'bravītsvayaṃ putraṃ brahmāṇaṃ praṇataṃ tathā //
yasmātte viditaṃ vatsa sūkṣmametanmahādyute
tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi //
yasmāccāhaṃ pitetyuktas tvayā buddhimatāṃ vara
tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati //
prajārthaṃ yacca te taptaṃ tapa ugraṃ suduścaram
tasmātprajāpatitvaṃ te dadāni prayatātmane //
evamuktvā sa deveśo mūrtimatyo 'sṛjatstriyaḥ
yāstāḥ prakṛtayastvaṣṭau viśeṣāścendriyaiḥ saha
bhāvāśca sarve te devam upatasthuḥ svarūpiṇaḥ //
tānuvāca tato devaḥ patiryuktaḥ svatejasā
etamadyābhiṣekeṇa sampādayata mā ciram //
tābhiḥ svaṃ svaṃ samādāya bhāvaṃ divyamatarkitam
abhiṣikto babhūveti prajāpatiratidyutiḥ //
tatraivaṃ yoginaḥ sūkṣmaṃ dṛṣṭvā divyena cakṣuṣā
purāṇaṃ yogatattvajñā gāyanti triguṇānvitam //
rudraḥ sraṣṭā hi sarveṣāṃ bhūtānāṃ tava ca prabho
asmābhiśca bhavānsārdhaṃ jagataḥ sampravartakaḥ //
sa devastoṣitaḥ samyak paramaiśvaryayogadhṛk
brahmāṇamagrajaṃ putraṃ prājāpatye 'bhyaṣecayat //
yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagadidamādarādyuyoja
devānāṃ paramamanantayogayuktaṃ māyābhistribhuvanamandhamaprasādam //
sarveṣāṃ manasi sadāvatiṣṭhamāno jānānaḥ śubhamaśubhaṃ ca bhūtanāthaḥ
taṃ devaṃ pramathapatiṃ praṇamya bhaktyā nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam //
iti skandapurāṇe tṛtīyo 'dhyāyaḥ
Skandapurana 4
prājāpatyaṃ tato labdhvā prajāḥ sraṣṭuṃ pracakrame
prajāstāḥ sṛjyamānāśca na vivardhanti tasya ha //
sa kurvāṇastathā sṛṣṭiṃ śaktihīnaḥ pitāmahaḥ
sṛṣṭyarthaṃ bhūya evātha tapaścartuṃ pracakrame //
sṛṣṭihetostapastasya jñātvā tribhuvaneśvaraḥ
tejasā jagadāviśya ājagāma tadantikam
sraṣṭā tasya jagannātho 'darśayatsvatanau jagat //
svayamāgatya deveśo mahābhūtapatirharaḥ
vyāpyeva hi jagatkṛtsnaṃ parameṇa svatejasā
śambhuḥ prāha varaṃ vatsa yācasveti pitāmaham //
taṃ brahmā lokasṛṣṭyarthaṃ putrastvaṃ manasābravīt
sa jñātvā tasya saṃkalpaṃ brahmaṇaḥ parameśvaraḥ
mūḍho 'yamiti saṃcintya provāca varadaḥ svayam //
āgataṃ pitaraṃ mā tvaṃ yasmātputraṃ samīhase
manmūrtistanayastasmād bhaviṣyati mamājñayā //
sa ca te putratāṃ yātvā madīyo gaṇanāyakaḥ
rudro vigrahavānbhūtvā mūḍha tvāṃ vinayiṣyati //
sarvavidyādhipatyaṃ ca yogānāṃ caiva sarvaśaḥ
balasyādhipatitvaṃ ca astrāṇāṃ ca prayoktṛtā //
mayā dattāni tasyāśu upasthāsyanti sarvaśaḥ
dhanuḥ pinākaṃ śūlaṃ ca khaḍgaṃ paraśureva ca //
kamaṇḍalustathā daṇḍaḥ astraṃ pāśupataṃ tathā
saṃvartakāśaniścaiva cakraṃ ca pratisargikam
evaṃ sarvarddhisampannaḥ sutaste sa bhaviṣyati //
evamuktvā gate tasminn antardhānaṃ mahātmani
brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ //
sa juhvañchramasaṃyuktaḥ pratighātasamanvitaḥ
samidyuktena hastena lalāṭaṃ pramamārja ha //
samitsaṃyogajastasya svedabindurlalāṭajaḥ
papāta jvalane tasmin dviguṇaṃ tasya tejasā //
taddhi māheśvaraṃ tejaḥ saṃdhitaṃ brahmaṇi srutam
preritaṃ devadevena nipapāta havirbhuji //
kṣaṇe tasminmaheśena smṛtvā taṃ varamuttamam
preṣito gaṇapo rudraḥ sadya evābhavattadā //
tacca saṃsvedajaṃ tejaḥ pūrvaṃ jvalanayojitam
bhūtvā lohitamāśveva punarnīlamabhūttadā //
nīlalohita ityeva tenāsāvabhavatprabhuḥ
tryakṣo daśabhujaḥ śrīmān brahmāṇaṃ chādayanniva //
śarvādyairnāmabhirbrahmā tanūbhiśca jalādibhiḥ
stutvā taṃ sarvagaṃ devaṃ nīlalohitamavyayam //
jñātvā sarvasṛjaṃ paścān mahābhūtapratiṣṭhitam
asṛjadvividhāstvanyāḥ prajāḥ sa jagati prabhuḥ //
so 'pi yogaṃ samāsthāya aiśvaryeṇa samanvitaḥ
lokānsarvānsamāviśya dhārayāmāsa sarvadā //
brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ
asṛjanta prajāḥ sarvā devamānuṣasaṃkulāḥ //
atha kālena mahatā kalpe 'tīte punaḥ punaḥ
prajā dhārayato yogād asminkalpa upasthite //
pratiṣṭhitāyāṃ vārttāyāṃ pravṛtte vṛṣṭisarjane
prajāsu ca vivṛddhāsu prayāge yajataśca ha //
brahmaṇaḥ ṣaṭkulīyāste ṛṣayaḥ saṃśitavratāḥ
marīcayo 'trayaścaiva vasiṣṭhāḥ kratavastathā //
bhṛgavo 'ṅgirasaścaiva tapasā dagdhakilbiṣāḥ
ūcurbrahmāṇamabhyetya sahitāḥ karmaṇo 'ntare //
bhagavannandhakāreṇa mahatā smaḥ samāvṛtāḥ
khinnā vivadamānāśca na ca paśyāma yatparam //
etaṃ naḥ saṃśayaṃ deva ciraṃ hṛdi samāsthitam
tvaṃ hi vettha yathātattvaṃ kāraṇaṃ paramaṃ hi naḥ //
kiṃ paraṃ sarvabhūtānāṃ balīyaścāpi sarvataḥ
kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ //
kaḥ sraṣṭā sarvabhūtānāṃ prakṛteśca pravartakaḥ
ko 'smānsarveṣu kāryeṣu prayunakti mahāmanāḥ //
kasya bhūtāni vaśyāni kaḥ sarvaviniyojakaḥ
kathaṃ paśyema taṃ caiva etannaḥ śaṃsa sarvaśaḥ //
evamuktastato brahmā sarveṣāmeva saṃnidhau
devānāṃ ca ṛṣīṇāṃ ca gandharvoragarakṣasām //
yakṣāṇāmasurāṇāṃ ca ye ca kutra pravartakāḥ
pakṣiṇāṃ sapiśācānāṃ ye cānye tatsamīpagāḥ
utthāya prāñjaliḥ prāha rudreti triḥ plutaṃ vacaḥ //
sa cāpi tapasā śakyo draṣṭuṃ nānyena kenacit
sa sraṣṭā sarvabhūtānāṃ balavāṃstanmayaṃ jagat
tasya vaśyāni bhūtāni tenedaṃ dhāryate jagat //
tataste sarvalokeśā namaścakrurmahātmane //
kiṃ tanmahattapo deva yena dṛśyeta sa prabhuḥ
tanno vadasva deveśa varadaṃ cābhidhatsva naḥ //
sattraṃ mahatsamāsadhvaṃ vāṅmanodoṣavarjitāḥ
deśaṃ ca vaḥ pravakṣyāmi yasmindeśe cariṣyatha //
tato manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha
kṣiptametanmayā cakram anuvrajata mā ciram //
yatrāsya nemiḥ śīryeta sa deśastapasaḥ śubhaḥ
tato mumoca taccakraṃ te ca tatsamanuvrajan //
tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata
naimiśaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam //
tatpūjitaṃ devamanuṣyasiddhai rakṣobhirugrairuragaiśca divyaiḥ
yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca //
vipraiśca dāntaiḥ śamayogayuktais tīrthaiśca sarvairapi cāvanīdhraiḥ
gandharvavidyādharacāraṇaiśca sādhyaiśca viśvaiḥ pitṛbhiḥ stutaṃ ca //
iti skandapurāṇe caturtho 'dhyāyaḥ
Skandapurana 5
tannaimiśaṃ samāsādya ṛṣayo dīptatejasaḥ
divyaṃ sattraṃ samāsanta mahadvarṣasahasrikam //
ekāgramanasaḥ sarve nirmamā hyanahaṃkṛtāḥ
dhyāyanto nityamīśeśaṃ sadāratanayāgnayaḥ //
tanniṣṭhāstatparāḥ sarve tadyuktāstadapāśrayāḥ
sarvakriyāḥ prakurvāṇās tameva manasā gatāḥ //
teṣāṃ taṃ bhāvamālakṣya mātariśvā mahātapāḥ
sarvaprāṇicaraḥ śrīmān sarvabhūtapravartakaḥ
dadau sa rūpī bhagavān darśanaṃ sattriṇāṃ śubhaḥ //
taṃ te dṛṣṭvārcayitvā ca mātariśvānamavyayam
āsīnamāsane puṇye ṛṣayaḥ saṃśitavratāḥ
papracchurudbhavaṃ kṛtsnaṃ jagataḥ pralayaṃ tathā //
sthitiṃ ca kṛtsnāṃ vaṃśāṃśca yugamanvantarāṇi ca
vaṃśānucaritaṃ kṛtsnaṃ divyamānaṃ tathaiva ca //
aṣṭānāṃ devayonīnām utpattiṃ pralayaṃ tathā
pitṛsargaṃ tathāśeṣaṃ brahmaṇo mānameva ca //
candrādityagatiṃ sarvāṃ tārāgrahagatiṃ tathā
sthitiṃ sarveśvarāṇāṃ ca dvīpadharmamaśeṣataḥ
varṇāśramavyavasthānaṃ yajñānāṃ ca pravartanam //
etatsarvamaśeṣeṇa kathayāmāsa sa prabhuḥ
divyaṃ varṣasahasraṃ ca teṣāṃ tadabhiyāttathā //
atha divyena rūpeṇa sāmavāgdiṅnirīkṣaṇā
yajurghrāṇātharvaśirāḥ śabdajihvā śubhā satī //
nyāyaśrotrā niruktatvagṛkpādapadagāminī
kālabāhūrvarṣakarā divasāṅgulidhāriṇī //
kalādibhiḥ parvabhiśca māsaiḥ kararuhaistathā
kalpasādhāraṇā divyā śikṣāvidyonnatastanī //
chandovicitimadhyā ca mīmāṃsānābhireva ca
purāṇavistīrṇakaṭir dharmaśāstramanorathā //
āśramorūrvarṇajānur yajñagulphā phalāṅguliḥ
lokavedaśarīrā ca romabhiśchāndasaiḥ śubhaiḥ //
śraddhāśubhācāravastrā yogadharmābhibhāṣiṇī
vedīmadhyādviniḥsṛtya pravṛttā paramāmbhasā //
tasyānte 'vabhṛthe plutya vāyunā saha saṃgatāḥ
tāmapṛcchanta kā nveṣā vāyuṃ devaṃ mahādhiyam //
uvāca sa mahātejā ṛṣīndharmānubhāvitān
śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ //
yasmādiyaṃ nadī puṇyā brahmalokādihāgatā
iyaṃ sarasvatī nāma brahmalokavibhūṣaṇā //
prathamaṃ martyaloke 'smin yuṣmatsiddhyarthamāgatā
nāsyāḥ puṇyatamā kācit triṣu lokeṣu vidyate //
kathameṣā mahāpuṇyā pravṛttā brahmalokagā
kāraṇaṃ kiṃ ca tatrāsīd etadicchāma veditum //
atra vo vartayiṣyāmi itihāsaṃ purātanam
brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha //
yajñairiṣṭvā purā devo brahmā dīptena tejasā
asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca //
sa dṛṣṭvā dīptimāndevo dīptyā paramayā yutaḥ
avekṣamāṇaḥ svāṃl lokāṃś caturbhirmukhapaṅkajaiḥ //
devādīnmanuṣyādīṃśca dṛṣṭvā dṛṣṭvā mahāmanāḥ
amanyata na me 'nyo 'sti samo loke na cādhikaḥ //
yo 'hametāḥ prajāḥ sarvāḥ saptalokapratiṣṭhitāḥ
devamānuṣatiryakṣu grasāmi visṛjāmi ca //
ahaṃ sraṣṭā hi bhūtānāṃ nānyaḥ kaścana vidyate
niyantā lokakartā ca na mayāsti samaḥ kvacit //
tasyaivaṃ manyamānasya yajña āgānmahāmanāḥ
uvāca cainaṃ dīptātmā maivaṃ maṃsthā mahāmate
ayaṃ hi tava saṃmoho vināśāya bhaviṣyati //
na yuktamīdṛśaṃ te 'dya sattvasthasyātmayoninaḥ
sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram //
ahaṃ kartā hi bhūtānāṃ bhuvanasya tathaiva ca
karomi na ca saṃmohaṃ yathā tvaṃ deva katthase //
tamuvāca tadā brahmā na tvaṃ dhārayitā vibho
ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca
mayā sṛṣṭāni bhūtāni tvamevātra vimuhyase //
athāgāttatra saṃvigno vedaḥ paramadīptimān
uvāca caiva tau vedo naitadevamiti prabhuḥ //
ahaṃ śreṣṭho mahābhāgau na vadāmyanṛtaṃ kvacit
śṛṇudhvaṃ mama yaḥ kartā bhūtānāṃ yuvayośca ha //
parameśo mahādevo rudraḥ sarvagataḥ prabhuḥ
yenāhaṃ tava dattaśca kṛtastvaṃ ca prajāpatiḥ //
yajño 'yaṃ yatprasūtiśca aṇḍaṃ yatrāsti saṃsthitam
sarvaṃ tasmātprasūtaṃ vai nānyaḥ kartāsti naḥ kvacit //
tamevaṃvādinaṃ devo brahmā vedamabhāṣata
ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca //
matprasādāddhi vedastvaṃ yajñaścāyaṃ na saṃśayaḥ
mūḍhau yuvāmadharmo vā bhavadbhyāmanyathā kṛtaḥ
prāyaścittaṃ caradhvaṃ vaḥ kilbiṣānmokṣyathastataḥ //
evamukte tadā tena mahāñchabdo babhūva ha
ādityamaṇḍalākāram adṛśyata ca maṇḍalam
mahacchabdena mahatā upariṣṭādviyatsthitam //
sa cāpi tasmādvibhraṣṭo bhūtalaṃ samupāśritaḥ
himavatkuñjamāsādya nānāvihaganāditam
vyomagaśca ciraṃ bhūtvā bhūmigaḥ sambabhūva ha //
tato brahmā diśaḥ sarvā nirīkṣya mukhapaṅkajaiḥ
caturbhirna viyatsthaṃ tam apaśyatsa pitāmahaḥ //
sa mukhaṃ pañcamaṃ dīptam asṛjanmūrdhni saṃsthitam
tenāpaśyadviyatsthaṃ taṃ sūryāyutasamaprabham
ādityamaṇḍalākāraṃ śabdavadghoradarśanam //
taṃ dṛṣṭvā pañcamaṃ tasya śiro vai krodhajaṃ mahat
saṃvartakāgnisadṛśaṃ grasiṣyattamavardhata //
vardhamānaṃ tadā tattu vaḍavāmukhasaṃnibham
dīptimacchabdavaccaiva devo 'sau dīptamaṇḍalaḥ //
hastāṅguṣṭhanakhenāśu vāmenāvajñayaiva hi
cakarta tanmahadghoraṃ brahmaṇaḥ pañcamaṃ śiraḥ //
dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ
papāta mūḍhacetā vai yogadharmavivarjitaḥ //
tataḥ suptotthita iva saṃjñāṃ labdhvā mahātapāḥ
maṇḍalasthaṃ mahādevam astauṣīddīnayā girā //
namaḥ sahasranetrāya śatanetrāya vai namaḥ
namo vivṛtavaktrāya śatavaktrāya vai namaḥ //
namaḥ sahasravaktrāya sarvavaktrāya vai namaḥ
namaḥ sahasrapādāya sarvapādāya vai namaḥ //
sahasrapāṇaye caiva sarvataḥpāṇaye namaḥ
namaḥ sarvasya sraṣṭre ca draṣṭre sarvasya te namaḥ //
ādityavarṇāya namaḥ śirasaśchedanāya ca
sṛṣṭipralayakartre ca sthitikartre tathā namaḥ //
namaḥ sahasraliṅgāya sahasracaraṇāya ca
saṃhāraliṅgine caiva jalaliṅgāya vai namaḥ //
antaścarāya sarvāya prakṛteḥ preraṇāya ca
vyāpine sarvasattvānāṃ puruṣaprerakāya ca //
indriyārthaviśeṣāya tathā niyamakāriṇe
bhūtabhavyāya śarvāya nityaṃ sattvavadāya ca //
tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho
śaraṇāgatāya dāntāya prasādaṃ kartumarhasi //
tasyaivaṃ stuvataḥ samyag bhāvena parameṇa ha
sa tasmai devadeveśo divyaṃ cakṣuradāttadā //
cakṣuṣā tena sa tadā brahmā lokapitāmahaḥ
vimāne sūryasaṃkāśe tejorāśimapaśyata //
tasya madhyāttato vācaṃ mahatīṃ samaśṛṇvata
gambhīrāṃ madhurāṃ yuktām atha sampannalakṣaṇām
viśadāṃ putra putreti pūrvaṃ devena coditām //
saṃsvedātputra utpanno yattubhyaṃ nīlalohitaḥ
yacca pūrvaṃ mayā proktas tvaṃ tadā sutamārgaṇe //
madīyo gaṇapo yaste manmūrtiśca bhaviṣyati
sa prāpya paramaṃ jñānaṃ mūḍha tvā vinayiṣyati //
tasyeyaṃ phalaniṣpattiḥ śirasaśchedanaṃ tava
mayaiva kāritā tena nirvṛtaścādhunā bhava //
tasya caivotpathasthasya yajñasya tu mahāmate
śiraśchetsyatyasāveva kasmiṃścitkāraṇāntare
stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha //
tataḥ sa bhagavānhṛṣṭaḥ praṇamya śubhayā girā
uvāca prāñjalirbhūtvā lakṣyālakṣyaṃ tamīśvaram //
bhagavannaiva me duḥkhaṃ darśanātte prabādhate
icchāmi śiraso hyasya dhāraṇaṃ sarvadā tvayā
nanu smareyametacca śirasaśchedanaṃ vibho //
bhūyaścādharmakāryebhyas tvayaivecche nivāraṇam
tathā ca kṛtyamuddiśya paśyeyaṃ tvā yathāsukham //
vijñaptiṃ brahmaṇaḥ śrutvā provāca bhuvaneśvaraḥ
sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ
śiraśchetsyati yajñasya bibhartsyati śiraśca te //
ityuktvā devadeveśas tatraivāntaradhīyata
gate tasminmahādeve brahmā lokapitāmahaḥ
sayajñaḥ sahavedaśca svaṃ lokaṃ pratyapadyata //
ya imaṃ śṛṇuyānmartyo guhyaṃ vedārthasaṃmitam
sa dehabhedamāsādya sāyujyaṃ brahmaṇo vrajet //
yaścemaṃ paṭhate nityaṃ brāhmaṇānāṃ samīpataḥ
sa sarvapāpanirmukto rudraloke mahīyate //
nāputraśiṣyayogibhya idamākhyānamaiśvaram
ākhyeyaṃ nāpi cājñāya na śaṭhāya na mānine //
idaṃ mahaddivyamadharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi
kṛtāvakāśo bhavatīha mānavaḥ śarīrabhede praviśetpitāmaham //
iti skandapurāṇe pañcamo 'dhyāyaḥ
Skandapurana 6
tataḥ sa bhagavāndevaḥ kapardī nīlalohitaḥ
ājñayā parameśasya jagrāha brahmaṇaḥ śiraḥ //
tadgṛhītvā śiro dīptaṃ rūpaṃ vikṛtamāsthitaḥ
yogakrīḍāṃ samāsthāya bhaikṣāya pracacāra ha //
sa devaveśmani tadā bhikṣārthamagamaddvijāḥ
na cāsya kaścittāṃ bhikṣām anurūpāmadādvibhoḥ //
abhyagātsaṃkrameṇaiva veśma viṣṇormahātmanaḥ
tasyātiṣṭhata sa dvāri bhikṣāmuccārayañchubhām //
sa dṛṣṭvā tadupasthaṃ tu viṣṇurvai yogacakṣuṣā
śirāṃ lalāṭātsambhidya raktadhārāmapātayat
papāta sā ca vistīrṇā yojanārdhaśataṃ tadā //
tayā patantyā viprendrā bahūnyabdāni dhārayā
pitāmahakapālasya nārdhamapyabhipūritam
tamuvāca tato devaḥ prahasya vacanaṃ śubham //
sakṛtkanyāḥ pradīyante sakṛdagniśca jāyate
sakṛdrājāno bruvate sakṛdbhikṣā pradīyate //
tuṣṭo 'smi tava dānena yuktenānena mānada
varaṃ varaya bhadraṃ te varado 'smi tavādya vai //
eṣa eva varaḥ ślāghyo yadahaṃ devatādhipam
paśyāmi śaṃkaraṃ devam ugraṃ śarvaṃ kapardinam //
devaśchāyāṃ tato vīkṣya kapālasthe tadā rase
sasarja puruṣaṃ dīptaṃ viṣṇoḥ sadṛśamūrjitam //
tamāhāthākṣayaścāsi ajarāmara eva ca
yuddheṣu cāpratidvandvī sakhā viṣṇoranuttamaḥ
devakāryakaraḥ śrīmān sahānena carasva ca //
nārāsu janma yasmātte viṣṇudehodbhavāsu ca
narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi //
taṃ tadāśvāsya nikṣipya naraṃ viṣṇoḥ svayaṃ prabhuḥ
agamadbrahmasadanaṃ tau cāviviśaturgṛham //
ya idaṃ narajanmeha śṛṇuyādvā paṭheta vā
sa kīrtyā parayā yukto viṣṇuloke mahīyate //
iti skandapurāṇe ṣaṣṭho 'dhyāyaḥ
Skandapurana 7
brahmalokaṃ samāsādya bhagavānsarvalokapaḥ
bhaikṣyaṃ bhaikṣyamiti procya dvāre samavatiṣṭhata //
taṃ dṛṣṭvā vikṛtaṃ brahmā kapālakarabhūṣaṇam
jñātvā yogena mahatā tuṣṭāva bhuvaneśvaram //
tasya tuṣṭastadā devo varado 'smītyabhāṣata
vṛṇīṣva varamavyagro yaste manasi vartate //
icchāmi devadeveśa tvayā cihnamidaṃ kṛtam
yena cihnena loko 'yaṃ cihnitaḥ syājjagatpate //
tasya tadvacanaṃ śrutvā bhagavānvadatāṃ varaḥ
sarvaśrutimayaṃ brahma omiti vyājahāra ha //
śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī
niḥsṛtā vadanāddevī prahvā samavatiṣṭhata //
tāmuvāca tadā devo vācā saṃjīvayanniva
yasmāttvamakṣaro bhūtvā mama vāco viniḥsṛtā
sarvavidyādhidevī tvaṃ tasmāddevi bhaviṣyasi //
yasmādbrahmasaraścedaṃ mukhaṃ mama samāśritā
tasmātsarasvatītyeva loke khyātiṃ gamiṣyasi //
imaṃ lokaṃ varāmbhobhiḥ pāvayitvā ca suprabhe
sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ //
yajñabhāgaṃ ca devāste dāsyanti sapitāmahāḥ
puṇyā ca sarvasaritāṃ bhaviṣyasi na saṃśayaḥ //
tataḥ sā samanujñātā śaṃkareṇa vibhāvinī
cakre brahmasaraḥ puṇyaṃ brahmaloke 'tipāvanam //
toyāmṛtasusampūrṇaṃ svarṇapadmopaśobhitam
nānāpakṣigaṇākīrṇaṃ mīnasaṃkṣobhitodakam
tato viniḥsṛtā bhūyaḥ semaṃ lokamapāvayat //
taṃ gṛhītvā mahādevaḥ kapālamamitaujasam
imaṃ lokamanuprāpya deśe śreṣṭhe 'vatiṣṭhata //
tatra tacca mahaddivyaṃ kapālaṃ devatādhipaḥ
sthāpayāmāsa dīptārcir gaṇānāmagrataḥ prabhuḥ //
tatsthāpitamatho dṛṣṭvā gaṇāḥ sarve mahātmanaḥ
anadansumahānādaṃ nādayanto diśo daśa
kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata //
tena śabdena ghoreṇa asuro devakaṇṭakaḥ
hālāhala iti khyātas taṃ deśaṃ so 'bhyagacchata //
amṛṣyamāṇaḥ krodhāndho durātmā yajñanāśakaḥ
brahmadattavaraścaiva avadhyaḥ sarvajantubhiḥ
mahiṣaśchannarūpāṇām asurāṇāṃ śatairvṛtaḥ //
tamāpatantaṃ sakrodhaṃ mahiṣaṃ devakaṇṭakam
samprekṣyāha gaṇādhyakṣo gaṇānsarvānpinākinaḥ //
daityo 'yaṃ gaṇapā duṣṭas trailokyasurakaṇṭakaḥ
āyāti tvarito yūyaṃ tasmādenaṃ nihanyatha //
tataste gaṇapāḥ sarve samāyāntaṃ suradviṣam
bhittvā śūlena saṃkruddhā vigatāsuṃ ca cakrire //
hate tasmiṃstadā devo diśaḥ sarvā avaikṣata
tābhyaḥ piśācā vṛttāsyāḥ piśācyaśca mahābalāḥ
abhyagacchanta deveśaṃ tābhyastaṃ vinivedayat //
sa tābhirupayuktaśca viniyuktaśca sarvaśaḥ
tameva cāpyathāvāsaṃ devādiṣṭaṃ prapedire //
bhakṣayanti sma mahiṣaṃ mitvā mitvā yatastu tāḥ
kapālamātaraḥ proktās tasmāddevena dhīmatā //
kapālaṃ sthāpitaṃ yasmāt tasmindeśe pinākinā
mahākapālaṃ tattasmāt triṣu lokeṣu gadyate //
sthāpitasya kapālasya yathoktamabhavattadā
khyātaṃ śivataḍāgaṃ tat sarvapāpapramocanam //
āgatyātha tato brahmā devatānāṃ gaṇairvṛtaḥ
kapardinamupāmantrya taṃ deśaṃ so 'nvagṛhṇata //
ardhayojanavistīrṇaṃ kṣetrametatsamantataḥ
bhaviṣyati na saṃdehaḥ siddhakṣetraṃ mahātmanaḥ //
śmeti hi procyate pāpaṃ kṣayaṃ śānaṃ vidurbudhāḥ
dhyānena niyamaiścaiva śmaśānaṃ tena saṃjñitam
guhyaṃ devātidevasya paraṃ priyamanuttamam //
evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati
trirātropoṣitaścaiva arcayitvā vṛṣadhvajam
rājasūyāśvamedhābhyāṃ phalaṃ yattadavāpsyati //
yaśca prāṇānpriyāṃstatra parityakṣyati mānavaḥ
sa guhyagaṇadevānāṃ samatāṃ samavāpsyati //
tataḥ sa tatra saṃsthāpya devasyārcādvayaṃ śubham
śūleśvaraṃ mahākāyaṃ rudrasyāyatanaṃ śubham //
tatrābhigamanādeva kṛtvā pāpasya saṃkṣayam
rudralokamavāpnoti sa prāhaivaṃ pitāmahaḥ //
yatra cāpi śirastasya ciccheda bhuvaneśvaraḥ
kaśmīraḥ so 'bhavannāmnā deśaḥ puṇyatamaḥ sadā //
tato devaḥ saha gaṇai rūpaṃ vikṛtamāsthitaḥ
paśyatāṃ sarvadevānām antardhānamagātprabhuḥ //
gate ca devanāthe 'tha kapālasthānamavyayam
sarvatīrthābhiṣekasya phalena samayojayat //
tadadyāpi mahaddivyaṃ sarastatra pradṛśyate
mahākapālaṃ viprendrāḥ svargāstatrākṣayāḥ smṛtāḥ //
idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam
mahākapālaṃ prakṛtopadarśanaṃ sureśalokādivigāhane hitam //
tapodhanaiḥ siddhagaṇaiśca saṃstutaṃ diviṣṭhatulyadvijarājamaṇḍale
paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ //
iti skandapurāṇe saptamo 'dhyāyaḥ
Skandapurana 8
evameṣā bhagavatī brahmalokānusāriṇī
yuṣmākaṃ dharmasiddhyarthaṃ vedīmadhyādvyavartata //
evaṃ teṣāṃ samāpte 'tha sattre varṣasahasrike
pravṛttāyāṃ sarasvatyām agāttatra pitāmahaḥ //
bhūyo 'nyena ha sattreṇa yajadhvaṃ devamīśvaram
yadā vo bhavitā vighnaṃ tadā niṣkalmaṣaṃ tapaḥ //
vighnaṃ taccaiva saṃtīrya tapastaptvā ca bhāsvaram
yogaṃ prāpya mahadyuktās tato drakṣyatha śaṃkaram //
tathetyuktvā gate tasmin sattrāṇyājahrire tadā
bahūni vividhākārāṇy abhiyuktā mahāvratāḥ //
niḥsomāṃ pṛthivīṃ kṛtvā kṛtsnāmetāṃ tato dvijāḥ
rājānaṃ somamānāyya abhiṣektumiyeṣire //
atha so 'pi kṛtātithyaḥ adṛśyena durātmanā
svarbhānunā hṛtaḥ somas tataste duḥkhitābhavan //
te gatvā munayaḥ sarve kalāpagrāmavāsinaḥ
purūravasamānīya rājānaṃ te 'bhyaṣecayan //
ūcuścainaṃ mahābhāgā hṛtaḥ somo hi naḥ prabho
kenāpi tadbhavānkṣipram ihānayatu mā ciram //
sa evamukto mṛgayan natamāsādayatprabhuḥ
uvāca sa tadā viprān praṇamya bhayapīḍitaḥ //
paramaṃ yatnamāsthāya mayā somo 'bhimārgitaḥ
na ca taṃ vedmi kenāsau kva vā nīta iti prabhuḥ //
tamevaṃvādinaṃ kruddhā ṛṣayaḥ saṃśitavratāḥ
ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim //
bhavānrājā kutastrātā kṛto 'smābhirbhayārditaiḥ
na ca nastadbhayaṃ śakto vināśayitumāśvapi //
viṣayeṣvatisaktātmā yogāttaṃ nānupaśyasi
tasmādvirodhamāsthāya dvijebhyo vadhamāpsyasi //
vayameva hi rājānam ānayiṣyāma durvidam
tapasā svena rājendra paśya no balamuttamam //
tataste ṛṣayaḥ sarve tapasā dagdhakilbiṣāḥ
astuvanvāgbhiriṣṭābhir gāyatrīṃ vedabhāvinīm //
stuvatāṃ tu tatasteṣāṃ gāyatrī vedabhāvinī
rūpiṇī darśanaṃ prādād uvācedaṃ ca tāndvijān //
tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ
brūta tatkṛtameveha bhaviṣyati na saṃśayaḥ //
somo no 'pahṛto devi kenāpi sudurātmanā
tamānaya namaste 'stu eṣa no vara uttamaḥ //
sā tathoktā viniścitya dṛṣṭvā divyena cakṣuṣā
śyenībhūtā jagāmāśu svarbhānumasuraṃ prati //
vyagrāṇāmasurāṇāṃ sā gṛhītvā somamāgatā
āgamya tānṛṣīnprāha ayaṃ somo 'bhiṣūyatām //
te tamāsādya ṛṣayaḥ prāpya yajñaphalaṃ mahat
amanyanta tapo 'smākaṃ niṣkalmaṣamiti dvijāḥ //
tatastatra svayaṃ brahmā saha devoragādibhiḥ
āgatya tānṛṣīnprāha tapaḥ kuruta mā ciram //
te saha brahmaṇā gatvā mainākaṃ parvatottamam
sarvairdevagaṇaiḥ sārdhaṃ tapaśceruḥ samāhitāḥ //
teṣāṃ kālena mahatā tapasā bhāvitātmanām
yogapravṛttirabhavat sūkṣmayuktāstatastu te //
te yuktā brahmaṇā sārdham ṛṣayaḥ saha devataiḥ
maheśvare manaḥ sthāpya niścalopalavatsthitāḥ //
atha teṣāṃ mahādevaḥ pinākī nīlalohitaḥ
abhyagacchata taṃ deśaṃ vimānenārkatejasā //
tadbhāvabhāvitāñ{}jñātvā sadbhāvena pareṇa ha
uvāca meghanirhrādaḥ śatadundubhinisvanaḥ //
bho bho sabrahmakā devāḥ saviṣṇuṛṣicāraṇāḥ
divyaṃ cakṣuḥ prayacchāmi paśyadhvaṃ māṃ yathepsitam //
apaśyanta tataḥ sarve sūryāyutasamaprabham
vimānaṃ merusaṃkāśaṃ nānāratnavibhūṣitaṃ //
tasya madhye 'gnikūṭaṃ ca sumahaddīptimāsthitam
jvālāmālāparikṣiptam arcibhirupaśobhitam //
daṃṣṭrākarālavadanaṃ pradīptānalalocanam
tretāgnipiṅgalajaṭaṃ bhujagābaddhamekhalam //
mṛṣṭakuṇḍalinaṃ caiva śūlāsaktamahākaram
pinākinaṃ daṇḍahastaṃ mudgarāśanipāṇinam //
asipaṭṭisahastaṃ ca cakriṇaṃ cordhvamehanam
akṣasūtrakaraṃ caiva duṣprekṣyamakṛtātmabhiḥ
candrādityagrahaiścaiva kṛtasragupabhūṣaṇam //
tamapaśyanta te sarve devā divyena cakṣuṣā
yaṃ dṛṣṭvā na bhavenmṛtyur martyasyāpi kadācana //
tapasā viniyogayoginaḥ praṇamanto bhavamindunirmalam
viyatīśvaradattacakṣuṣaḥ saha devairmunayo mudānvitāḥ //
prasamīkṣya mahāsureśakālaṃ manasā cāpi vicārya durvisahyam
praṇamanti gatātmabhāvacintāḥ saha devairjagadudbhavaṃ stuvantaḥ //
iti skandapurāṇe aṣṭamo 'dhyāyaḥ
Skandapurana 9
te dṛṣṭvā devadeveśaṃ sarve sabrahmakāḥ surāḥ
astuvanvāgbhiriṣṭābhiḥ praṇamya vṛṣavāhanam //
namaḥ śivāya somāya bhaktānāṃ bhayahāriṇe
namaḥ śūlāgrahastāya kamaṇḍaludharāya ca //
daṇḍine nīlakaṇṭhāya karāladaśanāya ca
tretāgnidīptanetrāya trinetrāya harāya ca //
namaḥ pinākine caiva namo 'stvaśanidhāriṇe
vyālayajñopavītāya kuṇḍalābharaṇāya ca //
namaścakradharāyaiva vyāghracarmadharāya ca
kṛṣṇājinottarīyāya sarpamekhaline tathā //
varadātre ca rudrāya sarasvatīsṛje tathā
somasūryarkṣamālāya akṣasūtrakarāya ca //
jvālāmālāsahasrāya ūrdhvaliṅgāya vai namaḥ
namaḥ parvatavāsāya śirohartre ca me purā //
hālāhalavināśāya kapālavaradhāriṇe
vimānavaravāhāya janakāya mamaiva ca
varadāya variṣṭhāya śmaśānarataye namaḥ //
namo narasya kartre ca sthitikartre namaḥ sadā
utpattipralayānāṃ ca kartre sarvasahāya ca //
ṛṣidaivatanāthāya sarvabhūtādhipāya ca
śivaḥ saumyaśca deveśa bhava no bhaktavatsala //
brahmaṇyathaivaṃ stuvati devadevaḥ sa lokapaḥ
uvāca tuṣṭastāndevān ṛṣīṃśca tapasaidhitān //
tuṣṭo 'smyanena vaḥ samyak tapasā ṛṣidevatāḥ
varaṃ brūta pradāsyāmi suniścintya sa ucyatām //
atha sarvānabhiprekṣya saṃtuṣṭāṃstapasaidhitān
darśanenaiva viprendra brahmā vacanamabravīt //
yadi tuṣṭo 'si deveśa yadi deyo varaśca naḥ
tasmācchivaśca saumyaśca dṛśyaścaiva bhavasva naḥ //
sukhasaṃvyavahāryaśca nityaṃ tuṣṭamanāstathā
sarvakāryeṣu ca sadā hitaḥ pathyaśca śaṃkaraḥ //
saha devyā sasūnuśca saha devagaṇairapi
eṣa no dīyatāṃ deva varo varasahasrada //
evamuktaḥ sa bhagavān brahmaṇā devasattamaḥ
svakaṃ tejo mahaddivyaṃ vyasṛjatsarvayogavit //
ardhena tejasaḥ svasya mukhādulkāṃ sasarja ha
tāmāha bhava nārīti bhagavānviśvarūpadhṛk //
sākāśaṃ dyāṃ ca bhūmiṃ ca mahimnā vyāpya viṣṭhitā
upatasthe ca deveśaṃ dīpyamānā yathā taḍit //
tāmāha prahasandevo devīṃ kamalalocanām
brahmāṇaṃ devi varadam ārādhaya śucismite //
sā tatheti pratijñāya tapastaptuṃ pracakrame
rudraśca tānṛṣīnāha śṛṇudhvaṃ mama toṣaṇe
phalaṃ phalavatāṃ śreṣṭhā yadbravīmi tapodhanāḥ //
amarā jarayā tyaktā arogā janmavarjitāḥ
madbhaktāstapasā yuktā ihaiva ca nivatsyatha //
ayaṃ caivāśramaḥ śreṣṭhaḥ svarṇaśṛṅgo 'calottamaḥ
puṇyaṃ pavitraṃ sthānaṃ vai bhaviṣyati na saṃśayaḥ //
maināke parvate śreṣṭhe svarṇo 'hamabhavaṃ yataḥ
svarṇākṣīṃ cāsṛjaṃ devīṃ svarṇākṣaṃ tena tatsmṛtam //
svarṇākṣe ṛṣayo yūyaṃ ṣaṭkulīyāstapodhanāḥ
nivatsyatha mayājñaptāḥ svarṇākṣaṃ vai tataśca ha
samantādyojanaṃ kṣetraṃ pavitraṃ tanna saṃśayaḥ //
devagandharvacaritam apsarogaṇasevitam
siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam
anekavihagākīrṇaṃ latāvṛkṣakṣupākulam //
brahmacārī niyamavāñ jitakrodho jitendriyaḥ
upoṣya triguṇāṃ rātriṃ caruṃ kṛtvā nivedya ca
yatra tatra mṛtaḥ so 'pi brahmaloke nivatsyati //
yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam
gosahasraphalaṃ so 'pi matprasādādavāpsyati
niyamena mṛtaścātra mayā saha cariṣyati //
yāvatsthāsyanti lokāśca mainākaścāpyayaṃ giriḥ
tāvatsaha mayā devā matprasādāccariṣyatha //
evaṃ sa tānṛṣīnuktvā dṛṣṭvā saumyena cakṣuṣā
paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
ya imaṃ śṛṇuyānmartyo dvijātīñchrāvayeta vā
so 'pi tatphalamāsādya carenmṛtyuvivarjitaḥ //
jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām
jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ vividhakaraṇayuktaḥ khecaraḥ pādacārī //
madanapuravidārī netradantāvapātī vigatabhayaviṣādaḥ sarvabhūtapracetāḥ
satatamabhidadhānaścekitānātmacittaḥ karacaraṇalalāmaḥ sarvadṛgdevadevaḥ //
iti skandapurāṇe navamo 'dhyāyaḥ
Skandapurana 10
sā devī tryambakaproktā tatāpa suciraṃ tapaḥ
nirāhārā kadācicca ekaparṇāśanā punaḥ
vāyvāhārā punaścāpi abbhakṣā bhūya eva ca //
tāṃ tapaścaraṇe yuktāṃ brahmā jñātvātibhāsvarām
uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te //
sābravīt tryambakaṃ devaṃ patiṃ prāpyenduvarcasam
vicareyaṃ sukhaṃ deva sarvāṃl lokānnamastava //
na hi yena śarīreṇa kriyate paramaṃ tapaḥ
tenaiva parameśo 'sau patiḥ śambhuravāpyate //
tasmāddhi yogādbhavatī dakṣasyeha prajāpateḥ
jāyasva duhitā bhūtvā patiṃ rudramavāpsyasi //
tataḥ sā tadvacaḥ śrutvā yogāddevī manasvinī
dakṣasya duhitā jajñe satī nāmātiyoginī //
tāṃ dakṣastryambakāyaiva dadau bhāryāmaninditām
brahmaṇo vacanādyasyāṃ mānasānasṛjatsutān //
ātmatulyabalāndīptāñ jarāmaraṇavarjitān
anekāni sahasrāṇi rudrāṇāmamitaujasām //
tāndṛṣṭvā sṛjyamānāṃśca brahmā taṃ pratyaṣedhayat
mā srākṣīrdevadeveśa prajā mṛtyuvivarjitāḥ //
anyāḥ sṛjasva bhadraṃ te prajā mṛtyusamanvitāḥ
tena coktaṃ sthito 'smīti sthāṇustena tataḥ smṛtaḥ //
na srakṣye mṛtyusaṃyuktāḥ prajā brahmankathaṃcana
sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ //
ye tvime mānasāḥ sṛṣṭā mahātmāno mahābalāḥ
cariṣyanti mayā sārdhaṃ sarva ete hi yājñikāḥ //
atha kāle gate vyāsa sa dakṣaḥ śāpakāraṇāt
anyānāhūya jāmātṝn sadārānarcayadgṛhe //
satīṃ saha tryambakena nājuhāva ruṣānvitaḥ
satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt //
ahaṃ jyeṣṭhā variṣṭhā ca jāmātrā saha suvrata
māṃ hitvā nārhase hyetāḥ saha bhartṛbhirarcitum //
krodhenātha samāviṣṭaḥ sa krodhopahatendriyaḥ
nirīkṣya prābravīddakṣaś cakṣuṣā nirdahanniva //
māmetāḥ sati sasnehāḥ pūjayanti sabhartṛkāḥ
na tvaṃ tathā pūjayase saha bhartrā mahāvrate //
gṛhāṃśca me sapatnīkāḥ praviśanti tapodhanāḥ
śreṣṭhāṃstasmātsadā manye tatastānarcayāmyaham //
tasmādyatte karomyadya śubhaṃ vā yadi vāśubham
pūjāṃ gṛhāṇa tāṃ putri gaccha vā yatra rocate //
tataḥ sā krodhadīptāsyā na jagrāhātikopitā
pūjāmasaṃmatāṃ hīnām idaṃ covāca taṃ śubhā //
yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi
ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ //
tasmādimaṃ svakaṃ dehaṃ tyajāmyeṣā tavātmajā
asatkṛtāyāḥ kiṃ me 'dya jīvitenāśubhena ha //
tataḥ kṛtvā namaskāraṃ manasā tryambakāya ha
uvācedaṃ susaṃrabdhā vacanaṃ vacanāraṇiḥ //
yatrāhamupapadyeyaṃ punardehe svayecchayā
evaṃ tatrāpyasaṃmūḍhā sambhūtā dhārmikā satī
gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ //
tataḥ sā dhāraṇāṃ kṛtvā āgneyīṃ sahasā satī
dadāha vai svakaṃ dehaṃ svasamutthena vahninā //
tāṃ jñātvā tryambako devīṃ tathābhūtāṃ mahāyaśāḥ
uvāca dakṣaṃ saṃgamya idaṃ vacanakovidaḥ //
yasmātte ninditaścāhaṃ praśastāścetare pṛthak
jāmātaraḥ sapatnīkās tasmādvaivasvate 'ntare
utpatsyante punaryajñe tava jāmātarastvime //
tvaṃ caiva mama śāpena kṣatriyo bhavitā nṛpaḥ
pracetasāṃ sutaścaiva kanyāyāṃ śākhināṃ punaḥ
dharmavighnaṃ ca te tatra kariṣye krūrakarmaṇaḥ //
tamuvāca tadā dakṣo dūyatā hṛdayena vai
mayā yadi sutā svā vai proktā tyaktāpi vā punaḥ
kiṃ tavātra kṛtaṃ deva ahaṃ tasyāḥ prabhuḥ sadā //
yasmāttvaṃ māmabhyaśapas tasmāttvamapi śaṃkara
bhūrloke vatsyase nityaṃ na svarloke kadācana //
bhāgaṃ ca tava yajñeṣu dattvā sarve dvijātayaḥ
apaḥ sprakṣyanti sarvatra mahādeva mahādyute //
tataḥ sa devaḥ prahasaṃs tamuvāca trilocanaḥ
sarveṣāmeva lokānāṃ mūlaṃ bhūrloka ucyate //
tamahaṃ dhārayāmyeko lokānāṃ hitakāmyayā
bhūrloke hi dhṛte lokāḥ sarve tiṣṭhanti śāśvatāḥ
tasmāttiṣṭhāmyahaṃ nityam ihaiva na tavājñayā //
bhāgāndattvā tathānyebhyo ditsavo me dvijātayaḥ
apaḥ spṛśanti śuddhyarthaṃ bhāgaṃ yacchanti me tataḥ
dattvā spṛśanti bhūyaśca dharmasyaivābhivṛddhaye //
yathā hi devanirmālyaṃ śucayo dhārayantyuta
aśuciṃ spraṣṭukāmāśca tyaktvāpaḥ saṃspṛśanti ca //
devānāmevamanyeṣāṃ ditsavo brāhmaṇarṣabhāḥ
bhāgānapaḥ spṛśanti sma tatra kā paridevanā //
tvaṃ tu macchāpanirdagdho viparīto narādhamaḥ
svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi //
evaṃ sa bhagavāñchaptvā dakṣaṃ devo jagatpatiḥ
virarāma mahātejā jagāma ca yathāgatam //
candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam
govṛṣavāhamameyaguṇaughaṃ satatamihenduvahaṃ praṇatāḥ smaḥ //
ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām
śṛṇuyādvātha viprānvā śrāvayīta yatavrataḥ
sarvapāpavinirmukto rudralokamavāpnuyāt //
iti skandapurāṇe daśamo 'dhyāyaḥ
Skandapurana 11
kadācitsvagṛhaṃ prāptaṃ kaśyapaṃ dvipadāṃ varam
apṛcchaddhimavānpraśnaṃ loke khyātikaraṃ nu kim //
kenākṣayāśca lokāḥ syuḥ khyātiśca paramā mune
tathaiva cārcanīyatvaṃ satsu taṃ kathayasva me //
apatyena mahābāho sarvametadavāpyate
mama khyātirapatyena brahmaṇo ṛṣibhiśca ha //
kiṃ na paśyasi śailendra yato māṃ paripṛcchasi
vartayiṣyāmi taccāpi yanme dṛṣṭaṃ purācala //
vārāṇasīmahaṃ gacchann apaśyaṃ saṃsthitaṃ divi
vimānaṃ svanavaddivyam anaupamyamaninditam //
tasyādhastādārtanādaṃ gartāsthāne śṛṇomyaham
tānahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ //
athāgāttatra śailendra vipro niyamavāñchuciḥ
tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ //
atha sa vrajamānastu vyāghreṇābhīṣito dvijaḥ
viveśa taṃ tadā deśaṃ sā gartā yatra bhūdhara //
gartāyāṃ vīraṇastambe lambamānāṃstadā munīn
apaśyadārto duḥkhārtān apṛcchattāṃśca sa dvijaḥ //
ke yūyaṃ vīraṇastambe lambamānā hyadhomukhāḥ
duḥkhitāḥ kena mokṣaśca yuṣmākaṃ bhavitānaghāḥ //
vayaṃ te 'kṛtapuṇyasya pitaraḥ sapitāmahāḥ
prapitāmahāśca kliśyāmas tava duṣṭena karmaṇā //
narako 'yaṃ mahābhāga gartārūpaṃ samāsthitaḥ
tvaṃ cāpi vīraṇastambas tvayi lambāmahe vayam //
yāvattvaṃ jīvase vipra tāvadeva vayaṃ sthitāḥ
mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ //
yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram
utpādayasi tenāsmān mucyema vayamekaśaḥ //
nānyena tapasā putra na tīrthānāṃ phalena ca
tatkuruṣva mahābuddhe tārayasva pitṝnbhayāt //
sa tatheti pratijñāya ārādhya ca vṛṣadhvajam
pitṝngartātsamuddhṛtya gaṇapānpracakāra ha //
svayaṃ ca rudradayitaḥ sukeśo nāma nāmataḥ
saṃmato balavāṃścaiva rudrasya gaṇapo 'bhavat //
tasmātkṛtvā tapo ghoram apatyaṃ guṇavattaram
utpādayasva śailendra tataḥ kīrtimavāpsyasi //
sa evamukto ṛṣiṇā śailendro niyame sthitaḥ
tapaścakāra vipulaṃ yena brahmā tutoṣa ha //
tamāgatya tadā brahmā varado 'smītyabhāṣata
brūhi tuṣṭo 'smi te śaila tapasānena suvrata //
bhagavanputramicchāmi guṇaiḥ sarvairalaṃkṛtam
etadvaraṃ prayacchasva yadi tuṣṭo 'si naḥ prabho //
kanyā bhavitrī śailendra sutā te varavarṇinī
yasyāḥ prabhāvātsarvatra kīrtimāpsyasi puṣkalām //
arcitaḥ sarvadevānāṃ tīrthakoṭīsamāvṛtaḥ
pāvanaścaiva puṇyaśca devānāmapi sarvataḥ
jyeṣṭhā ca sā bhavitrī te anye cānu tataḥ śubhe //
evamuktvā tato brahmā tatraivāntaradhīyata
so 'pi kālena śailendro menāyāmupapādayat
aparṇāmekaparṇāṃ ca tathā cāpyekapāṭalām //
nyagrodhamekaparṇā tu pāṭalaṃ caikapāṭalā
āśrite dve aparṇā tu aniketā tapo 'carat
śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ //
āhāramekaparṇena saikaparṇā samācarat
pāṭalena tathaikena vidadhātyekapāṭalā //
pūrṇe pūrṇe sahasre tu āhāraṃ tena cakratuḥ
aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata
niṣedhayantī hyu meti mātṛsnehena duḥkhitā //
sā tathoktā tadā mātrā devī duścaracāriṇī
tenaiva nāmnā lokeṣu vikhyātā surapūjitā //
etattattrikumārīṇāṃ jagatsthāvarajaṅgamam
etāsāṃ tapasā labdhaṃ yāvadbhūmirdhariṣyati //
tapaḥśarīrāstāḥ sarvās tisro yogabalānvitāḥ
sarvāścaiva mahābhāgāḥ sarvāśca sthirayauvanāḥ //
tā lokamātaraścaiva brahmacāriṇya eva ca
anugṛhṇanti lokāṃśca tapasā svena sarvadā //
umā tāsāṃ variṣṭhā ca śreṣṭhā ca varavarṇinī
mahāyogabalopetā mahādevamupasthitā //
dattakaścośanā tasyāḥ putraḥ sa bhṛgunandanaḥ
asitasyaikaparṇā tu devalaṃ suṣuve sutam //
yā tu tāsāṃ kumārīṇāṃ tṛtīyā hyekapāṭalā
putraṃ śataśalākasya jaigīṣavyamupasthitā
tasyāpi śaṅkhalikhitau smṛtau putrāvayonijau //
umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī
atha tasyāstapoyogāt trailokyamakhilaṃ tadā
pradhūpitaṃ samālakṣya brahmā vacanamabravīt //
devi kiṃ tapasā lokāṃs tāpayasyatiśobhane
tvayā sṛṣṭamidaṃ viśvaṃ mā kṛtvā tadvināśaya //
tvaṃ hi dhārayase lokān imānsarvānsvatejasā
brūhi kiṃ te jaganmātaḥ prārthitaṃ samprasīda naḥ //
yadarthaṃ tapaso hyasya caraṇaṃ me pitāmaha
jānīṣe tattvametanme tataḥ pṛcchasi kiṃ punaḥ //
yadarthaṃ devi tapasā śrāmyase lokabhāvani
sa tvāṃ svayaṃ samāgamya ihaiva varayiṣyati //
sarvadevapatiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ
vayaṃ sadevā yasyeśe vaśyāḥ kiṃkaravādinaḥ //
sa devadevaḥ parameśvareśvaraḥ svayaṃ tavāyāsyati lokapo 'ntikam
udārarūpo vikṛtābhirūpavān samānarūpo na hi yasya kasyacit //
maheśvaraḥ parvatalokavāsī carācareśaḥ prathamo 'prameyaḥ
vinendunā indusamānavaktro vibhīṣaṇaṃ rūpamihāsthito 'gram //
iti skandapurāṇe ekādaśo 'dhyāyaḥ
Skandapurana 12
tataḥ sa bhagavāndevo brahmā tāmāha susvaram
devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ
sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ //
tataḥ pradakṣiṇaṃ kṛtvā brahmā vyāsa gireḥ sutām
jagāmādarśanaṃ tasyāḥ sā cāpi virarāma ha //
sā devī yuktamityevam uktvā svasyāśramasya ha
dvāri jātamaśokaṃ vai samupāśritya saṃsthitā //
athāgāccandratilakas tridaśārtiharo haraḥ
vikṛtaṃ rūpamāsthāya hrasvo bāhuka eva ca //
vibhugnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ
uvāca vikṛtāsyaśca devi tvāṃ varayāmyaham //
athomā yogasaṃsiddhā jñātvā śaṃkaramāgatam
antarbhāvaviśuddhā sā kriyānuṣṭhānalipsayā //
tamuvācārghyamānāyya madhuparkeṇa caiva hi
sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā //
bhagavannasvatantrāsmi pitā me 'styaraṇī tathā
tau prabhū mama dāne vai kanyāhaṃ dvijapuṃgava //
gatvā yācasva pitaraṃ mama śailendramavyayam
sa ceddadāti māṃ vipra tubhyaṃ tadrucitaṃ mama //
tataḥ sa bhagavāndevas tathaiva vikṛtaḥ prabhuḥ
uvāca śailarājaṃ tam umāṃ me yaccha śailarāṭ //
sa taṃ vikṛtarūpeṇa jñātvā rudramathāvyayam
bhītaḥ śāpācca vimanā idaṃ vacanamabravīt //
bhagavannāvamanyāmi brāhmaṇānbhūmidaivatān
manīṣitaṃ tu yatpūrvaṃ tacchṛṇuṣva mahātapaḥ //
svayaṃvaro me duhitur bhavitā viprapūjitaḥ
varayedyaṃ svayaṃ tatra sa bhartāsyā bhavediti //
tacchrutvā śailavacanaṃ bhagavāngovṛṣadhvajaḥ
devyāḥ samīpamāgatya idamāha mahāmanāḥ //
devi pitrā tavājñaptaḥ svayaṃvara iti śrutam
tatra tvaṃ varayitrī yaṃ sa te bhartā kilānaghe //
tadāpṛcche gamiṣyāmi durlabhā tvaṃ varānane
rūpavantaṃ samutsṛjya vṛṇīthā mādṛśaṃ katham //
tenoktā sā tadā tatra bhāvayantī tadīritam
bhāvaṃ ca rudranihitaṃ prasādaṃ manasastathā //
samprāpyovāca deveśaṃ mā te bhūdbuddhiranyathā
ahaṃ tvāṃ varayiṣyāmi nānyadbhūtaṃ kathaṃcana //
atha vā te 'sti saṃdeho mayi vipra kathaṃcana
ihaiva tvāṃ mahābhāga varayāmi manoratham //
gṛhītvā stabakaṃ sā tu hastābhyāṃ tatra saṃsthitam
skandhe śambhoḥ samādāya devī prāha vṛto 'si me //
tataḥ sa bhagavāndevas tathā devyā vṛtastadā
uvāca tamaśokaṃ vai vācā saṃjīvayanniva //
yasmāttava supuṣpeṇa stabakena vṛto hyaham
tasmāttvaṃ jarayā tyaktaḥ amaraḥ sambhaviṣyasi //
kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama
sarvābharaṇapuṣpāḍhyaḥ sarvavṛkṣaphalopagaḥ //
sarvānnabhakṣadaścaiva amṛtasrava eva ca
sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ
nirbhayaḥ sarvalokeṣu cariṣyasi sunirvṛtaḥ //
āśramaṃ caivamatyarthaṃ citrakūṭeti viśrutam
yo 'bhiyāsyati puṇyārthī so 'śvamedhamavāpsyati
yatra tatra mṛtaścāpi brahmalokaṃ gamiṣyati //
yaścātra niyamairyuktaḥ prāṇānsamyakparityajet
sa devyāstapasā yukto mahāgaṇapatirbhavet //
evamuktvā tadā deva āpṛcchya himavatsutām
antardadhe jagatsraṣṭā sarvabhūtapa īśvaraḥ //
sāpi devī gate tasmin bhagavatyamitātmani
tata evonmukhī sthitvā śilāyāṃ saṃviveśa ha //
unmukhī sā gate tasmin maheṣvāse prajāpatau
niśeva candrarahitā sā babhau vimanāstadā //
atha śuśrāva sā śabdaṃ bālasyārtasya śailajā
sarasyudakasampūrṇe samīpe cāśramasya ha //
sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ
krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā //
yogamāyāmathāsthāya prapañcodbhavakāraṇam
tadrūpaṃ saraso madhye kṛtvedaṃ samabhāṣata
trātu māṃ kaścidetyeha grāheṇa hṛtacetasam //
dhikkaṣṭaṃ bāla evāham aprāptārthamanorathaḥ
yāsyāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ //
śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ
yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm //
māṃ śrutvā grāhavadane prāptaṃ nidhanamutsukau
priyaputrāvekaputrau prāṇānnūnaṃ vihāsyataḥ //
śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā
utthāya pradrutā tatra yatra tiṣṭhatyasau dvijaḥ //
sāpaśyadinduvadanā bālakaṃ cārurūpiṇam
grāheṇa grasyamānaṃ taṃ vepamānamavasthitam //
so 'pi grāhavaraḥ śrīmān dṛṣṭvā devīmupāgatām
taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva ha //
sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot
athāha devī duḥkhārtā bālaṃ dṛṣṭvā mahāvratā //
grāharāja mahāsattva bālakaṃ hyekaputrakam
visṛjainaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama //
yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām
sa āhāro mama purā vihito lokakartṛbhiḥ //
so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje
brahmaṇā vihito nūnaṃ nainaṃ mokṣye kathaṃcana //
yanmayā himavacchṛṅge caritaṃ tapa uttamam
tena bālamimaṃ muñca grāharāja namo 'stu te //
mā vyayaṃ tapaso devi kārṣīḥ śailendranandane
nainaṃ mocayituṃ śakto devarājo 'pi sa svayam //
mahyamīśena tuṣṭena śarveṇogreṇa śūlinā
amaratvamavadhyatvam akṣayaṃ balameva ca //
svayaṃgrahaṇamokṣaśca jñānaṃ caivāvyayaṃ punaḥ
dattaṃ tato bravīmi tvāṃ nāyaṃ mokṣamavāpsyati //
atha vā te kṛpā devi bhṛśaṃ bāle śubhānane
bravīmi yatkuru tathā tato mokṣamavāpsyati //
grāhādhipa vadasvāśu yatsatāmavigarhitam
tatkṛtaṃ nātra saṃdeho mānyā me brāhmaṇā dṛḍham //
yatkṛtaṃ vai tapaḥ kiṃcid bhavatyā svalpamantaśaḥ
tatsarvaṃ me prayacchasva tato mokṣamavāpsyati //
janmaprabhṛti yatpuṇyaṃ mahāgrāha kṛtaṃ mayā
tatte sarvaṃ mayā dattaṃ bālaṃ muñca mamāgrataḥ //
prajajvāla tato grāhas tapasā tena bṛṃhitaḥ
āditya iva madhyāhne durnirīkṣyastadābhavat //
uvāca cedaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm
devi kiṃ kṛtametatte aniścitya mahāvrate
tapaso hyarjanaṃ duḥkhaṃ tasya tyāgo na śasyate //
gṛhāṇa tapa etacca bālaṃ cemaṃ śucismite
tuṣṭo 'smi te viprabhaktyā varaṃ tasmāddadāmi te //
sā tvevamuktā grāheṇa uvācedaṃ mahāvratā
suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam
na viprebhyastapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ //
dattvā cāhaṃ na gṛhṇāmi grāhendra viditaṃ hi te
na hi kaścinnaro grāha pradattaṃ punarāharet //
dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ
tvayyeva ramatāmetad bālaścāyaṃ vimucyatām //
tathoktastāṃ praśasyātha muktvā bālaṃ namasya ca
devīmādityasadbhāsaṃ tatraivāntaradhīyata //
bālo 'pi sarasastīre mukto grāheṇa vai tadā
svapnalabdha ivārthaughas tatraivāntaradhīyata //
tapaso 'tha vyayaṃ matvā devī himagirīndrajā
bhūya eva tapaḥ kartum ārebhe yatnamāsthitā //
kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṃkaraḥ svayam
provāca vacanaṃ vyāsa mā kṛthāstapa ityuta //
mahyametattapo devi tvayā dattaṃ mahāvrate
tenaivamakṣayaṃ tubhyaṃ bhaviṣyati sahasradhā //
iti labdhvā varaṃ devī tapaso 'kṣayyamuttamam
svayaṃvaramudīkṣantī tasthau prītimudāyutā //
idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ
sa dehabhedaṃ samavāpya pūto bhavedgaṇastasya kumāratulyaḥ //
iti skandapurāṇe dvādaśamo 'dhyāyaḥ
Skandapurana 13
vistṛte himavatpṛṣṭhe vimānaśatasaṃkule
abhavatsa tu kālena śailaputryāḥ svayaṃvaraḥ //
atha parvatarājo 'sau himavāndhyānakovidaḥ
duhiturdevadevena jñātvā tadabhimantritam //
jānannapi mahāśailaḥ samācārakriyepsayā
svayaṃvaraṃ tato devyāḥ sarvalokeṣvaghoṣayat //
devadānavasiddhānāṃ sarvalokanivāsinām
vṛṇuyātparameśānaṃ samakṣaṃ yena me sutā //
tadeva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam
iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram //
ābrahmakeṣu lokeṣu devyāḥ śailendrasattamaḥ
kṛtvā ratnākulaṃ deśaṃ svayaṃvaramacīkarat //
athaivamāghoṣitamātra eva svayaṃvare vyāsa mahīdhraputryāḥ
devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ //
praphullapadmāsanasaṃniviṣṭaḥ siddhairvṛto yogibhiraprameyaiḥ
vijñāpitastena mahīdhrarājñā pitāmahastatra samājagāma //
akṣṇāṃ sahasraṃ surarāṭ sa bibhrad divyāṅgahārasragudāttarūpaḥ
airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham
āruhya sarvāmararāṭ sa vajraṃ bibhratsamāgātpurataḥ surāṇām //
tejaḥpratāpādhikadivyarūpaḥ prodbhāsayansarvadiśo vivasvān
haimaṃ vimānaṃ sacalatpatākam āruhya āgāttvaritaṃ javena //
maṇipradīptojjvalakuṇḍalaśca vahnyarkatejaḥpratime vimāne
samabhyagātkaśyapaviprasūnur āditya āgādbhaganāmadhārī //
pīnāṅgayaṣṭiḥ sukṛtāṅgahāras tejobalājñāsadṛśaprabhāvaḥ
daṇḍaṃ samādāya kṛtānta āgād āruhya bhīmaṃ mahiṣaṃ javena //
mahāmahīdhrocchrayapīnagātraḥ svarṇādiratnācitacāruveṣaḥ
samīraṇaḥ sarvajagadvibhartā vimānamāruhya samabhyagāddhi //
saṃtāpayansarvasurāsureśāṃs tejodhikastejasi saṃniviśya
vahniḥ samabhyetya surendramadhye jvalanpratasthau varaveṣadhārī //
nānāmaṇiprajvalitāṅgayaṣṭir jagaccarandivyavimānamagryam
āruhya sarvadraviṇādhipeśaḥ sa rājarājastvarito 'bhyagācca //
āpyāyayansarvasurāsureśān kāntyā ca veṣeṇa ca cārurūpaḥ
jvalanmahāratnavicitrarūpaṃ vimānamāruhya śaśī samāgāt //
śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ sarvasragābaddhasugandhamālī
tārkṣyaṃ samāruhya mahīdhrakalpaṃ gadādharo 'sau tvaritaṃ sametaḥ //
tathāśvinau devabhiṣagvarau tu ekaṃ vimānaṃ tvarayābhiruhya
manoharāvujjvalacāruveṣāv ājagmaturdevasadaḥ suvīrau //
śeṣaḥ sahasraṃ sphuradagnivarṇaṃ bibhratsphaṭānāṃ jvalanārkatejāḥ
sārdhaṃ sa nāgairaparairmahātmā vimānamāruhya samabhyagācca //
diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām
varānurūpaṃ pravidhāya veṣaṃ vṛndaṃ samāgātpurataḥ surāṇām //
gandharvarājaḥ sa ca cārurūpī divyaṅgamo divyavimānacārī
gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma //
anye ca devāstridivaukaseśāḥ pṛthakpṛthakcārugṛhītaveṣāḥ
ājagmurāruhya vimānapṛṣṭhaṃ gandharvayakṣoragakiṃnarāśca //
śacīpatistatra surendramadhye rājādhikārādhikalakṣyamūrtiḥ
ājñābalaiśvaryakṛtapramoho vṛthādhikaṃ yatnamupācakāra //
hetustrilokasya jagatprasūter mātā ca teṣāṃ sasurāsurāṇām
patnī ca śambhoḥ puruṣasya dhāmno gītā purāṇe prakṛtiḥ parārthā
dakṣasya kopāddhimavadgṛhaṃ sā kāryārthamāgātparameśapatnī //
evaṃ yatastāṃ na viduḥ sureśā mohastatastānpara āviveśa
varārthamājagmurato vimūḍhā īśena yasmādvṛḍitāḥ kṛtāste //
tataḥ pranṛttābhirathāpsarobhir gandharvasaṃghaiśca sugītaśabdaiḥ
sthitaiśca nānāvidharūpaveṣair devāsurāditridivaukasaṃghaiḥ //
vimānapṛṣṭhe maṇihemacitre sthitā calaccāmaravījitāṅgī
sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe //
mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi
śakrādyairāgatairdevaiḥ svayaṃvaramupāgataiḥ //
devyā jijñāsayā śambhur bhūtvā pañcaśikhaḥ śiśuḥ
utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ //
akasmādatha taṃ devī śiśuṃ pañcaśikhaṃ sthitam
jñātvā yogasamādhānāj jahṛṣe prītisaṃyutā //
atha sā śuddhasaṃkalpā kāṅkṣitaprāptasatphalā
nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu //
tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam
ko 'yamatreti saṃmantrya cukrudhurbhṛśamārditāḥ //
vajramākārayattasya bāhumutkṣipya vṛtrahā
sa bāhurutthitastasya tathaiva samatiṣṭhata //
stambhitaḥ śiśurūpeṇa devadevena śambhunā
vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca //
bhago nāma tato deva ādityaḥ kāśyapo balī
utkṣipya muśalaṃ dīptaṃ kṣeptumaicchadvimohitaḥ
tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā //
śiraḥ prakampayanviṣṇuḥ sakrodhastamavaikṣata
tasyāpi śiraso devaḥ khālityaṃ pracakāra ha //
pūṣā dantāndaśandantaiḥ śarvamaikṣata mohitaḥ
tasyāpi daśanāḥ petur dṛṣṭamātrasya śambhunā //
yamasya stambhito daṇḍas tejo vahneḥ śaśeḥ prabhā
balaṃ vāyostathānyeṣāṃ tasminsarvadivaukasām
balaṃ tejaśca yogaṃ ca tathaivāstambhayadvibhuḥ //
atha teṣu sthiteṣvevaṃ manyumatsu sureṣu tu
brahmā paramasaṃvigno dhyānamāsthāya sādaram
bubudhe devadeveśam umotsaṅgasamāsthitam //
sa buddhvā parameśānaṃ śīghramutthāya sādaram
vavande caraṇau śambhor astuvacca pitāmahaḥ
paurāṇaiḥ sāmasaṃgītaiḥ puṇyākhyairguhyanāmabhiḥ //
ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ
pradhānapuruṣastattvaṃ brahma dhyeyaṃ tadakṣayam //
amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat
brahmakṛtprakṛteḥ sraṣṭā sarvasṛkparameśvaraḥ //
iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam
patnīrūpaṃ samāsthāya jagatkāraṇamāgatā //
namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ
prasādāttava deveśa niyogācca mayā prajāḥ //
devādyāsta ime sṛṣṭā mūḍhāstvadyogamohitāḥ
kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
tata evaṃ tadā brahmā vijñāpya parameśvaram
stambhitānsarvadevāṃstān idamāha mahādyutiḥ //
mūḍhāḥ stha devatāḥ sarve nainaṃ budhyata śaṃkaram
devadevamihāyātaṃ mamaivotpattikāraṇam //
ayaṃ rudro mahādevaḥ śarvo bhīmaḥ kapardimān
ugra īśāna ātmā ca ajaḥ śaṃkara eva ca //
devadevaḥ paraṃ dhāma īśaḥ paśupatiḥ patiḥ
jagatsraṣṭā jagaddhartā jagatsaṃsthitikāraṇam //
gacchadhvaṃ śaraṇaṃ śīghram evamevāmareśvarāḥ
sārdhaṃ mayaiva deveśaṃ paramātmānamavyayam //
tataste stambhitāḥ sarve tathaiva tridivaukasaḥ
praṇemurmanasā śarvaṃ bhāvaśuddhena cetasā //
atha teṣāṃ prasanno 'bhūd devadevo maheśvaraḥ
yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā //
tata evaṃ pravṛtte tu sarvadevanivāraṇe
vapuścakāra deveśas tryakṣaṃ paramamadbhutam
tejasā yasya devāste cakṣuraprārthayanvibhum //
tebhyaḥ paramakaṃ cakṣuḥ svavapurdṛṣṭiśaktimat
prādātparamadeveśaḥ apaśyaṃste tadā prabhum //
te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam
brahmādyā nemire tūrṇaṃ sarva eva sureśvarāḥ //
tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām
pādayoḥ sthāpayāmāsa sragmālāmamitadyuteḥ //
sādhu sādhviti samprocya devatāste punarvibhum
saha devyā namaścakruḥ śirobhirbhūtalāśritaiḥ //
athāsminnantare vyāsa brahmā lokapitāmahaḥ
himavantaṃ mahāśailam idamāha mahādyutiḥ //
ślāghyaḥ pūjyaśca vandyaśca sarveṣāṃ nastvamadya hi
śarveṇa saha sambandho yasya te 'bhūdayaṃ mahān
kriyatāṃ cāśu udvāhaḥ kimarthaṃ sthīyate param //
tataḥ praṇamya himavāṃs taṃ devaṃ pratyabhāṣata
tvameva kāraṇaṃ deva yena śarvādayaṃ mama //
prasādaḥ sahasotpanno hetuścāpi tvameva hi
udvāhaṃ tu yathā yādṛk tadvidhatsva pitāmaha //
tata evaṃ vacaḥ śrutvā girirājñaḥ pitāmahaḥ
udvāhaḥ kriyatāṃ deva iti devamuvāca ha
tamāha śaṃkaro devaṃ yatheṣṭamiti lokapaḥ //
tatkṣaṇācca tato vyāsa brahmaṇā kalpitaṃ puram
udvāhārthaṃ maheśasya nānāratnopaśobhitam //
ratnāni maṇayaścitrā hema mauktikameva ca
mūrtimanta upāgamya alaṃcakruḥ purottamam //
citrā mārakatī bhūmiḥ sauvarṇastambhaśobhitā
bhāsvatsphaṭikabhittībhir muktāhārapralambitā //
tasmiñchivapure ramye udvāhārthaṃ vinirmite
śuśubhe devadevasya maheśasya mahātmanaḥ //
somādityau samaṃ tatra bhāsayantau mahāmaṇī
saurabheyaṃ manoramyaṃ gandhamāghrāya mārutaḥ
pravavau sukhasaṃsparśa īśe bhaktiṃ prasādayan //
samudrāstatra catvāraḥ śakrādyāśca surottamāḥ
devanadyo mahānadyaḥ siddhā munaya eva ca //
gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ
guhyakāḥ khecarāścānye kiṃnarā devacāraṇāḥ //
tumbururnārado hāhā hūhū caiva tu sāmagāḥ
ratnānyādāya vādyāṃśca tatrājagmustadā puram //
ṛṣayaḥ kṛtsnaśastatra vedagītāṃstapodhanāḥ
puṇyānvaivāhikānmantrāñ jepuḥ saṃhṛṣṭamānasāḥ //
jagato mātaraḥ sarvā devakanyāśca kṛtsnaśaḥ
gāyanti hṛṣitāḥ sarvā udvāhe parameṣṭhinaḥ //
ṛtavaḥ ṣaṭ samaṃ tatra nānāgandhasukhāvahāḥ
udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ //
nīlajīmūtasaṃghātam andradhvānapraharṣitaiḥ
kekāyamānaiḥ śikhibhir nṛtyamānaiśca sarvaśaḥ //
vilolapiṅgalaspaṣṭavidyullekhāvabhāsitā
kumudāpītaśuklābhir balākābhiśca śobhitā //
pratyagrasaṃjātaśilīndhrakandalā latādrumābhyudgatacārupallavā
śubhāmbudhārāpraṇayaprabodhitair madālasairbhekagaṇaiśca nāditā //
priyeṣu mānonnatamānasānāṃ suniścitānāmapi kāminīnām
mayūrakekābhirutaiḥ kṣaṇena manoharairmānavibhaṅgakartrī //
tathā trivarṇojjvalacārumūrtinā śaśāṅkalekhākuṭilena sarvataḥ
payodasaṃghātasamīpavartinā mahendracāpena bhṛśaṃ virājitā //
vicitrapuṣpasparśātsugandhibhir ghanāmbusamparkatayā suśītalaiḥ
vikampayantī pavanairmanoharaiḥ surāṅganānāmalakāvalīḥ śubhāḥ //
garjatpayodasthagitendubimbā navāmbusekodgatacārudūrvā
nirīkṣitā sādaramutsukābhir niśvāsadhūmraṃ pathikāṅganābhiḥ //
haṃsanūpuraśabdāḍhyā samunnatapayodharā
caladvidyullatākāñcī spaṣṭapadmavilocanā //
asitajaladavṛndadh vānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā
surabhikusumareṇukḷptasarvāṅgaśobhā giriduhitṛvivāhe prāvṛḍāgādvibhūtyai //
meghakañcukanirmuktā padmakośodgatastanī
haṃsanūpuranirhrādā sarvaramyadigantarā //
vistīrṇapulinaśroṇī kūjatsārasamekhalā
praphullendīvarābhogavilocanamanoharā //
pakvabimbādharapuṭā kundadantaprahāsinī
navaśyāmālatāśyāmaromarājīpariṣkṛtā //
candrāṃśuhāravaryeṇa saudhoraḥsthalasarpiṇā
prahlādayantī cetāṃsi sarveṣāṃ tridivaukasām //
samadālikulodgītamadhurasvarabhāṣiṇī
calatkumudasaṃghātacārukuṇḍalaśobhinī //
raktāśokāgraśākhotthapallavāṅgulidhāriṇī
tatpuṣpasaṃcayamayair vāsobhiḥ samalaṃkṛtā //
raktotpalāgracaraṇā jātīpuṣpanakhāvalī
kadalīstambhacārūruḥ śaśāṅkavadanā tathā //
padmakiñjalkasampṛktapavanāgrakaraiḥ surān
premṇā spṛśantī kānteva śaradāgānmanoramā //
nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī
nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat //
atyarthaśītalāmbhobhiḥ plāvayantau gireḥ śilāḥ
ṛtū śiśirahemantāv ājagmaturatidyutī //
tābhyāmṛtubhyāṃ prāptābhyāṃ himavānsa nagottamaḥ
prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupya ivābabhau //
tena prāleyavarṣeṇa ghanena sa himācalaḥ
agādhena tadā reje kṣīroda iva sāgaraḥ //
himasthāneṣu himavān nāśayāmāsa pādapān
sādhūpacārānsahasā kṛtārtha iva durjanaḥ //
prāleyapaṭalacchannaiḥ śṛṅgaiḥ sa śuśubhe nagaḥ
chatrairiva mahābhogaiḥ pāṇḍaraiḥ pṛthivīpatiḥ //
pāṇḍarāṇi viśālāni śrīmanti subhagāni ca
tuṅgāni cādriśṛṅgāṇi saudhānīva cakāśire //
tasyācalendrasya darīṣvatīva vicitrasāraṅgakulākulāsu
prāleyadhārāḥ śaśipādagaurā gokṣīradhārā iva saṃnipetuḥ //
bahukusumarajobhirutkarāṅgā himakaṇasaṅgasuśītalāḥ samīrāḥ
vavuramaragaṇeśvarāmbarāṇi pratanutamāni śanairvikampayantaḥ //
nirdhūtarūkṣānilaśītadoṣaḥ prodbhinnacūtāṅkurakarṇapūraḥ
vasantakālaśca tamadriputrīsevārthamāgāddhimavantamāśu //
tasminnṛtāvadrisutāvivāhasiṣevayā taṃ girimabhyupete
prādurbabhūvuḥ kusumāvataṃsāḥ samantataḥ pādapagulmaṣaṇḍāḥ //
vavuḥ sugandhāḥ subhagāḥ suśītā vicitrapuṣpāgrarajotkarāṅgāḥ
manobhavodrekakarāḥ surāṇāṃ surāṅganānāṃ ca muhuḥ samīrāḥ //
svacchāmbupūrṇāśca tathā nalinyaḥ padmotpalānāṃ mukulairupetāḥ
īṣatsamudbhinnapayodharāgrā nāryo yathā ramyatamā babhūvuḥ //
ṛtoḥ svabhāvācca madodbhavācca phullāsu śākhāsu nilīnapakṣāḥ
cetobhirāmaṃ tridaśāṅganānāṃ puṃskokilāścātikalaṃ vineduḥ //
nātyuṣṇaśītāni saraḥpayāṃsi kiñjalkacūrṇaiḥ kapilīkṛtāni
cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ //
priyaṅgūścūtataravaś cūtāṃścāpi priyaṅgavaḥ
tarjayanta ivānyonyaṃ mañjarībhiścakāśire //
himaśukleṣu śṛṅgeṣu tilakāḥ kusumotkarāḥ
śuśubhuḥ kāryamuddiśya vṛddhā iva samāgatāḥ //
phullāśokalatāstatra rejire śālasaṃśritāḥ
kāminya iva kāntānāṃ kaṇṭhālambitamūrtayaḥ //
samadālikulodgītalatākusumasaṃcayāḥ
parasparaṃ hi mālatyo bhāṣantya iva rejire //
nīlāni nīlāmburuhaiḥ payāṃsi gaurāṇi gauraiśca sanāladaṇḍaiḥ
raktaiśca raktāni bhṛśaṃ kṛtāni mattadvirephārdhavidaṣṭapatraiḥ //
haimāni vistīrṇajaleṣu keṣucin nirantaraṃ mārakatāni keṣucit
vaidūryanālāni saraḥsu keṣucit prajajñire padmavanāni sarvataḥ //
vāpyastatrābhavanramyāḥ kamalotpalabhūṣitāḥ
nānāvihagasaṃghuṣṭā hemasopānapaṅktayaḥ //
śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ
samucchritānyaviralair haimānīva babhurmune //
īṣadudbhinnakusumaiḥ pāṭalaiścāpi pāṭalāḥ
sambabhūvurdiśaḥ sarvāḥ pavanākampimūrtibhiḥ //
kṛṣṇāñjanādriśṛṅgābhā nīlāśokamahīruhāḥ
girau vavṛdhire phullāḥ spardhayeva parasparam //
cīruvākavighuṣṭāni kiṃśukānāṃ vanāni ca
parvatasya nitambeṣu sarveṣvevābhijajñire //
tamālagulmaistasyāsīc chobhā himavatastadā
nīlajīmūtasaṃghātair nilīnairiva sandhiṣu //
nikāmapuṣpaiḥ suviśālaśākhaiḥ samucchritaiścampakapādapaiśca
pramattapuṃskokilasampralāpair himācalo 'tīva tadā rarāja //
śrutvā śabdaṃ ṛtumadakalaṃ sarvataḥ kokilānāṃ cañcatpakṣāḥ sumadhurarutaṃ nīlakaṇṭhā vineduḥ
teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ //
paṭusūryātapaścāpi prāyaḥ soṣṇajalāśayaḥ
devīvivāhasevārthaṃ grīṣma āgāddhimācalam //
sa cāpi tarubhistatra bahubhiḥ kusumotkaraiḥ
śobhayāmāsa śṛṅgāṇi prāleyādreḥ samantataḥ //
tasyāpi ca ṛtostatra vāyavaḥ sumanoharāḥ
vavuḥ pāṭalavistīrṇakadambārjunagandhinaḥ //
vāpyaḥ praphullapadmaughāḥ kesarāruṇamūrtayaḥ
abhavaṃstaṭasaṃghuṣṭakalahaṃsakadambakāḥ //
tathā kuravakāścāpi kusumāpāṇḍumūrtayaḥ
sarveṣu jajñuḥ śṛṅgeṣu bhramarāvalisevitāḥ //
bakulāśca nitambeṣu viśāleṣu mahībhṛtaḥ
utsasarjurmanojñāni kusumāni samantataḥ //
iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ
himagiritanayāvivāhabhūtyai ṣaḍupayayurṛtavo munipravīra //
tata evaṃ pravṛtte tu sarvabhūtasamāgame
nānāvādyaśatākīrṇe brahmā mama pitā svayam //
śailaputrīmalaṃkṛtya yogyābharaṇasampadā
puraṃ praveśayāmāsa svayamādāya lokadhṛk //
tatastu punareveśaṃ brahmā vyajñāpayadvibhum
havirjuhomi vahnau tu upādhyāyapade sthitaḥ
dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ //
tamāha śaṃkaro devaṃ devadevo jagatpatiḥ
yadyadiṣṭaṃ sureśāna tatkuruṣva yathepsitam
kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho //
tataḥ praṇamya hṛṣṭātmā brahmā lokapitāmahaḥ
hastaṃ devasya devyāśca yogabandhe yuyoja ha //
jvalanaṃ ca svayaṃ kṛtvā kṛtāñjalimupasthitaṃ
śrutigītairmahāmantrair mūrtimadbhirupasthitaiḥ //
yathoktavidhinā hutvā sarpistadamṛtaṃ ca hi
triśca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam //
muktvā hastasamāyogaṃ sahitaḥ sarvadevataiḥ
sutaiśca mānasaiḥ sarvaiḥ prahṛṣṭenāntarātmanā
vṛtte udvāhakāle tu praṇanāma vṛṣadhvajam //
yogenaiva tayorvyāsa tadomāparameśayoḥ
udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit //
iti te sarvamākhyātaṃ svayaṃvaramidaṃ śubham
udvāhaścaiva devasya śṛṇvataḥ paramādbhutam //
iti skandapurāṇe nāma trayodaśo 'dhyāyaḥ
Skandapurana 14
atha vṛtte vivāhe tu bhavasyāmitatejasaḥ
praharṣamatulaṃ gatvā devāḥ sahapitāmahāḥ
tuṣṭuvurvāgbhiriṣṭābhiḥ praṇamanto maheśvaram //
namaḥ parvataliṅgāya parvateśāya vai namaḥ
namaḥ pavanavegāya virūpāyājitāya ca //
namaḥ kleśavināśāya dātre ca śubhasampadām
namo nīlaśikhaṇḍāya ambikāpataye namaḥ //
namaḥ pavanarūpāya śatarūpāya vai namaḥ
namo bhairavarūpāya virūpanayanāya ca //
namaḥ sahasranetrāya sahasracaraṇāya ca
namo vedarahasyāya vedāṅgāya namo namaḥ //
viṣṭambhanāya śakrasya bāhorvedāṅkurāya ca
carācarādhipataye śamanāya namo namaḥ //
salileśayaliṅgāya yugāntāyataliṅgine
namaḥ kapālamālāya kapālasragmiṇe namaḥ //
namaḥ kapālahastāya daṃṣṭriṇe gadine namaḥ
namastrailokyavāhāya saptalokarathāya ca //
namaḥ khaṭvāṅgahastāya pramathārtiharāya ca
namo yajñaśirohartre kṛṣṇakeśāpahāriṇe //
bhaganetranipātāya pūṣṇo dantaharāya ca
namaḥ pinākaśūlāsikhaḍgamudgaradhāriṇe //
namo 'stu kālakālāya tṛtīyanayanāya ca
antakāntakṛte caiva namaḥ parvatavāsine //
suvarṇaretase caiva sarpakuṇḍaladhāriṇe
vāḍvaleryoganāśāya yogināṃ gurave namaḥ //
śaśāṅkādityanetrāya lalāṭanayanāya ca
namaḥ śmaśānarataye śmaśānavaradāya ca //
namo daivatanāthāya tryambakāya namo namaḥ
aśanīśatahāsāya brahmaṇyāyājitāya ca //
gṛhasthasādhave nityaṃ jaṭine brahmacāriṇe
namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ //
salile tapyamānāya yogaiśvaryapradāya ca
namaḥ śāntāya dāntāya pralayotpattikāriṇe //
namo 'nugrahakartre ca sthitikartre namo namaḥ
namo rudrāya vasave ādityāyāśvine namaḥ //
namaḥ pitre 'tha sādhyāya viśvedevāya vai namaḥ
namaḥ śarvāya sarvāya ugrāya varadāya ca //
namo bhīmāya senānye paśūnāṃ pataye namaḥ
śucaye rerihāṇāya sadyojātāya vai namaḥ //
mahādevāya citrāya namaścitrarathāya ca
pradhānāya prameyāya kāryāya karaṇāya ca //
puruṣāya namaste 'stu puruṣecchākarāya ca
namaḥ puruṣasaṃyogapradhānaguṇakāriṇe //
pravartakāya prakṛteḥ puruṣasya ca sarvaśaḥ
kṛtākṛtasya saṃvettre phalasaṃyogadāya ca //
kālajñāya ca sarvatra namo niyamakāriṇe
namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca //
namaste devadeveśa namaste bhūtabhāvana
śivaḥ saumyaḥ sukho draṣṭuṃ bhava somo hi naḥ prabho //
evaṃ sa bhagavāndevo jagatpatirumāpatiḥ
stūyamānaḥ suraiḥ sarvair amarānidamabravīt //
draṣṭuṃ sukhaśca saumyaśca devānāmasmi bho surāḥ
varaṃ brūta yatheṣṭaṃ ca dātāsmi vadatānaghāḥ //
tataste praṇatāḥ sarve ūcuḥ sabrahmakāḥ surāḥ
tavaiva bhagavanhaste vara eṣo 'vatiṣṭhatām
yadā kāryaṃ tadā nastvaṃ dāsyase varamīpsitam //
evamastviti tānuktvā visṛjya ca surānharaḥ
lokāṃśca pramathaiḥ sārdhaṃ viveśa bhavanaṃ tataḥ //
yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam
so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt //
pārāśarya stavaṃ hīdaṃ śṛṇuyādyaḥ paṭheta vā
sa svargalokago devaiḥ pūjyate 'mararāḍiva //
iti skandapurāṇe caturdaśamo 'dhyāyaḥ
Skandapurana 15
praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane
sa bahirmanmathaḥ krūro devaṃ veddhumanābhavat //
tamanācārasaṃyuktaṃ durātmānaṃ kulādhamam
lokānsarvāṃstāpayānaṃ sarveṣvakaruṇātmakam //
ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha
cakrāhvayasya rūpeṇa ratyā saha tamāgatam //
athātatāyinaṃ vyāsa veddhukāmaṃ sureśvaram
nayanena tṛtīyena sāvajñaṃ tamavaikṣata //
tato 'sya netrajo vahnir jvālāmālāsahasravān
saṃvṛtya ratibhartāram adahatsaparicchadam //
sa dahyamānaḥ karuṇam ārto 'krośata visvaram
prasādayaṃśca taṃ devaṃ papāta sa mahītale //
āśu so 'gniparītāṅgo manmatho lokatāpanaḥ
papāta bhasmasāccaiva kṣaṇena samapadyata //
patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā
devaṃ devīṃ ca duḥkhārtā ayācatkaruṇāyatī //
tasyāśca karuṇāṃ śrutvā devau tau karuṇātmakau
ūcatustāṃ samālokya samāśvāsya ca duḥkhitām //
dagdha eṣa dhruvaṃ bhadre nāsyotpattiriheṣyate
aśarīro 'pi te kāle kāryaṃ sarvaṃ kariṣyati //
yadā tu viṣṇurbhavitā vasudevasutaḥ śubhe
tadā tasya suto 'yaṃ syāt patiste sa bhaviṣyati //
tataḥ sā taṃ varaṃ labdhvā kāmapatnī śubhānanā
jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā //
evaṃ dagdhvā sa kāmaṃ tu śaṃkaro mūḍhacetasam
provāca himavatputrīṃ bhaktyā munivarasya ha //
vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate
tasyāhaṃ varadānāya prayāsyāmi mahāvrate //
evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ
jagāma tapyato 'bhyāśaṃ vasiṣṭhasya munervibhuḥ //
tato munivaraśreṣṭhaṃ variṣṭhaṃ tapatāṃ varam
vasiṣṭhamṛṣiśārdūlaṃ tapyamānaṃ paraṃ tapaḥ //
pūrṇe varṣasahasre tu jvalamānamivānalam
uvāca bhagavāngatvā brūhi kiṃ te dadāni te
dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija //
dṛṣṭvā sa tu tamīśānaṃ praṇamya śirasā prabhum
śirasyañjalimādhāya tuṣṭāva hṛṣitānanaḥ //
namaḥ kanakaliṅgāya vedaliṅgāya vai namaḥ
namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ //
namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ
namaḥ pavanaliṅgāya brahmaliṅgāya vai namaḥ //
namastrailokyaliṅgāya dāhaliṅgāya vai namaḥ
namaḥ parvataliṅgāya sthitiliṅgāya vai namaḥ //
namo rahasyaliṅgāya saptadvīpordhvaliṅgine
namaḥ sarvārthaliṅgāya sarvalokāṅgaliṅgine //
namo 'stvavyaktaliṅgāya buddhiliṅgāya vai namaḥ
namo 'haṃkāraliṅgāya bhūtaliṅgāya vai namaḥ //
nama indriyaliṅgāya namastanmātraliṅgine
namaḥ puruṣaliṅgāya bhāvaliṅgāya vai namaḥ //
namaḥ sarvārthaliṅgāya tamoliṅgāya vai namaḥ
namo rajordhvaliṅgāya sattvaliṅgāya vai namaḥ //
namo gaganaliṅgāya tejoliṅgāya vai namaḥ
namo vāyūrdhvaliṅgāya śabdaliṅgāya vai namaḥ //
namo ṛkstutaliṅgāya yajurliṅgāya vai namaḥ
namaste 'tharvaliṅgāya sāmaliṅgāya vai namaḥ //
namo yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ
namaste 'nantaliṅgāya devānugataliṅgine //
diśa naḥ paramaṃ yogam apatyaṃ matsamaṃ tathā
brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho
akṣayatvaṃ ca vaṃśasya dharme ca matimakṣayām //
evaṃ sa bhagavānvyāsa vasiṣṭhenāmitātmanā
stūyamānastutoṣātha tuṣṭaścedaṃ tamabravīt //
tuṣṭaste 'haṃ dadānyetat tava sarvaṃ manogatam
yogaṃ ca paramaṃ sūkṣmam akṣayaṃ sarvakāmikam //
pautraṃ ca tvatsamaṃ divyaṃ tapoyogabalānvitam
dadāni te ṛṣiśreṣṭha pratibhāsyanti caiva te //
damaḥ śamastathā kīrtis tuṣṭirakrodha eva ca
nityaṃ tava bhaviṣyanti amaratvaṃ ca sarvaśaḥ //
avadhyatvamasahyatvam akṣayatvaṃ ca sarvadā
vaṃśasya cākṣatirvipra dharme ca ratiravyayā
brūhi cānyānapi varān dadāmi ṛṣisattama //
bhagavanviditaṃ sarvaṃ bhaviṣyaṃ devasattama
na syāddhi tattathā deva yathā vā manyase prabho //
bhaviṣyaṃ nānyathā kuryād iti me niścitā matiḥ
ahaṃ kartā bhaviṣyasya kathaṃ kuryāttadanyathā //
tathā tannātra saṃdeho vihitaṃ yadyathā mayā
tasmātte 'nugrahaṃ kartā bhūyaḥ putrastavāvyayaḥ //
evamuktvā tato devaḥ kapardī nīlalohitaḥ
paśyatastasya viprarṣeḥ kṣaṇādantaradhīyata //
iti skandapurāṇe pañcadaśamo 'dhyāyaḥ
Skandapurana 16
varānsa labdhvā bhagavān vasiṣṭho 'smatpitāmahaḥ
kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim //
tenāsau varadānena devadevasya śūlinaḥ
arundhatyāmajanayat tapoyogabalānvitam
brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam //
tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ
pareṇa cetasā bhaktir abhavadgovṛṣadhvaje //
sa kadācidapatyārtham ārādhayadumāpatim
tasya tuṣṭo mahādevo varado 'smītyabhāṣata //
atha dṛṣṭvā tamīśānam idamāhānatānanaḥ
kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ
sarvāndhārayase lokān ātmanā samayādvibho //
tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā
utpādakastathotpādya utpattiścaiva sarvaśaḥ //
ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho
icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ //
tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ
uvāca vacasā vyāsa diśaḥ sarvā vinādayan //
tvayāhaṃ yācitaḥ śakte sa ca te saṃbhaviṣyati
tvatsamaḥ sarvavedajñas tvadīyo munipuṃgava //
bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā
bījātmanā na bhavati pariṇāmāntaraṃ gataḥ //
evaṃ sa ātmanātmā vaḥ saṃbhūto 'patyasaṃjñitaḥ
svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ //
evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca
jagāma sahasā yogī adṛśyatvamatidyutiḥ //
tasmingate mahādeve śaktistava pitāmahaḥ
vacastatpariniścintya evamevetyamanyata //
atha kāle 'timahati samatīte śubhavrate
tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ
adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam //
tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim
bhakṣayāmāsa saṃrabdho rakṣasā hṛtacetanaḥ //
iti skandapurāṇe ṣoḍaśo 'dhyāyaḥ
Skandapurana 17
kasmātsa rājā tamṛṣiṃ cakhāda tapasānvitam
rakṣasā sa kimarthaṃ ca hṛtacetābhavannṛpaḥ //
vasiṣṭhayājyo rājāsīn nāmnā mitrasahaḥ prabhuḥ
sudāsaputro balavān indracandrasamadyutiḥ //
tamāgamyocivāñchaktiś cariṣye dīkṣito vratam
tatra me niśi rājendra sadaiva piśitāśanam //
ihāgatasya yacchasva śuci sarvaguṇānvitam
apratīkārasaṃyuktam ekadaikānta eva ca //
evamastviti tenokto jagāma sa mahāmanāḥ
athāsyāntarhitaṃ rakṣo nṛpaterabhavattadā
nājñāpayattadā sūdaṃ tasyārthe munisattama //
gate 'tha divase tāta saṃsmṛtya prayatātmavān
sūdamāhūya covāca ārtavatsa narādhipaḥ //
mayāmṛtavaso prātar guruputrasya dhīmataḥ
piśitaṃ sampratijñātaṃ bhojanaṃ niśi saṃskṛtam
tatkuruṣva tathā kṣipraṃ kālo no nātyagādyathā //
sa evamuktaḥ provāca sūdo 'mṛtavasustadā
rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava
sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam //
piśitasyaiva cālpatvād bahūnāṃ caiva tadbhujām
amitasya pradānācca na kiṃcidavaśiṣyate //
jāne sarvopayogaṃ ca jāne cāduṣṭatāṃ tava
jāne stokaṃ ca piśitaṃ kāryaṃ cedaṃ tathāvidham
mṛgyatāṃ piśitaṃ kṣipraṃ labdhavyaṃ yatra manyase //
evamukto 'mṛtavasuḥ prayatnaṃ mahadāsthitaḥ
piśitaṃ mṛgayansamyaṅ nāpyavindata karhicit //
yadā na labdhavānmāṃsaṃ tadovāca narādhipam
gatvā niśi mahārājam idaṃ vacanamarthavat //
rājanna piśitaṃ tvasti pure 'smiñchuci karhicit
mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te //
sa evamuktaḥ sūdena tasminkāle narādhipaḥ
novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha //
tadantaramabhiprekṣya viśvāmitrasamīritaḥ
rākṣaso rudhiro nāma saṃviveśa narādhipam //
rakṣasā sa tadāviṣṭo rudhireṇa durātmanā
uvāca sūdaṃ śanakaiḥ karṇamūle mahādyutiḥ //
gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ
gārdabhaṃ vāpyathauṣṭraṃ vā sarvaṃ saṃskartumarhasi //
kimasau jñāsyate rātrau tvayā bhūyaśca saṃskṛtam
rasavadgandhavaccaiva kṣiprameva samācara //
sa evamuktastenātha mānuṣaṃ māṃsamādade
rājāpakāriṇo vyāsa mṛtotsṛṣṭasya kasyacit //
athārdharātrasamaye bhāskarākāravarcasam
śatānalasamaprakhyam apaśyanmunisattamam //
sa tamarghyeṇa pādyena āsanāgryavareṇa ca
samarcayitvā vidhivad annamasyopapādayat //
sa tadannaṃ samānītaṃ samālabhya mahātapāḥ
cukopa kupitaścāha pārthivaṃ pradahanniva //
pārthivādhama viprāṇāṃ bhojanaṃ rākṣasocitam
na dīyate vidhijñena tvaṃ tu māmavamanyase //
yasmāttvaṃ rākṣasamidaṃ mahyaṃ ditsasi bhojanam
tasmāttvaṃ karmaṇā tena puruṣādo bhaviṣyasi //
evamuktastu tejasvī rājā saṃcintya tattadā
uvāca krodharaktākṣo rākṣasāviṣṭacetanaḥ //
puruṣādo bhavetyevaṃ māmavocadbhavānyataḥ
tatastvāṃ bhakṣayiṣyāmi bhrātṛbhiḥ sahitaṃ dvija //
bhakṣayitvā viśuddhyarthaṃ muktaśāpastataḥ param
cariṣyāmi tapaḥ śuddhaṃ saṃyamyendriyasaṃhatim
pitrā tavābhyanujñātaḥ svarge vatsye yathepsitam //
iti skandapurāṇe saptadaśamo 'dhyāyaḥ
Skandapurana 18
tataḥ sa rājā svaṃ rājyam utsṛjya saha bhāryayā
vanaṃ viveśa tatrābhūt puruṣādo mahābalaḥ //
so 'bhakṣayata tatrāgre śaktimeva mahāmunim
tato bhrātṛśataṃ tasya vasiṣṭhasyaiva paśyataḥ //
tataḥ putravadhaṃ ghoraṃ dṛṣṭvā brahmasutaḥ prabhuḥ
notsasarja tadā krodhaṃ vasiṣṭhaḥ kauśikaṃ prati
putraśokena mahatā bhṛśamevānvakīryata //
sa baddhvā mahatīṃ kaṇṭhe śilāṃ brahmasutaḥ prabhuḥ
nadyāmātmānamutsṛjya śatadhā sādravadbhayāt
śatadrūriti tāṃ prāhur munayaḥ saṃśitavratāḥ //
punaḥ pāśairdṛḍhairbaddhvā anyasyāmasṛjadvaśī
tasyāṃ vipāśaḥ saṃvṛtto vipāśā sābhavattataḥ //
tato 'ṭavīṃ samāsādya nirāhāro jitendriyaḥ
vāyubhakṣastadā tasthau svaṃ dehaṃ paritāpayan //
atha śuśrāva vedānāṃ dhvanimekasya susvaram
adhīyānasya tatrāśu dhyānamevānvapadyata //
athainaṃ cārusarvāṅgī pīnonnatapayodharā
upatasthe 'grataḥ patnī śakterdīnānanekṣaṇā //
tāmuvāca kutastvaṃ vai kasyaiṣa śrūyate dhvaniḥ
sovāca dīnayā vācā rudatī śvaśuraṃ tadā //
yadaiva sutaduḥkhena nirgato 'syāśramādguro
tadāprabhṛtyevādṛśyā bhagavantamanuvratā //
adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho
udarasthasya te sūnor mā duḥkhe tvaṃ manaḥ kṛthāḥ //
idānīmasti me vatse jīvitāśeti so 'bravīt
kṣāntiṃ dhṛtiṃ ca saṃsthitya prayayāvāśramaṃ muniḥ //
tadāśramapadaṃ gacchan pathi rājānamaikṣata
vasārudhiradigdhāṅgaṃ saudāsaṃ raktalocanam //
abhidravantaṃ vegena mantrairastambhayanmuniḥ
tato 'sya nirgataḥ kāyād rakṣaḥ paramadāruṇaḥ //
uvāca cainaṃ duṣṭātman daheyaṃ tvāṃ sabāndhavam
dagdhena ca tvayā kiṃ me gaccha mukto 'si durmate //
tataḥ sa mukto dīnātmā rākṣasaḥ krūrakarmakṛt
praṇamya śirasā bhīto jagāma kuśikāntikam //
gate niśācare rājā praṇamya śirasā munim
prasādayāmāsa tadā sa covācedamarthavat //
na doṣastava rājendra rakṣasādhiṣṭhitasya vai
kṛtāntena hatāḥ putrā nimittaṃ tatra rākṣasaḥ //
praśādhi rājyaṃ rājendra pitṛpaitāmahaṃ vibho
brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava //
icchāmi bhagavanputraṃ tvayotpāditamacyuta
devyāmasyāṃ mahāsattvaṃ tatkuruṣva mama priyam //
evamastvityathoktvāsau tasyāṃ patnyāṃ mahāvrataḥ
putraṃ ca śoṇakaṃ nāma janayāmāsa nirvṛtaḥ //
taṃ śoṇakaṃ tato rājye svaṃ putramabhiṣicya saḥ
jagāma vanamevāśu sabhāryastapasi sthitaḥ //
vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān
adṛśyantyāṃ samabhavat putro nāmnā parāśaraḥ //
vasiṣṭhaṃ tu tadā dhīmāṃs tātamevābhyamanyata
tāta tāteti ca muhur vyājahāra piturgurum //
tataḥ kadācidvijñāya bhakṣitaṃ rakṣasā śucim
pitaraṃ tapasā mantrair īje rakṣaḥkratau tadā //
tatra koṭīḥ sa pañcāśad rakṣasāṃ krūrakarmaṇām
juhāvāgnau mahātejās tato brahmābhyagāddrutam //
sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ
ṛṣibhirdaivataiścaiva idamāha parāśaram //
devatāste patanti sma yajñairmantrapuraskṛtaiḥ
aṣṭamaṃ sthānametaddhi devānāmādyamīdṛśam //
saha devairahaṃ sarvāṃl lokāndhakṣyāmi pāvakaiḥ
dagdhvānyānprathayiṣyāmi tatra lokānna saṃśayaḥ //
tasyaivaṃ garvitaṃ vākyaṃ śrutvā devaḥ pitāmahaḥ
uvāca ślakṣṇayā vācā sāntvayaṃstamidaṃ vacaḥ //
kṛtametanna saṃdeho yathā brūṣe mahāmate
kṣantavyaṃ sarvametattu asmatpriyacikīrṣayā //
yaiste pitā mahābhāga bhakṣitaḥ saha sodaraiḥ
ta evāgnau ca hotavyā viśvāmitrasya paśyataḥ
anyeṣāṃ svasti sarvatra devānāṃ saha rākṣasaiḥ //
tasya saṃkalpasaṃtapto manyumūlamudāharat
vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka //
devāḥ prāñjalayaḥ sarve praṇemuste mahāmunim
ṛṣayaścaiva te sarve vāgbhistuṣṭuvire tadā //
tatasteṣāṃ mahātejā vacāṃsi pratyapūjayat
viśvāmitrasya miṣata idaṃ provāca susvaram //
ya eṣāṃ brāhmaṇo vāpi kṣatriyo vā durātmavān
rakṣasāṃ pakṣamāsthāya pratīkāraṃ kariṣyati //
tamapyatrāpi saṃkruddhas tapoyogabalānvitaḥ
vihatya tapaso yogād dhoṣye dīpte vibhāvasau //
tato devāḥ sagandharvāḥ pitāmahapuraḥsarāḥ
prabhāvaṃ tasya taṃ jñātvā parāśaramapūjayan //
huteṣu ca tatasteṣu rākṣaseṣu durātmasu
saṃjahāra tataḥ sattraṃ brahmaṇo 'numate tadā //
ya imaṃ śrāddhakāle vā daive karmaṇi vā dvijān
śrāvayīta śucirbhūtvā na taṃ hiṃsanti rākṣasāḥ //
parāśarasyedamadīnasambhavaṃ viśuddhavākkarmavidhānasambhavam
niśāmya vipraḥ kulasiddhisambhavaṃ na rākṣasaṃ gacchati yonisambhavam //
iti skandapurāṇe 'ṣṭādaśamo 'dhyāyaḥ
Skandapurana 19
evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat
samāpayitvā ca punas tapastepe ca bhāsvaram //
tamāgatya vasiṣṭhastu tapasā bhāskaradyutim
uvāca prītisampannam idamarthavadavyayaḥ //
pitaraḥ putrakāmā vai tapaḥ kṛtvātiduścaram
putramutpādayanti sma tapojñānasamanvitam //
ayaṃ naḥ saṃtatiṃ caiva jñānavāṃstapasānvitaḥ
kariṣyati gatiṃ caiva iti vedavido viduḥ //
sa tvaṃ taponvitaścaiva jñānavānyaśasānvitaḥ
putraḥ putravatāṃ śreṣṭho vihīnaḥ prajayā vibho //
tasmātpitṝṇāmānṛṇyaṃ gaccha vratavatāṃ vara
sutamutpādaya kṣipram adhikaṃ samameva vā //
sa evamuktastejasvī vasiṣṭhenāmitātmanā
mainākaṃ parvataṃ prāpya tapastepe suduścaram //
tasya kālena mahatā tapasā bhāvitasya tu
umāpatirvaraṃ prādāt sa ca vavre sutaṃ śubham //
sa labdhavara āgamya yayāce putrakāraṇāt
kṣetraṃ supariśuddhaṃ ca svaputro yatra sambhavet //
sambhramandāśarājasya duhitṛtvamupāgatām
pitṛkanyāṃ tataḥ kālīm apaśyaddivyarūpiṇīm //
matsīgarbhasamutpannāṃ vasorbījāśanātpurā
adrikāmapsaraḥśreṣṭhāṃ brahmatejomayīṃ śubhām //
tasyāṃ sa janayāmāsa varaṃ dattvā mahātapāḥ
bhavantaṃ tapasāṃ yoniṃ śrautasmārtapravartakam //
tava putro 'bhavaccāpi śuko yogavidāṃ varaḥ
tasya putrāśca catvāraḥ kanyā caikā sumadhyamā //
kathaṃ vairaṃ samabhavad viśvāmitravasiṣṭhayoḥ
kathaṃ cāpagataṃ bhūya etadicchāmi veditum //
parāśare tu garbhasthe vipratvaṃ gādhije gate
sarasvatyāṃ kurukṣetre dvayorapyāśramau tayoḥ //
tatra vairamanusmṛtya viśvāmitreṇa dhīmatā
miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā //
munirapyāha tatrāsau viśvāmitraḥ pratāpavān
sarasvatīmathaikānte vasiṣṭhaṃ me mahāpage
srotasā mahatākṣipya snāyamānamihānaya //
saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā
yaduktavāṃstu gādheyaḥ sa covāca mahānadīm //
evaṃ kuru mahābhāge māṃ nayasva yathepsitam
mā te krūraḥ sa gādheyaḥ śāpaṃ dadyātsudustaram //
gādheyasya tataḥ sā tu juhvato 'gniṃ divākare
madhyaṃ prāpte 'nayadvegād vasiṣṭhaṃ srotasā śubhā //
taṃ dṛṣṭvāpahṛtaṃ vyāsa srotasā munisattamam
uvāca cchadmanā yasmād vegenāpahṛtastvayā
tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi //
viśvāmitreṇa sā śaptā nadī lokasukhapradā
avahadrudhiraṃ caiva māṃsamedastathaiva ca //
atha tīrthaprasaṅgena munibhiḥ samupāgataiḥ
anugrahaḥ kṛtastasyā yena svacchajalābhavat //
mahatastapasaḥ śaktyā kālena mahatā tadā
vasiṣṭhasya ca tāṃ kṣāntiṃ jñātvā sa ṛṣipuṃgavaḥ //
viśvāmitro mahātejā vasiṣṭhe vairamatyajat
evaṃ tau vairamanyonyaṃ jahaturmunisattamau //
ya imaṃ śṛṇuyānnityaṃ brāhmaṇāñchrāvayīta vā
sa dustarāṇi durgāṇi taratyaśrāntapauruṣaḥ //
hrīpauruṣaudāryavihārasattvaiḥ samanvitaḥ sojjvalacāruveṣaḥ
bhavecca sarvāmararājatulyas tripiṣṭape krīḍati cecchayā svayam //
evaṃ tadabhavadvyāsa viśvāmitravasiṣṭhayoḥ
vairaṃ samāptaṃ lokānāṃ hitārthaṃ punareva ca //
iti skandapurāṇe ūnaviṃśatitamo 'dhyāyaḥ
Skandapurana 20
umāharau tu deveśau cakraturyacca saṃgatau
tanme sarvamaśeṣeṇa kathayasva mahāmune //
umāharau tu saṃgamya parasparamaninditau
śālaṅkasyānvaye vipraṃ yuyujāte vareṇa ha //
sa cāpyayonijaḥ putra ārādhya parameśvaram
rudreṇa samatāṃ labdhvā mahāgaṇapatirbabhau //
kathaṃ nandī samutpannaḥ kathaṃ cārādhya śaṃkaram
samānatvamagācchambhoḥ pratīhāratvameva ca //
abhūdṛṣiḥ sa dharmātmā śilādo nāma vīryavān
tasyābhūcchilakairvṛttiḥ śilādastena so 'bhavat //
apaśyallambamānāṃstu gartāyāṃ sa pitṝndvijaḥ
vicchinnasaṃtatīnghoraṃ nirayaṃ vai prapetuṣaḥ //
tairukto 'patyakāmaistu devaṃ lokeśamavyayam
ārādhaya mahādevaṃ sutārthaṃ dvijasattama //
tasya varṣasahasreṇa tapyamānasya śūladhṛk
śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
taṃ dṛṣṭvā somamīśeśaṃ praṇataḥ pādayorvibhoḥ
harṣagadgadayā vācā tuṣṭāva vibudheśvaram //
namaḥ paramadevāya maheśāya mahātmane
sraṣṭre sarvasureśānāṃ brahmaṇaḥ pataye namaḥ //
namaḥ kāmāṅganāśāya yogasambhavahetave
namaḥ parvatavāsāya dhyānagamyāya vedhase //
ṛṣīṇāṃ pataye nityaṃ devānāṃ pataye namaḥ
vedānāṃ pataye caiva yogināṃ pataye namaḥ //
pradhānāya namo nityaṃ tattvāyāmarasaṃjñiṇe
varadāya ca bhaktānāṃ namaḥ sarvagatāya ca //
tanmātrendriyabhūtānāṃ vikārāṇāṃ guṇaiḥ saha
sraṣṭre ca pataye caiva namaśca prabhaviṣṇave //
jagataḥ pataye caiva jagatsraṣṭre namaḥ sadā
prakṛteḥ pataye nityaṃ puruṣātparagāmine //
īśvarāya namo nityaṃ yogagamyāya raṃhase
saṃsārotpattināśāya sarvakāmapradāya ca //
śaraṇyāya namo nityaṃ namo bhasmāṅgarāgiṇe
namaste 'yograhastāya tejasāṃ pataye namaḥ //
sūryānilahutāśāmbucandrākāśadharāya ca
sthitāya sarvadā nityaṃ namastrailokavedhase //
stotavyasya kuto deva viśrāmastava vidyate
yadā hetustvamevāsya jagataḥ sthitināśayoḥ //
aśaraṇyasya deveśa tvattaśca śaraṇārthinaḥ
prasādaṃ paramālambya varado bhava viśvakṛt //
yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām
taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca //
tataḥ sa bhagavāndevaḥ stūyamānaḥ sahomayā
uvāca varado 'smīti brūhi yatte manogatam //
tamevaṃvādinaṃ devaṃ śilādo 'bhyarcayattadā
uvāca cedaṃ deveśaṃ sa vācā sajjamānayā //
bhagavanyadi tuṣṭo 'si yadi deyo varaśca me
icchāmyātmasamaṃ putraṃ mṛtyuhīnamayonijam //
evamuktastato devaḥ prīyamāṇastrilocanaḥ
evamastviti taṃ procya tatraivāntaradhīyata //
gate tasminmaheṣvāse ṛṣiḥ paramapūjitaḥ
svamāśramamupāgamya ṛṣibhyo 'kathayattataḥ //
taiḥ praśastastataścaiva kālena munisattama
yiyakṣuryajñabhūmiṃ svāṃ lāṅgalena cakarṣa tām //
tasyāṃ tu kṛṣyamāṇāyāṃ sītāyāṃ tatsamutthitaḥ
saṃvartakānalaprakhyaḥ kumāraḥ pratyadṛśyata //
sa taṃ dṛṣṭvā tathodbhūtaṃ kumāraṃ dīptatejasam
rākṣaso 'yamiti jñātvā bhayānnopasasāra tam //
kumāro 'pi tathodbhūtaḥ pitaraṃ dīptatejasam
upāsarpata dīnātmā tāta tāteti cābravīt //
sa tātetyucyamāno 'pi yadā taṃ nābhyanandata
tato vāyustamākāśe śilādaṃ prāha susvaram //
śālaṅkāyana putraste yo 'sau devena śambhunā
ayonijaḥ purā dattaḥ sa eṣa pratinandaya //
yasmānnandīkaraste 'yaṃ sadaiva dvijasattama
tasmānnandīti nāmnāyaṃ bhaviṣyati sutastava //
tataḥ sa vāyuvacanān nandinaṃ pariṣasvaje
gṛhītvā cāśramaṃ svena so 'nayattuṣṭivardhanam
cūḍopanayanādīni karmāṇyasya cakāra saḥ //
kṛtvā cādhyāpayāmāsa vedānsāṅgānaśeṣataḥ
āyurvedaṃ dhanurvedaṃ gāndharvaṃ śabdalakṣaṇam //
hastināṃ caritaṃ yacca naranāryośca lakṣaṇam
śilpāni caiva sarvāṇi nimittajñānameva ca //
bhūtagrāmacikitsāṃ ca mātṝṇāṃ caritaṃ ca yat
bhujaṃgānāṃ ca sarveṣāṃ yacca kiṃcidviceṣṭitam
abdairadhītavānsarvaṃ vyāsa pañcabhireva ca //
dakṣaḥ śuciradīnātmā priyavāganasūyakaḥ
sarvalokapriyo nityaṃ manonayananandanaḥ //
tasyātha saptame varṣe ṛṣī divyau tapodhanau
āśramaṃ samanuprāptau śilādasya mahaujasau //
tāvabhyarcya yathānyāyaṃ śilādaḥ sumahātapāḥ
sukhāsīnau samālakṣya āsane paramārcitau //
mitrāvaruṇanāmānau tapoyogabalānvitau
abhijñau sarvabhūtānāṃ trailokye sacarācare //
tābhyāmanujñātaścaiva niṣasāda varāsane
upaviṣṭastataḥ prīta iṣṭābhirvāgbhirastuvat //
tābhyāṃ pṛṣṭaśca kaccitte putrastuṣṭipradaḥ śubhaḥ
svādhyāyaniyataḥ kaccit kacciddharmasya saṃtatiḥ //
kaccinna vṛddhānbālo na gurūnvāpyavamanyate
kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām //
sa evamuktastejasvī śilādaḥ putravatsalaḥ
uvāca guṇavānsamyak kulavaṃśavivardhanaḥ //
tamāhūya sa tuṣṭyā tu putraṃ nandinamacyutam
tayoḥ pādeṣu śirasā apātayata nandinam //
tau tu tasyāśiṣaṃ devau prayuṅkto dharmanityatām
guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān //
śilādastāmathālakṣya āśiṣaṃ devayostadā
visṛjya nandinaṃ bhītaḥ so 'pṛcchadṛṣisattamau //
bhagavantāvṛṣī satyau gatijñau sarvadehinām
kimarthaṃ mama putrasya dīrghamāyurubhāvapi
prayuktavantau samyaktu nāśiṣaṃ munisattamau //
tavaiṣa tanayastāta alpāyuḥ sarvasaṃmataḥ
ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati //
tataḥ sa śokasaṃtapto nyapatadbhuvi duḥkhitaḥ
visṛjya ṛṣiśārdūlāv ekākī vilalāpa ca //
tasya śokādvilapataḥ svaraṃ śrutvā sutaḥ śubhaḥ
nandyāgāttamathāpaśyat pitaraṃ duḥkhitaṃ bhṛśam //
kena tvaṃ tāta duḥkhena dūyamānaḥ prarodiṣi
duḥkhaṃ te kuta udbhūtaṃ jñātumicchāmyahaṃ pitaḥ //
putra tvaṃ kila varṣeṇa jīvitaṃ samprahāsyasi
ūcatustāvṛṣītyevaṃ tato māṃ kṛcchramāviśat //
satyaṃ devaṛṣī tāta na tāvanṛtamūcatuḥ
tathāpi tu na mṛtyurme prabhaviṣyati mā śucaḥ //
kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te
yena tvaṃ mṛtyumudyuktaṃ vañcayiṣyasi kathyatām //
na tāta tapasā mṛtyuṃ vañcayiṣye na vidyayā
mahādevaprasādena mṛtyuṃ jeṣyāmi nānyathā //
drakṣyāmi śaṃkaraṃ devaṃ tato mṛtyurna me bhavet
naṣṭe mṛtyau tvayā sārdhaṃ ciraṃ vatsyāmi nirvṛtaḥ //
mayā varṣasahasreṇa tapastaptvā suduścaram
mahādevaḥ purā dṛṣṭo labdhastvaṃ me yataḥ sutaḥ //
bhavāṃstu varṣeṇaikena tapasā nātibhāvitaḥ
kathaṃ draṣṭā mahādevam etadicchāmi veditum //
na tāta tapasā devo dṛśyate na ca vidyayā
śuddhena manasā bhaktyā dṛśyate parameśvaraḥ //
tvayā visṛṣṭo gatvāham acireṇa trilocanam
draṣṭā tāta na saṃdeho visṛjāśu tatastu mām //
tiṣṭhantaṃ māṃ yamo 'bhyetya paśyataste 'bhisaṃmatam
na hiṃsati tathā tasmād itastāta vrajāmyaham //
tiṣṭhantaṃ vā śayānaṃ vā dhāvantaṃ patitaṃ tathā
na pratīkṣati vai mṛtyur iti buddhvā śamaṃ vraja //
avatīrya jalaṃ divyaṃ bhāvaṃ śuddhaṃ samāsthitaḥ
abhyasya raudramadhyāyaṃ tato drakṣyāmi śaṃkaram //
japataścāpi yuktasya rudrabhāvārpitasya ca
na mṛtyukālā bahavaḥ kariṣyanti mama vyathām //
tamevaṃvādinaṃ matvā bruvāṇaṃ śuddhayā girā
vyasarjayadadīnātmā kṛcchrātputraṃ mahātapāḥ //
abhivandya pituḥ pādau śirasā sa mahāyaśāḥ
pradakṣiṇaṃ samāvṛtya sampratasthe 'tiniścitaḥ //
abhivādya ṛṣīnsarvān sa didṛkṣurudāradhīḥ
muniḥ sa devamagamat praṇatārtiharaṃ haram //
iti skandapurāṇe viṃśatitamo 'dhyāyaḥ
Skandapurana 21
nirgato 'tha tato nandī jagāma saritāṃ varām
bhuvanāmiti vikhyātāṃ sarvalokasukhāvahām //
tāṃ praviśya tato dhīmān ekāgro hradamāsthitaḥ
sa jajāpa tadā rudrān mṛtyorbhītaḥ samāhitaḥ //
japatā tena tatraiva tatpareṇa tadāśiṣā
koṭirekā yadā japtā tadā devastutoṣa ha //
tamāgatyāha bhagavāñ charva ugraḥ kapardimān
nandiṃstuṣṭo 'smi bhadraṃ te varaṃ vṛṇu yathepsitam //
uvāca praṇato bhūtvā praṇatārtiharaṃ haram
dvitīyāṃ japtumicchāmi koṭiṃ bhagavatāṃ vibho
evamastviti devo 'pi procyāgacchadyathāgatam //
so 'vatīrya tato bhūyaḥ prayatātmā tathaiva ha
jajāpa koṭimanyāṃ tu rudramevānucintayan //
dvitīyāyāṃ tataḥ koṭyāṃ sampūrṇāyāṃ vṛṣadhvajaḥ
abhyājagāma taṃ caiva varado 'smītyabhāṣata //
sa prāha bhagavankoṭiṃ tṛtīyāmapi kālahan
japtumicchāmi deveśa tvatprasādādahaṃ vibho //
evamastviti bhūyo 'pi bhagavānpratyuvāca ha
uktvā jagāma svaṃ veśma devyā saha mahādyutiḥ //
tatastṛtīyāṃ rudrāṇāṃ koṭimanyāṃ jajāpa ha
yugāntādityasaṃkāśas tataḥ samabhavaddvijaḥ //
tasya koṭītraye vyāsa samāpte jvalanatviṣaḥ
somaḥ saha gaṇairdevas taṃ deśamupacakrame //
sa taṃ kareṇa saṃgṛhya uddhṛtya salilācca ha
saṃmṛjāno 'grahastena nandinaṃ kālahābravīt //
śailāde varado 'haṃ te tapasānena toṣitaḥ
sādhu japtaṃ tvayā dhīman brūhi yatte manogatam //
japeyaṃ koṭimanyāṃ tu bhūyo 'pi tava tejasā
varametaṃ vṛṇe deva yadi tuṣṭo 'si me vibho //
kiṃ te japtena bhūyo 'pi tuṣṭo 'smi tava sarvathā
yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tatpradadāni te //
brahmatvamatha viṣṇutvam indratvamatha vāyutām
ādityo bhava rudro vā brūhi kiṃ vā dadāni te //
sa evamukto devena śirasā pādayornataḥ
tuṣṭāva purakāmāṅgakratuparvatanāśanam //
namo devātidevāya mahādevāya vai namaḥ
namaḥ kāmāṅganāśāya nīlakaṇṭhāya vai namaḥ //
namastuṣitanāśāya trailokyadahanāya ca
namaḥ kālogradaṇḍāya ugradaṇḍāya vai namaḥ //
namo nīlaśikhaṇḍāya sahasraśirase namaḥ
sahasrapāṇaye caiva sahasracaraṇāya ca //
sarvataḥpāṇipādāya sarvatokṣimukhāya ca
sarvataḥśrutaye caiva sarvamāvṛtya tiṣṭhate //
namaste rukmavarṇāya tathaivātīndriyāya ca
namaḥ kanakaliṅgāya sarvaliṅgāya vai namaḥ //
namaścandrārkavarṇāya yogeśāyājitāya ca
pinākapāṇaye caiva śūlamudgarapāṇaye //
gadine khaḍgine caiva paraśvadhadharāya ca
rathine varmiṇe caiva maheṣvāsāya vai namaḥ //
namastriśūlahastāya ugradaṇḍadharāya ca
namo gaṇādhipataye rudrāṇāṃ pataye namaḥ //
namaḥ sahasranetrāya śatanetrāya vai namaḥ
ādityānāṃ ca pataye vasūnāṃ pataye namaḥ //
namaḥ pṛthivyāḥ pataye ākāśapataye namaḥ
namaḥ svarlokapataye umāyāḥ pataye namaḥ //
namo yogādhipataye sarvayogapradāya ca
dhyānine dhyāyamānāya dhyānibhiḥ saṃstutāya ca //
mṛtyave kāladaṇḍāya yamāya ca mahātmane
devādhipataye caiva divyasaṃhananāya ca //
yajñāya vasudānāya svargāyājanmadāya ca
savitre sarvadevānāṃ dharmāyānekarūpiṇe //
amṛtāya vareṇyāya sarvadevastutāya ca
brahmaṇaśca śirohartre yajñasya ca mahātmanaḥ //
tripuraghnāya cogrāya sarvāśubhaharāya ca
umādehārdharūpāya lalāṭanayanāya ca //
mahiṣāndhakabhettāya sraṣṭre vai parameṣṭhine
brahmaṇo gurave caiva brahmaṇo janakāya ca //
kumāragurave caiva kumāravaradāya ca
haline muṣalaghnāya mahāhāsāya vai namaḥ //
mṛtyupāśograhastāya takṣakabrahmasūtriṇe
savidyudghanavāhāya tathaiva vṛṣayāyine //
himavadvindhyavāsāya meruparvatavāsine
kailāsavāsine caiva dhaneśvarasakhāya ca //
viṣṇordehārdhadattāya tasyaiva varadāya ca
sarvabhūtāsamajñāya sarvabhūtānukampine //
antarbhūtādhibhūtāya prāṇināṃ jīvadāya ca
manase manyamānāya atimānāya caiva hi //
budhyamānāya buddhāya draṣṭre vai cakṣuṣe namaḥ
namaste sparśayitre ca tathaiva sparśanāya ca //
namaste rasayitre ca tathaiva rasanāya ca
namo ghrāṇāya ghrātre ca śrotre śrotrāya caiva hi
hastine caiva hastāya tathā pādāya pādine //
namo 'stvānandakartre ca ānandāya ca vai namaḥ
vāce 'tha vāgmine caiva tanmātrāya mahātmane //
sūkṣmāya caiva sthūlāya sattvāya rajase namaḥ
namaśca tamase nityaṃ kṣetrajñāyājitāya ca //
viṣṇave lokatantrāya prajānāṃ pataye namaḥ
manave saptaṛṣaye tapyamānāya tāpine //
brahmaṇyāyātha śuddhāya tathā durvāsase namaḥ
śilpine śilpanāthāya viduṣe viśvakarmaṇe //
atraye bhṛgave caiva tathaivāṅgirase namaḥ
pulahāya pulastyāya kratudakṣānalāya ca //
dharmāya rucaye caiva vasiṣṭhāya namo 'stu te
bhūtāya bhūtanāthāya kuṣmāṇḍapataye namaḥ //
tiṣṭhate dravate caiva gāyate nṛtyate 'pi ca
avaśyāyāpyavadhyāya ajarāyāmarāya ca //
akṣayāyāvyayāyaiva tathāpratihatāya ca
anāveśyāya sarveṣāṃ dṛśyāyādṛśyarūpiṇe //
sūkṣmebhyaścāpi sūkṣmāya sarvagāya mahātmane
namaste bhagavaṃstryakṣa namaste bhagavañchiva
namaste sarvalokeśa namaste lokabhāvana //
na me devādhipatyena brahmatvenāthavā punaḥ
na viṣṇutvena deveśa nāpīndratvena bhūtapa
icchāmyahaṃ taveśāna gaṇatvaṃ nityamavyayam //
nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam
draṣṭumicchāmi deveśa eṣa me dīyatāṃ varaḥ //
tvaṃ no gatiḥ purā deva tvaṃ caivārtāyanaṃ prabhuḥ
śaraṇaṃ ca tvamevātha nānyaṃ paśyāmi karhicit //
tvayā tyaktasya caivāśu vināśo nātra saṃśayaḥ
anyāṃ gatiṃ na paśyāmi yasyā ātyantikaṃ śubham //
anuraktaṃ ca bhaktaṃ ca tvatparaṃ tvadapāśrayam
pratīccha māṃ sadā deva eṣa me dīyatāṃ varaḥ //
ya imaṃ prātarutthāya paṭhedavimanā naraḥ
sa dehabhedamāsādya nandīśvarasamo bhavet //
yaścemaṃ śṛṇuyānnityaṃ śrāvayedvā dvijātiṣu
so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
śrutvā sakṛdapi hyetaṃ stavaṃ pāpapraṇāśanam
yatra tatra mṛto vyāsa na durgatimavāpnuyāt //
yo 'dhītya nityaṃ stavametamagryaṃ devaṃ sadābhyarcayate yatātmā
kiṃ tasya yajñairvividhaiśca dānais tīrthaiḥ sutaptaiśca tathā tapobhiḥ //
iti skandapurāṇa ekaviṃśatimo 'dhyāyaḥ
Skandapurana 22
tatastu devadeveśo bhaktyā paramayā yutam
aśrupūrṇekṣaṇaṃ dīnaṃ pādayoḥ śirasā natam //
karābhyāṃ susukhābhyāṃ tu saṃgṛhya paramārtihā
utthāpya nayane somaḥ aśrupūrṇe mamārja ha //
uvāca cainaṃ tuṣṭātmā vacasāpyāyayanniva
nirīkṣya gaṇapānsarvān devyā saha tadā prabhuḥ //
jāne bhaktiṃ tava mayi jāne cārtiṃ tavānagha
tasya sarvasya śailāde udarkaṃ saṃniśāmaya //
amaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ
akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ //
mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ
iṣṭo mama sadā caiva mama pārśvagataḥ sadā
madrūpaścaiva bhavitā mahāyogabalānvitaḥ //
ṛddhimaccaiva te dvīpaṃ kṣīrodamamṛtākaram
saṃvāsaṃ samprayacchāmi tatra raṃsyasi sarvadā //
kuśeśayamayīṃ mālām avamucyātmanastataḥ
ābabandha mahātejā nandine divyarūpiṇīm //
sa tayā mālayā nandī babhau kaṇṭhāvasaktayā
tryakṣo daśabhujaḥ śrīmān dvitīya iva śaṃkaraḥ //
tatastaṃ vai samādāya hastena bhagavānharaḥ
uvāca brūhi kiṃ te 'dya dadāni varamuttamam //
āśramaścāyamatyarthaṃ tapasā tava bhāvitaḥ
japyeśvara iti khyāto mama guhyo bhaviṣyati //
samantādyojanaṃ kṣetraṃ divyaṃ devagaṇairvṛtam
siddhacāraṇasaṃkīrṇam apsarogaṇasevitam
siddhikṣetraṃ paraṃ guhyaṃ bhaviṣyati na saṃśayaḥ //
karmaṇā manasā vācā yatkiṃcitkurute naraḥ
śubhaṃ vāpyaśubhaṃ vātra sarvaṃ bhavitṛ tacchubham //
jāpyaṃ mānasaṃ tulyaṃ vai rudrāṇāṃ tadbhaviṣyati
yatra tatra mṛtā martyā yāsyanti tava lokatām //
tato jaṭāsrutaṃ vāri gṛhītvā hāranirmalam
uktvā nadī bhavasveti visasarja mahātapāḥ //
sā tato divyatoyā ca puṇyā maṇijalā śubhā
haṃsakāraṇḍavākīrṇā cakravākopaśobhitā
padmotpalavanopetā prāvartata mahānadī //
strīrūpadhāriṇī caiva prāñjaliḥ śirasā natā
padmotpaladalābhākṣī mahādevamupasthitā //
tāmuvāca tato devo nadīṃ svayamupasthitām
yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane
tasmājjaṭodā nāmnā tvaṃ bhaviṣyasi saridvarā //
tvayi snānaṃ tu yaḥ kuryāc chuciḥ prayatamānasaḥ
so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
tato devyā mahādevo nandīśvaramatiprabham
putraste 'yamiti procya pādayostaṃ vyanāmayat //
sā tamāghrāya śirasi pāṇibhyāṃ parimārjatī
putrapremṇābhyaṣiñcattaṃ srotobhiḥ stanajaistribhiḥ
payasā śaṅkhagaureṇa devī devaṃ nirīkṣatī //
tāni srotāṃsi trīṇyasyāḥ srutānyoghavatī nadī
nadīṃ trisrotasīṃ puṇyāṃ tatastāmavadaddharaḥ //
trisrotasaṃ nadīṃ dṛṣṭvā vṛṣaḥ paramaharṣitaḥ
nanarda nādāttasmācca saridanyā tato 'bhavat //
yasmādvṛṣabhanādena pravṛttā sā mahānadī
tasmāḍḍhitkirikāṃ tāṃ vai uvāca vṛṣabhadhvajaḥ //
jāmbūnadamayaṃ citraṃ svaṃ devaḥ paramādbhutam
mukuṭaṃ cābabandhāsmai kuṇḍale cāmṛtodbhave //
taṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaḥ prabhākaraḥ
devopavāhyaḥ siṣice sanādaḥ sataḍidguṇaḥ //
tasyābhiṣiktasya tadā pravṛtte srotasī bhṛśam
yasmātsuvarṇānniḥsṛtya nadyekā sampravartata
svarṇodaketi nāmnā tāṃ mahādevo 'bhyabhāṣata //
jāmbūnadamayādyasmād dvitīyā mukuṭācchubhāt
prāvartata nadī puṇyā ūcurjambūnadīti tām //
etatpañcanadaṃ nāma japyeśvarasamīpagam
vyākhyātaṃ phalametāsāṃ jaṭodāyāṃ mahātmanā //
tacca pañcanadaṃ divyaṃ devaṃ japyeśvaraṃ ca tam
trirātropoṣito gatvā snātvābhyarcya ca śūlinam //
nandīśvarasyānucaraḥ kṣīrodanilayo bhavet //
yastu japyeśvare prāṇān parityajati dustyajān
niyamenānyathā vāpi sa me gaṇapatirbhavet //
nandīśvarasamo nityaḥ śāśvataḥ akṣayo 'vyayaḥ
mama pārśvādanapagaḥ priyaḥ saṃmata eva ca //
japyeśvaraṃ pañcanadaṃ ca tadvai yo mānavo 'bhyetya jahāti deham
sa me sadā syādgaṇapo variṣṭhas tvayā samaḥ kāntivapuśca nityam //
iti skandapurāṇe dvāviṃśatimo 'dhyāyaḥ
Skandapurana 23
bhagavāndevadeveśaḥ sarvabhūtapatirharaḥ
devīmuvāca vāgīśa umāṃ girivarātmajām //
devi nandīśvaraṃ devam abhiṣekṣyāmi bhūtapam
gaṇānāvāhayiṣyāmi kiṃ vā tvaṃ manyase 'vyaye //
saptalokādhipatyaṃ ca gaṇeśānāṃ tathaiva ca
sarvamarhati deveśa nandī putro mamāgrajaḥ //
tataḥ sa bhagavāndevaḥ suraśatruniṣūdanaḥ
prāṅmukhaḥ sa gaṇeśānām āhvānamakarottadā //
tataḥ sahasraśastatra gaṇādhyakṣā mudā yutāḥ
samprāptāḥ sarvalokeśās tacchṛṇuṣva mahāmune //
tataḥ karāladaśano bhṛkuṭībhūṣitānanaḥ
śaṅkhahārāmbugauraśca daṃṣṭrī sragmī trilocanaḥ //
jaṭāsahasrordhvaśirā jvālākeśo mahāhanuḥ
agnyaṅgārakanetraśca bhujagābaddhamekhalaḥ //
vidyujjihvo mahākāyas tathā caivordhvamehanaḥ
sarpayajñopavītī ca paraśvadhadharastathā //
bhujagābaddhamauñjiśca bhujagaireva kaṅkaṇaiḥ
aṭṭahāsānsṛjānaśca aśanīpātasaṃnibhān
diṇḍirityeva vikhyāto gaṇapaḥ samadṛśyata //
ātmanaḥ sadṛśānāṃ ca koṭībhirdaśabhirvṛtaḥ
gaṇapānāṃ sureśānāṃ yogināṃ dīptatejasām //
tato 'paro mahākeśo mahākāyordhvamehanaḥ
tryakṣo 'nalaśataprakhyaḥ aśanīpātanardanaḥ //
nṛtyangāyaṃśca citrāṇi kurvannāṭyānyanekaśaḥ
jvaladaṃṣṭro mahāhāso bṛhatskandhaḥ pinākadhṛk //
koṭībhirdaśabhiḥ sārdhaṃ dviguṇābhirmahātmanām
gaṇānāṃ citrarūpāṇāṃ yugapatsampradṛśyata //
siṃhāsyagajakokāsyair dvīpiśārdūlakānanaiḥ
so 'ṣāḍhirnāma gaṇapo vyāsa tatra samāgataḥ //
athānyo vyāsa samprāpto yugāntādityasaprabhaḥ
śatayojanabāhuśca digvāsāścordhvamehanaḥ //
atidīrgho 'timeḍhraśca lambabhrūḥ sthūlanāsikaḥ
vṛttāsyaśca mahākṣaśca bhṛkuṭīsaṃhatānanaḥ //
pañcayojanavistīrṇo dīrgho vai tāvadeva ca
daṃṣṭrāścatasro vaktreṇa bibhracchaṅkhendupāṇḍarāḥ //
pañcajihvordhvakarṇaśca pāśahasto manojavaḥ
vṛtaḥ koṭīśatenaiva sadṛśānāmadṛśyata //
bhārabhūtīti vikhyāto mahāyogabalānvitaḥ
gaṇapo devadevasya samīpaṃ so 'bhyagacchata //
tataḥ kundenduśaṅkhābhaṃ himarāśyambusaṃnibham
mṛṇālasphaṭikābhaṃ ca bhasmakakṣāvalambanam //
gṛhītvā cāśanīhāsaṃ tripādaṃ cīravāsasam
śatodaraṃ triśirasaṃ trinetraṃ cordhvamūrdhajam //
jvālāmālāgrakeśaṃ ca vyāghracarmājināmbaram
vāyuvegaṃ mahāhāsaṃ bhujagābaddhamekhalam //
mahoragakṛtāpīḍaṃ śaṅkukarṇordhvamehanam
bhasmapraharaṇaṃ caiva mahādaṃṣṭraṃ mahāhanum //
mahāgaṇapatiṃ vīraṃ jvara ityeva viśrutam
koṭīśatavṛtaṃ taṃ ca gaṇapaṃ so 'nvapaśyata //
tato 'paraḥ saumyarūpo bhasmadigdhāṅga eva ca
triśūlapāṇirdigvāsā mahāyogabalānvitaḥ //
bahuveṣadharaścaiva dhyānayogaparāyaṇaḥ
somavarṇa iti khyātaḥ koṭīśatavṛtaḥ prabhuḥ
tādṛśānāṃ gaṇādhyakṣo devenāhūta āgataḥ //
athāparo mahākāyaḥ śūlapāṇirmahābalaḥ
yugāntānalasaṃkāśaḥ sthiraḥ sthirayaśobalaḥ //
candramaulirmahākeśaś caturbāhurvilohitaḥ
ekapādairmahākāyais tryakṣaistaiḥ śūlapāṇibhiḥ //
vṛtaḥ koṭīśatenaiva sthāṇustatrābhyavartata
samahāpārṣado rudraḥ sarvāsuranibarhaṇaḥ //
tato 'paraḥ paṭṭisena hrasvapādodaraḥ śuciḥ
sahasrabāhucaraṇaḥ sahasrākṣaḥ pratāpavān //
karāladaśanaścaiva kṛṣṇasarpāmbaracchadaḥ
tryakṣaścandrakṛtāpīḍaḥ kaṇṭhamālāvibhūṣitaḥ //
ugrasena iti khyātaḥ koṭīśatavṛtaḥ sa ca
āgātsamīpaṃ devasya āhūtaḥ svayamīśvaraḥ //
tato 'paraḥ samāpede devaṃ candrārdhadhāriṇam
caturvaktro mahātejāś caturviṃśekṣaṇaḥ prabhuḥ //
sahasrabāhurjvālāsyo mahānetrordhvamehanaḥ
karāladaśanaścaiva śaṅkukarṇo mahānakhaḥ //
asipāṇirmahātejāḥ śatapādaḥ śatodaraḥ
vidyutkeśo 'tihāsaśca tathaivobhayatogatiḥ //
ajaikapāditi khyāto vṛtaḥ koṭīśatena saḥ
kāñcanopalavṛkṣāḍhyaḥ samegha iva parvataḥ //
āgāttato 'paro vyāsa gaṇapaḥ sumahābalaḥ
sarvatovadanaḥ śrīmān sarvataḥpāṇipādadhṛk //
hrasvabāhūrupādaśca aśaniṃ dhārayañchubham
śatairvṛtaśca koṭīnām aṣṭābhistvātmanaḥ samaiḥ
nikumbha iti vikhyātaḥ śatapādodarānanaḥ //
āgāttato 'paraścāpi vidyutkeśo mahābalaḥ
candramālādharo ghoraḥ prahasanpravicālayan //
daṇḍadhārī mahāvaktraḥ śaṅkhakundendusaprabhaḥ
gaṇakoṭīśatavṛtaḥ paramaṃ paratāpanaḥ //
tato 'paraḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ
sūryamālāsrajaṃ bibhrad ājagāma mahātapāḥ //
sa sūryāpyāyano nāma devasya paramapriyaḥ
dhanuṣpāṇirmahātejā viśrutaḥ samahādyutiḥ //
tathānyaḥ sarpamālaśca cakrābharaṇa eva ca
cakrāyudho mahātejā hrasvapādakaṭīkaraḥ //
sa nāmnā viśruto loke grahāpyāyana ityuta
gaṇakoṭiśataiḥ ṣaḍbhir vṛtaḥ samanudhāvata //
śaṅkukarṇo 'bhyayāccaiva gaṇakoṭyā mahābalaḥ
nandikaścāpi daśabhiḥ piṅgākṣo 'ṣṭābhireva ca
vināyakaścatuḥṣaṣṭyā kuṣmāṇḍo nāma viśrutaḥ //
hiraṇyavarṇaḥ ṣaḍbhiśca ekapādastathaiva ca
dhūmrakeśo dvādaśabhiḥ patākī daśabhistathā //
sahasraghaṇṭo 'ṣṭādaśabhis tapaḥ pañcabhireva ca
sahasraśīrṣaḥ ṣaḍbhiśca bhavaḥ koṭiśatāvṛtaḥ //
varo daśabhirabhyāgāt kumbhakarṇastathāṣṭabhiḥ
viṣvaksenaḥ sahasreṇa annadastu śatena vai //
āveśanī tathāṣṭābhiḥ saptabhiśca pravartanaḥ
mahāravaḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ //
caturmukho dvādaśabhis tathā bāhūpahārakaḥ
mahākālaḥ śatenaiva tathāgniśikharo gaṇaḥ //
ādityamūrdhā koṭyā ca tathā caiva dhanāvahaḥ
saṃnāmaśca śatenaiva kukkuṭo 'ṣṭābhireva ca //
kundaśca pañcadaśabhis tathā saṃkoṭako 'paraḥ
amoghabhūtiḥ koṭyā ca tathā dvau meghabhūtikau //
ekapādo 'paraḥ ṣaṣṭyā tathā saptaśirā gaṇaḥ
mahābalaśca navabhir apasmāraśca viśrutaḥ //
nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca
nirṛtiścaiva saptatyā koṭīnāmabhyagātsaha //
koṭīkoṭīsahasrāṇāṃ śatairviṃśatibhirvṛtāḥ
ītayastatra cājagmur mahāyogabalānvitāḥ //
bhūtāḥ koṭisahasreṇa pramathāḥ koṭibhistribhiḥ
vīrabhadraścatuḥṣaṣṭyā vṛṣabhaśca mahābalaḥ //
meghaḥ saudāmanīmālo navatyā saṃvṛto 'bhyagāt
prabhākaraśca viṃśatyā viṭpatiśca mahābalaḥ //
giriko meghanādaśca udaro maṇireva ca
kāṣṭhakarṇaśca divyātmā bilvarūpaśca viśrutaḥ //
śatamanyustathā caiva pañcākṣaścaiva vīryavān
tālaketuśca ṣaṇḍaśca kāpālī gajanāśanaḥ //
saṃvartakastathā caitras trailokyadahanastathā
lokāntakaśca dīptātmā hemakuṇḍala eva ca //
mṛtyuścaiva yamaścaiva kālo viṣaharastathā
śatamāyo mahāmāyaḥ sarvatrāśaraṇastathā
ekaśṛṅgī ca vikhyātas tathā bhṛṅgiriṭiśca yaḥ //
ete cānye ca gaṇapā guhyā ye ca mahābalāḥ
tatrājagmurmudā yuktāḥ sarve citrāstrayodhinaḥ //
gāyantaśca dravantaśca nṛtyantaśca mahābalāḥ
mukhāḍambaravādyāni nādayantastathaiva ca //
rathairnāgairhayaiścaiva vāyumarkaṭavāhanāḥ
vyāghrasiṃhabiḍālaiśca sarpaiḥ pakṣibhireva ca //
śvāpadaiśca tathānekair anyaiśca vividhaiḥ śubhaiḥ
vimāneṣu tathārūḍhā manuṣyeṣu tathāpare //
bherīśaṅkhamṛdaṅgaiśca paṇavānakagomukhaiḥ
vāditrairvividhaiścaiva paṭahairekapuṣkaraiḥ //
bherījharjharasaṃnādair āḍambarakaḍiṇḍimaiḥ
maḍḍukairveṇuvīṇābhir vivṛṣaistuṇavairapi //
darduraistālaghātaiśca kacchapaiḥ paṇavairapi
vādyamānairmahāyogā ājagmurdevasaṃsadam //
te viśvakarmāṇamamitrasāhā viśveśamekākṣaramavyayaṃ ca
sahasranetrapratimātibhāsvarāḥ praṇemuruccairapi cābhineduḥ //
iti skandapurāṇe trayoviṃśatimo 'dhyāyaḥ
Skandapurana 24
te gaṇeśā mahāsattvāḥ sarve deveśvareśvarāḥ
praṇamya devaṃ devīṃ ca idaṃ vacanamabruvan //
bhagavandevatārighna devadevāmbikāpate
kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat //
kiṃ sāgarāñchoṣayāmo yamaṃ vā saha kiṃkaraiḥ
hanmo mṛtyumutāmṛtyur na bhavatvadya padmajaḥ //
baddhvendraṃ saha devaiśca saviṣṇuṃ saha vāyunā
ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //
kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā
kasya vādyotsavaṃ deva sarvakāmasamṛddhimat //
tāṃstathāvādinaḥ sarvān namato bhaktavatsalaḥ
uvāca devaḥ sampūjya gaṇāngaṇapatirbhavaḥ //
śṛṇudhvaṃ yatkṛte yūyam ihāhūtā jagaddhitāḥ
śrutvā ca prayatātmānaḥ kurudhvaṃ tadaśaṅkitāḥ //
nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ
priyo 'granāyakaścaiva senānīrvaḥ samāhitaḥ //
tamimaṃ mama saṃdeśād yūyaṃ sarve 'bhisaṃmatāḥ
senānyamabhiṣiñcadhvaṃ mahāyogapatiṃ patim //
adyaprabhṛti yuṣmākam ayaṃ nandīśvaraḥ śubhaḥ
priyo gauravayuktaśca senānīramaraḥ prabhuḥ //
evamukte bhagavatā gaṇapāḥ sarva eva te
evamastviti saṃmantrya sambhārānāharaṃstataḥ //
tasya rūpāśrayaṃ divyaṃ jāmbūnadamayaṃ śubham
āsanaṃ merusaṃkāśaṃ manoramamathāharan //
śātakumbhamayaṃ cāpi cārucāmīkaraprabham
muktādāmāvalambaṃ ca maṇiratnāvabhāsitam //
stambhaiśca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam
cāruratnakasaṃyuktaṃ maṇḍapaṃ viśvatomukham
kṛtvā cakruśca tanmadhye tadāsanavaraṃ śubham //
tasyāgrataḥ pādapīṭhaṃ nīlaṃ vajrāvabhāsitam
cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau
sampūrṇau paramāmbhobhir aravindāvṛtānanau //
agrato 'gniṃ samādhāya vṛṣabhaṃ cāpi pārśvataḥ
savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe //
chattraṃ śataśalākaṃ ca jāmbūnadamayaṃ śubham
śaṅkhahārāmbugaureṇa pṛṣṭhenābhivirājitam //
vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucārumat
mālāṃ kuśeśayānāṃ ca bhramarāvalisevitām //
āninyustatra gaṇapā nandyāvartāṃśca kāñcanān
punarvasuṃ ca puṣyaṃ ca dvau matsyau varuṇālayau //
svastikaṃ vardhamānaṃ ca śrīvatsaṃ caiva kāñcanam
kīcakā veṇavaścaiva kanyā caivābhipūjitā //
airāvataṃ supratīkaṃ gajāvetau ca pūjitau
dhvajaṃ ca pūjitaṃ divyaṃ śaṅkhaṃ caivenduvarcasam //
kalaśānāṃ sahasraṃ ca kāñcanānāṃ suvarcasām
rājatānāṃ sahasraṃ ca pārthivānāṃ tathaiva ca //
tāmrāṇāmatha divyānāṃ sahasramanalatviṣām
vāsoyugaṃ vṛkṣajaṃ ca virajaḥ sūkṣmameva ca //
mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā
kuṇḍale cāmale divye vajraṃ caiva varāyudham //
paṭṭisaṃ ca mahaddivyaṃ śūlaṃ cāśanimeva ca
jāmbūnadamayaṃ sūtraṃ keyūradvayameva ca //
hāraṃ ca maṇicitrāṅgaṃ rocanārucakaṃ tathā
{}nalabhāṃ pāriyātraṃ ca varṣaṃ kaṅkaṇimeva ca{} //
darbhāṃśca divyāṃ samidham ājyaṃ dhūpamathāpi ca
samantānninyuravyagrā gaṇapā devasaṃmatāḥ //
tato diśaḥ samudrāśca varuṇaḥ sadhaneśvaraḥ
yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha //
tārārūpāṇi sarvāṇi nakṣatrāṇi dhruvastathā
rudrā rakṣāṃsi yakṣāśca aśvinau daityadānavāḥ //
gandharvāpsarasaścaiva nāradaḥ parvatastathā
pṛthivī ca samudrāśca varṣāṇi girayastathā //
vṛkṣāśca vīrudhaścaiva oṣadhyaśca mahābalāḥ
nadyaḥ sarvāḥ samājagmuḥ paśavaścaiva sarvaśaḥ //
lokasya mātaraścaiva pṛthivī svarga eva ca
bhūtāni prakṛtiścaiva indriyāṇi ca sarvaśaḥ //
tīrthāni caiva sarvāṇi dānāni vividhāni ca
ṛco yajūṃṣi sāmāni atharvāṅgirasāvapi //
yajñāśca kratavaścaiva iṣṭayo niyamāstathā
chandāṃsi caiva sarvāṇi piśācā devayonayaḥ
brahmā ca ṛṣayaścaiva viṣṇuḥ sānucarastathā //
teṣvāgateṣu sarveṣu bhagavāngovṛṣadhvajaḥ
sarvakāryavidhiṃ kartum ādideśa pitāmaham //
ekaikaṃ kalaśaṃ tatra sarvauṣadhisamanvitam
kṛtvādbhiḥ pūrayitvā ca kuśeśayamukhāvṛtam //
jayāṃ ca vijayāṃ caiva siṃhīṃ vyāghrīṃ tathaiva ca
suvarcalāṃ śaṅkhapuṣpīṃ viṣṇukrāntāṃ punarnavām //
kumārīṃ candrakāntāṃ ca mṛtasaṃjīvanīmapi
ādityavarcasaṃ caiva amṛtāṃ śrīniketanām //
tathā kumudvatīṃ caiva prākṣipaṃsteṣvathauṣadhīḥ
pārthiveṣu tadā vyāsa sarveṣveva gaṇeśvarāḥ //
sauvarṇeṣu tu sarveṣu tīrthāni vividhāni ca
dānāni caiva sarvāṇi bhagavānsaṃnyaveśayat //
rājateṣu ca kumbheṣu mantrāṃśchandāṃsi caiva ha
kratūnanyāṃśca vividhā iṣṭīḥ kāmyāṃstathetarān //
audumbareṣu sarveṣu saritaḥ sāgarāṃstathā
tapāṃsi niyamāṃścaiva bhagavānabhyavinyasat //
ekaikaṃ kalaśaṃ tatra abhipūryābhimantrya ca
veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ //
sa jagrāha tadā brahmā ekaṃ kalaśamātmanā
viṣṇave ca dadāvekam ekamindrāya dhīmate
gaṇapebhyastathā cānyān ṛṣibhyaśca pitāmahaḥ //
tatastamāsane tasminn upaveśya mahāmanāḥ
arcayitvā tato brahmā svayamevābhyaṣiñcata //
tato viṣṇustataḥ śakro ṛṣayaśca sahāmaraiḥ
gaṇādhipāśca sarve te abhyaṣiñcanta nandinam //
vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca
keyūre kuṇḍale caiva mukuṭaṃ hārameva ca
paṭṭisaṃ śūlavajre ca aśanīṃ ca dadau svayam //
chattraṃ jagrāha devendro vāyurvyajanameva ca
ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ //
namaḥ kuṣmāṇḍarājāya vajrodyatakarāya ca
śālaṅkāyanapautrāya halamārgotthitāya ca //
śilādasya ca putrāya rudrajapyakarāya ca
rudrabhaktāya devāya namo 'ntarjalaśāyine //
gaṇānāṃ pataye caiva bhūtānāṃ pataye namaḥ
umāputrāya devāya paṭṭisāyudhadhāriṇe //
namo daṃṣṭrākarālāya lalāṭanayanāya ca
pramathāya vareṇyāya īśānāyārpitāya ca //
dvārādhyakṣāya śūrāya suyaśāpataye namaḥ
namaḥ pravaramālāya kṣīrodanilayāya ca //
mahāgaṇādhipataye mahāyogeśvarāya ca
diṇḍimuṇḍāya caṇḍāya ekākṣararatāya ca //
akṣayāyāmṛtāyaiva ajarāyāmarāya ca
paśūnāṃ pataye caiva jetre mṛtyostathaiva ca //
namaḥ pavanavegāya sarvajñāyājitāya ca
anekaśirase caiva anekacaraṇāya ca //
kirīṭine kuṇḍaline mahāparighabāhave
sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te //
evaṃ stutvā tato devas tasmai vyāsa mahātmane
prāñjaliḥ prayato bhūtvā jayaśabdaṃ cakāra ha //
tato gaṇā jayetyūcus tato devāstato 'surāḥ
tataḥ sarvāṇi bhūtāni brahmā śakrastathaiva ca //
tataḥ śaṅkhāṃśca bherīṃśca paṭahāḍambarāṃstathā
vaṃśāṃśca paṇavāṃścaiva kṛkavāngoviṣāṇikān //
diṇḍimānveṇukāṃścaiva mardalāṃścaiva sarvaśaḥ
avādayanta gaṇapā harṣayanto mudā yutāḥ //
nandīśvarasya ya imaṃ stavaṃ devābhinirmitam
paṭheta satataṃ martyaḥ sa gacchenmama lokatām //
namo nandīśvarāyeti kṛtvā yaḥ svapnamācaret
tasya kuṣmāṇḍarājebhyo na bhayaṃ vidyate kvacit //
yatrāyaṃ sthāpyate nityaṃ stavaḥ paramapūjitaḥ
na bhayaṃ tatra bhavati grahebhyo vyāsa sarvadā //
nandīśvaraṃ ye praṇamanti martyā nityaṃ prasannendriyaśuddhasattvāḥ
te devadevasya sahādriputryā iṣṭā variṣṭhāśca gaṇā bhavanti //
iti skandapurāṇe caturviṃśatimo 'dhyāyaḥ
Skandapurana 25
tatastatrāgatāndevān devatādhipatirbhavaḥ
marutaḥ prāha sampūjya kanyārthaṃ sadasatpatiḥ //
maruto ye mahāvegā mahāsattvā mahaujasaḥ
āmantrya nāmnā tānīśaḥ saśakraḥ sapitāmahaḥ //
yuṣmākaṃ suyaśā kanyā subhagā divyarūpiṇī
dātumarhatha tāṃ subhrūṃ snuṣāṃ mahyaṃ mahābalāḥ //
tvamasmākaṃ ca tasyāśca sarvasya jagatastathā
prabhaviṣṇustrilokeśa na tu yācitumarhasi //
tvayaiva deyā grāhyā ca tvaṃ no gatiranuttamā
mā naḥ parāniveśāna yācanena vibhāvaya //
pitā naḥ kaśyapaḥ śrīmān marīciśca pitāmahaḥ
pitāmahapitā brahmā tasyāpi tvaṃ pitāmahaḥ
sa tvaṃ pitāmaho 'smākaṃ na parānkartumarhasi //
sa evamukto deveśo marudbhirdevasattamaiḥ
suyaśāṃ marutāṃ kanyām ānayāmāsa tatkṣaṇāt //
svayaṃ hotāsya tatrāsīd brahmā lokapitāmahaḥ
kaśyapaśca tathodgātā atriḥ sāma svayaṃ jagau
atharvāṅgirasau devau brahmatvamapi cakratuḥ //
nāradaḥ parvataścaiva citrasenaśca gāyanaḥ
viśvāvasū ruciścaiva hāhā hūhū tathaiva ca //
tathā śāliśirā yaśca viśruto gaṇḍamaṇḍakaḥ
ītiścaivendravāhaśca yajñavāho 'tha dakṣiṇaḥ
ete cānye ca gandharvā jagurmadhurakaṇṭhinaḥ //
urvaśī caiva rambhā ca ghṛtācī pūrvacittyapi
tilottamā ca viśvācī anyāścāpsarasaḥ śubhāḥ
anṛtyanta mahābhāgā nṛttaṃ suramanoharam //
sa evamabhavadvyāsa vivāhastasya dhīmataḥ
nandino gaṇamukhyasya anaupamyo hyaninditaḥ //
tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ
pādānvavande devasya devyā brahmaṇa eva ca
śilādasya ca lokeśaḥ śriyā paramayā yutaḥ //
varaṃ vṛṇīṣva putra tvaṃ snuṣā ceyaṃ tava priyā
varaṃ dadāmi te vatsa anayā sahamīpsitam //
bhagavanyadi tuṣṭo 'si tvayi bhaktirdṛḍhāstu me
sadā ca tuṣṭo bhava me sāmbaḥ saha gaṇeśvaraiḥ //
pitaraṃ caiva me deva utpādakamimaṃ prabho
anugraheṇa yuktena yoktumarhasi kāmada //
sadāhaṃ tava nandīśa sutuṣṭaḥ sagaṇeśvaraḥ
pārvatyā sahito dhīmann idaṃ ca śṛṇu me vacaḥ //
sadeṣṭaśca variṣṭhaśca paramaiśvaryasaṃyutaḥ
mahāyogī maheṣvāso mahābalaparākramaḥ //
ajayyaścaiva jetā ca pūjyejyaśca sadā bhava
ahaṃ yatra bhavāṃstatra yatra tvaṃ tatra cāpyaham //
ayaṃ ca te pitā vipraḥ paramaiśvaryasaṃyutaḥ
bhaviṣyati gaṇādhyakṣo mahāgaṇapatirmama //
parvataṃ cāsya vaibhrājaṃ kāmagaṃ sarvakāñcanam
upetaṃ bhavanairdivyaiḥ prayacchāmi janāvṛtam
tenāyaṃ sarvalokeṣu cariṣyati yathepsitam //
sthānaṃ śrīparvate cāsya bhaviṣyati supūjitam
bhṛgau tasmiṃśca yaḥ prāṇāṃs tyakṣyate vai sudhārmikaḥ
sa kāmacārī vaibhrāje gaṇapo 'sya bhaviṣyati //
tato devī mahābhāgā śailāderadadadvaram
so 'bravīttvayi bhaktirme sadaivānapagā bhavet //
tato marutsutā caiva ubhābhyāmapi coditā
varaṃ vṛṇu yatheṣṭaṃ vai tāvidaṃ pratyuvāca ha //
yuvayorastu bhaktirme tathā bhartari caiva hi
nityaṃ cānapagā syānme dharme ca matiruttamā
etadicchāmi deveśau varaṃ varasahasradau //
tatastāvevametatte bhaviteti śucismite
ūcaturmuditau devau snuṣāṃ tāṃ varavarṇinīm //
gaṇāścāsya tato 'bhyetya sarve devapriyepsayā
varaṃ dadurmahāsattvāḥ sa vavre kāñcanaprabhaḥ //
yuṣmāsu mama bhaktiśca aiśvaryaṃ cāpi saṃmatam
vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca //
bhavānmantānumantā ca gatirāgatireva ca
asmākamīśaḥ sarveṣāṃ devānāmapi ceśvaraḥ //
kuṣmāṇḍānāṃ variṣṭhaśca rudrāṇāṃ tvaṃ mahābalaḥ
ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca //
mahābalo mahāyogī senānīstvaṃ hi no mataḥ
tvaṃ bhūto bhūtanetā ca nāyako 'tha vināyakaḥ //
grahāṇāmadhipaścaiva ugradaṇḍadharastathā
tvamagrayodhī śatrughnas tvaṃ vīrastvaṃ divaspatiḥ //
mahānubhāvastvaṃ caiva kṣīrodanilayaśca ha
japyeśvaraniketaśca japyeśvaravibhāvitaḥ //
bhāvanaḥ sarvabhūtānāṃ varado varadārcitaḥ
asmākaṃ varadaścaiva bhava bhūteśvara prabho //
sa evaṃ gaṇapaiḥ sarvaiḥ stuto nandīśvaro vibhuḥ
uvāca praṇataḥ sarvān brūta kiṃ karavāṇi vaḥ //
ta evamuktā gaṇapāḥ sarva eva mahābalāḥ
ūcustaṃ divyabhāvajñā devadevasya saṃnidhau //
tvamasmākaṃ gaṇādhyakṣaḥ kṛto devena śambhunā
asmābhiścābhiṣiktastvaṃ nāyako dharmadāyakaḥ //
sa tvaṃ śivaśca saumyaśca guṇavānaguṇeṣvapi
kṣamāśaucadamopeto bhava naḥ priyakṛtsadā //
evamuktastadā sarvān praṇamya bahumānataḥ
śirasyañjalimādhāya gaṇapānastuvattadā //
namo vaḥ sarvabhūtebhyo namo yogibhya eva ca
namaścāpyaniketebhyo yogīśebhyo namastathā //
namaḥ kāmacarebhyaśca nama ugrebhya eva ca
mṛtyubhyaśca yamebhyaśca kālebhyaśca namo namaḥ //
namaḥ kāñcanamālebhyaḥ sarvadharmibhya eva ca
namo vo vadhakebhyaśca avadhyebhyastathaiva ca //
namaḥ paramayogibhyo jaṭibhyaśca namo namaḥ
namo vo 'dṛśyarūpebhyo vikṛtebhyastathaiva ca //
namo valkalavāsebhyaḥ kṛttivāsebhya eva ca
namaḥ śvetāmbarasragbhyaś citrasragbhyo namo namaḥ //
dhāvadbhyaśca dravadbhyaśca prasthitebhyo namo namaḥ
namo munibhyo gāyadbhyo japadbhyaśca namo namaḥ //
namaḥ śarabharūpebhyaḥ śatarūpebhya eva ca
namaḥ parvatavāsebhyo vyāghrarūpebhya eva ca //
namo mārjārarūpebhyaḥ kākakokebhya eva ca
namo daivatarūpebhyaḥ pavanebhyastathaiva ca //
namo 'gnibhyastathādbhyaśca varuṇebhyastathaiva ca
namo dhaneśarūpebhyaḥ sarvarūpibhya eva ca //
namaścodaravaktrebhyaḥ sarvavaktrebhya eva ca
namo vāmanarūpebhyo vāmarūpebhya eva ca //
devāsuramanuṣyāṇām āpyāyibhyo namo namaḥ
namo vaḥ sarvabhūtānāṃ namo vaḥ sarvataḥ śubhāḥ //
grahebhyaśca namo vo 'stu mokṣebhyaśca namastathā
śubhebhyaśca namo vo 'stu aśubhebhyastathaiva ca
mama saumyāḥ śivāścaiva bhavantu gaṇanāyakāḥ //
iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ
diśantu me sukhamatulaṃ sukhapradā balaṃ ca vīryaṃ sthiratāṃ ca saṃyuge //
tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām
diśantu sarvaṃ manasepsitaṃ ca me sureśvarāḥ puṣṭimanuttamāṃ tathā //
imau nandigaṇendrāṇāṃ stavau yo 'dhyeti nityaśaḥ
so 'śvamedhāvabhṛthavat sarvapāpaiḥ pramucyate //
sandhyāyāmaparasyāṃ tu japanpāpaṃ divākṛtam
pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan //
tataste gaṇapāḥ sarve saṃstutāstena dhīmatā
nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam //
devāśca sarvalokāśca tato devaḥ svayaṃ prabhuḥ
sṛṣṭvā nandīśvaragṛhaṃ pradāya ca mahāmanāḥ
īpsitaṃ saha devyā vai jagāma sthānamavyayam //
ya imaṃ nandino janma varadānaṃ tathaiva ca
abhiṣekaṃ vivāhaṃ ca paṭhedvā śrāvayīta vā
brāhmaṇaḥ sa mṛto yāti nandīśvarasalokatām //
yo niyatastu paṭhetprayatātmā sarvamimaṃ praṇato bhavabhaktyā
so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt //
iti skandapurāṇe pañcaviṃśatimo 'dhyāyaḥ
evaṃ nandīśvaro vyāsa utpanno 'nucaraśca ha
abhavaddevadevasya senāpatye 'bhiṣecitaḥ //
devyā sahātha bhagavān āsīnastatra kāmadaḥ
akarotkiṃ mahādeva etadicchāmi veditum //
bhagavānhimavacchṛṅge śarvo devyāḥ priyepsayā
gaṇeśairvividhākārair hāsaṃ saṃjanayanmuhuḥ //
devīṃ bālendutilako rāmayacca rarāma ca
mahānubhāvaiḥ sarvajñaiḥ kāmarūpadharaiḥ śubhaiḥ //
atha devyāsasādaikā mātaraṃ parameśvarī
āsīnāṃ kāñcane śubhre āsane paramārcite //
atha dṛṣṭvā satīṃ devīm āgatāṃ tu surūpiṇīm
āsanena mahārheṇa sampādayadaninditām //
āsīnāṃ tāṃ ca sovāca menā himavataḥ priyā
cirasyāgamanaṃ hyadya tava putri śubhekṣaṇe
daridrakrīḍanaistvaṃ hi bhartrā krīḍasi saṃgatā //
ye daridrā bhavanti sma tathaiva ca nirāśrayāḥ
ume ta evaṃ krīḍanti yathā tava patiḥ śubhe //
saivamuktā tu mātrātha nātihṛṣṭamanābhavat
mahatyākṣamayā yuktā na kiṃcittāmuvāca ha //
visṛṣṭā sā tadā mātrā gatvā devamuvāca ha
bhagavandevadeveśa neha vatsyāmi bhūdhare
anyaṃ vṛṇu mamāvāsaṃ bhuvaneśa mahādyute //
sadā tvamucyamānā vai mayā vāsārthamīśvari
anyatra rocitavatī nāvāsaṃ devi karhicit //
idānīṃ svayameva tvaṃ vāsamanyatra śobhane
kasmānmṛgayase devi brūhi tanme śucismite //
gṛhaṃ gatāhaṃ deveśa pituradya mahātmanaḥ
dṛṣṭvā ca me tatra mātā vijane lokabhāvanī //
āsanādibhirabhyarcya sā māmevamabhāṣata
ume tava sadā bhartā daridrakrīḍanaiḥ śubhe
krīḍate na hi devānāṃ krīḍā bhavati tādṛśī //
yatkila tvaṃ mahādeva gaṇeśairvividhaiḥ śubhaiḥ
ramase tadaniṣṭaṃ hi mama māturvṛṣadhvaja //
tato devaḥ prahasyāha devīṃ hāsayituṃ prabhuḥ
evametanna saṃdehaḥ kasmānmanyurabhūttava //
kṛttivāsā hyavāsā vā śmaśānanilayaśca ha
aniketo hyaraṇyeṣu parvatānāṃ guhāsu ca
vicarāmi gaṇairnagnair vṛto 'mbhojavilocane //
mā krudho devi mātustvaṃ tathyaṃ mātāvadattava
na hi mātṛsamo bandhur jantūnāmasti śobhane //
na me 'sti bandhubhiḥ kiṃcit kṛtyaṃ suravareśvara
tathā kuru mahādeva yathānyatra vasāmahe //
sa evamukto deveśo devyā deveśvaraḥ prabhuḥ
pārśvasthaṃ gaṇapaṃ prāha nikumbhaṃ nāma viśrutam //
gaṇeśvara nikumbha tvaṃ gatvā vārāṇasīṃ śubhām
śūnyāṃ kuru mahābāho upāyenaiva mā balāt //
tatra rājā nivasati divodāsaḥ pratāpavān
dhārmiko mama bhaktaśca mahāyogī mahābalaḥ //
sa tvaṃ tathā gataḥ kuryā yathāsmai nāparādhyase
tasyaiva cāparādhena śūnyāṃ vārāṇasīṃ kuru //
sa evamuktastejasvī nikumbho gaṇasattamaḥ
uvāca devaṃ praṇataḥ prāñjalirhṛṣitānanaḥ //
tathā kariṣye deveśa yathā sa hi narādhipaḥ
bhaviṣyatyaparādhīśa tvaṃ ca tuṣṭo bhaviṣyasi
śūnyā vārāṇasī caiva bhaviṣyati na saṃśayaḥ //
evamuktvā nikumbho 'sau praṇamya śirasā haram
jagāma puṇyāṃ lokeṣu purīṃ vārāṇasīṃ prabhuḥ //
tatrāsau darśanaṃ svapne nāpitāya dadau gaṇaḥ
maṇḍūkākṣāya rūpaṃ ca svaṃ tasyādarśayattadā //
maṇḍūkākṣa nikumbho 'haṃ gaṇapaḥ śokanāśanaḥ
tavānugrahakṛtprāpto yadbravīmi kuruṣva tat //
divodāsagṛhadvāri kuruṣva tvaṃ mamālayam
sthāpayasva ca tatrārcāṃ madrūpasadṛśīṃ śubhām //
vittaṃ ca te pradāsyāmi putrānsaubhāgyameva ca
priyatvaṃ caiva sarvatra gatiṃ cānuttamāṃ punaḥ //
evamukto nikumbhena nāpito nṛpatiṃ tadā
gatvāvadaddivodāsam indravaivasvatopamam //
svāmiṃstava gṛhadvāri kariṣye gaṇapālayam
sthāpayiṣye gaṇeśaṃ ca tanme 'nujñātumarhasi //
tatheti so 'pyanujñātaś cakre tatra tadālayam
pratyasthāpayadarcāṃ ca yādṛśīṃ dṛṣṭavānasau //
tasya pūjāṃ ca mahatīṃ prāvartayata śobhanām
gaṇeśasya mahāsattvaḥ sa ca tāṃ pratyagṛhṇata //
sa tasmai karmaṇā tena vittaṃ yadyatsamīhitam
paśūṃścaiva hi putrāṃśca saubhāgyaṃ cādadatprabhuḥ //
tasya tāṃ vṛddhimatulāṃ nāpitasyābhivīkṣya tu
ārirādhayiṣurlokast asya pūjāṃ cakāra ha //
cakruryātrāstathā kecid upavāsāṃstathāpare
homaṃ japyaṃ tathaivānye pūjāṃ cānye varārthinaḥ
upahārāṃstathaivānye gītanṛttaṃ tathāpare //
tebhyastathābhyupetebhyo nikumbhaḥ sa mahāyaśāḥ
dadau sarvānabhiprāyān ye ye teṣāmabhīpsitāḥ //
evaṃ taṃ kāmadaṃ jñātvā divodāso nṛpastadā
uvāca mahiṣīṃ vyāsa kadācitputralipsayā //
devi sarvānabhiprāyāñ janebhyo 'yaṃ prayacchati
gaṇeśvaraṃ tvamapyenam apatyārthaṃ prasādaya //
saivamuktā tadā gatvā gaṇeśaṃ prāpya śobhanā
uvāca bhagavandeva anapatyāhamīśvara //
upavāsaṃ kariṣyāmi tava devābhirādhane
tāvanna bhokṣye yāvanme varo 'dattastvayā prabho //
jāte ca putre dāsyāmi śatānāṃ daśatīrdaśa
tvāmuddiśya dvijātibhyo godhenūnāṃ gaṇeśvara //
tathā ghaṭasahasreṇa dadhnaścaiva ghṛtasya ca
kṣīrasya pañcagavyasya kariṣye snapanaṃ ca te //
brāhmaṇānāṃ sahasrāṇāṃ śataṃ cāpi supūjitam
purastādbhojayiṣye te putre jāte na saṃśayaḥ //
bahūndāsyati rājā ca grāmāndāsyastathaiva ca
sadā sattraṃ ca pūjāṃ ca kariṣyati tava prabho //
sā tamuktvā tathā vyāsa tasthau niyamamāsthitā
sopavāsā tadā pūjāṃ mahatīṃ tasya kurvatī //
tāṃ tathā tiṣṭhatīṃ devaḥ provāca sa gaṇeśvaraḥ
uttiṣṭha nāsti te putro mā khedaṃ tvaṃ vṛthā kṛthāḥ //
evaṃ tena gaṇeśena nikumbhena mahātmanā
asakṛtprocyamānā sā niyamādvirarāma ha //
tato narādhipaṃ devī provāca vimanā tadā
āryaputra na me putraṃ gaṇapo 'sau prayacchati
bravīti nāsti te putro mā vṛthā niyamaṃ kṛthāḥ //
evaṃ mahiṣyā sa proktaḥ svayameva narādhipaḥ
sadā saniyamastasthau gaṇeśasyāgrato nṛpaḥ //
tamapyuvāca nṛpatiṃ nikumbho niyamasthitam
mā sthā vṛtheha nṛpate na te putraṃ dadāmyaham //
evamuktaḥ sa rājendro nikumbhena mahābalaḥ
krodharaktekṣaṇaḥ prāha tamutthāya gaṇeśvaram //
gaṇo vā tvaṃ piśāco vā bhūto vā rākṣaso 'pi vā
kṛtaghnastvaṃ na saṃdeho na tvaṃ pūjāmihārhasi //
mama caiva gṛhadvāri pauraiścaiva samarcitaḥ
viṣaye mama vāsī ca na ca putraṃ prayacchasi //
pūjārho na bhavāṃstasmān matto daṇḍaṃ tvamarhasi
nṛśaṃsaścāvaliptaśca niṣṭhuro matsarānvitaḥ //
tato 'sya bhedayāmāsa nilayaṃ gajayūthapaiḥ
sthaṇḍilaṃ ca babhañjāśu dadāhārcāṃ ca suprabhām //
nikumbho 'pi kṛtārthaḥ sann ākāśe saṃsthitaḥ prabhuḥ
uvāca taṃ divodāsaṃ pradahanniva tejasā //
yatheṣṭaṃ samprayacchanti devā varamabhīpsitam
na datto yadyasau kopaḥ kastatra bhavato 'bhavat //
yasmānmamālayo bhagnas tvayā nirapakāriṇaḥ
tasmādvarṣasahasraṃ te purī śūnyā bhaviṣyati //
sa evamuktvā rājānaṃ nikumbhaḥ paramātmavān
deveśāya nivedyaivaṃ tasthau pārśvagataḥ prabhoḥ //
rājāpi tasya vākyena tathyenārthena caiva hi
vrīḍāṃ parāṃ samāsādya gṛhānabhyāgamattadā //
atha sā tena śāpena purī vārāṇasī tadā
śūnyā samabhavatkṣipraṃ viśuddhā mṛgasevitā //
tāṃ tu śūnyāṃ sa vijñāya devyā saha pinākadhṛk
sagaṇo nandinā sārdham ājagāma mahādyutiḥ //
sa tatra mānasaṃ divyaṃ vimānaṃ sūryavarcasam
anaupamyaguṇaṃ devo manasaivābhinirmime //
na me prabhavati prajñā kṛtsnaśastannirūpaṇe
etāvacchakyate vaktum anaupamyaguṇaṃ hi tat //
devodyānāni ramyāṇi nandanādyāni yāni tu
tebhyaḥ śreṣṭhatamaṃ śrīmad udyānamasṛjatprabhuḥ //
tasminvimāne girirājaputrī sarvarddhiyukte vacasāmagamye
reme navendīvaraphullanetrā devī na sasmāra vacaśca mātuḥ //
iti skandapurāṇe ṣaḍviṃśo 'dhyāyaḥ
atha tasminsukhāsīnau śailajāvṛṣabhadhvajau
āsane kāñcane divye nānāratnopaśobhite //
athācalasutā devī sukhāsīnā vibhāvarī
sarvalokapatiṃ prāha girīndratanayā patim //
bhagavandevatārighna candrāvayavabhūṣaṇa
kathayaitanmama vibho yattvāṃ pṛcchāmi mānada //
kiṃ phalaṃ tava deveśa labhante bhaktavatsala
bhaktā ye phalamuddiśya kurvate tava kiṃcana //
sa evamumayā proktaḥ śūlapāṇirvṛṣadhvajaḥ
avocatsarvamavyagro devadevaḥ śubhāśubham //
kiṃ tatsa bhagavāndevaḥ prīyamāṇo mahātapāḥ
praṇayātsa tadā devyā pṛṣṭo 'kathayadavyayaḥ //
mayāpyetatpurā vyāsa pṛṣṭo nandīśvaraḥ prabhuḥ
yathoktavānmayi brahmaṃs tathā tatkathayāmi te //
gaṇeśānaṃ mahābhāgaṃ sūryāyutasamaprabham
apṛcchamahamavyagro nandīśvaraṃ mahādyutim //
īśena yatpurā devyāḥ kathitaṃ gaṇasattama
tanme brūhi yathātattvaṃ paraṃ kautūhalaṃ hi me //
śrūyatāmabhidhāsyāmi pṛcchataste mahāmune
devadevena pārvatyā yatpurā kathitaṃ hitam //
śrūyatāmabhidhāsyāmi yanmāṃ pṛcchasi suvrate
hitāya devi bhaktānāṃ pṛṣṭaste kathayāmi te //
prāsādaṃ yastu me devi śubhraṃ kuryādanindite
vidadhāmyarjunaṃ tasya gṛhaṃ śivapure 'kṣayam //
vidhānena yathoktena liṅgaṃ me sthāpayecca yaḥ
carate sa mayā sārdhaṃ nityamaṣṭaguṇānvitaḥ //
kāñcanaṃ tuṭimātraṃ vā yo dadyādbahu vā mama
tasya haimavate śṛṅge dadāni gṛhamuttamam //
yo me gāstu hiraṇyaṃ vā dadyādavimanāḥ priye
lokāndadānyahaṃ tasmai sarvakāmasamanvitān //
vṛṣabhaṃ yaḥ prayaccheta śvetaṃ nīlamathāpi vā
sa kulānāmubhayatas tārayedekaviṃśatim //
gocarmadvayasāṃ vāpi yo me dadyādvasundharām
sa me puraṃ samāsādya gaṇeśaiḥ saha modate //
yo me puṇyaphalaṃ dadyād ātmanā pūrvamārjitam
so 'nantaphalamāpnoti modate ca triviṣṭape //
yo 'nuyānaṃ caturdaśyāṃ kṛṣṇasya kurute mama
rathena vṛṣayuktena mama loke sa modate //
mahimānopacāraiśca yo māṃ japyaiśca pūjayet
dadāni brahmaṇo loke vāsaṃ tasya supūjitam //
manasā cintayedyaśca pūjayeyamahaṃ haram
aśakto nāsti ca dravyaṃ yasya nityaṃ sumadhyame //
sa tayā śraddhayā pūto vimuktaḥ sarvapātakaiḥ
mama lokamavāpnoti bhinne dehe na saṃśayaḥ //
snātvā yaḥ pūrvasaṃdhyāyāṃ sadā māmupagacchati
sa mitraṃ yakṣarājasya yakṣo bhavati vīryavān //
saṃmārjanaṃ pañcaśataṃ sahasramupalepanam
gandhāśca daśasāhasrā ānantyaṃ cārcanaṃ smṛtam //
abhyaṅgo 'ṣṭaśataṃ caiva snapanaṃ triśataṃ bhavet
gandhodakaṃ pañcaśataṃ pañcagavyaṃ tathaiva ca //
kṣīraṃ pañcaguṇaṃ devi tasmādbhūyaśca kāpilam
tasmācca sarpiṣā snānaṃ bhūyaḥ pañcaguṇaṃ tathā //
kṣamāmi devi cāsyeha aparādhānbahūnapi
bhasmābhiṣekamānantyaṃ guhyaṃ caitanmamepsitam //
agaruṃ daśasāhasraṃ ṣaṭsahasraṃ tu candanam
caturdaśasahasrāṇi dhūpaḥ kālāgaruḥ smṛtaḥ //
akṣatāstaṇḍulayavāḥ śālayo dviśatāḥ smṛtāḥ
ānantyo gugguluścaiva sahājyena sudhūpitaḥ //
dve sahasre palānāṃ tu mahiṣākṣasya yo dahet
devi saṃvatsaraṃ pūrṇaṃ sa me nandisamo bhavet //
dakṣiṇāyāṃ tu yo mūrtau pāyasaṃ saghṛtaṃ śubhe
nivedayedvarṣamekaṃ sa ca nandisamo bhavet //
caravo daśasāhasrā yāvakaśca caturguṇaḥ
śeṣāśca caravaḥ sarve yāvakārdhena saṃmitāḥ //
ghṛtapātramasaṃkhyeyam iha pretya ca śāśvatam
prīṇāti ca pitṝnsarvān vimāne caiva modate
chattraṃ dadyācca yaḥ so 'pi dīpyate tejasā divi //
ubhe pakṣe trayodaśyām aṣṭamyāṃ copavāsikaḥ
upatiṣṭheta māṃ bhaktyā sopahāramanindite
dadānyasya svakaṃ lokaṃ tuṣṭo 'haṃ devi śāśvatam //
raktapītakavāsobhiḥ puṣpaiśca vividhairapi
pūjito 'haṃ sadā bhaktyā putratve kalpayāmi tam //
ekarātraṃ ca yo martyo dīpaṃ dhārayati sthitaḥ
sarvayajñaphalaṃ tasya dadāni śriyameva ca //
mayaiva mohitāḥ sarve lokāḥ sajaḍapaṇḍitāḥ
na māṃ paśyanti rāgāndhās tamasā bahulīkṛtāḥ //
dhyānino nityayuktā ye satyadharmaparāyaṇāḥ
ekāgramanaso dāntās te māṃ paśyanti nityadā //
ye me bhaktāḥ sadā caiva sāṃkhyayogaviśāradāḥ
sarvaṃ paśyanti ca mayi māṃ ca sarvatra yogataḥ //
trīṃllokānsamatikramya brahmalokaṃ tathaiva ca
gacchanti mama te lokaṃ tamo bhittvā sudurbhidam //
na śakyo 'smi tapoyuktair draṣṭuṃ munigaṇairapi
dhyānino nityayuktāśca devi paśyanti māṃ budhāḥ //
yāni lokeṣu tīrthāni devatāyatanāni ca
pādayostāni suśroṇi sadā saṃnihitāni me //
mayyarpitamanā nityaṃ tathā madbhāvabhāvitaḥ
mamaiva sa prabhāvena sarvapāpaiḥ pramucyate //
sarvathā vartamāno 'pi devi yo māṃ sadā smaret
kalmaṣeṇa na yujyeta naraḥ kartā kadācana //
sarvāvastho 'pi pāpātmā jñānaniṣṭhena cetasā
yo 'bhyarcayati māṃ nityaṃ sa mamātmasamo bhavet //
ṣaḍaṅgena ca yogena yo māmarcayate sadā
praviśeta sa māṃ kṣipram atra nāsti vicāraṇā //
yo 'pyasajjanarato viyonijaḥ pātakairapi samanvitaḥ sadā
so 'pi madgatamanā madarpaṇo yāti devi gatimapratarkitām //
iti skandapurāṇe saptaviṃśatitamo 'dhyāyaḥ
tato vyāsa punardevī patiṃ vratapatiṃ śubhā
apṛcchadvratasambaddhaṃ phalaṃ phalaśatārcitā //
vratānāṃ phalamalpaṃ vā mahadvā yattrilokapa
vrataṃ bhavati yādṛgvā tatprabrūhi maheśvara //
mahāphalaṃ yadbhavati yaccāpyalpaphalaṃ śubhe
vrataṃ yādṛkca yatproktaṃ tacchṛṇuṣva-m-anindite //
caturdaśyāṃ tathāṣṭamyām ubhayoḥ pakṣayoḥ śuciḥ
saṃvatsaramabhuñjānaḥ śānto dānto jitendriyaḥ //
sattrayājiphalaṃ yacca satyavāgṛtugāminām
taccaiva phalamāpnoti yamaṃ caiva na paśyati //
śayyāsanasthaḥ strīmadhye ratiraktaḥ sukhe rataḥ
sa tapyatyā nakhāgrebhyo nityaṃ yo māṃ samāśritaḥ //
madbhaktastapasā yukto māmeva pratipadyate
lokāstasyākṣayā devi yadyapi syātsupāpakṛt //
pṛthivībhājane bhuṅkte nityaṃ parvasu yo naraḥ
sa trirātraphalaṃ devi ahorātreṇa vindati //
saṃvatsaraṃ tu yo bhuṅkte nityameva hyatandritaḥ
nivedya pitṛdevebhyaḥ pṛthivyāmekarāḍbhavet //
navamī aṣṭamī caiva paurṇamāsī trayodaśī
yo bhuṅkte devi naiteṣu saṃyatastu naraḥ samām //
gāṇapatyaṃ sa labhate niḥsapatnamanindite
bhūtānāṃ dayitaścaiva divyaṃ rūpaṃ bibharti ca //
śrīvatsaṃ yaśca piṣṭena dadyāddhemaphalaṃ śubham
kiretkṛṣṇatilāṃścātra taṇḍulākṣatameva ca
phalaiśca vividhākārair yathālabdhai rasānvitaiḥ //
sa vai varṣasahasrāṇi dviṣaṣṭiṃ divi modate
divyarūpadharaḥ śrīmān devataiḥ saha nityaśaḥ //
hariberamayīṃ yo me dadyātpratikṛtiṃ svakām
sarvagandharasairyuktāṃ niryāsaiśca susaṃskṛtām //
bhakṣyabhojyaiśca vividhaiḥ kṛṣṇapakṣe caturdaśīm
pūrvadakṣiṇayoścātra paścimottarayostathā //
pārśveṣu haritālaṃ ca kṛṣṇāgarumanaḥśilām
candanaṃ caiva dadyādvai yathāsaṃkhyena pūjitam //
tasya puṇyaphalaṃ devi śṛṇu yanmattakāśini
sarvavyādhivinirmuktas tathā niṣkalmaṣaśca ha //
varṣakoṭiśatānyaṣṭau divi bhuktvā mahatsukham
iha loke sukhī jāto māmeva pratipadyate //
ratnāvaliṃ tu yo dadyād brāhmaṇaḥ kṣatriyo 'tha viṭ
śūdraḥ strī vā sa me loke matsaukhyaṃ prāpnute param //
siddhārthakairathārghārthe daive pitrye 'thavā punaḥ
triṃśadvarṣasahasrāṇi tarpayetsa pitṝnapi //
ṛṣīṃśca sarvadevāṃśca rūpaṃ cāpnoti puṣkalam
manvantaraṃ ca goloke gokanyābhiḥ sa pūjyate //
sarve devāstathā viṣṇur brahmā ṛṣaya eva ca
kurvantyarghe hi sāṃnidhyaṃ tebhyastadviddhi niḥsṛtam //
guhyametatparaṃ devi yo vetti sa mahātapāḥ
tasya prabhāvājjāyeta dhanavānpriyadarśanaḥ
prajñārūpaguṇairyuktaḥ saṃvatsaraśatāyutam //
kṣīreṇa yo māṃ satataṃ snāpayeta trirudyataḥ
aparādhasahasraṃ tu kṣame tasyāhamantaśaḥ //
yaśca tatsnapanaṃ paśyet sarvapāpaiḥ pramucyate
mānasasya ca jāpyasya sahasrasya phalaṃ labhet //
saṃvatsaraṃ tu yaḥ kuryāt kṣīreṇa snapanaṃ śuciḥ
gāṇapatyaṃ sa labhate vallabhatvaṃ ca nityaśaḥ //
sarpiṣā yo mamābhyaṅgaṃ karotyavimanā naraḥ
dvisāhasrasya jāpyasya mānasasya phalaṃ labhet //
abhigamyaśca devānāṃ sa bhaveta narottamaḥ
niṣkāṇāṃ ca suvarṇasya sahasrasya phalaṃ labhet //
saṃmārjanaṃ ca yaḥ kuryāt saṃvatsaramanuvrataḥ
vitarāmi śubhaṃ lokaṃ nityaṃ tasya dhruvaṃ śivam
sarvalokakṣaye tasya na kṣayo bhavatīśvari //
liṅgapūjāṃ tu yaḥ kuryān mama devi dṛḍhavrataḥ
śataṃ varṣasahasrāṇi divyāni divi modate //
caturṇāṃ puṣpajātīnāṃ gandhamāghrāti śaṃkaraḥ
arkasya karavīrasya bilvasya ca bukasya ca
suvarṇaniṣkaṃ puṣpe tu sarvasminneva kathyate //
sahasre tvarkapuṣpāṇāṃ datte yatkathyate phalam
ekasminkaravīrasya datte puṣpe hi tatphalam //
karavīrasahasrasya bhaveddattasya yatphalam
tadekasya tu padmasya dattasya phalamucyate //
padmānāṃ tu sahasrasya mama dattasya yatphalam
tatphalaṃ labhate pattre datte bilvasya śobhane //
bilvapattrasahasre tu datte me yatphalaṃ smṛtam
bukapuṣpe tadekasmin mama datte labhetphalam //
bukapuṣpasahasrasya mama dattasya yatphalam
puṣpe datte tadekasmiṃl labheddhuttūrakasya tu //
nirmālyaṃ yo hi me nityaṃ śirasā dhārayiṣyati
aśucirbhinnamaryādo naraḥ pāpasamanvitaḥ //
svairī caiva tathāyukto niyamaiśca bahiṣkṛtaḥ
narake sa patedghore tiryagyonau ca sambhavet //
brahmacārī śucirbhūtvā nirmālyaṃ yastu dhārayet
tasya pāpamahaṃ śīghraṃ nāśayāmi mahāvrate //
dīpamālāṃ tu yaḥ kuryāt kārttike māsi vai mama
avasāne ca dīpānāṃ brāhmaṇāṃstarpayecchuciḥ
gāṇapatyaṃ sa labhate dīpyate ca raviryathā //
dadyātkṛṣṇatilāṃścaiva saha siddhārthakāṃśca ha
yo me devi sadā mūrdhni sa me nandisamo bhavet //
ye hi siddhārthakāḥ proktās tathā kṛṣṇatilāśca ye
sarve te tvanmayā devi guhyametanmayeritam //
citro nāma gaṇo mahyaṃ tena sārdhaṃ sa modate
sarvasampralaye caiva prāpte trailokyasaṃkṣaye
tyaktvā sarvāṇi duḥkhāni māmeva pratipadyate //
na tuṣyāmyarcito 'rcāyāṃ tathā devi nagātmaje
liṅge 'rcite yathātyarthaṃ parituṣyāmi pārvati //
sarvendriyaprasakto vā yukto vā sarvapātakaiḥ
sa prayāti divaṃ devi liṅgaṃ yo 'rcayatīha me //
tyaktvā sarvāṇi pāpāni nirdvandvo dagdhakilbiṣaḥ
madāśīrmannamaskāro māmeva pratipadyate //
tato bhagavatī bhūyaḥ patiṃ sarvajagatpatim
apṛcchatpuṣpyamāṇāsyā kena tvaṃ deva tuṣyasi //
tataḥ prahasamānāsyaḥ sarvalokeśvareśvaraḥ
vacaḥ provāca bhagavāṃl lokānāṃ hitakāmyayā //
śṛṇu devi yathātattvaṃ yena yānti śubhāṃ gatim
trailokye jantavaḥ sarve madbhaktā ye śubhānane //
yattatparataraṃ guhyaṃ tatsarvaṃ tvayi tiṣṭhati
yo hi tattvena tadveda saṃsārādvipramucyate //
na ca prakāśayedguhyaṃ nāma te kīrtayennaraḥ
sadā sarvasahetyevaṃ prātaḥ prāñjalirutthitaḥ //
tasmācca kīrtanātpāpaṃ sarvameva vinirdahet
yaśaḥ kīrtiṃ ca samprāpya rudraloke mahīyate //
sarvamālyāni yo dadyāt sarvamūrtiṣu nityaśaḥ
mantreṇa vidhivaccaiva tasya puṇyaphalaṃ mahat //
mantraḥ
sarvagāya sureśāya sarvadevamayāya ca
namo bhagavate caiva guhyāguhyāya vai sadā //
somāya bhūtanāthāya bhāvanāya bhavāya ca
sarvaguhyāya vai svāhā devaguhyamayāya ca //
sarvaguhyamayo mantraḥ svāhā somāya caiva ha
kaṭaṃkaṭāya vai svāhā svāhā devāya śuṣmiṇe //
puṣpāṇyetena mantreṇa yo me nityaṃ nivedayet
sahasraṃ tena jāpyasya mānasasya kṛtaṃ bhavet //
athāñjalimamāvāsyāṃ susampūrṇāṃ samāhitaḥ
tilānāṃ caiva kṛṣṇānāṃ sarṣapāṇāṃ ca pārvati
arcayitvā yathānyāyaṃ yathālābhaṃ prayacchati //
idaṃ ca vacanaṃ brūyāt sūryeti ca mameti ca
sarvapāpavinirmuktaḥ svargalokaṃ vrajennaraḥ //
arcayitvā ca māṃ devi yo me nāmāni kīrtayet
caturdaśyāmathāṣṭamyāṃ pakṣayorubhayorapi
so 'pi devi prapaśyenmāṃ viyoniṃ na sa gacchati //
vāmadeva sudeveti hara gupteti vā punaḥ
umāpate nīlakaṇṭha śānta śrīkaṇṭha gopate //
śarva bhīma paśupate śaṃkarogra bhaveti ca
mahādeveti cāpyanyan nāma guhyaṃ prakīrtayet
sarvapāpaiḥ pramucyeta divi devaiśca pūjyate //
eteṣāmekamapi yaḥ kathayedvā paṭheta vā
sa dehapaddhatiṃ bhittvā māmeva pratipadyate
evaṃ sarvapraṇāmena yanmayā parikīrtitam //
amāvāsyāṃ tu yo nityaṃ saghṛtaṃ gugguluṃ dahet
kṣīreṇa caiva saṃmiśraṃ guhyametanmama priye
so 'cyutaṃ sthānamāpnoti matprasādānna saṃśayaḥ //
idaṃ ca paramaṃ guhyaṃ yo me devi nivedayet
arkaparṇapuṭaṃ pūrṇaṃ ghṛtasya madhunā saha
nivedya vidhivadbhaktyā sarvapāpaiḥ pramucyate //
imāni ca mahābhāge yo me nāmāni kīrtayet
śmaśānanilayo nagno bhasmaśāyī yatavrataḥ //
vāmadevaḥ praśāntaśca stabdhaśephastrilocanaḥ
avasavyapriyaḥ savyo bahurūpo 'ntakāntakṛt //
purāṇaḥ puruhūtaśca mṛtyormṛtyurjitendriyaḥ
anindriyo 'tīndriyaśca sarvabhūtahṛdi sthitaḥ //
saṃsāracakrī yogātmā kāpālī diṇḍireva ca
mahādevo mahādevo mahādeveti caiva hi //
japedetanniyamavān śṛṇuyādvāpi nityaśaḥ
sa dehabhedamāsādya yogātmā gaṇapo bhavet //
nāśubhāya na pāpāya nānṛtāya kadācana
śrāvayedbhaktimānpuṇyaṃ nāvratāya kadācana //
dhanyaṃ yaśasyamāyuṣyaṃ śāntivṛddhikaraṃ śubham
pūtaṃ pavitraṃ paramaṃ maṅgalānāṃ ca maṅgalam
śrotavyaṃ na ca sarveṇa tathā deyaṃ na kasyacit //
iti skandapurāṇe 'ṣṭāviṃśatitamo 'dhyāyaḥ
evaṃ kālena samprāpya vārāṇasyāṃ niketanam
jagataḥ pitarau devau cakratuḥ kimataḥ param //
tataḥ sa bhagavāndevo devīṃ himavataḥ sutām
uvāca devi paśyāma udyānaṃ yadi rocate //
evaṃ bhavatu deveśa yathāttha tvaṃ vṛṣadhvaja
na hi me 'nyatra gantavyam udyānātparato hara //
saha devyā tato vyāsa vārāṇasyāṃ vṛṣadhvajaḥ
devodyānadidṛkṣārthaṃ vicacāra samantataḥ //
pūrvasminsa diśābhāge devyā devaḥ pinākadhṛk
udyānaṃ darśayāmāsa nānākusumaśobhitam //
campakāśokapuṃnāgapriyaṅgūcūtasaṃkulam
bilvārjunakadambaiśca nyagrodhodumbarairapi //
gandhavadbhiśca kusumair jātīkesaraketakaiḥ
ramyaiḥ surabhipuṣpaiśca ṣaṭpadavrātasevitaiḥ
saṃyuktaṃ sarvataḥ śrīmad vanaṃ vaibhrājasaṃnibham //
sa tadudyānamāsādya devīmāha jagatpatiḥ
asmindeśe purā devi tiṣṭhato mama śobhane //
ūrdhvaṃ golokasaṃsthānāṃ gavāṃ vatsaiḥ svayaṃbhuvaiḥ
pīyatīnāṃ payo vegāt phenaṃ mūrdhni samāpatat //
tato mayordhvaṃ dṛṣṭāstu gāvastāḥ somapārśvagāḥ
tatastāḥ prekṣitāstatra mayā gāvastadābhavan
tejasā dahyamānāstu naikavarṇā bhṛśārditāḥ //
gāvaḥ pūrvamimā devi āsankapilavarṇajāḥ
naikavarṇāstadābhūvan yadā samprekṣitā mayā //
tāsāṃ śaraṇyatāṃ yātvā tābhirmāmeva śailaje
āśritaḥ soma āgatya saha gobhirna tāstyajat //
arditābhistadā gobhir brahmā māmabravīttataḥ
prasādaṃ kuru deveśa surabhīstejasā tava
na naśyanti yathā sadyas tathā sarvasurārcita //
tato 'hamāsthito devi sthāne 'sminsvayameva tu
goprekṣaka iti khyātaḥ saṃstutaḥ sarvadevataiḥ //
goprekṣeśvaramāgatya dṛṣṭvā cārcya ca mānavaḥ
na durgatimavāpnoti kalmaṣaiśca vimucyate //
tatastā dahyamānāstu prasanne surabhīrmayi
hrade 'sminpeturabhyetya śāntāstā vibabhustadā
kapilāhrada ityevaṃ tadāprabhṛti kathyate //
atrāpi svayamevāhaṃ vṛṣadhvaja iti śrutaḥ
sāṃnidhyaṃ kṛtavāndevi sa cāyaṃ dṛśyatāṃ sthitaḥ //
kapilāhradatīrthe 'smin snātvā nānyamanā naraḥ
vṛṣadhvajamimaṃ dṛṣṭvā sarvayajñaphalaṃ labhet //
salokatāṃ mṛtaścāpi arcayitvā tu māmiha
labhate dehabhede tu gaṇatvaṃ cātidurlabham //
asminnapi pradeśe tu tā gāvo brahmaṇā svayam
śāntyarthaṃ sarvalokānāṃ sarvā dugdhāḥ payomṛtam //
tāsāṃ kṣīreṇa saṃjātaṃ hradametanmanoharam
bhadradohamiti khyātaṃ puṇyaṃ devavanaṃ śubham //
sarvairdevairahaṃ devi asmindeśe prasāditaḥ
gacchopaśamamīśeti upaśāntaśivastataḥ //
sthito bhūtvāhamatrasthaḥ puṇyamasyāpi darśanam
dṛṣṭvainaṃ prayato martyaḥ svargalokamavāpnuyāt //
atrāhaṃ brahmaṇānīya sthāpitaḥ parameṣṭhinā
brahmaṇaścāpi saṃgṛhya viṣṇunā sthāpitaḥ punaḥ //
brahmaṇā sa tato viṣṇuḥ proktaḥ saṃvignacetasā
mayānītamidaṃ liṅgaṃ kasmātsthāpitavānasi //
tamuvāca punarviṣṇur brahmāṇaṃ kupitānanam
rudradeve mamātyantaṃ purā bhaktirmahattarā //
mayaiṣa sthāpitastena nāmnā tava bhaviṣyati
hiraṇyagarbha ityevaṃ tato 'trāhaṃ samāsthitaḥ
dṛṣṭvainamapi deveśaṃ mama lokaṃ vrajennaraḥ //
punaścāpi tato brahmā mama liṅgamimaṃ śubhe
sthāpayāmāsa vidhivad bhaktyā paramayā yutaḥ
svarlīneśvara ityevam atrāhaṃ svayamāsthitaḥ //
svasminparatare līnaḥ pradhāne mama kāraṇe
tasmātsvarlīna ityevaṃ guhyaṃ kṣetraṃ mama smṛtam //
prāṇāniha narastyaktvā na punarjāyate kvacit
ānantyā sā gatistasya yogināṃ caiva sā smṛtā //
asminnapi mayā deśe daityo devatakaṇṭakaḥ
vyāghrarūpaṃ samāsthāya nihato darpito balī //
vyāghreśvarastataḥ khyāto nityamatrāhamāsthitaḥ
na punardurgatiṃ yāti dṛṣṭvainamamareśvaram //
utpalo vidalaścaiva yau daityau brahmaṇā purā
strīvadhyau darpitau sṛṣṭau tvayaiva nihatau śubhe
sāvajñaṃ gendukenātra tasyedaṃ cihnamāsthitam //
ādāvatrāhamāgatya āsthito gaṇapaiḥ saha
jyeṣṭhaṃ sthānamidaṃ tasmād etanme puṇyadarśanam //
dṛṣṭvemaṃ mama liṅgaṃ tu jyeṣṭhasthānasamāśritam
na śocati punarmartyaḥ saṃsiddho mṛtyujanmanī //
samantāddevataiḥ sarvair liṅgāni sthāpitāni ha
dṛṣṭvā tu niyato martyo dehabhede gaṇo bhavet //
idānīmahamāgatya svayamasminvyavasthitaḥ
na ca muktaṃ mayā yasmād avimuktamidaṃ tataḥ
kṣetraṃ vārāṇasī puṇyā muktidaṃ sambhaviṣyati //
avimukteśvaraṃ māṃ vai yo 'tra drakṣyati mānavaḥ
gāṇapatyā gatistasya yatra tatra mṛtasya ha
prāṇāniha tu saṃnyasya yāsyate muktimuttamām //
pitrā te girirājena purā himavatā svayam
mama priyamidaṃ sthānaṃ jñātvā liṅgaṃ pratiṣṭhitam //
śaileśvaramiti khyātaṃ dṛśyatāmidamāsthitam
dṛṣṭvedaṃ manujo devi na durgatimanuvrajet //
nadī vārāṇasī ceyaṃ puṇyā pāpapramocanī
kṣetrametadalaṃkṛtya jāhnavyā saha saṃgatā //
sthāpitaṃ saṃgame cāsmin brahmaṇā liṅgamuttamam
saṃgameśvaramityevaṃ khyātaṃ jagati dṛśyatām //
saṃgame devanadyostu yaḥ snātvā manujaḥ śuciḥ
arcayetsaṃgameśānaṃ tasya janmabhayaṃ kutaḥ //
idamanyanmahatkṣetraṃ nivāsaṃ yogināṃ param
kṣetramadhye ca yatrāhaṃ svayaṃ bhūtvā samāsthitaḥ
madhyameśvara ityevaṃ khyātaḥ sarvasurāsuraiḥ //
siddhānāṃ sthānametaddhi madīyavratacāriṇām
yogināṃ mokṣalipsūnāṃ janmamṛtyujitātmanām
dṛṣṭvedaṃ madhyameśānaṃ janma prati na śocati //
sthāpitaṃ liṅgametacca śukreṇa tava sūnunā
nāmnā śukreśvaraṃ nāma sarvasiddhāmarārcitam //
dṛṣṭvedaṃ mānavaḥ sadyo muktaḥ syātsarvakilbiṣaiḥ
mṛtaśca na punarjanma saṃsāre tu labhennaraḥ //
purā jambukarūpeṇa asurā devakaṇṭakāḥ
brahmaṇo 'tha varaṃ labdhvā gomāyuvadhaśaṅkitāḥ //
nihatā himavatputri jambukeśastato hyaham
abhavaṃ jagati khyātaḥ surāsuranamaskṛtaḥ
dṛṣṭvainamapi deveśaṃ sarvakāmānavāpnuyāt //
grahaiḥ śukrapurogaiśca etāni sthāpitāni hi
paśya liṅgāni puṇyāni sarvakāmapradāni tu //
evametāni puṇyāni mannivāsāni pārvati
kathitāni tava kṣetre guhyaṃ cānyadidaṃ śṛṇu //
krośaṃ krośaṃ caturdikṣu kṣetrametatprakīrtitam
yojanaṃ viddhi cārvaṅgi mṛtyukāle 'mṛtapradam //
mahālayagiristhāne kedāre ca vyavasthitam
gaṇatvaṃ labhate dṛṣṭvā kṣetre 'sminmokṣa-m-āpyate //
gāṇapatyapadāttasmād yataḥ sā muktiruttamā
tato mahālayāttasmāt kedārānmadhyamādapi
smṛtaṃ puṇyatamaṃ kṣetram avimuktamidaṃ śubhe //
kedāramadhyame sthāne sthānaṃ caiva mahālayam
mama puṇyāni bhūrloke tebhyaḥ śreṣṭhatamaṃ tvidam //
yataḥ sṛṣṭāni lokāni tataḥ kṣetramidaṃ śubham
kadācinna mayā muktam avimuktaṃ tato 'bhavat //
avimukteśvaraṃ liṅgaṃ mama dṛṣṭveha mānavaḥ
sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate //
śaileśaṃ saṃgameśaṃ ca svarlīnaṃ madhyameśvaram
hiraṇyagarbhamīśānaṃ goprekṣaṃ savṛṣadhvajam //
upaśāntaśivaṃ caiva jyeṣṭhasthānanivāsinam
śukreśvaraṃ ca vikhyātaṃ vyāghreśaṃ jambukeśvaram
dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare //
evamuktvā mahādevo diśaḥ sarvā vyalokayat
vilokya saṃsthite paścād devadeve maheśvare //
akasmādabhavatsarvaṃ taddeśaṃ jvalitaṃ yathā
savidyutstanitāghoṣaṃ sūryāyutaśatoditam
tejobhirekataḥ pūrṇaṃ vahnibhāskarayoriva //
tataḥ pāśupatāḥ siddhā bhasmābhyaṅgasitaprabhāḥ
yogīśvarā mahātmānas tathā vaitānikavratāḥ //
avyaktaliṅginaścaiva śivayogojjvalaprabhāḥ
bahavaḥ śataśo 'bhyetya namaścakrurmaheśvaram //
punarnirīkṣya deveśaṃ dhyānayogaṃ ca kṛtsnaśaḥ
tasthurātmānamādhāya līyamānā iveśvare //
sthitānāṃ sa tathā teṣāṃ devadeva umāpatiḥ
saṃcintya paramāṃ mūrtiṃ babhūva puruṣaḥ prabhuḥ //
ṣaḍviṃśa īśvaro 'vyaktaḥ sūryāyutasamaprabhaḥ
kṛtsnaṃ jagadivaikasthaṃ kartumanta ivāsthitaḥ //
tasya tāṃ paramāṃ mūrtim āsthitasya jagatprabhoḥ
na śaśāka vapurdraṣṭuṃ hṛṣṭaromā girīndrajā //
tatastatsṛṣṭamātmānaṃ buddhvā sā prakṛtisthitam
prakṛtermūrtimāsthāya yogena paramātmikā
taṃ śaśāka vapurdraṣṭuṃ puruṣasya parātmanaḥ //
tataste layamādhāya yoginaḥ puruṣasya tu
viviśurhṛdayaṃ sarve dagdhasaṃsārabījinaḥ //
anugṛhya tataḥ sarvāṃs tānsiddhānyatipuṃgavān
nīlalohitamūrtisthaṃ punaścakre vapuḥ śubham //
taṃ dṛṣṭvā śailajā prāha hṛṣṭasarvatanūruhā
stunvantī caraṇau gatvā ka ime bhagavanniti //
tāmuvāca suraśreṣṭhas tadā devīṃ girīndrajām
madīyaṃ vratamāśritya bhaktimadbhirdvijottamaiḥ
yairyairyoga ihābhyastas teṣāmekena janmanā //
kṣetrasyāsya prabhāvena bhaktyā ca mama bhāvataḥ
anugraho mayā hyevaṃ kriyate muktidaḥ sadā //
tasmādidaṃ mahatkṣetraṃ brahmādyaiḥ sevyate mama
śrutimadbhiśca viprendraiḥ saṃsiddhaiśca tapasvibhiḥ //
pratimāsamathāṣṭamyāṃ pratimāsaṃ caturdaśīm
ubhayoḥ pakṣayordevi vārāṇasyāṃ mamāspade //
śaśibhānūparāge ca kārttikyāṃ tu viśeṣataḥ
sarvaparvasu puṇyeṣu viṣuveṣvayaneṣu ca //
pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm
uttarapravahāṃ puṇyāṃ mama maulivinirgatām //
pituste girirājācca srutāṃ himavataḥ śubhām
bhajante sarvato 'bhyetya tāñchṛṇuṣva varānane //
saṃnihityā kurukṣetraṃ sārdhaṃ tīrthaśataistathā
puṣkaraṃ naimiśaṃ caiva prayāgaṃ sapṛthūdakam //
sandhyā saptaṛcaṃ caiva sarvānadyaḥ sarāṃsi ca
samudrāḥ sapta caivātra devatīrthāni kṛtsnaśaḥ
bhāgīrathīṃ sameṣyanti sarvaparvasu kāśigām //
avimukteśvaraṃ māṃ ca kāśīsthamacalātmaje
pṛthivyāṃ yāni puṇyāni mahyamāyatanāni ca
praviśanti sadābhyetya puṇyaṃ parvasu parvasu //
kedāre caiva yalliṅgaṃ yacca liṅgaṃ mahālaye
madhyameśvarasaṃsthaṃ ca tathā paśupatīśvaram //
śaṅkukarṇeśvaraṃ caiva gokarṇe ca tathā hyubhau
drimicaṇḍeśvaraṃ caiva bhadreśvara tathaiva ca //
sthāneśvaramathaikāmraṃ kāleśvaramajeśvaram
bhairaveśvaramīśānaṃ tathā kārohaṇāsthitam //
yāni cānyāni puṇyāni sthānāni mama bhūtale
tāni sarvāṇyaśeṣeṇa kāśipuryāṃ viśanti mām //
sarvaparvasu puṇyeṣu guhyaṃ caitadudāhṛtam
teneha labhyate jantor vipannasyāmṛtaṃ padam //
snātasya caiva gaṅgāyāṃ dṛṣṭena ca mayā śubhe
sarvayajñaphalaistulyam iṣṭaiḥ śatasahasraśaḥ
sadya eva-m-avāpnoti kiṃ nvataḥ paramasti vai //
sarvāyatanamukhyānāṃ divi bhūmau giriṣvapi
nātaḥ parataraṃ devi budhyasvāstīti kṛtsnaśaḥ //
brahmārkavaiśvānaraśakracandrair jaleśavittādhipavāyubhiśca
gandharvayakṣoragasiddhasaṃghaiḥ sārdhaṃ sadā sevitametadagryam //
sthānaṃ mamedaṃ himaśailaputri guhyaṃ sadā kṣetramidaṃ supuṇyam
vimokṣasaṃsiddhiphalapradaṃ hi tattvaprabuddhā yatayo vadanti //
kṣetre 'sminnivasanti ye sukṛtino bhaktāḥ sadā māṃ narāḥ paśyanto 'nvahamādareṇa śucayaḥ snātāḥ sadā matparāḥ
te martyā bhayapāpaduḥkharahitāḥ saṃśuddhakarmakriyā bhittvā sambhavabandhajālagahanaṃ vindanti mokṣaṃ param //
evametatsaraḥkīrṇaṃ nānādrumalatākulam
jāhnavyālaṃkṛtaṃ puṇyaṃ kṣetraṃ guhyatamaṃ mama //
bhāgīrathīmihāsādya vārāṇasyāṃ mamāspade
aśvamedhaśataṃ prāpya brahmalokaṃ ca gacchati //
nātaḥ puṇyatamaṃ devi nāto guhyatamaṃ kvacit
nātaḥ śubhataraṃ kiṃcin nātaḥ priyataraṃ mama //
kṣetraṃ mamedaṃ surasiddhajuṣṭaṃ samprāpya martyaḥ sukṛtaprabhāvāt
khyāto bhavetsarvasurāsurāṇāṃ mṛtaśca yāyātparamaṃ padaṃ tam //
udyānāni tato devaḥ sthānāni ca tathātmanaḥ
ākhyāya himavatputryā vicacāra tadā punaḥ //
so 'paśyata tadā vipraṃ tapyamānaṃ paraṃ tapaḥ
putraṃ śataśalākasya jaigīṣavyaṃ tapodhanam //
sa liṅgaṃ devadevasya pratiṣṭhāpyārcayatsadā
bhasmaśāyī bhasmadigdho nṛttagītairatoṣayat
japyena vṛṣanādaiśca tapasā bhāvitaḥ śuciḥ //
tamevaṃ vartamānaṃ tu bhaktyā paramayā yutam
bhagavānsahasābhyetya idaṃ vacanamabravīt //
jaigīṣavya mahābuddhe paśya māṃ divyacakṣuṣā
tuṣṭo 'smi varadaścaiva brūhi yatte manogatam //
sa evamukto devena somaṃ dṛṣṭvā trilocanam
praṇamya śirasā pādāv avandatparayā mudā //
namaḥ sarvārthasiddhāya yogasiddhāya vai namaḥ
namaḥ pinākahastāya himavannilayāya ca //
namaḥ pavanavegāya dhyeyāya dhyāyibhiḥ sadā
namaḥ somāya hemne ca hemamālādharāya ca //
namo gaṇādhipataye namaḥ śāntendriyāya ca
yogasāhāyyakartre ca sāhasopaśamāya ca //
namo mṛtyuharāyaiva namaḥ śokaharāya ca
namaḥ siddhipradātre ca siddhisiddhāya vai namaḥ //
dhāriṇe sarvalokānāṃ sarvalokeśvarāya ca
namo daśārdhavarṇāya saṃsārāpanudāya ca //
namaḥ saṃsārapārāya apāraparamāya ca
svayaṃmantre ca manase durvijñeyāya vai namaḥ //
namaḥ kālakalājñāya sakalāyākalāya ca
namastattvādhivāsāya pretādhipataye namaḥ //
namaḥ krodhavihīnāya krodhādhipataye namaḥ
namaḥ śramāyāśramiṇe śramāpanayanāya ca //
namo jñānarasajñāya jñānine 'jñānahāriṇe
saktāya caiva tapasi aiśvaryaniratāya ca //
namo jñānāya bandhāya ajñānavinivartine
namaḥ sarvānubhāvāya bhāvānugatacetase //
namaḥ śamadamāḍhyāya mṛtyudūtāpahāriṇe
namaḥ śailādināthāya śailādigaṇapāya ca //
namo yogarahasyāya yogadāya namo namaḥ
mahyaṃ sarvātmanā kāmān prayaccha bhagavanprabho //
sa evaṃ stūyamānaśca bhaktyā paramayāpi ca
tuṣṭastutoṣa bhūyo 'sya idaṃ cainamuvāca ha //
ajaraścāmaraścaiva sarvaśokavivarjitaḥ
mahāyogī mahāvīryo yogaiśvaryasamanvitaḥ //
prabhāvāccāsya guhyasya kṣetrasya mama śāśvatam
yoge 'ṣṭaguṇamaiśvaryaṃ prāpsyase paramaṃ mahat
bhaviṣyasi dvijaśreṣṭha yogācāryaśca viśrutaḥ //
yaścemaṃ tvatkṛtaṃ liṅgaṃ niyamenārcayiṣyati
yonayaḥ sapta gatvā tu yogaṃ sa samavāpsyati //
jaigīṣavyaguhāṃ cemāṃ prāpya yo yokṣyate dvijaḥ
sa saptarātraṃ yuktātmā sarvapāpaiḥ pramucyate //
māsena pūrvāṃ jātiṃ ca pūrvādhītaṃ ca vetsyati
ekarātraṃ gatiṃ śuddhāṃ dvābhyāṃ tārayate pitṝn //
trirātreṇa vyatītāṃśca parānsapta ca tārayet
ato bhūyaśca kiṃ te 'dya jaigīṣavya dadānyaham //
bhagavandevadeveśa yaccha yanme manogatam
ato 'haṃ nānyadicchāmi yogākṣayyātparaṃ hitam //
tvayi bhaktiśca nityaṃ syāt some sagaṇapeśvare
anutsekaṃ tathā kṣāntiṃ śamaṃ damamathāpi ca //
na cāpyabhibhavaṃ kuryān na ca tejovamānanām
etānvarānahaṃ deva sadecchāmi mahādyute //
ete tava bhaviṣyanti ajayyatvaṃ ca yogibhiḥ
icchato darśanaṃ caiva bhaviṣyati ca te mama //
tataḥ sa bhagavāndevaḥ pārāśaryomayā saha
sanandī sagaṇaścaiva bhaktānugrahalipsayā //
tapyato yakṣarājasya kṛtvā hṛdi maheśvaram
varadānāya deveśo jagāma puratastadā //
atha dṛṣṭvā tripādaṃ ca hrasvabāhūrupādakam
tapyamānaṃ tapo ghoraṃ sutaṃ viśravasastadā //
dṛṣṭvovāca tato devaḥ kuberaṃ dīptatejasam
tapasā bhāvitaṃ vyāsa tvagasthiparisaṃsthitam //
bho bho viśravasaḥ putra cakṣurdivyaṃ dadāni te
somaṃ paśya mahāsattva māṃ tvaṃ divyena cakṣuṣā //
tataḥ sa dṛṣṭvā deveśaṃ sāmbaṃ nandipuraḥsaram
praṇamya karṣitaḥ samyag utthātuṃ na śaśāka ha //
abalaṃ taṃ samālakṣya utthāne 'śaktamīśvaraḥ
uvācottiṣṭha bhadraṃ te balaṃ paurāṇamastu te //
tata utthāya jānubhyāṃ kubero hyavatiṣṭhata
pārśvagāṃ caiva netreṇa devīmālokayansthitaḥ //
iyaṃ sā parvatasutā sarvalokanamaskṛtā
mātā lokatrayasyāsya mahāyogabalānvitā //
aho 'syāstapaso vīryam aho dīptiraho balam
yā prabhoḥ sarvalokasya patnītvaṃ prajagāma ha //
tamevaṃbhūtamanasam īkṣamāṇaṃ ca pārvatīm
bubodha devī buddhvā ca cukopa parameśvarī //
sā kruddhā tu kuberasya vāmamakṣi sudīptimat
viśuṣkaṃ kakṣamādīptā dadāhāgneḥ śikhā yathā //
punaścāsya vināśāya kuberasya śubhānanā
matiṃ dadhre tapoyonir athaināmavadaddharaḥ //
mā krudho devi yakṣasya bhaktasyāsya tapasvinaḥ
yaśasvī dhārmikaścāyaṃ bhaktastvāṃ ca viśeṣataḥ //
kutūhalatayā hyeṣa tvāṃ nirīkṣitavāñchubhe
prasādaṃ kuru bālasya dhanadasya maheśvari //
eṣo 'sakṛnmāṃ deveśa vīkṣate 'vinayātprabho
minoti na guṇāndeva kasmānmama puraḥ sthitaḥ //
tejasāṃ yo 'prameyānāṃ kuryānmohena laṅghanam
so 'lpavīryo vinaśyeta pataṅgo 'gnimivāgataḥ //
tāmevaṃ krodhatāmrākṣīṃ kruddhāṃ samprekṣya śaṃkaraḥ
uvāca madhuraṃ ślakṣṇaṃ girīndratanayāṃ vacaḥ //
bravīmi tvāṃ mahābhāge mā krudho jagato 'raṇi
tvayā sṛṣṭaṃ jagatsarvaṃ prakṛtistvaṃ sureśvari
putraste 'yaṃ yato devi tasmānna kroddhumarhasi //
mātaraṃ caiva putrasya vīkṣamāṇasya śobhane
na doṣo 'sti na caivāsya tvayi ceto vimohitam //
tasmāttvameva devyasya prasannasya natasya ca
prasādaṃ kuru deveśe kuberasya yathepsitam //
sā tathā devadevena proktā girivarātmajā
prasādamakarottasya prasannā cedamabravīt //
kubera yatte duritaṃ kṣāntaṃ tatte mayānagha
tuṣṭāsmi mā kṛthāścaiva punastejasvilaṅghanam //
yattvidaṃ te mayā dagdham īkṣamāṇasya locanam
vāmaṃ tathaiva bhavatu piṅgalaṃ dīptimacca ha //
anena cāṅkito loke bhaviṣyasi na saṃśayaḥ
ekākṣipiṅgalo nāmnā khyātaḥ sarvatra pūjitaḥ //
caritaṃ yattapaścedam akṣayaṃ tacca te 'vyayam
saubhāgyamuttamaṃ caiva matprasādādbhaviṣyati //
evamuktvā tato devī virarāma śubhānanā
bhagavānvarado 'smīti kuberamavadattataḥ //
athaivamukto devena kubero hṛṣṭamānasaḥ
tuṣṭāva devaṃ devīṃ ca śirasā prāñjalirnataḥ //
namaḥ paṭṭisahastāya kirīṭavaradhāriṇe
namo valayadhāriṇyai dhāriṇyai darpaṇasya ca //
namaḥ sarvāṅgakeśāya dīrghakeśyai namo namaḥ
namo mekhaladhāriṇyai namo mauñjīdharāya ca //
namo nīlaśikhaṇḍinyai namaḥ piṅgajaṭābhṛte
namo jñānāya tanave bhūtādhipataye namaḥ //
namastārābhidhāriṇyai siṃhoraskāya vai namaḥ
namo ratnāgryadhāriṇyai namaścandrārdhamaulaye //
namaḥ prakṛtaye caiva namo 'stu puruṣāya ca
namo 'stu buddhaye caiva ahaṃkārāya vai namaḥ //
namo 'stu rataye caiva sukhāya ca namo namaḥ
namaḥ kīrtyai karmaṇe ca ārambhāya samāptaye //
namo yajñāya mantrāya dakṣiṇāyai ṛce namaḥ
namaḥ sāmne 'tha yajuṣe chandase ceṣṭaye namaḥ //
namo 'gnaye ca vedyai ca svāhāyai haviṣe namaḥ
namo lakṣmyai śriyai caiva namo dharmāya vedhase //
icchāyai rataye caiva namaḥ sampadvirāgiṇe
namaḥ siddhyai tathā puṣṭyai tuṣṭyai kṣāntyai namo namaḥ //
namaḥ svadhāyai kavyāya havyāya ca namo namaḥ
namo vedyāya vidyāyai namaḥ śarvāya bhaktaye //
pralayotpattaye caiva sthityai saṃsāraṇāya ca
mokṣāya muktaye caiva namaḥ kālāya mṛtyave //
namaste bhagavandeva saha devyā jagatpate
diśa no bhūtabhavyeśa yanme manasi saṃsthitam //
ya imaṃ paṭhate nityaṃ stavaṃ prātaḥ samutthitaḥ
japaṃśca vipro vaiśyo vā śūdraḥ kṣatriya eva vā //
tasya tuṣṭo dhaneśastu prayacchati mahaddhanam
somaśca bhagavāṃstuṣṭo gatimiṣṭāṃ prayacchati //
evaṃ sa saṃstutastena kubereṇa jagatpatiḥ
uvāca varado 'smīti brūhi viśravasaḥ suta //
tvattaḥ prasādaḥ satataṃ bhaktiśca tvayi śāśvatī
bhagavaṃstvāṃ ca paśyeyaṃ vara eṣo 'stu me vibho //
evamastviti tatsarvaṃ pradāya bhagavāñchivaḥ
ātmanā saha sakhyaṃ ca dadāvātyantikaṃ tadā //
gṛhāṇa cemāṃ śibikāṃ narayuktāmasaṅginīm
lokānyatheṣṭaṃ lokeśa yāmāruhya cariṣyasi //
imāṃ caivāśaniṃ divyām apratīghātalakṣaṇām
gṛhāṇāyudhametatte bhaviṣyatyariduḥsaham //
astraṃ ca te prayacchāmi tava nāmnā bhaviṣyati
kauberamiti vikhyātaṃ mohanaṃ sarvadehinām //
tataḥ sa devastuṣṭātmā mālāṃ svayamaninditām
ābabaddhāsya śirasi bhāskarākāravarcasam //
kuśeśayānāṃ phullānāṃ sragdāmaṃ ca manoramam
ābabaddhāsya kaṇṭhe vai prīyamāṇa umāpatiḥ //
prakāmaṃ darśanaṃ cāsya dattvā caiva dhaneśatām
jagāma bhagavānsomas tato 'nyaṃ deśamīpsitam //
ya imaṃ tu kuberasya varadānamaśeṣataḥ
śṛṇuyācchrāvayedvāpi nityaṃ viprānsamāhitaḥ //
dhanavānrūpasampannaḥ putrapautrasamanvitaḥ
kulajñānabalopeto jāyate sa mṛto naraḥ //
atha devī mahābhāgā sahitā śambhunā tadā
saṃcintya pañcacūḍāstu tapantyo 'psarasaḥ śubhāḥ //
kṛśāṅgyo bhaktimatyaśca tapasā dagdhakilbiṣāḥ
kāruṇyāhṛtacetaskā devaṃ vacanamabravīt //
etāsāṃ tapyamānānāṃ yoṣitāṃ varamuttamam
dadānīpsitamīśāna tanme 'nujñātumarhasi
tasyā vijñaptimākarṇya bhagavānidamabravīt //
evaṃ kuru mahābhāge bhaktānugrahamīpsitam
vaidikyo 'psaraso hyetāḥ pañcacūḍā iti smṛtāḥ
tvāṃ kṛtvā hṛdi tapyante vara ābhyaḥ pradīyatām //
tataḥ sā devadevena tathā samanucoditā
pañcacūḍāḥ samāgamya vaca etaduvāca ha //
tuṣṭāsmyapsarasaḥ sākṣāt paśyadhvaṃ māṃ śucismitāḥ
dadāni vo varāniṣṭāny evo hṛdayasaṃsthitāḥ //
tā evamuktāḥ pārvatyā vaidikyo 'psarasaḥ śubhāḥ
devīṃ dṛṣṭvā praṇamyaiva śirasā pādayornatāḥ //
aśrupūrṇekṣaṇā dīnāḥ saṃstabhyātmānamātmanā
śirasyañjalimādhāya tuṣṭuvuḥ sahitāḥ samam //
namaḥ siddhyai namastuṣṭyai kriyāyai buddhaye namaḥ
namaḥ kīrtyai namaḥ satyai ulkajāyai tatheṣṭaye //
namaḥ pṛthivyai kalyāṇyai śriyai lakṣmyai namo namaḥ
namaḥ sudhāyai svāhāyai svadhāyai ditaye namaḥ //
namo 'stu taḍite caiva saudāmanyai namo namaḥ
sāvitryai cātha gāyatryai vedamātre namo namaḥ //
namaḥ parvatakanyāyai mataye smṛtaye namaḥ
namaḥ parvatavāsinyai rudrāṇyai ca namo namaḥ //
namaḥ prakṛtaye caiva jyotsnāyai ṛddhaye namaḥ
śobhāyai dīptaye caiva bhāskaragraharaśmaye //
gatyāyai gataye caiva indrāṇyai muktaye namaḥ
niyatyai sarite caiva gaṅgāyai sūtaye namaḥ //
hetaye prītaye caiva namaḥ karaṇavṛttaye
namaḥ saṃnataye caiva irāyai vṛttaye namaḥ //
vāruṇyai ca śaraṇyāyai gauryai kālyai namo namaḥ
kauśikyai ca namaste 'stu kātyāyanyai namo namaḥ //
namaḥ saṃnataye caiva mahimne ca namo namaḥ
aṇimāyai namaste 'stu laghimāyai namo namaḥ //
pūjāyai te namaste 'stu śitibāhve ca sṛptaye
saṃjñāyai ca namaste 'stu gire 'tha smṛtaye namaḥ //
namaste 'stu sarasvatyai jihvāyai dṛṣṭaye namaḥ
namo mahiṣaghātinyai tathā sumbhanisumbhayoḥ //
namaḥ siṃharathinyai ca śūlinyai ca namo namaḥ
namo mudgaradhāriṇyai kavacinyai namo namaḥ //
namastūṇīradhāriṇyai dhāriṇyai jagato namaḥ
namo dhanurdharāyai ca khaḍginyai ca namo namaḥ //
namaḥ piñcchadhvajinyai ca dhāriṇyai paṭṭisasya ca
namo 'stu bhūtamātre ca skandasya ca namo namaḥ //
viśākhaśākhayoścaiva naigameṣasya caiva hi
jātyai sarvarasānāṃ ca devatāyai vanasya ca //
āryāyai ca namo nityaṃ śikhaṇḍinyai namo namaḥ
namo nīlaśikhaṇḍinyai dīrghaveṇyai namo namaḥ //
namo 'stu tanumadhyāyai devatāyai dhanasya ca
namo dhṛtyai namaścityai kīrtaye ca namo namaḥ //
strīṇāṃ saubhāgyadāyinyai dhāriṇyai ca namo namaḥ
rākānumataye caiva sinīvālyai namo namaḥ //
namaḥ kriyāyai śraddhāyai medhāyai ca namo namaḥ
namo 'stu dhāraṇāyai ca ūhāyai ca namo namaḥ //
apohāyai namaste 'stu vaṣaṭprakṛtaye namaḥ
namaḥ samādhaye caiva spṛhāyai vittaye namaḥ //
vedanāyai namaste 'stu bṛhadukṣyai namo namaḥ
namaḥ prabhāyai śuddhāyai śuddhaye śucaye namaḥ //
namastryambakabhāryāyai vidyāyai ca namo namaḥ
dīkṣāyai dakṣiṇāyai ca jvālāyai ca namo namaḥ //
indriyāṇāṃ pravṛttyai ca nivṛttyai caiva karmaṇām
śrutaye sarvavedānāṃ bhavānyai ca namo namaḥ //
durgāyai durgatāriṇyai dhāriṇyai sarvadehinām
namaste sarvadevatyai namaste lokabhāvani //
namaḥ śāntyai namaḥ kāntyai namaḥ patnyai harasya ca
namo 'stvadityai dānavyai vinatāyai namo namaḥ //
namaḥ śivāyai kartryai ca prabhāvāyai namo namaḥ
mṛkaṇḍvai mārdabāhvai ca tathā surataye namaḥ //
vinatāyai tathā lakṣmyai surasāyai namo namaḥ
namaste śitikaṇṭhinyai namaste sarvataḥ sadā
diśa naḥ sumanāḥ sarvaṃ yatkiṃciddhṛdaye sthitam //
ya idaṃ paṭhate nityaṃ naraḥ strī vā samāhitaḥ
sa rātriṣu kṛtaṃ pāpaṃ tyajetsarvamaśeṣataḥ //
śayāno japate yaśca prayato vyāsa nityaśaḥ
divākṛtaṃ sa jahyāttu mṛtaśca sugatiṃ vrajet //
yaścaitacchṛṇuyānnityaṃ dvijānvā śrāvayetsadā
sa dehabhedamāsādya pañcacūḍāpriyo bhavet //
yaścainaṃ prajahanprāṇāñ japenmartyaḥ sudustyajān
vimāne sūryasaṃkāśe apsarogaṇasevite
sarvapāpavinirmukto ramedvarṣāyutaṃ samam //
yaśca bhaktyā paramayā tithau niyamavānnaraḥ
devīmabhyarcya japate sarvapāpaiḥ pramucyate //
japanāddehatapanād dehe bhinne ca bhaktimān
sa bhūtvānucaro devyāḥ puṇye loke mahīyate //
tābhirevaṃ stutā devī sthitā devasya saṃnidhau
uvāca harṣamāṇāsyā pañcacūḍāstadā vacaḥ //
śṛṇutāpsarasaḥ sarvās tapaso 'sya mahatphalam
yaccāpi parayā bhaktyā māṃ prapannāḥ stha śobhanāḥ //
ajarāśca viśokāśca nityaṃ muditamānasāḥ
priyāśca sarvalokasya bhaviṣyatha mamājñayā //
brūta yaccāpi kiṃcidvo hṛdi sthitamaśaṅkitāḥ
sarvaṃ dāsyāmi tadvo 'haṃ mā cirāya taducyatām //
devi puṃsāṃ striyaḥ sarvāḥ kāryārthaṃ viditaṃ ca te
arthinaste ca nastāvad yāvatkāryaṃ samāpyate
samāpte caiva tatkārye parā iva bhavanti naḥ //
taddevi yadi tuṣṭāsi yadi deyo varaśca naḥ
sarvastrīṇāṃ mahādevi bhavantu puruṣā vaśāḥ //
adyaprabhṛti lokeṣu sarvastrīṇāṃ narāḥ sadā
sarve vaśyā bhaviṣyanti sarvakāryakarāśca ha //
ādau paścācca sarvābhyo hiraṇyaṃ paśavaḥ striyaḥ
sarvabhogāṃśca dāsyantu vaśagāḥ sarvathāpi ca //
vyalīkānyapi kurvantyo bahūni vividhāni ca
priyā eva bhaviṣyanti pāpaṃ na ca bhavetsadā //
mātaraṃ pitaraṃ bhrātṝn suhṛdo 'tha sutānapi
akāryāṇi kariṣyantu strīṇāṃ vaśyatvamāgatāḥ //
paśyanto 'pi vyalīkāni doṣānvaikṛtyameva ca
naiva drakṣyanti te puṃso madvarānmohitendriyāḥ //
tataḥ sā devadevasya patnī himavataḥ sutā
mālyadāmaṃ gṛhītvā tu bhrāmayantī śubhānanā
bhava nārya iti prāha hasantī priyamavyayā //
bhrāmyatastasya dāmnastu yānyaśīryanta bhūtale
kusumānyabhavaṃstāni nāryaḥ kamalalocanāḥ //
tā uvācāmarā yūyaṃ jarākṣayavivarjitāḥ
jaganmohakarā yūyaṃ puṃsāṃ hṛdayabandhanāḥ //
dṛṣṭisparśavilāseṣu āviśya jagati striyaḥ
saṃmohayiṣyatha narān strīvaśāṃśca kariṣyatha
narāḥ sarve ca yuṣmāsu bhaviṣyanti sadā ratāḥ //
vṛttiḥ śubhā bhavitrī ca sarvāsāṃ mama tejasā
puṃsāṃ strībhogasiddhyarthaṃ strīṇāṃ ratyarthameva ca //
kriyāḥ śubhāṅgasaṃskārā divyā ye mānuṣāśca ha
bahurūpāśca tā bhūtvā viviśuḥ sarvadāṅganāḥ //
evaṃ devī tadā vyāsa sṛṣṭvā tā vai visṛjya ca
uvācāpsaraso brūta kiṃ vo bhūyaḥ karomyaham //
tāstuṣṭamanasaścāpi ūcurvyāsa bhavemahi
devānāṃ mānuṣāṇāṃ ca avadhyāścaiva rakṣasām
tā uvāca tato devī evaṃ loke bhaviṣyatu //
tataḥ sa sahito devyā sanandī parameśvaraḥ
gaṇaiḥ sarvaiśca sahito gṛhānsvānāviśatprabhuḥ //
bhaganayananipātī daityadarpāpahārī purakamalahimaughaḥ kāmayajñendhanāgniḥ
jaladavṛṣabhayāyī sarvaduḥkhāntakārī samaravṛṣabhaketuścandramaulirjagāma //
iti skandapurāṇe ūnatriṃśo 'dhyāyaḥ
bhagavanpiṅgalaḥ kena gaṇatvaṃ samupāgataḥ
annadatvaṃ ca samprāpto vārāṇasyāṃ mahādyutiḥ //
kṣetrapālaḥ kathaṃ jātaḥ priyatvaṃ ca kathaṃ gataḥ
etadicchāmi kathitaṃ śrotuṃ brahmasuta tvayā //
śṛṇu vyāsa yathā lebhe gaṇeśatvaṃ sa piṅgalaḥ
annadatvaṃ ca lokānāṃ sthānaṃ vārāṇasīṃ ca hi //
pūrṇabhadrasutaḥ śrīmān āsīdyakṣaḥ pratāpavān
harikeśa iti khyāto brahmaṇyo dhārmikaśca ha //
tasya janmaprabhṛtyeva śarve bhaktiranuttamā
tadāśīstannamaskāras tanniṣṭhastatparāyaṇaḥ //
āsīnaśca śayānaśca gacchaṃstiṣṭhannanuvrajan
bhuñjāno 'tha pibanvāpi rudramevānucintayat //
tamevaṃ yuktamanasaṃ pūrṇabhadraḥ pitābravīt
na tvā putramahaṃ manye durjāto yastvamanyathā //
na hi yakṣakulīnānām etadvṛttaṃ bhavatyuta
guhyakā vata yūyaṃ vai svabhāvātkrūracetasaḥ
kravyādāścaiva kiṃbhakṣā hiṃsāśīlāśca putraka //
maivaṃ kārṣīrna no vṛttir evaṃ dṛṣṭā mahātmanām
svayambhuvā yathā sṛṣṭā saiva vṛttiḥ praśasyate //
duṣṭā caivāpraśastā ca garhitā sādhubhiḥ sadā
vṛttiḥ svayambhuvā sṛṣṭā tyaktavyā yadi no bhavet
āśramāntarajaṃ karma na kuryurgṛhiṇastataḥ //
hitvā manuṣyabhāvaṃ ca karmabhirvividhaiśca ha
devatvaṃ no vimārgeyur mānuṣyāṃ jātimeva ca //
atha cedvihitaṃ teṣāṃ karma tatprāptisaṃśritam
mamāpi vihitaṃ paśya karmaitannātra saṃśayaḥ //
sa evamuktaḥ putreṇa pūrṇabhadraḥ pratāpavān
uvāca niṣkrama kṣipraṃ gaccha tvaṃ yatra rocate //
tataḥ sa nirgatastyaktvā gṛhasambandhibāndhavān
vārāṇasīṃ samāsādya tapastepe suduścaram //
sthāṇubhūto hyanimiṣaḥ śuṣkakāṣṭhopalopamaḥ
saṃniyamyendriyagrāmam avātiṣṭhata niścalaḥ //
atha tasyaivamaniśaṃ tatparasya tadāśiṣaḥ
sahasramekaṃ varṣāṇāṃ divyamabhyativartata //
valmīkena samākrānto bhakṣyamāṇaḥ pipīlikaiḥ
vajrasūcīmukhairvyāsa vidhyamānastathaiva ca //
nirmāṃsarudhiratvakca kundaśaṅkhendusaprabhaḥ
asthiśeṣo 'bhavatsarvo devaścainamamanyata //
etasminnantare devī vyajñāpayata śaṃkaram
udyānaṃ punarevedaṃ draṣṭumicchāmi sarvada //
kṣetrasya caiva māhātmyaṃ śrotuṃ kautūhalaṃ hi me
yataśca priyametatte yaccāsya phalamuttamam //
iti vijñāpito devaḥ pārvatyā bhuvaneśvaraḥ
sarvaṃ pṛṣṭaṃ yathānyāyam ākhyātumupacakrame //
nirjagāma ca deveśaḥ pārvatyā saha śaṃkaraḥ
udyānaṃ darśayāmāsa devyā devaḥ pinākadhṛk //
praphullanānāvidhagulmaśobhitaṃ latāpratānāvanataṃ manoharam
virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ supuṣpitaiḥ kaṇṭakitaiśca ketakaiḥ //
tamālagulmairnicitaṃ sugandhibhir nikāmapuṣpairbakulaiśca sarvaśaḥ
aśokapuṃnāgavanaiḥ supuṣpitair dvirephamālākulapuṣpasaṃcayaiḥ //
kvacitpraphullāmbujareṇurūṣitair vihaṃgamaiścārukalapraṇādibhiḥ
vināditaṃ sārasahaṃsanādibhiḥ pramattadātyūharutaiśca valgubhiḥ //
kvacicca cakrāhvarutopanāditaṃ kvacicca kādambakadambakāyutam
kvacicca kāraṇḍavanādanāditaṃ kvacicca mattālikulākulīkṛtam //
madākulābhirbhramarāṅganābhir niṣevitaṃ cārusugandhipuṣpam
kvacitsupuṣpaiḥ sahakāravṛkṣair latopagūḍhaistilakaiśca gūḍham //
pragītavidyādharasiddhacāraṇaṃ pranṛttanityānugatāpsarogaṇam
prahṛṣṭanānāvidhapakṣisevitaṃ pramattahārītakulopanāditam //
mṛgendranādākulasannamānasaiḥ kvacitkvacidbaddhakadambakaṃ mṛgaiḥ
praphullanānāvidhacārupaṅkajaiḥ sarastaḍāgairupaśobhitaṃ kvacit //
niviḍaniculanīlaṃ nīlakaṇṭhābhirāmaṃ madamuditavihaṃgavrātanādābhirāmam
kusumitataruśākhālīnamattadvirephaṃ navakisalayaśobhāśobhitaprāntaśākham //
kvacicca dantikṣatacāruvīrutkvacillatāliṅgitacāruvṛkṣam
kvacidvilāsālasagāminībhir niṣevitaṃ kiṃpuruṣāṅganābhiḥ //
pārāvatadhvaninikūjitacāruśṛṅgair abhraṃkaṣaiḥ sitamanoharacārurūpaiḥ
ākīrṇapuṣpanikarapraviviktahāsair vibhrājitaṃ tridaśadevakulairanekaiḥ //
phullotpalāgarusahasravitānayuktais toyāśayaiḥ samanuśobhitadevamārgam
mārgāntarāgalitapuṣpavicitrabhakti sambaddhagulmaviṭapairvihagairupetam //
tuṅgāgrairnīlapuṣpastabakabharanataprāntaśākhairaśokair mattālivrātagītaśrutisukhajananairbhāsitāntaṃ manojñaiḥ
rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadarbhāṅkurāgram //
haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapravikacakadalīvāṭanṛtyanmayūram
māyūraiḥ pakṣacandraiḥ kvacidapi patitai rañjitakṣmāpradeśaṃ deśe deśe nilīnapramuditavilasanmattahārītavṛndam //
sāraṅgaiḥ kvacidupasevitapradeśaṃ saṃchannaṃ kusumacayaiḥ kvacidvicitraiḥ
hṛṣṭābhiḥ kvacidapi kiṃnarāṅganābhiḥ kṣīvābhiḥ sumadhuragītavṛkṣaṣaṇḍam //
saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpair āvāsaiḥ parivṛtapādapaṃ munīnām
ā mūlātphalanicitaiḥ kvacidviśālair uttuṅgaiḥ panasamahīruhairupetam //
phullātimuktakalatāgṛhalīnasiddhaṃ siddhāṅganākanakanūpurarāvaramyam
ramyapriyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīśabalitāmrakadambapuṣpam //
puṣpotkarānilavighūrṇitapādapāgram agre surebhavinipātitavaṃśagulmam
gulmāntaraprasṛtabhītamṛgīsamūham ūhāvatāṃ tanubhṛtāmapavargadātṛ //
candrāṃśujāladhavalaistilakairmanojñaiḥ sindūrakuṅkumakusumbhanibhairaśokaiḥ
cāmīkarapratisamairatha karṇikāraiḥ puṣpotkarairupacitaṃ suviśālaśākhaiḥ //
kvacidañjanacūrṇābhaiḥ kvacidvidrumasaṃnibhaiḥ
kvacitkāñcanasaṃkāśaiḥ puṣpairācitabhūtalam //
puṃnāgeṣu dvijaśatavirutaṃ raktāśokastabakabharanatam
ramyopāntaṃ klamaharapavanaṃ phullābjeṣu bhramaravilasitam //
sakalabhuvanabhartā lokanāthastadānīṃ tuhinaśikhariputryā sārdhamiṣṭairgaṇeśaiḥ
vividhataruviśālaṃ mattahṛṣṭānyapuṣṭam upavanamatiramyaṃ darśayāmāsa devyāḥ //
udyānaṃ darśitaṃ deva śobhayā parayā yutam
kṣetrasya tu guṇānsarvān punarvaktumihārhasi //
asya kṣetrasya māhātmyam avimuktasya tattadā
śrutvāpi na hi me tṛptir ato bhūyo vadasva me //
idaṃ guhyatamaṃ kṣetraṃ sadā vārāṇasī mama
sarveṣāmeva jantūnāṃ heturmokṣasya sarvadā //
asminsiddhāḥ sadā devi madīyaṃ vratamāśritāḥ
nānāliṅgadharā nityaṃ mama lokābhikāṅkṣiṇaḥ
abhyasyanti paraṃ yogaṃ yuktātmāno jitendriyāḥ //
nānāvṛkṣasamākīrṇe nānāvihagasevite
kamalotpalapuṣpāḍhyaiḥ sarobhiḥ samalaṃkṛte //
apsarogaṇagandharvaiḥ sadā saṃsevite śubhe
rocate me sadāvāso yena kāryeṇa tacchṛṇu //
manmanā mama bhaktaśca mayi sarvārpitakriyaḥ
yathā mokṣamihāpnoti anyatra na tathā kvacit //
etanmama puraṃ divyaṃ guhyādguhyataraṃ mahat
brahmādayo vijānanti ye ca siddhā mumukṣavaḥ
ataḥ priyamidaṃ kṣetram asmācceha ratirmama //
vimuktaṃ na mayā yasmān mokṣyate vā kadācana
mama kṣetramidaṃ tasmād avimuktamiti smṛtam //
naimiśe 'tha kurukṣetre gaṅgādvāre 'tha puṣkare
snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ
iha samprāpyate yena tata etadviśiṣyate //
prayāge vā bhavenmokṣa iha vā matparigrahāt
prayāgādapi tīrthāgryād idameva mahatsmṛtam //
jaigīṣavyaḥ parāṃ siddhiṃ yo gataḥ sa mahātapāḥ
asya kṣetrasya māhātmyād bhaktyā ca mama bhāvataḥ //
jaigīṣavyaguhā śreṣṭhā yogināṃ sthānamiṣyate
dhyāyatastatra māṃ nityaṃ yogāgnirdīpyate bhṛśam
kaivalyaṃ paramaṃ yāti devānāmapi durlabham //
avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ
iha samprāpyate mokṣo durlabho 'nyatra karhicit //
tebhyaścāhaṃ prayacchāmi yogaiśvaryamanuttamam
ātmanaścaiva sāyujyam īpsitaṃ sthānameva ca //
kuberaḥ sa mahāyakṣas tathā sarvārpitakriyaḥ
kṣetrasaṃsevanāddevi gaṇeśatvamavāpa ha //
saṃvarto bhavitā yaśca so 'pi bhaktyā mamaiva tu
ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām //
parāśarasuto yogī ṛṣirvyāso mahātapāḥ
dharmavaktā bhaviṣyaśca vedasaṃsthāpravartakaḥ
raṃsyate so 'pi padmākṣi kṣetre 'sminmunipuṃgavaḥ //
brahmā devarṣibhiḥ sārdhaṃ viṣṇurvāyurdivākaraḥ
devarājastathā śakro ye 'pi cānye divaukasaḥ
upāsate mahātmānaḥ sarve māmiha suvrate //
anye ca yoginaḥ siddhāś channarūpā mahāvrate
ananyamanaso bhūtvā māmihopāsate sadā //
alarkaśca purīmetāṃ matprasādādavāpsyati
sa caināṃ pūrvavatkṛtvā caturvarṇasamākulām //
sphītāṃ janapadākīrṇāṃ bhuktvā ca suciraṃ nṛpaḥ
mayi sarvārpitaprāṇo māmeva pratipatsyate //
tataḥ prabhṛti cārvaṅgi ye 'pi kṣetranivāsinaḥ
gṛhiṇo liṅgino vāpi madbhaktā matparāyaṇāḥ
matprasādādgamiṣyanti mokṣaṃ paramadurgamam //
viṣayāsaktacitto 'pi tyaktadharmaratirnaraḥ
iha kṣetre mṛtaḥ so 'pi saṃsāraṃ na punarviśet //
ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ
vratinaśca nirārambhāḥ sarvato mayi bhāvitāḥ //
dehabhedaṃ samāsādya dhīmantaḥ saṅgavarjitāḥ
gatā eva paraṃ mokṣaṃ prasādānmama suvrate //
janmāntarasahasreṣu yuñjanyogī yamāpnuyāt
tamihaiva paraṃ mokṣaṃ maraṇādadhigacchati //
etatsaṃkṣepato devi kṣetrasyāsya mahatphalam
avimuktasya kathitaṃ mayā te guhyamuttamam //
ataḥ parataraṃ nāsti kṣetraṃ guhyamitīśvari
etadbudhyanti yogajñā ye ca yogīśvarā bhuvi //
etadeva paraṃ jñānam etadeva paraṃ śivam
etadeva paraṃ brahma etadeva paraṃ padam //
vārāṇasīti bhuvanatrayasārabhūtā ramyā purī mama sadā girirājaputri
atrāgatā vividhaduṣkṛtakāriṇo 'pi pāpakṣayādvirajasaḥ pratibhānti martyāḥ //
etatsmṛtaṃ priyatamaṃ mama devi nityaṃ kṣetraṃ vicitratarugulmanikāmapuṣpam
asminmṛtāstanubhṛtaḥ padamāpnuvanti mokṣākhyamenasi ratāpi na saṃśayo 'tra //
iti skandapurāṇe triṃśattamo 'dhyāyaḥ
etasminnantare devo devīṃ prāha girīndrajām
prayāma dātuṃ yakṣāya varaṃ bhaktāya bhāvini //
bhakto mama varārohe tapasā hatakilbiṣaḥ
arho varamasau labdham asmatto bhuvaneśvari //
evamuktvā tato devaḥ saha devyā jagatpatiḥ
jagāma yakṣo yatrāste kṛśo dhamanisaṃtataḥ //
taṃ dṛṣṭvā praṇataṃ bhaktyā harikeśaṃ vṛṣadhvajaḥ
divyaṃ cakṣuradāttasmai yenāpaśyatsa śaṃkaram //
atha yakṣastadā vyāsa śanairunmīlya locane
apaśyatsagaṇaṃ devaṃ vṛṣaṃ caiva-m-upāśritam //
balaṃ dadāni te pūrvaṃ traikālyaṃ darśanaṃ tathā
sāvarṇyaṃ ca śarīrasya paśya māṃ vigatajvaraḥ //
tataḥ sa labdhvā tu varaṃ śarīreṇākṣatena ca
pādayoḥ praṇatastasthau kṛtvā śirasi cāñjalim //
uvāca sa tadā yakṣo varado 'smīti coditaḥ
bhagavanbhaktimagryāṃ tu tvayyananyāṃ vidhatsva me //
annadatvaṃ ca lokānāṃ gāṇapatyaṃ tathākṣayam
avimukte ca te sthāne paśyeyaṃ sarvadā yathā
etadicchāmi deveśa dattaṃ varamanuttamam //
jarāmaraṇasaṃtyaktaḥ sarvaśokavivarjitaḥ
bhaviṣyasi gaṇādhyakṣo varadaḥ sarvapūjitaḥ //
ajayyaścāpi sarveṣāṃ yogaiśvaryasamanvitaḥ
annadaścāpi lokebhyaḥ kṣetrapālo bhaviṣyasi //
mahābalo mahāsattvo brahmaṇyo 'tha mama priyaḥ
tryakṣaśca daṇḍapāṇiśca mahāyogī tathaiva ca //
udbhramaḥ sambhramaścaiva gaṇau te paricārakau
tavājñayā kariṣyete lokasyodbhramasambhramau //
evaṃ sa bhagavānvyāsa yakṣaṃ kṛtvā gaṇeśvaram
jagāma dhāma deveśaḥ saha tena sureśvaraḥ //
- Holder of rights
- GRETIL project
- Citation Suggestion for this Object
- TextGrid Repository (2025). Purana Collection. Skandapurāṇa, 1-31.14. Skandapurāṇa, 1-31.14. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-C844-A